You are on page 1of 360

1

prathamakāṇḍē prathamaḥ praśnaḥ 1

1 i̱ṣē tvō̱rjē tvā̍ vā̱yava̍ḥ sthōpā̱yava̍sstha dē̱vō va̍ssavi̱tā prārpa̍yatu̱


śrēṣṭha̍tamāya̱ karma̍ṇa̱ ā pyā̍yadhvamaghniyā dēvabhā̱ga mūrja̍svatī̱ḥ paya̍svatīḥ
̍
pra̱jāva̍tīranamī̱vā a̍ya̱kṣmā mā va̍sstē̱na īśata̱ mā’ghaśagͫ̍sō ru̱ drasya̍
hē̱tiḥ pari ̍ vō vr̥ṇaktu dhru̱ vā a̱smingōpa̍tau syāta ba̱hvīryaja̍mānasya pa̱śūnpā̍hi
.. i̱ṣē trica̍tvārigͫśat .. 1. 1. 1..

2 ya̱jñasya̍ ghō̱ṣada̍si̱ pratyu̍ ṣṭa̱g̱ͫ rakṣa̱ḥ pratyu̍ ṣṭā̱ arā̍taya̱ḥ


prēyama̍gāddhi̱ṣaṇā̍ ba̱ṟhiraccha̱ manu̍ nā kr̥̱tā sva̱dhayā̱ vita̍ṣṭā̱
ta āva̍hanti ka̱vaya̍ḥ pu̱ rastā̎ddē̱vēbhyō̱ juṣṭa̍mi̱ha ba̱ṟhirā̱sadē̍
dē̱vānā̎ṁ pariṣū̱tama̍si va̱ṟṣavr̥d̍ dhamasi̱ dēva̍barhi̱rmā tvā̱’nvaṅmā
ti̱ryakparva̍ tē rādhyā samācchē̱ttā tē̱ mā riṣ̍ a̱ndēva̍ barhiḥ śa̱tava̍lśa̱ṁ
vi rō̍ha sa̱hasra̍valśā̱

3 vi va̱yagͫ ru̍ hēma pr̥thi̱vyāḥ sa̱ṁpr̥ca̍ḥ pāhi susa̱ṁbhr̥tā̎


tvā̱ sambha̍rā̱myadit̍ yai̱ rāsnā̍’sīndrā̱ṇyai sa̱nnaha̍naṁ pū̱ṣā tē̎
gra̱nthiṅgra̍thnātu̱ sa tē̱ mā’’sthā̱dindra̍sya tvā bā̱hubhyā̱mudya̍ cchē̱
br̥ha̱spatē̎rmū̱rdhnā ha̍rāmyu̱ rva̍ntarik̍ ṣa̱manvih̍ i dēvaṅga̱mama̍si ..

sa̱hasra̍valśā a̱ṣṭātrigͫ̍śacca .. 1. 1. 2..

4 śuṁdha̍dhva̱ṁ daivyā̍ya̱ karma̍ṇē dēvaya̱jyāyai ̍ māta̱riśva̍nō


gha̱rmō̍’si̱ dyaura̍si pr̥thi̱vya̍si vi̱śvadhā̍yā asi para̱mēṇa̱ dhāmnā̱
dr̥gͫha̍sva̱ mā hvā̱rvasū̍nāmpa̱vitra̍masi śa̱tadhā̍ra̱ṁ vasū̍nāṁ pa̱vitra̍masi
sa̱hasra̍dhāragͫ hu̱ taḥ stō̱kō hu̱ tō dra̱phsō̎’gnayē̍ br̥ha̱tē nākā̍ya̱ svāhā̱
dyāvā̍pr̥thi̱vībhyā̱g̱ͫ sā vi̱śvāyu̱ ḥ sā vi̱śvavya̍cā̱ḥ sā vi̱śvaka̍rmā̱
sampr̥c̍ yadhvamr̥tāvarīrū̱rmiṇī̱rmadhu̍ mattamā ma̱ndrā dhana̍sya sā̱tayē̱ sōmē̍na̱
tvā’’ta̍na̱cmīndrā̍ya̱ dadhi̱ viṣṇō̍ ha̱vyagͫ ra̍kṣasva .. sōmē̍nā̱ṣṭau ca̍
.. 1. 1. 3..

5 karma̍ṇē vāndē̱vēbhya̍ ḥ śakēya̱ṁ vēṣā̍ya tvā̱ pratyu̍ ṣṭa̱g̱ͫ


rakṣa̱ḥ pratyu̍ ṣṭā̱ arā̍tayō̱ dhūra̍si̱ dhūrva̱ dhūrva̍nta̱ndhūrva̱
taṁ yō̎’smāndhūrva̍ti̱ tandhū̎rva̱yaṁ va̱yaṁ dhūrvā̍ma̱stvaṁ dē̱vānā̍masi̱
̍
sasnitama̱ ṁ paprit̍ ama̱ñjuṣṭa̍tama̱ṁ vahnit̍ amaṁ dēva̱hūta̍ma̱mahru̍ tamasi
havi̱rdhāna̱ṁ dr̥gͫha̍sva̱ mā hvā̎rmi̱trasya̍ tvā̱ cakṣu̍ ṣā̱ prēkṣē̱ mā
bhērmā saṁvik̍ thā̱ mā tvā̍

6 higͫsiṣamu̱ ru vātā̍ya dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱vē̎’śvinō̎rbā̱hubhyā̎ṁ


pū̱ṣṇō hastā̎bhyāma̱gnayē̱ juṣṭa̱nnirva̍pāmya̱gnīṣōmā̎bhyāmi̱daṁ
dē̱vānā̍mi̱damu̍ naḥ sa̱ha sphā̱tyai tvā̱ nārā̎tyai̱
suva̍ra̱bhi vikhyē̍ṣaṁ vaiśvāna̱raṁ jyōti̱rdr̥gͫha̍ntā̱nduryā̱
2

dyāvā̍pr̥thi̱vyōru̱ rva̍ntarik̍ ṣa̱manvi̱hyadityāstvō̱pasthē


̍ ̍ sādayā̱myagnē̍
ha̱vyagͫ ra̍kṣasva .. mātvā̱ ṣaṭca̍tvārigͫśacca . .. 1. 1. 4..

7 dē̱vō va̍ssavi̱tōtpu̍ nā̱tvacchid̍ rēṇa pa̱vitrē̍ṇa̱ vasō̱ḥ sūrya̍sya


ra̱śmibhi̱rāpō̍ dēvīragrēpuvō agrē gu̱ vō’gra̍ i̱maṁ ya̱jñaṁ na̍ya̱tāgrē̍
ya̱jñapa̍tindhatta yu̱ ṣmānindrō̍’vr̥ṇīta vr̥tra̱tūryē̍ yū̱yamindra̍mavr̥ṇīdhvaṁ
vr̥tra̱tūryē̱ prōkṣit̍ āḥ sthā̱gnayē̍ vō̱ juṣṭa̱ṁ prōkṣā̎mya̱gnīṣōmā̎bhyā̱g̱ͫ
śundha̍dhva̱ndaivyā̍ya̱ karma̍ṇē dēvaya̱jyāyā̱ ava̍dhūta̱g̱ͫ rakṣō’va̍dhūtā̱
arā̍ta̱yō’dityā̱stvaga̍
̍ si̱ prati̍ tvā

8 pr̥thi̱vī vē̎ttvadhi̱ṣava̍ ṇamasi vānaspa̱tyaṁ prati̱


̍
tvā’dityā̱stvagvē ̎ttva̱gnēsta̱nūra̍si vā̱cō vi̱sarja̍nandē̱vavīt̍ ayē
tvā gr̥hṇā̱myadrir̍ asi vānaspa̱tyaḥ sa i̱daṁ dē̱vēbhyō̍ ha̱vyagͫ su̱ śami ̍
śami̱ṣvēṣa̱mā va̱dōrja̱mā va̍da dyu̱ madva̍data va̱yagͫ sa̍ṁghā̱tañjē̎ṣma
va̱ṟṣavr̥d̍ dhamasi̱ prati̍ tvā va̱ṟṣavr̥d̍ dhaṁvēttu̱ parā̍pūta̱g̱ͫ
rakṣa̱ḥ parā̍pūtā̱ arā̍tayō̱ rakṣa̍sāṁ bhā̱gō̍’si vā̱yurvō̱ vivin̍ aktu dē̱vō
va̍ḥ savi̱tā hira̍ṇyapāṇi̱ḥ prati̍ gr̥hṇātu .. tvā̱ bhā̱ga ēkā̍daśa ca . .. 1. 1. 5..

9 ava̍dhūta̱g̱ͫ rakṣō’va̍dhūtā̱ arā̍ta̱yō’dit̍ yā̱stvaga̍si̱ prati̍tvā


pr̥thi̱vī vē̎ttu di̱vasska̍mbha̱nira̍si̱ prati̱ tvā’dit̍ yā̱stvagvē̎ttu
dhi̱ṣaṇā̍’si parva̱tyā prati̍ tvā di ̱vasska̍mbha̱nirvē̎ttu dhi̱ṣaṇā̍’si pārvatē̱yī
prati̍ tvā parva̱tirvē̎ttu dē̱vasya̍ tvā savi ̱tuḥ pra̍sa̱vē̎’śvinō̎rbā̱hubhyā̎ṁ
pū̱ṣṇō hastā̎bhyā̱madhivapāmi
̍ dhā̱nya̍masi dhinu̱ hi dē̱vānprā̱ṇāya̍ tvā’pā̱nāya̍
tvā vyā̱nāya̍ tvā dī̱rghāmanu̱ prasiti̱̍ māyu̍ ṣē dhāndē̱vō va̍ssavi̱tā hira̍ṇyapāṇi̱ḥ
prati̍gr̥hṇātu .. prā̱ṇāya̍tvā̱ pañca̍ daśa ca . .. 1. 1. 6..

̍
10 dhr̥ṣṭirasi̱ brahma̍ ya̱cchāpā̎’gnē̱’gnimā̱māda̍ñjahi̱ niṣkra̱vyādagͫ̍
sē̱dhā dē̍va̱yaja̍ṁ vaha̱ nirda̍gdha̱g̱ͫ rakṣō̱ nirda̍gdhā̱ arā̍tayō
dhru̱ vama̍si pr̥thi̱vīndr̥̱g̱ͫhāyu̍ rdr̥gͫha pra̱jāndr̥g̍ͫha sajā̱tāna̱smai
yaja̍mānāya̱ paryū̍ha dha̱rtrama̍sya̱ntarik̍ ṣaṁ dr̥gͫha prā̱ṇaṁ dr̥g̍ͫhāpā̱naṁ
dr̥g̍ͫha sajā̱tāna̱smai yaja̍mānāya̱ paryū̍ha dha̱ruṇa̍masi̱ diva̍ṁ dr̥gͫha̱
cakṣu̍ r

11 dr̥gͫha̱ śrōtra̍ṁ dr̥gͫha sajā̱tāna̱smai yaja̍mānāya̱ paryū̍ha̱ dharmā̍’si̱


̍ dr̥gͫha pra̱jāṁ dr̥g̍ͫha sajā̱tāna̱smai yaja̍mānāya̱
diśō̍ dr̥gͫha̱ yōniṁ
paryū̍ha̱ cita̍sstha pra̱jāma̱smai ra̱yima̱smai sa̍jā̱tāna̱smai yaja̍mānāya̱
paryū̍ha̱ bhr̥gū̍ṇā̱maṁgir̍ asā̱ṁ tapa̍sā tapyadhva̱ṁ yāni ̍ gha̱rmē ka̱pālā̎nyupa
ci̱nvanti̍ vē̱dhasa̍ ḥ .. pū̱ṣṇastānyapi ̍ vra̱ta in̍ dravā̱yū vi mu̍ ñcatām ..

cakṣu̍ ra̱ṣṭāca̍tvārigͫśacca .. 1. 1. 7..

12 saṁva̍pāmi̱ samāpō̍ a̱dbhira̍gmata̱ samōṣa̍dhayō̱ rasē̍na̱ sagͫ


rē̱vatī̱rjaga̍tībhi̱rmadhu̍ matī̱rmadhu̍ matībhiḥ sr̥jyadhvama̱dbhyaḥ pari ̱
prajā̍tā sstha̱ sama̱dbhiḥ pr̥c̍ yadhva̱ṁ jana̍yatyai tvā̱ saṁyau̎ mya̱gnayē̎
3

tvā̱’gnīṣōmā̎bhyāṁ ma̱khasya̱ śirō̍’si gha̱rmō̍’si vi̱śvāyu̍ ru̱ ru pra̍thasvō̱ru


tē̍ ya̱jñapa̍tiḥ prathatā̱ntvaca̍ṅgr̥hṇīṣvā̱’ntarit̍ a̱g̱ͫ rakṣō̱’ntarit̍ ā̱
arā̍tayō dē̱vastvā̍ savi̱tā śra̍payatu̱ varṣiṣ̍ ṭhē̱ adhi̱ nākē̱’gnistē̍ ta̱nuva̱ṁ
mā’ti̍ dhā̱gagnē̍ ha̱vyagͫ ra̍kṣasva̱ sambrahma̍ṇā pr̥cyasvaika̱tāya̱ svāhā̎
dvi̱tāya̱ svāhā̎ tri̱tāya̱ svāhā̎ .. sa̱vi̱tā dvāvigͫ̍śatiśca .. 1. 1. 8..

̍
13 āda̍da̱ indra̍sya bā̱hura̍si̱ dakṣiṇaḥ sa̱hasra̍bhr̥ṣṭiḥ śa̱tatē̍jā
vā̱yura̍si ti̱gmatē̍jā̱ḥ pr̥thivi
̍ dēvayaja̱nyōṣa̍dhyāstē̱ mūla̱ṁ mā
̍
higͫsiṣa̱mapa̍hatō̱’raru̍ ḥ pr̥thi̱vyai vra̱jaṁ ga̍ccha gō̱sthāna̱ṁ
varṣa̍tu tē̱ dyaurba̍dhā̱na dē̍va savitaḥ para̱masyā̎ṁ parā̱vati̍ śa̱tēna̱
pāśai̱ṟyō̎’smāndvēṣṭi ̱ yañca̍ va̱yaṁ dvi̱ṣmastamatō̱ mā mau̱ gapa̍hatō̱’raru̍ ḥ
pr̥thi̱vyai dē̍va̱yaja̍nyai vra̱jaṁ

14 ga̍ccha gō̱sthāna̱ṁ varṣa̍tu tē̱ dyaurba̍dhā̱na dē̍va savitaḥ para̱masyā̎ṁ


parā̱vati̍ śa̱tēna̱ pāśai̱ṟyō̎’smāndvēṣṭi ̱ yañca̍ va̱yaṁ dvi̱ṣmastamatō̱
mā mau̱ gapa̍hatō̱’raru̍ ḥ pr̥thi̱vyā adē̍vayajanō vra̱jaṁ ga̍ccha gō̱sthāna̱ṁ
varṣa̍tu tē̱ dyaurba̍dhā̱na dē̍va savitaḥ para̱masyā̎ṁ parā̱vati̍ śa̱tēna̱
pāśai̱ṟyō̎’smāndvēṣṭi ̱ yañca̍ va̱yaṁ dvi̱ṣmastamatō̱ mā

15 mau̍ ga̱raru̍ stē̱ diva̱ṁ mā skā̱ṉ vasa̍vastvā̱ parig̍ r̥hṇantu gāya̱trēṇa̱


chanda̍sā ru̱ drāstvā̱ parigr̥̍ hṇantu̱ traiṣṭu̍ bhēna̱ chanda̍sā’’di̱tyāstvā̱
̍ hṇantu̱ jāga̍tēna̱ chanda̍sā dē̱vasya̍ savi ̱tuḥ sa̱vē karma̍ kr̥ṇvanti
parigr̥
vē̱dhasa̍ r̥tama̍
̱ syr̥ta̱ sada̍namasyr̥ta̱ śrīra̍si̱ dhā a̍si sva̱dhā a̍syu̱ rvī
cāsi̱ vasvī cāsi pu̱ rā krū̱rasya̍ vi̱sr̥pō̍ viraphśinnudā̱dāya̍ pr̥thi̱vīṁ
̍
jī̱radā̍nu̱ ryāmaira̍yañca̱ndrama̍si sva̱dhābhi̱stāndhīrā̍sō anu̱ dr̥śya̍ yajantē
.. dē̱va̱yaja̍nyaivra̱jaṁ tamatō̱mā vir̍ apśi̱nnēkā̍daśa ca .. 1. 1. 9..

16 pratyu̍ ṣṭa̱g̱ͫ rakṣa̱ḥ pratyu̍ ṣṭā̱ arā̍tayō̱’gnērva̱stējiṣṭhēna̱


̍ tēja̍sā̱
niṣṭa̍pāmi gō̱ṣṭhammā nirmr̥k̍ ṣaṁ vā̱jina̍ntvā sapatnasā̱hagͫ sammā̎rjmi ̱
vāca̍ṁ prā̱ṇaṁ cakṣu̱ ḥ śrōtra̍ṁ pra̱jāṁ yōni̱ṁ mā nirmr̥k̍ ṣaṁ vā̱jinīn̎ tvā
sapatnasā̱hīgͫ sammā̎rjmyā̱śāsā̍nā saumana̱saṁ pra̱jāgͫ saubhā̎gyanta̱nūm ..

a̱gnēranu̍ vratā bhū̱tvā sanna̍hyē sukr̥̱tāya̱ kam .. su̱ pra̱jasa̍stvā va̱yagͫ


su̱ patnī̱rupa̍

17 sēdima .. agnē̍ sapatna̱dambha̍na̱mada̍bdhāsō̱ adā̎bhyam .. i̱maṁ viṣyā̍mi̱


varu̍ ṇasya̱ pāśa̱ṁ yamaba̍dhnīta saviṯ ā su̱ śēva̍ḥ .. dhā̱tuśca̱ yōnau̍
sukr̥̱tasya̍ lō̱kē syō̱naṁ mē̍ sa̱ha patyā̍ kr̥ṇōmi .. samāyu̍ ṣā̱ sampra̱jayā̱
sama̍gnē̱ varca̍sā̱ puna̍ḥ .. sampatnī̱ patyā̱’haṅga̍cchē̱ samā̱tmā ta̱nuvā̱
̍
mama̍ .. ma̱hī̱nāṁ payō̱’syōṣa̍dhīnā̱g̱ͫ rasa̱stasya̱ tē’kṣīyamāṇasya̱ ni

18 rva̍pāmi mahī̱nāṁ payō̱’syōṣa̍dhīnā̱g̱ͫ rasō’da̍bdhēna tvā̱


cakṣu̱ ṣā’vē̎kṣē suprajā̱stvāya̱ tējō̍’si̱ tējō’nu̱ prēhya̱gnistē̱ tējō̱ mā vi
naid̍ a̱gnērjiẖ vā’si ̍ su̱ bhūrdē̱vānā̱ṁ dhāmnē̍ dhāmnē dē̱vēbhyō̱ yaju̍ ṣēyajuṣē
4

bhava śu̱ krama̍si̱ jyōti̍rasi̱ tējō̍’si dē̱vō va̍ssavi̱tōtpu̍ nā̱tvacchid̍ rēṇa


pa̱vitrē̍ṇa̱ vasō̱ḥ sūrya̍sya ra̱śmibhiḥ̍ śu̱ krantvā̍ śu̱ krāyā̱ndhāmnē̍dhāmnē
dē̱vēbhyō̱ yaju̍ ṣēyajuṣē gr̥hṇāmi̱ jyōti̍stvā̱ jyōti̍ṣya̱rcistvā̱’rciṣi̱
dhāmnē̍dhāmnē dē̱vēbhyō̱ yaju̍ ṣēyajuṣē gr̥hṇāmi .. upa̱nīra̱śmibhiḥ̍ śu̱ kragͫ
ṣōḍa̍śa ca .. 1. 1. 10..

19 kr̥ṣṇō̎’syākharē̱ṣṭhō̎’gnayē̎ tvā̱ svāhā̱ vēdir̍ asi ba̱ṟhiṣē̎ tvā̱ svāhā̍


ba̱ṟhira̍si sru̱ gbhyastvā̱ svāhā̍ di̱vē tvā̱’ntarik̍ ṣāya tvā pr̥thi̱vyai tvā̎
sva̱dhā pi̱tr̥bhya̱ ūrgbha̍va barhi ̱ṣadbhya̍ ū̱rjā pr̥t̍ hi̱vīṁ ga̍cchata̱
viṣṇō̱ḥ stūpō̱’syūrṇā̎mradasantvā str̥ṇāmi svāsa̱sthandē̱vēbhyō̍ gandha̱rvō̍’si
vi̱śvāva̍su̱ rviśva̍smā̱dīṣa̍tō̱ yaja̍mānasya pariḏ hiri̱ḍa īḍ̍ i̱ta indra̍sya
bā̱hura̍si̱

20 dakṣiṇō̱ ̍ tō mi̱trā varu̍ ṇau tvōttara̱taḥ


̍ yaja̍mānasya pari ̱dhiri̱ḍa īḍi̱
̍
paridhattāndhru̱ vēṇa̱ dharma̍ṇā̱ yaja̍mānasya pariḏ hiri̱ḍa īḍ̍ i̱taḥ sūrya̍stvā
pu̱ rastā̎tpātu̱ kasyā̎ścida̱bhiśa̍styā vī̱tihō̎trantvā kavē dyu̱ manta̱g̱ͫ
samidhīma̱̍ hyagnē̍ br̥̱hanta̍madhva̱rē vi̱śō ya̱ntrē sthō̱ vasū̍nāgͫ
ru̱ drāṇā̍mādi̱tyānā̱g̱ͫ sada̍si sīda ju̱ hūru̍ pa̱ bhr̥ddhru̱ vā’si ̍ ghr̥̱tācī̱
nāmnā̎ pri̱yēṇa̱ nāmnā̎ pri̱yē sada̍si sīdai̱tā a̍sadanthsukr̥̱tasya̍ lō̱kē
tā viṣṇō̍ pāhi pā̱hi ya̱jñaṁ pā̱hi ya̱jñapa̍tiṁ pā̱hi māṁ ya̍jña̱niya̎m ..

bā̱hura̍si priy̱ ē sada̍si̱ pañca̍daśa ca .. 1. 1. 11..

21 bhuva̍namasi̱ vi pra̍tha̱svāgnē̱ yaṣṭa̍ri̱dannama̍ ḥ .. juhvēhya̱gnistvā̎ hvayati


dēvaya̱jyāyā̱ upa̍bhr̥̱dēhi ̍ dē̱vastvā̍ savi̱tā hva̍yati dēvaya̱jyāyā̱ agnā̍viṣṇū̱
mā vā̱mava̍ kramiṣa̱ṁ vi jih̍ āthā̱ṁ mā mā̱ santā̎ptaṁ lō̱kammē̍ lōkakr̥tau kr̥ṇuta̱ṁ
viṣṇō̱ḥ sthāna̍masī̱ta indrō̍ akr̥ṇōdvī̱ryā̍ṇi samā̱rabhyō̱rdhvō a̍dhva̱rō
̍
divi̱spr̥ śa̱mahru̍ tō ya̱jñō ya̱jñapa̍tē̱rindrā̍vā̱nthsvāhā̍ br̥̱hadbhāḥ pā̱hi
māgnē̱ duśca̍ritā̱dā mā̱ suca̍ritē bhaja ma̱khasya̱ śirō̍’si̱ sañjyōti̍ṣā̱
̎
jyōti̍raṅktām .. ahru̍ ta̱ ēka̍vigͫśatiśca .. 1. 1. 12..

22 vāja̍sya mā prasa̱vēnō̎dgrā̱bhēṇōda̍grabhīt .. athā̍ sa̱patnā̱g̱ͫ indrō̍


mē nigrā̱bhēṇādha̍rāgͫ akaḥ .. u̱ dgrā̱bhaṁ ca̍ nigrā̱bhaṁ ca̱ brahma̍ dē̱vā
a̍vīvr̥dhan .. athā̍ sa̱patnā̍nindrā̱gnī mē̍ viṣū̱cīnā̱n vya̍syatām .. vasu̍ bhyastvā
ru̱ drēbhya̍stvā’’diṯ yēbhya̍stvā̱ktagͫ rihā̍ṇā vi̱yantu̱ vaya̍ḥ .. pra̱jāṁ yōni̱ṁ
mā nirmr̥k̍ ṣa̱mā pyā̍yantā̱māpa̱ ōṣa̍dhayō ma̱rutā̱ṁ pr̥ṣa̍tayasstha̱ diva̍ṁ
23 gaccha̱ tatō̍ nō̱ vr̥ṣṭi̱mēra̍ya .. ā̱yu̱ ṣpā a̍gnē̱’syāyu̍ rmē pāhi
cakṣu̱ ṣpā a̍gnē’si ̱ cakṣu̍ rmē pāhi dhru̱ vā’si̱ yaṁ pa̍ri̱dhiṁ pa̱ryadha̍tthā̱
agnē̍ dēva pa̱ṇibhir̍ vī̱yamā̍ṇaḥ .. tanta̍ ē̱tamanu̱ jōṣa̍ṁ bharāmi̱ nēdē̱ṣa
tvada̍pacē̱tayā̍tai ya̱jñasya̱ pātha̱ upa̱ samit̍ agͫ sa2gͫsrā̱vabhā̍gāḥ
sthē̱ṣā br̥̱hanta̍ḥ prastarē̱ṣṭhā ba̍rhi̱ṣada̍śca

24 dē̱vā i̱māṁ vāca̍ma̱bhi viśvē̍ gr̥̱ṇanta̍ ā̱sadyā̱smin ba̱ṟhiṣi ̍


mādayadhvama̱gnērvā̱mapa̍ nnagr̥hasya̱ sada̍si sādayāmi su̱ mnāya̍ sumninī su̱ mnē mā̍
5

dhattandhu̱ ri dhu̱ ryau̍ pāta̱magnē̍’dabdhāyō’śītatanō pā̱hi mā̱’dya div̱ aḥ pā̱hi


̍
prasityai ̍
pā̱hi duriṣṭyai pā̱hi du̍ radma̱nyai pā̱hi duśca̍ritā̱daviṣ̍ annaḥ
pi̱tuṅkr̥ṇ̍ u su̱ ṣadā̱ yōni̱gg̱ svāhā̱ dēvā̍ gātuvidō gā̱tuṁ vi ̱tvā gā̱tumita̱
̍
mana̍sa spata i ̱mannō̍ dēva dē̱vēṣu̍ ya̱jña2gͫ svāhā̍ vā̱ci svāhā̱ vātē̍
dhāḥ .. diva̍ñca vi̱tvā gā̱tuṁ trayō̍daśa ca .. 1. 1. 13..

25 u̱ bhā vā̍mindrāgnī āhu̱ vadhyā̍ u̱ bhā rādha̍saḥ sa̱ha mā̍da̱yadhyai ̎ .. u̱ bhā


dā̱tārā̍vi̱ṣāgͫ ra̍yī̱ṇāmu̱ bhā vāja̍sya sā̱tayē̍ huvē vām .. aśra̍va̱g̱ͫ
hi bhū̍ri̱dāva̍ttarā vā̱ṁ vijā̍māturu̱ ta vā̍ ghā syā̱lāt .. athā̱ sōma̍sya̱
praya̍tī yu̱ vabhyā̱mindrā̎gnī̱ stōma̍ṁ janayāmi̱ navya̎m .. indrā̎gnī nava̱tiṁ purō̍
dā̱sapa̍tnī radhūnutam .. sā̱kamēkē̍na̱ karma̍ṇā .. śuci̱nnu stōma̱nnava̍jāta
ma̱dyēndrā̎gnī vr̥trahaṇā ju̱ ṣēthā̎m ..

26 u̱ bhā hi vāgͫ̍ su̱ havā̱ jōha̍vīmi̱ tā vājagͫ̍ sa̱dya u̍ śa̱tē dhēṣṭhā̎


.. va̱yamu̍ tvā pathaspatē̱ ratha̱nna vāja̍sātayē .. dhi ̱yē pū̍ṣannayujmahi ..

̍
pa̱thaspa̍tha̱ḥ paripatiṁ vaca̱syā kāmē̍na kr̥tō
̱ a̱bhyā̍naḍa̱rkam .. sa nō̍
rāsacchu̱ rudha̍śca̱ndrāgrā̱ dhiya̍ndhiyagͫ sīṣadhāti̱ pra pū̱ṣā .. kṣētra̍sya̱
pati̍nā va̱yagͫ hi̱tēnē̍va jayāmasi .. gāmaśva̍ṁ pōṣayi̱tnvā sa nō̍

27 mr̥ḍātī̱dr̥śē̎ .. kṣētra̍sya patē̱ madhu̍ mantamū̱rmiṁ dhē̱nuriva̱̍ payō̍


̍ supū̍tamr̥̱tasya̍ na̱ḥ pata̍yō
a̱smāsu̍ dhukṣva .. ma̱dhu̱ ścuta̍ṅghr̥̱tamiva̱
mr̥ḍayantu .. agnē̱ naya̍ su̱ pathā rā̱yē a̱smān, viśvā̍ni dēva va̱yunā̍ni vi̱dvān ..
̍

yu̱ yō̱dhya̍smajju̍ hurā̱ṇamēnō̱ bhūyiṣ̍ ṭhāntē̱ nama̍ uktiṁ vidhēma .. ā dē̱vānā̱mapi̱


panthā̍maganma̱ yaccha̱knavā̍ma̱ tadanu̱ pravō̍ḍhum .. a̱gnirvi̱dvānthsa ya̍jā̱

28 thsēdu̱ hōtā̱ sō a̍dhva̱rānthsa r̥̱tūnka̍lpayāti .. yadvāhiṣṭha̱ ̍ ntada̱gnayē̍


̍
br̥̱hada̍rca vibhāvasō .. mahiṣ̍ īva̱ tvadra̱yistvadvājā̱ udīratē .. agnē̱ tvaṁ
pā̍rayā̱ navyō̍ a̱smānthsva̱stibhi̱rati̍ du̱ rgāṇi̱ viśvā̎ .. pūśca̍ pr̥̱thvī
ba̍hu̱ lā na̍ u̱ rvī bhavā̍ tō̱kāya̱ tana̍yāya̱ śaṁyōḥ .. tvama̍gnē vrata̱pā
a̍si dē̱va ā martyē̱ṣvā .. tvaṁ ya̱jñēṣvīḍya̍ ḥ .. yadvō̍ va̱yaṁ pra̍mi̱nāma̍
vra̱tāni ̍ vi̱duṣā̎ndēvā̱ avid̍ uṣṭarāsaḥ .. a̱gniṣṭadviśva̱mā pr̥ṇ̍ āti
̍
vi̱dvān, yēbhirdē̱vāgͫ r̥̱tubhiḥ̍ ka̱lpayā̍ti .. ju̱ ṣēthā̱mā sa nō̍ yajā̱dā
̍
trayōvigͫśatiśca .. 1. 1. 14..

i̱ṣē tvā̍ ya̱jñasya̱ śundha̍dhva̱ṁ karma̍ṇē dē̱vō’va̍dhūta̱ṁ dhr̥ṣṭi̱ssaṁ


va̍pā̱myāda̍dē̱ pratyu̍ ṣṭa̱ṁ kr̥ṣṇō̍’si̱ bhuva̍namasi̱ vāja̍syō̱bhāvā̱ṁ
catu̍ rdaśa ..

i̱ṣēdr̥g̍ͫha̱ bhuva̍nama̱ṣṭā vigͫ̍śatiḥ ..

i̱ṣē tvā̍ ka̱lpayā̍ti ..


6

prathamakāṇḍē dvitīyaḥ praśnaḥ 2

1 āpa̍ undantu jī̱vasē̍ dīrghāyu̱ tvāya̱ varca̍sa̱ ōṣa̍dhē̱


̍ mainagͫ̍ higͫsīrdēva̱śrūrē̱tāni̱ pra va̍pē
trāya̍svaina̱gg̱ svadhitē̱
sva̱styutta̍rāṇyaśī̱yā’’pō̍ a̱smānmā̱tara̍ḥ śundhantu ghr̥tēna̍
̱ nō
̎
ghr̥ta̱puva̍ḥ punantu̱ viśva̍ma̱smatpra va̍hantu ri̱pramudābhya̱ḥ śuci̱rā
pū̱ta ē̍mi̱ sōma̍sya ta̱nūra̍si ta̱nuva̍ṁ mē pāhi mahī̱nāṁ payō̍’si varcō̱dhā
a̍si̱ varcō̱

2 mayi ̍ dhēhi vr̥̱trasya̍ ka̱nīnikā’si


̍ cakṣu̱ ṣpā a̍si̱ cakṣu̍ rmē pāhi
ci̱tpati̍stvā punātu vā̱kpati̍stvā punātu dē̱vastvā̍ savi̱tā pu̍ nā̱tvacchid̍ rēṇa
pa̱vitrē̍ṇa̱ vasō̱ḥ sūrya̍sya ra̱śmibhi̱stasya̍ tē pavitrapatē pa̱vitrē̍ṇa̱
yasmai̱ kaṁ pu̱ nē taccha̍kēya̱mā vō̍ dēvāsa īmahē̱ satya̍dharmāṇō adhva̱rē yadvō̍
dēvāsa āgu̱ rē yajñiy̍ āsō̱ havā̍maha̱ indrā̎gnī̱ dyāvā̍pr̥thivī̱ āpa̍ ōṣadhī̱stvaṁ
dī̱kṣāṇā̱madhip̍ atirasī̱ha mā̱ santa̍ṁ pāhi .. varca̍ ōṣadhīra̱ṣṭau ca̍ .. 1. 2. 1..

3 ākū̎tyai pra̱yujē̱’gnayē̱ svāhā̍ mē̱dhāyai̱ mana̍sē̱’gnayē̱ svāhā̍


dī̱kṣāyai̱ tapa̍sē̱’gnayē̱ svāhā̱ sara̍svatyai pū̱ṣṇē̎’gnayē̱ svāhā’’pō̍
dēvīrbr̥hatīrviśvaśambhuvō̱ dyāvā̍pr̥thi̱vī u̱ rva̍ntarik̍ ṣaṁ br̥ha̱spati̍rnō
ha̱viṣā̍ vr̥dhātu̱ svāhā̱ viśvē̍ dē̱vasya̍ nē̱turmartō̍’vr̥ṇīta sa̱khyaṁ viśvē̍
̍
rā̱ya iṣudhyasi dyu̱ mnaṁ vr̥ṇ̍ īta pu̱ ṣyasē̱ svāha̍rksā̱mayō̱ḥ śilpē̎ stha̱stē
vā̱mā ra̍bhē̱ tē mā̍

4 pāta̱mā’sya ya̱jñasyō̱dr̥ca̍ i̱māṁ dhiya̱g̱ͫ śikṣa̍māṇasya dēva̱


̍
kratu̱ ṁ dakṣa̍ṁ varuṇa̱ sagͫśiśādhi̱ yayā’ti̱ viśvā̍ duri̱tā tarē̍ma
̍
su̱ tarmā̍ṇa̱madhi̱ nāvagͫ ruhē̱mōrga̍syāṅgira̱syūrṇa̍mradā̱ ūrja̍ṁ mē yaccha
pā̱hi mā̱ mā mā̍ higͫsī̱rviṣṇō̱ḥ śarmā̍si̱ śarma̱ yaja̍mānasya̱ śarma̍
mē yaccha̱ nakṣa̍trāṇāṁ mā’tīkā̱śāt pā̱hīndra̍sya̱ yōnir̍ asi̱

5 mā mā̍ higͫsīḥ kr̥̱ṣyai tvā̍ susa̱syāyai ̍ supippa̱ lābhya̱stvauṣa̍dhībhyaḥ


sūpa̱sthā dē̱vō vana̱spati̍rū̱rdhvō mā̍ pā̱hyōdr̥ca̱ḥ svāhā̍ ya̱jñaṁ mana̍sā̱
svāhā̱ dyāvā̍pr̥thi̱vībhyā̱g̱ svāhō̱rōra̱ntarik̍ ṣā̱thsvāhā̍ ya̱jñaṁ vātā̱dā
̍
ra̍bhē .. mā̱ yōnirasi tri ̱g̱ͫśacca̍ .. 1. 2. 2..

6 daivī̱ṁ dhiya̍ṁ manāmahē sumr̥ḍī̱kāma̱bhiṣṭa̍yē varcō̱dhāṁ ya̱jñavā̍hasagͫ


supā̱rā nō̍ asa̱dvaśē̎ . yē dē̱vā manō̍jātā manō̱yuja̍ḥ su̱ dakṣā̱ dakṣa̍pitāra̱stē
na̍ḥ pāntu̱ tē nō̍’vantu̱ tēbhyō̱ nama̱stēbhya̱ḥ svāhā’gnē̱ tvagͫ su jā̍gr̥hi
va̱yagͫ su ma̍ndiṣīmahi gōpā̱ya na̍ḥ sva̱stayē̎ pra̱budhē̍ na̱ḥ puna̍rdadaḥ .
tvama̍gnē vrata̱pā a̍si dē̱va ā martyē̱ṣvā . tvaṁ

7 ya̱jñēṣvīḍya̍ḥ .. viśvē̍ dē̱vā a̱bhi mā mā’va̍vr̥tran pū̱ṣā sa̱nyā sōmō̱


rādha̍sā dē̱vaḥ sa̍vi̱tā vasō̎rvasu̱ dāvā̱ rāsvēya̍thsō̱mā’’bhūyō̍ bhara̱ mā
7

pr̥̱ṇanpū̱rtyā vi rā̍dhi̱ mā’hamāyu̍ ṣā ca̱ndrama̍si̱ mama̱ bhōgā̍ya bhava̱


vastra̍masi̱ mama̱ bhōgā̍ya bhavō̱srā’si ̱ mama̱ bhōgā̍ya bhava̱ hayō̍’si̱ mama̱
bhōgā̍ya bhava̱

8 chāgō̍’si̱ mama̱ bhōgā̍ya bhava mē̱ṣō̍’si̱ mama̱ bhōgā̍ya bhava vā̱yavē̎


tvā̱ varu̍ ṇāya tvā̱ nirr̥t̍ yai tvā ru̱ drāya̍ tvā̱ dēvīr̍ āpō apāṁ napā̱dya
ū̱rmirha̍vi̱ṣya̍ indri̱yāvā̎nma̱dinta̍ma̱staṁ vō̱ mā’va̍kramiṣa̱macchin̍ na̱ṁ
tantu̍ ṁ pr̥thi̱vyā anu̍ gēṣaṁ bha̱drāda̱bhi śrēya̱ḥ prēhi ̱ br̥ha̱spati̍ḥ pura
ē̱tā tē̍ a̱stvathē̱mava̍ sya̱ vara̱ ā pr̥t̍ hi̱vyā ā̱rē śatrū̎n kr̥ṇuhi̱
sarva̍vīra̱ ēdama̍ganma dēva̱yaja̍naṁ pr̥thi̱vyā viśvē̍ dē̱vā yadaju̍ ṣanta̱
pūrva̍ r̥ksā̱mābhyā̱ṁ yaju̍ ṣā sa̱ntara̍ntō rā̱yaspōṣē̍ṇa̱ sami̱ṣā ma̍dēma ..

ā tvagͫ hayō̍’si̱ mama̱ bhōgā̍ya bhava sya̱ pañca̍vigͫśatiśca .. 1. 2. 3..

9 i̱yaṁ tē̍ śukra ta̱nūri̱daṁ varca̱stayā̱ saṁ bha̍va̱ bhrāja̍ṁ gaccha̱


jūra̍si dhr̥̱tā mana̍sā̱ juṣṭā̱ viṣṇa̍vē̱ tasyā̎stē sa̱tyasa̍vasaḥ prasa̱vē
vā̱cō ya̱ntrama̍śīya̱ svāhā̍ śu̱ krama̍sya̱mr̥ta̍masi vaiśvadē̱vagͫ ha̱viḥ
sūrya̍sya̱ cakṣu̱ rā’ru̍ hama̱gnēra̱kṣṇaḥ ka̱nīnik̍ ā̱ṁ yadēta̍śēbhi̱rīya̍sē̱
bhrāja̍mānō vipa̱ścitā̱ cida̍si ma̱nā’si̱ dhīra̍si̱ dakṣiṇā̍

10 si ya̱jñiyā̍’si kṣa̱triyā̱’syaditi̍ rasyubha̱yata̍ḥ śīrṣṇī̱ sā na̱ḥ


suprā̍cī̱ supra̍tīcī̱ saṁ bha̍va mi̱trastvā̍ pa̱di ba̍dhnātu pū̱ṣā’dhva̍ naḥ
pā̱tvindrā̱yādhya̍kṣā̱yānu̍ tvā mā̱tā ma̍nyatā̱manu̍ pi̱tā’nu̱ bhrātā̱
saga̱rbhyō’nu̱ sakhā̱ sayū̎thya̱ḥ sā dē̍vi dē̱vamacchē̱hīndrā̍ya̱ sōmagͫ̍
ru̱ drastvā’’va̍rtayatu miṯ rasya̍ pa̱thā sva̱sti sōma̍sakhā̱ puna̱rēhi ̍ sa̱ha
ra̱yyā .. dakṣiṇ̍ ā̱ sōma̍sakhā̱ pañca̍ ca .. 1. 2. 4..

̍
11 vasvya̍si ru̱ drā’syaditirasyādi ̱tyā’si ̍ śu̱ krā’si ̍ ca̱ndrā’si ̱
br̥ha̱spati̍stvā su̱ mnē ra̍ṇvatu ru̱ drō vasu̍ bhi̱rā cik̍ ētu pr̥thi̱vyāstvā̍
mū̱rdhannā jigharmi̍ dēva̱yaja̍na̱ iḍā̍yāḥ pa̱dē ghr̥̱tava̍ti̱ svāhā̱
̍
parilikhita̱ g̱ͫ rakṣa̱ḥ paril̍ ikhitā̱ arā̍taya i̱dama̱hagͫ rakṣa̍sō grī̱vā
api ̍ kr̥ntāmi̱ yō̎’smān dvēṣṭi ̱ yaṁ ca̍ va̱yaṁ dvi̱ṣma i̱dama̍sya grī̱vā

12 api ̍ kr̥ntāmya̱smē rāya̱stvē rāya̱stōtē̱ rāya̱ḥ saṁ dē̍vi dē̱vyōrvaśyā̍ paśyasva̱


tvaṣṭīm ̍ atī tē sapēya su̱ rētā̱ rētō̱ dadhā̍nā vī̱raṁ vid̍ ēya̱ tava̍ sa̱ṁdr̥śi̱
mā’hagͫ rā̱yaspōṣē̍ṇa̱ vi yō̍ṣam .. a̱sya̱ grī̱vā ēkā̱nnatri̱g̱ͫśacca̍
.. 1. 2. 5..

13 a̱g̱ͫśunā̍ tē a̱g̱ͫśuḥ pr̥c̍ yatā̱ṁ paru̍ ṣā̱ paru̍ rga̱ndhastē̱


kāma̍mavatu̱ madā̍ya̱ rasō̱ acyu̍ tō̱’mātyō̍’si śu̱ krastē̱ grahō̱’bhi
tyaṁ dē̱vagͫ sa̍vi̱tāra̍mū̱ṇyō̎ḥ ka̱vikra̍tu̱ marcā̍mi sa̱tyasa̍vasagͫ
ratna̱dhāma̱bhi pri ̱yaṁ ma̱timū̱rdhvā yasyā̱mati̱rbhā adidyuta̱ ̍ ̍ ani̱
thsavīm
hira̍ṇyapāṇiramimīta su̱ kratu̍ ḥ kr̥̱pā suva̍ḥ . pra̱jābhya̍stvā prā̱ṇāya̍ tvā
vyā̱nāya̍ tvā pra̱jāstvamanu̱ prāṇih̍ i pra̱jāstvāmanu̱ prāṇa̍ntu .. anu̍ sa̱pta ca̍
8

.. 1. 2. 6..

14 sōma̍ṁ tē krīṇā̱myūrja̍svanta̱ṁ paya̍svantaṁ vī̱ryā̍vantamabhimāti̱ṣāhagͫ̍


śu̱ kraṁ tē̍ śu̱ krēṇa̍ krīṇāmi ca̱ndraṁ ca̱ndrēṇā̱mr̥ta̍ma̱mr̥tē̍na
sa̱myattē̱ gōra̱smē ca̱ndrāṇi̱ tapa̍sasta̱nūra̍si pra̱jāpa̍tē̱rvarṇa̱stasyā̎stē
sahasrapō̱ṣaṁ puṣya̍ntyāścara̱mēṇa̍ pa̱śunā̎ krīṇāmya̱smē tē̱ bandhu̱ rmayi ̍
tē̱ rāya̍ḥ śrayantāma̱smē jyōti̍ḥ sōmavikra̱yiṇi̱ tamō̍ mi̱trō na̱ ēhi̱
̍
sumitradhā̱ indra̍syō̱ru mā viś̍ a̱ dakṣiṇ̍ amu̱ śannu̱ śantagg̍ syō̱naḥ
syō̱nagg svāna̱ bhrājāṅghā̍rē̱ bambhā̍rē̱ hasta̱ suha̍sta̱ kr̥śā̍navē̱tē va̍ḥ
sōma̱kraya̍ṇā̱stānra̍kṣadhva̱ṁ mā vō̍ dabhan .. ū̱ruṁ dvāvigͫ̍śatiśca .. 1. 2..

7.. .

15 udāyu̍ ṣā svā̱yuṣōdōṣa̍dhīnā̱g̱ͫ rasē̱nōtpa̱rjanya̍sya̱


̍ manvi̱hyadityā̱ḥ
śuṣmē̱ṇōda̍sthāma̱mr̥tā̱g̱ͫ anu̍ . u̱ rva̍ntarikṣa̱ ̍
̍
sadō̱’syadityā̱ḥ sada̱ āsī̱dāsta̍bhnā̱ddyāmr̥ṣ̍ a̱bhō a̱ntarik̍ ṣa̱mamimīta
̍
̍
vari̱māṇa̍ṁ pr̥thi̱vyā āsīda̱ dviśvā̱ bhuva̍ nāni sa̱mrāḍviśvēttāni ̱ varu̍ ṇasya
vra̱tāni̱ vanē̍ṣu̱ vya̍ntarik̍ ṣaṁ tatāna̱ vāja̱marva̍thsu̱ payō̍ aghni̱yāsu̍
hr̥̱thsu

16 kratu̱ ṁ varu̍ ṇō vi̱kṣva̍gniṁ di̱vi sūrya̍madadhā̱thsōma̱madrā̱vudu̱ tyaṁ


jā̱tavē̍dasaṁ dē̱vaṁ va̍hanti kē̱tava̍ḥ . dr̥̱śē viśvā̍ya̱ sūrya̎m .. usrā̱vēta̍ṁ
̍
dhūrṣāhāvana̱śrū avīrahaṇau brahma̱cōda̍nau̱ varu̍ ṇasya̱ skambha̍namasi̱
varu̍ ṇasya skambha̱sarja̍namasi̱ pratya̍stō̱ varu̍ ṇasya̱ pāśa̍ḥ .. hr̥̱thsu
pañca̍trigͫśacca .. 1. 2. 8..

17 pracya̍vasva bhuvaspatē̱ viśvā̎nya̱bhi dhāmā̍ni̱ mā tvā̍ paripa̱rī vid̍ a̱nmā


tvā̍ paripa̱ nthinō̍ vida̱nmā tvā̱ vr̥kā̍ aghā̱yavō̱ mā ga̍ndha̱rvō vi̱śvāva̍su̱ rā
da̍ghacchyē̱nō bhū̱tvā parā̍ pata̱ yaja̍mānasya nō gr̥̱hē dē̱vaiḥ sagg̍skr̥taṁ ̱
yaja̍mānasya sva̱styaya̍nya̱syapi̱ panthā̍magasmahi svasti̱gāma̍nē̱hasa̱ṁ yēna̱
viśvā̱ḥ pari̱ dviṣō̍ vr̥̱ṇakti̍ vi̱ndatē̱ vasu̱ namō̍ mi̱trasya̱ varu̍ ṇasya̱
cakṣa̍sē ma̱hō dē̱vāya̱ tadr̥̱tagͫ sa̍paryata dūrē̱dr̥śē̍ dē̱vajā̍tāya
kē̱tavē̍ di̱vaspu̱ trāya̱ sūryā̍ya śagͫsata̱ varu̍ ṇasya̱ skambha̍namasi̱
varu̍ ṇasya skambha̱sarja̍nama̱syunmu̍ ktō̱ varu̍ ṇasya̱ pāśa̍ḥ .. mi̱trasya̱
trayō̍vigͫśatiśca .. 1. 2. 9..

18 a̱gnērā̍ti̱thyama̍si̱ viṣṇa̍vē tvā̱ sōma̍syā’’ti̱thyama̍si̱ viṣṇa̍vē̱


tvā’ti̍thērāti̱thyama̍si̱ viṣṇa̍vē tvā̱’gnayē̎ tvā rāyaspōṣa̱dāvnnē̱ viṣṇa̍vē
tvā śyē̱nāya̍ tvā sōma̱bhr̥tē̱ viṣṇa̍vē tvā̱ yā tē̱ dhāmā̍ni ha̱viṣā̱ yaja̍nti̱
tā tē̱ viśvā̍ pari̱bhūra̍stu ya̱jñaṁ ga̍ya̱sphāna̍ ḥ pra̱tara̍ṇaḥ su̱ vīrō’vīr̍ ahā̱
̍
pra ca̍rā sōma̱ duryā̱nadityā̱ḥ sadō̱’syadit̍ yā̱ḥ sada̱ ā

̍ varu̍ ṇō’si dhr̥̱tavra̍tō vāru̱ ṇama̍si śa̱ṁyōrdē̱vānāgͫ̍ sa̱khyānmā


19 sīda̱
dē̱vānā̍ma̱ pasa̍śchithsma̱hyāpa̍tayē tvā gr̥hṇāmi̱ paripatayē
̍ tvā gr̥hṇāmi̱
9

tanū̱naptrē̎ tvā gr̥hṇāmi śākva̱rāya̍ tvā gr̥hṇāmi̱ śakma̱nnōjiṣ̍ ṭhāya


tvā gr̥hṇā̱myanā̍dhr̥ṣṭamasyanādhr̥̱ṣyaṁ dē̱vānā̱mōjō̍’bhiśasti̱pā
a̍nabhiśastē̱’nyamanu̍ mē dī̱kṣāṁ dī̱kṣāpa̍tirmanyatā̱manu̱
tapa̱stapa̍spati̱rañja̍sā sa̱tyamupa̍ gēṣagͫ suviṯ ē mā̍dhāḥ .. ā maika̍ṁ ca ..

1. 2. 10..

20 a̱g̱ͫśuragͫ̍śustē dēva sō̱mā’’pyā̍yatā̱mindrā̍yaikadhana̱vida̱ ā


tubhya̱mindra̍ḥ pyāyatā̱mā tvamindrā̍ya pyāya̱svā’’pyā̍yaya̱ sakhīnthsa̱̎ nyā
mē̱dhayā̎ sva̱sti tē̍ dēva sōma su̱ tyāma̍śī̱yēṣṭā̱ rāya̱ḥ prēṣē
bhagā̍ya̱rtamr̥t̍ avā̱dibhyō̱ namō̍ di̱vē nama̍ḥ pr̥thi̱vyā agnē̎ vratapatē̱
tvaṁ vra̱tānā̎ṁ vra̱tapa̍tirasi̱ yā mama̍ ta̱nūrē̱ṣā sā tvayi ̱

21 yā tava̍ ta̱nūri̱yagͫ sā mayi ̍ sa̱ha nau̎ vratapatē vra̱tinō̎rvra̱tāni̱ yā


tē̍ agnē̱ rudriy̍ ā ta̱nūstayā̍ naḥ pāhi̱ tasyā̎stē̱ svāhā̱ yā tē̍ agnē’yāśa̱yā
ra̍jāśa̱yā ha̍rāśa̱yā ta̱nūrvarṣiṣ̍ ṭhā gahvarē̱ṣṭhōgraṁ vacō̱ apā̍vadhīṁ
tvē̱ṣaṁ vacō̱ apā̍vadhī̱g̱ svāhā̎ .. tvayi ̍ catvāri̱g̱ͫśacca̍ .. 1. 2. 11..

22 vi ̱ttāya̍nī mē’si ti̱ktāya̍nī mē̱’syava̍tānmā nāthiṯ amava̍tānmā vyathiṯ aṁ


vi̱dēra̱gnirnabhō̱ nāmāgnē̍ aṅgirō̱ yō̎’syāṁ pr̥t̍ hi̱vyāmasyāyu̍ ṣā̱ nāmnēhi̱
yattē’nā̍dhr̥ṣṭa̱ṁ nāma̍ ya̱jñiya̱ṁ tēna̱ tvā’’da̱dhē’gnē̍ aṅgirō̱ yō
dvi̱tīya̍syāṁ tr̥̱tīya̍syāṁ pr̥thi̱vyāmasyāyu̍ ṣā̱ nāmnēhi̱ yattē’nā̍dhr̥ṣṭa̱ṁ
nāma̍

23 ya̱jñiya̱ṁ tēna̱ tvā’’da̍dhē si̱g̱ͫhīra̍si mahiṣ̱ īra̍syu̱ ru


pra̍thasvō̱ru tē̍ ya̱jñapa̍tiḥ prathatāṁ dhru̱ vā’si ̍ dē̱vēbhya̍ ḥ śundhasva
dē̱vēbhya̍ḥ śumbhasvēndra ghō̱ṣastvā̱ vasu̍ bhiḥ pu̱ rastā̎tpātu̱ manō̍javāstvā
̍
pi̱tr̥bhirdakṣiṇa̱ taḥ pā̍tu̱ pracē̍tāstvā ru̱ draiḥ pa̱śvātpā̍tu vi̱śvaka̍rmā
tvā’’di ̱tyairu̍ ttara̱taḥ pā̍tu si̱g̱ͫhīra̍si sapatnasā̱hī svāhā̍ si̱g̱ͫhīra̍si
suprajā̱vani̱ḥ svāhā̍ si̱g̱ͫhī

24 ra̍si rāya̱spōṣa̱vani̱ḥ svāhā̍ si̱g̱ͫhīra̍syāditya̱vani̱ḥ svāhā̍


si̱g̱ͫhīra̱syā va̍ha dē̱vāndē̍vaya̱tē yaja̍mānāya̱ svāhā̍ bhū̱tēbhya̍stvā
vi̱śvāyu̍ rasi pr̥thi̱vīṁ dr̥g̍ͫha dhruva̱kṣida̍sya̱ntarik̍ ṣaṁ
dr̥gͫhācyuta̱kṣida̍si̱ diva̍ṁ dr̥gͫhā̱gnērbhasmā̎sya̱gnēḥ purīṣ̍ amasi ..

nāma̍ suprajā̱vani̱ḥ svāhā̍ si̱g̱ͫhīḥ pañca̍trigͫśacca .. 1. 2. 12..

25 yu̱ ñjatē̱ mana̍ u̱ ta yu̍ ñjatē̱ dhiyō̱ viprā̱ vipra̍sya br̥ha̱tō vip̍ a̱ścita̍ḥ
. vi hōtrā̍ dadhē vayunā̱ vidēka̱ inma̱hī dē̱vasya̍ savi̱tuḥ pariṣṭutiḥ ̍ ..

su̱ vāgdē̍va̱ duryā̱g̱ͫ ā va̍da dēva̱śrutau̍ dē̱vēṣvā ghō̍ṣēthā̱mā nō̍


vī̱rō jā̍yatāṁ karma̱ṇyō̍ yagͫ sarvē̍’nu̱ jīvā̍ma̱ yō ba̍hū̱nāmasa̍dva̱śī .
i̱daṁ viṣṇu̱ rvi ca̍kramē trē̱dhā ni da̍dhē pa̱dam . samū̍ḍhamasya
10

26 pāgͫsu̱ ra irā̍vatī dhēnu̱ matī̱ hi bhū̱tagͫ sū̍yava̱sinī̱ mana̍vē yaśa̱syē̎


. vya̍skabhnā̱drōda̍sī̱ viṣṇu̍ rē̱tē dā̱dhāra̍ pr̥thi̱vīma̱bhitō̍ ma̱yūkhaiḥ̎ ..

prācī̱ prēta̍madhva̱raṁ ka̱lpaya̍ntī ū̱rdhvaṁ ya̱jñaṁ na̍yata̱ṁ mā jīh̎ varata̱matra̍


ramēthā̱ṁ varṣma̍npr̥thi̱vyā di ̱vō vā̍ viṣṇavu̱ ta vā̍ pr̥thi̱vyā ma̱hō vā̍
viṣṇavu̱ ta vā̱’ntarik̍ ṣā̱ddhastau̍ pr̥ṇasva ba̱hubhir̍ vasa̱vyair̍ ā pra ya̍ccha̱

̍
27 dakṣiṇā̱dōta sa̱vyāt . viṣṇō̱rnuka̍ṁ vī̱ryā̍ṇi̱ pra vō̍ca̱ṁ yaḥ
pārthiv̍ āni vima̱mē rajāgͫ̍si̱ yō aska̍bhāya̱dutta̍ragͫ sa̱dhastha̍ṁ
vicakramā̱ṇastrē̱dhōru̍ gā̱yō viṣṇō̍ ra̱rāṭa̍masi̱ viṣṇō̎ḥ pr̥ṣṭhama̍
̱ si̱
̎ ̎
viṣṇō̱ḥ śñaptrē sthō̱ viṣṇō̱ḥ syūra̍si̱ viṣṇōrdhru̱ vama̍si vaiṣṇa̱vama̍si̱
viṣṇa̍vē tvā .. a̱sya̱ ya̱cchaikā̱nnaca̍tvāri̱g̱ͫśacca̍ .. 1. 2. 13..

