You are on page 1of 3

Ārya-pañcaviṁśati-prajñāpāramitā...

Noble Twenty-five Perfection of Wisdom

Transcription

18b

... oṁ na mo bha ga va tyai ā ryya pra jñā pā ra mi tā yai || e vaṁ ma yā śru


ta me
ka smi nsa ma ye bha ga vā n rā ja gṛ ha vi ha ra ti sma || gṛ ddha kū ṭa pa
rva te ma ta tā bhi kṣu saṁ ghe na sā rdha ma ha tā ca bo dhi sa tva saṁ ghe na te
na kha lu pu naḥ sa ma ye na bha ga vāṁ gaṁ mbhi rā bhā vaṁ sa mā[1]
nā ma sa mā dhi sa mā pa nnaḥ ta smi nsa ma ye ā ryyā va lo ki te śva ro bo dhi
sa tva ma hā sa tvaḥ || ga mbhi rā yāṁ pra jñā pā ra mi tā yāṁ ca ryyā me vaṁ vya
va lo ka ya ti sma || pa ñca skaṁ dhā na sva bhā *[2]

19a.

śū nyāṁ vya va lo ka ya ti sma || a th āyu ṣma na sā rip u tro bu ddhā nu bhā


ve na ā ryyā va lo kit e śva ro bo dhi sa tvaṁ ma hā sa tva me ta da vo ca t || i
hā ryyā va lo kit e śva ra ku la pu tra na vā ku la du hi tā vā ga mbhi rā yāṁ
pra jñā pā ra mi tā yā ca tu kā me na ka thaṁ vya va lo ka yi ta vyāṁ a va lo
kit e śva ro ha | yaḥ ku la put ra vā ku la du hi tā vā ga mbhi rā yāṁ pra jñā pā
ra mi tā yāṁ ca ryāṁ ca tu kā me na vya va ka yi ta vyaṁ rū
paṁ śū nyaṁ sū nya tai va rū pā rū pā n pṛ tha k śū nya tā yā na pṛ tha g śū
nyāṁ e vaṁ ve da nā saṁ jñā saṁ skā ra vi jñā nā ni śū nya tā | e vaṁ śā ri pu tra
sa rva dha rmā sū nyāḥ tva la kṣa ṇaḥ a nu tpa a ni ru ddhā a ci rā vi ma lā
ḥ ā vyu tāḥ | a saṁ pū [rṇaḥ?] ta smā tta rhi śā ri pu tra śū nya tā yāṁ rū paṁ
na ve da nāṁ na saṁ jñāṁ sa skā raṁ na vi jñā naṁ na ca kṣuḥ na śro taṁ na ghra ṇaṁ
na ji hvāṁ na kā yāṁ na ma nā na rū pāṁ na śa bdāṁ na rs sā na spṛ ṣṭha
vyāṁ na dha rmaḥ na ca kṣu dhā tuḥ bhā vaṁ yā vaṁ nna dha rma dhā tuḥ yā va n
vi pā dyā kṣa yā va n na ja rā ma ra ṇa kṣa yā na duḥ khaṁ na sa mu dra yā na ni
(mrā) dhaḥ | na ma rgā na jña naṁ pra ptiḥ | ta smā tta rhi śā ri
put ra a prā pti tvā t | bo dhi sa tvā pra jñā pā ra mi tā mā śri tya vi ha ra
ti | cit ta la mba mā tra tva da nu tta rā yāḥ sa mya skaṁ bo dhi (dha ṇmā sā nti
kā va?) ni ṣṭha ni vā rttā pra ptā śra dhā vya vā sthi svi tā

19b

sa rva bu ddha[3] ra yi pra jñā pā ra mi tā mā śṛ tya a nu tta rāṁ sa mya ksaṁ


bo dhi a bhi saṁ bu ddhāḥ ta smā tta rhi jñā ta vyaṁ pra jñā pā ra mi tā maṁ tra ma
hā vi dya ma ntra a nu tta rā ma ntraḥ | sa rva duḥ kha pra śa ma no ma ntraḥ ||

sa tya ma ma tvāṁ[4] ddhā[5] t || pra jñā pā ra mi tā yuk to ma ntraḥ | ta dya


thā || oṁ ga te ga te pā ra ga te pā ra saṁ ga te bo dhi svā hā | e vaṁ śā ri pu
tra ga mbhi rā yā pra jñā pā ra mi tā yā śi kṣi? ta vyāṁ bo dhi sa tvo na ma hā sa

na | a tha kha lu bha ga vā na sa mā dhi vyu tthā ya ā ryā va lo ki te śva rā


ya bo dhi sa tvā ya ma hā sa tvā ya sā dhu kā ra ma dā t || sā dhu sā dhu ku la put
ra e va me ta t | ga mbhi rā yāṁ pra jñā pā ra mi tā yāṁ ni

rddi ṣṭaṁ ta nu mo dyaṁ sa rva ta thā ga tai ri ti || i da ma vo ca tbha ga vā


nā tta ma nā ā yu ṣma nśā ri pu tra ā ryā va lo ki te śva ra bo dhi sa tvo ma hā sa
tvaḥ sā ca sa rvā va ti pa rṣa de va mā nu ṣā su ra

ga ru ?[6] ga ndha rva lo kā bh ga va to bhā ṣi ta ma bhya na ndā ti ti || ā


ryya pa ñca viṁ śa ti pra jñā pā ra mi tā sa mā ptā ||
Notes

[1] akṣara summounted by three dots.

