You are on page 1of 4

‌​

Shri Vinayaka Stuti

श्रीविनायकस्तुतिः

Sanskrit Document Information

Text title : Vinayakastuti from Varahapurana

File name : vinAyakastutiHvarAhapurANam.itx

Category : ganesha

Location : doc_ganesha

Proofread by : PSA Easwaran psaeaswaran at gmail.com

Description/comments : Varahapurana, vinAyakotpatti, adhyAya 23

Acknowledge-Permission: http://kshetrayaatra.blogspot.com

Latest update : July 27, 2018

Send corrections to : Sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

July 27, 2018

sanskritdocuments.org
Shri Vinayaka Stuti

श्रीविनायकस्तुतिः

देवा ऊचुः -
नमस्ते गजवक्त्राय नमस्ते गणनायक ।
विनायक नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥ १॥
नमोऽस्तु ते विघ्नहर्त्रे नमस्ते सर्पमेखल ।
नमस्ते रुद्रवक्त्रोत्थ प्रलम्बजठराश्रित ॥ २॥
सर्वदेवनमस्कारादविघ्नं कुरु सर्वदा ॥ ३॥
॥ फलश्रुतिः ॥
एवं स्तुतस्तदा देवैर्महात्मा गणनायकः ।
अभिषिक्तस्तु रुद्रेण सोमायाऽपत्यताङ्गतः ॥ ४॥
एतच्चतुर्थ्यां सम्पन्नं गणाध्यक्षस्य पार्थिवः ।
यतस्ततोऽयं महतिं तिथीनां परमा तिथिः ॥ ५॥
एतस्यां यस्तिलान्भुक्त्वा भक्त्या गणपतिं नृप ।
आराधयति तस्याशु तुष्यते नाऽत्र संशयः ॥ ६॥
यश्चैतत्पठते स्तोत्रं यश्चैतच्छृणुयात्सदा ।
न तस्य विघ्ना जायन्ते न पापं सर्वथा नृप ॥ ७॥
॥ इति श्रीवाराहमहापुराणे विनायकोत्पत्तिर्नाम
त्रयोविंशोऽध्याये श्रीविनायकस्तुतिः समाप्ता ॥

Proofread by PSA Easwaran psaeaswaran at gmail.com

Shri Vinayaka Stuti

1
श्रीविनायकस्तुतिः

pdf was typeset on July 27, 2018

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like