28 kr̥̱ṇu̱ ṣva pāja̱ḥ prasiti̍ ̱ṁ na pr̥̱thvīṁ yā̱hi rājē̱ vāma̍vā̱g̱ͫ ibhē̍na .


tr̥̱ṣvīmanu̱ prasiti̍ ṁ drūṇā̱nō’stā̍si̱ vidhya̍ra̱kṣasa̱stapiṣ̍ ṭhaiḥ .. tava̍
bhra̱māsa̍ āśu̱ yā pa̍ta̱ntyanu̍ spr̥śa dhr̥ṣa̱tā śōśu̍ cānaḥ . tapūg̍ṣyagnē
ju̱ hvā̍ pata̱ṅgānasa̍ṁditō̱ vi sr̥j̍ a̱ viṣva̍gu̱ lkāḥ .. prati̱ spaśō̱ vi sr̥j̍ a̱
̍
tūrṇitamō̱ bhavā̍ pā̱yurviś̱ ō a̱syā ada̍bdhaḥ . yō nō̍ dū̱rē a̱ghaśagͫ̍sō̱

29 yō antyagnē̱ mākiṣṭē̱̍ vyathi̱rā da̍dharṣīt . uda̍gnē tiṣṭha̱ pratyā’’


ta̍nuṣva̱ nya̍mitrāgͫ̍ ōṣatāttigmahētē . yō nō̱ arā̍tigͫ samidhāna
ca̱krē nī̱cā taṁ dha̍kṣyata̱ saṁ na śuṣka̎m .. ū̱rdhvō bha̍va̱ prati̍
vi̱dhyādhya̱smadā̱viṣkr̥ṇ̍ uṣva̱ daivyā̎nyagnē . ava̍ sthi̱rā ta̍nuhi yātu̱ jūnā̎ṁ
jā̱mimajā̍mi̱ṁ pra mr̥ṇ̍ īhi̱ śatrūn̍ .. sa tē̍

30 jānāti suma̱tiṁ ya̍viṣṭha̱ ya īva̍tē̱ brahma̍ṇē gā̱tumaira̍t . viśvā̎nyasmai


su̱ dinā̍ni rā̱yō dyu̱ mnānya̱ṟyō vidurō̍ a̱bhi dyau̎ t .. sēda̍gnē astu su̱ bhaga̍ḥ
su̱ dānu̱ ryastvā̱ nityē̍na ha̱viṣā̱ ya u̱ kthaiḥ . piprīṣ̍ ati̱ sva āyu̍ ṣi durō̱ṇē
viśvēda̍smai su̱ dinā̱ sā’sa̍di̱ṣṭiḥ .. arcā̍mi tē suma̱tiṁ ghōṣya̱rvākhsaṁ tē̍
vā̱vātā̍ jaratāmi ̱

31 yaṅgīḥ . svaśvā̎stvā su̱ rathā̍ marjayēmā̱smē kṣa̱trāṇi ̍ dhārayē̱ranu̱ dyūn ..

i̱ha tvā̱ bhūryā ca̍rē̱dupa̱ tmandōṣā̍vastardīdi̱vāgͫsa̱manu̱ dyūn . kīḍa̍ntastvā


su̱ mana̍saḥ sapēmā̱bhi dyu̱ mnā ta̍sthi̱vāgͫsō̱ janā̍nām .. yastvā̱ svaśva̍ḥ
suhira̱ṇyō a̍gna upa̱yāti̱ vasu̍ matā̱ rathē̍na . tasya̍ trā̱tā bha̍vasi̱ tasya̱
sakhā̱ yasta̍ āti̱thyamā̍nu̱ ṣagjujō̍ṣat .. ma̱hō ru̍ jāmi

32 ba̱ndhutā̱ vacō̍bhi̱stanmā̍ pi̱turgōta̍mā̱danviy̍ āya .. tvaṁ nō̍ a̱sya


vaca̍saścikiddhi ̱ hōta̍ryaviṣṭha sukratō̱ damū̍nāḥ .. asva̍pnajasta̱raṇa̍yaḥ
su̱ śēvā̱ ata̍ndrāsō’vr̥̱kā aśra̍miṣṭhāḥ . tē pā̱yava̍ḥ sa̱dhriya̍ñcō
ni̱ṣadyā’gnē̱ tava̍ naḥ pāntvamūra .. yē pā̱yavō̍ māmatē̱yaṁ tē̍ agnē̱ paśya̍ntō
a̱ndhaṁ du̍ ri̱tādara̍kṣan . ra̱rakṣa̱ tānthsu̱ kr̥tō̍ vi̱śvavē̍dā̱ diphsa̍nta̱
11

idri̱pavō̱ nā ha̍

33 dēbhuḥ .. tvayā̍ va̱yagͫ sa̍dha̱nya̍stvōtā̱stava̱ praṇīt̎ yaśyāma̱ vājān̍


. u̱ bhā śagͫsā̍ sūdaya satyatātē’nuṣṭhu̱ yā kr̥ṇ̍ uhyahrayāṇa .. a̱yā tē̍ agnē
sa̱midhā̍ vidhēma̱ prati̱ stōmagͫ̍ śa̱syamā̍naṁ gr̥bhāya . dahā̱śasō̍ ra̱kṣasa̍ḥ
̍
pā̱hya̍smāndru̱ hō ni̱dō mitramahō ava̱dyāt .. ra̱kṣō̱haṇa̍ṁ vā̱jina̱mā’’jig̍ harmi
mi̱traṁ prathiṣ̍ ṭha̱mupa̍ yāmi ̱ śarma̍ . śiśā̍nō a̱gniḥ kratu̍ bhi̱ḥ samid̍ dha̱ḥ
sa nō̱ divā̱

34 sa ri ̱ṣaḥ pā̍tu̱ nakta̎m .. vi jyōti̍ṣā br̥ha̱tā bhā̎tya̱gnirā̱virviśvā̍ni


kr̥ṇutē mahi ̱tvā . prādē̍vīrmā̱yāḥ sa̍hatē du̱ rēvā̱ḥ śiśītē̱ ̍ śr̥ṅgē̱
̎ ̍
rakṣa̍sē vi̱nikṣē .. u̱ ta svā̱nāsō di̱viṣa̍ ntva̱gnēsti̱gmāyu̍ dhā̱ rakṣa̍sē̱
hanta̱vā u̍ . madē̍ cidasya̱ praru̍ janti̱ bhāmā̱ na va̍rantē pari ̱bādhō̱ adē̍vīḥ
.. a̱ghaśagͫ̍sa̱ḥ sa tē̍ jaratāgͫ rujāmi ha̱ divaika̍catvārigͫ śacca ..

1. 2. 14..

āpa̍ unda̱ntvākū̎tyai̱ daivīmi̱


̍ yaṁ tē̱ vasvya̍sya̱g̱ͫśunā̍ tē̱ sōma̍ṁta̱
udāyu̍ ṣā̱ pra cya̍vasvā̱gnērā̍ti̱thyama̱g̱ͫśuragͫ̍ śurvitt
̱ āya̍nī mēsi
̍
yu̱ ṁjatē kr̥ṇu̱ ṣva pāja̱ścatu̍ rdaśa ..

āpō̱ vasvya̍si̱ yā tavē̱yaṁgīścatu̍ strigͫśat ..

āpa̍ unda̱ntvadē̍vīḥ ..

prathamakāṇḍē tr̥tīyaḥ praśnaḥ 3

1 dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱vē̎’śvinō̎rbā̱hubhyā̎ṁ pū̱ṣṇō


hastā̎bhyā̱māda̱dē’bhrirasi̱̍ nārir̍ asi̱ paril̍ ikhita̱g̱ͫ rakṣa̱ḥ
̍
parilikhitā̱ arā̍taya i̱dama̱hagͫ rakṣa̍sō grī̱vā api ̍ kr̥ntāmi̱ yō̎’smān
dvēṣṭi ̱ yaṁ ca̍ va̱yaṁ dvi̱ṣma i̱dama̍sya grī̱vā api ̍ kr̥ntāmi di̱vē
̍
tvā̱’ntarikṣāya tvā pr̥thi̱vyai tvā̱ śundha̍tāṁ lō̱kaḥ pitr̥ ̍ ̱ṣada̍nō̱
yavō̍’si ya̱vayā̱smaddvēṣō̍

2 ya̱vayārā̍tīḥ pitr̥̱ṇāgͫ sada̍nama̱syuddivagg̍ stabhā̱nā’ntarik̍ ṣaṁ pr̥ṇa


pr̥thi̱vīṁ dr̥g̍ͫha dyutā̱nastvā̍ māru̱ tō minōtu
̍ mi̱trāvaru̍ ṇayōrdhru̱ vēṇa̱
dharma̍ṇā brahma̱vaniṁ ̍ tvā kṣatra̱vanigͫ suprajā̱vanigͫ̍ rāyaspōṣa̱vani̱ṁ
̍
paryū̍hāmi̱ brahma̍ dr̥gͫha kṣa̱traṁ dr̥g̍ͫha pra̱jāṁ dr̥g̍ͫha
rā̱yaspōṣa̍ṁ dr̥gͫha ghr̥tēna̍
̱ dyāvāpr̥thivī̱ ā pr̥ṇ̍ ēthā̱mindra̍sya̱
̍
sadō’si viśvaja̱nasya̍ chā̱yā pari ̍ tvā girvaṇō̱ gira̍ i̱mā bha̍vantu
vi̱śvatō̍ vr̥̱ddhāyu̱ manu̱ vr̥ddha̍yō̱ juṣṭā̍ bhavantu̱ juṣṭa̍ya̱ indra̍sya̱
12

syūra̱sīndra̍sya dhru̱ vama̍syai̱ndrama̱sīndrā̍ya tvā .. dvēṣa̍ i̱mā a̱ṣṭāda̍śa


ca .. 1. 3. 1..

3 ra̱kṣō̱haṇō̍ valaga̱hanō̍ vaiṣṇa̱vānkha̍nāmī̱dama̱haṁ taṁ va̍la̱gamudva̍ pāmi̱


yaṁ na̍ḥ samā̱nō yamasa̍mānō nica̱khānē̱damē̍na̱madha̍raṁ karōmi̱ yō na̍ḥ samā̱nō
yō’sa̍mānō’rātī̱yati̍ gāya̱trēṇa̱ chanda̱sā’va̍ bāḍhō vala̱gaḥ kimatra̍ bha̱draṁ
tannau̍ sa̱ha vi̱rāḍa̍si sapatna̱hā sa̱mrāḍa̍si bhrātr̥vya̱hā sva̱rāḍa̍syabhimāti̱hā
viś̍ vā̱rāḍa̍si̱ viśvā̍sāṁ nā̱ṣṭrāṇāgͫ̍ ha̱ntā

4 ra̍kṣō̱haṇō̍ valaga̱hana̱ḥ prōkṣā̍mi vaiṣṇa̱vān ra̍kṣō̱haṇō̍ valaga̱hanō’va̍


nayāmi vaiṣṇa̱vān, yavō̍’si ya̱vayā̱smaddvēṣō̍ ya̱vayārā̍tī rakṣō̱haṇō̍
valaga̱hanō’va̍ str̥ṇāmi vaiṣṇa̱vān ra̍kṣō̱haṇō̍ valaga̱hanō̱’bhi ju̍ hōmi
vaiṣṇa̱vān ra̍kṣō̱haṇau̍ valaga̱hanā̱vupa̍ dadhāmi vaiṣṇa̱vī ra̍kṣō̱haṇau̍
valaga̱hanau̱ paryū̍hāmi vaiṣṇa̱vī ra̍kṣō̱haṇau̍ valaga̱hanau̱ pari ̍ str̥ṇāmi
vaiṣṇa̱vī ra̍kṣō̱haṇau̍ valaga̱hanau̍ vaiṣṇa̱vī br̥̱hanna̍si br̥̱hadgrā̍vā
br̥ha̱tīmindrā̍ya̱ vāca̍ṁ vada .. ha̱ntēndrā̍ya̱ dvē ca̍ .. 1. 3. 2..

5 vi̱bhūra̍si pra̱vāha̍ṇō̱ vahnir̍ asi havya̱vāha̍naḥ śvā̱trō̍’si̱


pracē̍tāstu̱ thō̍’si vi ̱śvavē̍dā u̱ śiga̍si ka̱viraṅghā̍rirasi̱
bambhā̍rirava̱syura̍si̱ duva̍svāñchu̱ ndhyūra̍si mārjā̱līya̍ḥ sa̱mrāḍa̍si
kr̥̱śānu̍ ḥ pari̱ṣadyō̍’si̱ pava̍mānaḥ pra̱takvā̍’si̱ nabha̍svā̱nasa̍ṁmr̥ṣṭō’si
havya̱sūda̍ r̥tadhā
̱ ̍mā’si̱ suva̍rjyōti̱rbrahma̍jyōtirasi̱
suva̍rdhāmā̱’jō’syēka̍pā̱dahir̍ asi bu̱ dhniyō̱ raudrē̱ṇānīk̍ ēna pā̱hi mā̎’gnē
̎
pipr̥̱hi mā̱ mā mā̍ higͫsīḥ .. anīkēnā̱ṣṭau
̍ ca̍ .. 1. 3. 3..

6 tvagͫ sō̍ma tanū̱kr̥dbhyō̱ dvēṣō̎bhyō̱’nyakr̥t̍ ēbhya u̱ ru ya̱ntāsi̱


varū̍tha̱gg̱ svāhā̍ juṣā̱ṇō a̱pturājya̍sya vētu̱ svāhā̱’yaṁ nō̍ a̱gnirvariv̍ aḥ
kr̥ṇōtva̱yaṁ mr̥dha̍ḥ pu̱ ra ē̍tu prabhiṉ dann . a̱yagͫ śatrū̎ñjayatu̱
jarhr̥ṣ̍ āṇō̱’yaṁ vāja̍ṁ jayatu̱ vāja̍sātau .. u̱ ru viṣ̍ ṇō̱ vi kra̍masvō̱ru
kṣayā̍ya naḥ kr̥dhi . ghr̥̱taṁ ghr̥t̍ ayōnē piba̱ prapra̍ ya̱jñapa̍tiṁ tira ..

sōmō̍ jigāti gātu̱ vid

7 dē̱vānā̍mēti niṣkr̥̱tamr̥̱tasya̱ yōnim


̍ ā̱sada̱madit̍ yā̱ḥ sadō̱’syadit̍ yā̱ḥ
sada̱ ā sīdai̱ṣa vō dēva savita̱ḥ sōma̱stagͫ ra̍kṣadhva̱ṁ mā vō̍ dabhadē̱tat
̍ ̍
tvagͫ sō̍ma dē̱vō dē̱vānupā̍gā i̱dama̱haṁ ma̍nu̱ ṣyō̍ manu̱ ṣyā̎nthsa̱ha
pra̱jayā̍ sa̱ha rā̱yaspōṣē̍ṇa̱ namō̍ dē̱vēbhya̍ḥ sva̱dhā pi̱tr̥bhya̍ i̱dama̱haṁ
nirvaru̍ ṇasya̱ pāśā̱t suva̍ra̱bhi

8 vi khyē̍ṣaṁ vaiśvāna̱raṁ jyōti̱ragnē̎ vratapatē̱ tvaṁ vra̱tānā̎ṁ vra̱tapa̍tirasi̱


yā mama̍ ta̱nūstvayyabhū̍di̱yagͫ sā mayi̱ yā tava̍ ta̱nūrmayyabhū̍dē̱ṣā sā tvayi ̍
yathāya̱thaṁ nau̎ vratapatē vra̱tinō̎rvra̱tāni ̍ .. gā̱tu̱ vida̱bhyēka̍trigͫśacca
.. 1. 3. 4..
13

9 atya̱nyānagā̱ṁ nānyānupā̍gāma̱rvāktvā̱ parair̍ avidaṁ pa̱rō’va̍rai̱staṁ tvā̍


juṣē vaiṣṇa̱vaṁ dē̍vaya̱jyāyai ̍ dē̱vastvā̍ savi ̱tā madhvā̍’na̱ktvōṣa̍dhē̱
trāya̍svaina̱gg̱ svadhitē̱̍ mainagͫ̍ higͫsī̱rdiva̱magrē̍ṇa̱ mā
lē̍khīra̱ ntarik̍ ṣa̱ṁ madhyē̍na̱ mā higͫ̍sīḥ pr̥thi̱vyā saṁ bha̍va̱ vana̍spatē
śa̱tava̍lśō̱ vi rō̍ha sa̱hasra̍valśā̱ vi va̱yagͫ ru̍ hēma̱ yaṁ tvā̱’yagg
svadhiti̍ ̱stēti̍jānaḥ praṇiṉ āya̍ maha̱tē saubha̍gā̱yā’cchinnō̱̍ rāya̍ḥ su̱ vīra̍ḥ
.. yaṁ daśa̍ ca .. 1. 3. 5..

10 pr̥̱thi̱vyai tvā̱’ntarik̍ ṣāya tvā div̱ ē tvā̱ śundha̍tāṁ lō̱kaḥ


̍ ̱ṣada̍nō̱ yavō̍’si ya̱vayā̱smad dvēṣō̍ ya̱vayārā̍tīḥ pitr̥̱ṇāgͫ
pitr̥
sada̍namasi svāvē̱śō̎’syagrē̱gā nē̍tr̥̱ṇāṁ vana̱spati̱radhi ̍ tvā sthāsyati̱ tasya̍
vittāddē̱vastvā̍ saviṯ ā madhvā̍’naktu supippa̱lābhya̱stvauṣa̍ dhībhya̱ uddivagg̍
stabhā̱nāntarik̍ ṣaṁ pr̥ṇa pr̥thi̱vīmupa̍rēṇa dr̥gͫha̱ tē tē̱ dhāmā̎nyuśmasī

11 ga̱madhyē̱ gāvō̱ yatra̱ bhūriśr̥ ̍ ṅgā a̱yāsa̍ḥ . atrāha̱ tadu̍ rugā̱yasya̱


viṣṇō̎ḥ para̱maṁ pa̱damava̍ bhāti̱ bhūrē̎ḥ .. viṣṇō̱ḥ karmā̍ṇi paśyata̱ yatō̎
vra̱tāni ̍ paspa̱śē . indra̍sya̱ yujya̱ḥ sakhā̎ .. tadviṣṇō̎ḥ para̱maṁ pa̱dagͫ
sadā̍ paśyanti sū̱raya̍ḥ . di̱vīva̱ cakṣu̱ rāta̍tam .. bra̱hma̱vaniṁ ̍ tvā
kṣattra̱vanigͫ̍ suprajā̱vanigͫ̍ rāyaspōṣa̱vani̱ṁ paryū̍hāmi̱ brahma̍
dr̥gͫha kṣa̱ttraṁ dr̥g̍ͫha pra̱jāṁ dr̥g̍ͫha rā̱yaspōṣa̍ṁ dr̥gͫha
pari̱vīra̍si̱ pari ̍ tvā̱ daivī̱rviśō̎ vyayantā̱ṁ parī̱magͫ rā̱yaspōṣō̱
yaja̍mānaṁ manu̱ ṣyā̍ a̱ntarikṣasya ̍ tvā̱ sānā̱vava̍ gūhāmi .. u̱ śma̱sī̱
̍
pōṣa̱mēkā̱nnavigͫśa̱tiśca̍ .. 1. 3. 6..

12 i̱ṣē tvō̍pa̱vīra̱syupō̍ dē̱vāndaivī̱rviśa̱ḥ prāgu̱ rvahnīr̍ u̱ śijō̱ br̥ha̍spatē


dhā̱rayā̱ vasū̍ni ha̱vyā tē̎ svadantā̱ṁ dēva̍ tvaṣṭa̱rvasu̍ raṇva̱ rēva̍tī̱
rama̍dhvama̱gnērja̱nitra̍masi̱ vr̥ṣa̍ṇau stha u̱ rvaśya̍syā̱yura̍si purū̱ravā̍
ghr̥̱tēnā̱ktē vr̥ṣa̍ṇaṁ dadhāthāṁ gāya̱traṁ chandō’nu̱ pra jā̍yasva̱ traiṣṭu̍ bha̱ṁ
jāga̍ta̱ṁ chandō’nu̱ prajā̍yasva̱ bhava̍taṁ

13 na̱ḥ sama̍nasau̱ samō̍kasāvarē̱pasau̎ . mā ya̱jñagͫ higͫ̍siṣṭa̱ṁ mā


ya̱jñapa̍tiṁ jātavēdasau śiv̱ au bha̍vatama̱dya na̍ḥ .. a̱gnāva̱gniśca̍rati̱
praviṣṭa̱ ̍
̍ r̥ṣīṇāṁ pu̱ ttrō a̍dhirā̱ja ē̱ṣaḥ . svā̱hā̱kr̥tya̱ brahma̍ṇā tē
juhōmi̱ mā dē̱vānā̎ṁ mithu̱ yāka̍rbhāga̱dhēya̎m .. bhava̍ta̱mēka̍trigͫśacca ..

1. 3. 7..

14 ā da̍da r̥tasya̍
̱ tvā dēvahaviḥ̱ pāśē̱nā’’ra̍bhē̱ dharṣā̱
mānu̍ ṣāna̱ dbhyastvauṣa̍dhībhya̱ḥ prōkṣā̎mya̱pāṁ pē̱rura̍si svā̱ttaṁ ci̱t
sadē̍vagͫ ha̱vyamāpō̍ dēvī̱ḥ svada̍taina̱g̱ͫ saṁ tē̎ prā̱ṇō vā̱yunā̍
gacchatā̱g̱ͫ saṁ yaja̍trai̱raṅgā̍ni̱ saṁ ya̱jñapa̍tirā̱śiṣā̍ ghr̥tēnā̱ktau
̱
pa̱śuṁ trā̍yēthā̱g̱ͫ rēva̍tīrya̱jñapa̍tiṁ priya̱dhā’’ viś̍ a̱tōrō̍ antarikṣa
sa̱jūrdē̱vēna̱
14

15 vātē̍nā̱’sya ha̱viṣa̱stmanā̍ yaja̱ sama̍sya ta̱nuvā̍ bhava̱ varṣīy̍ ō̱


varṣīy̍ asi ya̱jñē ya̱jñapa̍tiṁ dhāḥ pr̥thi̱vyāḥ sa̱mpr̥ca̍ḥ pāhi̱
nama̍sta ātānā’na̱rvā prēhi ̍ ghr̥̱tasya̍ ku̱ lyāmanu̍ sa̱ha pra̱jayā̍ sa̱ha
rā̱yaspōṣē̱ṇā’’pō̍ dēvīḥ śuddhāyuvaḥ śu̱ ddhā yū̱yaṁ dē̱vāgͫ ū̎ḍḍhvagͫ śu̱ ddhā
va̱yaṁ pariv̍ iṣṭāḥ parivē̱ṣṭārō̍ vō bhūyāsma .. dē̱vēna̱ catu̍ ścatvārigͫśacca
.. 1. 3. 8..

16 vākta̱ ā pyā̍yatāṁ prā̱ṇasta̱ ā pyā̍yatā̱ṁ cakṣu̍ sta̱ ā pyāyatā̱g̱ śrōtra̍ṁ


ta̱ ā pyā̍yatā̱ṁ yā tē̎ prā̱ṇāñchugja̱gāma̱ yā cakṣu̱ ryā śrōtra̱ṁ yat tē̎
krū̱raṁ yadāsthita̱̍ ṁ tat ta̱ ā pyā̍yatā̱ṁ tat ta̍ ē̱tēna̍ śundhatā̱ṁ nābhis̍ ta̱
ā pyā̍yatāṁ pā̱yusta̱ ā pyā̍yatāgͫ śu̱ ddhāśca̱ritrā̱ḥ śama̱dbhyaḥ

17 śamōṣa̍dhībhya̱ ḥ śaṁ pr̥t̍ hi̱vyai śamahō̎bhyā̱mōṣa̍dhē̱ trāya̍svaina̱gg̱


svadhit̍ ē̱ mainagͫ̍ higͫsī̱ rakṣa̍sāṁ bhā̱gō̍’sī̱dama̱hagͫ rakṣō̍’dha̱maṁ
tamō̍ nayāmi̱ yō̎’smān dvēṣṭi ̱ yaṁ ca̍ va̱yaṁ dvi̱ṣma i̱damē̍namadha̱maṁ tamō̍
nayāmī̱ṣē tvā̍ ghr̥̱tēna̍ dyāvāpr̥thivī̱ prōrṇvā̍thā̱macchin̍ nō̱ rāya̍ḥ su̱ vīra̍
̍ manvih̍ i̱ vāyō̱ vīhi ̍ stō̱kānā̱g̱ svāhō̱rdhvana̍bhasaṁ māru̱ taṁ
u̱ rva̍ntarikṣa̱
ga̍cchatam .. a̱dbhyō vīhi̱ pañca̍ ca .. 1. 3. 9..

18 saṁ tē̱ mana̍sā̱ mana̱ḥ saṁ prā̱ṇēna̍ prā̱ṇō juṣṭa̍ṁ dē̱vēbhyō̍ ha̱vyaṁ
ghr̥̱tava̱t svāhai̱ndraḥ prā̱ṇō aṅgē̍aṅgē̱ ni dē̎dhyadai̱ndrō̍’pā̱nō aṅgē̍aṅgē̱
vi bō̍bhuva̱ddēva̍ tvaṣṭa̱rbhūri ̍ tē̱ sagͫsa̍mētu̱ viṣu̍ rūpā̱ yat sala̍kṣmāṇō̱
bhava̍tha dēva̱trā yanta̱mava̍sē̱ sakhā̱yō’nu̍ tvā mā̱tā pi̱tarō̍ madantu̱
śrīra̍sya̱gnistvā̎ śrīṇā̱tvāpa̱ ḥ sama̍riṇa̱nvāta̍sya

19 tvā̱ dhrajyai ̍ pū̱ṣṇō ra2gͫhyā̍ a̱pāmōṣa̍dhīnā̱g̱ͫ rōhiṣ̍ yai ghr̥̱taṁ


ghr̥t̍ apāvānaḥ pibata̱ vasā̎ṁ vasāpāvānaḥ pibatā̱ntarikṣasya ̍ ha̱vira̍si̱ svāhā̎
tvā̱’ntarik̍ ṣāya̱ diśa̍ḥ pra̱diśa̍ ā̱diśō̍ vi̱diśa̍ u̱ ddiśa̱ḥ svāhā̍
di̱gbhyō namō̍ di̱gbhyaḥ .. vāta̍syā̱ṣṭāvigͫ̍śatiśca .. 1. 3. 10..

̍
20 sa̱mu̱ draṁ ga̍ccha̱ svāhā̱’ntarikṣaṁ gaccha̱ svāhā̍ dē̱vagͫ sa̍vi̱tāra̍ṁ
̍ ̍
gaccha̱ svāhā’hōrā̱trē ga̍ccha̱ svāhā mi̱trāvaru̍ ṇau gaccha̱ svāhā̱
sōma̍ṁ gaccha̱ svāhā̍ ya̱jñaṁ ga̍ccha̱ svāhā̱ chandāgͫ̍si gaccha̱ svāhā̱
dyāvā̍pr̥thi̱vī ga̍ccha̱ svāhā̱ nabhō̍ di̱vyaṁ ga̍ccha̱ svāhā̱’gniṁ vaiś̎ vāna̱raṁ
ga̍ccha̱ svāhā̱’dbhyastvauṣa̍ dhībhyō̱ manō̍ mē̱ hārdi ̍ yaccha ta̱nūṁ tvaca̍ṁ
pu̱ ttraṁ naptā̍ramaśīya̱ śuga̍si̱ tama̱bhi śō̍ca̱ yō̎’smān dvēṣṭi ̱ yaṁ ca̍
va̱yaṁ dvi̱ṣmō dhāmnō̍dhāmnō rājanni̱tō va̍ruṇa nō muñca̱ yadāpō̱ aghniy̍ ā̱
varu̱ ṇēti̱ śapā̍mahē̱ tatō̍ varuṇa nō muñca .. a̱si̱ ṣaḍvigͫ̍śatiśca .. 1. 3. 11..

21 ha̱viṣma̍tīri̱mā āpō̍ ha̱viṣmā̎n dē̱vō a̍dhva̱rō ha̱viṣmā̱g̱ͫ ā


viv̍ āsati ha̱viṣmāgͫ̍ astu̱ sūrya̍ḥ .. a̱gnērvō’pa̍nnagr̥hasya̱ sada̍si
sādayāmi su̱ mnāya̍ sumninīḥ su̱ mnē mā̍ dhattēndrāgni ̱yōrbhā̍ga̱dhēyīḥ̎ stha
mi̱trāvaru̍ ṇayōrbhāga̱dhēyīḥ̎ stha̱ viśvē̍ṣāṁ dē̱vānā̎ṁ bhāga̱dhēyīḥ̎ stha ya̱jñē
jā̍gr̥ta .. ha̱viṣma̍tī̱ścatu̍ strigͫśat .. 1. 3. 12..
15

22 hr̥̱dē tvā̱ mana̍sē tvā div̱ ē tvā̱ sūryā̍ya tvō̱rdhvamim


̱ ama̍dhva̱raṁ kr̥d̍ hi
̍
di̱vi dē̱vēṣu̱ hōtrā yaccha̱ sōma̍ rāja̱nnēhyava̍ rōha̱ mā bhērmā saṁ vik̍ thā̱ mā
tvā̍ higͫsiṣaṁ pra̱jāstvamu̱ pāva̍rōha pra̱jāstvāmu̱ pāva̍rōhantu śr̥̱ṇōtva̱gniḥ
sa̱midhā̱ hava̍ṁ mē śr̥̱ṇvantvāpō̍ dhi̱ṣaṇā̎śca dē̱vīḥ . śr̥̱ṇōta̍ grāvāṇō
vi̱duṣō̱ nu

23 ya̱jñagͫ śr̥̱ṇōtu̍ dē̱vaḥ sa̍vi̱tā hava̍ṁ mē . dēvīr̍ āpō apāṁ napā̱dya


ū̱rmirha̍vi̱ṣya̍ indri̱yāvā̎nma̱dinta̍ma̱staṁ dē̱vēbhyō̍ dēva̱trā dha̍tta
śu̱ kragͫ śu̍ kra̱pēbhyō̱ yēṣā̎ṁ bhā̱gaḥ stha svāhā̱ kārṣira̱̍ syapā̱pāṁ
̍ unna̍yē . yama̍gnē pr̥̱thsu martya̱māvō̱
mr̥̱dhragͫ sa̍mu̱ drasya̱ vōkṣityā̱
̍
vājēṣu̱ yaṁ ju̱ nāḥ . sa yantā̱ śaśva̍tī̱riṣa̍ḥ .. nu sa̱ptaca̍tvārigͫśacca
.. 1. 3. 13..

24 tvama̍gnē ru̱ drō asu̍ rō ma̱hō di̱vastvagͫ śardhō̱ māru̍ taṁ pr̥̱kṣa īś̍ iṣē
̍
. tvaṁ vātairaru̱ ṇairyā̍si śaṅga̱yastvaṁ pū̱ṣā vid̍ ha̱taḥ pā̍si̱ nu tmanā̎ ..

ā vō̱ rājā̍namadhva̱rasya̍ ru̱ dragͫ hōtā̍ragͫ satya̱yaja̱g̱ͫ rōda̍syōḥ .


a̱gniṁ pu̱ rā ta̍nayi̱tnōra̱cittā̱ddhira̍ ṇyarūpa̱mava̍sē kr̥ṇudhvam .. a̱gnirhōtā̱
niṣa̍sādā̱ yajīy̍ ānu̱ pasthē̍ mā̱tussu̍ ra̱bhāvu̍ lō̱kē . yuvā̍ ka̱viḥ pu̍ runi̱ṣṭha

25 r̥tāvā
̱ ̍ dha̱rtā kr̥ṣ̍ ṭī̱nāmu̱ ta madhya̍ i̱ddhaḥ .. sā̱dhvīma̍kardē̱vavīti̍ ṁ
nō a̱dya ya̱jñasya̍ ji̱hvāma̍vidāma̱ guhyā̎m . sa āyu̱ rāgā̎thsura̱bhirvasā̍nō
bha̱drāma̍kardē̱vahū̍tiṁ nō a̱dya .. akra̍ndada̱gniḥ sta̱naya̍nniva̱ dyauḥ, kṣāmā̱
̍
rērihadvī̱ rudha̍ḥ sama̱ñjann . sa̱dyō ja̍jñā̱nō vihīmi̱ddhō akhya̱dā rōda̍sī
bhā̱nunā bhātya̱ntaḥ .. tvē vasū̍ni purvaṇīka
̍

26 hōtardō̱ṣā vastō̱rērir̍ ē ya̱jñiyā̍saḥ . kṣāmē̍va̱ viśvā̱ bhuva̍nāni̱


yasmi̱nthsagͫ saubha̍gāni dadhiṟ ē pā̍va̱kē .. tubhya̱ṁ tā a̍ṅgirastama̱
viśvā̎ḥ sukṣi ̱taya̱ḥ pr̥tha̍k . agnē̱ kāmā̍ya yēmirē .. a̱śyāma̱ taṁ
kāma̍magnē̱ tavō̱tya̍śyāma̍ ra̱yigͫ ra̍yivaḥ su̱ vīra̎m . a̱śyāma̱ vāja̍ma̱bhi
vā̱jaya̍ntō̱’śyāma̍ dyu̱ mnama̍jarā̱jara̍ṁ tē .. śrēṣṭha̍ṁ yaviṣṭha bhāra̱tāgnē̎
dyu̱ manta̱mābha̍ra .

27 vasō̍ puru̱ spr̥hagͫ̍ ra̱yim .. sa śvitā̱nasta̍


̍ nya̱tū rō̍cana̱sthā
a̱jarē̍bhi̱rnāna̍dadbhi̱ryaviṣ̍ ṭhaḥ . yaḥ pā̍va̱kaḥ pu̍ ru̱ tama̍ḥ pu̱ rūṇi ̍
pr̥̱thūnya̱gnira̍nu̱ yāti̱ bharvann̍ .. āyu̍ ṣṭē vi̱śvatō̍ dadhada̱yama̱gnirvarē̎ṇyaḥ
. puna̍stē prā̱ṇa āya̍ti̱ parā̱ yakṣmagͫ̍ suvāmi tē .. ā̱yu̱ rdā a̍gnē ha̱viṣō̍
juṣā̱ṇō ghr̥̱tapra̍tīkō ghr̥̱tayō̍nirēdhi . ghr̥̱taṁ pī̱tvā madhu̱ cāru̱ gavya̍ṁ
pi̱tēva̍ pu̱ trama̱bhi

28 rakṣatādim ̱ am .. tasmai ̍ tē prati̱harya̍tē̱ jāta̍vēdō̱ vica̍rṣaṇē . agnē̱


janā̍mi suṣṭu̱ tim .. di̱vaspari ̍ pratha̱maṁ ja̍jñē a̱gnira̱smad dvi̱tīya̱ṁ pari ̍
jā̱tavē̍dāḥ . tr̥̱tīya̍ma̱phsu nr̥maṇā̱
̱ aja̍sra̱ mindhā̍na ēnaṁ jaratē svā̱dhīḥ
16

.. śuciḥ̍ pāvaka̱ vandyō’gnē̍ br̥̱hadvi rō̍casē . tvaṁ ghr̥̱tēbhi̱rāhu̍ taḥ


.. dr̥̱śā̱nō ru̱ kma u̱ rvyā vya̍dyauddu̱ rmarṣa̱māyu̍ ḥ śri̱yē ru̍ cā̱naḥ .
a̱gnira̱mr̥tō̍ abhava̱dvayō̍bhi̱

29 ryadē̍na̱ṁ dyauraja̍nayathsu̱ rētā̎ḥ .. ā yadi̱ṣē nr̥̱pati̱ṁ tēja̱ āna̱ṭchuci̱


̍ ṁ dyaura̱bhīkē̎ . a̱gniḥ śardha̍manava̱ dyaṁ yuvā̍nagg svā̱dhiya̍ṁ
rētō̱ niṣikta̱
janayathsū̱daya̍cca .. sa tējīy̍ asā̱ mana̍sā̱ tvōta̍ u̱ ta śik̍ ṣa svapa̱tyasya̍
śi̱kṣōḥ . agnē̍ rā̱yō nr̥ta̍masya̱ prabhū̍tau bhū̱yāma̍ tē suṣṭu̱ taya̍śca̱
vasva̍ḥ .. agnē̱ saha̍nta̱mā bha̍ra dyu̱ mnasya̍ prā̱sahā̍ ra̱yim . viśvā̱ ya

30 śca̍rṣa̱ṇīra̱bhyā̍sā vājē̍ṣu sā̱saha̍t .. tama̍gnē pr̥tanā̱sahagͫ̍


ra̱yigͫ sa̍hasva̱ ā bha̍ra . tvagͫ hi sa̱tyō adbhu̍ tō dā̱tā vāja̍sya̱ gōma̍taḥ
.. u̱ kṣānnā̍ya va̱śānnā̍ya̱ sōma̍pr̥ṣṭhāya vē̱dhasē̎ . stōmair̎ vidhēmā̱gnayē̎
.. va̱dmā hi sū̍nō̱ asya̍dma̱sadvā̍ ca̱krē a̱gnirja̱nuṣājmānna̎m . sa tvaṁ na̍
ūrjasana̱ ūrja̍ṁ dhā̱ rājē̍va jēravr̥̱kē kṣē̎ṣya̱ntaḥ .. agna̱ āyūgͫ̍ṣi

31 pavasa̱ ā su̱ vōrja̱miṣa̍ṁ ca naḥ . ā̱rē bā̍dhasva du̱ cchunā̎m .. agnē̱ pava̍sva̱
svapā̍ a̱smē varca̍ḥ su̱ vīrya̎m . dadha̱tpōṣagͫ̍ ra̱yiṁ mayi ̍ .. agnē̍ pāvaka
rō̱ciṣā̍ ma̱ndrayā̍ dēva jiẖ vayā̎ . ā dē̱vān, va̍kṣi̱ yakṣi ̍ ca .. sa na̍ḥ
pāvaka dīdi̱vō’gnē̍ dē̱vāgͫ i̱hā va̍ha . upa̍ ya̱jñagͫ ha̱viśca̍ naḥ ..

̍
a̱gniḥ śucivratatama̱ ḥ śuci̱rvipra̱ḥ śuciḥ̍ ka̱viḥ . śucī ̍ rōcata̱ āhu̍ taḥ
.. uda̍gnē̱ śuca̍ya̱stava̍ śu̱ krā bhrāja̍nta īratē . tava̱ jyōtīg̍ṣya̱rcaya̍ḥ
.. pu̱ ru̱ ni̱ṣṭhaḥ pu̍ rvaṇīka bharā̱’bhi vayō̍bhi̱rya āyūgͫ̍ṣi̱ vipra̱ḥ
śuci̱ścatu̍ rdaśa ca .. 1. 3. 14..

dē̱vasya̍ rakṣō̱haṇō̍ vi̱bhūstvagͫ sō̱mātya̱nyānagā̎ṁ pr̥thi̱vyā i̱ṣē


tvā’’da̍dē̱ vāktē̱ saṁ tē̍ samu̱ dragͫ ha̱viṣma̍tīrhr̥̱dē tvama̍gnē
ru̱ draścatu̍ rdaśa ..

dē̱vasya̍ ga̱madhyē̍ ha̱viṣma̍tīḥ pavasa̱ ēka̍trigͫśat ..

dē̱vasyā̱rcaya̍ḥ ..

prathamakāṇḍē caturthaḥ praśnaḥ 4

1 ā da̍dē̱ grāvā̎syadhvara̱kr̥ddē̱vēbhyō̍ gambhī̱rami̱mama̍dhva̱raṁ


kr̥d̍ hyutta̱mēna̍ pa̱vinēndrā̍ya̱ sōma̱g̱ͫ suṣu̍ ta̱ṁ madhu̍ manta̱ṁ
paya̍svantaṁ vr̥ṣṭi̱vani̱mindrā̍ya tvā vr̥tra̱ghna indrā̍ya tvā vr̥tra̱tura̱
indrā̍ya tvā’bhimāti̱ghna indrā̍ya tvā’’diṯ yava̍ta̱ indrā̍ya tvā viś̱ vadē̎vyāvatē
śvā̱trāḥ stha̍ vr̥tra̱turō̱ rādhō̍gūrtā a̱mr̥ta̍sya̱ patnī̱stā dē̍vīrdēva̱trēmaṁ
17

ya̱jñaṁ dha̱ttōpa̍hūtā̱ḥ sōma̍sya piba̱tōpa̍hūtō yu̱ ṣmāka̱g̱ͫ

2 sōma̍ḥ pibatu̱ yattē̍ sōma di̱vi jyōti̱ryat pr̥t̍ hi̱vyāṁ yadu̱ rāva̱ntarik̍ ṣē̱
tēnā̱smai yaja̍mānāyō̱ru rā̱yā kr̥̱dhyadhi ̍ dā̱trē vō̍cō̱ dhiṣa̍ṇē vī̱ḍū sa̱tī
vīḍ̍ ayēthā̱mūrja̍ṁ dadhāthā̱mūrja̍ṁ mē dhatta̱ṁ mā vāgͫ̍ higͫsiṣa̱ṁ mā mā̍
higͫsiṣṭa̱ṁ prāgapā̱guda̍gadha̱rāktāstvā̱ diśa̱ ā dhā̍va̱ntvamba̱ ni ṣva̍ra
. yattē̍ sō̱mādā̎bhya̱ṁ nāma̱ jāgr̥v̍ i̱ tasmai ̍ tē sōma̱ sōmā̍ya̱ svāhā̎ ..

yu̱ ṣmākagg̍ svara̱ yattē̱ nava̍ ca .. 1. 4. 1..

3 vā̱caspata̍yē pavasva vājiṉ vr̥ṣā̱ vr̥ṣṇō̍ a̱g̱ͫśubhyā̱ṁ gabha̍stipūtō


dē̱vō dē̱vānā̎ṁ pa̱vitra̍masi̱ yēṣā̎ṁ bhā̱gō’si̱ tēbhya̍stvā̱ svāṁkr̥t̍ ō’si̱
madhu̍ matīrna̱ iṣa̍skr̥dhi̱ viśvē̎bhyastvēndriy̱ ēbhyō̍ di̱vyēbhya̱ḥ pārthiv̍ ēbhyō̱
̍ svāhā̎ tvā subhava̱ḥ sūryā̍ya dē̱vēbhya̍stvā
mana̍stvāṣṭū̱rva̍ntarik̍ ṣa̱manvihi̱
marīci̱pēbhya̍ ē̱ṣa tē̱ yōniḥ̍ prā̱ṇāya̍ tvā .. vā̱caḥ sa̱ptaca̍tvārigͫśat ..

1. 4. 2..

4 u̱ pa̱yā̱magr̥h̍ ītō’sya̱ntarya̍ccha maghavan pā̱hi sōma̍muru̱ ṣya rāya̱ḥ


samiṣō̍ yajasvā̱ntastē̍ dadhāmi̱ dyāvā̍pr̥thi̱vī a̱ntaru̱ rva̍ntarik̍ ṣagͫ
sa̱jōṣā̍ dē̱vairava̍rai̱ḥ paraiś̎ cāntaryā̱mē ma̍ghavan mādayasva̱ svāṁkr̥t̍ ō’si̱
madhu̍ matīrna̱ iṣa̍skr̥dhi̱ viśvē̎bhyastvēndriy̱ ēbhyō̍ di̱vyēbhya̱ḥ pārthiv̍ ēbhyō̱
mana̍stvāṣṭū̱rva̍ntarik̍ ṣa̱manvihi̱ ̍ svāhā̎ tvā subhava̱ḥ sūryā̍ya dē̱vēbhya̍stvā
̍
marīci̱pēbhya̍ ē̱ṣa tē̱ yōnirapā̱nāya̍ tvā .. dē̱vēbhya̍ ḥ sa̱pta ca̍ .. 1. 4. 3..

5 ā vā̍yō bhūṣa śucipā̱ upa̍ naḥ sa̱hasra̍ṁ tē ni̱yutō̍ viśvavāra . upō̍ tē̱
andhō̱ madya̍mayāmi̱ yasya̍ dēva dadhiṣ̱ ē pū̎rva̱pēya̎m .. u̱ pa̱yā̱magr̥h̍ ītō’si
vā̱yavē̱ tvēndra̍vāyū i̱mē su̱ tāḥ . upa̱ prayō̍bhi̱rā ga̍ta̱minda̍vō vāmu̱ śanti̱
hi .. u̱ pa̱yā̱magr̥h̍ ītō’sīndravā̱yubhyā̎ṁ tvai̱ṣa tē̱ yōniḥ̍ sa̱jōṣā̎bhyāṁ
tvā .. ā vā̍yō̱ trica̍tvārigͫśat .. 1. 4. 4..

6 a̱yaṁ vā̎ṁ mitrāvaruṇā su̱ taḥ sōma̍ r̥tāvr̥dhā . mamēdiẖ a śru̍ ta̱g̱ͫ hava̎m .
u̱ pa̱yā̱magr̥h̍ ītō’si mi ̱trāvaru̍ ṇābhyāṁ tvaiṣ̱ a tē̱ yōnir̍ r̥tā̱yubhyā̎ṁ tvā ..

a̱yaṁ vā̎ṁ vigͫśa̱tiḥ .. 1. 4. 5..

7 yā vā̱ṁ kaśā̱ madhu̍ ma̱tyaśvinā ̍ sū̱nr̥tā̍vatī . tayā̍ ya̱jñaṁ mim


̍ ikṣatam
̎ ̎
. u̱ pa̱yā̱magr̥h̍ ītō’sya̱śvibhyāṁ tvai̱ṣa tē̱ yōni̱rmādhvībhyāṁ tvā .. yā
vā̍ma̱ṣṭāda̍śa .. 1. 4. 6..

8 prā̱ta̱ryujau̱ vi mu̍ cyēthā̱maśvin̍ ā̱vēha ga̍cchatam . a̱sya sōma̍sya pī̱tayē̎


.. u̱ pa̱yā̱magr̥h̍ ītō’sya̱śvibhyā̎ṁ tvai̱ṣa tē̱ yōnira̱
̍ śvibhyā̎ṁ tvā ..

prā̱ta̱ryujā̱vēkā̱nnavigͫ̍śatiḥ .. 1. 4. 7..
18

9 a̱yaṁ vē̱naścō̍daya̱t pr̥śnig̍ arbhā̱ jyōti̍rjarāyū̱ raja̍sō vi̱mānē̎ .


i̱mama̱pāgͫ sa̍ṅga̱mē sūrya̍sya̱ śiśu̱ ṁ na viprā̍ ma̱tibhī ̍ rihanti ..

u̱ pa̱yā̱magr̥h̍ ītō’si̱ śaṇḍā̍ya tvai̱ṣa tē̱ yōnir̍ vī̱ratā̎ṁ pāhi .. a̱yaṁ


vē̱naḥ pañca̍vigͫśatiḥ .. 1. 4. 8..

10 taṁ pra̱tnathā̍ pū̱rvathā̍ vi̱śvathē̱mathā̎ jyē̱ṣṭhatā̍tiṁ barhi̱ṣadagͫ̍


suva̱rvida̍ṁ pratīcī̱naṁ vr̥̱jana̍ṁ dōhasē giṟ ā’’śuṁ jaya̍nta̱manu̱ yāsu̱
vardha̍sē . u̱ pa̱yā̱magr̥h̍ ītō’si̱ markā̍ya tvai̱ṣa tē̱ yōniḥ̍ pra̱jāḥ pā̍hi ..

tagͫ ṣaḍvigͫ̍śatiḥ .. 1. 4. 9..

11 yē dē̍vā di̱vyēkā̍daśa̱ stha pr̥t̍ hi̱vyāmadhyēkā̍daśa̱


sthā’psu̱ ṣadō̍ mahi̱naikā̍daśa̱ stha tē dē̍vā ya̱jñami̱maṁ
ju̍ ṣadhvamupayā̱magr̥h̍ ītō’syāgraya̱ṇō̍’si̱ svā̎grayaṇō̱ jinva̍ ya̱jñaṁ jinva̍
ya̱jñapa̍tima̱ bhi sava̍nā pāhi̱ viṣṇu̱ stvāṁ pā̍tu̱ viśa̱ṁ tvaṁ pā̍hīndri̱yēṇaiṣ̱ a
tē̱ yōni̱rviśvē̎bhyastvā dē̱vēbhya̍ḥ .. yē dē̍vā̱strica̍tvārigͫśat .. 1. 4. 10..

12 trig̱ ̱ͫśattraya̍śca ga̱ṇinō̍ ru̱ jantō̱ divagͫ̍ ru̱ drāḥ pr̥t̍ hi̱vīṁ
ca̍ sacantē . ē̱kā̱da̱śāsō̍ apsu̱ ṣada̍ ḥ su̱ tagͫ sōma̍ṁ juṣantā̱g̱ͫ
sava̍nāya̱ viśvē̎ .. u̱ pa̱yā̱magr̥h̍ ītō’syāgraya̱ṇō̍’si̱ svā̎grayaṇō̱ jinva̍
ya̱jñaṁ jinva̍ ya̱jñapa̍tima̱bhi sava̍nā pāhi̱ viṣṇu̱ stvāṁ pā̍tu̱ viśa̱ṁ
tvaṁ pā̍hīndri̱yēṇai̱ṣa tē̱ yōni̱rviśvē̎bhyastvā dē̱vēbhya̍ ḥ .. tri̱g̱ͫśad
dvica̍tvārigͫśat .. 1. 4. 11..

13 u̱ pa̱yā̱magr̥h̍ ītō̱’sīndrā̍ya tvā br̥̱hadva̍tē̱ vaya̍svata ukthā̱yuvē̱ yat ta̍


indra br̥̱hadvaya̱stasmai ̎ tvā̱ viṣṇa̍vē tvai̱ṣa tē̱ yōni̱rindrā̍ya tvōkthā̱yuvē̎
.. u̱ pa̱yā̱magr̥h̍ ītō̱ dvāvigͫ̍śatiḥ .. 1. 4. 12..

14 mū̱rdhāna̍ṁ di̱vō a̍ra̱tiṁ pr̥t̍ hi̱vyā vaiś̎ vāna̱ramr̥̱tāya̍


jā̱tama̱gnim . ka̱vigͫ sa̱mrāja̱mati̍thi̱ṁ janā̍nāmā̱sannā pātra̍ṁ janayanta
dē̱vāḥ .. u̱ pa̱yā̱magr̥h̍ ītō’sya̱gnayē̎ tvā vaiśvāna̱rāya̍ dhru̱ vō̍’si
dhru̱ vakṣiti̍ rdhru̱ vāṇā̎ṁ dhru̱ vata̱mō ’cyu̍ tānāmacyuta̱ kṣitta̍ma ē̱ṣa tē̱
̍ gnayē̎ tvā vaiśvāna̱rāya̍ .. mū̱rdhāna̱ṁ pañca̍trigͫśat .. 1. 4. 13..
yōnira̱

15 madhu̍ śca̱ mādha̍vaśca śu̱ kraśca̱ śuciś̍ ca̱ nabha̍śca


nabha̱sya̍ścē̱ṣaścō̱rjaśca̱ saha̍śca saha̱sya̍śca̱ tapa̍śca
tapa̱sya̍ścōpayā̱magr̥h̍ ītō’si sa̱g̱ͫsarpō̎’syagͫhaspa̱tyāya̍ tvā ..

madhu̍ stri̱g̱ͫśat .. 1. 4. 14..

16 indrā̎gnī̱ ā ga̍tagͫ su̱ taṁ gī̱rbhirnabhō̱ varē̎ṇyam . a̱sya pā̍taṁ dhi̱yēṣi̱tā


.. u̱ pa̱yā̱magr̥h̍ ītō’sīndrā̱gnibhyā̎ṁ tvai̱ṣa tē̱ yōnir̍ indrā̱gnibhyā̎ṁ tvā ..
19

indrā̎gnī vigͫśa̱tiḥ .. 1. 4. 15..

17 ōmā̍saścarṣaṇīdhr̥tō̱ viśvē̍ dēvāsa̱ ā ga̍ta . dā̱śvāgͫsō̍ dā̱śuṣa̍ḥ


su̱ tam .. u̱ pa̱yā̱magr̥h̍ ītō’si̱ viśvē̎bhyastvā dē̱vēbhya̍ ē̱ṣa tē̱
yōni̱rviśvē̎bhyastvā dē̱vēbhya̍ḥ .. ōmā̍sō vigͫśa̱tiḥ .. 1. 4. 16..

18 ma̱rutva̍ntaṁ vr̥ṣa̱bhaṁ vā̍vr̥dhā̱namaka̍vāriṁ di̱vyagͫ śā̱samindra̎m


. vi̱śvā̱sāha̱mava̍sē̱ nūta̍nāyō̱gragͫ sa̍hō̱dāmi̱ha tagͫ hu̍ vēma ..

u̱ pa̱yā̱magr̥h̍ ītō̱’sīndrā̍ya tvā ma̱rutva̍ta ē̱ṣa tē̱ yōni̱rindrā̍ya tvā


ma̱rutva̍tē .. ma̱rutva̍nta̱g̱ͫ ṣaḍvigͫ̍śatiḥ .. 1. 4. 17..

19 indra̍ marutva iẖ a pā̍hi̱ sōma̱ṁ yathā̍ śāryā̱tē apib̍ aḥ su̱ tasya̍ .
tava̱ praṇītī̱̍ tava̍ śūra̱ śarma̱nnā viv̍ āsanti ka̱vaya̍ḥ suya̱jñāḥ ..

u̱ pa̱yā̱magr̥h̍ ītō̱’sīndrā̍ya tvā ma̱rutva̍ta ē̱ṣa tē̱ yōni̱rindrā̍ya tvā


ma̱rutva̍tē .. indraikā̱nnatri̱g̱ͫśat .. 1. 4. 18..

20 ma̱rutvāgͫ̍ indra vr̥ṣa̱bhō raṇā̍ya̱ pibā̱ sōma̍manuṣva̱dhaṁ madā̍ya .


̍
ā siñcasva ja̱ṭharē̱ madhva̍ ū̱rmiṁ tvagͫ rājā̍si pra̱diva̍ḥ su̱ tānā̎m ..

u̱ pa̱yā̱magr̥h̍ ītō̱’sīndrā̍ya tvā ma̱rutva̍ta ē̱ṣa tē̱ yōni̱rindrā̍ya tvā


ma̱rutva̍tē .. ma̱rutvā̱nēkā̱nna tri̱g̱ͫśat .. 1. 4. 19..

21 ma̱hāgͫ indrō̱ ya ōja̍sā pa̱rjanyō̍ vr̥ṣṭi̱māgͫ iv̍ a . stōmairva̱


̎ thsasya̍
vāvr̥dhē .. u̱ pa̱yā̱magr̥h̍ ītō’si mahē̱ndrāya̍ tvai̱ṣa tē̱ yōnir̍ mahē̱ndrāya̍
tvā .. ma̱hānēkā̱nna vigͫ̍śatiḥ .. 1. 4. 20..

22 ma̱hāgͫ indrō̍ nr̥̱vadā ca̍rṣaṇi̱prā u̱ ta dvi̱barhā̍ ami̱naḥ sahō̍bhiḥ .


a̱sma̱driya̍gvāvr̥dhē vī̱ryā̍yō̱ruḥ pr̥thuḥ
̱ ̍
sukr̥t̍ aḥ ka̱rtr̥bhirbhūt ..

u̱ pa̱yā̱magr̥h̍ ītō’si mahē̱ndrāya̍ tvai̱ṣa tē̱ yōnir̍ mahē̱ndrāya̍ tvā ..

ma̱hānnr̥̱vatṣaḍvigͫ̍śatiḥ .. 1. 4. 21..

23 ka̱dā ca̱na sta̱rīra̍si̱ nēndra̍ saścasi dā̱śuṣē̎ . upō̱pēnnu ma̍ghava̱n


bhūya̱ innu tē̱ dāna̍ṁ dē̱vasya̍ pr̥cyatē .. u̱ pa̱yā̱magr̥h̍ ītō’syādi̱tyēbhya̍stvā
.. ka̱dā ca̱na pra yu̍ cchasyu̱ bhē ni pā̍si̱ janma̍nī . turīy̍ āditya̱ sava̍naṁ ta
indri̱yamā ta̍sthāva̱mr̥ta̍ṁ di̱vi .. ya̱jñō dē̱vānā̱ṁ pratyē̍ti su̱ mnamādit̍ yāsō̱
bhava̍tā mr̥ḍa̱yanta̍ḥ . ā vō̱ rvācī ̍ suma̱tirva̍vr̥tyāda̱g̱ͫhōści̱dyā
va̍rivō̱vitta̱rāsa̍t .. viva̍sva ādityai̱ṣa tē̍ sōmapī̱thastēna̍ mandasva̱ tēna̍
tr̥pya tr̥̱pyāsma̍ tē va̱yaṁ ta̍rpayi̱tārō̱ yā di̱vyā vr̥ṣṭi̱stayā̎ tvā śrīṇāmi ..
20

va̱ḥ sa̱ptavigͫ̍śatiśca .. 1. 4. 22..

24 vā̱mama̱dya sa̍vitarvā̱mamu̱ śvō di̱vēdiv̍ ē vā̱mama̱smabhyagͫ̍ sāvīḥ


. vā̱masya̱ hi kṣaya̍sya dēva̱ bhūrē̍ra̱yā dhi̱yā vā̍ma̱bhāja̍ḥ syāma ..

u̱ pa̱yā̱magr̥h̍ ītō’si dē̱vāya̍ tvā savi ̱trē .. vā̱maṁ catu̍ rvigͫśatiḥ .. 1. 4. 23..

25 ada̍bdhēbhiḥ savitaḥ pā̱yubhi̱ṣṭvagͫ śi̱vēbhir̍ a̱ dya pari ̍ pāhi nō̱ gaya̎m


. hira̍ṇyajihvaḥ suviṯ āya̱ navya̍sē̱ rakṣā̱ mākir̍ nō a̱ghaśagͫ̍sa īśata ..

u̱ pa̱yā̱magr̥h̍ ītō’si dē̱vāya̍ tvā savi ̱trē .. ada̍bdhēbhi̱strayō̍vigͫśatiḥ ..

1. 4. 24..

26 hira̍ṇyapāṇimū̱tayē̍ savi̱tāra̱mupa̍ hvayē . sa cēttā̍ dē̱vatā̍ pa̱dam ..

u̱ pa̱yā̱magr̥h̍ ītō’si dē̱vāya̍ tvā savi ̱trē .. hira̍ṇyapāṇi̱ṁ catu̍ rdaśa .. 1. 4. 25..

27 su̱ śarmā̍’si supratiṣṭhā̱nō br̥̱hadu̱ kṣē nama̍ ē̱ṣa tē̱ yōni̱rviśvē̎bhyastvā


dē̱vēbhya̍ḥ .. su̱ śarmā̱ dvāda̍śa .. 1. 4. 26..

