You are on page 1of 1

।। श्री कुरुकुल्ला सक ु ु ल्ला प्रभात स्तति ु ।।

शभ ु प्रभातं सप्रु भातं कुरुकुल्ला दे व्यै नम:


नमस्कारं नमस्कारं सक ु ु ल्ला दै व्यै नम: ।
शान्तिं प्रयच्छ मे! ज्ञानं प्रयच्छ मे!
ऋद्धिं प्रयच्छ मे! सिद्धिं प्रयच्छ मे!
धनं-धान्यं, भोगं-मोक्षं, यशं दे हि मे!
नमस्कारं नमस्कारं सक ु ु ल्ला दै व्यै नम: ।
शभ ु प्रभातम सप्र ु भातम कुरुकुल्लादे व्यै नम:
नमस्कारं नमस्कारं सक ु ु ल्ला दै व्यै नम: ।
क्लीं क्लीं ह्रीं ह्रीं ऐं हुं रक्त तारायै नम:
तोतले तरु े तारे तरले कुलनायिके,
कल्याणं कुरु दे वी सौंदर्य रूपवर्धिनी
नमस्तभ् ु यं ईप्सितप्रदे सर्वकामप्रदायिनी,
त्रैलोक्यविजयिनी दे वी सर्वमग्ु धे नमो नम:,
वर अभयदात्री दे वी सर्वदा सम ु गं लकारिणी,
नमो नमो कुरुकुल्ले सर्वदःु ख विनाशिनी
अनंता अक्षरा नित्या महाकौतक ु कारिणी,
अकालमत्ृ यु प्रशमनी सर्व शत्रु निवारिणी
त्राहि माम कुरुकुल्ले! सक ु ु ल्ले नमोस्तत ु !े
सामर्थ्य शक्ति प्रदायिनी पष्ु प धनध ु ारिणी
श्री कामकला दे वी कालकालेश्वरी नमो नम: ।
नमस्कारं नमस्कारं सक ु ु ल्ला दै व्यै नम:
शभ ु प्रभातम सप्र ु भातम कुरुकुल्लादे व्यै नम: ।

You might also like