You are on page 1of 1

॥ || Śrī nrsimhā āstottaraśatanāmāvalī || 108 names of lord nrsimhā ||

108 नामावली॥
ॐ नार हाय नमः । ॐ narasimhāya namah ॥ ॐ उ लोचनाय नमः । ॐ ugralochanāya namah ॥
ॐ महा हाय नमः ।ॐ mahāsimhāya namah ॥ ॐ रौ य नमः ।ॐ raudrāya namah ॥
ॐ हायनमः।ॐ divyasimhāya namah ॥ ॐ स ताय नमः ।ॐ sarvādbhutāya namah ॥
ॐ महाबलाय नमः ।ॐ mahābalāya namah ॥ ॐ योगान य नमः ।ॐ yogānandāya namah ॥
ॐ उ हाय नमः ।ॐ ugrasimhāya namah ॥ ॥ ॐ ksraum ॥ ॐ िव माय नमः ।ॐ trivikramāya namah ॥
ॐ महादेवाय नमः ।ॐ mahādevāya namah ॥ ॐ नार हाय नमः ।ॐ narasimhāya namah ॥
ॐ जाय नमः ।ॐ stambhajāya namah ॥ ॐ महा हाय नमः ।ॐ mahāsimhāya namah...॥
॥ नर ह ती ॥ narasimhastutī C.C.madhya-lilā 8.5 ॥ चैत च तअ ता म लीला ८.५ ॥

|| śrī-nṛsiṁha, jaya nṛsiṁha, jaya jaya nṛsiṁhadev prahlādeśa jaya padmā-mukha-padma-bhṛṅga ||


॥न नामा टरम ॥ nrsimhānāmastōtram ॥ 49 nrsimhā names 6 verses ॥
nārasimho mahāsimho | divyasimho mahābalah |
ugrasimho mahādēvah | stambha-jaś cogra-locanah ||1||
raudrah sarvādbhutah śrīmān | yogānandas trivikramah |
harih kolāhalaś cakrī | vijayo jaya-vardhanah ||2||
|| śrī-nṛsiṁha, jaya nṛsiṁha, jaya jaya nṛsiṁhadev prahlādeśa jaya padmā-mukha-padma-bhṛṅga ||

pañcānanah param brahma | cāghoro 'ghora-vikramah |


jvālān-mukhō jvālamālī | mahājvāla mahāprabhuh ||3||
nitilāksah sahasrākso | durnirīksyah pratāpanah |
mahādamstrā yudhah-prājñaś | canda-kopī sadāśivah ||4||
|| śrī-nṛsiṁha, jaya nṛsiṁha, jaya jaya nṛsiṁhadev prahlādeśa jaya padmā-mukha-padma-bhṛṅga ||

hiranyakaśipu-dhvamsī | daitya-dānava-bhañjanah |
gunabhadro mahābhadro | balabhadrah subhadrakah ||5||
karālo vikarālaś ca | vikartā sarva-kartrkah |
śimśumāras trilokātmā | īśah sarvēśvaro vibhuh ||6||
|| śrī-nṛsiṁha, jaya nṛsiṁha, jaya jaya nṛsiṁhadev prahlādeśa jaya padmā-mukha-padma-bhṛṅga ||
ॐ केस णे नमः । ॐ nrkesarīne namah ॥ ॐ जग थाय नमः ।ॐ jagatpālāya namah ॥
ॐ परत य नमः ।ॐ paratattvāya namah ॥ ॐ स ताय नमः ।ॐ jagannāthāya namah ॥
ॐ परंधा नमः ।ॐ paramdhāmne namah ॥ ॐ महाकायाय नमः । ॐ mahākāyāya namah ॥
ॐ स दान िव हायनमः ।ॐ Saccidānandavigrahāya namah॥ ॐ प ते नमः ।ॐ dvirūpabhrte namah ॥
ॐल हाय नमः ।ॐ Lakśmīnrsimhāya namah ॥ ॥ ॐ ksraum॥ ॐ परमा ने नमः ।ॐ paramātmāne namah ॥
ॐ स ने नमः ।ॐ sarvātmāne namah ॥ ॐ परं ितषे नमः ।ॐ paramjyotiśe namah ॥
ॐ धीराय नमः ।ॐ dhīraya namah ॥ ॐ णाय नमः ।ॐ nirgunaya namah ॥
ॐ दपालकाय नमः । ॐ prahlādapālakāya namah ॥ ॐ परमा ने नमः ।ॐ paramātmāne namah ॥

ॐ ॥ इित नऋ ह अ रशत नामाव ॥


क्षौँ
क्षौँ






त्रि
द्वि
नि
सिं
ग्र
द्रा
र्वा
र्वा
रू
र्गु
ज्यो
रि
सिं
न्ना
द्भु
द्भु
स्तु
सिं
नृ
प्र
क्र
त्म
त्म
सि

भृ
ह्ला
च्चि
र्वा
क्ष्मी
न्दा
श्री
त्त्वा
त्म
म्हा
म्ने
नृ
रि


दि
स्त
सिं
न्द
ग्र




म्भ
व्य
सिं





सिं



सिं


सिं
ग्र



स्टो


श्री


नृ

सिं
सिं
न्य
हाँ
रि

ष्टो
मृ

ध्य

त्त

लिः
क्षौँ

You might also like