28 br̥ha̱spati̍sutasya ta indō indri̱yāva̍ta̱ḥ patnīv̍ anta̱ṁ graha̍ṁ gr̥hṇā̱myagnā 3


i patnī̱vā 3 ssa̱jūrdē̱vēna̱ tvaṣṭrā̱ sōma̍ṁ piba̱ svāhā̎ .. br̥ha̱spati̍sutasya̱
pañca̍daśa .. 1. 4. 27..

̍
29 harirasi hāriyōja̱nō haṟyō̎ḥ sthā̱tā vajra̍sya bha̱rtā pr̥śñē̎ḥ prē̱tā tasya̍
tē dēva sōmē̱ṣṭaya̍juṣaḥ stu̱ tastō̍masya śa̱stōktha̍sya̱ hariv̍ anta̱ṁ graha̍ṁ
gr̥hṇāmi ha̱rīḥ stha̱ haṟyō̎rdhā̱nāḥ sa̱ha sō̍mā̱ indrā̍ya̱ svāhā̎ .. hari̱ḥ
ṣaḍvigͫ̍śatiḥ .. 1. 4. 28..

30 agna̱ āyūgͫ̍ṣi pavasa̱ ā su̱ vōrja̱miṣa̍ṁ ca naḥ . ā̱rē bā̍dhasva du̱ cchunā̎m
.. u̱ pa̱yā̱magr̥h̍ ītō’sya̱gnayē̎ tvā̱ tēja̍svata ē̱ṣa tē̱ yōnir̍ a̱gnayē̎ tvā̱
tēja̍svatē .. agna̱ āyūgͫ̍ṣi̱ trayō̍vigͫśatiḥ .. 1. 4. 29..

31 u̱ ttiṣṭha̱nnōja̍sā sa̱ha pī̱tvā śiprē̍ avēpayaḥ . sōma̍mindra ca̱mū su̱ tam


.. u̱ pa̱yā̱magr̥h̍ ītō̱’sīndrā̍ya̱ tvauja̍svata ē̱ṣa tē̱ yōni̱rindrā̍ya̱
tvauja̍svatē .. u̱ ttiṣṭha̱nnēka̍vigͫśatiḥ .. 1. 4. 30..

̍ śvada̍rśatō jyōti̱ṣkr̥da̍si sūrya . viśva̱mā bhā̍si rōca̱nam ..


32 ta̱raṇirvi̱

u̱ pa̱yā̱magr̥h̍ ītō’si̱ sūryā̍ya tvā̱ bhrāja̍svata ē̱ṣa tē̱ yōni̱ḥ sūryā̍ya tvā̱
bhrāja̍svatē .. ta̱raṇir̍ vigͫśa̱tiḥ .. 1. 4. 31..

33 ā pyā̍yasva madintama̱ sōma̱ viśvā̍bhirū̱tibhiḥ̍ . bhavā̍ naḥ sa̱pratha̍stamaḥ ..


21

ā pyā̍yasva̱ nava̍ .. 1. 4. 32..

34 ī̱yuṣṭē yē pūrva̍tarā̱mapa̍śyan vyu̱ cchantī̍mu̱ ṣasa̱ṁ martyā̍saḥ .


a̱smābhir̍ ū̱ nu pra̍ti̱cakṣyā̍’bhū̱dō tē ya̍nti̱ yē a̍pa̱rīṣu̱ paśyān̍ ..

ī̱yurēkā̱nnavigͫ̍śatiḥ .. 1. 4. 33..

35 jyōti̍ṣmatīṁ tvā sādayāmi jyōti̱ṣkr̥ta̍ṁ tvā sādayāmi jyōti̱rvida̍ṁ tvā sādayāmi ̱


bhāsva̍tīṁ tvā sādayāmi ̱ jvala̍ntīṁ tvā sādayāmi malmalā̱bhava̍ ntīṁ tvā sādayāmi ̱
dīpya̍mānāṁ tvā sādayāmi ̱ rōca̍mānāṁ tvā sādayā̱myaja̍srāṁ tvā sādayāmi br̥̱hajjyō̍tiṣaṁ
tvā sādayāmi bō̱dhaya̍ntīṁ tvā sādayāmi ̱ jāgra̍tīṁ tvā sādayāmi .. jyōti̍ṣmatī̱g̱ͫ
ṣaṭtrigͫ̍śat .. 1. 4. 34..

36 pra̱yā̱sāya̱ svāhā̍’’yā̱sāya̱ svāhā̍ viyā̱sāya̱ svāhā̍ saṁyā̱sāya̱


svāhō̎dyā̱sāya̱ svāhā̍’vayā̱sāya̱ svāhā̍ śu̱ cē svāhā̱ śōkā̍ya̱ svāhā̍ tapya̱tvai
svāhā̱ tapa̍tē̱ svāhā̎ brahmaha̱tyāyai̱ svāhā̱ sarva̍smai̱ svāhā̎ .. pra̱yā̱sāya̱
catu̍ rvigͫśatiḥ .. 1. 4. 35..

̍ nā paśu̱ patigg̍
37 ci̱ttagͫ sa̍ntā̱nēna̍ bha̱vaṁ ya̱knā ru̱ draṁ tanim
̍
sthūlahr̥da̱yēnā̱gnigͫ hr̥da̍yēna ru̱ draṁ lōhitēna śa̱rvaṁ mata̍snābhyāṁ
mahādē̱vama̱ ntaḥpā̎rśvēnauṣiṣṭha̱hanagͫ̍ śiṅgīnikō̱śyā̎bhyām ..

ci̱ttama̱ṣṭāda̍śa .. 1. 4. 36..

38 ā ti̍ṣṭha vr̥traha̱n ratha̍ṁ yu̱ ktā tē̱ brahma̍ṇā̱ harī ̎ . a̱rvā̱cīna̱g̱ͫ


su tē̱ manō̱ grāvā̍ kr̥ṇōtu va̱gnunā̎ .. u̱ pa̱yā̱magr̥h̍ ītō̱’sīndrā̍ya
tvā ṣōḍa̱śina̍ ē̱ṣa tē̱ yōni̱rindrā̍ya tvā ṣōḍa̱śinē̎ .. ā ti̍ṣṭha̱
ṣaḍvigͫ̍śatiḥ .. 1. 4. 37..

39 indra̱middharī ̍ vaha̱tō’pra̍tidhr̥ṣṭaśavasa̱mr̥ṣīṇ̍ āṁ ca stu̱ tīrupa̍


ya̱jñaṁ ca̱ mānu̍ ṣāṇām .. u̱ pa̱yā̱magr̥h̍ ītō̱’sīndrā̍ya tvā ṣōḍa̱śina̍
ē̱ṣa tē̱ yōni̱rindrā̍ya tvā ṣōḍa̱śinē̎ .. indra̱mittrayō̍vigͫśatiḥ .. 1. 4. 38..

40 asā̍vi̱ sōma̍ indra tē̱ śaviṣṭha


̍ dhr̥ṣṇa̱vā ga̍hi . ā tvā̍ pr̥ṇaktvindriy̱ agͫ
raja̱ḥ sūrya̱ṁ na ra̱śmibhiḥ̍ .. u̱ pa̱yā̱magr̥h̍ ītō̱’sīndrā̍ya tvā ṣōḍa̱śina̍
ē̱ṣa tē̱ yōni̱rindrā̍ya tvā ṣōḍa̱śinē̎ .. asā̍vi sa̱ptavigͫ̍śatiḥ .. 1. 4. 39..

41 sarva̍sya prati̱śīva̍rī̱ bhūmis̍ tvō̱pastha̱ ā’dhit̍ a . syō̱nāsmai ̍ su̱ ṣadā̍


bhava̱ yacchā̎smai̱ śarma̍ sa̱prathā̎ḥ .. u̱ pa̱yā̱magr̥h̍ ītō̱’sīndrā̍ya tvā
ṣōḍa̱śina̍ ē̱ṣa tē̱ yōni̱rindrā̍ya tvā ṣōḍa̱śinē̎ .. sarva̍sya̱ ṣaḍvigͫ̍śatiḥ
.. 1. 4. 40..

42 ma̱hāgͫ indrō̱ vajra̍bāhuḥ ṣōḍa̱śī śarma̍ yacchatu . sva̱sti nō̍ ma̱ghavā̍


22

karōtu̱ hantu̍ pā̱pmāna̱ṁ yō̎’smān dvēṣṭi ̍ .. u̱ pa̱yā̱magr̥h̍ ītō̱’sīndrā̍ya


tvā ṣōḍa̱śina̍ ē̱ṣa tē̱ yōni̱rindrā̍ya tvā ṣōḍa̱śinē̎ .. sarva̍sya
ma̱hānthṣaḍvigͫ̍śati̱ṣṣaḍvigͫ̍śatiḥ .. 1. 4. 41..

43 sa̱jōṣā̍ indra̱ saga̍ṇō ma̱rudbhi̱ḥ sōma̍ṁ piba vr̥trahañchūra viḏ vān .


ja̱hi śatrū̱g̱ͫ rapa̱ mr̥dhō̍ nuda̱svā’thābha̍yaṁ kr̥ṇuhi vi̱śvatō̍ naḥ ..

u̱ pa̱yā̱magr̥h̍ ītō̱’sīndrā̍ya tvā ṣōḍa̱śina̍ ē̱ṣa tē̱ yōni̱rindrā̍ya tvā


ṣōḍa̱śinē̎ .. sa̱jōṣā̎stri ̱g̱ͫśat .. 1. 4. 42..

44 udu̱ tyaṁ jā̱tavē̍dasaṁ dē̱vaṁ va̍hanti kē̱tava̍ḥ . dr̥̱śē viśvā̍ya̱ sūrya̎m ..

ci̱traṁ dē̱vānā̱muda̍gā̱danīk̍ a̱ṁ cakṣu̍ rmi̱trasya̱ varu̍ ṇasyā̱gnēḥ . ā’prā̱


dyāvā̍pr̥thi̱vī a̱ntarikṣa̱
̍ g̱ͫ sūrya̍ ā̱tmā jaga̍tasta̱sthuṣa̍śca
.. agnē̱ naya̍ su̱ pathā̍ rā̱yē a̱smān, viśvā̍ni dēva va̱yunā̍ni vi̱dvān
. yu̱ yō̱dhya̍smajju̍ hurā̱ṇamēnō̱ bhūyiṣ̍ ṭhāṁ tē̱ nama̍uktiṁ vidhēma .. diva̍ṁ
gaccha̱ suva̍ḥ pata rū̱pēṇa̍

45 vō rū̱pama̱bhyaimi̱ vaya̍sā̱ vaya̍ḥ . tu̱ thō vō̍ vi̱śvavē̍dā̱ vi bha̍jatu̱


varṣiṣ̍ ṭhē̱ adhi̱ nākē̎ .. ē̱tat tē̍ agnē̱ rādha̱ aiti̱ sōma̍cyuta̱ṁ
tanmi̱trasya̍ pa̱thā na̍ya̱rtasya̍ pa̱thā prēta̍ ca̱ndrada̍kṣiṇā ya̱jñasya̍ pa̱thā
su̍ vi̱tā naya̍ntīrbrāhma̱ ṇama̱dya rā̎dhyāsa̱mr̥ṣimārṣē̱yaṁ
̍ pit̍ r̥̱manta̍ṁ
paitr̥ma̱tyagͫ su̱ dhātu̍ dakṣiṇa̱ṁ vi suva̱ḥ paśya̱ vya̍ntarik̍ ṣa̱ṁ
yata̍sva sada̱syai ̍ ra̱smaddā̎trā dēva̱trā ga̍cchata̱ madhu̍ matīḥ pradā̱tāra̱mā
viśa̱tāna̍vahāyā̱smān dē̍va̱yānē̍na pa̱thēta̍ su̱ kr̥tā̎ṁ lō̱kē sīd̍ ata̱ tanna̍ḥ
sa2gͫskr̥̱tam .. rū̱pēṇa̍ sada̱syair̍ a̱ṣṭāda̍śa ca .. 1. 4. 43..

46 dhā̱tā rā̱tiḥ sa̍vi̱tēdaṁ ju̍ ṣantāṁ pra̱jāpa̍tirnidhip̱ ati̍rnō a̱gniḥ . tvaṣṭā̱


viṣṇu̍ ḥ pra̱jayā̍ sagͫrarā̱ṇō yaja̍mānāya̱ draviṇ̍ aṁ dadhātu .. samin̍ dra ṇō̱
̍
mana̍sā nēṣi̱ gōbhi̱ḥ sagͫ sū̱ribhirmaghava̱ nthsa2gͫ sva̱styā . saṁ brahma̍ṇā
dē̱vakr̥t̍ a̱ṁ yadasti̱ saṁ dē̱vānāgͫ̍ suma̱tyā ya̱jñiyā̍nām .. saṁ varca̍sā̱
paya̍sā̱ saṁ ta̱nūbhi̱raga̍nmahi̱ mana̍sā̱ sagͫ śi̱vēna̍ . tvaṣṭā̍ nō̱ atra̱
̍
varivaḥ kr̥ṇō̱tva

47 nu̍ mārṣṭu ta̱nuvō̱ yadviliṣ̍ ṭam .. yada̱dya tvā̎ praya̱ti ya̱jñē a̱sminnagnē̱
hōtā̍ra̱mavr̥ṇ̍ īmahī̱ha . r̥dha̍gayā̱ḍr̥dha̍gu̱ tāśa̍miṣṭhāḥ prajā̱nan,
ya̱jñamupa̍yāhi viḏ vān .. sva̱gā vō̍ dēvā̱ḥ sada̍namakarma̱ ya ā̍ja̱gma sava̍nē̱daṁ
ju̍ ṣā̱ṇāḥ . ja̱kṣi̱vāgͫsa̍ḥ papi̱vāgͫsa̍śca̱ viśvē̱’smē dha̍tta vasavō̱
vasū̍ni .. yānā’va̍ha uśa̱tō dē̍va dē̱vān tān

48 prēra̍ya̱ svē a̍gnē sa̱dhasthē̎ . vaha̍mānā̱ bhara̍māṇā ha̱vīgͫṣi̱ vasu̍ ṁ


gha̱rmaṁ diva̱mā ti̍ṣṭha̱tānu̍ .. yajña̍ ya̱jñaṁ ga̍ccha ya̱jñapa̍tiṁ
gaccha̱ svāṁ yōniṁ ̍ gaccha̱ svāhai̱ṣa tē̍ ya̱jñō ya̍jñapatē sa̱hasū̎ktavākaḥ
su̱ vīra̱ḥ svāhā̱ dēvā̍ gātuvidō gā̱tuṁ vi ̱tvā gā̱tumita̱
̍ mana̍saspata i ̱maṁ
23

nō̍ dēva dē̱vēṣu̍ ya̱jña2gͫ svāhā̍ vā̱ci svāhā̱ vātē̍ dhāḥ .. kr̥̱ṇō̱tu̱
tāna̱ṣṭāca̍tvārigͫśacca .. 1. 4. 44..

49 u̱ rugͫ hi rājā̱ varu̍ ṇaśca̱kāra̱ sūryā̍ya̱ panthā̱manvē̍ta̱vā u̍ . a̱padē̱


pādā̱ prati̍dhātavē’karu̱ tāpa̍va̱ktā hr̥d̍ ayā̱vidha̍ścit .. śa̱taṁ tē̍ rājan
bhi̱ṣaja̍ ḥ sa̱hasra̍mu̱ rvī ga̍mbhī̱rā su̍ ma̱tiṣṭē̍ astu . bādha̍sva̱ dvēṣō̱
̍ ṁ parā̱caiḥ kr̥̱taṁ ci̱dēna̱ ḥ pra mu̍ mugdhya̱smat .. a̱bhiṣṭhit̍ ō̱
nirr̥ti
varu̍ ṇasya̱ pāśō̱’gnēranīk̍ ama̱pa ā viv̍ ēśa . apā̎ṁ napāt prati̱rakṣa̍nnasu̱ rya̍ṁ
damē̍damē

50 sa̱midha̍ṁ yakṣyagnē .. prati̍ tē jiẖ vā ghr̥tamucca̍


̱ raṇyēt samu̱ drē tē̱
̍ ̍
hr̥da̍yama̱psva̍ntaḥ . saṁ tvā viśa̱ntvōṣa̍dhīru̱ tā’’pō ya̱jñasya̍
tvā yajñapatē ha̱virbhiḥ̍ .. sū̱kta̱vā̱kē na̍mōvā̱kē vid̍ hē̱māva̍bhr̥tha
nicaṅkuṇa nicē̱rura̍si nicaṅku̱ ṇāva̍ dē̱vairdē̱vakr̥t̍ a̱mēnō̍’yā̱ḍava̱
martyai̱rmartya̍kr̥tamu̱ rōrā nō̍ dēva riṣ̱ aspā̍hi sumi ̱trā na̱ āpa̱ ōṣa̍dhayaḥ

51 santu durmiṯ rāstasmai ̍ bhūyāsu̱ ṟyō̎’smān dvēṣṭi ̱ yaṁ ca̍ va̱yaṁ dviṣ̱ mō
̍
dēvīrāpa ē̱ṣa vō̱ garbha̱staṁ va̱ḥ suprīt̍ a̱g̱ͫ subhr̥t̍ amakarma dē̱vēṣu̍
naḥ su̱ kr̥tō̎ brūtā̱t prati̍yutō̱ varu̍ ṇasya̱ pāśa̱ḥ pratya̍stō̱ varu̍ ṇasya̱
pāśa̱ ēdhō̎’syēdhiṣī̱mahi ̍ sa̱mida̍si̱ tējō̍’si̱ tējō̱ mayi ̍ dhēhya̱pō
anva̍cāriṣa̱g̱ͫ rasē̍na̱ sama̍sr̥kṣmahi . paya̍svāgͫ agna̱ ā’ga̍ma̱ṁ
taṁ mā̱ sagͫ sr̥j̍ a̱ varca̍sā .. damē̍dama̱ ōṣa̍dhaya̱ ā ṣaṭ ca̍ .. 1. 4. 45..

52 yastvā̍ hr̥̱dā kī̱riṇā̱ manya̍mā̱nō’ma̍rtya̱ṁ martyō̱ jōha̍vīmi . jāta̍vēdō̱


yaśō̍ a̱smāsu̍ dhēhi pra̱jābhiragnē
̍ amr̥ta̱tvama̍śyām .. yasmai ̱ tvagͫ
̍
su̱ kr̥tē jātavēda̱ u lō̱kama̍gnē kr̥̱ṇava̍ḥ syō̱nam . a̱śvina̱g̱ͫ sa
pu̱ triṇa̍ṁ vī̱rava̍nta̱ṁ gōma̍ntagͫ ra̱yiṁ na̍śatē sva̱sti .. tvē su pu̍ ttra
śava̱sō’vr̥t̍ ra̱n kāma̍kātayaḥ . na tvāmiṉ drāti̍ ricyatē .. u̱ kthau̍ kthē̱ sōma̱
indra̍ṁ mamāda nī̱thēnīthē ̍ ma̱ghavā̍nagͫ

53 su̱ tāsa̍ḥ . yadīgͫ̍ sa̱bādha̍ḥ pi̱tara̱ṁ na pu̱ trāḥ sa̍mā̱nada̍kṣā̱


ava̍sē̱ hava̍ntē .. agnē̱ rasē̍na̱ tēja̍sā̱ jāta̍vēdō̱ vi rō̍casē
. ra̱kṣō̱hā’mīva̱̍ cāta̍naḥ .. a̱pō anva̍cāriṣa̱g̱ͫ rasē̍na̱
sama̍sr̥kṣmahi . paya̍svāgͫ agna̱ ā’ga̍ma̱ṁ taṁ mā̱ sagͫ sr̥j̍ a̱ varca̍sā ..

vasu̱ rvasu̍ pati̱rhika̱masya̍gnē vi ̱bhāva̍suḥ . syāma̍ tē suma̱tāvapi ̍ .. tvāma̍gnē̱


vasu̍ pati̱ṁ vasū̍nāma̱bhi pra ma̍ndē

54 adhva̱rēṣu̍ rājan . tvayā̱ vāja̍ṁ vāja̱yantō̍ jayēmā̱bhi ṣyā̍ma


pr̥thsu̱ tīrmartyā̍nām . tvāma̍gnē vāja̱sāta̍ma̱ṁ viprā̍ vardhanti̱ suṣṭu̍ tam .
sa nō̍ rāsva su̱ vīrya̎m .. a̱yaṁ nō̍ a̱gnirvariv̍ aḥ kr̥ṇōtva̱yaṁ mr̥dha̍ḥ pu̱ ra
ē̍tu prabhiṉ dann . a̱yagͫ śatrū̎ñjayatu̱ jarhr̥ṣ̍ āṇō̱’yaṁ vāja̍ṁ jayatu̱
vāja̍sātau .. a̱gninā̱gniḥ samid̍ hyatē ka̱virgr̥̱hapa̍ti̱ryuvā̎ . ha̱vya̱vāḍ
ju̱ hvā̎syaḥ .. tva2gͫ hya̍gnē a̱gninā̱ viprō̱ viprē̍ṇa̱ santhsa̱tā . sakhā̱
24

sakhyā̍ sami̱dhyasē̎ .. uda̍gnē̱ śuca̍ya̱stava̱ vi jyōti̍ṣā .. ma̱ghavā̍naṁ


mandē̱ hya̍gnē̱ catu̍ rdaśa ca .. 1. 4. 46..

vā̱caḥ prā̱ṇāya̍ tvā . u̱ pa̱yā̱ma gr̥h̍ ītōsyapā̱nāya̍ tvā . ā vā̍yō vā̱yavē̍


sa̱jōṣā̎bhyāṁ tvā . a̱yamr̥t̍ ā̱yubhyā̎ṁ tvā . yā vā̍ma̱śvibhyā̱ṁ mādhvīb̎ hyāṁ
tvā . prā̱ta̱ryujā̍va̱śvibhyā̎ṁ tvā . a̱yaṁ vē̱naḥ śaṇḍā̍ya tvaiṣ̱ a tē̱
yōnirvī̱̍ ratā̎ṁ pāhi . taṁ markā̍ya tvai̱ṣa tē̱ yōniḥ̍ pra̱jāḥ pā̍hi . yē
dē̍vāstri ̱g̱ͫśadā̎graya̱ṇō̍si̱ viśvē̎bhyastvā dē̱vēbhya̍ḥ . u̱ pa̱yā̱ma
gr̥h̍ ītō̱sīṁdrā̍ya tvōkthā̱yuvē̎ . mū̱rdhāna̍ma̱gnayē̎ tvā vaiśvāna̱rāya̍ .
madhu̍ śca sa̱g̱ͫ sarpō̍si . iṁdrā̎gnī iṁdrā̱gnibhyā̎ṁ tvā . ōmā̍sō̱ viśvē̎bhyastvā
dē̱vēbhya̍ḥ . ma̱rutva̍ṁta̱ṁ trīṇīṁdrā̍ya tvā ma̱rutva̍tē . ma̱hān dvē mahē̱ṁdrāya̍
tvā . ka̱dāca̱nādi̱tyēbhya̍stvā . ka̱dāca̱ nasta̱rīrviva̍sva āditya . iṁdra̱g̱ͫ
śucir̍ a̱paḥ . vā̱maṁ trīndē̱vāya̍ tvā savi̱trē . su̱ śarmā̱ viśvē̎bhyastvā
dē̱vēbhya̍ḥ . br̥ha̱spati̱stvaṣṭrā̱ sōma̍ṁ piba̱ svāhā̎ . harir̍ asi sa̱ha sō̍mā̱
iṁdrā̍ya̱ svāhā̎ . agna̱ āyūg̍ṣya̱gnayē̎ tvā̱ tēja̍svatē . u̱ ttiṣṭha̱nniṁdrā̍ya̱
tvauja̍svatē . ta̱raṇi̱ḥ sūryā̍ya tvā̱ bhrāja̍svatē . ā ti̍ṣṭhādyā̱ḥ ṣaḍiṁdrā̍ya
tvā ṣōḍa̱śinē̎ . udu̱ tyaṁ ciṯ ram . agnē̱naya̱ diva̍ṁ gaccha . u̱ rumāyu̍ ṣṭē̱
yaddē̍vā mumugdhi .
agnā̍viṣṇū mumuktam . parā̱ vai pa̱ṁktya̍ḥ . dē̱vā vai yē dē̱vāḥ pa̱ṁktyau̎ . parā̱ vai
savācam̎ . dē̱vā̱su̱ rāḥ kā̱ryam̎ . bhūmi̱rvya̍tr̥ṣyan . pra̱jāpa̍ti̱rvya̍kṣudhyan
̍
. bhūmirādi̱tyā vai . a̱gni̱ hō̱tramā̍di̱tyō vai . bhūmi̱rlēka̱ ḥ salē̍kaḥ su̱ lēka̍ḥ
. viṣṇō̱rudu̍ tta̱mam . anna̍ patē̱ puna̍stvā’diṯ yāḥ . u̱ rugͫ sagͫ sr̥j̍ a̱
varca̍sā . yastvā̱ suṣṭu̍ tam . tvama̍gnēyu̱ kṣvāhi su̍ ṣṭu̱ tim . tvama̍gnē̱
vica̍rṣaṇē . yastvā̱ virō̍casē ..

ā da̍dē vā̱caspata̍ya upayā̱magr̥h̍ ītō̱syā vā̍yō a̱yaṁ vā̱ṁ yā vā̎ṁ


prāta̱ryujā̍va̱yaṁ taṁ yē dē̍vāstri ̱g̱ͫśadu̍ payā̱ma gr̥h̍ ītōsi
mū̱rdhāna̱ṁ madhu̱ ścēṁdrā̎gnī̱ ōmā̱sō ma̱rutva̍ṁta̱miṁdra̍ marutvō
ma̱rutvā̎nma̱hānma̱hānnr̥̱vatka̱dā vā̱mamada̍bdhēbhi̱ṟ hira̍ṇyapāṇigͫ su̱ śarmā̱
br̥ha̱spati̍sutasya̱ harir̍ a̱syagna̍ u̱ ttiṣṭha̍nta̱raṇi̱rā pyā̍yasvē̱yuṣṭē yē
jyōti̍ṣmatīṁ prayā̱sāya̍ ci̱ttamā ti̱ṣṭhēṁdra̱masā̍vi̱ sarva̍sya ma̱hānthsa̱jōṣā̱
udu̱ tyaṁ dhā̱tōrugͫ hi yastvā̱ ṣaṭca̍tvārigͫśat ..

ā da̍dē̱ yē dē̍vā ma̱hānu̱ ttiṣṭha̱ nthsarva̍sya san durmiṯ rāścatu̍ ḥ paṁcā̱śat ..

ā da̍dē̱ tava̱ vi jyōti̍ṣā ..

prathamakāṇḍē pañcamaḥ praśnaḥ 5

1 dē̱vā̱su̱ rāḥ saṁya̍ttā āsa̱n tē dē̱vā vij̍ a̱yamu̍ pa̱yantō̱’gnau vā̱maṁ vasu̱ saṁ
nya̍dadhatē̱damu̍ nō bhaviṣyati̱ yadi ̍ nō jē̱ṣyantīti̱ tada̱gnirnya̍kāmayata̱
25

tēnāpā̎krāma̱t taddē̱vā vi̱jityā̍va̱ruru̍ thsamānā̱ anvā̍ya̱n tada̍sya̱


saha̱sā’dit̍ hsanta̱ sō̍’rōdī̱dyadarō̍dī̱t tadru̱ drasya̍ rudra̱tvaṁ
̍
yadaśrvaśīyata̱ tad

2 ra̍ja̱tagͫ hira̍ṇyamabhava̱t tasmā̎draja̱tagͫ


hira̍ṇyamadakṣiṇ̱ yama̍śru̱ jagͫ hi yō ba̱ṟhiṣi̱ dadā̍ti pu̱ rā’sya̍
saṁvathsa̱rādgr̥̱hē ru̍ danti̱ tasmā̎dba̱ṟhiṣi̱ na dēya̱g̱ͫ
sō̎’gnira̍bravīdbhā̱gya̍sā̱nyatha̍ va i̱damiti̍ punarā̱dhēya̍ṁ
tē̱ kēva̍la̱mitya̍bruvannr̥̱dhnava̱t khalu̱ sa itya̍bravī̱dyō
ma̍ddēva̱tya̍ma̱gnimā̱dadhā̍tā̱ iti̱ taṁ pū̱ṣā’’dha̍tta̱ tēna̍

3 pū̱ṣā’’rdhnō̱t tasmā̎t pau̱ ṣṇāḥ pa̱śava̍ ucyantē̱ taṁ tvaṣṭā’’dha̍tta̱ tēna̱


tvaṣṭā̎’’rdhnō̱t tasmā̎t tvā̱ṣṭrāḥ pa̱śava̍ ucyantē̱ taṁ manu̱ rā’dha̍tta̱
tēna̱ manu̍ rārdhnō̱t tasmā̎nmāna̱vya̍ḥ pra̱jā u̍ cyantē̱ taṁ dhā̱tā ’’dha̍tta̱
tēna̍ dhā̱tā’’rdhnō̎t saṁvathsa̱rō vai dhā̱tā tasmā̎t saṁvathsa̱raṁ pra̱jāḥ
pa̱śavō’nu̱ pra jā̍yantē̱ ya ē̱vaṁ pu̍ narā̱dhēya̱syarddhiṁ̱ vēda̱

4 rdhnōtyē̱va yō̎’syai̱vaṁ ba̱ndhutā̱ṁ vēda̱ bandhu̍ mān bhavati bhāga̱dhēya̱ṁ vā


̍ i̱cchamā̍naḥ pra̱jāṁ pa̱śūn, yaja̍māna̱syōpa̍ dōdrāvō̱dvāsya̱
a̱gnirāhita
puna̱rā da̍dhīta bhāga̱dhēyē̍nai̱vaina̱g̱ͫ sama̍rdhaya̱tyathō̱
śānti̍rē̱vāsyai̱ṣā puna̍rvasvō̱rā da̍dhītai̱tadvai pu̍ narā̱dhēya̍sya̱
nakṣa̍tra̱ṁ yatpuna̍rvasū̱ svāyā̍mē̱vaina̍ṁ dē̱vatā̍yāmā̱dhāya̍ brahmavarca̱sī
bha̍vati da̱rbhairā da̍dhā̱tyayā̍tayāmatvāya da̱rbhairā da̍dhātya̱dbhya
ē̱vaina̱mōṣa̍dhībhyō’va̱rudhyā’’dha̍ttē̱ pañca̍kapālaḥ purō̱ḍāśō̍ bhavati̱
pañca̱ vā r̥̱tava̍ r̥tubhya̍
̱ ē̱vaina̍mava̱rudhyā’’dha̍ttē .. aśīy̍ ata̱
tat tēna̱ vēda̍ da̱rbhaiḥ pañca̍vigͫśatiśca .. 1. 5. 1..

5 parā̱ vā ē̱ṣa ya̱jñaṁ pa̱śūn, va̍pati̱ yō̎’gnimu̍ dvā̱saya̍tē̱ pañca̍kapālaḥ


purō̱ḍāśō̍ bhavati̱ pāṅktō̍ ya̱jñaḥ pāṅktā̎ḥ pa̱śavō̍ ya̱jñamē̱va pa̱śūnava̍
rundhē vīra̱hā vā ē̱ṣa dē̱vānā̱ṁ yō̎’gnimu̍ dvā̱saya̍tē̱ na vā ē̱tasya̍ brāhma̱ṇā
r̥t̍ ā̱yava̍ḥ pu̱ rā’nna̍makṣan pa̱ṅktyō̍ yājyānuvā̱kyā̍ bhavanti̱ pāṅktō̍
̍
ya̱jñaḥ pāṅkta̱ḥ puru̍ ṣō dē̱vānē̱va vī̱raṁ nirava̱ dāyā̱gniṁ puna̱rā

6 dha̍ttē śa̱tākṣa̍rā bhavanti śa̱tāyu̱ ḥ puru̍ ṣaḥ śa̱tēndriy̍ a̱


̍ nardhyatē̱ jyāyō̍
āyu̍ ṣyē̱vēndri ̱yē prati̍ tiṣṭhati̱ yadvā a̱gnirāhitō̱
bhāga̱ dhēya̍ṁ nikā̱maya̍mānō̱ yadā̎gnē̱yagͫ sarva̱ṁ bhava̍ti̱ saivāsyardhi ̱ḥ
saṁ vā ē̱tasya̍ gr̥̱hē vāk sr̥j̍ yatē̱ yō̎’gnimu̍ dvā̱saya̍tē̱ sa vāca̱g̱ͫ
sagͫsr̥ṣ̍ ṭā̱ṁ yaja̍māna īśva̱rō’nu̱ parā̍bhavitō̱rvibha̍ktayō bhavanti vā̱cō
vidhr̥t̍ yai̱ yaja̍māna̱syāpa̍rābhāvāya̱

7 vibha̍ktiṁ karōti̱ brahmaiv̱ a tada̍karupā̱g̱ͫśu ya̍jati̱ yathā̍ vā̱maṁ vasu̍


vividā̱nō gūha̍ti tā̱dr̥gē̱va tada̱gniṁ prati̍ sviṣṭa̱kr̥ta̱ṁ nirā̍ha̱ yathā̍
vā̱maṁ vasu̍ vividā̱naḥ pra̍kā̱śaṁ jiga̍miṣati tā̱dr̥gē̱va tadvibha̍kti mu̱ ktvā
pra̍yā̱jēna̱ vaṣa̍ṭkarōtyā̱yata̍nādē̱va naiti̱ yaja̍mānō̱ vai pu̍ rō̱ḍāśa̍ḥ
26

pa̱śava̍ ē̱tē āhu̍ tī̱ yada̱bhita̍ḥ purō̱ḍāśa̍mē̱tē āhu̍ tī

8 ju̱ hōti̱ yaja̍mānamē̱vōbha̱yata̍ḥ pa̱śubhi̱ḥ pari ̍ gr̥hṇāti kr̥̱taya̍ju̱ ḥ


sambhr̥t̍ asambhāra̱ ityā̍hu̱ rna sa̱mbhr̥tyā̎ḥ sambhā̱rā na yaju̍ ḥ karta̱vya̍mityathō̱
khalu̍ sa̱mbhr̥tyā̍ ē̱va sa̍mbhā̱rāḥ ka̍rta̱vya̍ṁ yaju̍ rya̱jñasya̱ samr̥d̍ dhyai
punarniṣkr̥̱tō rathō̱ dakṣiṇā ̍ punaruthsyū̱taṁ vāsa̍ḥ punaruthsr̥̱ṣṭō̍’na̱ḍvān
pu̍ narā̱dhēya̍sya̱ samr̥ddhyai sa̱pta tē̍ agnē sa̱midha̍ ḥ sa̱pta jiẖ vā
itya̍gnihō̱traṁ ju̍ hōti̱ yatra̍yatrai̱vāsya̱ nya̍kta̱ṁ tata̍

9 ē̱vaina̱mava̍ rundhē vīra̱hā vā ē̱ṣa dē̱vānā̱ṁ yō̎’gnimu̍ dvā̱saya̍tē̱ tasya̱


varu̍ ṇa ē̱varṇa̱yādā̎gnivāru̱ ṇamēkā̍daśakapāla̱manu̱ nirva̍pē̱dyaṁ cai̱va hanti̱
yaścā̎syarṇa̱yāttau bhā̍ga̱dhēyē̍na prīṇāti̱ nā’’rti̱mārcha̍ti̱ yaja̍mānaḥ ..

ā’pa̍rābhāvāya purō̱ḍāśa̍mē̱tē āhu̍ tī̱ tata̱ṣṣaṭtrigͫ̍śacca .. 1. 5. 2..

10 bhūmir̍ bhū̱mnā dyaurva̍ri̱ṇā’ntarikṣaṁ


̍ mahiṯ vā . u̱ pasthē̍
tē dēvyaditē̱’gnima̍ nnā̱dama̱nnādyā̱yā’’da̍dhē .. ā’yaṁ gauḥ
̍
pr̥śnirakramī̱dasa̍nanmā̱tara̱ṁ puna̍ḥ . pi̱tara̍ṁ ca pra̱yanthsuva̍ḥ ..

tri̱g̱ͫśaddhāma̱ vi rā̍jati̱ vākpa̍ta̱ṅgāya̍ śiśriyē . pratya̍sya vaha̱


dyubhiḥ̍ .. a̱sya prā̱ṇāda̍pāna̱tya̍ntaśca̍rati rōca̱nā . vya̍khyanmahiṣ̱ aḥ
suva̍ḥ .. yat tvā̎

11 kru̱ ddhaḥ pa̍rō̱vapa̍ ma̱nyunā̱ yadava̍rtyā . su̱ kalpa̍magnē̱ tat tava̱


puna̱stvōddīp̍ ayāmasi .. yat tē̍ ma̱nyupa̍rōptasya pr̥thi̱vīmanu̍ dadhva̱sē .
ā̱di̱tyā viśvē̱ taddē̱vā vasa̍vaśca sa̱mābha̍ran .. manō̱ jyōti̍rjuṣatā̱mājya̱ṁ
̍
vicchinnaṁ ya̱jñagͫ sami̱maṁ da̍dhātu . br̥ha̱spati̍stanutāmim ̱ aṁ nō̱ viśvē̍
dē̱vā i̱ha mā̍dayantām .. sa̱pta tē̍ agnē sa̱midha̍ ḥ sa̱pta jiẖ vāḥ sa̱pta

12 r̥ṣa̍yaḥ sa̱pta dhāma̍ pri̱yāṇi ̍ . sa̱pta hōtrā̎ḥ sapta̱dhā tvā̍ yajanti sa̱pta
yōnī̱rā pr̥ṇ̍ asvā ghr̥tēna̍
̱ .. puna̍rū̱rjā ni va̍rtasva̱ puna̍ragna iṣ̱ ā’’yu̍ ṣā
. puna̍rnaḥ pāhi viś̱ vata̍ḥ .. sa̱ha ra̱yyā ni va̍rta̱svāgnē̱ pinva̍sva̱ dhāra̍yā .
vi̱śvapsniyā ̍ viś̱ vata̱spari ̍ .. lēka̱ḥ salē̍kaḥ su̱ lēka̱stē na̍ ādi̱tyā ājya̍ṁ
̍
juṣā̱ṇā viyantu̱ kēta̱ḥ sakē̍taḥ su̱ kēta̱stē na̍ ādi̱tyā ājya̍ṁ juṣā̱ṇā viy̍ antu̱
viva̍svā̱g̱ͫ aditi̱̍ rdēva̍jūti̱stē na̍ ādi̱tyā ājya̍ṁ juṣā̱ṇā viy̍ antu ..

tvā̱ ji̱hvāḥ sa̱pta su̱ kēta̱stē na̱strayō̍daśa ca .. 1. 5. 3..

13 bhūmir̍ bhū̱mnā dyaurva̍ri̱ṇētyā̍hā̱’’śiṣaiv̱ aina̱mā dha̍ttē sa̱rpā


vai jīrya̍ntō’manyanta̱ sa ē̱taṁ ka̍sa̱rṇīra̍ḥ kādravē̱yō mantra̍mapaśya̱t
tatō̱ vai tē jī̱rṇāsta̱nūrapā̎ghnata sarparā̱jñiyā̍ r̥̱gbhirgārha̍patya̱mā
da̍dhāti punarna̱vamē̱vaina̍ma̱jara̍ṁ kr̥̱tvā’’dha̱ttē’thō̍ pū̱tamē̱va
pr̥t̍ hi̱vīma̱nnādya̱ṁ nōpā̍nama̱thsaitaṁ
27

14 mantra̍mapaśya̱t tatō̱ vai tāma̱nnādya̱mupā̍nama̱dyathsa̍rparā̱jñiyā̍


r̥̱gbhirgārha̍patyamā̱dadhā̎tya̱nnādya̱syāva̍ruddhyā̱ athō̍ a̱syāmē̱vaina̱ṁ
prati̍ṣṭhita̱mā dha̍ttē̱ yattvā̎ kru̱ ddhaḥ pa̍rō̱vapētyā̱hāpa̍hnuta ē̱vāsmai̱ tat
puna̱stvōddīp̍ ayāma̱sītyā̍ha̱ samindha̍ ē̱vaina̱ṁ yattē̍ ma̱nyupa̍rōpta̱syētyā̍ha
dē̱vatā̍bhirē̱vai

15 na̱g̱ͫ saṁ bha̍rati̱ vi vā ē̱tasya̍ ya̱jñaśchid̍ yatē̱


yō̎’gnimu̍ dvā̱saya̍tē̱ br̥ha̱spati̍vatya̱rcōpa̍ tiṣṭhatē̱ brahma̱ vai dē̱vānā̱ṁ
br̥ha̱spati̱rbrahma̍ṇai̱va ya̱jñagͫ saṁ da̍dhāti̱ vicchin̍ naṁ ya̱jñagͫ
sami̱maṁ da̍dhā̱tvityā̍ha̱ saṁta̍tyai̱ viśvē̍ dē̱vā i̱ha mā̍dayantā̱mityā̍ha
sa̱ṁtatyai̱va ya̱jñaṁ dē̱vēbhyō’nu̍ diśati sa̱pta tē̍ agnē sa̱midha̍ḥ sa̱pta ji̱hvā

16 ityā̍ha sa̱ptasa̍pta̱ vai sa̍pta̱dhā’gnēḥ priy̱ āsta̱nuva̱stā ē̱vāva̍


rundhē̱ puna̍rū̱rjā sa̱ha ra̱yyētya̱bhita̍ḥ purō̱ḍāśa̱māhu̍ tī juhōti̱
yaja̍mānamē̱vōrjā ca̍ ra̱yyā cō̍bha̱yata̱ḥ pari ̍ gr̥hṇātyādi̱tyā vā
a̱smāllō̱kāda̱muṁ lō̱kamā̍ya̱ntē̍’muṣmi3̍ gͫllō̱kē vya̍tr̥ṣya̱nta i̱maṁ
lō̱kaṁ puna̍rabhya̱vētyā̱gnimā̱dhāyai̱tān hōmā̍najuhavu̱ sta ā̎rdhnuva̱ n tē
su̍ va̱rga3gͫllō̱kamā̍ya̱ṉ yaḥ pa̍rā̱cīna̍ṁ punarā̱dhēyā̍da̱gnimā̱dadhīt̍ a̱
sa ē̱tān hōmā̎njuhu yā̱dyāmē̱vā’’di ̱tyā r̥ddhi̱mārdhnu̍ va̱n tāmē̱vardhnō̍ti ..

saitaṁ dē̱vatā̍bhirē̱va ji ̱hvā ē̱tān pañca̍vigͫśatiśca .. 1. 5. 4..

17 u̱ pa̱pra̱yantō̍ adhva̱raṁ mantra̍ṁ vōcēmā̱gnayē̎ . ā̱rē a̱smē ca̍ śr̥ṇva̱tē ..

a̱sya pra̱tnāmanu̱ dyutagͫ̍ śu̱ kraṁ du̍ duhrē̱ ahra̍yaḥ . paya̍ḥ sahasra̱sāmr̥ṣim̎
̍
.. a̱gnirmū̱rdhā div̱ aḥ ka̱kut pati̍ḥ pr̥thi̱vyā a̱yam . a̱pāgͫ rētāgͫsi jinvati
.. a̱yami̱ha pra̍tha̱mō dhā̍yi dhā̱tr̥bhi̱rhōtā̱ yajiṣ̍ ṭhō adhva̱rēṣvīḍya̍ḥ .
yamapna̍vānō̱ bhr̥ga̍vō viruru̱ curvanē̍ṣu ci̱traṁ viḇ huva̍ṁ vi̱śēviśē ̍ ..

u̱ bhā vā̍mindrāgnī āhu̱ vadhyā̍

18 u̱ bhā rādha̍saḥ sa̱ha mā̍da̱yadhyai ̎ . u̱ bhā dā̱tārā̍vi̱ṣāgͫ ra̍yī̱ṇāmu̱ bhā


vāja̍sya sā̱tayē̍ huvē vām .. a̱yaṁ tē̱ yōnir̍ r̥̱tviyō̱ yatō̍ jā̱tō arō̍cathāḥ
. taṁ jā̱nanna̍gna̱ ā rō̱hāthā̍ nō vardhayā ra̱yim .. agna̱ āyūgͫ̍ṣi pavasa̱
ā su̱ vōrja̱miṣa̍ṁ ca naḥ . ā̱rē bā̍dhasva du̱ cchunā̎m .. agnē̱ pava̍sva̱ svapā̍
a̱smē varca̍ḥ su̱ vīrya̎m . dadha̱tpōṣagͫ̍ ra̱yiṁ

19 mayi ̍ .. agnē̍ pāvaka rō̱ciṣā̍ ma̱ndrayā̍ dēva ji ̱hvayā̎ . ā dē̱vān, va̍kṣi̱


yakṣi ̍ ca .. sa na̍ḥ pāvaka dīdi̱vō’gnē̍ dē̱vāgͫ i̱hā’’va̍ha . upa̍ ya̱jñagͫ
̍
ha̱viśca̍ naḥ .. a̱gniḥ śucivratatama̱ ḥ śuci̱rvipra̱ḥ śuciḥ̍ ka̱viḥ .
̍
śucī rōcata̱ āhu̍ taḥ .. uda̍gnē̱ śuca̍ya̱stava̍ śu̱ krā bhrāja̍nta īratē .
tava̱ jyōtīg̍ṣya̱rcaya̍ḥ .. ā̱yu̱ rdā a̍gnē̱’syāyu̍ rmē

20 dēhi varcō̱dā a̍gnē’si ̱ varcō̍ mē dēhi tanū̱pā a̍gnē’si ta̱nuva̍ṁ mē


28

pā̱hyagnē̱ yanmē̍ ta̱nuvā̍ ū̱naṁ tanma̱ ā pr̥ṇ̍ a̱ citrā̍vasō sva̱sti tē̍


pā̱rama̍śī̱yēndhā̍nāstvā śa̱tagͫ himā̎ dyu̱ manta̱ḥ samid̍ hīmahi̱ vaya̍svantō
vaya̱skr̥ta̱ṁ yaśa̍svantō yaśa̱skr̥tagͫ̍ su̱ vīrā̍sō̱ adā̎bhyam . agnē̍
sapatna̱dambha̍ na̱ṁ varṣiṣ̍ ṭhē̱ adhi̱ nākē̎ .. saṁ tvama̍gnē̱ sūrya̍sya̱
̍
varca̍sā’gathā̱ḥ samr̥ṣīṇāg stu̱ tēna̱ saṁ priy̱ ēṇa̱ dhāmnā̎ . tvama̍gnē̱
sūrya̍varcā asi̱ saṁ māmāyu̍ ṣā̱ varca̍sā pra̱jayā̍ sr̥ja .. ā̱hu̱ vadhyai̱
pōṣagͫ̍ ra̱yiṁ mē̱ varca̍sā sa̱ptada̍śa ca .. 1. 5. 5..

21 saṁ pa̍śyāmi pra̱jā a̱hamiḍa̍ prajasō māna̱vīḥ . sarvā̍ bhavantu nō gr̥̱hē ..

ambha̱ḥ sthāmbhō̍ vō bhakṣīya̱ maha̍ḥ stha̱ mahō̍ vō bhakṣīya̱ saha̍ḥ stha̱ sahō̍
vō bhakṣī̱yōrja̱ḥ sthōrja̍ṁ vō bhakṣīya̱ rēva̍tī̱ rama̍dhvama̱smi3gͫllō̱kē̎’smin
gō̱ṣṭhē̎’smin kṣayē̱’smin, yōnā̍vi̱haiva stē̱tō mā’pa̍ gāta ba̱hvīrmē̍ bhūyāsta

22 sagͫhi̱tāsi ̍ viśvarū̱pīrā mō̱rjā vi ̱śā’’gau̍ pa̱tyēnā’’ rā̱yaspōṣē̍ṇa


sahasrapō̱ṣaṁ va̍ḥ puṣyāsa̱ṁ mayi ̍ vō̱ rāya̍ḥ śrayantām .. upa̍ tvā’gnē div̱ ēdivē̱
̍
̍
dōṣāvastardhiy̱ ā va̱yam . namō̱ bhara̍nta̱ ēma̍si . rāja̍ntamadhva̱rāṇāṁ ̎
gō̱pāmr̥̱tasya̱ dīdivim̍ . vardha̍māna̱gg̱ svē damē̎ .. sa na̍ḥ pi̱tēva̍
sū̱navē’gnē̍ sūpāya̱nō bha̍va . saca̍svā naḥ sva̱stayē̎ .. agnē̱

23 tvaṁ nō̱ anta̍maḥ . u̱ ta trā̱tā śi̱vō bha̍va varū̱thya̍ḥ .. taṁ tvā̍ śōciṣṭha
dīdivaḥ . su̱ mnāya̍ nū̱namīm ̍ ahē̱ sakhib̍ hyaḥ .. vasu̍ ra̱gnirvasu̍ śravāḥ .
acchā nakṣi dyu̱ matta̍mō ra̱yiṁ dā̎ḥ .. ū̱rjā va̍ḥ paśyāmyū̱rjā mā̍ paśyata
̍
rā̱yaspōṣē̍ṇa vaḥ paśyāmi rā̱yaspōṣē̍ṇa mā paśya̱tēḍā̎ḥ stha madhu̱ kr̥ta̍ḥ
syō̱nā mā’’viś̍ a̱tērā̱ mada̍ḥ . sa̱ha̱sra̱pō̱ṣaṁ va̍ḥ puṣyāsa̱ṁ

24 mayi ̍ vō̱ rāya̍ḥ śrayantām .. tat sa̍vi̱turvarē̎ṇya̱ṁ bhargō̍ dē̱vasya̍ dhīmahi


. dhiyō̱ yō na̍ḥ pracō̱dayā̎t .. sō̱māna̱gg̱ svara̍ṇaṁ kr̥ṇu̱ hi bra̍hmaṇaspatē
. ka̱kṣīva̍nta̱ṁ ya au̍ śi̱jam .. ka̱dā ca̱na sta̱rīra̍si̱ nēndra̍ saścasi
dā̱śuṣē̎ . upō̱pēnnu ma̍ghava̱n bhūya̱ innu tē̱ dāna̍ṁ dē̱vasya̍ pr̥cyatē
.. pari ̍ tvāgnē̱ pura̍ṁ va̱yaṁ vipragͫ̍ sahasya dhīmahi . dhr̥̱ṣadva̍rṇaṁ
di̱vēdivē ̍ bhē̱ttāra̍ṁ bhaṅgu̱ rāva̍taḥ .. agnē̍ gr̥hapatē sugr̥hapa̱tira̱ haṁ
tvayā̍ gr̥̱hapa̍tinā bhūyāsagͫ sugr̥hapa̱tirmayā̱ tvaṁ gr̥̱hapa̍tinā bhūyāḥ
śa̱tagͫ himā̱stāmā̱śiṣa̱mā śā̍sē̱ tanta̍vē̱ jyōti̍ṣmatī̱ṁ tāmā̱śiṣa̱mā
śā̍sē̱’muṣmai ̱ jyōti̍ṣmatīm .. bhū̱yā̱sta̱ sva̱stayē’gnē̍ puṣyāsaṁ
dhr̥̱ṣadva̍rṇa̱mēkā̱nnatri̱g̱ͫśacca̍ .. 1. 5. 6..

25 aya̍jñō̱ vā ē̱ṣa yō̍’sā̱mōpa̍pra̱yantō̍ adhva̱ramityā̍ha̱ stōma̍mē̱vāsmai ̍


yuna̱ktyupētyā̍ha pra̱jā vai pa̱śava̱ upē̱maṁ lō̱kaṁ pra̱jāmē̱va pa̱śūni̱maṁ
̎ sya pra̱tnāmanu̱ dyuta̱mityā̍ha suva̱rgō vai lō̱kaḥ pra̱tnaḥ
lō̱kamupaitya̱
su̍ va̱rgamē̱va lō̱kagͫ sa̱mārō̍hatya̱gnirmū̱rdhā di̱vaḥ ka̱kudityā̍ha mū̱rdhāna̍

26 mē̱vainagͫ̍ samā̱nānā̎ṁ karō̱tyathō̍ dēvalō̱kādē̱va ma̍nuṣyalō̱kē


prati̍tiṣṭhatya̱yami̱ha pra̍tha̱mō dhā̍yi dhā̱tr̥bhi̱rityā̍ha̱ mukhya̍mē̱vaina̍ṁ
29

karōtyu̱ bhā vā̍mindrāgnī āhu̱ vadhyā̱ ityā̱haujō̱ bala̍mē̱vāva̍ rundhē̱’yaṁ tē̱


̍ ̱tviya̱ ityā̍ha pa̱śavō̱ vai ra̱yiḥ pa̱śūnē̱vāva̍ rundhē ṣa̱ḍbhirupa̍
yōnirr̥
tiṣṭhatē̱ ṣaḍvā

27 r̥tava̍
̱ r̥̱tuṣvē̱va prati̍ tiṣṭhati ṣa̱ḍbhirutta̍rābhi̱rupa̍ tiṣṭhatē̱
dvāda̍śa̱ saṁ pa̍dyantē̱ dvāda̍śa̱ māsā̎ḥ saṁvathsa̱raḥ sa̍ṁvathsa̱ra ē̱va
prati̍ tiṣṭhati̱ yathā̱ vai puru̱ ṣō’śvō̱ gaurjīrya̍tyē̱vama̱gnirāhitō ̍
jīryati saṁvathsa̱rasya̍ pa̱rastā̍dāgnipāvamā̱nībhi̱rupa̍ tiṣṭhatē
punarna̱vamē̱vaina̍ma̱jara̍ṁ karō̱tyathō̍ pu̱ nātyē̱vōpa̍ tiṣṭhatē̱ yōga̍
ē̱vāsyai̱ṣa upa̍ tiṣṭhatē̱

28 dama̍ ē̱vāsyai̱ṣa upa̍ tiṣṭhatē yā̱cñaivāsyai̱ṣōpa̍ tiṣṭhatē̱


̍
yathā̱ pāpīyā̱ñchrēya̍ sa ā̱hr̥tya̍ nama̱syati̍ tā̱dr̥gē̱va tadā̍yu̱ rdā
a̍gnē̱’syāyu̍ rmē dē̱hītyā̍hā’’yu̱ rdā hyē̍ṣa va̍rcō̱dā a̍gnē’si ̱ varcō̍
mē dē̱hītyā̍ha varcō̱dā hyē̍ṣa ta̍nū̱pā a̍gnē’si ta̱nuva̍ṁ mē pā̱hītyā̍ha

29 tanū̱pā hyē̍ṣō’gnē̱ yanmē̍ ta̱nuvā̍ ū̱naṁ tanma̱ ā pr̥̱ṇētyā̍ha̱ yanmē̎


pra̱jāyai ̍ paśū̱nāmū̱naṁ tanma̱ ā pū̍ra̱yēti̱ vāvaitadā̍ha̱ citrā̍vasō sva̱sti
tē̍ pā̱rama̍śī̱yētyā̍ha̱ rātri̱rvai ci̱trāva̍su̱ ravyu̍ ṣṭyai̱ vā ē̱tasyai ̍
pu̱ rā brā̎hma̱ṇā a̍bhaiṣu̱ rvyu̍ ṣṭimē̱vāva̍ rundha̱ indhā̍nāstvā śa̱tagͫ

30 himā̱ ityā̍ha śa̱tāyu̱ ḥ puru̍ ṣaḥ śa̱tēndriy̍ a̱ āyu̍ ṣyē̱vēndri̱yē prati̍


tiṣṭhatyē̱ṣā vai sū̱rmī karṇa̍kāvatyē̱tayā̍ ha sma̱ vai dē̱vā asu̍ rāṇāgͫ
śatata̱ṟhāg str̥g̍ͫhanti̱ yadē̱tayā̍ sa̱midha̍mā̱dadhā̍ti̱
vajra̍mē̱vaitaccha̍ta̱ghnīṁ yaja̍mānō̱ bhrātr̥v̍ yāya̱ praha̍rati̱
str̥tyā̱ acha̍mbaṭkāra̱g̱ͫ saṁ tvama̍gnē̱ sūrya̍sya̱ varca̍sā gathā̱
ityā̍hai̱tattvamasī̱dama̱haṁ bhū̍yāsa̱miti̱ vāvaitadā̍ha̱ tvama̍gnē̱ sūrya̍varcā
a̱sītyā̍hā̱’’śiṣa̍mē̱vaitāmā śā̎stē .. mū̱rdhāna̱g̱ͫ ṣaḍvā ē̱ṣa upa̍
tiṣṭhatē pā̱hītyā̍ha śa̱tama̱hagͫ ṣōḍa̍śa ca .. 1. 5. 7..

