You are on page 1of 2

Sri Svacchanda Bhairava

By admin on Aug 14, 2012 | In Srividya

तततत्रिपञ्चनयनन ददेवन जटटाममकमटमतणण्डितमत |


चन्दतत्रिककोतटपतत्रिततीकटाशन चन्दतत्रिटारर्ध ककतशदेखत्रिमत ||
पञ्चवक्ततत्रिन तवशटालटाकन सपर्धगकोनटासमतणण्डितमत |
वकतशचककैत्रितगनवरटार्धभकैरटार्धत्रिदेर तम तवत्रिटातजतमत ||
कपटालमटालटाभत्रिरन खड्गखदेटकरटातत्रिरमत |
पटाशटाङ्कम शरत्रिन ददेवन शत्रिरस्तन तपनटातकनमत ||
वत्रिदटाभयरस्तन च ममणण्डिखट्वटाङ्गरटातत्रिरमत |
वतीरटाण्डिमरुरस्तन च घणटटारस्तन तततत्रिशशतलनमत ||
वजतत्रिदणण्डिककपटाटकोपन पत्रिशवटायमररस्तकमत |
ममद्गत्रिदेर तवतचततत्रिदेर वतमर्धलदेन तवत्रिटातजतमत ||
तसनरचमर्धपत्रितीरटानन गजचमकोर्धत्तत्रितीयकमत |
अष्टटादशभमजन ददेवन नतीलकणठन समतदेजसमत ||
बतत्रिहटातदकटात्रिरटाततीतन स्वशक्त्यटानन्दतनभर्धत्रिमत |
नमटातम पत्रिमदेशटानन स्वच्छन्दन वतीत्रिनयकमत ||
tripancanayanaṃ devaṃ jaṭāmukuṭamaṇḍitam |
candrakoṭipratīkāśaṃ candrārdhakṛtaśekharam ||
pancavaktraṃ viśālākṣaṃ sarpagonāsamaṇḍitam |
vṛścikairagnivarṇābhairhāreṇa tu virājitam ||
kapālamālābharaṇaṃ khaḍgakheṭakadhāriṇam |
pāśāṅkuśadharaṃ devaṃ śarahastaṃ pinākinam ||
varadābhayahastaṃ ca muṇḍakhaṭvāṅgadhāriṇam |
vīṇāḍamaruhastaṃ ca ghaṇṭāhastaṃ triśūlinam ||
vajradaṇḍakṛpāṭopaṃ paraśvāyudhahastakam |
mudgareṇa vicitreṇa vartulena virājitam ||
siṃhacarmaparīdhānaṃ gajacarmottarīyakam |
aṣṭādaśabhujaṃ devaṃ nīlakaṇṭhaṃ sutejasam ||
brahmādikāraṇātītaṃ svaśaktyānandanirbharam |
namāmi parameśānaṃ svacchandaṃ vīranayakam ||

You might also like