[2] akṣara followed by two chevrons ^ stacked vertically.

[3] The top of the akṣara is marked but blurred, possibly anusvāra

[4] anusvāra uncertain – possibly a smudge.

[5] akṣara uncertain

[6] expect da

Reconstructed Text

oṁ namo bhagavatyai āryyaprajñāpāramitāyai ||

evaṁ mayā śrutam ekasmin samaye[na] bhagavān rājagṛha viharati sma || gṛddhakūṭa
parvate mahatā bhikṣusaṁghena sārdha mahatā ca bodhisatvasaṁghena tena khalu punaḥ
samayena bhagavāṁ gaṁmbhirā[va]bhāsamā nāma samādhi samāpannaḥ tasmin samaye[na]
āryyāvalokiteśvaro bodhisatva mahāsatvaḥ || gambhirāyāṁ prajñāpāramitā yāṁ caryām
evaṁ vyavalokayati sma || pañca skaṁdhāna svabhā[va] śūnyāṁ vyavalokayati sma ||
athāyuṣmana [ś]āriputro buddhānubhāvena āryyāvalokiteśvaro bodhisatvaṁ mahāsatvam
etad avocat || ihāryyāvalokiteśvara kulaputra na vā kuladuhitā vā gambhirāyāṁ
prajñāpāramitāyā catukāme na kathaṁ vyavalokayitavyāṁ avalokiteśvaroha | yaḥ
kulaputra vā kuladuhitā vā gambhirāyāṁ prajñāpāramitāyāṁ caryāṁ catukāmena
[tenaivaṁ] vyavakayitavyaṁ

rūpaṁ śūnyaṁ sūnyataiva rūpā. rūpān [na] pṛthak [śūnyatā] śūnyatāyā na pṛthag
śūnyāṁ rūpaṁ. evaṁ vedanā saṁjñā saṁskāra vijñānāni śūnyatā |

evaṁ śāriputra sarvadharmā sūnyāḥtva [śūnyatā]lakṣaṇaḥ[nā] anutpa[nā] aniruddhā


acirā vimalāḥ āvyutāḥ | asaṁpū[rṇaḥ?]

tasmāt tarhi śāriputra śūnyatāyāṁ [na] rūpaṁ na vedanāṁ na saṁjñāṁ [na] sa[ṁ]skāraṁ
na vijñānaṁ | na cakṣuḥ na śrotaṁ na ghraṇaṁ na jihvāṁ na kāyāṁ na manā | na rūpāṁ
na śabdāṁ na rasā na spṛṣṭhavyāṁ na dharmaḥ | na cakṣudhātuḥ bhāvaṁ yāvaṁn na
dharmadhātuḥ yāvan [na vidyā na] vipādyākṣa[ya] yāvan [na jarāmaraṇa] na
jarāmaraṇakṣayā | na duḥkhaṁ na samudrayā na ni(mrā)rodhaḥ | na margā na jñanaṁ
[na] praptiḥ |

tasmāt tarhi śāriputra aprāptitvāt | bodhisatvā prajñāpāramitām āśritya viharati |


cittalamba mātratvad anuttarā yāḥ samyaksaṁksaṁbodhi (dhaṇmā sāntikāva)
niṣṭhanivārttāpraptā | śraddhā [tryadhva]vyavāsthisvitā[ḥ] sarvabuddha[āḥ][1] ra yi
prajñāpāramitām āśṛtya anuttarāṁ samyak saṁbodhi abhisaṁbuddhāḥ

tasmāt tarhi jñātavyaṁ prajñāpāramitā maṁtra mahāvidya mantra anuttarā mantraḥ |


sarvaduḥkhapraśamano mantraḥ || satyam amaithyātvāṁt || prajñāpāramitāym ukto
mantraḥ | tadyathā || oṁ gate gate pāragate pārasaṁgate bodhi svāhā |

evaṁ śāriputra gambhirāyā[ṁ] prajñāpāramitāyāṁ śikṣitavyāṁ bodhisatvena


mahāsa[tvena] | atha khalu bhagavāna samādhi vyutthāya āryāvalokiteśvarāya
bodhisatvāya mahāsatvāya sādhukāram adāt || sādhu sādhu kulaputra evam etat |
gambhirāyāṁ prajñāpāramitāyāṁ [caryāṁ cartavya yathā tvayā] nirddiṣṭaṁ ta
[a]numodyaṁ sarvatathāgatair iti || idam avocat bhagavān āttamanā āyuṣman śāriputra
āryāvalokiteśvara bodhisatvo mahāsatvaḥ [te ca bhikṣavas te ca bodhisatva
mahāsatva] sā ca sarvāvati parṣad eva mānuṣāsuragaru[da]gandharva [ca] lokā
bhgavato bhāṣitam abhyanandāt iti ||

āryyapañcaviṁśatiprajñāpāramitā samāptā ||

[1] The top of the akṣara is marked but blurred, possibly anusvāra

Jayarava: Société Asiatique MS No. 14. (Ni)


December 3, 2015;
Société Asiatique MS No. 14. (fol 18b,1.4-19b,1.5). Preceded by Uṣṇiṣavijayā nāma
dhāraṇī. Modern Nepalese, ink on paper.

You might also like