31 saṁ pa̍śyāmi pra̱jā a̱hamityā̍ha̱ yāva̍nta ē̱va grā̱myāḥ pa̱śava̱stānē̱vāva̍


ru̱ ndhē’mbha̱ ḥ sthāmbhō̍ vō bhakṣī̱yētyā̱hāmbhō̱ hyē̍tā maha̍ḥ stha̱ mahō̍ vō
bhakṣī̱yētyā̍ha̱ mahō̱ hyē̍tāḥ saha̍ḥ stha̱ sahō̍ vō bhakṣī̱yētyā̍ha̱ sahō̱
hyē̍tā ūrja̱sthōrja̍ṁ vō bhakṣī̱yētyā̱

32 hōrjō̱ hyē̍tā rēva̍tī̱ rama̍dhva̱mityā̍ha pa̱śavō̱ vai rē̱vatī̎ḥ pa̱śūnē̱vātman


ra̍mayata i̱haiva stē̱tō mā’pa̍ gā̱tētyā̍ha dhru̱ vā ē̱vainā ana̍pagāḥ kuruta
iṣṭaka̱cidvā a̱nyō̎’gniḥ pa̍śu̱ cida̱nyaḥ sagͫ̍hi̱tāsi ̍ viśvarū̱pīriti̍
va̱thsama̱bhi mr̥ś̍ a̱tyupai̱vaina̍ṁ dhattē paśu̱ cita̍mēnaṁ kurutē̱ pra

33 vā ē̱ṣō̎’smāllō̱kāccya̍vatē̱ ya ā̍hava̱nīya̍mupa̱ tiṣṭha̍tē̱


gārha̍patya̱mupa̍ tiṣṭhatē̱’sminnē̱va lō̱kē prati̍ tiṣṭha̱tyathō̱ gārha̍patyāyai̱va
ni hnu̍ tē gāya̱trībhi̱rupa̍ tiṣṭhatē̱ tējō̱ vai gā̍ya̱trī tēja̍ ē̱vātman
dha̱ttē’thō̱ yadē̱taṁ tr̥̱cama̱nvāha̱ santa̍tyai̱ gārha̍patya̱ṁ vā anu̍ dvi̱pādō̍
30

vī̱rāḥ prajā̍yantē̱ ya ē̱vaṁ viḏ vān dvi̱padā̍bhi̱rgārha̍patyamupa̱ tiṣṭha̍ta̱

34 ā’sya̍ vī̱rō jā̍yata ū̱rjā va̍ḥ paśyāmyū̱rjā mā̍


paśya̱tētyā̍hā̱’’śiṣa̍mē̱vaitāmā śā̎stē̱ tathsa̍vi̱turvarē̎ṇya̱mityā̍ha̱
prasū̎tyai sō̱māna̱gg̱ svara̍ṇa̱mityā̍ha sōmapī̱thamē̱vāva̍ rundhē kr̥ṇu̱ hi
bra̍hmaṇaspata̱ ityā̍ha brahmavarca̱samē̱vāva̍ rundhē ka̱dā ca̱na sta̱rīra̱sītyā̍ha̱
na sta̱rīgͫ rātriṁ̍ vasati̱

35 ya ē̱vaṁ vi ̱dvāna̱gnimu̍ pa̱ tiṣṭha̍tē̱ pari ̍ tvāgnē̱ pura̍ṁ va̱yamityā̍ha


pari̱dhimē̱vaitaṁ pari ̍ dadhā̱tyaska̍ndā̱yāgnē̍ gr̥hapata̱ ityā̍ha
yathāya̱jurē̱vaitaccha̱tagͫ himā̱ ityā̍ha śa̱taṁ tvā̍ hēma̱ntānin̍ dhiṣī̱yēti̱
vāvaitadā̍ha pu̱ trasya̱ nāma̍ gr̥hṇātyannā̱damē̱vaina̍ṁ karōti̱ tāmā̱śiṣa̱mā
śā̍sē̱ tanta̍vē̱ jyōti̍ṣmatī̱miti̍ brūyā̱dyasya̍ pu̱ ttrō’jā̍ta̱ḥ
syāttē̍ja̱svyē̍vāsya̍ brahmavarca̱sī pu̱ ttrō jā̍yatē̱ tāmā̱śiṣa̱mā
śā̍sē̱’muṣmai ̱ jyōti̍ṣmatī̱miti̍ brūyā̱dyasya̍ pu̱ ttrō jā̱taḥ syāt
tēja̍ ē̱vāsmin̍ brahmavarca̱saṁ da̍dhāti .. ūrja̍ṁ vō bhakṣī̱yēti̱ pra
gārha̍patyamupa̱ tiṣṭha̍tē vasati̱ jyōti̍ṣmatī̱mēkā̱nnatri̱g̱ͫśacca̍ .. 1. 5. 8..

36 a̱gni̱hō̱traṁ ju̍ hōti̱ yadē̱va kiñca̱ yaja̍mānasya̱ svaṁ tasyaiv̱ a tadrēta̍ḥ


siñcati pra̱jana̍nē pra̱jana̍na̱g̱ͫ hi vā a̱gnirathauṣa̍ dhī̱ranta̍gatā dahati̱
tāstatō̱ bhūya̍sī̱ḥ prajā̍yantē̱ yathsā̱yaṁ ju̱ hōti̱ rēta̍ ē̱va tathsiñ̍ cati̱
praiva prā̍ta̱stanē̍na janayati̱ tadrēta̍ḥ si̱ktaṁ na tvaṣṭrā’vikr̥ ̍ ta̱ṁ prajā̍yatē
yāva̱cchō vai rēta̍saḥ si̱ktasya̱

37 tvaṣṭā̍ rū̱pāṇi ̍ vika̱rōti̍ tāva̱cchō vai tatprajā̍yata ē̱ṣa vai daivya̱stvaṣṭā̱


yō yaja̍tē ba̱hvībhi̱rupa̍ tiṣṭhatē̱ rēta̍sa ē̱va si̱ktasya̍ bahu̱ śō rū̱pāṇi̱ vi
ka̍rōti̱ sa praiva jā̍yatē̱ śvaḥśvō̱ bhūyā̎n bhavati̱ ya ē̱vaṁ viḏ vāna̱gnimu̍ pa̱
tiṣṭha̱tē’ha̍rdē̱vānā̱māsī̱drātriṟ asu̍ rāṇā̱ṁ tē’su̍ rā̱ yaddē̱vānā̎ṁ vi̱ttaṁ
vēdya̱māsī̱ttēna̍ sa̱ha

38 rātri ̱ṁ prāviś̍ a̱n tē dē̱vā hī̱nā a̍manyanta̱ tē̍’paśyannāgnē̱yī rātrir̍ āgnē̱yāḥ


pa̱śava̍ i̱mamē̱vāgni2gͫ sta̍vāma̱ sa na̍ḥ stu̱ taḥ pa̱śūn puna̍rdāsya̱tīti̱
tē̎’gnima̍stuva̱nthsa ē̎bhyaḥ stu̱ tō rātriy̍ ā̱ adhyaha̍ra̱bhi pa̱śūnnirā̎rja̱t
tē dē̱vāḥ pa̱śūn, viṯ vā kāmāgͫ̍ akurvata̱ ya ē̱vaṁ viḏ vāna̱gnimu̍ pa̱tiṣṭha̍tē
paśu̱ mān bha̍vatyā

39 di̱tyō vā a̱smāllō̱kāda̱muṁ lō̱kamai̱t sō̍’muṁ lō̱kaṁ ga̱tvā puna̍ri̱maṁ


lō̱kama̱bhya̍dhyāya̱t sa i̱maṁ lō̱kamā̱gatya̍ mr̥̱tyōra̍bibhēnmr̥̱tyusa̍ṁyuta
iva̱ hya̍yaṁ lō̱kaḥ sō̍’manyatē̱mamē̱vāgni2gͫ sta̍vāni̱ sa mā̎ stu̱ taḥ
su̍ va̱rgaṁ lō̱kaṁ ga̍mayiṣya̱tīti̱ sō̎’gnima̍stau̱ t sa ē̍nagg stu̱ taḥ su̍ va̱rgaṁ
lō̱kama̍gamaya̱dya

40 ē̱vaṁ vi̱dvāna̱gnimu̍ pa̱tiṣṭha̍tē suva̱rgamē̱va lō̱kamē̍ti̱ sarva̱māyu̍ rētya̱bhi


vā ē̱ṣō̎’gnī ā rō̍hati̱ ya ē̍nāvupa̱tiṣṭha̍tē̱ yathā̱ khalu̱ vai
31

śrēyā̍na̱bhyārū̍ḍhaḥ kā̱maya̍tē̱ tathā̍ karōti̱ nakta̱mupa̍ tiṣṭhatē̱ na prā̱taḥ


sagͫ hi nakta̍ṁ vra̱tāni ̍ sr̥jyantē
̱ ̍ sa̱ha śrēyāg̍śca̱ pāpīy̍ āgścāsātē̱
jyōti̱rvā a̱gnistamō̱ rātriṟ ya

41 nnakta̍mupa̱tiṣṭha̍tē̱ jyōti̍ṣai̱va tama̍staratyupa̱sthēyō̱’gnī 3 r nōpa̱sthēyā


3 ityā̍hurmanu̱ ṣyā̍yēnnvai yō’ha̍raharā̱hr̥tyāthain̍ a̱ṁ yāca̍ti̱ sa innvai
tamupā̎rcha̱tyatha̱ kō dē̱vānaha̍raharyāciṣya̱tīti̱ tasmā̱nnōpa̱sthēyō’thō̱
khalvā̍hurā̱śiṣē̱ vai kaṁ yaja̍mānō yajata̱ ityē̱ṣā khalu̱ vā

̍
42 āhitāgnērā̱śīryada̱ gnimu̍ pa̱ tiṣṭha̍tē̱ tasmā̍dupa̱sthēya̍ḥ
pra̱jāpa̍tiḥ pa̱śūna̍sr̥jata̱ tē sr̥̱ṣṭā a̍hōrā̱trē prāviś̍ a̱n
tāñchandō̍bhi̱ranva̍vinda̱ dyacchandō̍bhirupa̱tiṣṭha̍tē̱ svamē̱va tadanvicchati̱
̍
na tatra̍ jā̱mya̍stītyā̍hu̱ ṟyō’ha̍raharupa̱ tiṣṭha̍ta̱ iti̱ yō vā a̱gniṁ
pra̱tyaṅṅu̍ pa̱tiṣṭha̍tē̱ pratyē̍namōṣati̱ yaḥ parā̱ṉ̇ viṣva̍ṅ pra̱jayā̍
̍
pa̱śubhirēti̱ kavā̍tiryaṅṅi̱vōpa̍ tiṣṭhēta̱ naina̍ṁ pra̱tyōṣa̍ti̱ na
viṣva̍ṅ pra̱jayā̍ pa̱śubhirēti
̍ .. siḵ tasya̍ sa̱ha bha̍vati̱ yō yatkhalu̱
̍
vai pa̱śubhi̱strayōdaśa ca .. 1. 5. 9..

43 mama̱ nāma̍ pratha̱maṁ jā̍tavēdaḥ pi̱tā mā̱tā ca̍ dadhatu̱ ryadagrē̎ . tattvaṁ
̍ hi̱ puna̱rā madaitō̱stavā̱haṁ nāma̍ bibharāṇyagnē .. mama̱ nāma̱ tava̍
bibhr̥
ca jātavēdō̱ vāsa̍sī iva vi̱vasā̍nau̱ yē carā̍vaḥ . āyu̍ ṣē̱ tvaṁ jī̱vasē̍
va̱yaṁ ya̍thāya̱thaṁ vi pari ̍ dadhāvahai ̱ puna̱stē .. namō̱’gnayē’pra̍tividdhāya̱
namō’nā̍dhr̥ṣṭāya̱ nama̍ḥ sa̱mrājē̎ . aṣā̍ḍhō

44 a̱gnirbr̥̱hadva̍yā viśva̱jithsaha̍ntya̱ḥ śrēṣṭhō̍ gandha̱rvaḥ .. tvatpit̍ ārō


agnē dē̱vāstvāmā̍hutaya̱stvadviv̍ ācanāḥ . saṁ māmāyu̍ ṣā̱ saṁ gau̍ pa̱tyēna̱ suhit̍ ē
mā dhāḥ .. a̱yama̱gniḥ śrēṣṭha̍tamō̱’yaṁ bhaga̍vattamō̱’yagͫ sa̍hasra̱sāta̍maḥ
. a̱smā a̍stu su̱ vīrya̎m .. manō̱ jyōti̍rjuṣatā̱mājya̱ṁ vicchin̍ naṁ ya̱jñagͫ
sami̱maṁ da̍dhātu . yā i ̱ṣṭā u̱ ṣasō̍ ni̱mruca̍śca̱ tāḥ saṁ da̍dhāmi ha̱viṣā̍
ghr̥̱tēna̍ .. paya̍svatī̱rōṣa̍dhaya̱ ḥ

45 paya̍svadvī̱rudhā̱ṁ paya̍ḥ . a̱pāṁ paya̍sō̱ yatpaya̱stēna̱ māmin̍ dra̱ sagͫ


sr̥j̍ a .. agnē̎ vratapatē vra̱taṁ ca̍riṣyāmi ̱ taccha̍kēya̱ṁ tanmē̍ rādhyatām
.. a̱gnigͫ hōtā̍rami̱ha tagͫ hu̍ vē dē̱vān, ya̱jñiyā̍ni̱ha yān havā̍mahē ..

ā ya̍ntu dē̱vāḥ su̍ mana̱syamā̍nā vi̱yantu̍ dē̱vā ha̱viṣō̍ mē a̱sya .. kastvā̍


yunakti̱ sa tvā̍ yunaktu̱ yāni ̍ gha̱rmē ka̱pālā̎nyupaci̱nvanti̍

46 vē̱dhasa̍ḥ . pū̱ṣṇastānyapi ̍ vra̱ta in̍ dravā̱yū vimu̍ ñcatām .. abhin̍ nō gha̱rmō


jī̱radā̍nu̱ ryata̱ ātta̱stada̍ga̱n puna̍ ḥ . i̱dhmō vēdiḥ̍ pari̱dhaya̍śca̱
sarvē̍ ya̱jñasyā’’yu̱ ranu̱ saṁ ca̍ranti .. traya̍strigͫśa̱ttanta̍vō̱
yē vit̍ atni̱rē ya im̱ aṁ ya̱jña2gͫ sva̱dhayā̱ dada̍ntē̱ tēṣā̎ṁ chi̱nnaṁ
pratyē̱tadda̍dhāmi̱ svāhā̍ gha̱rmō dē̱vāgͫ apyē̍tu .. aṣā̍ḍha̱ ōṣa̍dhaya
upaci̱nvanti̱ pañca̍catvārigͫśacca .. 1. 5. 10..
32

47 vai ̱śvā̱na̱rō na̍ ū̱tyā’’pra yā̍tu parā̱vata̍ḥ . a̱gniru̱ kthēna̱ vāha̍sā ..

r̥̱tāvā̍naṁ vaiśvāna̱ramr̥̱tasya̱ jyōti̍ṣa̱spati̎m . aja̍sraṁ gha̱rmamīmahē


̍ ..

vai̱śvā̱na̱rasya̍ da̱g̱ͫsanā̎bhyō br̥̱hadariṇ̍ ā̱dēka̍ḥ svapa̱sya̍yā ka̱viḥ


. u̱ bhā pi̱tarā̍ ma̱haya̍nnajāyatā̱gnirdyāvā̍pr̥thi̱vī bhūrir̍ ētasā .. pr̥̱ṣṭō
di̱vi pr̥̱ṣṭō a̱gniḥ pr̥t̍ hi̱vyāṁ pr̥̱ṣṭō viśvā̱ ōṣa̍dhī̱rā viv̍ ēśa .
vai̱śvā̱na̱raḥ saha̍sā pr̥̱ṣṭō a̱gniḥ sa nō̱ divā̱ sa

48 ri ̱ṣaḥ pā̍tu̱ nakta̎m .. jā̱tō yada̍gnē̱ bhuva̍nā̱ vyakhya̍ḥ pa̱śuṁ na gō̱pā


̍
irya̱ḥ parijmā . vaiśvā̍nara̱ brahma̍ṇē vinda gā̱tuṁ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ
sadā̍ naḥ .. tvama̍gnē śō̱ciṣā̱ śōśu̍ cāna̱ ā rōda̍sī apr̥ṇā̱ jāya̍mānaḥ .
tvaṁ dē̱vāgͫ a̱bhiśa̍stēramuñcō̱ vaiśvā̍nara jātavēdō mahi̱tvā .. a̱smāka̍magnē
ma̱ghava̍thsu dhāra̱yānā̍mi kṣa̱ttrama̱jaragͫ̍ su̱ vīrya̎m . va̱yaṁ ja̍yēma
śa̱tinagͫ̍ saha̱sriṇa̱ṁ vaiśvā̍nara̱

49 vāja̍magnē̱ tavō̱tibhiḥ̍ .. vai̱śvā̱na̱rasya̍ suma̱tau syā̍ma̱ rājā̱ hi ka̱ṁ


bhuva̍ nānāmabhi̱śrīḥ . i̱tō jā̱tō viśva̍mi̱daṁ vi ca̍ṣṭē vaiśvāna̱rō ya̍tatē̱
sūryē̍ṇa .. ava̍ tē̱ hēḍō̍ varuṇa̱ namō̍bhi̱rava̍ ya̱jñēbhir̍ īmahē ha̱virbhiḥ̍
. kṣaya̍nna̱smabhya̍masura pracētō̱ rāja̱nnēnāgͫ̍si śiśrathaḥ kr̥̱tāni ̍ ..

udu̍ tta̱maṁ va̍ruṇa̱ pāśa̍ma̱smadavā̍dha̱maṁ vi ma̍dhya̱ma2gͫ śra̍thāya .


athā̍ va̱yamā̍ditya

50 vra̱tē tavānā̍gasō̱ aditayē̍ syāma .. da̱dhi̱krāvṇṇō̍ akāriṣaṁ jiṣ̱ ṇōraśva̍sya


vā̱jina̍ḥ .. su̱ ra̱bhi nō̱ mukhā̍ kara̱t pra ṇa̱ āyūgͫ̍ṣi tāriṣat .. ā
da̍dhi̱krāḥ śava̍sā̱ pañca̍ kr̥̱ṣṭīḥ sūrya̍ iva̱ jyōti̍ṣā̱’pasta̍tāna .
sa̱ha̱sra̱sāḥ śa̍ta̱sā vā̱jyarvā̍ pr̥̱ṇaktu̱ madhvā̱ sami̱mā vacāgͫ̍si ..

a̱gnirmū̱rdhā bhuva̍ḥ . maru̍ tō̱ yaddha̍ vō di̱vaḥ su̍ mnā̱yantō̱ havā̍mahē . ā tū na̱

51 upa̍ gantana .. yā va̱ḥ śarma̍ śaśamā̱nāya̱ santi̍ tri ̱dhātū̍ni dā̱śuṣē̍


yaccha̱tādhi ̍ . a̱smabhya̱ṁ tāni ̍ marutō̱ vi ya̍nta ra̱yiṁ nō̍ dhatta vr̥ṣaṇaḥ
̍
su̱ vīra̎m .. aditirna uruṣya̱tvaditi̍ ̱ḥ śarma̍ yacchatu . aditiḥ
̍ pā̱tvagͫha̍saḥ
̍ ̍
.. ma̱hīmū̱ṣu mā̱taragͫ suvra̱tānāmr̥̱tasya̱ patnī̱mava̍sē huvēma .
tu̱ vi̱kṣa̱ttrāma̱jara̍ntīmurū̱cīgͫ su̱ śarmā̍ṇa̱maditigͫ
̍ su̱ praṇīti̍ m
̍
.. su̱ trāmāṇaṁ pr̥thi̱vīṁ dyāma̍nē̱hasagͫ su̱ śarmā̍ṇa̱maditi̍ gͫ
̍
su̱ praṇīti̍ m . daivī̱ṁ nāvagg̍ svari̱trāmanā̍gasa̱masra̍vantī̱mā ru̍ hēmā sva̱stayē̎
̍
.. i̱māgͫ su nāva̱mā’ru̍ hagͫ śa̱tāritrāgͫ śa̱tasphyā̎m . acchid̍ rāṁ
pārayi̱ṣṇum .. divā̱ sa sa̍ha̱sriṇa̱ṁ vaiśvā̍narā’’ditya̱ tū nō̍’nē̱hasagͫ̍
su̱ śarmā̍ṇa̱mēkā̱nnavigͫ̍śa̱tiśca̍ .. 1. 5. 11.. dē̱vā̱su̱ rāḥ parā̱
bhūmi̱rbhūmir̍ upapra̱yanta̱ḥ saṁ pa̍śyā̱myaya̍jña̱ḥ saṁ pa̍śyāmyagni hō̱traṁ mama̱
nāma̍ vaiśvānara̱ ēkā̍daśa .. dē̱vā̱su̱ rāḥ kru̱ ddhaḥ saṁ pa̍śyāmi̱ saṁ pa̍śyāmi̱
33

nakta̱mupa̍ ganta̱naika̍ paṁcā̱śat .. dē̱vā̱su̱ rāḥ pā̍rayi̱ṣṇum ..

prathamakāṇḍē ṣaṣṭhaḥ praśnaḥ 6

1 saṁ tvā̍ siñcāmi̱ yaju̍ ṣā pra̱jāmāyu̱ rdhana̍ṁ ca . br̥ha̱spati̍prasūtō̱


yaja̍māna i̱ha mā riṣ̍ at .. ājya̍masi sa̱tyama̍si sa̱tyasyādhya̍kṣamasi ha̱vira̍si
vaiśvāna̱raṁ vaiś̎ vadē̱vamutpū̍taśuṣmagͫ sa̱tyaujā̱ḥ sahō̍’si̱ saha̍mānamasi̱
saha̱svārā̍tī̱ḥ saha̍svārātīya̱taḥ saha̍sva̱ pr̥ta̍nā̱ḥ saha̍sva pr̥tanya̱taḥ .
sa̱hasra̍vīryamasi̱ tanmā̍ ji̱nvā’’jya̱syā’’jya̍masi sa̱tyasya̍ sa̱tyama̍si
sa̱tyāyu̍

2 rasi sa̱tyaśu̍ ṣmamasi sa̱tyēna̍ tvā̱’bhi ghā̍rayāmi̱ tasya̍ tē bhakṣīya pañcā̱nāṁ


tvā̱ vātā̍nāṁ ya̱ntrāya̍ dha̱rtrāya̍ gr̥hṇāmi pañcā̱nāṁ tva̍rtū̱nāṁ ya̱ntrāya̍
dha̱rtrāya̍ gr̥hṇāmi pañcā̱nāṁ tvā̍ di̱śāṁ ya̱ntrāya̍ dha̱rtrāya̍ gr̥hṇāmi
pañcā̱nāṁ tvā̍ pañcaja̱ nānā̎ṁ ya̱ntrāya̍ dha̱rtrāya̍ gr̥hṇāmi ca̱rōstvā̱
pañca̍bilasya ya̱ntrāya̍ dha̱rtrāya̍ gr̥hṇāmi̱ brahma̍ṇastvā̱ tēja̍sē ya̱ntrāya̍
dha̱rtrāya̍ gr̥hṇāmi kṣa̱trasya̱ tvauja̍sē ya̱ntrāya̍

3 dha̱rtrāya̍ gr̥hṇāmi viś̱ ē tvā̍ ya̱ntrāya̍ dha̱rtrāya̍ gr̥hṇāmi su̱ vīryā̍ya tvā
gr̥hṇāmi suprajā̱stvāya̍ tvā gr̥hṇāmi rā̱yaspōṣā̍ya tvā gr̥hṇāmi brahmavarca̱sāya̍
tvā gr̥hṇāmi̱ bhūra̱smākagͫ̍ ha̱virdē̱vānā̍mā̱śiṣō̱ yaja̍mānasya dē̱vānā̎ṁ
tvā dē̱vatā̎bhyō gr̥hṇāmi̱ kāmā̍ya tvā gr̥hṇāmi .. sa̱tyāyu̱ rōja̍sē ya̱ntrāya̱
traya̍strigͫśacca .. 1. 6. 1..

4 dhru̱ vō̍’si dhru̱ vō̍’hagͫ sa̍jā̱tēṣu̍ bhūyāsa̱ṁ dhīra̱ścēttā̍


vasu̱ vidu̱ grō̎’syu̱ grō̍’hagͫ sa̍jā̱tēṣu̍ bhūyāsamu̱ graścēttā̍
vasu̱ vida̍ bhi̱bhūra̍syabhi̱bhūra̱hagͫ sa̍jā̱tēṣu̍ bhūyāsamabhi ̱bhūścēttā̍
vasu̱ vidyu̱ najmi ̍ tvā̱ brahma̍ṇā̱ daivyē̍na ha̱vyāyā̱smai vōḍha̱vē jā̍tavēdaḥ .
indhā̍nāstvā supra̱jasa̍ḥ su̱ vīrā̱ jyōgjīv̍ ēma bali̱hr̥tō̍ va̱yaṁ tē̎ .. yanmē̍
agnē a̱sya ya̱jñasya̱ riṣyā̱

5 dyadvā̱ skandā̱dājya̍syō̱ta viṣ̍ ṇō . tēna̍ hanmi sa̱patna̍ṁ durmarā̱yumaina̍ṁ


dadhāmi̱ nirr̥t̍ yā u̱ pasthē̎ . bhūrbhuva̱ḥ suva̱rucchu̍ ṣmō agnē̱ yaja̍mānāyaidhi̱
niśu̍ ṣmō abhi̱dāsa̍tē . agnē̱ dēvē̎ddha̱ manvid̍ dha̱ mandra̍ji̱hvāma̍rtyasya
tē hōtarmū̱rdhannā jig̍ harmi rā̱yaspōṣā̍ya suprajā̱stvāya̍ su̱ vīryā̍ya̱ manō̍’si
prājāpa̱tyaṁ mana̍sā mā bhū̱tēnā’’viś̍ a̱ vāga̍syai̱ndrī sa̍patna̱kṣaya̍ṇī

6 vā̱cā mē̎ndri̱yēṇā’’viś̍ a vasa̱ntamr̥t̍ ū̱nāṁ prīṇ̍ āmi̱ sa mā̎ prī̱taḥ prīṇ̍ ātu
grī̱ṣmamr̥t̍ ū̱nāṁ prīṇ̍ āmi̱ sa mā̎ prī̱taḥ prīṇ̍ ātu va̱ṟṣā r̥t̍ ū̱nāṁ prīṇ̍ āmi̱
tā mā̎ prī̱tāḥ prīṇ̍ antu śa̱rada̍mr̥tū̱nāṁ prīṇ̍ āmi̱ sā mā̎ prī̱tā prīṇ̍ ātu
̍
hēmantaśiśiṟ āvr̥t̍ ū̱nāṁ prīṇāmi̱ tau mā̎ prī̱tau prīṇ̍ ītāma̱gnīṣōma̍yōra̱haṁ
34

dē̍vaya̱jyayā̱ cakṣu̍ ṣmān bhūyāsama̱gnēra̱ haṁ dē̍vaya̱jyayā̎nnā̱dō bhū̍yāsa̱ṁ

7 dabdhir̍ a̱syada̍bdhō bhūyāsama̱muṁ da̍bhēyama̱gnīṣōma̍yōra̱haṁ dē̍vaya̱jyayā̍


vr̥tra̱hā bhū̍yāsamindrāgni ̱yōra̱haṁ dē̍vaya̱jyayē̎ndriyā̱vya̍ nnā̱dō
bhū̍yāsa̱mindra̍syā̱haṁ dē̍vaya̱jyayē̎ndriyā̱vī bhū̍yāsaṁ mahē̱ndrasyā̱haṁ
dē̍vaya̱jyayā̍ jē̱māna̍ṁ mahi̱māna̍ṁ gamēyama̱gnēḥ sviṣ̍ ṭa̱kr̥tō̱’haṁ
dē̍vaya̱jyayā’’yu̍ ṣmān, ya̱jñēna̍ prati̱ṣṭhāṁ ga̍mēyam .. riṣyā̎t
sapatna̱kṣaya̍ṇyannā̱dō bhū̍yāsa̱g̱ͫ ṣaṭtrigͫ̍śacca .. 1. 6. 2..

̍
8 a̱gnirmā̱ duriṣṭāt pātu saviṯ ā’ghaśagͫ̍sā̱dyō mē’nti̍ dū̱rē̍’rātī̱yati̱
tamē̱tēna̍ jēṣa̱g̱ͫ surū̍pavarṣavarṇa̱ ēhī̱mān bha̱drān duryāgͫ̍ a̱bhyēhi̱
māmanu̍ vratā̱ nyu̍ śī̱rṣāṇi ̍ mr̥ḍhva̱miḍa̱ ēhyadit̍ a̱ ēhi̱ sara̍sva̱tyēhi̱
̍ tē’śī̱yōpa̍hūta upaha̱vaṁ
ranti̍rasi ̱ rama̍tirasi sū̱narya̍si̱ juṣṭē̱ juṣṭiṁ

9 tē̍’śīya̱ sā mē̍ sa̱tyāśīra̱sya ya̱jñasya̍ bhūyā̱darē̍ḍatā̱


mana̍sā̱ taccha̍kēyaṁ ya̱jñō divagͫ̍ rōhatu ya̱jñō diva̍ṁ gacchatu̱ yō
dē̍va̱yāna̱ḥ panthā̱stēna̍ ya̱jñō dē̱vāgͫ apyē̎tva̱smāsvindra̍ indri̱yaṁ
da̍dhātva̱smānrāya̍ u̱ ta ya̱jñāḥ sa̍cantāma̱smāsu̍ santvā̱śiṣa̱ḥ sā na̍ḥ
pri̱yā su̱ pratū̎rtirma̱ghōnī̱ juṣṭirasi
̍ ju̱ ṣasva̍ nō̱ juṣṭā̍ nō

̍ tē gamēya̱ṁ manō̱ jyōti̍rjuṣatā̱mājya̱ṁ vicchin̍ naṁ


10 ’si ̱ juṣṭiṁ
ya̱jñagͫ sami̱maṁ da̍dhātu . br̥ha̱spati̍stanutāmi ̱maṁ nō̱ viśvē̍ dē̱vā i̱ha
mā̍dayantām .. bradhna̱ pinva̍sva̱ dada̍tō mē̱ mā kṣā̍yi kurva̱tō mē̱ mōpa̍dasat
pra̱jāpa̍tērbhā̱gō̎’syūrja̍svā̱n paya̍svān prāṇāpā̱nau mē̍ pāhi samānavyā̱nau
mē̍ pāhyudānavyā̱nau mē̍ pā̱hyakṣitō̱’syakṣi
̍ t̍ yai tvā̱ mā mē̎ kṣēṣṭhā
̍
a̱mutrā̱muṣmin̍ lō̱kē .. u̱ pa̱ha̱vaṁ juṣṭā nastvā̱ ṣaṭ ca̍ .. 1. 6. 3..

11 ba̱ṟhiṣō̱’haṁ dē̍vaya̱jyayā̎ pra̱jāvā̎n bhūyāsa̱ṁ


narā̱śagͫsa̍syā̱haṁ dē̍vaya̱jyayā̍ paśu̱ mān bhū̍yāsama̱gnēḥ
̍ kr̥tō̱’haṁ dē̍vaya̱jyayā’’yu̍ ṣmān, ya̱jñēna̍
sviṣṭa̱
prati̱ṣṭhāṁ ga̍mēyama̱gnēra̱hamujjiti̍ ̱manūjjē̍ṣa̱g̱ͫ

sōma̍syā̱hamujjiti̍ ̱manūjjē̍ṣama̱gnēra̱hamujjiti̍ ̱manūjjē̍ṣama̱gnīṣōma̍yōra̱hamujjiti̍ ̱manūjjē̍ṣam


indrāgni̱yōra̱hamujjiti̱̍ manūjjē̍ṣa̱mindra̍syā̱ha

12 mujjiti̱̍ manūjjē̍ṣaṁ mahē̱ndrasyā̱hamujjiti̱̍ manūjjē̍ṣama̱gnēḥ


̍ kr̥tō̱’hamujjiti̍ ̱manūjjē̍ṣa̱ṁ vāja̍sya mā prasa̱vēnō̎dgrā̱bhēṇōda̍grabhīt
sviṣṭa̱
. athā̍ sa̱patnā̱g̱ͫ indrō̍ mē nigrā̱bhēṇādha̍rāgͫ akaḥ .. u̱ dgrā̱bhaṁ
ca̍ nigrā̱bhaṁ ca̱ brahma̍ dē̱vā a̍vīvr̥dhan . athā̍ sa̱patnā̍nindrā̱gnī mē̍
viṣū̱cīnā̱nvya̍syatām .. ēmā a̍gmannā̱śiṣō̱ dōha̍kāmā̱ indra̍vantō

13 vanāmahē dhukṣī̱mahi ̍ pra̱jāmiṣa̎m .. rōhit̍ ēna tvā̱’gnirdē̱vatā̎ṁ gamayatu̱


̍
haribhyā̱ṁ tvēndrō̍ dē̱vatā̎ṁ gamaya̱tvēta̍śēna tvā̱ sūṟyō̍ dē̱vatā̎ṁ
gamayatu̱ vi tē̍ muñcāmi raśa̱nā vi ra̱śmīn, vi yōktrā̱ yāni ̍ pari̱carta̍nāni
35

dha̱ttāda̱smāsu̱ draviṇ̍ a̱ṁ yacca̍ bha̱draṁ pra ṇō̎ brūtādbhāga̱dhān dē̱vatā̍su


.. viṣṇō̎ḥ śa̱ṁyōra̱haṁ dē̍vaya̱jyayā̍ ya̱jñēna̍ prati̱ṣṭhāṁ ga̍mēya̱g̱ͫ
sōma̍syā̱haṁ dē̍vaya̱jyayā̍

14 su̱ rētā̱ rētō̍ dhiṣīya̱ tvaṣṭu̍ ra̱haṁ dē̍vaya̱jyayā̍ paśū̱nāgͫ rū̱paṁ


pu̍ ṣēyaṁ dē̱vānā̱ṁ patnīr̍ a̱gnirgr̥̱hapa̍tirya̱jñasya̍ mithu̱ naṁ tayō̍ra̱haṁ
dē̍vaya̱jyayā̍ mithu̱ nēna̱ prabhū̍yāsaṁ vē̱dō̍’si̱ vitti̍rasi vi ̱dēya̱ karmā̍si
ka̱ruṇa̍masi kri ̱yāsagͫ̍ sa̱nira̍si sani ̱tāsi ̍ sa̱nēya̍ṁ ghr̥tava̍
̱ ntaṁ
̍ ̍
kulā̱yinagͫ rā̱yaspōṣagͫ saha̱sriṇa̍ṁ vē̱dō da̍dātu vā̱jina̎m ..

indra̍syā̱hamindra̍vanta̱ḥ sōma̍syā̱haṁ dē̍vaya̱jyayā̱ catu̍ ścatvārigͫśacca


.. 1. 6. 4..

15 ā pyā̍yatāṁ dhru̱ vā ghr̥tēna̍


̱ ya̱jñaṁ ya̍jña̱ṁ prati̍ dēva̱yadbhya̍ ḥ
. sū̱ryāyā̱ ūdhō’dit̍ yā u̱ pastha̍ u̱ rudhā̍rā pr̥thi̱vī ya̱jñē a̱smin ..

pra̱jāpa̍tērvi̱bhānnāma̍ lō̱kastasmigg̍stvā dadhāmi sa̱ha yaja̍mānēna̱ sada̍si̱ sanmē̍


bhūyā̱ḥ sarva̍masi̱ sarva̍ṁ mē bhūyāḥ pū̱rṇama̍si pū̱rṇaṁ mē̍ bhūyā̱ akṣit̍ amasi̱
mā mē̎ kṣēṣṭhā̱ḥ prācyā̎ṁ di̱śi dē̱vā r̥tvijō
̱ ̍ mārjayantā̱ṁ dakṣiṇ̍ āyāṁ

16 di̱śi māsā̎ḥ pi̱tarō̍ mārjayantāṁ pra̱tīcyā̎ṁ di̱śi gr̥̱hāḥ pa̱śavō̍


mārjayantā̱mudīc̎ yāṁ di̱śyāpa̱ ōṣa̍dhayō̱ vana̱spata̍yō mārjayantāmū̱rdhvāyā̎ṁ
di̱śi ya̱jñaḥ sa̍ṁvathsa̱rō ya̱jñapa̍tirmārjayantā̱ṁ viṣṇō̱ḥ kramō̎’syabhimāti̱hā
gā̍ya̱trēṇa̱ chanda̍sā pr̥thi̱vīmanu̱ vi kra̍mē̱ nirbha̍kta̱ḥ sa yaṁ dviṣ̱ mō
viṣṇō̱ḥ kramō̎’syabhiśasti̱hā traiṣṭu̍ bhēna̱ chanda̍sā̱’ntarik̍ ṣa̱manu̱ vi
kra̍mē̱ nirbha̍kta̱ḥ sa yaṁ dviṣ̱ mō viṣṇō̱ḥ kramō̎’syarātīya̱tō ha̱ntā jāga̍tēna̱
chanda̍sā̱ diva̱manu̱ vi kra̍mē̱ nirbha̍kta̱ḥ sa yaṁ dviṣ̱ mō viṣṇō̱ḥ kramō̍’si
śatrūya̱tō ha̱ntā’’nu̍ ṣṭubhēna̱ chanda̍sā̱ diśō’nu̱ vi kra̍mē̱ nirbha̍kta̱ḥ
sa yaṁ dviṣ̱ maḥ .. dakṣiṇ̍ āyāma̱ntarik̍ ṣa̱manu̱ vi kra̍mē̱ nirbha̍kta̱ḥ sa yaṁ
dvi̱ṣmō viṣṇō̱rēkā̱nna trig̱ ̱ͫśacca̍ .. 1. 6. 5..

17 aga̍nma̱ suva̱ḥ suva̍raganma sa̱ṁdr̥śa̍stē̱ mā chit̍ hsi̱ yattē̱ tapa̱stasmai ̍


tē̱ mā’’vr̥k̍ ṣi su̱ bhūra̍si̱ śrēṣṭhō̍ raśmī̱nāmā̍yu̱ rdhā a̱syāyu̍ rmē dhēhi
varcō̱dhā a̍si̱ varcō̱ mayi ̍ dhēhī̱dama̱hama̱muṁ bhrātr̥v̍ yamā̱bhyō di̱gbhyō̎’syai
di̱vō̎’smāda̱ntarik̍ ṣāda̱syai pr̥t̍ hi̱vyā a̱smāda̱nnādyā̱nnirbha̍jāmi̱
nirbha̍kta̱ḥ sa yaṁ dviṣ̱ maḥ .

18 saṁ jyōti̍ṣā’bhūvamaiṉ drīmā̱vr̥ta̍ma̱nvāva̍rtē̱ sama̱haṁ pra̱jayā̱ saṁ mayā̎


pra̱jā sama̱hagͫ rā̱yaspōṣē̍ṇa̱ saṁ mayā̍ rā̱yaspōṣa̱ḥ samid̍ dhō agnē mē dīdihi
samē̱ddhā tē̍ agnē dīdyāsa̱ṁ vasu̍ mān, ya̱jñō vasīy̍ ān bhūyāsa̱magna̱ āyūgͫ̍ṣi
pavasa̱ ā su̱ vōrja̱miṣa̍ṁ canaḥ . ā̱rē bā̍dhasva du̱ cchunā̎m .. agnē̱ pava̍sva̱
svapā̍ a̱smē varca̍ḥ su̱ vīrya̎m .

19 dadha̱t pōṣagͫ̍ ra̱yiṁ mayi ̍ . agnē̍ gr̥hapatē sugr̥hapa̱tira̱ haṁ


36

tvayā̍ gr̥̱hapa̍tinā bhūyāsagͫ sugr̥hapa̱tirmayā̱ tvaṁ gr̥̱hapa̍tinā


bhūyāḥ śa̱tagͫ himā̱stāmā̱śiṣa̱mā śā̍sē̱ tanta̍vē̱ jyōti̍ṣmatī̱ṁ
tāmā̱śiṣa̱māśā̍sē̱’muṣmai ̱ jyōti̍ṣmatī̱ṁ kastvā̍ yunakti̱ sa tvā̱
vimu̍ ñca̱tvagnē̎ vratapatē vra̱tama̍cāriṣa̱ṁ tada̍śaka̱ṁ tanmē̍’rādhi ya̱jñō
ba̍bhūva̱ sa ā

20 ba̍bhūva̱ sa pra ja̍jñē̱ sa vā̍vr̥dhē . sa dē̱vānā̱madhip̍ atirbabhūva̱


sō a̱smāgͫ adhipatīn̍ karōtu va̱yagg syā̍ma̱ pata̍yō rayī̱ṇām .. gōmāgͫ̍
̍
a̱gnē’vimāgͫ a̱śvī ya̱jñō nr̥̱vathsa̍khā̱ sada̱mida̍ pramr̥̱ṣyaḥ . iḍā̍vāgͫ
ē̱ṣō a̍sura pra̱jāvā̎n dī̱rghō ra̱yiḥ pr̥t̍ hu bu̱ dhnaḥ sa̱bhāvān̍ .. dvi̱ṣmaḥ
su̱ vīrya̱g̱ͫ sa ā pañca̍trigͫśacca .. 1. 6. 6..

21 yathā̱ vai sa̍mr̥tasō̱mā ē̱vaṁ vā ē̱tē sa̍mr̥taya̱jñā yadda̍rśapūrṇamā̱sau


kasya̱ vāha̍ dē̱vā ya̱jñamā̱ gaccha̍nti̱ kasya̍ vā̱ na ba̍hū̱nāṁ yaja̍mānānā̱ṁ
yō vai dē̱vatā̱ḥ pūrva̍ḥ parigr̥̱hṇāti̱ sa ē̍nā̱ḥ śvō bhū̱tē ya̍jata ē̱tadvai
dē̱vānā̍mā̱yata̍ na̱ṁ yadā̍hava̱nīyō̎’nta̱rāgnī pa̍śū̱nāṁ gārha̍patyō
manu̱ ṣyā̍ṇāmanvāhārya̱paca̍naḥ pitr̥̱ṇāma̱gniṁ gr̥h̍ ṇāti̱ sva ē̱vāyata̍nē
dē̱vatā̱ḥ pari ̍

22 gr̥hṇāti̱ tāḥ śvō bhū̱tē ya̍jatē vra̱tēna̱ vai mēdhyō̱’gnirvra̱tapa̍tirbrāhma̱ṇō


vra̍ta̱bhr̥d vra̱tamu̍ pai̱ṣyan brū̍yā̱dagnē̎ vratapatē vra̱taṁ
ca̍riṣyā̱mītya̱gnirvai dē̱vānā̎ṁ vra̱tapa̍ti̱stasmā̍ ē̱va
pra̍ti̱prōcya̍ vra̱tamāla̍bhatē ba̱ṟhiṣā̍ pū̱rṇamā̍sē vra̱tamupaiti̍
va̱thsaira̍māvā̱syā̍yāmē̱taddhyē̍tayō̍rā̱yata̍namupa̱stīrya̱ḥ
pūrva̍ścā̱gnirapa̍ra̱ścētyā̍hurmanu̱ ṣyā̍

23 innvā upa̍stīrṇami̱cchanti̱ kimu̍ dē̱vā yēṣā̱ṁ navā̍vasāna̱mupā̎smi̱ñchvō


ya̱kṣyamā̍ṇē dē̱vatā̍ vasanti̱ ya ē̱vaṁ vi̱dvāna̱gnimu̍ pastr̥̱ṇāti̱ yaja̍mānēna
grā̱myāśca̍ pa̱śavō̍’va̱rudhyā̍ āra̱ṇyāścētyā̍hu̱ ryadgrā̱myānu̍ pa̱vasa̍ti̱
tēna̍ grā̱myānava̍ rundhē̱ yadā̍ra̱ṇyasyā̱śñāti̱ tēnā̍ra̱ṇyān,
yadanā̎śvānupa̱vasē̎t pitr̥dēva̱tya̍ḥ syādāra̱ṇyasyā̎śñātīndri̱yaṁ

24 vā ā̍ra̱ṇyamindri̱yamē̱vā’’tman
̍ dha̍ttē̱ yadanā̎śvānupa̱vasē̱t kṣōdhu̍ kaḥ
syā̱dyada̍śñī̱yādru̱ drō̎’sya pa̱śūna̱bhima̍nyētā̱pō̎’śñāti̱ tannēvā̍śi̱taṁ
nēvāna̍śita̱ṁ na kṣōdhu̍ kō̱ bhava̍ti̱ nāsya̍ ru̱ draḥ pa̱śūna̱ bhi ma̍nyatē̱ vajrō̱
vai ya̱jñaḥ, kṣutkhalu̱ vai ma̍nu̱ ṣya̍sya̱ bhrātr̥v̍ yō̱ yadanā̎śvānupa̱vasa̍ti̱
vajrē̍ṇai̱va sā̱kṣātkṣudha̱ṁ bhrātr̥v̍ yagͫ hanti .. pari ̍ manu̱ ṣyā̍ indri̱yagͫ
sā̱kṣāt trīṇi ̍ ca .. 1. 6. 7..

25 yō vai śra̱ddhāmanā̍rabhya ya̱jñēna̱ yaja̍tē̱ nāsyē̱ṣṭāya̱ śradda̍dhatē̱’paḥ pra


ṇa̍yati śra̱ddhā vā āpa̍ḥ śra̱ddhāmē̱vā’’rabhya̍ ya̱jñēna̍ yajata u̱ bhayē̎’sya
dēvamanu̱ ṣyā iṣ̱ ṭāya̱ śradda̍dhatē̱ tadā̍hu̱ rati̱ vā ē̱tā vartra̍nnēda̱ ntyati̱
vāca̱ṁ manō̱ vāvaitā nāti̍ nēda̱ ntīti̱ mana̍sā̱ pra ṇa̍yatī̱yaṁ vai manō̱
37

26 ’nayaiv̱ ainā̱ḥ pra ṇa̍ya̱tyaska̍nnahavirbhavati̱ ya ē̱vaṁ vēda̍ yajñāyu̱ dhāni̱


saṁbha̍rati ya̱jñō vai ya̍jñāyu̱ dhāni ̍ ya̱jñamē̱va tathsaṁbha̍rati̱ yadēka̍mēkagͫ
sa̱ṁbharē̎t pitr̥dēva̱tyā̍ni syu̱ ryat sa̱ha sarvā̍ṇi mānu̱ ṣāṇi̱ dvē dvē̱ saṁbha̍rati
yājyānuvā̱kya̍yōrē̱va rū̱paṁ ka̍rō̱tyathō̍ mithu̱ namē̱va yō vai daśa̍ yajñāyu̱ dhāni̱
vēda̍ mukha̱tō̎’sya ya̱jñaḥ ka̍lpatē̱ sphya

27 śca̍ ka̱pālā̍ni cāgnihōtra̱hava̍ṇī ca̱ śūrpa̍ṁ ca kr̥ṣṇāji̱naṁ ca̱


śamyā̍ cō̱lūkha̍laṁ ca̱ musa̍laṁ ca dr̥̱ṣaccōpa̍lā cai̱tāni̱ vai
daśa̍ yajñāyu̱ dhāni̱ ya ē̱vaṁ vēda̍ mukha̱tō̎’sya ya̱jñaḥ ka̍lpatē̱ yō vai
dē̱vēbhya̍ḥ prati̱prōcya̍ ya̱jñēna̍ yajatē ju̱ ṣantē̎’sya dē̱vā ha̱vyagͫ
̍ pyamā̍ṇama̱bhi ma̍ntrayētā̱gnigͫ hōtā̍rami̱ha tagͫ hu̍ va̱ iti̍
ha̱virniru̱

28 dē̱vēbhya̍ ē̱va pra̍ti̱prōcya̍ ya̱jñēna̍ yajatē ju̱ ṣantē̎’sya dē̱vā


ha̱vyamē̱ṣa vai ya̱jñasya̱ grahō̍ gr̥hī̱tvaiva ya̱jñēna̍ yajatē̱
tadu̍ di̱tvā vāca̍ṁ yacchati ya̱jñasya̱ dhr̥tyā̱ athō̱ mana̍sā̱
vai pra̱jāpa̍tirya̱jñama̍tanuta̱ mana̍sai̱va tadya̱jñaṁ ta̍nutē̱
rakṣa̍sā̱mana̍nvavacārāya̱ yō vai ya̱jñaṁ yōga̱ āga̍tē yu̱ nakti̍ yu̱ ṅktē
yu̍ ñjā̱nēṣu̱ kastvā̍ yunakti̱ sa tvā̍ yuna̱ktvityā̍ha pra̱jāpa̍ti̱rvai kaḥ
pra̱jāpa̍tinai̱vaina̍ṁ yunakti yu̱ ṅktē yu̍ ñjā̱nēṣu̍ .. vai mana̱ḥ sphya iti̍
yuna̱ktvēkā̍daśa ca .. 1. 6. 8..

29 pra̱jāpa̍tirya̱jñāna̍sr̥jatāgnihō̱traṁ cā̎gniṣṭō̱maṁ ca̍


paurṇamā̱sīṁ cō̱kthya̍ṁ cāmāvā̱syā̎ṁ cātirā̱traṁ ca̱ tānuda̍mimīta̱
yāva̍dagnihō̱tramāsī̱t tāvā̍nagniṣṭō̱mō yāva̍tī paurṇamā̱sī tāvā̍nu̱ kthyō̍
yāva̍tyamāvā̱syā̍ tāvā̍natirā̱trō ya ē̱vaṁ vi̱dvāna̍gnihō̱traṁ ju̱ hōti̱
yāva̍dagniṣṭō̱mēnō̍pā̱pnōti̱ tāva̱dupā̎’’pnōti̱ ya ē̱vaṁ viḏ vān pau̎ rṇamā̱sīṁ
yaja̍tē̱ yāva̍du̱ kthyē̍nōpā̱pnōti̱

30 tāva̱dupā̎’’pnōti̱ ya ē̱vaṁ vi̱dvāna̍māvā̱syā̎ṁ yaja̍tē̱


yāva̍datirā̱trēṇō̍pā̱pnōti̱ tāva̱dupā̎’’pnōti paramē̱ṣṭhinō̱ vā ē̱ṣa ya̱jñō’gra̍
āsī̱t tēna̱ sa pa̍ra̱māṁ kāṣṭhā̍magaccha̱t tēna̍ pra̱jāpa̍tiṁ ni̱ravā̍sāyaya̱t
tēna̍ pra̱jāpa̍tiḥ para̱māṁ kāṣṭhā̍magaccha̱t tēnēndra̍ṁ ni̱ravā̍sāyaya̱t tēnēndra̍ ḥ
para̱māṁ kāṣṭhā̍magaccha̱t tēnā̱gnīṣōmau̍ ni̱ravā̍sāyaya̱t tēnā̱gnīṣōmau̍
para̱māṁ kāṣṭhā̍magacchatā̱ṁ ya

31 ē̱vaṁ vi̱dvān da̍rśapūrṇamā̱sau yaja̍tē para̱māmē̱va kāṣṭhā̎ṁ gacchati̱ yō


vai prajā̍tēna ya̱jñēna̱ yaja̍tē̱ pra pra̱jayā̍ pa̱śubhirmithu̱
̍ nairjā̍yatē̱
̎
dvāda̍śa̱ māsāḥ saṁvathsa̱rō dvāda̍śa dva̱ndvāni ̍ darśapūrṇamā̱sayō̱stāni ̍
sa̱ṁpādyā̱nītyā̍hurva̱thsaṁ cō̍pāvasr̥̱jatyu̱ khāṁ cādhi ̍ śraya̱tyava̍ ca̱
hanti̍ dr̥̱ṣadau̍ ca sa̱māha̱ntyadhi ̍ ca̱ vapa̍tē ka̱pālā̍ni̱ cōpa̍ dadhāti
purō̱ḍāśa̍ṁ cā

̍
32 ’dhi ̱śraya̱tyājya̍ṁ ca stambaya̱juśca̱ hara̍tya̱bhi ca̍ gr̥hṇāti̱ vēdiṁ
̎
ca parigr̥̱hṇāti̱ patnīṁ ca̱ saṁ na̍hyati̱ prōkṣa̍ṇīścā’’sā̱daya̱tyājya̍ṁ
38

cai̱tāni̱ vai dvāda̍śa dva̱ndvāni ̍ darśapūrṇamā̱sayō̱stāni̱ ya ē̱vagͫ sa̱ṁpādya̱


yaja̍tē̱ prajā̍tēnai̱va ya̱jñēna̍ yajatē̱ pra pra̱jayā̍ pa̱śubhir̍ mithu̱ nairjā̍yatē
.. u̱ kthyē̍nōpā̱pnōtya̍gacchatā̱ṁ yaḥ pu̍ rō̱ḍāśa̍ṁ ca catvāri̱g̱ͫśacca̍
.. 1. 6. 9..

33 dhru̱ vō̍’si dhru̱ vō̍’hagͫ sa̍jā̱tēṣu̍ bhūyāsa̱mityā̍ha dhru̱ vānē̱vainā̎n


kuruta u̱ grō̎’syu̱ grō̍’hagͫ sa̍jā̱tēṣu̍ bhūyāsa̱mityā̱hāpra̍tivādina
ē̱vainā̎nkurutē’bhiḇ hūra̍syabhi̱bhūra̱hagͫ sa̍jā̱tēṣu̍ bhūyāsa̱mityā̍ha̱
ya ē̱vaina̍ṁ pratyu̱ tpipīt̍ ē̱ tamupā̎syatē yu̱ najmi ̍ tvā̱ brahma̍ṇā̱
daivyē̱nētyā̍hai̱ṣa vā a̱gnēṟyōga̱stēnai̱

34 vaina̍ṁ yunakti ya̱jñasya̱ vai samr̥d̍ dhēna dē̱vāḥ su̍ va̱rgaṁ lō̱kamā̍yan,
ya̱jñasya̱ vyr̥d̍ dhē̱nāsu̍ rā̱n parā̍bhāvaya̱ṉ, yanmē̍ agnē a̱sya
ya̱jñasya̱ riṣyā̱dityā̍ha ya̱jñasyai̱va tathsamr̥d̍ dhēna̱ yaja̍mānaḥ
suva̱rgaṁ lō̱kamē̍ti ya̱jñasya̱ vyr̥d̍ dhēna̱ bhrātr̥v̍ yā̱n parā̍ bhāvayatyagni
hō̱tramē̱tābhi̱rvyāhr̥tī ̍ bhi̱rupa̍ sādayēdyajñamu̱ khaṁ vā a̍gnihō̱traṁ brahmai ̱tā
vyāhr̥t̍ ayō yajñamu̱ kha ē̱va brahma̍

35 kurutē saṁvathsa̱rē pa̱ryāga̍ta ē̱tābhir̍ ē̱vōpa̍sādayē̱d brahma̍ṇai̱vōbha̱yata̍ḥ


saṁvathsa̱raṁ parig̍ r̥hṇāti darśapūrṇamā̱sau cā̍turmā̱syānyā̱labha̍māna
̍ bhir ha̱vīgṣyāsā̍dayēdyajñamu̱ khaṁ vai da̍rśapūrṇamā̱sau
ē̱tābhi̱rvyāhr̥tī
cā̍turmā̱syāni̱ brahmai̱tā vyāhr̥t̍ ayō yajñamu̱ kha ē̱va brahma̍ kurutē saṁvathsa̱rē
pa̱ryāga̍ta ē̱tābhir̍ ē̱vāsā̍dayē̱d brahma̍ṇai̱vōbha̱yata̍ḥ saṁvathsa̱raṁ
̍ hṇāti̱ yadvai ya̱jñasya̱ sāmnā̎ kri̱yatē̍ rā̱ṣṭraṁ
parigr̥

36 ya̱jñasyā̱’’śīrga̍cchati̱ yadr̥̱cā viśa̍ṁ


ya̱jñasyā̱’’śīrga̍ccha̱tyatha̍ brāhma̱ṇō̍’nā̱śīrkē̍ṇa ya̱jñēna̍
yajatē sāmidhē̱nīra̍ nuva̱kṣyannē̱tā vyāhr̥tī ̍ ḥ pu̱ rastā̎ddadhyā̱d brahmai̱va
pra̍ti̱pada̍ṁ kurutē̱ tathā brāhma̱ṇaḥ sāśīr̎ kēṇa ya̱jñēna̍ yajatē̱ yaṁ
̎
kā̱mayē̍ta̱ yaja̍māna̱ṁ bhrātr̥v̍ yamasya ya̱jñasyā̱’’śīrga̍cchē̱diti̱ tasyaiṯ ā
vyāhr̥tī̍ ḥ purō’nuvā̱kyā̍yāṁ dadhyād bhrātr̥vyadēva̱tyā̍ vai pu̍ rō’nuvā̱kyā̎
bhrātr̥v̍ yamē̱vāsya̍ ya̱jñasyā̱

37 ’śīrga̍cchati̱ yān kā̱mayē̍ta̱ yaja̍mānānthsa̱māva̍tyēnān,


ya̱jñasyā̱’’śīrga̍cchē̱diti̱ tēṣā̍mē̱tā vyāhr̥tī
̍ ḥ purō’nuvā̱kyā̍yā
ardha̱rca ēkā̎ṁ dadhyādyā̱jyā̍yai pu̱ rastā̱dēkā̎ṁ yā̱jyā̍yā ardha̱rca ēkā̱ṁ
̍
tathainānthsa̱ māva̍tī ya̱jñasyā̱’’śīrga̍cchati̱ yathā̱ vai pa̱rjanya̱ḥ
suvr̥ṣ̍ ṭa̱ṁ varṣa̍tyē̱vaṁ ya̱jñō yaja̍mānāya varṣati̱ sthala̍yōda̱kaṁ
pa̍rigr̥̱hṇantyā̱śiṣā̍ ya̱jñaṁ yaja̍māna̱ḥ parigr̥̍ hṇāti̱ manō̍’si prājāpa̱tyaṁ

38 mana̍sā mā bhū̱tēnā’’viś̱ ētyā̍ha̱ manō̱ vai prā̍jāpa̱tyaṁ prā̍jāpa̱tyō


ya̱jñō mana̍ ē̱va ya̱jñamā̱tman dha̍ttē̱ vāga̍syai̱ndrī sa̍patna̱kṣaya̍ṇī vā̱cā
mē̎ndri̱yēṇā’’ viś̱ ētyā̍hai̱ndrī vai vāgvāca̍mē̱vaindrīmā̱tman dha̍ttē .. tēnai̱va
brahma̍ rā̱ṣṭramē̱vāsya̍ ya̱jñasya̍ prājāpa̱tyagͫ ṣaṭtrigͫ̍śacca .. 1. 6. 10..
39

39 yō vai sa̍ptada̱śaṁ pra̱jāpa̍tiṁ ya̱jñama̱nvāya̍tta̱ṁ vēda̱


prati̍ ya̱jñēna̍ tiṣṭhati̱ na ya̱jñād bhragͫ̍śata̱ ā śrā̍va̱yēti̱
catu̍ rakṣara̱mastu̱ śrauṣa̱ḍiti̱ catu̍ rakṣara̱ṁ yajēti̱ dvya̍kṣara̱ṁ yē
yajā̍maha̱ iti̱ pañcā̎kṣaraṁ dvyakṣa̱rō va̍ṣaṭkā̱ra ē̱ṣa vai sa̍ptada̱śaḥ
pra̱jāpa̍tirya̱jñama̱nvāya̍ttō̱ ya ē̱vaṁ vēda̱ prati̍ ya̱jñēna̍ tiṣṭhati̱
na ya̱jñād bhragͫ̍śatē̱ yō vai ya̱jñasya̱ prāya̍ṇaṁ prati̱ṣṭhā

40 mu̱ daya̍na̱ṁ vēda̱ prati̍ṣṭhitē̱nāriṣ̍ ṭēna ya̱jñēna̍ sa̱gg̱sthāṁ ga̍ccha̱tyā


śrā̍va̱yāstu̱ śrauṣa̱ḍyaja̱ yē yajā̍mahē vaṣaṭkā̱ra ē̱tadvai ya̱jñasya̱
prāya̍ṇamē̱ṣā pra̍ti̱ṣṭhaitadu̱ daya̍na̱ṁ ya ē̱vaṁ vēda̱ prati̍ṣṭhitē̱nāriṣ̍ ṭēna
ya̱jñēna̍ sa̱gg̱sthāṁ ga̍cchati̱ yō vai sū̱nr̥tā̍yai̱ dōha̱ṁ vēda̍ du̱ ha
ē̱vainā̎ṁ ya̱jñō vai sū̱nr̥tā’’śrā̍va̱yētyaivainā̍mahva̱ dastu̱

41 śrauṣa̱ḍityu̱ pāvā̎srā̱gyajētyuda̍naiṣī̱dyē yajā̍maha̱ ityupā̍sadadvaṣaṭkā̱rēṇa̍


dōgdhyē̱ṣa vai sū̱nr̥tā̍yai̱ dōhō̱ ya ē̱vaṁ vēda̍ du̱ ha ē̱vainā̎ṁ dē̱vā vai
sa̱tramā̍sata̱ tēṣā̱ṁ diśō̍’dasya̱nta ē̱tāmā̱rdrāṁ pa̱ṅktima̍paśya̱nnā
śrā̍va̱yēti̍ purōvā̱tama̍janaya̱nnastu̱ śrauṣa̱ḍitya̱bbhragͫ sama̍plāvaya̱ṉ
yajēti̍ viḏ yuta̍

42 majanaya̱ṉ, yē yajā̍maha̱ iti̱ prāva̍rṣayanna̱bhya̍stanayan vaṣaṭkā̱rēṇa̱


tatō̱ vai tēbhyō̱ diśa̱ḥ prāpyā̍yanta̱ ya ē̱vaṁ vēda̱ prāsmai̱ diśa̍ḥ pyāyantē
pra̱jāpa̍tiṁ tvō̱ vēda̍ pra̱jāpa̍tistvaṁ vēda̱ yaṁ pra̱jāpa̍ti̱rvēda̱ sa puṇyō̍
bhavatyē̱ṣa vai cha̍nda̱sya̍ḥ pra̱jāpa̍ti̱rā śrā̍va̱yāstu̱ śrauṣa̱ḍyaja̱
yē yajā̍mahē vaṣaṭkā̱rō ya ē̱vaṁ vēda̱ puṇyō̍ bhavati vasa̱nta

̍
43 mr̥t̍ ū̱nāṁ prīṇā̱mītyā ̍ha̱rtavō̱ vai pra̍yā̱jā r̥̱tūnē̱va prīṇ̍ āti̱
tē̎’smai prī̱tā ya̍thāpū̱rvaṁ ka̍lpantē̱ kalpa̍ntē’smā r̥̱tavō̱ ya ē̱vaṁ
vēdā̱gnīṣōma̍yōra̱haṁ dē̍vaya̱jyayā̱ cakṣu̍ ṣmān bhūyāsa̱mityā̍hā̱gnīṣōmā̎bhyā̱ṁ
vai ya̱jñaścakṣu̍ ṣmā̱n tābhyā̍mē̱va cakṣu̍ rā̱tman dha̍ttē̱’gnēra̱haṁ
dē̍vaya̱jyayā̎nnā̱dō bhū̍yāsa̱mityā̍hā̱gnirvai dē̱vānā̍mannā̱dastēnai̱vā

44 nnādya̍mā̱tman dha̍ttē̱ dabdhir̍ a̱syada̍ bdhō bhūyāsama̱muṁ


da̍bhēya̱mityā̍hai̱tayā̱ vai dabdhyā̍ dē̱vā asu̍ rānadabhnuva̱ n tayai̱va
bhrātr̥v̍ yaṁ dabhnōtya̱gnīṣōma̍yōra̱haṁ dē̍vaya̱jyayā̍ vr̥tra̱hā
bhū̍yāsa̱mityā̍hā̱gnīṣōmā̎bhyā̱ṁ vā indrō̍ vr̥̱trama̍ha̱n tābhyā̍mē̱va
bhrātr̥v̍ yagg str̥ṇuta indrāgni ̱yōra̱haṁ dē̍vaya̱jyayē̎ndriyā̱vya̍ nnā̱dō
bhū̍yāsa̱mityā̍hēndriyā̱vyē̍vānnā̱dō bha̍va̱tīndra̍syā̱

45 haṁ dē̍vaya̱jyayē̎ndriyā̱vī bhū̍yāsa̱mityā̍hēndriyā̱vyē̍va bha̍vati


mahē̱ndrasyā̱haṁ dē̍vaya̱jyayā̍ jē̱māna̍ṁ mahi̱māna̍ṁ gamēya̱mityā̍ha
jē̱māna̍mē̱va ma̍hi̱māna̍ṁ gacchatya̱gnēḥ sviṣ̍ ṭa̱kr̥tō̱’haṁ
dē̍vaya̱jyayā’’yu̍ ṣmān, ya̱jñēna̍ prati̱ṣṭhāṁ ga̍mēya̱mityā̱hāyu̍ rē̱vātman
dha̍ttē̱ prati̍ ya̱jñēna̍ tiṣṭhati .. pra̱ti̱ṣṭhāma̍hva̱dastu̍ vi̱dyuta̍ṁ
40

vasa̱ntamē̱vēndra̍syā̱’ṣṭātrigͫ̍śacca .. 1. 6. 11..

46 indra̍ṁ vō vi̱śvata̱spari̱ havā̍mahē̱ janē̎bhyaḥ . a̱smāka̍mastu̱ kēva̍laḥ


.. indra̱ṁ narō̍ nē̱madhitā ̍ havantē̱ yatpāryā̍ yu̱ naja̍tē̱ dhiya̱stāḥ . śūrō̱
nr̥ṣā̍tā̱ śava̍saścakā̱na ā gōma̍ti vra̱jē bha̍jā̱ tvaṁ na̍ḥ .. i̱ndri̱yāṇi ̍
śatakratō̱ yā tē̱ janē̍ṣu pa̱ñcasu̍ . indra̱ tāni ̍ ta̱ ā vr̥ṇ̍ ē .. anu̍ tē dāyi
̍
ma̱ha indri̱ yāya̍ sa̱trā tē̱ viśva̱manu̍ vr̥tra̱hatyē̎ . anu̍

47 kṣa̱ttramanu̱ sahō̍ yaja̱trēndra̍ dē̱vēbhi̱ranu̍ tē nr̥̱ṣahyē̎ .. ā


yasmin̎ thsa̱pta vā̍sa̱vāstiṣṭha̍nti svā̱ruhō̍ yathā . r̥ṣir̍ ha dīrgha̱śrutta̍ma̱
indra̍sya gha̱rmō ati̍thiḥ .. ā̱māsu̍ pa̱kvamaira̍ya̱ ā sūryagͫ̍ rōhayō
di̱vi . gha̱rmaṁ na sāma̍ntapatā suvr̥̱ktibhi̱rjuṣṭa̱ṁ girva̍ṇasē̱ gira̍ḥ ..

indra̱midgā̱thinō̍ br̥̱hadindra̍ma̱rkēbhir̍ a̱rkiṇa̍ḥ . indra̱ṁ vāṇīranūṣata


̍ ..

gāya̍nti tvā gāya̱triṇō

48 ’rca̍ntya̱rkama̱rkiṇa̍ḥ . bra̱hmāṇa̍stvā śatakrata̱vudva̱g̱ͫśamiv̍ a yēmirē


.. a̱g̱ͫhō̱mucē̱ pra bha̍rēmā manī̱ṣāmō̍ṣiṣṭha̱dāvnnē̍ suma̱tiṁ gr̥ṇ̍ ā̱nāḥ
̍
. i̱damindra̱ prati̍ ha̱vyaṁ gr̥b̍ hāya sa̱tyāḥ sa̍ntu̱ yaja̍mānasya̱ kāmā̎ḥ
.. vi̱vēṣa̱ yanmā̍ dhi̱ṣaṇā̍ ja̱jāna̱ stavai ̍ pu̱ rā pāryā̱dindra̱mahna̍ḥ .
agͫha̍sō̱ yatra̍ pī̱para̱dyathā̍ nō nā̱vēva̱ yānta̍mu̱ bhayē̍ havantē .. pra
sa̱mrāja̍ṁ pratha̱mama̍dhva̱rāṇā̍

49 magͫhō̱muca̍ṁ vr̥ṣa̱bhaṁ ya̱jñiyā̍nām . a̱pāṁ napā̍tamaśvinā̱


haya̍ntama̱sminna̍ra indri ̱yaṁ dha̍tta̱mōja̍ḥ .. vi na̍ indra̱ mr̥dhō̍ jahi nī̱cā
̎ kr̥dhi̱ yō a̱smāgͫ a̍bhi̱dāsa̍ti
ya̍ccha pr̥tanya̱taḥ . a̱dha̱spa̱ daṁ tamīṁ
.. indra̍ kṣa̱ttrama̱bhi vā̱mamōjō’jā̍yathā vr̥ṣabha carṣaṇī̱nām . apā̍nudō̱
jana̍mamitra̱yanta̍mu̱ ruṁ dē̱vēbhyō̍ akr̥ṇōru lō̱kam .. mr̥̱gō na bhī̱maḥ ku̍ ca̱rō
gir̍ i̱ṣṭhāḥ pa̍rā̱vata̱

̍
50 ā ja̍gāmā̱ para̍syāḥ . sr̥̱kagͫ sa̱g̱ͫśāya̍ pa̱vimindra ti̱gmaṁ
vi śatrūn tāḍhi̱ vi mr̥dhō nudasva .. vi śatrū̱ṉ vi mr̥dhō̍ nuda̱ vi
̎ ̍
vr̥trasya̱
̱ hanū̍ ruja . vi ma̱nyumin̍ dra bhāmiṯ ō̍’mitra̍syābhi̱dāsa̍taḥ ..

trā̱tāra̱mindra̍mavi̱tāra̱mindra̱g̱ͫ havē̍havē su̱ hava̱g̱ͫ śūra̱ mindra̎m


. hu̱ vē nu śa̱kraṁ pu̍ ruhū̱tamindragg̍ sva̱sti nō̍ ma̱ghavā̍ dhā̱tvindra̍ḥ ..

mā tē̍ a̱syāgͫ

̍
51 sa̍hasāva̱n pariṣṭāva̱ ghāya̍ bhūma harivaḥ parā̱dai . trāya̍sva
̍
nō’vr̥̱kēbhi̱rvarūthai̱stava̍ pri̱yāsa̍ḥ sū̱riṣu̍ syāma .. ana̍vastē̱
ratha̱maśvā̍ya takṣa̱n tvaṣṭā̱ vajra̍ṁ puruhūta dyu̱ manta̎m . bra̱hmāṇa̱ indra̍ṁ
ma̱haya̍ntō a̱rkairava̍rdhaya̱ nnaha̍yē̱ hanta̱vā u̍ .. vr̥ṣṇē̱ yat tē̱ vr̥ṣa̍ṇō
41

a̱rkamarcā̱nindra̱ grāvā̍ṇō̱ aditiḥ


̍ sa̱jōṣā̎ḥ . a̱na̱śvāsō̱ yē pa̱vayō̍’ra̱thā
indrē̍ṣitā a̱bhyava̍rtanta̱ dasyūn̍ .. vr̥̱tra̱hatyē’nu̍ gāya̱triṇō̎’dhva̱rāṇā̎ṁ
parā̱vatō̱’syāma̱ṣṭāca̍tvārigͫśacca .. 1. 6. 12..

saṁ tvā̍ siṁcāmi dhru̱ vō̎sya̱gnirmā̍ ba̱rhiṣō̱’hamāpyā̍yatā̱maga̍ nma̱ yathā̱ vai


yō vai śra̱ddhāṁ pra̱jāpa̍tirya̱jñān dhru̱ vō̍sītyā̍ha̱ yō vai sa̍ptada̱śamiṁdra̍ṁ
vō̱ dvāda̍śa ..

saṁ tvā̍ ba̱rhiṣō̱’haṁ yathā̱ vā ē̱vaṁ vi̱dvāñchrauṣa̍ṭth sahasāva̱nnēka̍


paṁcā̱śat ..

saṁ tvā̍ siṁcāmi̱ dasyūn̍ ..

prathamakāṇḍē saptamaḥ praśnaḥ 7

1 pā̱ka̱ya̱jñaṁ vā anvāhit̍ āgnēḥ pa̱śava̱ upa̍ tiṣṭhanta̱ iḍā̱ khalu̱


vai pā̍kaya̱jñaḥ saiṣānta̱rā pra̍yājānūyā̱jān, yaja̍mānasya lō̱kē’va̍hitā̱
tāmā̎hri̱yamā̍ṇāma̱bhi ma̍ntrayēta̱ surū̍pavarṣavarṇa̱ ēhīti̍ pa̱śavō̱ vā iḍā̍
pa̱śūnē̱vōpa̍ hvayatē ya̱jñaṁ vai dē̱vā adu̍ hran, ya̱jñō’su̍ rāgͫ aduha̱t
tē’su̍ rā ya̱jñadu̍ gdhā̱ḥ parā̍’bhava̱ṉ yō vai ya̱jñasya̱ dōha̍ṁ vi̱dvān

2 yaja̱tē’pya̱nyaṁ yaja̍mānaṁ duhē̱ sā mē̍ sa̱tyā’’śīra̱sya ya̱jñasya̍


bhūyā̱dityā̍hai̱ṣa vai ya̱jñasya̱ dōha̱stēnai̱vaina̍ṁ duhē̱ prattā̱ vai gaurdu̍ hē̱
prattēḍā̱ yaja̍mānāya duha ē̱tē vā iḍā̍yai̱ stanā̱ iḍōpa̍hū̱tēti̍ vā̱yurva̱thsō
yarhi ̱ hōtēḍā̍mupa̱ hvayē̍ta̱ tarhi̱ yaja̍mānō̱ hōtā̍ra̱mīkṣa̍māṇō vā̱yuṁ
mana̍sā dhyāyēn

3 mā̱trē va̱thsamu̱ pāva̍sr̥jati̱ sarvē̍ṇa̱ vai ya̱jñēna̍ dē̱vāḥ su̍ va̱rgaṁ


lō̱kamā̍yan pākaya̱jñēna̱ manu̍ raśrāmya̱thsēḍā̱ manu̍ mu̱ pāva̍rtata̱ tāndē̍vāsu̱ rā
̎ dē̱vāḥ parā̍cī̱masu̍ rā̱ḥ sā dē̱vānu̱ pāva̍rtata pa̱śavō̱
vya̍hvayanta pra̱tīcīṁ
vai taddē̱vāna̍vr̥ṇata pa̱śavō’su̍ rānajahu̱ ryaṁ kā̱mayē̍tāpa̱śuḥ syā̱diti̱
parā̍cī̱ṁ tasyēḍā̱mupa̍hvayētāpa̱śurē̱va bha̍vati̱ yaṁ

4 kā̱mayē̍ta paśu̱ mānthsyā̱diti̍ pra̱tīcī̱ṁ tasyēḍā̱mupa̍ hvayēta


paśu̱ mānē̱va bha̍vati brahmavā̱dinō̍ vadanti̱ sa tvā iḍā̱mupa̍ hvayēta̱
ya iḍā̍mupa̱ hūyā̱tmāna̱miḍā̍yāmupa̱hvayē̱tēti̱ sā na̍ḥ pri̱yā
su̱ pratū̎rtirma̱ghōnītyā̱hēḍā̍mē̱vōpa̱ hūyā̱’’tmāna̱miḍā̍yā̱mupa̍ hvayatē̱
vya̍stamiva̱ vā ē̱tadya̱jñasya̱ yadiḍā̍ sā̱mi prā̱śñanti̍

5 sā̱mi mā̎rjayanta ē̱tat prati̱ vā asu̍ rāṇāṁ ya̱jñō vya̍cchidyata̱ brahma̍ṇā


dē̱vāḥ sama̍dadhu̱ rbr̥ha̱spati̍stanutāmim ̱ aṁ na̱ ityā̍ha̱ brahma̱ vai dē̱vānā̱ṁ
42

br̥ha̱spati̱rbrahma̍ṇai̱va ya̱jñagͫ saṁda̍dhāti̱ vicchin̍ naṁ ya̱jñagͫ


sami ̱maṁ da̍dhā̱tvityā̍ha̱ saṁta̍tyai̱ viśvē̍ dē̱vā i̱ha mā̍dayantā̱mityā̍ha
sa̱ṁtatyai̱va ya̱jñaṁ dē̱vēbhyō’nu̍ diśati̱ yāṁ vai

̍
6 ya̱jñē dakṣiṇā̱ṁ dadā̍ti̱ tāma̍sya pa̱śavō’nu̱ saṁkrā̍manti̱ sa ē̱ṣa
̍ījā̱nō̍’pa̱śurbhāvu̍ kō̱ yaja̍mānēna̱ khalu̱ vai tatkā̱rya̍mityā̍hu̱ ryathā̍
dēva̱trā da̱ttaṁ ku̍ rvī̱tātman pa̱śūn ra̱mayē̱tēti̱ bradhna̱ pinva̱svētyā̍ha ya̱jñō
vai bra̱dhnō ya̱jñamē̱va tanma̍haya̱tyathō̍ dēva̱traiva da̱ttaṁ ku̍ ruta ā̱tman
pa̱śūn ra̍mayatē̱ dada̍tō mē̱ mā kṣā̱yītyā̱hākṣiti̍ mē̱vōpaiti̍ kurva̱tō mē̱ mōpa̍
dasa̱dityā̍ha bhū̱māna̍mē̱vōpaiti̍ .. vi̱dvān dhyā̍yēdbhavati̱ yaṁ prā̱śñanti̱
yāṁ vai ma̱ ēkā̱nnavigͫ̍śa̱tiśca̍ .. 1. 7. 1..

7 sa2gͫśra̍vā ha sauvarcana̱sastumiñ̍ ja̱maupō̍ditimuvāca̱ yathsa̱triṇā̱g̱ͫ


hōtā’bhū̱ḥ kāmiḍā̱mupā̎hvathā̱ iti̱ tāmupā̎hva̱ iti̍ hōvāca̱ yā prā̱ṇēna̍ dē̱vān
dā̱dhāra̍ vyā̱nēna̍ manu̱ ṣyā̍napā̱nēna̍ pi̱tr̥n̄ iti̍ chi̱natti̱ sā na chin̍ a̱ttī
̍ ṁ vā a̍syai̱ tadupā̎hvathā̱ iti̍ hōvāca̱ gaurvā
3 iti̍ chi̱nattīti̍ hōvāca̱ śarīra̱

̍ ṁ gāṁ vāva tau tatparya̍vadatā̱ṁ yā ya̱jñē dī̱yatē̱ sā


8 a̍syai̱ śarīra̱
prā̱ṇēna̍ dē̱vān dā̍dhāra̱ yayā̍ manu̱ ṣyā̍ jīva̍nti̱ sā vyā̱nēna̍ manu̱ ṣyān̍ yāṁ
pi̱tr̥bhyō̱ ghnanti̱ sā’pā̱nēna̍ pi̱tr̥n̄ , ya ē̱vaṁ vēda̍ paśu̱ mān bha̍va̱tyatha̱
vai tāmupā̎hva̱ iti̍ hōvāca̱ yā pra̱jāḥ pra̱bhava̍ntī̱ḥ pratyā̱bhava̱tītyanna̱ṁ
vā a̍syai̱ tadu

9 pā̎hvathā̱ iti̍ hōvā̱cauṣa̍ dhayō̱ vā a̍syā̱ anna̱mōṣa̍dhayō̱ vai pra̱jāḥ


pra̱bhava̍ ntī̱ḥ pratyā bha̍vanti̱ ya ē̱vaṁ vēdā̎nnā̱dō bha̍va̱tyatha̱ vai tāmupā̎hva̱
iti̍ hōvāca̱ yā pra̱jāḥ pa̍rā̱bhava̍ ntīranugr̥̱hṇāti̱ pratyā̱bhava̍ntīrgr̥̱hṇātīti̍
prati̱ṣṭhāṁ vā a̍syai̱ tadupā̎hvathā̱ iti̍ hōvācē̱yaṁ vā a̍syai prati̱ṣṭhē

10 yaṁ vai pra̱jāḥ pa̍rā̱bhava̍ntī̱ranu̍ gr̥hṇāti̱ pratyā̱bhava̍ntīrgr̥hṇāti̱


ya ē̱vaṁ vēda̱ pratyē̱va ti̍ṣṭha̱tyatha̱ vai tāmupā̎hva̱ iti̍ hōvāca̱ yasyai ̍
ni̱krama̍ṇē ghr̥taṁ̱ pra̱jāḥ sa̱ṁjīva̍ntī̱ḥ piba̱ ntīti̍ chi̱natti̱ sā na chin̍ a̱ttī
̍ ttīti̍ hōvāca̱ pra tu ja̍naya̱tītyē̱ṣa vā iḍā̱mupā̎hvathā̱
3 iti̱ na china̱
iti̍ hōvāca̱ vr̥ṣṭi̱rvā iḍā̱ vr̥ṣṭyai̱ vai ni̱krama̍ṇē ghr̥̱taṁ pra̱jāḥ
sa̱ṁjīva̍ntīḥ pibanti̱ ya ē̱vaṁ vēda̱ praiva jā̍yatē’nnā̱dō bha̍vati .. gaurvā a̍syai̱
tat pra̍ti̱ṣṭhā’hva̍thā̱ iti̍ vigͫśa̱tiśca̍ .. 1. 7. 2..

11 pa̱rōkṣa̱ṁ vā a̱nyē dē̱vā i̱jyantē̎ pra̱tyakṣa̍ma̱nyē yadyaja̍tē̱ ya ē̱va dē̱vāḥ


pa̱rōkṣa̍mi̱jyantē̱ tānē̱va tadya̍jati̱ yada̍nvāhā̱rya̍mā̱hara̍tyē̱tē vai dē̱vāḥ
pra̱tyakṣa̱ṁ yad brā̎hma̱ṇāstānē̱va tēna̍ prīṇā̱tyathō̱ dakṣiṇai̱̍ vāsyaiṣ̱ ā’thō̍
ya̱jñasyai̱va chi̱dramapi ̍ dadhāti̱ yadvai ya̱jñasya̍ krū̱raṁ yadviliṣ̍ ṭa̱ṁ
tada̍nvāhā̱ryē̍ṇā̱

12 ’nvāha̍rati̱ tada̍nvāhā̱rya̍syānvāhārya̱tvaṁ dē̍vadū̱tā vā ē̱tē yadr̥̱tvijō̱


yada̍nvāhā̱rya̍mā̱hara̍ti dēvadū̱tānē̱va prīṇ̍ āti pra̱jāpa̍tirdē̱vēbhyō̍ ya̱jñān
43

vyādiś̍ a̱t sa riricā̱nō


̍ ̍ ’manyata̱ sa ē̱tama̍nvāhā̱rya̍mabha̍ktamapaśya̱t
tamā̱tmanna̍ dhatta̱ sa vā ē̱ṣa prā̍jāpa̱tyō yada̍nvāhā̱ṟyō̍ yasyai̱vaṁ
vi̱duṣō̎’nvāhā̱rya̍ āhri̱yatē̍ sā̱kṣādē̱va pra̱jāpa̍timr̥dhnō̱tyapa̍rimitō
ni̱rupyō’pa̍rimitaḥ pra̱jāpa̍tiḥ pra̱jāpa̍tē̱

13 rāptyai ̍ dē̱vā vai yadya̱jñē’ku̍ rvata̱ tadasu̍ rā akurvata̱ tē dē̱vā ē̱taṁ


prā̍jāpa̱tyama̍nvāhā̱rya̍mapaśya̱n tama̱nvāha̍ranta̱ tatō̍ dē̱vā abha̍va̱n
parāsu̍ rā̱ yasyai̱vaṁ vi ̱duṣō̎’nvāhā̱rya̍ āhri̱yatē̱ bhava̍tyā̱tmanā̱
parā̎sya̱ bhrātr̥v̍ yō bhavati ya̱jñēna̱ vā i̱ṣṭī pa̱kvēna̍ pū̱rtī yasyai̱vaṁ
vi̱duṣō̎’nvāhā̱rya̍ āhri̱yatē̱ sa tvē̍vēṣṭā̍pū̱rtī pra̱jāpa̍tērbhā̱gō̍’sī

14 tyā̍ha pra̱jāpa̍timē̱va bhā̍ga̱dhēyē̍na̱ sama̍rdhaya̱tyūrja̍svā̱n


paya̍svā̱nityā̱hōrja̍mē̱vāsmi̱n payō̍ dadhāti prāṇāpā̱nau mē̍ pāhi samānavyā̱nau
mē̍ pā̱hītyā̍hā̱’’śiṣa̍mē̱vaitāmā śā̱stē ’kṣit̍ ō̱’syakṣit̍ yai
tvā̱ mā mē̎ kṣēṣṭhā a̱mutrā̱muṣmi3̍ gͫ llō̱ka ityā̍ha̱ kṣīya̍tē̱
vā a̱muṣmi3gͫ ̍ llō̱kē’nna̍mi̱taḥ pra̍dāna̱gg̱ hya̍muṣmi3̍ gͫllō̱kē
pra̱jā u̍ pa̱jīva̍nti̱ yadē̱vama̍bhi mr̥̱śatyakṣiti̍ mē̱vaina̍dgamayati̱
nāsyā̱muṣmi3gͫ ̍ llō̱kē’nna̍ṁ kṣīyatē .. a̱nvā̱hā̱ryē̍ṇa pra̱jāpa̍tērasi̱
hya̍muṣmi3gͫ ̍ llō̱kē pañca̍ daśa ca .. 1. 7. 3..

15 ba̱ṟhiṣō̱’haṁ dē̍vaya̱jyayā̎ pra̱jāvā̎n bhūyāsa̱mityā̍ha ba̱ṟhiṣā̱ vai


pra̱jāpa̍tiḥ pra̱jā a̍sr̥jata̱ tēnai̱va pra̱jāḥ sr̥j̍ atē̱ narā̱śagͫsa̍syā̱haṁ
dē̍vaya̱jyayā̍ paśu̱ mān bhū̍yāsa̱mityā̍ha̱ narā̱śagͫsē̍na̱ vai pra̱jāpa̍tiḥ
pa̱śūna̍sr̥jata̱ tēnai̱va pa̱śūnthsr̥j̍ atē̱’gnēḥ sviṣ̍ ṭa̱kr̥tō̱’haṁ
dē̍vaya̱jyayā ’’yu̍ ṣmān, ya̱jñēna̍ prati̱ṣṭhāṁ ga̍mēya̱mityā̱hā’’yu̍ rē̱vātman
dha̍ttē̱ prati̍ ya̱jñēna̍ tiṣṭhati darśapūrṇamā̱sayō̱

16 rvai dē̱vā ujjiti̍ ̱manūda̍jayan darśapūrṇamā̱sābhyā̱masu̍ rā̱napā̍nu


dantā̱gnēra̱hamujjiti̱̍ manūjjē̍ ṣa̱mityā̍ha darśapūrṇamā̱sayō̍rē̱va dē̱vatā̍nā̱ṁ
yaja̍māna̱ ujjiti̱̍ manūjja̍yati darśapūrṇamā̱sābhyā̱ṁ bhrātr̥v̍ yā̱napa̍
nudatē̱ vāja̍vatībhyā̱ṁ vyū̍ha̱tyanna̱ṁ vai vājō’nna̍mē̱vāva̍rundhē̱ dvābhyā̱ṁ
prati̍ṣṭhityai ̱ yō vai ya̱jñasya̱ dvau dōhau̍ vi̱dvān, yaja̍ta ubha̱yata̍

17 ē̱va ya̱jñaṁ du̍ hē pu̱ rastā̎ccō̱pa riṣṭāccai̱ṣa


̍ vā a̱nyō ya̱jñasya̱
̍
dōha̱ iḍāyāma̱nyō yarhi̱ hōtā̱ yaja̍mānasya̱ nāma̍ gr̥hṇī̱yāt tarhi ̍ brūyā̱dēmā
a̍gmannā̱śiṣō̱ dōha̍kāmā̱ iti̱ sa2gͫstu̍ tā ē̱va dē̱vatā̍ du̱ hē’thō̍ ubha̱yata̍
ē̱va ya̱jñaṁ du̍ hē pu̱ rastā̎ccō̱pariṣṭācca̱
̍ ̍
rōhitēna tvā̱’gnirdē̱vatā̎ṁ
̍ ̍
gamaya̱tvityāhai̱tē vai dēvā̱śvā

18 yaja̍mānaḥ prasta̱rō yadē̱taiḥ pra̍sta̱raṁ pra̱hara̍ti dēvā̱śvairē̱va yaja̍mānagͫ


suva̱rgaṁ lō̱kaṁ ga̍mayati̱ vi tē̍ muñcāmi raśa̱nā vi ra̱śmīnityā̍hai̱ṣa vā
̍
a̱gnērvimō̱kastēnai̱ vaina̱ṁ vi mu̍ ñcati̱ viṣṇō̎ḥ śa̱ṁyōra̱haṁ dē̍vaya̱jyayā̍
ya̱jñēna̍ prati̱ṣṭhāṁ ga̍mēya̱mityā̍ha ya̱jñō vai viṣṇu̍ rya̱jña ē̱vānta̱taḥ
prati̍ tiṣṭhati̱ sōma̍syā̱haṁ dē̍vaya̱jyayā̍ su̱ rētā̱
44

19 rētō̍ dhiṣī̱yētyā̍ha̱ sōmō̱ vai rē̍tō̱dhāstēnaiv̱ a rēta̍ ā̱tman dha̍ttē̱


tvaṣṭu̍ ra̱haṁ dē̍vaya̱jyayā̍ paśū̱nāgͫ rū̱paṁ pu̍ ṣēya̱mityā̍ha̱ tvaṣṭā̱ vai
pa̍śū̱nāṁ mithu̱̍ nānāgͫ̍ rūpa̱kr̥ttēnai̱va pa̍śū̱nāgͫ rū̱pamā̱tman dha̍ttē
dē̱vānā̱ṁ patnīra̱̍ gnirgr̥̱hapa̍tirya̱jñasya̍ mithu̱ naṁ tayō̍ra̱haṁ dē̍vaya̱jyayā̍
mithu̱ nēna̱ pra bhū̍yāsa̱mityā̍hai̱tasmā̱dvai mithu̱ ̍ nāt pra̱jāpa̍tirmithu̱ nēna̱

20 prājā̍yata̱ tasmā̍dē̱va yaja̍mānō mithu̱ nēna̱ pra jā̍yatē vē̱dō̍’si̱ vitti̍rasi


vi̱dēyētyā̍ha vē̱dēna̱ vai dē̱vā asu̍ rāṇāṁ vitt ̱ aṁ vēdya̍mavindanta̱ tadvē̱dasya̍
vēda̱tvaṁ yadya̱d bhrātr̥v̍ yasyābhi̱dhyāyē̱t tasya̱ nāma̍ gr̥hṇīyā̱t tadē̱vāsya̱
sarva̍ṁ vr̥ṅktē ghr̥tava̍
̱ ntaṁ kulā̱yinagͫ̍ rā̱yaspōṣagͫ̍ saha̱sriṇa̍ṁ
vē̱dō da̍dātu vā̱jina̱mityā̍ha̱ pra sa̱hasra̍ṁ pa̱śūnā̎pnō̱tyāsya̍ pra̱jāyā̎ṁ
vā̱jī jā̍yatē̱ ya ē̱vaṁ vēda̍ .. da̱ṟśa̱pū̱rṇa̱mā̱sayō̍ rubha̱yatō̍ dēvā̱śvāḥ
su̱ rētā̎ḥ pra̱jāpa̍tirmithu̱ nēnā̎’’pnōtya̱ṣṭau ca̍ .. 1. 7. 4..

21 dhru̱ vāṁ vai ricya̍mānāṁ ya̱jñō’nu̍ ricyatē ya̱jñaṁ yaja̍mānō̱ yaja̍mānaṁ pra̱jā
dhru̱ vāmā̱pyāya̍mānāṁ ya̱jñō’nvā pyā̍yatē ya̱jñaṁ yaja̍mānō̱ yaja̍mānaṁ pra̱jā
ā pyā̍yatāṁ dhru̱ vā ghr̥̱tēnētyā̍ha dhru̱ vāmē̱vā’’pyā̍yayati̱ tāmā̱pyāya̍mānāṁ
ya̱jñō’nvā pyā̍yatē ya̱jñaṁ yaja̍mānō̱ yaja̍mānaṁ pra̱jāḥ pra̱jāpa̍tērvi̱bhānnāma̍
lō̱kastasmigg̍ stvā dadhāmi sa̱ha yaja̍mānē̱nētyā̍

22 hā̱yaṁ vai pra̱jāpa̍tērvi ̱bhānnāma̍ lō̱kastasmin̍ nē̱vaina̍ṁ dadhāti


sa̱ha yaja̍mānēna̱ ricya̍ta iva̱ vā ē̱tadyadyaja̍tē̱ yadya̍jamānabhā̱gaṁ
prā̱śñātyā̱tmāna̍mē̱va prīṇ̍ ātyē̱tāvā̱ṉ vai ya̱jñō yāvān̍ yajamānabhā̱gō
ya̱jñō yaja̍mānō̱ yadya̍jamānabhā̱gaṁ prā̱śñāti̍ ya̱jña ē̱va ya̱jñaṁ
prati̍ṣṭhāpayatyē̱tadvai sū̱yava̍sa̱g̱ͫ sōda̍ka̱ṁ yadba̱ṟhiścā’’pa̍ścai̱tad

23 yaja̍mānasyā̱’’yata̍na̱ṁ yadvēdiṟ yat pū̎rṇapā̱trama̍ntarvē̱di ni̱naya̍ ti̱


sva ē̱vā’’yata̍nē sū̱yava̍sa̱g̱ͫ sōda̍kaṁ kurutē̱ sada̍si̱ sanmē̍ bhūyā̱
ityā̱hā’’pō̱ vai ya̱jña āpō̱’mr̥ta̍ṁ ya̱jñamē̱vāmr̥ta̍mā̱tman dha̍ttē̱
sarvā̍ṇi̱ vai bhū̱tāni ̍ vra̱tamu̍ pa̱yanta̱manūpa̍ yanti̱ prācyā̎ṁ di̱śi dē̱vā
r̥̱tvijō̍ mārjayantā̱mityā̍hai̱ṣa vai da̍rśapūrṇamā̱sayō̍ravabhr̥̱thō

24 yānyē̱vaina̍ṁ bhū̱tāni ̍ vra̱tamu̍ pa̱yanta̍ manūpa̱yanti̱ tairē̱va


sa̱hāva̍bhr̥̱thamavaiti̍ ̱ viṣṇu̍ mukhā̱ vai dē̱vāśchandō̍bhiri̱mān
lō̱kāna̍napaja̱yyama̱bhya̍jaya̱ ṉ yadviṣ̍ ṇukra̱mān krama̍tē̱ viṣṇu̍ rē̱va
bhū̱tvā yaja̍māna̱śchandō̍bhiri̱mān lō̱kāna̍napaja̱yyama̱bhi ja̍yati̱ viṣṇō̱ḥ
kramō̎’syabhimāti̱hētyā̍ha gāya̱trī vai pr̥t̍ hi̱vī traiṣṭu̍ bhama̱ntarik̍ ṣa̱ṁ
jāga̍tī̱ dyaurānu̍ ṣṭubhī̱rdiśa̱ śchandō̍bhirē̱vēmān lō̱kān, ya̍thāpū̱rvama̱bhi
ja̍yati .. ityē̱tada̍vabhr̥̱thō diśa̍ḥ sa̱pta ca̍ .. 1. 7. 5..

25 aga̍nma̱ suva̱ḥ suva̍raga̱nmētyā̍ha suva̱rgamē̱va lō̱kamē̍ti


̍
sa̱ṁdr̥śa̍stē̱ mā chithsi̱ yattē̱ tapa̱stasmai ̍ tē̱ mā vr̥̱kṣītyā̍ha
yathāya̱jurē̱vaitat su̱ bhūra̍si̱ śrēṣṭhō̍ raśmī̱nāmā̍yu̱ rdhā a̱syāyu̍ rmē
45

dhē̱hītyā̍hā̱’’śiṣa̍mē̱vaitāmā śā̎stē̱ pra vā ē̱ṣō̎’smāllō̱kāccya̍vatē̱ yō

̍
26 viṣṇukra̱ mān krama̍tē suva̱rgāya̱ hi lō̱kāya̍ viṣṇukra̱māḥ kra̱myantē̎
brahmavā̱dinō̍ vadanti̱ sa tvai viṣ̍ ṇukra̱mān kra̍mēta̱ ya i̱mān lō̱kān bhrātr̥v̍ yasya
sa̱ṁvidya̱ puna̍ri̱maṁ lō̱kaṁ pra̍tyava̱rōhē̱dityē̱ṣa vā a̱sya lō̱kasya̍
pratyavarō̱hō yadāhē̱dama̱ hama̱muṁ bhrātr̥v̍ yamā̱bhyō di̱gbhyō̎’syai div̱ a
itī̱mānē̱va lō̱kān bhrātr̥v̍ yasya sa̱ṁvidya̱ puna̍ri̱maṁ lō̱kaṁ pra̱tyava̍rōhati̱ saṁ

27 jyōti̍ṣā’bhūva̱mityā̍hā̱sminnē̱va lō̱kē prati̍


tiṣṭhatyai ̱ndrīmā̱vr̥ta̍ma̱nvāva̍rta̱ ityā̍hā̱sau vā ā̍di̱tya
indra̱stasyai̱vā’’vr̥ta̱manu̍ pa̱ryāva̍rtatē dakṣiṇ̱ ā pa̱ryāva̍rtatē̱ svamē̱va
vī̱rya̍manu̍ pa̱ryāva̍rtatē̱ tasmā̱ddakṣi̱ṇō’rdha̍ ā̱tmanō̍ vī̱ryā̍vatta̱rō’thō̍
ādi̱tyasyai ̱vā’’vr̥ta̱manu̍ pa̱ryāva̍rtatē̱ sama̱haṁ pra̱jayā̱ saṁ mayā̎
pra̱jētyā̍hā̱’’śiṣa̍

28 mē̱vaitāmā śā̎stē̱ samiddhō


̍ agnē mē dīdihi samē̱ddhā tē̍ agnē dīdyāsa̱mityā̍ha
yathāya̱jurē̱vaitadvasu̍ mān, ya̱jñō vasīy̍ ān bhūyāsa̱mityā̍hā̱’’śiṣa̍mē̱vaitāmā
śā̎stē ba̱hu vai gārha̍patya̱syāntē̍ mi̱śramiv̍ a caryata āgnipāvamā̱nībhyā̱ṁ
gārha̍patya̱mupa̍ tiṣṭhatē pu̱ nātyē̱vāgniṁ pu̍ nī̱ta ā̱tmāna̱ṁ dvābhyā̱ṁ
prati̍ṣṭhityā̱ agnē̍ gr̥hapata̱ ityā̍ha

29 yathāya̱jurē̱vaitaccha̱tagͫ himā̱ ityā̍ha śa̱taṁ tvā̍ hēma̱ntānindhiṣī̱


̍ yēti̱
̍
vāvaitadāha pu̱ trasya̱ nāma̍ gr̥hṇātyannā̱damē̱vaina̍ṁ karōti̱ tāmā̱śiṣa̱mā
śā̍sē̱ tanta̍vē̱ jyōti̍ṣmatī̱miti̍ brūyā̱dyasya̍ pu̱ ttrō’jā̍ta̱ḥ syāt
tē̍ja̱svyē̍vāsya̍ brahmavarca̱sī pu̱ ttrō jā̍yatē̱ tāmā̱śiṣa̱mā śā̍sē̱’muṣmai̱
jyōti̍ṣmatī̱miti̍ brūyā̱dyasya̍ pu̱ trō

30 jā̱taḥ syāt tēja̍ ē̱vāsmin̍ brahmavarca̱saṁ da̍dhāti̱ yō vai ya̱jñaṁ pra̱yujya̱


̍ ñcatya̍pratiṣṭhā̱nō vai sa bha̍vati̱ kastvā̍ yunakti̱ sa tvā̱ vi
na vimu̱
mu̍ ñca̱tvityā̍ha pra̱jāpa̍ti̱rvai kaḥ pra̱jāpa̍tinai̱vaina̍ṁ yu̱ nakti̍
pra̱jāpa̍tinā̱ vi mu̍ ñcati̱ prati̍ṣṭhityā īśva̱raṁ vai vra̱tamavis̍ r̥ṣṭaṁ
pra̱dahō’gnē̎ vratapatē vra̱tama̍cāriṣa̱mityā̍ha vra̱tamē̱va

31 vi sr̥j̍ atē̱ śāntyā̱ apra̍dāhāya̱ parā̱ṉ̇ vāva ya̱jña ē̍ti̱ na ni va̍rtatē̱


puna̱ṟyō vai ya̱jñasya̍ punarāla̱mbhaṁ viḏ vān, yaja̍tē̱ tama̱bhi ni va̍rtatē ya̱jñō
ba̍bhūva̱ sa ā ba̍bhū̱vētyā̍hai̱ṣa vai ya̱jñasya̍ punarāla̱mbhastēnaiv̱ aina̱ṁ
puna̱rāla̍ bha̱tē’na̍varuddhā̱ vā ē̱tasya̍ vi̱rāḍya āhit̍ āgni̱ḥ sanna̍sa̱bhaḥ
pa̱śava̱ḥ khalu̱ vai brā̎hma̱ṇasya̍ sa̱bhēṣṭvā prāṅu̱ tkramya̍ brūyā̱dgōmāgͫ̍
a̱gnē’vimāgͫ̍ a̱śvī ya̱jña ityava̍ sa̱bhāgͫ ru̱ ndhē pra sa̱hasra̍ṁ
pa̱śūnā̎pnō̱tyāsya̍ pra̱jāyā̎ṁ vā̱jī jā̍yatē .. yaḥ sa mā̱śiṣa̍ṁ gr̥hapata̱
ityā̍hā̱muṣmai̱ jyōti̍ṣmatī̱miti̍ brūyā̱dyasya̍ pu̱ trō vra̱tamē̱va khalu̱ vai
catu̍ rvigͫśatiśca .. 1. 7. 6..

32 dēva̍ savita̱ḥ prasu̍ va ya̱jñaṁ prasu̍ va ya̱jñapa̍ti̱ṁ bhagā̍ya di̱vyō


46

ga̍ndha̱rvaḥ . kē̱ta̱pūḥ kēta̍ṁ naḥ punātu vā̱caspati̱rvāca̍ma̱ dya sva̍dāti naḥ ..

indra̍sya̱ vajrō̍’si̱ vārtra̍ghna̱stvayā̱’yaṁ vr̥̱traṁ va̍dhyāt .. vāja̍sya̱ nu


pra̍sa̱vē mā̱tara̍ṁ ma̱hīmaditi̱̍ ṁ nāma̱ vaca̍sā karāmahē . yasyā̍mi̱daṁ viśva̱ṁ
bhuva̍ namāvi̱vēśa̱ tasyā̎ṁ nō dē̱vaḥ sa̍vi̱tā dharma̍ sāviṣat .. a̱psva̍

33 ntara̱mr̥ta̍ma̱psu bhē̍ṣa̱jama̱pāmu̱ ta praśa̍sti̱ṣvaśvā̍ bhavatha


vājinaḥ .. vā̱yurvā̎ tvā̱ manu̍ rvā tvā gandha̱rvāḥ sa̱ptavigͫ̍śatiḥ . tē agrē̱
aśva̍māyuñja̱ntē a̍smiñja̱vamāda̍dhuḥ .. apā̎ṁ napādāśuhēma̱ṉ ya ū̱rmiḥ ka̱kudmā̱n
pratū̎rtirvāja̱sāta̍ma̱stēnā̱yaṁ vājagͫ̍ sēt .. viṣṇō̱ḥ kramō̍’si̱ viṣṇō̎ḥ
krā̱ntama̍si̱ viṣṇō̱rvikrā̎ntamasya̱ṅkau nya̱ṅkāva̱bhitō̱ ratha̱ṁ yau dhvā̱ntaṁ
vā̍tā̱gramanu̍ sa̱ṁcara̍ntau dū̱rēhē̍tirindri̱yāvā̎n pata̱trī tē nō̱’gnaya̱ḥ
papra̍yaḥ pārayantu .. a̱psu nya̱ṅkau pañca̍ daśa ca .. 1. 7. 7..

34 dē̱vasyā̱hagͫ sa̍vi̱tuḥ pra̍sa̱vē br̥ha̱spati̍nā vāja̱jitā̱ vāja̍ṁ jēṣaṁ


dē̱vasyā̱hagͫ sa̍vi̱tuḥ pra̍sa̱vē br̥ha̱spati̍nā vāja̱jitā̱ varṣiṣ̍ ṭha̱ṁ
nākagͫ̍ ruhēya̱mindrā̍ya̱ vāca̍ṁ vada̱tēndra̱ṁ vāja̍ṁ jāpaya̱tēndrō̱ vāja̍majayit
. aśvā̍jani vājini ̱ vājē̍ṣu vājinīva̱tyaśvā̎nthsa̱mathsu̍ vājaya .. arvā̍si̱
sapti̍rasi vā̱jya̍si̱ vājin̍ ō̱ vāja̍ṁ dhāvata ma̱rutā̎ṁ prasa̱vē ja̍yata̱ vi
yōja̍nā mimīdhva̱madhva̍naḥ skabhnīta̱

35 kāṣṭhā̎ṁ gacchata̱ vājē̍ vājē’vata vājinō nō̱ dhanē̍ṣu viprā amr̥tā r̥tajñāḥ ..

a̱sya madhva̍ḥ pibata mā̱daya̍dhvaṁ tr̥̱ptā yā̍ta pa̱thibhir̍ dēva̱yānaiḥ̎ .. tē nō̱


arva̍ntō havana̱śrutō̱ hava̱ṁ viśvē̍ śr̥ṇvantu vā̱jina̍ḥ .. mi̱tadra̍vaḥ sahasra̱sā
mē̱dhasā̍tā saniṣ̱ yava̍ḥ . ma̱hō yē ratnagͫ̍ sami̱dhēṣu̍ jabhri̱rē śaṁ nō̍
bhavantu vā̱jinō̱ havē̍ṣu .. dē̱vatā̍tā mi̱tadra̍vaḥ sva̱rkāḥ . ja̱mbhaya̱ntō’hi̱ṁ
vr̥ka̱g̱ͫ rakṣāgͫ̍si̱ sanē̎mya̱smadyu̍ yava̱

36 nnamīv̍ āḥ .. ē̱ṣa sya vā̱jī kṣip̍ a̱ṇiṁ tu̍ raṇyati grī̱vāyā̎ṁ ba̱ddhō a̍pika̱kṣa
ā̱sani ̍ . kratu̍ ṁ dadhi̱krā anu̍ sa̱ṁtavīt̎ vat pa̱thāmaṅkā̱g̱syanvā̱panīp̍ haṇat
.. u̱ ta smā̎sya̱ drava̍tasturaṇya̱taḥ pa̱rṇaṁ na vēranu̍ vāti praga̱rdhina̍ḥ .
śyē̱nasyē̍va̱ dhraja̍tō aṅka̱saṁ pari ̍ dadhi̱krāvṇṇa̍ḥ sa̱hōrjā tarit̍ rataḥ .. ā mā̱
vāja̍sya prasa̱vō ja̍gamyā̱dā dyāvā̍pr̥thi̱vī vi̱śvaśa̍mbhū . ā mā̍ gantāṁ pi̱tarā̍

37 mā̱tarā̱ cā’’mā̱ sōmō̍ amr̥ta̱tvāya̍ gamyāt .. vājin̍ ō vājajitō̱ vājagͫ̍


sari̱ṣyantō̱ vāja̍ṁ jē̱ṣyantō̱ br̥ha̱spatē̎rbhā̱gamava̍ jighrata̱ vājin̍ ō
vājajitō̱ vājagͫ̍ sasr̥̱vāgͫsō̱ vāja̍ṁ jigi̱vāgͫsō̱ br̥ha̱spatē̎rbhā̱gē ni
mr̥ḍ̍ hvami̱yaṁ va̱ḥ sā sa̱tyā sa̱ṁdhā’bhū̱dyāmindrē̍ṇa sa̱madha̍dhva̱majīj̍ ipata
vanaspataya̱ indra̱ṁ vāja̱ṁ vimu̍ cyadhvam .. ska̱bhnī̱ta̱ yu̱ ya̱va̱npi̱tarā̱
dvica̍tvārigͫśacca .. 1. 7. 8..

̍
38 kṣa̱trasyōlba̍masi kṣa̱trasya̱ yōnirasi̱ jāya̱ ēhi̱ suvō̱ rōhā̍va̱ rōhā̍va̱
hi suva̍ra̱haṁ nāvu̱ bhayō̱ḥ suvō rōkṣyāmi̱ vāja̍śca prasa̱vaścā̍pi̱jaśca̱
̍ ̍
47

̍
kratu̍ śca̱ suva̍śca mū̱rdhā ca̱ vyaśñiyaścā’’ntyāya̱ naścāntya̍śca
bhauva̱ naśca̱ bhuva̍na̱ścādhip̍ atiśca . āyu̍ rya̱jñēna̍ kalpatāṁ prā̱ṇō
ya̱jñēna̍ kalpatāmapā̱nō

39 ya̱jñēna̍ kalpatāṁ vyā̱nō ya̱jñēna̍ kalpatā̱ṁ cakṣu̍ rya̱jñēna̍ kalpatā̱g̱


śrōtra̍ṁ ya̱jñēna̍ kalpatā̱ṁ manō̍ ya̱jñēna̍ kalpatā̱ṁ vāgya̱jñēna̍ kalpatāmā̱tmā
ya̱jñēna̍ kalpatāṁ ya̱jñō ya̱jñēna̍ kalpatā̱g̱ͫ suva̍rdē̱vāgͫ a̍ganmā̱mr̥tā̍
abhūma pra̱jāpa̍tēḥ pra̱jā a̍bhūma̱ sama̱haṁ pra̱jayā̱ saṁ mayā̎ pra̱jā sama̱hagͫ
rā̱yaspōṣē̍ṇa̱ saṁ mayā̍ rā̱yaspōṣō’nnā̍ya tvā̱’nnādyā̍ya tvā̱ vājā̍ya tvā
vājaji̱tyāyai ̎ tvā̱’mr̥ta̍masi̱ puṣṭir̍ asi pra̱jana̍namasi .. a̱pā̱nō vājā̍ya̱
nava̍ ca .. 1. 7. 9..

40 vāja̍syē̱maṁ pra̍sa̱vaḥ su̍ ṣuvē̱ agrē̱ sōma̱g̱ͫ rājā̍na̱mōṣa̍dhīṣva̱psu


. tā a̱smabhya̱ṁ madhu̍ matīrbhavantu va̱yagͫ rā̱ṣṭrē jā̎griyāma pu̱ rōhit̍ āḥ ..

vāja̍syē̱daṁ pra̍sa̱va ā ba̍bhūvē̱mā ca̱ viśvā̱ bhuva̍nāni sa̱rvata̍ḥ . sa


vi̱rāja̱ṁ paryē̍ti prajā̱nan pra̱jāṁ puṣṭiṁ ̍ va̱rdhaya̍mānō a̱smē .. vāja̍syē̱māṁ
pra̍sa̱vaḥ śiśriyē̱ diva̍mi̱mā ca̱ viśvā̱ bhuva̍nāni sa̱mrāṭ . adit̍ hsantaṁ
̍
dāpayatu prajā̱nan ra̱yiṁ

41 ca̍ na̱ḥ sarva̍vīrā̱ṁ ni ya̍cchatu .. agnē̱ acchā̍ vadē̱ha na̱ḥ prati̍


naḥ su̱ manā̍ bhava . pra ṇō̍ yaccha bhuvaspatē dhana̱ dā a̍si na̱stvam .. pra ṇō̍
yacchatvarya̱mā pra bhaga̱ḥ pra br̥ha̱spati̍ḥ . pra dē̱vāḥ prōta sū̱nr̥tā̱ pra
vāgdē̱vī da̍dātu naḥ .. a̱rya̱maṇa̱ṁ br̥ha̱spati̱mindra̱ṁ dānā̍ya cōdaya . vāca̱ṁ
viṣṇu̱ g̱ͫ sara̍svatīgͫ saviṯ āra̍ṁ

42 ca vā̱jina̎m .. sōma̱g̱ͫ rājā̍na̱ṁ varu̍ ṇama̱gnima̱nvāra̍ bhāmahē . ā̱di̱tyān,


viṣṇu̱ g̱ͫ sūrya̍ṁ bra̱hmāṇa̍ṁ ca̱ br̥ha̱spati̎m .. dē̱vasya̍ tvā saviṯ uḥ
pra̍sa̱vē̎’śvinō̎rbā̱hubhyā̎ṁ pū̱ṣṇō hastā̎bhyā̱g̱ͫ sara̍svatyai vā̱cō
ya̱nturya̱ntrēṇā̱gnēstvā̱ sāmrā̎jyēnā̱bhiṣiñ̍ cā̱mīndra̍sya̱ br̥ha̱spatē̎stvā̱
sāmrā̎jyēnā̱bhiṣiñcāmi
̍ .. ra̱yigͫ sa̍vi̱tāra̱g̱ͫ ṣaṭtrigͫ̍śacca ..

1. 7. 10..

43 a̱gnirēkā̎kṣarēṇa̱ vāca̱muda̍jayada̱śvinau̱ dvya̍kṣarēṇa prāṇāpā̱nāvuda̍jayatā̱ṁ


viṣṇu̱ strya̍kṣarēṇa̱ trīn lō̱kānuda̍jaya̱t sōma̱ścatu̍ rakṣarēṇa̱
catu̍ ṣpadaḥ pa̱śūnuda̍jayat pū̱ṣā pañcā̎kṣarēṇa pa̱ṅktimuda̍jayaddhā̱tā
ṣaḍa̍kṣarēṇa̱ ṣaḍr̥̱tūnuda̍jayanma̱ruta̍ ḥ sa̱ptākṣa̍rēṇa sa̱ptapa̍dā̱g̱ͫ
śakva̍rī̱muda̍jaya̱n br̥ha̱spati̍ra̱ṣṭākṣa̍rēṇa gāya̱trīmuda̍jayanmi̱trō
navā̎kṣarēṇa triv̱ r̥ta̱gg̱ stōma̱muda̍jaya̱d

44 varu̍ ṇō̱ daśā̎kṣarēṇa viṟ āja̱muda̍jaya̱dindra̱


ēkā̍daśākṣarēṇa triṣ̱ ṭubha̱muda̍jaya̱dviśvē̍ dē̱vā dvāda̍śākṣarēṇa̱
jaga̍tī̱muda̍jaya̱nvasa̍va̱strayō̍daśākṣarēṇa trayōda̱śagg stōma̱muda̍jayan
48

ru̱ drāścatu̍ rdaśākṣarēṇa caturda̱śagg stōma̱muda̍jayannādiṯ yāḥ pañca̍daśākṣarēṇa


pañcada̱śagg stōma̱muda̍jaya̱nnaditi̱̍ ṣṣōḍa̍śākṣarēṇa ṣōḍa̱śagg
stōma̱muda̍jayat pra̱jāpa̍tiḥ sa̱ptada̍śākṣarēṇa saptada̱śagg stōma̱muda̍jayat ..

tri̱vr̥ta̱gg̱ stōma̱muda̍jaya̱t ṣaṭca̍tvārigͫśacca .. 1. 7. 11..

45 u̱ pa̱yā̱magr̥h̍ ītō’si nr̥̱ṣada̍ṁ tvā dru̱ ṣada̍ṁ bhuvana̱sada̱mindrā̍ya̱


juṣṭa̍ṁ gr̥hṇāmyē̱ṣa tē̱ yōni̱rindrā̍ya tvōpayā̱magr̥h̍ ītō’syapsu̱ ṣada̍ṁ tvā
ghr̥ta̱sada̍ṁ vyōma̱sada̱mindrā̍ya̱ juṣṭa̍ṁ gr̥hṇāmyē̱ṣa tē̱ yōni̱rindrā̍ya
tvōpayā̱magr̥h̍ ītō’si pr̥thivi̱ṣada̍ṁ tvā’ntarikṣa̱sada̍ṁ nāka̱sada̱mindrā̍ya̱
juṣṭa̍ṁ gr̥hṇāmyē̱ṣa tē̱ yōni̱rindrā̍ya tvā .. yē grahā̎ḥ pañcaja̱nīnā̱ yēṣā̎ṁ
ti̱sraḥ pa̍rama̱jāḥ . daivya̱ḥ kōśa̱ḥ

̍
46 samu̍ bjitaḥ . tēṣā̱ṁ viśipriyāṇā̱miṣa̱ mūrja̱g̱ͫ sama̍grabhīmē̱ṣa tē̱
̍
yōni̱rindrāya tvā .. a̱pāgͫ rasa̱mudva̍yasa̱g̱ͫ sūrya̍raśmigͫ sa̱mābhr̥t̍ am
. a̱pāgͫ rasa̍sya̱ yō rasa̱staṁ vō̍ gr̥hṇāmyutta̱mamē̱ṣa tē̱ yōni̱rindrā̍ya
tvā .. a̱yā vi̱ṣṭhā ja̱naya̱n karva̍rāṇi̱ sa hi ghr̥ṇir̍ u̱ rurvarā̍ya gā̱tuḥ .
sa pratyudaid̎ dha̱ruṇō̱ madhvō̱ agra̱gg̱ svāyā̱ṁ yatta̱nuvā̎ṁ ta̱nūmaira̍yata .
u̱ pa̱yā̱magr̥h̍ ītō’si pra̱jāpa̍tayē tvā̱ juṣṭa̍ṁ gr̥hṇāmyē̱ṣa tē̱ yōniḥ̍
pra̱jāpa̍tayē tvā .. kōśa̍sta̱nuvā̱ṁ trayō̍daśa ca .. 1. 7. 12..

47 anvaha̱ māsā̱ anvidvanā̱nyanvōṣa̍dhī̱ranu̱ parva̍tāsaḥ . anvindra̱g̱ͫ rōda̍sī


vāvaśā̱nē anvāpō̍ ajihata̱ jāya̍mānam .. anu̍ tē dāyi ma̱ha in̍ dri̱yāya̍ sa̱trā tē̱
viśva̱manu̍ vr̥tra̱hatyē̎ . anu̍ kṣa̱tramanu̱ sahō̍ yaja̱trēndra̍ dē̱vēbhi̱ranu̍
tē nr̥̱ṣahyē̎ .. i̱ndrā̱ṇīmā̱su nāriṣu ̍ a̱hama̍śravam . na hya̍syā
̍ su̱ patnīm
apa̱raṁ ca̱na ja̱rasā̱

48 mara̍tē̱ pati̍ḥ .. nāhamin̍ drāṇi rāraṇa̱ sakhyu̍ rvr̥̱ṣāka̍pēr r̥̱tē .


yasyē̱damapyagͫ̍ ha̱viḥ pri̱yaṁ dē̱vēṣu̱ gaccha̍ti .. yō jā̱ta ē̱va pra̍tha̱mō
mana̍svān dē̱vō dē̱vān kratu̍ nā pa̱ryabhū̍ṣat . yasya̱ śuṣmā̱drōda̍sī̱ abhya̍sētāṁ
nr̥̱mṇasya̍ ma̱hnā sa ja̍nāsa̱ indra̍ḥ .. ā tē̍ ma̱ha in̍ drō̱tyu̍ gra̱ sama̍nyavō̱
yat sa̱mara̍nta̱ sēnā̎ḥ . patā̍ti di̱dyunnarya̍sya bāhu̱ vōrmā tē̱

49 manō̍ viṣva̱driya̱gvicā̍rīt .. mā nō̍ mardhī̱rā bha̍rā da̱ddhi tanna̱ḥ pra


dā̱śuṣē̱ dāta̍vē̱ bhūri ̱ yat tē̎ . navyē̍ dē̱ṣṇē śa̱stē a̱smin ta̍ u̱ kthē pra
bra̍vāma va̱yamin̍ dra stu̱ vanta̍ḥ .. ā tū bha̍ra̱ mākir̍ ē̱tat pariṣ̍ ṭhādvi̱dmā
hi tvā̱ vasu̍ pati̱ṁ vasū̍nām . indra̱ yat tē̱ māhin̍ a̱ṁ datra̱mastya̱smabhya̱ṁ
taddha̍ryaśva̱

50 pra ya̍ndhi .. pra̱dā̱tāragͫ̍ havāmaha̱ indra̱mā ha̱viṣā̍ va̱yam . u̱ bhā


hi hastā̱ vasu̍ nā pr̥̱ṇasvā’’pra ya̍ccha̱ dakṣiṇ̍ ā̱dōta sa̱vyāt .. pra̱dā̱tā
va̱jrī vr̥ṣ̍ a̱bhastu̍ rā̱ṣāṭchu̱ ṣmī rājā̍ vr̥tra̱hā sō̍ma̱pāvā̎ . a̱smin,
ya̱jñē ba̱rhiṣyā ni ̱ṣadyāthā̍ bhava̱ yaja̍mānāya̱ śaṁ yōḥ .. indra̍ḥ su̱ trāmā̱
svavā̱g̱ͫ avō̍bhiḥ sumr̥ḍī̱kō bha̍vatu viś̱ vavē̍dāḥ . bādha̍tā̱ṁ dvēṣō̱
49

abha̍yaṁ kr̥ṇōtu su̱ vīrya̍sya̱

51 pata̍yaḥ syāma .. tasya̍ va̱yagͫ su̍ ma̱tau ya̱jñiya̱syāpi ̍ bha̱drē sau̍ mana̱sē
syā̍ma . sa su̱ trāmā̱ svavā̱g̱ͫ indrō̍ a̱smē ā̱rācci̱ddvēṣa̍ ḥ sanu̱ taryu̍ yōtu
.. rē̱vatī̎rnaḥ sadha̱māda̱ indrē̍ santu tu̱ vivā̍jāḥ . kṣu̱ mantō̱ yābhi̱rmadē̍ma ..

prōṣva̍smai purōra̱thamindrā̍ya śū̱ṣama̍rcata . a̱bhīkē̍ cidu lōka̱kr̥t sa̱ṅgē


sa̱mathsu̍ vr̥tra̱hā . a̱smāka̍ṁ bōdhi cōdi̱tā nabha̍ntāmanya̱kēṣā̎m . jyā̱kā
adhi̱ dhanva̍su .. ja̱rasā̱ mā tē̍ haryaśva su̱ vīrya̱syādhyēka̍ṁ ca .. 1. 7. 13..

pā̱ka̱ya̱jñagͫ sagg śra̍vāḥ pa̱rōkṣa̍ṁ ba̱rhiṣō̱haṁ dhru̱ vāmaga̱nmētyā̍ha̱


dēva̍ savitardē̱vasyā̱haṁ kṣa̱trasyōlba̱ṁ vāja̍syē̱mama̱gnirēkā̎kṣarēṇō’payā̱ma
gr̥h̍ ītō̱’syanvaha̱ māsā̱strayō̍daśa ..

pā̱ka̱ya̱jñaṁ pa̱rōkṣa̍ṁ dhru̱ vāṁ vi sr̥j̍ atē ca na̱ḥ sarva̍vīrā̱ṁ pata̍yaḥ


syā̱maika̍ paṁcā̱śat ..

pā̱ka̱ya̱jñaṁ dhanva̍su ..

prathamakāṇḍē aṣṭamaḥ praśnaḥ 8

1 anu̍ matyai purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pati dhē̱nurdakṣiṇ̍ ā̱ yē


pra̱tyañca̱ḥ śamyā̍yā ava̱śīya̍ntē̱ tannair̍r̥̱tamēka̍kapālaṁ kr̥̱ṣṇaṁ
vāsa̍ḥ kr̥̱ṣṇatū̍ṣa̱ṁ dakṣiṇ̍ ā̱ vīhi̱ svāhā’’hu̍ tiṁ juṣā̱ṇa ē̱ṣa
tē̍ nirr̥tē bhā̱gō bhūtē̍ ha̱viṣma̍tyasi mu̱ ñcēmamagͫha̍sa̱ ḥ svāhā̱
namō̱ ya i̱daṁ ca̱kārā̍’’di̱tyaṁ ca̱ruṁ nirva̍pati̱ varō̱ dakṣiṇ̍ ā
’’gnāvaiṣṇa̱vamēkā̍daśakapālaṁ vāma̱nō va̱hī dakṣiṇ̍ ā’gnīṣō̱mīya̱mē

2 kā̍daśakapāla̱g̱ͫ hira̍ṇya̱ṁ dakṣiṇ̍ ai̱ndramēkā̍daśakapālamr̥ṣa̱bhō va̱hī


̍
dakṣiṇā’’gnē̱yama̱ ṣṭāka̍pālamai̱ndraṁ dadhyr̥ṣ̍ a̱bhō va̱hī dakṣiṇ̍ aindrā̱gnaṁ
dvāda̍śakapālaṁ vaiśvadē̱vaṁ ca̱ruṁ pra̍thama̱jō va̱thsō dakṣiṇ̍ ā sau̱ myagg
śyā̍mā̱kaṁ ca̱ruṁ vāsō̱ dakṣiṇā̱ ̍ sara̍svatyai ca̱rugͫ sara̍svatē ca̱ruṁ
̍ nau gāvau̱ dakṣiṇ̍ ā .. a̱gnī̱ṣō̱mīya̱ṁ catu̍ strigͫśacca .. 1. 8. 1..
mithu̱

3 ā̱gnē̱yama̱ṣṭāka̍pāla̱ṁ nirva̍pati sau̱ myaṁ ca̱rugͫ sā̍vi̱traṁ


dvāda̍śakapālagͫ sārasva̱taṁ ca̱ruṁ pau̱ ṣṇaṁ ca̱ruṁ mā̍ru̱ tagͫ sa̱ptaka̍pālaṁ
vaiśvadē̱vīmā̱mikṣā̎ṁ dyāvāpr̥thi̱vya̍mēka̍kapālam .. ā̱gnē̱yagͫ sau̱ myaṁ
mā̍ru̱ tama̱ṣṭāda̍śa .. 1. 8. 2..

4 ai̱ndrā̱gnamēkā̍daśakapālaṁ māru̱ tīmā̱mikṣā̎ṁ vāru̱ ṇīmā̱mikṣā̎ṁ kā̱yamēka̍kapālaṁ


praghā̱syān̍ havāmahē ma̱rutō̍ ya̱jñavā̍hasaḥ kara̱mbhēṇa̍ sa̱jōṣa̍saḥ .. mō ṣū ṇa̍
50

indra pr̥̱thsu dē̱vāstu̍ sma tē śuṣminnava̱yā . ma̱hī hya̍sya mī̱ḍhuṣō̍ ya̱vyā


. ha̱viṣma̍tō ma̱rutō̱ vanda̍tē̱ gīḥ .. yad grāmē̱ yadara̍ṇyē̱ yat sa̱bhāyā̱ṁ
̍
yadindri̱yē . yacchū̱drē yada̱rya̍ ēna̍ścakr̥̱mā va̱yam . yadēka̱syādhi̱
dharma̍ṇi̱ tasyā̍va̱yaja̍namasi̱ svāhā̎ .. akra̱n karma̍ karma̱kr̥ta̍ḥ sa̱ha
vā̱cā ma̍yō bhu̱ vā . dē̱vēbhya̱ḥ karma̍ kr̥̱tvā’sta̱ṁ prēta̍ sudānavaḥ .. va̱yaṁ
yadvigͫ̍śa̱tiśca̍ .. 1. 8. 3..

5 a̱gnayē’nīk̍ avatē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pati sā̱kagͫ sūryē̍ṇōdya̱tā


ma̱rudbhya̍ ḥ sāntapa̱nēbhyō̍ ma̱dhyaṁdin̍ ē ca̱ruṁ ma̱rudbhyō̍ gr̥hamē̱dhibhya̱ḥ
sarvā̍sāṁ du̱ gdhē sā̱yaṁ ca̱rum pū̱rṇā da̍rvi̱ parā̍ pata̱ supū̎rṇā̱ puna̱rāpa̍ta .
va̱snēva̱ vi krīṇ̍ āvahā̱ iṣa̱mūrjagͫ̍ śatakratō .. dē̱hi mē̱ dadā̍mi tē̱ ni mē̍
dhēhi̱ ni tē̍ dadhē . ni̱hāra̱minni mē̍ harā ni̱hāra̱ṁ

6 ni ha̍rāmi tē .. ma̱rudbhya̍ ḥ krī̱ḍibhya̍ḥ purō̱ḍāśagͫ̍ sa̱ptaka̍pāla̱ṁ


nirva̍pati sā̱kagͫ sūryē̍ṇōdya̱tāgnē̱yama̱ṣṭāka̍pāla̱ṁ nirva̍pati sau̱ myaṁ
ca̱rugͫ sā̍vi̱traṁ dvāda̍śakapālagͫ sārasva̱taṁ ca̱ruṁ pau̱ ṣṇaṁ
̎
ca̱rumaindrā̱gnamēkā ̍daśakapālamai̱ndraṁ ca̱ruṁ vaiś̎ vakarma̱ṇamēka̍kapālam ..

ha̱rā̱ ni̱hāra̍ṁ trig̱ ̱ͫśacca̍ .. 1. 8. 4..

7 sōmā̍ya pitr̥̱matē̍ purō̱ḍāśa̱g̱ͫ ṣaṭka̍pāla̱ṁ nirva̍pati pi̱tr̥bhyō̍


barhi̱ṣadbhyō̍ dhā̱nāḥ pi̱tr̥bhyō̎’gniṣvā̱ttēbhyō̍’bhivā̱nyā̍yai du̱ gdhē ma̱ntha
mē̱tat tē̍ tata̱ yē ca̱ tvāmanvē̱tat tē̍ pitāmaha prapitāmaha̱ yē ca̱ tvāmanvatra̍
pitarō yathābhā̱gaṁ ma̍ndadhvagͫ susa̱ṁdr̥śa̍ṁ tvā va̱yaṁ magha̍van mandiṣī̱mahi ̍
. pra nū̱naṁ pū̱rṇava̍ ndhuraḥ stu̱ tō yā̍si̱ vaśā̱g̱ͫ anu̍ . yōjā̱ nvindra
̍ tē̱
̎
harī ..

̍
8 akṣa̱nnamīmadanta̱ hyava̍ pri̱yā a̍dhūṣata . astō̍ṣata̱ svabhā̍navō̱ viprā̱
̍
naviṣṭhayā ̍
ma̱tī . yōjā̱ nvindra tē̱ harī ̎ .. akṣa̍n pi̱tarō’mīmadanta
̍
̍ janta pi̱tara̍ḥ .. parē̍ta pitaraḥ sōmyā
pi̱tarō’tī̍tr̥panta pi̱tarō’mīmr̥
gambhī̱raiḥ pa̱thibhiḥ̍ pū̱rvyaiḥ . athā̍ pi̱tr̥n̄ thsu̍ vi̱datrā̱g̱ͫ apīta
̍
ya̱mēna̱ yē sa̍dha̱māda̱ṁ mada̍nti .. manō̱ nvā hu̍ vāmahē nārāśa̱g̱ͫsēna̱
stōmē̍na pitr̥̱ṇāṁ ca̱ manma̍bhiḥ .. ā

9 na̍ ētu̱ mana̱ḥ puna̱ḥ kratvē̱ dakṣā̍ya jī̱vasē̎ . jyōk ca̱ sūrya̍ṁ dr̥̱śē ..

puna̍rnaḥ pi̱tarō̱ manō̱ dadā̍tu̱ daivyō̱ jana̍ḥ . jī̱vaṁ vrātagͫ̍ sacēmahi ..

yada̱ntarik̍ ṣaṁ pr̥thi̱vīmu̱ ta dyāṁ yanmā̱tara̍ṁ pi̱tara̍ṁ vā jihigͫsi̱ma .


a̱gnirmā̱ tasmā̱dēna̍sō̱ gārha̍patya̱ḥ pra mu̍ ñcatu duri̱tā yāni ̍ cakr̥ma
̱
ka̱rōtu̱ māma̍nē̱nasa̎m .. harī̱ manma̍bhi̱rā catu̍ ścatvārigͫśacca .. 1. 8. 5..

10 pra̱ti̱pū̱ru̱ ṣamēka̍kapālā̱nnirva̍pa̱tyēka̱mati̍rikta̱ṁ yāva̍ntō gr̥̱hyā̎ḥ


smastēbhya̱ḥ kama̍karaṁ paśū̱nāgͫ śarmā̍si̱ śarma̱ yaja̍mānasya̱ śarma̍
51

mē ya̱cchaika̍ ē̱va ru̱ drō na dvi̱tīyā̍ya tastha ā̱khustē̍ rudra pa̱śustaṁ


ju̍ ṣasvai̱ṣa tē̍ rudra bhā̱gaḥ sa̱ha svasrā’mbik̍ ayā̱ taṁ ju̍ ṣasva bhēṣa̱jaṁ
gavē’śvā̍ya̱ puru̍ ṣāya bhēṣa̱jamathō̍ a̱smabhya̍ṁ bhēṣa̱jagͫ subhē̍ṣaja̱ṁ

11 yathā’sa̍ti . su̱ gaṁ mē̱ṣāya̍ mē̱ṣyā̍ avā̎mba ru̱ drama̍dima̱hyava̍ dē̱vaṁ


trya̍mbakam . yathā̍ na̱ḥ śrēya̍sa̱ḥ kara̱dyathā̍ nō̱ vasya̍sa̱ḥ kara̱dyathā̍
naḥ paśu̱ mata̱ḥ kara̱dyathā̍ nō vyavasā̱yayā̎t .. trya̍mbakaṁ yajāmahē suga̱ndhiṁ
pu̍ ṣṭi̱vardha̍ nam . u̱ rvā̱ru̱ kamiv̍ a̱ bandha̍nānmr̥̱tyōrmu̍ kṣīya̱
mā’mr̥tā̎t .. ē̱ṣa tē̍ rudra bhā̱gastaṁ ju̍ ṣasva̱ tēnā̍va̱sēna̍ pa̱rō
mūja̍va̱tō’tī̱hyava̍tatadhanvā̱ pinā̍kahasta̱ḥ kr̥tti̍vāsāḥ .. subhē̍ṣajamihi ̱
trīṇi ̍ ca .. 1. 8. 6..

12 ai̱ndrā̱gnaṁ dvāda̍śakapālaṁ vaiśvadē̱vaṁ ca̱rumindrā̍ya̱ śunā̱sīrā̍ya


purō̱ḍāśa̱ṁ dvāda̍śakapālaṁ vāya̱vya̍ṁ paya̍ḥ sau̱ ryamēka̍kapālaṁ dvādaśaga̱vagͫ
sīra̱ṁ dakṣiṇ̍ ā ’’gnē̱yama̱ṣṭāka̍pāla̱ṁ nirva̍pati rau̱ draṁ gā̍vīdhu̱ kaṁ
ca̱rumai̱ndraṁ dadhi ̍ vāru̱ ṇaṁ ya̍va̱maya̍ṁ ca̱ruṁ va̱hinī ̍ dhē̱nurdakṣiṇ̍ ā̱
yē dē̱vāḥ pu̍ ra̱ḥsadō̱’gninē̎trā dakṣiṇa̱sadō̍ ya̱manē̎trāḥ paścā̱thsada̍ ḥ
savi̱tr̥nē̎trā uttara̱sadō̱ varu̍ ṇanētrā upariṣ̱ adō̱ br̥ha̱spati̍nētrā
rakṣō̱haṇa̱stē na̍ḥ pāntu̱ tē nō̍’vantu̱ tēbhyō̱

13 nama̱stēbhya̱ḥ svāhā̱ samū̍ḍha̱g̱ͫ rakṣa̱ḥ saṁda̍gdha̱g̱ͫ rakṣa̍


i̱dama̱hagͫ rakṣō̱’bhi saṁ da̍hāmya̱gnayē̍ rakṣō̱ghnē svāhā̍ ya̱māya̍
savi̱trē varu̍ ṇāya̱ br̥ha̱spata̍yē̱ duva̍svatē rakṣō̱ghnē svāhā̎ praṣṭivā̱hī
̍ dē̱vasya̍ tvā savi ̱tuḥ pra̍sa̱vē̎’śvinō̎rbā̱hubhyā̎ṁ pū̱ṣṇō
rathō̱ dakṣiṇā
hastā̎bhyā̱g̱ͫ rakṣa̍sō va̱dhaṁ ju̍ hōmi ha̱tagͫ rakṣō’va̍dhiṣma̱ rakṣō̱
yadvastē̱ taddakṣiṇ̍ ā .. tēbhya̱ḥ pañca̍catvārigͫśacca .. 1. 8. 7..

14 dhā̱trē pu̍ rō̱ḍāśa̱ṁ dvāda̍śakapāla̱ṁ nirva̍pa̱tyanu̍ matyai ca̱rugͫ


rā̱kāyai ̍ ca̱rugͫ sin̍ īvā̱lyai ca̱ruṁ ku̱ hvai ̍ ca̱ruṁ mithu̱
̍ nau gāvau̱
dakṣiṇā’’gnāvaiṣṇa̱vamēkādaśa kapāla̱ṁ nirva̍patyaindrāvaiṣṇa̱vamēkā̍daśa kapālaṁ
̍ ̍
vaiṣṇa̱vaṁ trik̍ apā̱laṁ vā̍ma̱nō va̱hī dakṣiṇ̍ ā’gnīṣō̱mīya̱mēkā̍daśakapāla̱ṁ
nirva̍patīndrāsō̱mīya̱mēkā̍daśakapālagͫ sau̱ myaṁ ca̱ruṁ ba̱bhrurdakṣiṇ̍ ā
sōmāpau̱ ṣṇaṁ ca̱ruṁ nirva̍patyaindrāpau̱ ṣṇaṁ ca̱ruṁ pau̱ ṣṇaṁ ca̱rugg śyā̱mō
dakṣiṇā ̍ vaiśvāna̱raṁ dvāda̍śakapāla̱ṁ nirva̍pati̱ hira̍ṇya̱ṁ dakṣiṇ̍ ā vāru̱ ṇaṁ
ya̍va̱maya̍ṁ ca̱rumaśvō̱ dakṣiṇā ̍ .. vai̱śvā̱na̱raṁ dvāda̍śakapāla̱ṁ nira̱ṣṭau
ca̍ .. 1. 8. 8..

15 bā̱ṟha̱spa̱tyaṁ ca̱ruṁ nirva̍pati bra̱hmaṇō̍ gr̥̱hē śiti̍ pr̥̱ṣṭhō


̍ ndramēkā̍daśakapālagͫ rāja̱nya̍sya gr̥̱ha r̥ṣ̍ a̱bhō
dakṣiṇai̱
̍
dakṣiṇā’’di̱ tyaṁ ca̱ruṁ mahiṣ̍ yai gr̥̱hē dhē̱nurdakṣiṇ̍ ā nairr̥̱taṁ ca̱ruṁ
pa̍rivr̥̱ktyai ̍ gr̥̱hē kr̥̱ṣṇānā̎ṁ vrīhī̱ṇāṁ na̱khanir̍ bhinnaṁ kr̥ṣṇā
̱ kū̱ṭā
̍ ̍
dakṣiṇā’’gnē̱yama̱ṣṭāka̍pālagͫ sēnā̱nyō gr̥̱hē hira̍ṇya̱ṁ dakṣiṇā ̍
vāru̱ ṇaṁ daśa̍kapālagͫ sū̱tasya̍ gr̥̱hē ma̱hānir̍ aṣṭō̱ dakṣiṇ̍ ā māru̱ tagͫ
sa̱ptaka̍pālaṁ grāma̱ṇyō̍ gr̥̱hē pr̥śñi̱rdakṣiṇā ̍ sāvi ̱traṁ dvāda̍śakapālaṁ
52

16 kṣa̱tturgr̥̱ha u̍ padhva̱stō dakṣiṇ̍ ā’’śviṉ aṁ dvik̍ apā̱lagͫ


̍ pau̱ ṣṇaṁ ca̱ruṁ bhā̍gadu̱ ghasya̍
sa̍ṁgrahī̱turgr̥̱hē sa̍vā̱tyau̍ dakṣiṇā
gr̥̱hē śyā̱mō dakṣiṇā ̍ rau̱ draṁ gā̍vīdhu̱ kaṁ ca̱ruma̍kṣāvā̱pasya̍ gr̥̱hē
śa̱bala̱ udvā̍rō̱ dakṣi̱ṇēndrā̍ya su̱ trāmṇē̍ purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ
prati̱ nirva̍pa̱tīndrā̍yāgͫhō̱mucē̱’yaṁ nō̱ rājā̍ vr̥tra̱hā rājā̍ bhū̱tvā
vr̥traṁ
̱ va̍dhyānmaitrābārhaspa̱tyaṁ bha̍vati śvē̱tāyai ̎ śvē̱tava̍thsāyai du̱ gdhē
sva̍yaṁmū̱rtē sva̍yaṁmathi̱ta ājya̱ āśva̍tthē̱

17 pātrē̱ catu̍ ḥsraktau svayamavapa̱nnāyai̱ śākhā̍yai ka̱rṇāgścā’ka̍rṇāgśca


̍
taṇḍu̱ lān, vi cinuyā̱dyē ka̱rṇāḥ sa paya̍si bārhaspa̱tyō yē’ka̍rṇā̱ḥ sa ājyē̍
̍
mai̱traḥ sva̍yaṁkr̥̱tā vēdirbhavati svayaṁdiṉ aṁ ba̱rhiḥ sva̍yaṁkr̥̱ta i̱dhmaḥ
̍ .. sā̱vi̱traṁ dvāda̍śakapāla̱māśva̍tthē̱
saiva śvē̱tā śvē̱tava̍thsā̱ dakṣiṇā
traya̍strigͫśacca .. 1. 8. 9..

18 a̱gnayē̍ gr̥̱hapa̍tayē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pati


kr̥̱ṣṇānā̎ṁ vrīhī̱ṇāgͫ sōmā̍ya̱ vana̱spata̍yē śyāmā̱kaṁ ca̱rugͫ
sa̍vi̱trē sa̱tyapra̍savāya purō̱ḍāśa̱ṁ dvāda̍śakapālamāśū̱nāṁ vrīhī̱ ̍ ṇāgͫ
ru̱ drāya̍ paśu̱ pata̍yē gāvīdhu̱ kaṁ ca̱ruṁ br̥ha̱spata̍yē vā̱caspata̍yē naivā̱raṁ
ca̱rumindrā̍ya jyē̱ṣṭhāya̍ purō̱ḍāśa̱mēkā̍daśakapālaṁ ma̱hāvrīh̍ īṇāṁ mi̱trāya̍
sa̱tyāyā̱’’mbānā̎ṁ ca̱ruṁ varu̍ ṇāya̱ dharma̍patayē yava̱maya̍ṁ ca̱rugͫ sa̍vi̱tā
tvā̎ prasa̱vānāgͫ̍ suvatāma̱gnirgr̥̱hapa̍tīnā̱g̱ͫ sōmō̱ vana̱spatī̍nāgͫ
ru̱ draḥ pa̍śū̱nāṁ

19 br̥ha̱spati̍rvā̱cāmindrō̎ jyē̱ṣṭhānā̎ṁ mi̱traḥ sa̱tyānā̱ṁ varu̍ ṇō̱


dharma̍patīnā̱ṁ yē dē̍vā dēva̱suva̱ḥ stha ta i ̱mamā̍muṣyāya̱ṇama̍nami̱trāya̍
suvadhvaṁ maha̱tē kṣa̱ttrāya̍ maha̱ta ādhip̍ atyāya maha̱tē jāna̍rājyāyaiṣ̱ a
vō̍ bharatā̱ rājā̱ sōmō̱’smāka̍ṁ brāhma̱ṇānā̱g̱ͫ rājā̱ prati̱ tyannāma̍
rā̱jyama̍dhāyi̱ svāṁ ta̱nuva̱ṁ varu̍ ṇō aśiśrē̱cchucē̎rmi̱trasya̱ vratyā̍
abhū̱māma̍ nmahi maha̱ta r̥̱tasya̱ nāma̱ sarvē̱ vrātā̱ varu̍ ṇasyābhūva̱nvi miṯ ra
ēvai̱rarā̍timatārī̱dasū̍ṣudanta ya̱jñiyā̍ r̥̱tēna̱ vyu̍ tri̱tō ja̍ri̱māṇa̍ṁ
na āna̱ḍ viṣṇō̱ḥ kramō̍’si̱ viṣṇō̎ḥ krā̱ntama̍si̱ viṣṇō̱rvikrā̎ntamasi ..

pa̱śū̱nāṁ vrātā̱ḥ pañca̍vigͫśatiśca .. 1. 8. 10..

20 a̱rthēta̍ḥ sthā̱’pāṁ pati̍rasi ̱ vr̥ṣā̎syū̱rmirvr̥ṣ̍ asē̱nō̍’si


vraja̱kṣita̍ḥ stha ma̱rutā̱mōja̍ḥ stha̱ sūrya̍varcasaḥ stha̱ sūrya̍tvacasaḥ
stha̱ māndā̎ḥ stha̱ vāśā̎ḥ stha̱ śakva̍rīḥ stha viśva̱bhr̥ta̍ḥ
stha jana̱bhr̥ta̍ḥ sthā̱’gnēstē̍ja̱syā̎ḥ sthā̱’pāmōṣa̍dhīnā̱g̱ͫ
rasa̍ssthā̱’pō dē̱vīrmadhu̍ matīragr̥hṇa̱ nnūrja̍svatī rāja̱sūyā̍ya̱ citā̍nāḥ .
̍
yābhirmi̱trāvaru̍ ṇāva̱ bhyaṣiñ̍ ca̱ṉ yābhi̱rindra̱mana̍ya̱nnatyarā̍tīḥ ..

rā̱ṣṭra̱dāḥ stha̍ rā̱ṣṭraṁ da̍tta̱ svāhā̍ rāṣṭra̱dāḥ stha̍ rā̱ṣṭrama̱muṣmai ̍


datta .. atyēkā̍daśa ca .. 1. 8. 11..
53

̍
21 dēvīrāpa̱ ḥ saṁ madhu̍ matī̱rmadhu̍ matībhiḥ sr̥jyadhva̱ṁ mahi̱ varca̍ḥ,
kṣa̱triyāya vanvā̱nā anā̍dhr̥ṣṭāḥ sīda̱tōrja̍svatī̱rmahi̱ varca̍ḥ, kṣa̱triyā̍ya̱
̍
dadha̍tī̱ranib̍ hr̥ṣṭamasi vā̱cō bandhu̍ stapō̱jāḥ sōma̍sya dā̱trama̍si śu̱ krā va̍ḥ
śu̱ krēṇōtpu̍ nāmi ca̱ndrāśca̱ndrēṇā̱mr̥tā̍ a̱mr̥tē̍na̱ svāhā̍ rāja̱sūyā̍ya̱
citā̍nāḥ .. sa̱dha̱mādō̎ dyu̱ mninī̱rūrja̍ ē̱tā anib̍ hr̥ṣṭā apa̱syuvō̱ vasā̍naḥ .
pa̱styā̍su cakrē̱ varu̍ ṇaḥ sa̱dhastha̍ma̱pāgͫ śiśu̍

22 rmā̱tr̥ta̍māsva̱ntaḥ .. kṣa̱ttrasyōlba̍masi kṣa̱trasya̱ yōnir̍ a̱syāvin̍ nō


a̱gnirgr̥̱hapa̍ti̱rāvin̍ na̱ indrō̍ vr̥̱ddhaśra̍vā̱ āvinnaḥ
̍ pū̱ṣā vi ̱śvavē̍dā̱
̍
āvinnau mi̱trāvaru̍ ṇāvr̥tā̱vr̥dhā̱vāvin̍ nē̱ dyāvā̍pr̥thi̱vī dhr̥̱tavra̍tē̱
āvinnā̍ dē̱vyaditi̍ rviśvarū̱pyā vin̍ nō̱’yama̱sāvā̍muṣyāya̱ṇō̎’syāṁ viś̱ ya̍smin
̍
rā̱ṣṭrē ma̍ha̱tē kṣa̱trāya̍ maha̱ta ādhipatyāya maha̱tē jāna̍rājyāyaiṣ̱ a vō̍
bharatā̱ rājā̱ sōmō̱’smāka̍ṁ brāhma̱ṇānā̱g̱ͫ rājēndra̍sya̱

23 vajrō̍’si̱ vārtra̍ghna̱stvayā̱yaṁ vr̥̱traṁ va̍dhyācchatru̱ bādha̍nāḥ


stha pā̱ta mā̎ pra̱tyañca̍ṁ pā̱ta mā̍ ti̱ryañca̍ma̱nvañca̍ṁ mā pāta
di̱gbhyō mā̍ pāta̱ viśvā̎bhyō mā nā̱ṣṭrābhya̍ ḥ pāta̱ hira̍ṇyavarṇāvu̱ ṣasā̎ṁ
virō̱kē’ya̍ḥ sthūṇā̱vudit̍ au̱ sūrya̱syā’’rō̍hataṁ varuṇa mitra̱ garta̱ṁ
tata̍ścakṣāthā̱maditi̱̍ ṁ diti̍ṁ ca .. śiśu̱ rindra̱syaika̍ catvārigͫśacca ..

1. 8. 12..

24 sa̱midha̱mā ti̍ṣṭha gāya̱trī tvā̱ chanda̍sāmavatu triv̱ r̥th stōmō̍ rathanta̱ragͫ


sāmā̱gnirdē̱vatā̱ brahma̱ draviṇa ̍ mu̱ grāmā ti̍ṣṭha triṣ̱ ṭup tvā̱ chanda̍sāmavatu
pañcada̱śaḥ stōmō br̥̱hathsāmēndrō̍ dē̱vatā̎ kṣa̱ttraṁ draviṇ̍ aṁ vi̱rāja̱mā
̍
ti̍ṣṭha̱ jaga̍tī tvā̱ chanda̍sāmavatu saptada̱śaḥ stōmō̍ vairū̱pagͫ sāma̍
ma̱rutō̍ dē̱vatā̱ viḍdraviṇ̍ a̱mudīcī̱
̍ mā ti̍ṣṭhānu̱ ṣṭup tvā̱

25 chanda̍sāmavatvēkavig̱ ̱ͫśaḥ stōmō̍ vairā̱jagͫ sāma̍ mi̱trāvaru̍ ṇau


̍
dē̱vatā̱ bala̱ṁ draviṇamū̱rdhvāmā ti̍ṣṭha pa̱ṅktistvā̱ chanda̍sāmavatu
triṇavatrayastrig̱ ̱ͫśau stōmau̍ śākvararaiva̱tē sāma̍nī̱ br̥ha̱spati̍rdē̱vatā̱
̍
varcō̱ draviṇamī̱ dr̥ṅ cā̎nyā̱dr̥ṅ cait̍ ā̱dr̥ṅ ca̍ prati̱dr̥ṅ ca̍
̍
mi̱taśca̱ saṁmitaśca̱ sabha̍rāḥ . śu̱ krajyō̍tiśca ci̱trajyō̍tiśca
̍
sa̱tyajyōtiśca̱ jyōti̍ṣmāgśca sa̱tyaśca̍rta̱pāścā

26 ’tyagͫ̍hāḥ . a̱gnayē̱ svāhā̱ sōmā̍ya̱ svāhā̍ savi̱trē svāhā̱ sara̍svatyai ̱


svāhā̍ pū̱ṣṇē svāhā̱ br̥ha̱spata̍yē̱ svāhēndrā̍ya̱ svāhā̱ ghōṣā̍ya̱
svāhā̱ ślōkā̍ya̱ svāhā’gͫśā̍ya̱ svāhā̱ bhagā̍ya̱ svāhā̱ kṣētra̍sya̱
pata̍yē̱ svāhā̍ pr̥thi̱vyai svāhā̱’ntarik̍ ṣāya̱ svāhā̍ di̱vē svāhā̱ sūryā̍ya̱
svāhā̍ ca̱ndrama̍sē̱ svāhā̱ nakṣa̍trēbhya̱ḥ svāhā̱’dbhyaḥ svāhauṣa̍dhībhya̱ḥ
svāhā̱ vana̱spati̍bhya̱ḥ svāhā̍ carāca̱rēbhya̱ ḥ svāhā̍ paripla̱vēbhya̱ ḥ svāhā̍
sarīsr̥̱pēbhya̱ ḥ svāhā̎ .. a̱nu̱ ṣṭuptva̍rta̱pāśca̍ sarīsr̥̱pēbhya̱ ḥ svāhā̎ ..
54

1. 8. 13..

27 sōma̍sya̱ tviṣir̍ asi̱ tavē̍va mē̱ tviṣir̍ bhūyāda̱mr̥ta̍masi mr̥̱tyōrmā̍


pāhi di̱dyōnmā̍ pā̱hyavē̎ṣṭā danda̱śūkā̱ nira̍sta̱ṁ namu̍ cē̱ḥ śira̍ḥ .. sōmō̱
rājā̱ varu̍ ṇō dē̱vā dha̍rma̱suva̍śca̱ yē . tē tē̱ vācagͫ̍ suvantā̱ṁ tē tē̎
prā̱ṇagͫ su̍ vantā̱ṁ tē tē̱ cakṣu̍ ḥ suvantā̱ṁ tē tē̱ śrōtragͫ̍ suvantā̱g̱ͫ
sōma̍sya tvā dyu̱ mnēnā̱bhiṣiñ̍ cāmya̱gnē

28 stēja̍sā̱ sūrya̍sya̱ varca̱sēndra̍syēndriy̱ ēṇa̍ mi̱trāvaru̍ ṇayōrvī̱ryē̍ṇa


ma̱rutā̱mōja̍sā kṣa̱ttrāṇā̎ṁ kṣa̱ttrapa̍tira̱syati̍ di̱vaspā̍hi
sa̱māva̍vr̥trannadha̱rāgudīc̍ ī̱rahiṁ ̍ bu̱ dhniya̱manu̍ sa̱ṁcara̍ntī̱stāḥ
parva̍tasya vr̥ṣa̱bhasya̍ pr̥̱ṣṭhē nāva̍ścaranti sva̱sica̍ iyā̱nāḥ .. rudra̱
yattē̱ krayī̱ para̱ṁ nāma̱ tasmai ̍ hu̱ tama̍si ya̱mēṣṭa̍masi . prajā̍patē̱ na
tvadē̱tānya̱nyō viśvā̍ jā̱tāni̱ pari̱ tā ba̍bhūva . yatkā̍māstē juhu̱ mastannō̍
astu va̱yagg syā̍ma̱ pata̍yō rayī̱ṇām .. a̱gnē staikā̍daśa ca .. 1. 8. 14..

29 indra̍sya̱ vajrō̍’si̱ vārtra̍ghna̱stvayā̱’yaṁ vr̥traṁ


̱
va̍dhyānmi̱trāvaru̍ ṇayōstvā praśā̱strōḥ pra̱śiṣā̍ yunajmi ya̱jñasya̱ yōgē̍na̱
viṣṇō̱ḥ kramō̍’si̱ viṣṇō̎ḥ krā̱ntama̍si̱ viṣṇō̱rvikrā̎ntamasi ma̱rutā̎ṁ prasa̱vē
jē̍ṣamā̱ptaṁ mana̱ḥ sama̱hamin̍ dri̱yēṇa̍ vī̱ryē̍ṇa paśū̱nāṁ ma̱nyura̍si̱ tavē̍va
mē ma̱nyurbhū̍yā̱nnamō̍ mā̱trē pr̥t̍ hi̱vyai mā’haṁ mā̱tara̍ṁ pr̥thi̱vīgͫ
higͫ̍siṣa̱ṁ mā

30 māṁ mā̱tā pr̥t̍ hi̱vī higͫ̍sī̱diya̍ da̱syāyu̍ ra̱syāyu̍ rmē dhē̱hyūrga̱syūrja̍ṁ


mē dhēhi̱ yuṅṅa̍si̱ varcō̍’si̱ varcō̱ mayi ̍ dhēhya̱gnayē̍ gr̥̱hapa̍tayē̱ svāhā̱
sōmā̍ya̱ vana̱spata̍yē̱ svāhēndra̍sya̱ balā̍ya̱ svāhā̍ ma̱rutā̱mōja̍sē̱ svāhā̍
ha̱g̱ͫsaḥ śu̍ ci̱ṣadvasu̍ rantarikṣa̱saddhōtā̍ vēdi̱ṣadati̍thirdurōṇa̱sat .
nr̥̱ṣadva̍ra̱sadr̥t̍ a̱sadvyō̍ma̱sada̱bjā gō̱jā r̥t̍ a̱jā a̍dri̱jā r̥̱taṁ
br̥̱hat .. hi̱g̱ͫsi̱ṣa̱ṁ marta̱jāstrīṇi ̍ ca .. 1. 8. 15..

31 mi ̱trō̍’si̱ varu̍ ṇō’si̱ sama̱haṁ viśvair̎ dē̱vaiḥ, kṣa̱ttrasya̱ nābhir̍ asi


kṣa̱ttrasya̱ yōnir̍ asi syō̱nāmā sīd̍ a su̱ ṣadā̱mā sīd̍ a̱ mā tvā̍ higͫsī̱nmā mā̍
higͫsī̱nniṣa̍sāda dhr̥̱tavra̍tō̱ varu̍ ṇaḥ pa̱styā̎svā sāmrā̎jyāya su̱ kratu̱ rbrahmā
3 n tvagͫ rā̍jan bra̱hmā’si ̍ savi̱tā’si ̍ sa̱tyasa̍vō̱ brahmā 3 n tvagͫ rā̍jan
bra̱hmā’sīndrō̍’si sa̱tyaujā̱

32 brahmā 3 n tvagͫ rā̍jan bra̱hmā’si ̍ mi̱trō̍’si su̱ śēvō̱ brahmā 3 n tvagͫ


rā̍jan bra̱hmā’si̱ varu̍ ṇō’si sa̱tyadha̱rmēndra̍sya̱ vajrō̍’si̱ vārtra̍ghna̱stēna̍
mē radhya̱ diśō̱’bhya̍yagͫ rājā̍’bhū̱t suślō̱kā 4 ṁ suma̍ṅga̱lā 4 ṁ satya̍rā̱jā
3 n . a̱pāṁ naptrē̱ svāhō̱rjō naptrē̱ svāhā̱’gnayē̍ gr̥̱hapa̍tayē̱ svāhā̎ ..

sa̱tyaujā̎ścatvārig̱ ̱ͫśacca̍ .. 1. 8. 16..

̍ sārasva̱taṁ
33 ā̱gnē̱yama̱ṣṭāka̍pāla̱ṁ nirva̍pati̱ hira̍ṇya̱ṁ dakṣiṇā
55

ca̱ruṁ va̍thsata̱rī dakṣiṇā ̍ sāvi̱traṁ dvāda̍śakapālamupadhva̱stō


dakṣiṇā ̍ pau̱ ṣṇaṁ ca̱rugg śyā̱mō dakṣiṇ̍ ā bārhaspa̱tyaṁ ca̱rugͫ
̍ ̱ṣṭhō dakṣiṇai̱
śitipr̥ ̍ ndramēkā̍daśakapālamr̥ṣa̱bhō dakṣiṇ̍ ā vāru̱ ṇaṁ
daśa̍kapālaṁ ma̱hāniraṣṭō̱ ̍ dakṣiṇ̍ ā sau̱ myaṁ ca̱ruṁ ba̱bhrurdakṣiṇ̍ ā
tvā̱ṣṭrama̱ṣṭāka̍pālagͫ śu̱ ṇṭhō dakṣiṇ̍ ā vaiṣṇa̱vaṁ trik̍ apā̱laṁ vā̍ma̱nō
dakṣiṇā ̍ .. ā̱gnē̱yagͫ hira̍ṇyagͫ sārasva̱taṁ dvica̍tvārigͫśat .. 1. 8. 17..

34 sa̱dyō dīk̎ ṣayanti sa̱dyaḥ sōma̍ṁ krīṇanti puṇḍarisra̱jāṁ pra ya̍cchati


̍
da̱śabhirvathsata̱ raiḥ sōma̍ṁ krīṇāti daśa̱pēyō̍ bhavati śa̱taṁ brā̎hma̱ṇāḥ pib̍ anti
saptada̱śagg stō̱traṁ bha̍vati prākā̱śāva̍dhva̱ryavē̍ dadāti̱ sraja̍mudgā̱trē
ru̱ kmagͫ hōtrē’śva̍ṁ prastōtr̥pratiha̱rtr̥bhyā̱ṁ dvāda̍śa paṣṭhau̱ hīrbra̱ hmaṇē̍
̎
va̱śāṁ maitrāvaru̱ ṇāya̍ r̥ṣa̱bhaṁ brā̎hmaṇāccha̱g̱ͫsinē̱ vāsa̍sī
nēṣṭāpō̱tr̥bhyā̱g̱ sthūri ̍ yavāci̱tama̍cchāvā̱kāyā̍na̱ ḍvāha̍ma̱gnīdhē̍ bhārga̱vō
hōtā̍ bhavati śrāya̱ntīya̍ṁ brahmasā̱maṁ bha̍vati vārava̱ntīya̍ magniṣṭōmasā̱magͫ
sā̍rasva̱tīra̱pō gr̥h̍ ṇāti .. vā̱ra̱va̱ntīya̍ṁ ca̱tvāri ̍ ca .. 1. 8. 18..

35 ā̱gnē̱yama̱ṣṭāka̍pāla̱ṁ nirva̍pati̱ hira̍ṇya̱ṁ


dakṣiṇai̱ ̍ ndramēkā̍daśakapālamr̥ṣa̱bhō dakṣiṇ̍ ā vaiśvadē̱vaṁ ca̱ruṁ pi̱śaṅgī ̍
paṣṭhau̱ hī dakṣiṇ̍ ā maitrāvaru̱ ṇīmā̱mikṣā̎ṁ va̱śā dakṣiṇā ̍ bārhaspa̱tyaṁ ca̱rugͫ
̍ ̱ṣṭhō dakṣiṇā
śitipr̥ ̍ ’’diṯ yāṁ ma̱ḻhāṁ ga̱rbhiṇī̱mā la̍bhatē māru̱ tīṁ
pr̥śniṁ paṣṭhau̱ hīma̱śvibhyā̎ṁ pū̱ṣṇē pu̍ rō̱ḍāśa̱ṁ dvāda̍śakapāla̱ṁ
̍
nirva̍pati̱ sara̍svatē satya̱vācē̍ ca̱rugͫ sa̍vi̱trē sa̱tyapra̍savāya
purō̱ḍāśa̱ṁ dvāda̍śakapālaṁ tisr̥dha̱nvagͫ śu̍ ṣkadr̥̱tirdakṣiṇ̍ ā .. ā̱gnē̱yaṁ
bārhaspa̱tyagͫ sa̱ptaca̍tvārigͫśat .. 1. 8. 19..

36 ā̱gnē̱yama̱ṣṭāka̍pāla̱ṁ nirva̍pati sau̱ myaṁ ca̱rugͫ sā̍vi̱traṁ dvāda̍śakapālaṁ


bārhaspa̱tyaṁ ca̱ruṁ tvā̱ṣṭrama̱ṣṭāka̍pālaṁ vaiśvāna̱raṁ dvāda̍śakapāla̱ṁ
dakṣiṇō̍ rathavāhanavā̱hō dakṣiṇ̍ ā sārasva̱taṁ ca̱ruṁ nirva̍pati pau̱ ṣṇaṁ ca̱ruṁ
mai̱traṁ ca̱ruṁ vā̍ru̱ ṇaṁ ca̱ruṁ kṣaitrapa̱
̎ tyaṁ ca̱rumā̍di̱tyaṁ ca̱rumutta̍rō
rathavāhanavā̱hō dakṣiṇ̍ ā .. ā̱gnē̱yagͫ sau̱ myaṁ bā̍rhaspa̱tyaṁ catu̍ strigͫśat
.. 1. 8. 20..

37 svā̱dvīṁ tvā̎ svā̱dunā̍ tī̱vrāṁ tī̱vrēṇā̱mr̥tā̍ma̱mr̥tē̍na sr̥̱jāmi̱


sagͫsōmē̍na̱ sōmō̎’sya̱śvibhyā̎ṁ pacyasva̱ sara̍svatyai pacya̱svēndrā̍ya
su̱ trāmṇē̍ pacyasva pu̱ nātu̍ tē paris̱ ruta̱g̱ͫ sōma̱g̱ͫ sūrya̍sya duhiṯ ā
. vārē̍ṇa̱ śaśva̍tā̱ tanā̎ .. vā̱yuḥ pū̱taḥ pa̱vitrē̍ṇa pra̱tyaṅkhsōmō̱
ati̍drutaḥ . indra̍sya̱ yujya̱ḥ sakhā̎ .. ku̱ vida̱ṅga yava̍mantō̱ yava̍ṁ
ci̱dyathā̱ dāntya̍nupū̱rvaṁ viy̱ ūya̍ . i̱hēhaiṣāṁ ̍ kr̥ṇuta̱ bhōja̍nāni̱
̍
yē ba̱ṟhiṣō̱ namōvr̥kti̱ṁ na ja̱gmuḥ .. ā̱śvi̱naṁ dhū̱mramā la̍bhatē
sārasva̱taṁ mē̱ṣamai̱ndramr̥ṣ̍ a̱bha mai̱ndramēkā̍daśakapāla̱ṁ nirva̍pati sāvi̱traṁ
dvāda̍śakapālaṁ vāru̱ ṇaṁ daśa̍kapāla̱g̱ͫ sōma̍pratīkāḥ pitarastr̥pṇuta̱ vaḍa̍bā̱
dakṣiṇā̍ .. bhōja̍nāni̱ ṣaḍvigͫ̍śatiśca .. 1. 8. 21..

38 agnā̍viṣṇū̱ mahi̱ tadvā̎ṁ mahi̱tvaṁ vī̱taṁ ghr̥tasya̱


̱ guhyā̍ni̱ nāma̍
56

. damē̍damē sa̱pta ratnā̱ dadhā̍nā̱ prati̍ vāṁ ji ̱hvā ghr̥tamā ̱ ca̍raṇyēt


.. agnā̍viṣṇū̱ mahi̱ dhāma̍ pri̱yaṁ vā̎ṁ vī̱thō ghr̥tasya̱̱ guhyā̍ juṣā̱ṇā .
̍ ̍
damēdamē suṣṭu̱ tīrvāvr̥dhā̱nā prati̍ vāṁ jiẖ vā ghr̥̱tamucca̍raṇyēt .. pra
ṇō̍ dē̱vī sara̍svatī̱ vājē̍bhirvā̱jinīv̍ atī . dhī̱nāma̍vi̱trya̍vatu . ā nō̍
di̱vō br̥h̍ a̱taḥ

39 parva̍tā̱dā sara̍svatī yaja̱tā ga̍ntu ya̱jñam . hava̍ṁ dē̱vī ju̍ juṣā̱ṇā


ghr̥̱tācī ̍ śa̱gmāṁ nō̱ vāca̍muśa̱tī śr̥ṇ̍ ōtu .. br̥ha̍spatē ju̱ ṣasva̍ nō
ha̱vyāni ̍ viśvadēvya . rāsva̱ ratnā̍ni dā̱śuṣē̎ .. ē̱vā pi̱trē vi ̱śvadē̍vāya̱
vr̥ṣṇē̍ ya̱jñairvid̍ hēma̱ nama̍sā ha̱virbhiḥ̍ . br̥ha̍spatē supra̱jā
vī̱rava̍ntō va̱yagg syā̍ma̱ pata̍yō rayī̱ṇām .. br̥ha̍spatē̱ ati̱ yada̱ṟyō
arhā̎ddyu̱ madvi̱bhāti̱ kratu̍ ma̱jjanē̍ṣu . yaddī̱daya̱cchava̍sa

40 rtaprajāta̱ tada̱smāsu̱ draviṇ̍ aṁ dhēhi ciṯ ram .. ā nō̍ mitrāvaruṇā


ghr̥̱tairgavyū̍timukṣatam . madhvā̱ rajāgͫ̍si sukratū .. pra bā̱havā̍ sisr̥taṁ
jī̱vasē̍ na̱ ā nō̱ gavyū̍timukṣataṁ ghr̥̱tēna̍ . ā nō̱ janē̎ śravayataṁ yuvānā
śru̱ taṁ mē̍ mitrāvaruṇā̱ havē̱mā .. a̱gniṁ va̍ḥ pū̱rvyaṁ giṟ ā dē̱vamīḍē̱
̍ vasū̍nām
. sa̱pa̱ryanta̍ḥ purupriy̱ aṁ mi̱traṁ na kṣē̎tra̱sādha̍sam .. ma̱kṣū dē̱vava̍tō̱
ratha̱ḥ

41 śūrō̍ vā pr̥̱thsu kāsu̍ cit . dē̱vānā̱ṁ ya inmanō̱ yaja̍māna̱


iya̍kṣatya̱bhīdaya̍jvanō bhuvat .. na ya̍jamāna riṣyasi ̱ na su̍ nvāna̱ na dē̍vayō
̍
.. asa̱datra̍ su̱ vīrya̍mu̱ ta tyadā̱śvaśviyam .. naki̱ṣṭaṁ karma̍ṇā naśa̱nna
̍ ̍
pra yōṣa̱nna yōṣati .. upa̍ kṣaranti̱ sindha̍vō mayō̱bhuva̍ ījā̱naṁ ca̍
ya̱kṣyamā̍ṇaṁ ca dhē̱nava̍ ḥ . pr̥̱ṇanta̍ṁ ca̱ papu̍ riṁ ca

42 śrava̱syavō̍ ghr̥̱tasya̱ dhārā̱ upa̍ yanti viś̱ vata̍ḥ .. sōmā̍rudrā̱ vi


vr̥h̍ ata̱ṁ viṣū̍cī̱mamīv̍ ā̱ yā nō̱ gaya̍māvi̱vēśa̍ . ā̱rē bā̍dhēthā̱ṁ
̍ ṁ parā̱caiḥ kr̥̱taṁ ci̱dēna̱ ḥ pramu̍ muktama̱smat .. sōmā̍rudrā
nirr̥ti
yu̱ vamē̱tānya̱smē viśvā̍ ta̱nūṣu̍ bhēṣa̱jāni ̍ dhattam . ava̍ syataṁ mu̱ ñcata̱ṁ
yannō̱ asti̍ ta̱nūṣu̍ ba̱ddhaṁ kr̥tamēnō
̱ ̍ a̱smat .. sōmā̍pūṣaṇā̱ jana̍nā
rayī̱ṇāṁ jana̍nā di̱vō jana̍nā pr̥thi̱vyāḥ . jā̱tau viśva̍sya̱ bhuva̍nasya gō̱pau
dē̱vā a̍kr̥ṇvanna̱mr̥ta̍sya̱ nābhim ̎ .. i̱mau dē̱vau jāya̍mānau juṣantē̱mau
̍
tamāgͫsi gūhatā̱maju̍ ṣṭā . ā̱bhyāmindra̍ḥ pa̱kvamā̱māsva̱ntaḥ sō̍māpū̱ṣabhyā̎ṁ
janadu̱ sriyā̍su .. br̥̱ha̱taḥ śava̍sā̱ ratha̱ḥ papu̍ riṁ ca di̱vō jana̍nā̱
pañca̍vigͫśatiśca .. 1. 8. 22..

anu̍ matyā āgnē̱yamaiṁ ̎ drā̱gnama̱gnayē̱ sōmā̍ya prati pūru̱ ṣamaiṁ ̎ drā̱gnaṁ


̍ ̍ ̎
dhā̱trē bārhaspa̱tyama̱gnayē gr̥̱hapa̍tayē’rthētō̱ dēvīḥ sa̱midha̱g̱ͫ
sōma̱syēṁdra̍sya mi ̱tra ā̎gnē̱yagͫ sa̱dya ā̎gnē̱yagͫ hira̍ṇyamāgnē̱ya2gͫ
svā̱dvīṁ tvāgnā̍viṣṇū̱ dvāvigͫ̍śatiḥ ..

anu̍ matyai̱ yathāsa̍ti̱ dēvīr̍ āpō mi̱trō̍si̱ śūrō̍ vā̱ dvica̍tvārigͫśat ..


57

anu̍ matyā u̱ sriyā̍su ..

iti prathamaṁ kāṇḍaṁ saṁpūrṇam ..

.. taittirīya-saṁhitā ..

.. dvitīyaṁ kāṇḍam ..

.. śrī̱ gu̱ ru̱ bhyō̱ na̱ma̱ḥ .. hariḥ ō(4)m ..

dvitīyakāṇḍē prathamaḥ praśnaḥ 1

1 vā̱ya̱vyagg̍ śvē̱tamā la̍bhēta̱ bhūti̍kāmō vā̱yurvai kṣēpiṣ̍ ṭhā dē̱vatā̍


vā̱yumē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vaina̱ṁ bhūti̍ṁ gamayati̱
bhava̍tyē̱vāti̍kṣiprā dē̱vatētyā̍hu̱ ḥ saina̍mīśva̱rā pra̱daha̱ ityē̱tamē̱va
santa̍ṁ vā̱yavē̍ ni̱yutva̍ta̱ ā la̍bhēta ni̱yudvā a̍sya̱ dhr̥ti̍rdhr̥̱ta ē̱va
bhūti̱mupaiṯ yapra̍dāhāya̱ bhava̍tyē̱va

2 vā̱yavē̍ ni̱yutva̍ta̱ ā la̍bhēta̱ grāma̍kāmō vā̱yurvā im̱ āḥ pra̱jā na̍syō̱tā


nē̍nīya tē vā̱yumē̱va ni̱yutva̍nta̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍dhāvati̱ sa
ē̱vāsmai ̎ pra̱jā na̍syō̱tā niya̍cchati grā̱myē̍va bha̍vati ni̱yutva̍ tē bhavati
dhru̱ vā ē̱vāsmā̱ ana̍pagāḥ karōti vā̱yavē̍ ni̱yutva̍ta̱ ā la̍bhēta pra̱jākā̍maḥ
prā̱ṇō vai vā̱yura̍pā̱nō ni̱yutprā̍ṇāpā̱nau khalu̱ vā ē̱tasya̍ pra̱jāyā̱

3 apa̍ krāmatō̱ yō’la̍ṁ pra̱jāyai̱ sanpra̱jāṁ na viṁ̱ datē̍ vā̱yumē̱va


ni̱yutva̍nta̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̎
prāṇāpā̱nābhyā̎ṁ pra̱jāṁ pra ja̍nayati vi̱ndatē̎ pra̱jāṁ vā̱yavē̍ ni̱yutva̍ta̱
āla̍bhēta̱ jyōgā̍mayāvī prā̱ṇō vai vā̱yura̍pā̱nō ni̱yutprā̍ṇāpā̱nau khalu̱ vā
ē̱tasmā̱dapa̍krāmatō̱ yasya̱ jyōgā̱maya̍ti vā̱yumē̱va ni̱yutva̍nta̱gg̱ svēna̍
bhāga̱dhēyē̱nōpa̍

4 dhāvati̱ sa ē̱vāsmin̍ prāṇāpā̱nau da̍dhātyu̱ ta yadī̱tāsu̱ rbhava̍ti̱ jīva̍tyē̱va


pra̱jāpa̍ti̱rvā iḏ amēka̍ āsī̱thsō̍’kāmayata pra̱jāḥ pa̱śūnthsr̥j̍ ē̱yēti̱
sa ā̱tmanō̍ va̱pāmuda̍kkhida̱t tāma̱gnau prāgr̥h̍ ṇā̱t tatō̱’jastū̍pa̱raḥ
sama̍bhava̱tta2gͫ svāyai ̍ dē̱vatā̍yā̱ āla̍bhata̱ tatō̱ vai sa pra̱jāḥ
pa̱śūna̍sr̥jata̱ yaḥ pra̱jākā̍maḥ

5 pa̱śukā̍ma̱ḥ syāt sa ē̱taṁ prā̍jāpa̱tyama̱jaṁ tū̍pa̱ramā la̍bhēta


58

pra̱jāpa̍timē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̎


pra̱jāṁ pa̱śūn pra ja̍nayati̱ yacchma̍śru̱ ṇastatpuru̍ ṣāṇāgͫ rū̱paṁ
yattū̍pa̱rastadaśvā̍nā̱ṁ yada̱nyatō̍da̱ntadgavā̱ṁ yadavyā̍ iva śa̱phāstadavīn̍ ā̱ṁ
yada̱jastada̱jānā̍mē̱tāva̍ntō̱ vai grā̱myāḥ pa̱śava̱stān

6 rū̱pēṇai̱vāva̍rundhē sōmāpau̱ ṣṇaṁ trai̱tamā la̍bhēta pa̱śukā̍mō̱ dvau vā a̱jāyai̱


stanau̱ nānai̱va dvāva̱bhi jāyē̍tē̱ ūrja̱ṁ puṣṭiṁ̍ tr̥̱tīya̍ḥ sōmāpū̱ṣaṇā̍vē̱va
svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tāvē̱vāsmai ̍ pa̱śūn pra ja̍nayata̱ḥ sōmō̱ vai
rē̍tō̱dhāḥ pū̱ṣā pa̍śū̱nāṁ pra̍janayi̱tā sōma̍ ē̱vāsmai̱ rētō̱ dadhā̍ti pū̱ṣā
pa̱śūn praja̍naya̱tyaudu̍ ṁbarō̱ yūpō̍ bhava̱tyūrgvā u̍ du̱ ṁbara̱ ūrkpa̱śava̍
ū̱rjaivāsmā̱ ūrja̍ṁ pa̱śūnava̍ rundhē .. 2. 1. 1.. apra̍dāhāya̱ bhava̍tyē̱va pra̱jāyā̍
ā̱maya̍ti vā̱yumē̱va ni̱yuttva̍ṁta̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ pra̱jākā̍ma̱stān,
yūpa̱strayō̍daśa ca .. 2. 1. 1..

7 pra̱jāpa̍tiḥ pra̱jā a̍sr̥jata̱ tā a̍smāthsr̥̱ṣṭāḥ parā̍cīrāya̱ntā


varu̍ ṇamagaccha̱ntā anvaitt ̱ āḥ puna̍rayācata̱ tā asmai̱ na
̎
puna̍radadā̱thsō’bravī̱dvara̍ṁ vr̥ṇī̱ṣvātha̍ mē̱ puna̍rdē̱hīti̱ tāsā̱ṁ
vara̱māla̍bhata̱ sa kr̥̱ṣṇa ēka̍śitipādabhava̱dyō varu̍ ṇagr̥hīta̱ḥ syāthsa ē̱taṁ
vā̍ru̱ ṇaṁ kr̥̱ṣṇamēka̍śitipāda̱mā la̍bhēta̱ varu̍ ṇa

8 mē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vaina̍ṁ


varuṇapā̱śānmu̍ ñcati kr̥̱ṣṇa ēka̍śitipādbhavati vāru̱ ṇō hyē̍ṣa
dē̱vata̍yā̱ samr̥d̍ dhyai̱ suva̍rbhānurāsu̱ raḥ sūrya̱ṁ tama̍sāvidhya̱t
tasmai ̍ dē̱vāḥ prāya̍ścittimaiccha̱ ntasya̱ yatpra̍tha̱maṁ tamō̱’pāghna̱nthsā
̍
kr̥̱ṣṇāvirabhava̱ dyaddvi ̱tīya̱g̱ͫ sā phalgu̍ nī̱ yattr̥̱tīya̱g̱ͫ sā
ba̍la̱kṣī yada̍dhya̱sthāda̱pākr̥n̍ ta̱n thsāvirva̱̍ śā

9 sama̍bhava̱ttē dē̱vā a̍bruvan dēvapa̱śurvā a̱yagͫ sama̍bhū̱tkasmā̍


i̱mamā la̍psyāmaha̱ ityatha̱ vaitarhyalpā̍ pr̥thi̱vyāsī̱dajā̍tā̱
ōṣa̍dhaya̱stāmaviṁ ̍ va̱śāmā̍di̱tyēbhya̱ḥ kāmā̱yāla̍bhanta̱ tatō̱ vā apra̍thata
pr̥thi̱vyajā̍ya̱ntauṣa̍ dhayō̱ yaḥ kā̱mayē̍ta̱ prathē̍ya pa̱śubhi̱ḥ pra pra̱jayā̍
jāyē̱yēti̱ sa ē̱tāmaviṁ ̍ va̱śāmā̍di̱tyēbhya̱ḥ kāmā̱yā

10 ’la̍bhētādi̱tyānē̱va kāma̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ ta


ē̱vaina̍ṁ pra̱thaya̍nti pa̱śubhi̱ḥ pra pra̱jayā̍ janayantya̱sāvā̍di̱tyō
na vya̍rōcata̱ tasmai ̍ dē̱vāḥ prāya̍ścittimaiccha̱ntasmā̍ ē̱tā ma̱ḻhā
āla̍bhantāgnē̱yīṁ kr̥ṣ̍ ṇagrī̱vīgͫ sagͫ̍hi̱tāmai̱ṁdrīg śvē̱tāṁ bā̍rhaspa̱tyāṁ
̍
tābhirē̱vāsmi̱ nruca̍madadhu̱ ṟyō bra̍hmavarca̱sakā̍ma̱ḥ syāttasmā̍ ē̱tā ma̱ḻhā
āla̍bhētā

11 ’gnē̱yīṁ kr̥ṣ̍ ṇagrī̱vīgͫ sagͫ̍hi̱tāmai̱ṁdrīg śvē̱tāṁ bā̍rhaspa̱tyāmē̱tā


ē̱va dē̱vatā̱ḥ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tā ē̱vāsmin̍ brahmavarca̱saṁ
da̍dhati brahmavarca̱syē̍va bha̍vati va̱santā̎ prā̱tarā̎gnē̱yīṁ kr̥ṣ̍ ṇagrī̱vīmā
la̍bhēta grī̱ṣmē ma̱dhyandin̍ ē sagͫhi̱tāmai̱ṁdrīgͫ śa̱radya̍parā̱hṇē śvē̱tāṁ
59

bā̍rhaspa̱tyāṁ trīṇi̱ vā ā̍di̱tyasya̱ tējāgͫ̍si va̱santā̎ prā̱targrī̱ṣmē


ma̱dhyandinē̍ śa̱radya̍parā̱hṇē yāva̍ntyē̱va tējāgͫ̍si̱ tānyē̱vā

12 ’va̍ rundhē saṁvathsa̱raṁ pa̱ryāla̍bhyantē saṁvathsa̱rō vai bra̍hmavarca̱sasya̍


pradā̱tā sa̍ṁvathsa̱ra ē̱vāsmai ̎ brahmavarca̱saṁ pra ya̍cchati brahmavarca̱syē̍va
bha̍vati ga̱rbhiṇa̍yō bhavantīṁdri̱yaṁ vai garbha̍ iṁdri̱yamē̱vāsmin̍ dadhati sārasva̱tīṁ
̎ rō vā̱cō vaditō̱ḥ
mē̱ṣīmā la̍bhēta̱ ya īśva̱ ̍ sanvāca̱ṁ na vadē̱dvāgvai
sara̍svatī̱ sara̍svatīmē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ saivāsmiṉ

13 vāca̍ṁ dadhāti pravadiṯ ā vā̱cō bha̍va̱tyapa̍nnadatī bhavati̱ tasmā̎nmanu̱ ṣyā̎ḥ


sarvā̱ṁ vāca̍ṁ vadantyāgnē̱yaṁ kr̥̱ṣṇagrīva̱ ̍ mā la̍bhēta sau̱ myaṁ ba̱bhruṁ
̍ ̍
jyōgāmayāvya̱gniṁ vā ē̱tasya̱ śarīraṁ gacchati̱ sōma̱g̱ͫ rasō̱
yasya̱ jyōgā̱maya̍tya̱gnērē̱vāsya̱ śarīr̍ aṁ niṣkrī̱ṇāti̱ sōmā̱drasa̍mu̱ ta
̍
yadī̱tāsu̱ rbhava̍ti̱ jīva̍tyē̱va sau̱ myaṁ ba̱bhrumā la̍bhētāgnē̱yaṁ kr̥̱ṣṇagrīvaṁ
pra̱jākā̍ma̱ḥ sōmō̱

14 vai rē̍tō̱dhā a̱gniḥ pra̱jānā̎ṁ prajanayi ̱tā sōma̍ ē̱vāsmai̱ rētō̱ dadhā̎tya̱gniḥ
pra̱jāṁ pra ja̍nayati vi̱ndatē̎ pra̱jāmā̎gnē̱yaṁ kr̥̱ṣṇagrīva̱
̍ mā la̍bhēta sau̱ myaṁ
ba̱bhruṁ yō brā̎hma̱ṇō vi̱dyāma̱nūcya̱ na vi̱rōcē̍ta̱ yadā̎gnē̱yō bhava̍ti̱
tēja̍ ē̱vāsmi̱ntēna̍ dadhāti̱ yathsau̱ myō bra̍hmavarca̱saṁ tēna̍ kr̥ṣṇagrī
̱ v̍ a
āgnē̱yō bha̍vati̱ tama̍ ē̱vāsmā̱dapa̍ hanti śvē̱tō bha̍vati̱

15 ruca̍mē̱vāsmin̍ dadhāti ba̱bhruḥ sau̱ myō bha̍vati brahmavarca̱samē̱vāsmi̱n


tviṣiṁ̍ dadhātyāgnē̱yaṁ kr̥̱ṣṇagrīv̍ a̱mā la̍bhēta sau̱ myaṁ ba̱bhrumā̎gnē̱yaṁ
kr̥̱ṣṇagrīv̍ aṁ purō̱dhāyā̱g̱ spardha̍māna āgnē̱yō vai brā̎hma̱ṇaḥ sau̱ myō
rā̍ja̱nyō̍’bhita̍ḥ sau̱ myamā̎gnē̱yau bha̍vata̱stēja̍sai̱va brahma̍ṇōbha̱yatō̍
rā̱ṣṭraṁ pari ̍ gr̥hṇātyēka̱dhā sa̱māvr̥ṅ̍ ktē pu̱ ra ē̍naṁ dadhatē .. 2. 1. 2..

̍ va̱śāmā̍di̱tyēbhya̱ ḥ kāmā̍ya ma̱ḻhā ā


la̱bhē̱ta̱ varu̍ ṇaṁ va̱śaitāmaviṁ
labhē̍ta̱ tānyē̱va saivāsmi ̱nthsōma̍ḥ śvē̱tōbha̍vati̱ trica̍tvārigͫ śacca ..

2. 1. 2..

16 dē̱vā̱su̱ rā ē̱ṣu lō̱kēṣva̍spardhanta̱ sa ē̱taṁ viṣṇu̍ rvāma̱nama̍paśya̱tta2gͫ


svāyai ̍ dē̱vatā̍yā̱ āla̍bhata̱ tatō̱ vai sa i̱mān lō̱kāna̱bhya̍jayadvaiṣṇa̱vaṁ
vā̍ma̱namāla̍bhēta̱ spardha̍mānō̱ viṣṇu̍ rē̱va bhū̱tvēmā3gͫllō̱kāna̱ bhi ja̍yati̱
viṣa̍ma̱ ā la̍bhēta̱ viṣa̍mā iva̱ hīmē lō̱kāḥ samr̥d̍ dhyā̱ iṁdrā̍ya manyu̱ matē̱
mana̍svatē la̱lāma̍ṁ prāśr̥̱ṅgamā la̍bhēta saṁgrā̱mē

17 saṁya̍tta iṁdri̱yēṇa̱ vai ma̱nyunā̱ mana̍sā saṁgrā̱maṁ ja̍ya̱tīṁdra̍mē̱va


ma̍nyu̱ manta̱ṁ mana̍svanta̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa
ē̱vāsmin̍ niṁdri̱yaṁ ma̱nyuṁ manō̍ dadhāti̱ jaya̍ti̱ tagͫ sa̍ṁgrā̱mamiṁdrā̍ya
ma̱rutva̍tē pr̥śnisa̱kthamā la̍bhēta̱ grāma̍kāma̱ iṁdra̍mē̱va ma̱rutva̍nta̱gg̱
svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̍ sajā̱tān pra ya̍cchati grā̱myē̍va
60

bha̍vati̱ yadr̥ṣ̍ a̱bhastēnaiṁ


̱

18 drō yatpr̥śni̱stēna̍ māru̱ taḥ samr̥d̍ dhyai pa̱ścātpr̥ś̍ nisa̱kthō bha̍vati


paścādanvavasā̱yinīm ̍ ē̱vāsmai̱ viśa̍ṁ karōti sau̱ myaṁ ba̱bhrumā la̍bhē̱tānna̍kāmaḥ
sau̱ myaṁ vā anna̱g̱ͫ sōma̍mē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmā̱
anna̱ṁ praya̍cchatyannā̱da ē̱va bha̍vati ba̱bhrurbha̍vatyē̱tadvā anna̍sya rū̱pagͫ
samr̥d̍ dhyai sau̱ myaṁ ba̱bhrumā la̍bhēta̱ yamalagͫ̍

19 rā̱jyāya̱ santagͫ̍ rā̱jyaṁ nōpa̱namē̎thsau̱ myaṁ vai rā̱jyagͫ sōma̍mē̱va


svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̍ rā̱jyaṁ praya̍ccha̱tyupain̍ agͫ
rā̱jyaṁ na̍mati ba̱bhrurbha̍vatyē̱tadvai sōma̍sya rū̱pagͫ samr̥d̍ dhyā̱ iṁdrā̍ya
vr̥tra̱turē̍ la̱lāma̍ṁ prāśr̥̱ṅgamā la̍bhēta ga̱taśrīḥ̎ prati̱ṣṭhākā̍maḥ
pā̱pmāna̍mē̱va vr̥traṁ̱ tī̱rtvā pra̍ti̱ṣṭhāṁ ga̍ccha̱tīṁdrā̍yābhimāti̱ghnē
la̱lāma̍ṁ prāśr̥̱ṅgamā

20 la̍bhēta̱ yaḥ pā̱pmanā̍ gr̥hī̱taḥ syātpā̱pmā vā


a̱bhimā̍ti̱riṁdra̍mē̱vābhim ̍ āti̱hana̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍
dhāvati̱ sa ē̱vāsmāt pā̱pmāna̍ma̱bhimā̍ti̱ṁ pra ṇu̍ data̱ iṁdrā̍ya va̱jriṇē̍
̎
la̱lāma̍ṁ prāśr̥̱ṅgamā la̍bhēta̱ yamalagͫ̍ rā̱jyāya̱ santagͫ̍ rā̱jyaṁ
nōpa̱namē̱diṁdra̍mē̱va va̱jriṇa̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai̱
vajra̱ṁ praya̍cchati̱ sa ē̍na̱ṁ vajrō̱ bhūtyā̍ indha̱ upain̍ agͫ rā̱jyaṁ na̍mati
la̱lāma̍ ḥ prāśr̥̱ṅgō bha̍vatyē̱tadvai vajra̍sya rū̱pagͫ samr̥d̍ dhyai .. 2. 1. 3..

sa̱ṁgrā̱mē tēnāla̍mabhimāti̱ghnē la̱lāma̍ṁ prāśr̥̱ṅgamaina̱ṁ pañca̍ daśa ca ..

2. 1. 3..

21 a̱sāvā̍di̱tyō na vya̍rōcata̱ tasmai ̍ dē̱vāḥ prāya̍ścittimaiccha̱ntasmā̍ ē̱tāṁ


daśa̍rṣabhā̱māla̍ bhanta̱ tayai̱vāsmi̱nruca̍madadhu̱ ṟyō bra̍hmavarca̱sakā̍ma̱ḥ
syāttasmā̍ ē̱tāṁ daśa̍rṣabhā̱mā la̍bhētā̱mumē̱vādi̱tya2gͫ svēna̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmin̍ brahmavarca̱saṁ da̍dhāti brahmavarca̱syē̍va
bha̍vati va̱santā̎ prā̱tastrī3gͫlla̱lāmā̱nā la̍bhēta grī̱ṣmē ma̱dhyandin̍ ē̱

̍ ̱ṣṭhāṁ cha̱radya̍parā̱hṇē trīṅchiti̍ ̱vārā̱n trīṇi̱ vā ā̍di̱tyasya̱


22 trīṅchitipr̥
̍
tējāgͫsi va̱santā̎ prā̱targrī̱ṣmē ma̱dhyandin̍ ē śa̱radya̍parā̱hṇē yāva̍ntyē̱va
tējāgͫ̍si̱ tānyē̱vāva̍ rundhē̱ traya̍straya̱ ā la̍bhyantē’bhipū̱rvamē̱vāsmi̱ntējō̍
dadhāti saṁvathsa̱raṁ pa̱ryāla̍bhyantē saṁvathsa̱rō vai bra̍hmavarca̱sasya̍ pradā̱tā
sa̍ṁvathsa̱ra ē̱vāsmai ̎ brahmavarca̱saṁ pra ya̍cchati brahmavarca̱syē̍va bha̍vati
saṁvathsa̱rasya̍ pa̱rastā̎tprājāpa̱tyaṁ kadru̱

23 mā la̍bhēta pra̱jāpa̍ti̱ḥ sarvā̍ dē̱vatā̍ dē̱vatā̎svē̱va prati̍tiṣṭhati̱


yadi ̍ bibhī̱yāddu̱ ścarmā̍ bhaviṣyā̱mīti̍ sōmāpau̱ ṣṇa2gͫ śyā̱mamā la̍bhēta
sau̱ myō vai dē̱vata̍yā̱ puru̍ ṣaḥ pau̱ ṣṇāḥ pa̱śava̱ḥ svayai̱vāsmai ̍ dē̱vata̍yā
pa̱śubhi̱stvaca̍ṁ karōti̱ na du̱ ścarmā̍ bhavati dē̱vāśca̱ vai ya̱maścā̱smin
61

lō̱kē̎’spardhanta̱ sa ya̱mō dē̱vānā̍miṁdri̱ yaṁ vī̱rya̍mayuvata tadya̱masya̍

24 yama̱tvaṁ tē dē̱vā a̍manyanta ya̱mō vā i̱dama̍bhū̱dyadva̱ya2gͫ sma iti̱ tē


pra̱jāpa̍ti̱mupā̍dhāva̱nthsa ē̱tau pra̱jāpa̍tirā̱tmana̍ ukṣava̱śau nira̍mimīta̱
̎
tē dē̱vā vaiṣṇāvaru̱ ṇīṁ va̱śāmāla̍bhantai̱ṁdramu̱ kṣāṇa̱ṁ taṁ varu̍ ṇēnai̱va
grāhayi̱tvā viṣṇu̍ nā ya̱jñēna̱ prāṇu̍ dantai̱ṁdrēṇai ̱vāsyē̎ṁdri̱yama̍vr̥ñjata̱
̍
yō bhrātr̥v̍ yavā̱nthsyāthsa spardha̍mānō vaiṣṇāvaru̱ ṇīṁ

25 va̱śāmā la̍bhētai̱ṁdramu̱ kṣāṇa̱ṁ varu̍ ṇēnai̱va bhrātr̥v̍ yaṁ grāhayi ̱tvā viṣṇu̍ nā
ya̱jñēna̱ pra ṇu̍ data ai̱ṁdrēṇai̱vāsyē̎ṁdri̱yaṁ vr̥ṅ̍ ktē̱ bhava̍tyā̱tmanā̱
parā̎sya̱ bhrātr̥v̍ yō bhava̱tīṁdrō̍ vr̥̱trama̍ha̱ntaṁ vr̥trō ̱ ha̱taḥ
̍ ̍
ṣōḍa̱śabhirbhō̱gaira̍ sinā̱ttasya̍ vr̥̱trasya̍ śīrṣa̱tō gāva̱ udā̍ya̱ntā
̍
vaidē̱hyō ̍ ’bhava̱ntāsā̍mr̥ṣa̱bhō ja̱ghanē’nūdaitt ̱ amiṁdrō̍

26 ’cāya̱thsō̍’manyata̱ yō vā i̱mamā̱labhē̍ta̱ mucyē̍tā̱smāt pā̱pmana̱


iti̱ sa ā̎gnē̱yaṁ kr̥̱ṣṇagrīva̱
̍ mā la̍bhatai̱ṁdramr̥ṣ̍ a̱bhaṁ
tasyā̱gnirē̱va svēna̍ bhāga̱dhēyē̱nōpa̍sr̥taḥ ṣōḍaśa̱dhā vr̥̱trasya̍
bhō̱gānapya̍dahadai̱ṁdrēṇē̎ṁdri̱yamā̱tmanna̍dhatta̱ yaḥ pā̱pmanā̍ gr̥hī̱taḥ syāthsa
ā̎gnē̱yaṁ kr̥ṣṇagrī
̱ v̍ a̱mā la̍bhētai̱ṁdramr̥ṣ̍ a̱bhama̱gnirē̱vāsya̱ svēna̍
bhāga̱ dhēyē̱nōpa̍sr̥taḥ

27 pā̱pmāna̱mapi ̍ dahatyai̱ṁdrēṇē̎ṁdri̱yamā̱tmandha̍ttē̱ mucya̍tē pā̱pmanō̱


bhava̍tyē̱va dyā̍vāpr̥thi̱vyā̎ṁ dhē̱numā la̍bhēta̱ jyōga̍paruddhō̱’nayō̱rhi
vā ē̱ṣō’pra̍tiṣṭhi̱tō’thai̱ṣa jyōgapa̍ruddhō̱ dyāvā̍pr̥thi̱vī ē̱va svēna̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ tē ē̱vaina̍ṁ prati̱ṣṭhāṁ ga̍mayata̱ḥ pratyē̱vati̍ṣṭhati
paryā̱riṇī ̍ bhavati paryā̱rīva̱ hyē̍tasya̍ rā̱ṣṭraṁ yō jyōga̍paruddha̱ ḥ samr̥d̍ dhyai
vāya̱vya̍ṁ

28 va̱thsamā la̍bhēta vā̱yurvā a̱nayō̎rva̱thsa i̱mē vā ē̱tasmai ̍ lō̱kā apa̍śuṣkā̱


viḍapa̍śu̱ ṣkāthai̱ṣa jyōgapa̍ruddhō vā̱yumē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
sa ē̱vāsmā̍ i̱mā3gͫllō̱kān, viśa̱ṁ pra dā̍payati̱ prāsmā̍ i̱mē lō̱kāḥ snu̍ vanti
bhuñja̱tyē̍na̱ṁ viḍupa̍tiṣṭha tē .. 2. 1. 4.. ma̱dhyaṁdin̍ ē̱ kadru̍ ṁ ya̱masya̱
spardha̍mānō vaiṣṇāvaru̱ ṇīṁ tamiṁdrō̎sya̱ svēna̍ bhāga̱ dhēyē̱nōpa̍sr̥tō vāya̱vya̍ṁ
dvica̍tvārigṁśacca .. 2. 1. 4..

29 iṁdrō̍ va̱lasya̱ bila̱mapau̎ rṇō̱thsa ya u̍ tta̱maḥ pa̱śurāsī̱ttaṁ pr̥̱ṣṭhaṁ


prati̍ sa̱ṁgr̥hyōda̍kkhida̱ttagͫ sa̱hasra̍ṁ pa̱śavō’nūdā̍ya̱nthsa
u̍ nna̱tō̍’bhava̱dyaḥ pa̱śukā̍ma̱ḥ syāthsa ē̱tamai̱ṁdramu̍ nna̱tamā
la̍bhē̱tēṁdra̍mē̱va svēna̍ bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̍ pa̱śūn pra
ya̍cchati paśu̱ mānē̱va bha̍vatyunna̱tō

30 bha̍vati sāha̱srī vā ē̱ṣā la̱kṣmī yadu̍ nna̱tō la̱kṣmiyaiv̱ a pa̱śūnava̍


rundhē ya̱dā sa̱hasra̍ṁ pa̱śūn prā̎pnu̱ yādatha̍ vaiṣṇa̱vaṁ vā̍ma̱namā
la̍bhētai̱tasmi̱nvai tathsa̱hasra̱madhya̍tiṣṭha̱ttasmā̍dē̱ṣa vā̍ma̱naḥ samīṣ̍ itaḥ
62

pa̱śubhya̍ ē̱va prajā̍tēbhyaḥ prati̱ṣṭhāṁ da̍dhāti̱ kō̍’rhati sa̱hasra̍ṁ pa̱śūn


prāptu̱ mityā̍hurahōrā̱trāṇyē̱va sa̱hasragͫ̍ sa̱ṁpādyā la̍bhēta pa̱śavō̱ vā

31 a̍hōrā̱trāṇi ̍ pa̱śūnē̱va prajā̍tān prati̱ṣṭhāṁ ga̍maya̱tyōṣa̍dhībhyō vē̱hata̱mā


la̍bhēta pra̱jākā̍ma̱ ōṣa̍dhayō̱ vā ē̱taṁ pra̱jāyai̱ pari ̍ bādhantē̱ yō’la̍ṁ
pra̱jāyai̱ sanpra̱jāṁ na vi ̱ndata̱ ōṣa̍dhaya̱ḥ khalu̱ vā ē̱tasyai̱ sūtu̱ mapi ̍
ghnanti̱ yā vē̱hadbhava̱tyōṣa̍dhīrē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tā ē̱vāsmai̱
svādyōnē̎ḥ pra̱jāṁ pra ja̍nayanti vi̱ndatē̎

32 pra̱jāmāpō̱ vā ōṣa̍dha̱yō’sa̱tpuru̍ ṣa̱ āpa̍ ē̱vāsmā̱ asa̍ta̱ḥ sadda̍dati̱


tasmā̍dāhu̱ ryaścai ̱vaṁ vēda̱ yaśca̱ nāpa̱stvāvāsa̍ta̱ḥ sadda̍da̱tītyai̱ṁdrīgͫ
sū̱tava̍śā̱mā la̍bhēta̱ bhūti̍kā̱mō’jā̍tō̱ vā ē̱ṣa yō’la̱ṁbhūtyai ̱ sanbhūti̱ṁ
na prā̱pnōtīṁdra̱ṁ khalu̱ vā ē̱ṣā sū̱tvā va̱śābha̍va̱

33 diṁdra̍mē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vaina̱ṁ bhūti̍ṁ


gamayati̱ bhava̍tyē̱va yagͫ sū̱tvā va̱śā syāttamaiṁ ̱ dramē̱vā la̍bhētai̱tadvāva
̍
tadiṁdri̱yagͫ sā̱kṣādē̱vēṁdriy̱ amava̍ rundha aiṁdrā̱gnaṁ pu̍ naruthsr̥̱ṣṭamā
la̍bhēta̱ ya ātr̥̱tīyā̱tpuru̍ ṣā̱thsōma̱ṁ na pibē̱dvicchin̍ nō̱ vā ē̱tasya̍
sōmapī̱thō yō brā̎hma̱ṇaḥ sannā

34 tr̥̱tīyā̱t puru̍ ṣā̱t sōma̱ṁ na piba̍tīṁdrā̱gnī ē̱va svēna̍ bhāga̱dhēyē̱nōpa̍


dhāvati̱ tāvē̱vāsmai ̍ sōmapī̱thaṁ pra ya̍cchata̱ upain̍ agͫ sōmapī̱thō na̍mati̱
yadai̱ṁdrō bhava̍tīṁdri̱yaṁ vai sō̍mapī̱tha iṁ ̍ dri̱yamē̱va sō̍mapī̱thamava̍ rundhē̱
yadā̎gnē̱yō bhava̍tyāgnē̱yō vai brā̎hma̱ṇaḥ svāmē̱va dē̱vatā̱manu̱ saṁta̍nōti
punaruthsr̥̱ṣṭō bha̍vati punaruthsr̥̱ṣṭa iv̍ a̱ hyē̍tasya̍

35 sōmapī̱thaḥ samr̥d̍ dhyai brāhmaṇaspa̱tyaṁ tū̍pa̱ramā


la̍bhētābhi̱cara̱nbrahma̍ṇa̱spati̍mē̱va svēna̍ bhāga̱ dhēyē̱nōpa̍ dhāvati̱ tasmā
ē̱vaina̱mā vr̥ś̍ cati tā̱jagārti̱mārccha̍ti tūpa̱rō bha̍vati kṣu̱ rapa̍vi̱rvā
ē̱ṣā la̱kṣmī yattū̍pa̱raḥ samr̥d̍ dhyai̱ sphyō yūpō̍ bhavati̱ vajrō̱ vai sphyō
vajra̍mē̱vāsmai̱ pra ha̍rati śara̱maya̍ṁ ba̱rhiḥ śr̥̱ṇātyē̱vaina̱ṁ vaibhīd̍ aka
i̱dhmō bhi̱nattyē̱vaina̎m .. 2. 1. 5.. bha̱va̱tyu̱ nna̱taḥ pa̱śavō̍ janayaṁti
vi̱ṁdatē̍bhava̱thsannaitasyē̱dhmastrīṇi ̍ ca .. 2. 1. 5..

36 bā̱rha̱spa̱tyagͫ śiti̍ pr̥̱ṣṭhamā la̍bhēta̱ grāma̍kāmō̱ yaḥ


kā̱mayē̍ta pr̥̱ṣṭhagͫ sa̍mā̱nānāg̍ syā̱miti̱ br̥ha̱spati̍mē̱va svēna̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vaina̍ṁ pr̥̱ṣṭhagͫ sa̍mā̱nānā̎ṁ karōti grā̱myē̍va
bha̍vati śitipr̥̱ṣṭhō bha̍vati bārhaspa̱tyō hyē̍ṣa dē̱vata̍yā̱ samr̥d̍ dhyai
pau̱ ṣṇa2gͫ śyā̱mamā la̍bhē̱tānna̍kā̱mō’nna̱ṁ vai pū̱ṣā pū̱ṣaṇa̍mē̱va svēna̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmā̱ anna̱ṁ

37 pra ya̍cchatyannā̱da ē̱va bha̍vati śyā̱mō bha̍vatyē̱tadvā anna̍sya rū̱pagͫ


samr̥d̍ dhyai māru̱ taṁ pr̥śni̱mā la̍bhē̱tānna̍kā̱mō’nna̱ṁ vai ma̱rutō̍ ma̱ruta̍
ē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ ta ē̱vāsmā̱ anna̱ṁ pra ya̍cchantyannā̱da ē̱va
63

bha̍vati̱ pr̥śnir̍ bhavatyē̱tadvā anna̍sya rū̱pagͫ samr̥d̍ dhyā ai̱ṁdrama̍ru̱ ṇamā


la̍bhētēṁdri ̱yakā̍ma̱ iṁdra̍mē̱va

38 svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmin̍ niṁdri̱yaṁ da̍dhātīṁdriyā̱vyē̍va


bha̍vatyaru̱ ṇō bhrūmā̎nbhavatyē̱tadvā iṁdra̍sya rū̱pagͫ samr̥d̍ dhyai
sāvi̱tramu̍ padhva̱stamā la̍bhēta sa̱nikā̍maḥ savi̱tā vai pra̍sa̱vānā̍mīśē
savi̱tāra̍mē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̍ sa̱niṁ prasu̍ vati̱
dāna̍kāmā asmai pra̱jā bha̍vantyupadhva̱stō bha̍vati sāvi̱trō hyē̍ṣa

39 dē̱vata̍yā̱ samr̥d̍ dhyai vaiśvadē̱vaṁ ba̍hurū̱pamā la̍bhē̱tānna̍kāmō vaiśvadē̱vaṁ


vā anna̱ṁ viśvā̍nē̱va dē̱vānthsvēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ ta ē̱vāsmā̱ anna̱ṁ
praya̍cchantyannā̱da ē̱va bha̍vati bahurū̱pō bha̍vati bahurū̱pa2gͫ hyanna̱g̱ͫ
samr̥d̍ dhyai vaiśvadē̱vaṁ ba̍hurū̱pamā la̍bhēta̱ grāma̍kāmō vaiśvadē̱vā vai sa̍jā̱tā
viśvā̍nē̱va dē̱vānthsvēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ ta ē̱vāsmai ̍

40 sajā̱tān pra ya̍cchanti grā̱myē̍va bha̍vati bahurū̱pō bha̍vati bahudēva̱tyō̎


1̱ hyē̍ṣa samr̥d̍ dhyai prājāpa̱tyaṁ tū̍pa̱ramā la̍bhēta̱ yasyānā̎jñātamiva̱
jyōgā̱mayē̎tprājāpa̱tyō vai puru̍ ṣaḥ pra̱jāpa̍ti̱ḥ khalu̱ vai tasya̍ vēda̱
yasyānā̎jñātamiva̱ jyōgā̱maya̍ti pra̱jāpa̍timē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
sa ē̱vaina̱ṁ tasmā̱thsrāmā̎nmuñcati tūpa̱rō bha̍vati prājāpa̱tyō hyē̍ṣa dē̱vata̍yā̱
samr̥d̍ dhyai .. 2. 1. 6.. a̱smā̱ iṁdra̍mē̱vaiṣa sa̍jā̱tā viśvā̍nē̱va dē̱vānthsvēna̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ ta ē̱vāsmai ̎ prājāpa̱tyō hi trīṇi ̍ ca .. 2. 1. 6..

41 va̱ṣa̱ṭkā̱rō vai gā̍yatriy̱ ai śirō̎’cchina̱ttasyai ̱ rasa̱ḥ parā̍pata̱ttaṁ


br̥ha̱spati̱rupā̍gr̥hṇā̱thsā śitipr̥
̍ ̱ṣṭhā va̱śābha̍va̱ dyō dvi̱tīya̍ḥ
pa̱rāpa̍ta̱ttaṁ mi̱trāvaru̍ ṇā̱vupā̍gr̥hṇītā̱g̱ͫ sā dvir̍ ū̱pā
va̱śābha̍va̱ dyastr̥̱tīya̍ḥ pa̱rāpa̍ta̱ttaṁ viśvē̍dē̱vā upā̍gr̥hṇa̱ nthsā
ba̍hurū̱pā va̱śā bha̍va̱dyaśca̍tu̱ rthaḥ pa̱rāpa̍ta̱thsa pr̥t̍ hi̱vīṁ
̍ ttaṁ br̥ha̱spati̍ra̱bhya̍
prāviśa̱

42 gr̥hṇā̱dastvē̱vāyaṁ bhōgā̱yēti̱ sa u̍ kṣava̱śaḥ sama̍bhava̱dyallōhit̍ aṁ


pa̱rāpa̍ta̱ttadru̱ dra upā̍gr̥hṇā̱thsā rau̱ drī rōhiṇ̍ ī va̱śābha̍vadbārhaspa̱tyāgͫ
̍ ̱ṣṭhāmā la̍bhēta brahmavarca̱sakā̍mō̱ br̥ha̱spati̍mē̱va svēna̍
śitipr̥
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmin̍ brahmavarca̱saṁ da̍dhāti brahmavarca̱syē̍va
bha̍vati̱ chanda̍sā̱ṁ vā ē̱ṣa rasō̱ yadva̱śā rasa̍ iva̱ khalu̱

43 vai bra̍hmavarca̱saṁ chanda̍sāmē̱va rasē̍na̱ rasa̍ṁ brahmavarca̱samava̍ rundhē


maitrāvaru̱ ṇīṁ dvir̍ ū̱pāmā la̍bhēta̱ vr̥ṣṭikāmō
̍ mai̱traṁ vā aha̍rvāru̱ ṇī
̍ ̍
rātrirahōrā̱trābhyā̱ṁ khalu̱ vai pa̱rjanyō varṣati mi ̱trāvaru̍ ṇāvē̱va
svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tāvē̱vāsmā̍ ahōrā̱trābhyā̎ṁ pa̱rjanya̍ṁ
varṣayata̱śchanda̍sā̱ṁ vā ē̱ṣa rasō̱ yadva̱śā rasa̍ iva̱ khalu̱ vai
vr̥ṣṭi̱śchanda̍sāmē̱va rasē̍na̱

44 rasa̱ṁ vr̥ṣṭi̱mava̍ rundhē maitrāvaru̱ ṇīṁ dvir̍ ū̱pāmā la̍bhēta pra̱jākā̍mō


64

̍
mai̱traṁ vā aha̍rvāru̱ ṇī rātrirahōrā̱trābhyā̱ṁ khalu̱ vai pra̱jāḥ prajā̍yantē
mi̱trāvaru̍ ṇāvē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tāvē̱vāsmā̍ ahōrā̱trābhyā̎ṁ
pra̱jāṁ praja̍nayata̱śchanda̍sā̱ṁ vā ē̱ṣa rasō̱ yadva̱śā rasa̍ iva̱ khalu̱
vai pra̱jā chanda̍sāmē̱va rasē̍na̱ rasa̍ṁ pra̱jāmava̍

45 rundhē vaiśvadē̱vīṁ ba̍hurū̱pāmā la̍bhē̱tānna̍kāmō vaiśvadē̱vaṁ vā anna̱ṁ


viśvā̍nē̱va dē̱vānthsvēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ ta ē̱vāsmā̱ anna̱ṁ pra
ya̍cchantyannā̱da ē̱va bha̍vati̱ chanda̍sā̱ṁ vā ē̱ṣa rasō̱ yadva̱śā rasa̍
iva̱ khalu̱ vā anna̱ṁ chanda̍sāmē̱va rasē̍na rasa̱manna̱mava̍ rundhē vaiśvadē̱vīṁ
ba̍hurū̱pāmā la̍bhēta̱ grāma̍kāmō vaiśvadē̱vā vai

46 sa̍jā̱tā viśvā̍nē̱va dē̱vānthsvēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ ta ē̱vāsmai ̍


sajā̱tān pra ya̍cchanti grā̱myē̍va bha̍vati̱ chanda̍sā̱ṁ vā ē̱ṣa rasō̱ yadva̱śā
rasa̍ iva̱ khalu̱ vai sa̍jā̱tāśchanda̍sāmē̱va rasē̍na̱ rasagͫ̍ sajā̱tānava̍
rundhē bārhaspa̱tyamu̍ kṣava̱śamā la̍bhēta brahmavarca̱sakā̍mō̱ br̥ha̱spati̍mē̱va
svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmin̍ brahmavarca̱saṁ

47 da̍dhāti brahmavarca̱syē̍va bha̍vati̱ vaśa̱ṁ vā ē̱ṣa ca̍rati̱ yadu̱ kṣā vaśa̍


iva̱ khalu̱ vai bra̍hmavarca̱saṁ vaśē̍nai̱va vaśa̍ṁ brahmavarca̱samava̍ rundhē
̍ mā la̍bhētābhi̱cara̍n ru̱ dramē̱va svēna̍ bhāga̱dhēyē̱nōpa̍
rau̱ drīgͫ rōhiṇī̱
dhāvati̱ tasmā̍ ē̱vaina̱mā vr̥ś̍ cati tā̱jagārti̱mārccha̍ti̱ rōhiṇ̍ ī bhavati
rau̱ drī hyē̍ṣā dē̱vata̍yā̱ samr̥d̍ dhyai̱ sphyō yūpō̍ bhavati̱ vajrō̱ vai sphyō
vajra̍mē̱vāsmai̱ pra ha̍rati śara̱maya̍ṁ ba̱rhiḥ śr̥̱ṇātyē̱vaina̱ṁ vaibhīd̍ aka
i̱dhmō bhi̱nattyē̱vaina̎m .. 2. 1. 7.. a̱bhi khalu̱ vr̥ṣṭi̱śchaṁda̍sāmē̱va
rasē̍na̱ rasa̍ṁ pra̱jāmava̍ vaiśvadē̱vā vai bra̍hmavarca̱saṁ yūpa̱ ēkā̱nna
vigͫ̍śa̱tiśca̍ 2. 1. 7..

48 a̱sāvā̍di̱tyō na vya̍rōcata̱ tasmai ̍ dē̱vāḥ prāya̍ścittimaiccha̱ntasmā̍


ē̱tāgͫ sau̱ rīg śvē̱tāṁ va̱śāmāla̍bhanta̱ tayai̱vāsmi̱n ruca̍madadhu̱ ṟyō
bra̍hmavarca̱sakā̍ma̱ḥ syāttasmā̍ ē̱tāgͫ sau̱ rīg śvē̱tāṁ va̱śāmā
la̍bhētā̱mumē̱vādi̱tya2gͫ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa
ē̱vāsmin̍ brahmavarca̱saṁ da̍dhāti brahmavarca̱syē̍va bha̍vati bai̱lvō yūpō̍
bhavatya̱sau

49 vā ā̍di̱tyō yatō’jā̍yata̱ tatō̍ bi̱lva̍ uda̍tiṣṭha̱thsayō̎nyē̱va


bra̍hmavarca̱samava̍ rundhē brāhmaṇaspa̱tyāṁ ba̍bhruka̱rṇīmā la̍bhētābhi̱
cara̍nvāru̱ ṇaṁ daśa̍kapālaṁ pu̱ rastā̱nnirva̍pē̱dvaru̍ ṇēnai̱va bhrātr̥v̍ yaṁ
grāhayi̱tvā brahma̍ṇā str̥ṇutē babhruka̱rṇī bha̍vatyē̱tadvai brahma̍ṇō rū̱pagͫ
samr̥d̍ dhyai̱ sphyō yūpō̍ bhavati̱ vajrō̱ vai sphyō vajra̍mē̱vāsmai̱ pra ha̍rati
śara̱maya̍ṁ ba̱rhiḥ śr̥̱ṇā

50 tyē̱vaina̱ṁ vaibhīd̍ aka i̱dhmō bhi̱nattyē̱vaina̍ṁ vaiṣṇa̱vaṁ vā̍ma̱namā la̍bhēta̱


yaṁ ya̱jñō nōpa̱namē̱dviṣṇu̱ rvai ya̱jñō viṣṇu̍ mē̱va svēna̍ bhāga̱dhēyē̱nōpa̍
dhāvati̱ sa ē̱vāsmai ̍ ya̱jñaṁ pra ya̍ccha̱tyupain̍ aṁ ya̱jñō na̍mati vāma̱nō
65

bha̍vati vaiṣṇa̱vō hyē̍ṣa dē̱vata̍yā̱ samr̥d̍ dhyai tvā̱ṣṭraṁ va̍ḍa̱bamā la̍bhēta


pa̱śukā̍ma̱stvaṣṭā̱ vai pa̍śū̱nāṁ mit̍ hu̱ nānā̎ṁ

51 prajanayiṯ ā tvaṣṭā̍ramē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̍


pa̱śūnmit̍ hu̱ nān pra ja̍nayati pra̱jā hi vā ē̱tasmin̍ pa̱śava̱ḥ praviṣ̍ ṭā̱ athai̱ṣa
pumā̱nthsanva̍ḍa̱ baḥ sā̱kṣādē̱va pra̱jāṁ pa̱śūnava̍ rundhē maiṯ ra2gͫ śvē̱tamā
la̍bhēta saṁgrā̱mē saṁya̍ttē sama̱yakā̍mō mi̱tramē̱va svēna̍ bhāga̱dhēyē̱nōpa̍
dhāvati̱ sa ē̱vaina̍ṁ mi̱trēṇa̱ saṁ na̍yati

52 viśā̱lō bha̍vati̱ vyava̍sāyayatyē̱vaina̍ṁ prājāpa̱tyaṁ kr̥ṣṇamā ̱


̍
la̍bhēta̱ vr̥ṣṭikāmaḥ pra̱jāpa̍ti̱ rvai vr̥ṣṭyā̍ īśē pra̱jāpa̍timē̱va
svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̍ pa̱rjanya̍ṁ varṣayati kr̥̱ṣṇō
bha̍vatyē̱tadvai vr̥ṣṭyai ̍ rū̱pagͫ rū̱pēṇai̱va vr̥ṣṭi̱mava̍ rundhē śa̱balō̍
bhavati vi̱dyuta̍mē̱vāsmai ̍ janayi̱tvā
va̍rṣayatyavāśr̥̱ṅgō bha̍vati̱ vr̥ṣṭim ̍ ē̱vāsmai̱ ni ya̍cchati .. 2. 1. 8..

a̱sau śr̥̱ṇāti̍ mithu̱ nānā̎ṁ nayati yacchati .. 2. 1. 8..

53 varu̍ ṇagͫ suṣuvā̱ṇama̱nnādya̱ṁ nōpā̍nama̱thsa ē̱tāṁ vā̍ru̱ ṇīṁ


kr̥̱ṣṇāṁ va̱śāma̍paśya̱ttāg svāyai ̍ dē̱vatā̍yā̱ āla̍bhata̱ tatō̱ vai
tama̱nnādya̱mupā̍nama̱dyamala̍ma̱ nnādyā̍ya̱ saṁta̍ma̱nnādya̱ṁ nōpa̱namē̱thsa
ē̱tāṁ vā̍ru̱ ṇīṁ kr̥̱ṣṇāṁ va̱śāmā la̍bhēta̱ varu̍ ṇamē̱va svēna̍ bhāga̱dhēyē̱nōpa̍
dhāvati̱ sa ē̱vāsmā̱ anna̱ṁ pra ya̍cchatyannā̱da

54 ē̱va bha̍vati kr̥̱ṣṇā bha̍vati vāru̱ ṇī hyē̍ṣā dē̱vata̍yā̱ samr̥d̍ dhyai


mai̱tra2gͫ śvē̱tamā la̍bhēta vāru̱ ṇaṁ kr̥̱ṣṇama̱pāṁ cauṣa̍dhīnāṁ ca
sa̱ṁdhāvanna̍kāmō mai̱trīrvā ōṣa̍dhayō vāru̱ ṇīrāpō̱’pāṁ ca̱ khalu̱ vā ōṣa̍dhīnāṁ
ca̱ rasa̱mupa̍ jīvāmō mi̱trāvaru̍ ṇāvē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
tāvē̱vāsmā̱ anna̱ṁ pra ya̍cchatō’nnā̱da ē̱va bha̍va

55 tya̱pāṁ cauṣa̍dhīnāṁ ca sa̱ṁdhāvā la̍bhata u̱ bhaya̱syāva̍ruddhyai ̱


viśā̍khō̱ yūpō̍ bhavati̱ dvē hyē̍tē dē̱vatē̱ samr̥d̍ dhyai maiṯ ra2gͫ śvē̱tamā
la̍bhēta vāru̱ ṇaṁ kr̥̱ṣṇaṁ jyōgā̍mayāvī̱ yanmai̱trō bhava̍ti mi̱trēṇai̱vāsmai̱
varu̍ ṇagͫ śamayati̱ yadvā̍ru̱ ṇaḥ sā̱kṣādē̱vaina̍ṁ varuṇapā̱śānmu̍ ñcatyu̱ ta
̱ nāvin̍ da̱n
yadī̱tāsu̱ rbhava̍ti̱ jīva̍tyē̱va dē̱vā vai puṣṭiṁ

̍ nē̍’paśya̱n tasyā̱ṁ na sama̍rādhaya̱n tāva̱śvinā̍vabrūtāmā̱vayō̱rvā


56 tāṁ mithu̱
ē̱ṣāmaitasyā̎ṁ vadadhva̱miti̱ sāśvinō̍rē̱vābha̍va̱dyaḥ puṣṭik̍ āma̱ḥ syāthsa
ē̱tāmā̎śvi̱nīṁ ya̱mīṁ va̱śāmā la̍bhētā̱śvinā̍vē̱va svēna̍ bhāga̱dhēyē̱nōpa̍
dhāvati̱ tāvē̱vāsmi̱npuṣṭiṁ̍ dhatta̱ḥ puṣya̍ti pra̱jayā̍ pa̱śubhiḥ̍ .. 2. 1. 9..

a̱nnā̱dō̎’nnā̱da ē̱va bha̍vatyaviṁda̱n paṁca̍catvārigṁśacca .. 2. 1. 9..

57 ā̱śvi̱naṁ dhū̱mrala̍lāma̱mā la̍bhēta̱ yō durbrā̎hmaṇa̱ḥ sōma̱ṁ pipā̍sēda̱śvinau̱


66

vai dē̱vānā̱masō̍mapāvāstā̱ṁ tau pa̱ścā sō̍mapī̱thaṁ prāpnu̍ tāma̱śvinā̍vē̱tasya̍


dē̱vatā̱ yō durbrā̎hmaṇa̱ḥ sōma̱ṁ pipā̍satya̱śvinā̍vē̱va svēna̍ bhāga̱dhēyē̱nōpa̍
dhāvati̱ tāvē̱vāsmai ̍ sōmapī̱thaṁ pra ya̍cchata̱ upain̍ agͫ sōmapī̱thō na̍mati̱
yaddhū̱mrō bhava̍ti dhūmrim ̱ āṇa̍mē̱vāsmā̱dapa̍ hanti la̱lāmō̍

58 bhavati mukha̱ta ē̱vāsmi̱ntējō̍ dadhāti vāya̱vya̍ṁ gōmr̥̱gamā la̍bhēta̱


yamaja̍ghnivāgͫ samabhi ̱śagͫ sē̍yu̱ rapū̍tā̱ vā ē̱taṁ vāgr̥c̍ chati̱
yamaja̍ghnivāgͫ samabhi ̱śagͫsa̍ nti̱ naiṣa grā̱myaḥ pa̱śurnāra̱ṇyō yadgō̍mr̥gō
̱
nēvai̱ṣa grāmē̱ nāra̍ṇyē̱ yamaja̍ghnivāgͫsamabhi̱śagͫsa̍ nti vā̱yurvai dē̱vānā̎ṁ
pa̱vitra̍ṁ vā̱yumē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vai

59 na̍ṁ pavayati̱ parā̍cī̱ vā ē̱tasmai ̎ vyu̱ cchantī̱ vyu̍ cchati̱ tama̍ḥ pā̱pmāna̱ṁ
̍
pra viśati̱ yasyā̎śvi̱nē śa̱syamā̍nē̱ sūṟyō̱ nāvirbhava̍ti sau̱ ryaṁ ba̍hurū̱pamā
la̍bhētā̱mumē̱vādi̱tya2gͫ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmā̱ttama̍ḥ
pā̱pmāna̱mapa̍ hanti pra̱tīcya̍smai vyu̱ cchantī̱ vyu̍ ccha̱tyapa̱ tama̍ḥ
pā̱pmānagͫ̍ hatē .. 2. 1. 10.. la̱lāma̱ ḥ sa ē̱va ṣaṭca̍tvārigͫśacca .. 2. 1. 10..

60 iṁdra̍ṁ vō vi̱śvata̱sparīṁdra̱ṁ narō̱ maru̍ tō̱ yaddha̍ vō di̱vō yā va̱ḥ śarma̍ ..

bharē̱ṣviṁdragͫ̍ su̱ havagͫ̍ havāmahē’gͫ hō̱mucagͫ̍ su̱ kr̥ta̱ṁ daivya̱ṁ


jana̎m . a̱gniṁ mi̱traṁ varu̍ ṇagͫ sā̱tayē̱ bhaga̱ṁ dyāvā̍pr̥thi̱vī ma̱ruta̍ḥ
sva̱stayē̎ .. ma̱mattu̍ na̱ḥ parijmā
̍ vasa̱rhā ma̱mattu̱ vātō̍ a̱pāṁ vr̥ṣa̍ṇvān
̍
. śi̱śī̱tamiṁdrāparvatā yu̱ vaṁ na̱stannō̱ viśvē̍ varivasyantu dē̱vāḥ .. pri̱yā
vō̱ nāma̍

61 huvē tu̱ rāṇā̎m . āyattr̥̱panma̍rutō vāvaśā̱nāḥ .. śri̱yasē̱ kaṁbhā̱nubhi̱ḥ saṁ


̍
mimikṣirē̱ tē ra̱śmibhi̱sta r̥kva̍bhiḥ sukhā̱daya̍ḥ . tē vāśīm̍ anta i̱ṣmiṇō̱
abhīravō̍ vi̱drē priy̱ asya̱ māru̍ tasya̱ dhāmna̍ḥ .. a̱gniḥ pra̍tha̱mō vasu̍ bhirnō
avyā̱thsōmō̍ ru̱ drēbhir̍ a̱bhi ra̍kṣatu̱ tmanā̎ . iṁdrō̍ ma̱rudbhir̍ r̥tu̱ dhā
̍
kr̥ṇ̍ ōtvādi̱tyairnō̱ varu̍ ṇa̱ḥ sagͫ śiśātu .. saṁ nō̍ dē̱vō vasu̍ bhira̱gniḥ
sagͫ

62 sōma̍sta̱nūbhī ̍ ru̱ driyā̍bhiḥ . samiṁdrō̍ ma̱rudbhir̍ ya̱jñiyai̱ḥ samā̍di̱tyairnō̱


varu̍ ṇō ajijñipat .. yathā̍di̱tyā vasu̍ bhiḥ saṁbabhū̱vurma̱rudbhī ̍ ru̱ drāḥ
sa̱majā̍natā̱bhi . ē̱vā triṇ̍ āma̱nnahr̥ṇ̍ īyamānā̱ viśvē̍ dē̱vāḥ sama̍nasō bhavaṁtu ..

kutrā̍ ci̱dyasya̱ samr̥t̍ au ra̱ṇvā narō̍ nr̥̱ṣada̍nē . arha̍ntaści̱dyamin̍ dha̱tē


sa̍ṁja̱naya̍nti ja̱ntava̍ḥ .. saṁ yadiṣ̱ ō vanā̍mahē̱ sagͫ ha̱vyā mānu̍ ṣāṇām .
u̱ ta dyu̱ mnasya̱ śava̍sa

63 r̥tasya̍
̱ ra̱śmimā da̍dē .. ya̱jñō dē̱vānā̱ṁ pratyē̍ti su̱ mnamādit̍ yāsō̱
bhava̍tā mr̥ḍa̱yanta̍ḥ . ā vō̱’rvācī ̍ suma̱tirva̍vr̥tyāda̱g̱ͫhōści̱dyā
̍ paḥ sū̱yava̍sā̱ ada̍bdha̱ upa̍ kṣēti
va̍rivō̱vitta̱rāsa̍t .. śucira̱
vr̥̱ddhava̍yāḥ su̱ vīra̍ḥ . naki̱ṣṭaṁ 2 ghna̱ntyanti̍tō̱ na dū̱rādya ā̍di̱tyānā̱ṁ
67

bhava̍ti̱ praṇīt̍ au .. dhā̱raya̍nta ādi̱tyāsō̱ jaga̱thsthā dē̱vā viśva̍sya̱


bhuva̍ nasya gō̱pāḥ . dī̱rghādhiyō̱ ̍ rakṣa̍māṇā

64 asu̱ rya̍mr̥tāvā
̱ ̍na̱ścaya̍mānā r̥̱ṇāni ̍ .. ti̱srō bhūmīr̎ dhāraya̱ntrīgͫ
ru̱ ta dyūntrīṇi ̍ vra̱tā vi̱dathē̍ a̱ntarē̍ṣām . r̥̱tēnā̍dityā̱ mahi ̍ vō mahi̱tvaṁ
tada̍ryamanvaruṇa mitra̱ cāru̍ .. tyānnu kṣa̱triyā̱g̱ͫ ava̍ ādi̱tyān, yā̍ciṣāma
hē . su̱ mr̥̱ḍī̱kāgͫ a̱bhiṣṭa̍yē .. na da̍kṣi̱ṇā vi cik̍ itē̱ na sa̱vyā na
prā̱cīna̍mādityā̱ nōta pa̱ścā . pā̱kyā̍ cidvasavō dhī̱ryā̍ cid

65 yu̱ ṣmānīt̍ ō̱ abha̍ya̱ṁ jyōti̍raśyām .. ā̱di̱tyānā̱mava̍sā̱ nūta̍nēna


sakṣī̱mahi̱ śarma̍ṇā̱ śaṁta̍mēna . a̱nā̱gā̱stvē a̍diti̱tvē tu̱ rāsa̍ i̱maṁ
ya̱jñaṁ da̍dhatu̱ śrōṣa̍māṇāḥ .. i̱maṁ mē̍ varuṇa śrudhī̱ hava̍ma̱dyā ca̍ mr̥ḍaya
. tvāma̍va̱syurā ca̍ kē .. tattvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱stadā śā̎stē̱
yaja̍mānō ha̱virbhiḥ̍ . ahē̍ḍamānō varuṇē̱ha bō̱dhyuru̍ śagͫ sa̱ mā na̱ āyu̱ ḥ pra
mō̍ṣīḥ .. 2. 1. 11.. nāmā̱’gnissagͫ śava̍sō̱ rakṣa̍māṇā dhī̱ryā̍ ci̱dēkā̱nna
pa̍ṁcā̱śacca̍ .. 2. 1. 11..

vā̱ya̱vya̍ṁ pra̱jāpa̍ti̱stā varu̍ ṇaṁ dēvāsu̱ rā ē̱ṣva̍sāvā̍di̱tyō


daśarṣabhā̱miṁdrō̍ va̱lasya̍ bārhaspa̱tyaṁ va̍ṣaṭkā̱rō̍’sau sau̱ rīṁ
varu̍ ṇamāśvi̱namiṁdra̍ṁ vō̱ nara̱ ēkā̍daśa ..

vā̱ya̱vya̍māgnē̱yīṁ kr̥ṣ̍ ṇagrī̱vīma̱sāvā̍di̱tyō vā a̍hōrā̱trāṇi ̍ vaṣaṭkā̱raḥ


pra̍janayi̱tā hu̍ vē tu̱ rāṇā̱ṁ paṁca̍ṣaṣṭiḥ ..

vā̱ya̱vyā̎ṁ pramō̍ṣīḥ ..

dvitīyakāṇḍē dvitīyaḥ praśnaḥ 2

̍ drā̱gnī apā̍gūhatā̱g̱ͫ
1 pra̱jāpa̍tiḥ pra̱jā a̍sr̥jata̱ tāḥ sr̥̱ṣṭā iṁ
sō̍’cāyatpra̱jāpa̍tiriṁdrā̱gnī vai mē̎ pra̱jā apā̍ghukṣatā̱miti̱ sa
̎
ē̱tamaiṁdrā̱gnamēkā ̍daśakapālamapaśya̱ttaṁ nira̍vapa̱ttāva̍smai pra̱jāḥ
prāsā̍dhayatāmiṁdrā̱gnī vā ē̱tasya̍ pra̱jāmapa̍ gūhatō̱ yō’la̍ṁ pra̱jāyai̱
sanpra̱jāṁ na vi ̱ndata̍ aiṁdrā̱gnamēkā̍daśakapāla̱ṁ nirva̍pētpra̱jākā̍ma iṁdrā̱gnī

2 ē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tāvē̱vāsmai ̎ pra̱jāṁ pra sā̍dhayatō


vi̱ndatē̎ pra̱jāmaiṁ̎ drā̱gnamēkā̍daśakapāla̱ṁ nirva̍pē̱t spardha̍māna̱ ḥ,
̍
kṣētrē vā sajā̱tēṣu̍ vēṁdrā̱gnī ē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
tābhyā̍mē̱vēṁdri ̱yaṁ vī̱rya̍ṁ bhrātr̥v̍ yasya vr̥ṅktē̱ vi pā̱pmanā̱
bhrātr̥v̍ yēṇa jaya̱tē’pa̱ vā ē̱tasmā̍diṁdri̱yaṁ vī̱rya̍ṁ krāmati̱ yaḥ
̎
sa̍ṁgrā̱mamu̍ papra̱yātyaiṁdrā̱gnamēkā ̍ daśakapāla̱ṁ ni
68

3 rva̍pēthsaṁgrā̱mamu̍ paprayā̱syanniṁ ̍ drā̱gnī ē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱


̍
tāvē̱vāsminniṁdri̱ yaṁ vī̱rya̍ṁ dhattaḥ sa̱hēṁdri̱yēṇa̍ vī̱ryē̍ṇōpa̱ pra yā̍ti̱
̍
jaya̍ti̱ tagͫ sa̍ṁgrā̱maṁ vi vā ē̱ṣa iṁdri̱yēṇa̍ vī̱ryē̍ṇardhyatē̱ yaḥ
sa̍ṁgrā̱maṁ jaya̍tyaiṁdrā̱gnamēkā̍daśakapāla̱ṁ nirva̍pēthsaṁgrā̱maṁ ji ̱tvēṁdrā̱gnī
ē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tāvē̱vāsmin̍ niṁdri̱yaṁ vī̱rya̍ṁ

4 dhattō̱ nēṁdri̱yēṇa̍ vī̱ryē̍ṇa̱ vyr̥d̍ hya̱tē’pa̱ vā ē̱tasmā̍diṁdri̱yaṁ


vī̱rya̍ṁ krāmati̱ ya ēti̍ ja̱natā̍maiṁdrā̱gnamēkā̍daśakapāla̱ṁ
nirva̍pējja̱natā̍mē̱ṣyanniṁ ̍ drā̱gnī ē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
̍
tāvē̱vāsminniṁdri̱ yaṁ vī̱rya̍ṁ dhattaḥ sa̱hēṁdri̱yēṇa̍ vī̱ryē̍ṇa ja̱natā̍mēti
pau̱ ṣṇaṁ ca̱rumanu̱ nirva̍pētpū̱ṣā vā iṁ ̍ dri̱yasya̍ vī̱rya̍syānupradā̱tā
pū̱ṣaṇa̍mē̱va

5 svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmā̍


iṁdri̱yaṁ vī̱rya̍manu̱ pra ya̍cchati kṣaitrapa̱tyaṁ ca̱ruṁ
nirva̍pējja̱natā̍mā̱gatyē̱yaṁ vai kṣētra̍sya̱ pati̍ra̱syāmē̱va prati̍
tiṣṭhatyaiṁdrā̱gnamēkā̍daśakapālamu̱ pariṣ̍ ṭā̱nnirva̍pēda̱syāmē̱va
pra̍ti̱ṣṭhāyē̎ṁdri̱yaṁ vī̱rya̍mu̱ pariṣṭādā̱tmandha̍
̍ ttē .. 2. 2. 1..

pra̱jākā̍ma iṁdrā̱gnī u̍ papra̱yātyaiṁ ̎ drā̱gnamēkā̍daśakapāla̱ṁ nirvī̱rya̍ṁ


pū̱ṣaṇa̍mē̱vaikā̱nnaca̍tvāri̱g̱ͫśacca̍ .. 2. 2. 1..

6 a̱gnayē̍ pathi̱kr̥tē̍ purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱dyō


da̍rśapūrṇamāsayā̱jī sanna̍māvā̱syā̎ṁ vā paurṇamā̱sīṁ vā̍tipā̱dayē̎tpa̱thō vā
ē̱ṣō’dhyapa̍thēnaiti̱ yō da̍rśapūrṇamāsayā̱jī sanna̍māvā̱syā̎ṁ vā paurṇamā̱sīṁ
vā̍tipā̱daya̍tya̱gnimē̱va pa̍thi̱kr̥ta̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
sa ē̱vaina̱mapathā̱tpanthā̱mapi ̍ nayatyana̱ḍvāndakṣiṇā ̍ va̱hī hyē̍ṣa samr̥d̍ dhyā
a̱gnayē̎ vra̱tapa̍tayē

7 purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱dya āhit̍ āgni̱ḥ sanna̍vra̱tyamiv̍ a̱


carē̍da̱gnimē̱va vra̱tapa̍ti̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
sa ē̱vaina̍ṁ vra̱tamā la̍ṁbhayati̱ vratyō̍ bhavatya̱gnayē̍ rakṣō̱ghnē
pu̍ rō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱dyagͫ rakṣāgͫ̍si̱ sacē̍ranna̱gnimē̱va
ra̍kṣō̱haṇa̱gg̱ svēna̍ bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmā̱drakṣā̱g̱syapa̍
hanti̱ niśit̍ āyā̱ṁ nirva̍pē̱n

8 niśit̍ āyā̱g̱ͫ hi rakṣāgͫ̍si prē̱ratē̍ sa̱ṁprērṇā̎nyē̱vainā̍ni hanti̱


̍
pariśritē yājayē̱drakṣa̍sā̱mana̍nvavacārāya rakṣō̱ghnī yā̎jyānuvā̱kyē̍ bhavatō̱
rakṣa̍sā̱g̱ str̥tyā̍ a̱gnayē̍ ru̱ drava̍tē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ
nirva̍pēdabhi̱cara̍nnē̱ṣā vā a̍sya ghō̱rāta̱nūryadru̱ drastasmā̍ ē̱vaina̱mā
vr̥ś̍ cati tā̱jagārti̱mārccha̍tya̱gnayē̍ surabhi̱matē̍ purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ
nirva̍pē̱dyasya̱ gāvō̍ vā̱ puru̍ ṣā

9 vā pra̱mīyē̍ra̱ṉ yō vā̍ bibhī̱yādē̱ṣā vā a̍sya bhēṣa̱jyā̍


69

ta̱nūryathsu̍ rabhi̱matī̱ tayai̱vāsmai ̍ bhēṣa̱jaṁ ka̍rōti surabhim ̱ atē̍


bhavati pūtīga̱ndhasyāpa̍hatyā a̱gnayē̱ kṣāma̍vatē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ
nirva̍pēthsaṁgrā̱mē saṁya̍ttē bhāga̱dhēyē̍nai̱vainagͫ̍ śamayi̱tvā parā̍na̱bhi
̍
nirdiśati̱ yamava̍rēṣā̱ṁ vidhya̍nti̱ jīva̍ti̱ sa yaṁ parē̍ṣā̱ṁ pra sa mīy̍ atē̱
jaya̍ti̱ tagͫ sa̍ṁgrā̱ma

10 ma̱bhi vā ē̱ṣa ē̱tānu̍ cyati̱ yēṣā̎ṁ pūrvāpa̱rā a̱nvañca̍ḥ pra̱mīya̍ntē


puruṣāhu̱ tirhya̍sya pri ̱yata̍mā̱gnayē̱ kṣāma̍vatē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ
nirva̍pēdbhāga̱dhēyē̍nai̱vainagͫ̍ śamayati̱ naiṣā̎ṁ pu̱ rāyu̱ ṣōpa̍ra̱ḥ pra
̍
mīyatē̱’bhi vā ē̱ṣa ē̱tasya̍ gr̥̱hānu̍ cyati̱ yasya̍ gr̥̱hāndaha̍tya̱gnayē̱
kṣāma̍vatē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pēdbhāga̱dhēyē̍nai̱vainagͫ̍
śamayati̱ nāsyāpa̍raṁ gr̥̱hānda̍hati .. 2. 2. 2.. vra̱tapa̍tayē̱ niśit̍ āyā̱ṁ
nirva̍pē̱tpuru̍ ṣāḥ saṁgrā̱maṁ na ca̱tvāri ̍ ca .. 2. 2. 2..

11 a̱gnayē̱ kāmā̍ya purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱dyaṁ kāmō̱


nōpa̱namē̍da̱gnimē̱va kāma̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa
ē̱vaina̱ṁ kāmē̍na̱ sama̍rdhaya̱tyupaina̱ ̍ ṁ kāmō̍ namatya̱gnayē̱ yaviṣ̍ ṭhāya
purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱thspardha̍māna̱ ḥ, kṣētrē̍ vā sajā̱tēṣu̍
vā̱gnimē̱va yaviṣ̍ ṭha̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tēnai̱vēṁdriy̱ aṁ
vī̱rya̍ṁ bhrātr̥v̍ yasya

12 yuvatē̱ vi pā̱pmanā̱ bhrātr̥v̍ yēṇa jayatē̱’gnayē̱ yaviṣ̍ ṭhāya


purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pēdabhica̱ryamā̍ṇō̱’gnimē̱va yaviṣ̍ ṭha̱gg̱
svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmā̱drakṣāgͫ̍si yavayati̱
naina̍mabhi̱cara̎ nth str̥ṇutē̱’gnaya̱ āyu̍ ṣmatē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ
nirva̍pē̱dyaḥ kā̱mayē̍ta̱ sarva̱māyu̍ riyā̱mitya̱gnimē̱vāyu̍ ṣmanta̱gg̱ svēna̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmi̱

13 nnāyu̍ rdadhāti̱ sarva̱māyu̍ rētya̱gnayē̍ jā̱tavē̍dasē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ


nirva̍pē̱dbhūti̍kāmō̱’gnimē̱va jā̱tavē̍dasa̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍
dhāvati̱ sa ē̱vaina̱ṁ bhūti̍ṁ gamayati̱ bhava̍tyē̱vāgnayē̱ rukma̍tē
purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱drukkā̍mō̱’gnimē̱va rukma̍nta̱gg̱ svēna̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmi̱nruca̍ṁ dadhāti̱ rōca̍ta ē̱vāgnayē̱
tēja̍svatē purō̱ḍāśa̍

14 ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱ttēja̍skāmō̱’gnimē̱va tēja̍svanta̱gg̱ svēna̍


bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmi̱ntējō̍ dadhāti tēja̱svyē̍va bha̍vatya̱gnayē̍
sāha̱ntyāya̍ purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱thsīkṣa̍māṇō̱’gnimē̱va
sā̍ha̱ntya2gͫ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tēnaiv̱ a sa̍hatē̱ yagͫ sīkṣa̍tē
.. 2. 2. 3.. bhrātr̥v̍ yasyā’smiṉ tēja̍svatē purō̱ḍāśa̍ma̱ṣṭātrigͫ̍śacca ..

2. 2. 3..

15 a̱gnayē’nna̍vatē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱dyaḥ


70

kā̱mayē̱tānna̍vānthsyā̱mitya̱gnimē̱vānna̍vanta̱gg̱ svēna̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vaina̱manna̍vantaṁ karō̱tyanna̍vānē̱va
bha̍vatya̱gnayē̎’nnā̱dāya̍ purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱dyaḥ
kā̱mayē̍tānnā̱daḥ syā̱mitya̱gnimē̱vānnā̱da2gͫ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
sa ē̱vaina̍mannā̱daṁ ka̍rōtyannā̱da

16 ē̱va bha̍vatya̱gnayē’nna̍patayē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱dyaḥ


kā̱mayē̱tānna̍patiḥ syā̱mitya̱gnimē̱vānna̍pati̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍
dhāvati̱ sa ē̱vaina̱manna̍ patiṁ karō̱tyanna̍patirē̱va bha̍vatya̱gnayē̱ pava̍mānāya
purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pēda̱gnayē̍ pāva̱kāyā̱gnayē̱ śuca̍yē̱
jyōgā̍mayāvī̱ yada̱gnayē̱ pava̍mānāya ni̱rvapa̍ti prā̱ṇamē̱vāsmi̱ntēna̍ dadhāti̱
yada̱gnayē̍

17 pāva̱kāya̱ vāca̍mē̱vāsmi̱ntēna̍ dadhāti̱ yada̱gnayē̱ śuca̍ya̱


āyu̍ rē̱vāsmi̱ntēna̍ dadhātyu̱ ta yadī̱tāsu̱ rbhava̍ti̱ jīva̍tyē̱vaitāmē̱va
nirva̍pē̱ccakṣu̍ ṣkāmō̱ yada̱gnayē̱ pava̍mānāya niṟ vapa̍ti prā̱ṇamē̱vāsmi̱ntēna̍
dadhāti̱ yada̱gnayē̍ pāva̱kāya̱ vāca̍mē̱vāsmi̱ntēna̍ dadhāti̱ yada̱gnayē̱
śuca̍yē̱ cakṣu̍ rē̱vāsmi̱ntēna̍ dadhā

18 tyu̱ ta yadya̱ndhō bhava̍ti̱ praiva pa̍śyatya̱gnayē̍ pu̱ trava̍tē


purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱diṁdrā̍ya pu̱ triṇē̍ purō̱ḍāśa̱mēkā̍daśakapālaṁ
pra̱jākā̍mō̱’gnirē̱vāsmai ̎ pra̱jāṁ pra̍ja̱naya̍ti vr̥̱ddhāmiṁdra̱ḥ pra
ya̍cchatya̱gnayē̱ rasa̍vatē’jakṣī̱rē ca̱ruṁ nirva̍pē̱dyaḥ kā̱mayē̍ta̱
rasa̍vānthsyā̱mitya̱gnimē̱va rasa̍vanta̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
sa ē̱vaina̱g̱ͫ rasa̍vantaṁ karōti̱

19 rasa̍vānē̱va bha̍vatyajakṣī̱rē bha̍vatyāgnē̱yī vā ē̱ṣā yada̱jā sā̱kṣādē̱va


rasa̱mava̍ rundhē̱’gnayē̱ vasu̍ matē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱dyaḥ
kā̱mayē̍ta̱ vasu̍ mānthsyā̱mitya̱gnimē̱va vasu̍ manta̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍
dhāvati̱ sa ē̱vaina̱ṁ vasu̍ mantaṁ karōti̱ vasu̍ mānē̱va bha̍vatya̱gnayē̍ vāja̱sr̥tē̍
purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pēthsaṁgrā̱mē saṁya̍ttē̱ vāja̱ṁ

̍
20 vā ē̱ṣa sis̍ īrṣati̱ yaḥ sa̍ṁgrā̱maṁ jigīṣatya̱ gniḥ khalu̱ vai dē̱vānā̎ṁ
vāja̱sr̥da̱gnimē̱va vā̍ja̱sr̥ta̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ dhāva̍ti̱
vāja̱g̱ͫ hanti̍ vr̥̱traṁ jaya̍ti̱ tagͫ sa̍ṁgrā̱mamathō̍ a̱gniriv̍ a̱
na pra̍ti̱dhr̥ṣē̍ bhavatya̱gnayē̎’gni̱vatē̍ purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ
nirva̍pē̱dyasyā̱gnāva̱gnima̍bhyu̱ ddharē̍yu̱ rnirdiṣ̍ ṭabhāgō̱ vā
ē̱tayō̍ra̱nyō’nir̍ diṣṭabhāgō̱’nyastau sa̱ṁbhava̍ntau̱ yaja̍māna

̎ ra ārti̱mārtō̱ryada̱gnayē̎’gni̱vatē̍ ni̱rvapa̍ti
21 ma̱bhi saṁbha̍vata̱ḥ sa īśva̱
̍
bhāga̱ dhēyēnai̱vainau̍ śamayati̱ nārti̱mārccha̍ti̱ yaja̍mānō̱’gnayē̱ jyōti̍ṣmatē
purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱dyasyā̱gniruddhr̥̱tō’hu̍ tē’gnihō̱tra
u̱ dvāyē̱dapa̍ra ā̱dīpyā̍nū̱ddhr̥tya̱ ityā̍hu̱ stattathā̱ na kā̱rya̍ṁ
yadbhā̍ga̱dhēya̍ma̱bhi pūrva̍ uddhriy̱ atē̱ kimapa̍rō̱’bhyu
71

22 ddhriy̍ ē̱tēti̱ tānyē̱vāva̱kṣāṇā̍ni saṁni̱dhāya̍ manthēdi̱taḥ pra̍tha̱maṁ


ja̍jñē a̱gniḥ svādyōnē̱radhi ̍ jā̱tavē̍dāḥ . sa gā̍yatri̱yā tri̱ṣṭubhā̱ jaga̍tyā
dē̱vēbhyō̍ ha̱vyaṁ va̍hatu prajā̱nanniti̱ chandō̍bhirē̱vaina̱gg̱ svādyōnē̱ḥ pra
ja̍nayatyē̱ṣa vāva sō̎’gnirityā̍hu̱ rjyōti̱stvā a̍sya̱ parā̍patita̱miti̱ yada̱gnayē̱
jyōti̍ṣmatē niṟ vapa̍ti̱ yadē̱vāsya̱ jyōti̱ḥ parā̍patita̱ṁ tadē̱vāva̍ rundhē .. 2. 2. 4..

ka̱rō̱tya̱nnā̱dō da̍dhāti̱ yada̱gnayē̱ śuca̍yē̱ cakṣu̍ rē̱vāsmi̱ntēna̍


dadhāti karōti̱ vāja̱ṁ yaja̍māna̱mudē̱vāsya̱ ṣaṭca̍ .. 2. 2. 4..

23 vai ̱śvā̱na̱raṁ dvāda̍śakapāla̱ṁ nirva̍pēdvāru̱ ṇaṁ ca̱ruṁ da̍dhi̱krāvṇṇē̍


ca̱ruma̍bhiśa̱syamā̍nō̱ yadvaiś̎ vāna̱rō dvāda̍śakapālō̱ bhava̍ti saṁvathsa̱rō
vā a̱gnirvaiś̎ vāna̱raḥ sa̍ṁvathsa̱rēṇai̱vainagg̍ svadaya̱tyapa̍ pā̱paṁ varṇagͫ̍
hatē vāru̱ ṇēnai̱vaina̍ṁ varuṇapā̱śānmu̍ ñcati dadhiḵ rāvṇṇā̍ punāti̱ hira̍ṇya̱ṁ
̍ pa̱vitra̱ṁ vai hira̍ṇyaṁ pu̱ nātyē̱vaina̍mā̱dya̍ma̱syānna̍ṁ bhavatyē̱tāmē̱va
dakṣiṇā
nirva̍pētpra̱jākā̍maḥ saṁvathsa̱rō

24 vā ē̱tasyāśā̎ntō̱ yōniṁ̍ pra̱jāyai ̍ paśū̱nāṁ nirda̍hati̱ yō’la̍ṁ pra̱jāyai̱


sanpra̱jāṁ na viṉ datē̱ yadvaiś̎ vāna̱rō dvāda̍śakapālō̱ bhava̍ti saṁvathsa̱rō
vā a̱gnirvaiś̎ vāna̱raḥ sa̍ṁvathsa̱ramē̱va bhā̍ga̱dhēyē̍na śamayati̱ sō̎’smai
śā̱ntaḥ svādyōnē̎ḥ pra̱jāṁ pra ja̍nayati vāru̱ ṇēnai̱vaina̍ṁ varuṇapā̱śānmu̍ ñcati
dadhi̱krāvṇṇā̍ punāti̱ hira̍ṇya̱ṁ dakṣiṇ̍ ā pa̱vitra̱ṁ vai hira̍ṇyaṁ pu̱ nātyē̱vaina̍ṁ

25 vi ̱ndatē̎ pra̱jāṁ vaiś̎ vāna̱raṁ dvāda̍śakapāla̱ṁ nirva̍pēt pu̱ trē


jā̱tē yada̱ṣṭāka̍pālō̱ bhava̍ti gāyatriy̱ aivaina̍ṁ brahmavarca̱sēna̍
punāti̱ yannava̍kapālastriv̱ r̥tai̱vāsmi̱ntējō̍ dadhāti̱ yaddaśa̍kapālō
̍ nnādya̍ṁ dadhāti̱ yadēkā̍daśakapālastriṣ̱ ṭubhaiv̱ āsmin̍ niṁdri̱yaṁ
vi̱rājai̱vāsminna̱
da̍dhāti̱ yaddvāda̍śakapālō̱ jaga̍tyai̱vāsmin̍ pa̱śūn da̍dhāti̱ yasmiñjā̱ta
̍
ē̱tāmiṣṭiṁ ̍ ni̱rvapa̍ti pū̱ta

26 ē̱va tē̍ja̱svya̍nnā̱da iṁ ̍ driyā̱vī pa̍śu̱ mānbha̍va̱tyava̱ vā ē̱ṣa


su̍ va̱rgāllō̱kācchid̍ yatē̱ yō da̍rśapūrṇamāsayā̱jī sanna̍māvā̱syā̎ṁ vā paurṇamā̱sīṁ
vā̍tipā̱daya̍ti suva̱rgāya̱ hi lō̱kāya̍ darśapūrṇamā̱sāvi̱jyētē̍ vaiśvāna̱raṁ
dvāda̍śakapāla̱ṁ nirva̍pēdamāvā̱syā̎ṁ vā paurṇamā̱sīṁ vā̍ti̱pādya̍ saṁvathsa̱rō
̍
vā a̱gnirvaiś̎ vāna̱raḥ sa̍ṁvathsa̱ramē̱va prīṇā̱tyathō ̍ saṁvathsa̱ramē̱vāsmā̱
upa̍ dadhāti suva̱rgasya̍ lō̱kasya̱ sama̍ṣṭyā̱

27 athō̍ dē̱vatā̍ ē̱vānvā̱rabhya̍ suva̱rgaṁ lō̱kamē̍ti vīra̱hā vā


ē̱ṣa dē̱vānā̱ṁ yō̎’gnimu̍ dvā̱saya̍tē̱ na vā ē̱tasya̍ brāhma̱ṇā
r̥t̍ ā̱yava̍ḥ pu̱ rānna̍makṣannāgnē̱yama̱ṣṭāka̍pāla̱ṁ nirva̍pēdvaiśvāna̱raṁ
dvāda̍śakapālama̱gnimu̍ dvāsayi̱ṣyan, yada̱ṣṭāka̍pālō̱ bhava̍tya̱ṣṭākṣa̍rā
gāya̱trī gā̍ya̱trō̎’gniryāvā̍nē̱vāgnistasmā̍ āti̱thyaṁ ka̍rō̱tyathō̱ yathā̱
jana̍ṁ ya̱tē̍’va̱saṁ ka̱rōti̍ tā̱dr̥
72

28 gē̱va taddvāda̍śakapālō vaiśvāna̱rō bha̍vati̱ dvāda̍śa̱ māsā̎ḥ saṁvathsa̱raḥ


sa̍ṁvathsa̱raḥ khalu̱ vā a̱gnēṟyōni̱ḥ svāmē̱vaina̱ṁ yōniṁ ̍ gamayatyā̱dya̍ma̱syānna̍ṁ
bhavati vaiśvāna̱raṁ dvāda̍śakapāla̱ṁ nirva̍pēnmāru̱ tagͫ sa̱ptaka̍pāla̱ṁ grāma̍kāma
āhava̱nīyē̍ vaiśvāna̱ramadhi ̍ śrayati̱ gārha̍patyē māru̱ taṁ pā̍pavasya̱sasya̱
vidhr̥t̍ yai̱ dvāda̍śakapālō vaiśvāna̱rō bha̍vati̱ dvāda̍śa̱ māsā̎ḥ saṁvathsa̱raḥ
sa̍ṁvathsa̱rēṇai̱vāsmai ̍ sajā̱tāgścyā̍vayati māru̱ tō bha̍vati

29 ma̱rutō̱ vai dē̱vānā̱ṁ viśō̍ dēvavi̱śēnai̱vāsmai ̍ manuṣyaviś̱ amava̍ rundhē


sa̱ptaka̍pālō bhavati sa̱ptaga̍ṇā̱ vai ma̱rutō̍ gaṇa̱śa ē̱vāsmai ̍ sajā̱tānava̍
rundhē’nū̱cyamā̍na̱ ā sā̍dayati̱ viśa̍mē̱vāsmā̱ anu̍ vartmānaṁ karōti .. 2. 2. 5..

pra̱jākā̍maḥ saṁvathsa̱raḥ pu̱ nātyē̱vaina̍ṁ pū̱tassama̍ṣṭyai tā̱dr̥ṅmā̍ru̱ tō


bha̍va̱tyēkā̱nna tri ̱g̱ͫśacca̍ .. 2. 2. 5..

30 ā̱di̱tyaṁ ca̱ruṁ nirva̍pēthsaṁgrā̱mamu̍ paprayā̱syanniy̱ aṁ vā aditi̍ ra̱syāmē̱va


pūrvē̱ prati̍ tiṣṭhanti vaiśvāna̱raṁ dvāda̍śakapāla̱ṁ nirva̍pēdā̱yata̍naṁ
ga̱tvā sa̍ṁvathsa̱rō vā a̱gnirvaiś̎ vāna̱raḥ sa̍ṁvathsa̱raḥ khalu̱ vai
dē̱vānā̍mā̱yata̍ namē̱tasmā̱dvā ā̱yata̍nāddē̱vā asu̍ rānajaya̱ṉ yadvaiś̎ vāna̱raṁ
dvāda̍śakapālaṁ ni ̱rvapa̍ti dē̱vānā̍mē̱vāyata̍ nē yatatē̱ jaya̍ti̱ tagͫ
sa̍ṁgrā̱mamē̱tasmi̱nvā ē̱tau mr̥j̍ ātē̱

̍
31 yō vidviṣā̱ṇayō̱ranna̱ matti̍ vaiśvāna̱raṁ dvāda̍śakapāla̱ṁ
nirva̍pēdvidviṣā̱ṇayō̱ranna̍ṁ ja̱gdhvā sa̍ṁvathsa̱rō vā a̱gnirvaiś̎ vāna̱raḥ
sa̍ṁvathsa̱rasva̍ditamē̱vātti̱ nāsmin̍ mr̥jātē saṁvathsa̱rāya̱ vā ē̱tau sama̍mātē̱
yau sa̍ma̱mātē̱ tayō̱ryaḥ pūrvō̍’bhi̱ druhya̍ti̱ taṁ varu̍ ṇō gr̥hṇāti vaiśvāna̱raṁ
dvāda̍śakapāla̱ṁ nirva̍pēthsamamā̱nayō̱ḥ pūrvō̍’bhi̱druhya̍ saṁvathsa̱rō vā
̎
a̱gnirvaiśvāna̱ raḥ sa̍ṁvathsa̱ramē̱vāptvā nir̍ varu̱ ṇaṁ

32 pa̱rastā̍da̱bhi dru̍ hyati̱ naina̱ṁ varu̍ ṇō gr̥hṇātyā̱vya̍ṁ vā ē̱ṣa prati̍


gr̥hṇāti̱ yō’viṁ̍ pratigr̥̱hṇāti̍ vaiśvāna̱raṁ dvāda̍śakapāla̱ṁ nirva̍pē̱daviṁ ̍
̎
prati̱gr̥hya̍ saṁvathsa̱rō vā a̱gnirvaiśvāna̱ raḥ sa̍ṁvathsa̱rasva̍ditāmē̱va
prati̍gr̥hṇāti̱ nāvya̍ṁ prati̍ gr̥hṇātyā̱tmanō̱ vā ē̱ṣa mātrā̍māpnōti̱ ya
u̍ bha̱yāda̍tpratigr̥̱hṇātyaśva̍ṁ vā̱ puru̍ ṣaṁ vā vaiśvāna̱raṁ dvāda̍śakapāla̱ṁ
nirva̍pēdubha̱yāda̍t

33 prati̱gr̥hya̍ saṁvathsa̱rō vā a̱gnirvaiś̎ vāna̱raḥ sa̍ṁvathsa̱rasva̍ditamē̱va


prati̍ gr̥hṇāti̱ nātmanō̱ mātrā̍māpnōti vaiśvāna̱raṁ dvāda̍śakapāla̱ṁ
nirva̍pēthsa̱ nimē̱ṣyanthsa̍ṁvathsa̱rō vā a̱gnirvaiś̎ vāna̱rō ya̱dā khalu̱ vai
sa̍ṁvathsa̱raṁ ja̱natā̍yā̱ṁ cara̱tyatha̱ sa dha̍nā̱rghō bha̍vati̱ yadvaiśvāna̱
̎ raṁ
dvāda̍śakapālaṁ ni ̱rvapa̍ti saṁvathsa̱rasā̍tāmē̱va sa̱nima̱bhi pra cya̍vatē̱
dāna̍kāmā asmai pra̱jā bha̍vanti̱ yō vai sa̍ṁvathsa̱raṁ

̍ u̱ ñcatya̍pratiṣṭhā̱nō vai sa bha̍vatyē̱tamē̱va vaiś̎ vāna̱raṁ


34 pra̱yujya̱ na vim
puna̍rā̱gatya̱ nirva̍pē̱dyamē̱va pra̍yu̱ ṅktē taṁ bhā̍ga̱dhēyē̍na̱ vi
73

mu̍ ñcati̱ prati̍ṣṭhityai ̱ yayā̱ rajjvō̎tta̱māṁ gāmā̱jēttāṁ bhrātr̥v̍ yāya̱ pra


̍
hiṇuyā̱nnir̥ ̍ mē̱vāsmai̱ pra hiṇ̍ ōti .. 2. 2. 6.. mr̥̱jā̱tē̱ ni̱rva̱ru̱ ṇaṁ
rti
va̍pēdubha̱yāda̱ dyō vai sa̍ṁvathsa̱ragṁ ṣaṭtrigͫ̍śacca .. 2. 2. 6..

35 ai̱ṁdraṁ ca̱ruṁ nirva̍pētpa̱śukā̍ma ai̱ṁdrā vai pa̱śava̱ iṁdra̍mē̱va svēna̍


bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̍ pa̱śūn pra ya̍cchati paśu̱ mānē̱va bha̍vati
ca̱rurbha̍vati̱ svādē̱vāsmai̱ yōnē̎ḥ pa̱śūn pra ja̍naya̱tīṁdrā̍yēṁdri̱yāva̍tē
purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ nirva̍pētpa̱śukā̍ma iṁdri ̱yaṁ vai pa̱śava̱
iṁdra̍mē̱vēṁdriy̱ āva̍nta̱gg̱ svēna̍ bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa

36 ē̱vāsmā̍ iṁdri̱yaṁ pa̱śūnpra ya̍cchati paśu̱ mānē̱va bha̍va̱tīṁdrā̍ya


gha̱rmava̍tē purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ nirva̍pēdbrahmavarca̱sakā̍mō
brahmavarca̱saṁ vai gha̱rma iṁdra̍mē̱va gha̱rmava̍nta̱gg̱ svēna̍
̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsminbrahmavarca̱ saṁ da̍dhāti brahmavarca̱syē̍va
bha̍va̱tīṁdrā̍yā̱rkava̍tē purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ nirva̍pē̱danna̍kāmō̱’rkō
vai dē̱vānā̱manna̱miṁdra̍mē̱vārkava̍nta̱gg̱ svēna̍ bhāga̱dhēyē̱nō

37 pa̍ dhāvati̱ sa ē̱vāsmā̱ anna̱ṁ pra ya̍cchatyannā̱da ē̱va bha̍va̱tīṁdrā̍ya


gha̱rmava̍tē purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ nirva̍pē̱diṁdrā̍yēṁdriy̱ āva̍ta̱
iṁdrā̍yā̱rkava̍tē̱ bhūti̍kāmō̱ yadiṁdrā̍ya gha̱rmava̍tē ni̱rvapa̍ti̱ śira̍
ē̱vāsya̱ tēna̍ karōti̱ yadiṁdrā̍yēṁdriy̱ āva̍ta ā̱tmāna̍mē̱vāsya̱ tēna̍ karōti̱
yadiṁdrā̍yā̱rkava̍tē bhū̱ta ē̱vānnādyē̱ prati̍ tiṣṭhati̱ bhava̍tyē̱vēṁdrā̍yā

38 ’gͫhō̱mucē̍ purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ nirva̍pē̱dyaḥ pā̱pmanā̍ gr̥hī̱taḥ


syātpā̱pmā vā agͫha̱ iṁdra̍mē̱vāgͫhō̱muca̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍
dhāvati̱ sa ē̱vaina̍ṁ pā̱pmanō’gṁha̍sō muñca̱tīṁdrā̍ya vaimr̥̱dhāya̍
purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ nirva̍pē̱dyaṁ mr̥dhō̱’bhi pra̱vēpē̍ranrā̱ṣṭrāṇi ̍
̍ r̥̱dha2gͫ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
vā̱bhi sa̍mi̱yuriṁdra̍mē̱va vaim
sa ē̱vāsmā̱nmr̥dhō

39 ’pa̍ ha̱ntīṁdrā̍ya trā̱trē pu̍ rō̱ḍāśa̱mēkā̍daśakapāla̱ṁ nirva̍pēdba̱ddhō


̍
vā̱ pariyattō̱ vēṁdra̍mē̱va trā̱tāra̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
sa ē̱vaina̍ṁ trāyata̱ iṁdrā̍yārkāśvamē̱dhava̍tē purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ
nirva̍pē̱dyaṁ ma̍hāya̱jñō nōpa̱namē̍dē̱tē vai ma̍hāya̱jñasyāntyē̍ ta̱nū
yada̍rkāśvamē̱dhāviṁdra̍mē̱vārkā̎śvamē̱dhava̍nta̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍
dhāvati̱ sa ē̱vāsmā̍ anta̱tō ma̍hāya̱jñaṁ cyā̍vaya̱tyupainaṁ̍ mahāya̱jñō na̍mati ..

2. 2. 7.. i ̱ṁdri̱yāva̍ṁta̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sō̎rkava̍ṁta̱gg̱


svēna̍ bhāga̱dhēyē̍nai̱vēṁdrā̍yāsmā̱nmr̥dhō̎smai sa̱pta ca̍ .. 2. 2. 7..

40 iṁdrā̱yānvr̥j̍ avē purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ nirva̍pē̱dgrāma̍kāma̱


iṁdra̍mē̱vānvr̥j̍ u̱ gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̍
sajā̱tānanu̍ kānkarōti grā̱myē̍va bha̍vatīṁdrā̱ṇyai ca̱ruṁ nirva̍pē̱dyasya̱
sēnāsagͫ̍śitēva̱ syādiṁ ̍ drā̱ṇī vai sēnā̍yai dē̱vatē̎ṁdrā̱ṇīmē̱va svēna̍
74

bhāga̱ dhēyē̱nōpa̍ dhāvati̱ saivāsya̱ sēnā̱g̱ͫ sa2gͫśya̍ti̱ balba̍jā̱napī̱

41 dhmē saṁ na̍hyē̱dgauryatrādhiṣ̍ kannā̱ nyamē̍ha̱ttatō̱ balba̍jā̱


uda̍tiṣṭha̱ ngavā̍mē̱vaina̍ṁ nyā̱yama̍pi̱nīya̱ gā vē̍daya̱tīṁdrā̍ya manyu̱ matē̱
mana̍svatē purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ nirva̍pēthsaṁgrā̱mē saṁya̍tta iṁdri̱yēṇa̱
vai ma̱nyunā̱ mana̍sā saṁgrā̱maṁ ja̍ya̱tīṁdra̍mē̱va ma̍nyu̱ manta̱ṁ mana̍svanta̱gg̱
svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmin̍ niṁdri̱yaṁ ma̱nyuṁ manō̍ dadhāti̱
jaya̍ti̱ tagͫ

42 sa̍ṁgrā̱mamē̱tāmē̱va nirva̍pē̱dyō ha̱tama̍nāḥ sva̱yaṁ pā̍pa iva̱


syādē̱tāni̱ hi vā ē̱tasmā̱dapa̍krāntā̱nyathai̱ṣa ha̱tama̍nāḥ sva̱yaṁ pā̍pa̱
iṁdra̍mē̱va ma̍nyu̱ manta̱ṁ mana̍svanta̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
sa ē̱vāsmin̍ niṁdri̱yaṁ ma̱nyuṁ manō̍ dadhāti̱ na ha̱tama̍nāḥ sva̱yaṁ pā̍pō
bhava̱tīṁdrā̍ya dā̱trē pu̍ rō̱ḍāśa̱mēkā̍daśakapāla̱ṁ nirva̍pē̱dyaḥ kā̱mayē̍ta̱
dāna̍kāmā mē pra̱jāḥ syu̱

43 ritīṁdra̍mē̱va dā̱tāra̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai̱


dāna̍kāmāḥ pra̱jāḥ ka̍rōti̱ dāna̍kāmā asmai pra̱jā bha̍va̱ntīṁdrā̍ya
pradā̱trē pu̍ rō̱ḍāśa̱mēkā̍daśakapāla̱ṁ nirva̍pē̱dyasmai̱ pratta̍miva̱ sanna
pra̍dī̱yētēṁdra̍mē̱va pra̍dā̱tāra̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
sa ē̱vāsmai̱ pra dā̍paya̱tīṁdrā̍ya su̱ trāmṇē̍ purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ
nirva̍pē̱dapa̍ruddhō vā

44 ’paru̱ dhyamā̍nō̱ vēṁdra̍mē̱va su̱ trāmā̍ṇa̱gg̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱


sa ē̱vaina̍ṁ trāyatē’naparu̱ dhyō bha̍va̱tīṁdrō̱ vai sa̱dr̥ṅgē̱vatā̍bhirāsī̱thsa
na vyā̱vr̥ta̍magaccha̱thsa pra̱jāpa̍ti̱mupā̍dhāva̱ttasmā̍
ē̱tamai̱ṁdramēkā̍daśakapāla̱ṁ nira̍vapa̱ttēnai̱vāsmin̍ niṁdri̱yama̍ dadhā̱cchakva̍rī
yājyānuvā̱kyē̍ akarō̱dvajrō̱ vai śakva̍rī̱ sa ē̍na̱ṁ vajrō̱ bhūtyā̍ aindha̱

45 sō̍’bhava̱thsō̍’bibhēdbhū̱taḥ pra mā̍ dhakṣya̱tīti̱ sa pra̱jāpa̍ti̱ṁ


puna̱rupā̍dhāva̱thsa pra̱jāpa̍ti̱ḥ śakva̍ryā̱ adhi ̍ rē̱vatī̱ṁ nira̍mimīta̱
śāntyā̱ apra̍dāhāya̱ yō’lagg̍ śri̱yai santhsa̱dr̥ṅkhsa̍mā̱naiḥ syāttasmā̍
ē̱tamai̱ṁdramēkā̍daśakapāla̱ṁ nirva̍pē̱diṁdra̍mē̱va svēna̍ bhāga̱dhēyē̱nōpa̍
dhāvati̱ sa ē̱vāsmin̍ niṁdri̱yaṁ da̍dhāti rē̱vatī̍ purō’nuvā̱kyā̍ bhavati̱ śāntyā̱
apra̍dāhāya̱ śakva̍rī yā̱jyā̍ vajrō̱ vai śakva̍rī̱ sa ē̍na̱ṁ vajrō̱ bhūtyā̍ indhē̱
bhava̍tyē̱va .. 2. 2. 8.. api ̱ tagg syu̍ rvaindha bhavati̱ catu̍ rdaśa ca .. 2. 2. 8..

46 ā̱gnā̱vai̱ṣṇa̱vamēkā̍daśakapāla̱ṁ nirva̍pēdabhi̱ cara̱nthsara̍sva̱tyājya̍bhāgā̱


syādbā̍rhaspa̱tyaśca̱ruryadā̎gnāvaiṣṇa̱va ēkā̍daśakapālō̱ bhava̍tya̱gniḥ
sarvā̍ dē̱vatā̱ viṣṇu̍ rya̱jñō dē̱vatā̍bhiścai̱vaina̍ṁ ya̱jñēna̍
cā̱bhi ca̍rati̱ sara̍sva̱tyājya̍bhāgā bhavati̱ vāgvai sara̍svatī
vā̱caivaina̍ma̱bhi ca̍rati bārhaspa̱tyaśca̱rurbha̍vati̱ brahma̱ vai dē̱vānā̱ṁ
br̥ha̱spati̱rbrahma̍ṇai̱vaina̍ma̱bhi ca̍rati̱
75

47 prati̱ vai pa̱rastā̍dabhi̱cara̍ntama̱bhi ca̍ranti̱ dvē dvē̍ purō’nuvā̱kyē̍


kuryā̱dati̱ prayu̍ ktyā ē̱tayai̱va ya̍jētābhica̱ryamā̍ṇō dē̱vatā̍bhirē̱va
dē̱vatā̎ḥ prati̱cara̍ti ya̱jñēna̍ ya̱jñaṁ vā̱cā vāca̱ṁ brahma̍ṇā̱
brahma̱ sa dē̱vatā̎ścai̱va ya̱jñaṁ ca̍ madhya̱tō vyava̍sarpati̱ tasya̱
na kuta̍śca̱nōpā̎vyā̱dhō bha̍vati̱ naina̍mabhi̱cara̎nth str̥ṇuta
āgnāvaiṣṇa̱vamēkā̍daśakapāla̱ṁ nirva̍pē̱dyaṁ ya̱jñō nō

48 pa̱namē̍da̱gniḥ sarvā̍ dē̱vatā̱ viṣṇu̍ rya̱jñō̎’gniṁ cai̱va viṣṇu̍ ṁ ca̱


svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tāvē̱vāsmai ̍ ya̱jñaṁ pra ya̍cchata̱ upain̍ aṁ
ya̱jñō na̍matyāgnāvaiṣṇa̱vaṁ ghr̥tē ̱ ca̱ruṁ nirva̍pē̱ccakṣu̍ ṣkāmō̱’gnērvai
cakṣu̍ ṣā manu̱ ṣyā̍ vi pa̍śyanti ya̱jñasya̍ dē̱vā a̱gniṁ cai̱va viṣṇu̍ ṁ ca̱
svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tāvē̱vā

49 ’smi ̱ñcakṣu̍ rdhatta̱ścakṣu̍ ṣmānē̱va bha̍vati dhē̱nvai vā ē̱tadrētō̱


yadājya̍mana̱ḍuha̍staṇḍu̱ lā mithu̱ ̍ nādē̱vāsmai̱ cakṣu̱ ḥ pra ja̍nayati
ghr̥̱tē bha̍vati̱ tējō̱ vai ghr̥̱taṁ tēja̱ścakṣu̱ stēja̍sai̱vāsmai̱
tēja̱ścakṣu̱ rava̍ rundha iṁdri ̱yaṁ vai vī̱rya̍ṁ vr̥ṅktē̱ bhrātr̥v̍ yō̱
yaja̍mā̱nō’ya̍jamānasyādhva̱raka̍lpā̱ṁ prati̱ nirva̍pē̱dbhrātr̥v̍ yē̱ yaja̍mānē̱
nāsyē̎ṁdri̱yaṁ

50 vī̱rya̍ṁ vr̥ṅktē pu̱ rā vā̱caḥ prava̍ditō̱rnirva̍pē̱dyāva̍tyē̱va


vāktāmaprō̍ditā̱ṁ bhrātr̥v̍ yasya vr̥ṅktē̱ tāma̍sya̱ vāca̍ṁ
pra̱vada̍ntīma̱nyā vācō’nu̱ pra va̍danti̱ tā iṁ ̍ dri̱yaṁ vī̱rya̍ṁ yaja̍mānē
dadhatyāgnāvaiṣṇa̱vama̱ṣṭāka̍pāla̱ṁ nirva̍pētprātaḥsava̱ nasyā̍kā̱lē
sara̍sva̱tyājya̍bhāgā̱ syādbā̍rhaspa̱tyaśca̱ruryada̱ṣṭāka̍pālō̱
bhava̍tya̱ṣṭākṣa̍rā gāya̱trī gā̍ya̱traṁ prā̍taḥ sava̱naṁ prā̍taḥ sava̱namē̱va
tēnā̎pnō

51 tyāgnāvaiṣṇa̱vamēkā̍daśakapāla̱ṁ nirva̍pē̱nmādhya̍ndinasya̱ sava̍nasyākā̱lē


sara̍sva̱tyājya̍bhāgā̱ syādbā̍rhaspa̱tyaśca̱ruryadēkā̍daśakapālō̱
bhava̱tyēkā̍daśākṣarā tri ̱ṣṭuptraiṣṭu̍ bha̱ṁ mādhya̍ndina̱g̱ͫ
sava̍na̱ṁ mādhya̍ndinamē̱va sava̍na̱ṁ tēnā̎pnōtyāgnāvaiṣṇa̱vaṁ
dvāda̍śakapāla̱ṁ nirva̍pēttr̥tīyasava̱nasyā̍kā̱lē sara̍sva̱tyājya̍bhāgā̱
syādbā̍rhaspa̱tyaśca̱ruryaddvāda̍śakapālō̱ bhava̍ti̱ dvāda̍śākṣarā̱ jaga̍tī̱
̍ yasava̱namē̱va tēnā̎pnōti dē̱vatā̍bhirē̱va dē̱vatā̎ḥ
jāga̍taṁ tr̥tīyasava̱naṁ tr̥tī

52 prati̱cara̍ti ya̱jñēna̍ ya̱jñaṁ vā̱cā vāca̱ṁ brahma̍ṇā̱ brahma̍


̍
ka̱pālairē̱va chandāg̍syā̱pnōti̍ purō̱ḍāśai̱ḥ sava̍nāni maitrāvaru̱ ṇamēka̍kapāla̱ṁ
nirva̍pēdva̱śāyai ̍ kā̱lē yaivāsau bhrātr̥v̍ yasya va̱śānū̍ba̱ ndhyā̍sō
ē̱vaiṣaitasyaika̍kapālō bhavati̱ na hi ka̱pālaiḥ̎ pa̱śumarha̱tyāptu̎ m .. 2. 2. 9..

brahma̍ṇē̱vaina̍ma̱bhi ca̍rati ya̱jñō na tāvē̱vā’syē̎ṁdri̱yamā̎pnōti dē̱vatā̎ḥ


sa̱ptatrigͫ̍śacca .. 2. 2. 9..
76

53 a̱sāvā̍di̱tyō na vya̍rōcata̱ tasmai ̍ dē̱vāḥ prāya̍ścittimaiccha̱ntasmā̍


ē̱tagͫ sō̍mārau̱ draṁ ca̱ruṁ nira̍vapa̱ntēnai̱vāsmi̱nruca̍madadhu̱ ṟyō
bra̍hmavarca̱sakā̍ma̱ḥ syāttasmā̍ ē̱tagͫ sō̍mārau̱ draṁ ca̱ruṁ nirva̍pē̱thsōma̍ṁ
cai̱va ru̱ draṁ ca̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tāvē̱vāsmin̍ brahmavarca̱saṁ
dha̍ttō brahmavarca̱syē̍va bha̍vati tiṣyāpūrṇamā̱sē nirva̍pēdru̱ drō

54 vai ti̱ṣya̍ḥ sōma̍ḥ pū̱rṇamā̍saḥ sā̱kṣādē̱va bra̍hmavarca̱samava̍ rundhē̱


̍
pariśritē yājayati brahmavarca̱sasya̱ parig̍ r̥hītyai śvē̱tāyai ̎ śvē̱tava̍thsāyai
du̱ gdhaṁ ma̍thi̱tamājya̍ṁ bhava̱tyājya̱ṁ prōkṣa̍ṇa̱mājyē̍na mārjayantē̱ yāva̍dē̱va
bra̍hmavarca̱saṁ tathsarva̍ṁ karō̱tyati̍ brahmavarca̱saṁ kriy̍ ata̱ ityā̍hurīśva̱rō
du̱ ścarmā̱ bhavit̍ ō̱riti̍ māna̱vī r̥cau̍ dhā̱yyē̍ kuryā̱dyadvai kiṁ ca̱
manu̱ rava̍da̱ttadbhē̍ṣa̱jaṁ

55 bhē̍ṣa̱jamē̱vāsmai ̍ karōti̱ yadi ̍ bibhī̱yāddu̱ ścarmā̍ bhaviṣyā̱mīti̍


sōmāpau̱ ṣṇaṁ ca̱ruṁ nirva̍pēthsau̱ myō vai dē̱vata̍yā̱ puru̍ ṣaḥ pau̱ ṣṇāḥ pa̱śava̱ḥ
svayai̱vāsmai ̍ dē̱vata̍yā pa̱śubhi̱stvaca̍ṁ karōti̱ na du̱ ścarmā̍ bhavati
sōmārau̱ draṁ ca̱ruṁ nirva̍pētpra̱jākā̍ma̱ḥ sōmō̱ vai rē̍tō̱dhā a̱gniḥ pra̱jānā̎ṁ
prajanayi ̱tā sōma̍ ē̱vāsmai̱ rētō̱ dadhā̎tya̱gniḥ pra̱jāṁ pra ja̍nayati viṉ datē̎

56 pra̱jāgͫ sō̍mārau̱ draṁ ca̱ruṁ nirva̍pēdabhi̱cara̎nthsau̱ myō vai dē̱vata̍yā̱


puru̍ ṣa ē̱ṣa ru̱ drō yada̱gniḥ svāyā̍ ē̱vaina̍ṁ dē̱vatā̍yai ni̱ṣkrīya̍ru̱ drāyāpi ̍
dadhāti tā̱jagārti̱mārccha̍ti sōmārau̱ draṁ ca̱ruṁ nirva̍pē̱jjyōgā̍mayāvī̱ sōma̱ṁ vā
ē̱tasya̱ rasō̍ gacchatya̱gnigͫ śarīr̍ a̱ṁ yasya̱ jyōgā̱maya̍ti̱ sōmā̍dē̱vāsya̱
̍
rasa̍ṁ niṣkrī̱ṇātya̱gnēḥ śarīramu̱ ta yadī̱

57 tāsu̱ rbhava̍ti̱ jīva̍tyē̱va sō̍māru̱ drayō̱rvā ē̱taṁ gra̍si̱tagͫ hōtā̱


̎ ra ārti̱mārtō̍rana̱ḍvān, hōtrā̱ dēyō̱ vahni̱rvā a̍na̱ḍvān,
niṣkhid̍ ati̱ sa īśva̱
vahni̱rhōtā̱ vahnin̍ ai̱va vahnimā̱tmānagg̍
̍ spr̥ṇōti sōmārau̱ draṁ ca̱ruṁ
̍ ̎
nirva̍pē̱dyaḥ kā̱mayēta̱ svē’smā ā̱yata̍nē̱ bhrātr̥v̍ yaṁ janayēya̱miti̱
vēdiṁ ̍ pari̱gr̥hyā̱rdhamu̍ ddha̱nyāda̱rdhaṁ nārdhaṁ ba̱rhiṣa̍ ḥ str̥ṇī̱yāda̱rdhaṁ
nārdhami̱dhmasyā̎bhyāda̱dhyāda̱rdhaṁ na sva ē̱vāsmā̍ ā̱yata̍nē̱ bhrātr̥v̍ yaṁ janayati
.. 2. 2. 10.. ru̱ drō bhē̍ṣa̱jaṁ vi̱ṁdatē̱ yadi̱ str̥ṇī̱yāda̱rdhaṁ dvāda̍śa ca ..

2. 2. 10..

58 ai̱ṁdramēkā̍daśakapāla̱ṁ nirva̍pēnmāru̱ tagͫ sa̱ptaka̍pāla̱ṁ grāma̍kāma̱


iṁdra̍ṁ cai̱va ma̱ruta̍śca̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ ta ē̱vāsmai ̍
sajā̱tān pra ya̍cchanti grā̱myē̍va bha̍vatyāhava̱ nīya̍ ai̱ṁdramadhi ̍ śrayati̱
gārha̍patyē māru̱ taṁ pā̍pavasya̱sasya̱ vidhr̥t̍ yai sa̱ptaka̍pālō māru̱ tō bha̍vati
sa̱ptaga̍ṇā̱ vai ma̱rutō̍ gaṇa̱śa ē̱vāsmai ̍ sajā̱tānava̍ rundhē’nū̱cyamā̍na̱
ā sā̍dayati̱ viśa̍mē̱vā

59 ’smā̱ anu̍ vartmānaṁ karōtyē̱tāmē̱va nirva̍pē̱dyaḥ kā̱mayē̍ta kṣa̱trāya̍


ca vi̱śē ca̍ sa̱mada̍ṁ dadhyā̱mityai̱ṁdrasyā̍va̱dyan brū̍yā̱diṁdrā̱yānu̍
77

brū̱hītyā̱śrāvya̍ brūyānma̱rutō̍ ya̱jēti̍ māru̱ tasyā̍va̱dyan brū̍yānma̱rudbhyō’nu̍


brū̱hītyā̱śrāvya̍ brūyā̱diṁdra̍ṁ ya̱jēti̱ sva ē̱vaibhyō̍ bhāga̱dhēyē̍ sa̱mada̍ṁ
dadhāti vitr̥gͫhā̱ṇāsti̍ṣṭhantyē̱tāmē̱va

60 nirva̍pē̱dyaḥ kā̱mayē̍ta̱ kalpē̍ra̱ nniti̍ yathādēva̱tama̍va̱dāya̍


yathādēva̱taṁ ya̍jēdbhāga̱dhēyē̍nai̱vainān̍ , yathāya̱thaṁ ka̍lpayati̱ kalpa̍nta
ē̱vaiṁdramēkā̍daśakapāla̱ṁ nirva̍pēdvaiśvadē̱vaṁ dvāda̍śakapāla̱ṁ grāma̍kāma̱
iṁdra̍ṁ cai̱va viśvāg̍śca dē̱vānthsvēna̍ bhāga̱ dhēyē̱nōpa̍ dhāvati̱ ta
ē̱vāsmai ̍ sajā̱tān pra ya̍cchanti grā̱myē̍va bha̍vatyai̱ṁdrasyā̍va̱dāya̍
vaiśvadē̱vasyāva̍dyē̱dathai̱ṁdrasyō̱

̍
61 pariṣṭādiṁdri ̱yēṇai ̱vāsmā̍ ubha̱yata̍ḥ sajā̱tānpari ̍ gr̥hṇātyupādhā̱yya̍pūrvaya̱ṁ
̍ sajā̱tānā̱mupa̍hityai̱ pr̥śniy̍ ai du̱ gdhē praiya̍ṅgavaṁ ca̱ruṁ
vāsō̱ dakṣiṇā
nirva̍pēnma̱rudbhyō̱ grāma̍kāma̱ḥ pr̥śniy̍ ai̱ vai paya̍sō ma̱rutō̍ jā̱tāḥ
̍ pri ̱yaṅga̍vō māru̱ tāḥ khalu̱ vai dē̱vata̍yā sajā̱tā ma̱ruta̍ ē̱va
pr̥śniyai
svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ ta ē̱vāsmai ̍ sajā̱tān pra ya̍cchanti grā̱myē̍va
bha̍vati pri̱yava̍tī yājyānuvā̱kyē̍

62 bhavataḥ priy̱ amē̱vainagͫ̍ samā̱nānā̎ṁ karōti dvi̱padā̍ purō’nuvā̱kyā̍ bhavati


dvi̱pada̍ ē̱vāva̍ rundhē̱ catu̍ ṣpadā yā̱jyā̍ catu̍ ṣpada ē̱va pa̱śūnava̍
rundhē dēvāsu̱ rāḥ saṁya̍ttā āsa̱n tē dē̱vā mi̱thō vipriy̍ ā āsa̱ntē̎1’̱nyō̎’nyasmai ̱
jyaiṣṭhyā̱yāti̍ṣṭhamānāścatu̱ rdhā vya̍krāmanna̱gnirvasu̍ bhi̱ḥ sōmō̍ ru̱ drairiṁdrō̍
ma̱rudbhi̱rvaru̍ ṇa ādi̱tyaiḥ sa iṁdra̍ḥ pra̱jāpa̍ti̱mupā̍dhāva̱tta

63 mē̱tayā̍ sa̱ṁjñānyā̍yājayada̱gnayē̱ vasu̍ matē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ


nira̍vapa̱thsōmā̍ya ru̱ drava̍tē ca̱rumiṁdrā̍ya ma̱rutva̍tē
purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ varu̍ ṇāyādi̱tyava̍tē ca̱ruṁ tatō̱ vā iṁdra̍ṁ dē̱vā
jyaiṣṭhyā̍yā̱bhi sama̍jānata̱ yaḥ sa̍mā̱nairmi̱thō vipriy̍ a̱ḥ syāttamē̱tayā̍
sa̱ṁjñānyā̍ yājayēda̱gnayē̱ vasu̍ matē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱thsōmā̍ya
ru̱ drava̍tē ca̱rumiṁdrā̍ya ma̱rutva̍tē purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ
varu̍ ṇāyādi̱tyava̍tē ca̱rumiṁdra̍mē̱vaina̍ṁ bhū̱taṁ jyaiṣṭhyā̍ya samā̱nā
a̱bhi saṁ jā̍natē̱ vasiṣṭhaḥ
̍ samā̱nānā̎ṁ bhavati .. 2. 2. 11.. viśa̍mē̱va
ti̍ṣṭhaṁtyē̱tāmē̱vāthai̱ṁdrasya̍ yājyānuvā̱kyē̍ taṁ varu̍ ṇāya̱ catu̍ rdaśa ca ..

2. 2. 11..

64 hi̱ra̱ṇya̱ga̱rbha āpō̍ ha̱ yat prajā̍patē . sa vē̍da pu̱ traḥ


pi̱tara̱g̱ͫ sa mā̱tara̱g̱ͫ sa sū̱nurbhu̍ va̱thsa bhu̍ va̱tpuna̍rmaghaḥ . sa
dyāmaurṇō̍da̱ntarikṣa̱ ̍ g̱ͫ sa suva̱ḥ sa viśvā̱ bhuvō̍ abhava̱thsa ābha̍vat
.. udu̱ tyaṁ ci ̱tram .. sa pra̍tna̱vannavīy̍ a̱sāgnē̎ dyu̱ mnēna̍ sa̱ṁyatā̎ .
br̥̱hatta̍tantha bhā̱nunā̎ .. ni kāvyā̍ vē̱dhasa̱ḥ śaśva̍taska̱rhastē̱ dadhā̍nō̱

65 naryā̍ pu̱ rū ṇi ̍ . a̱gnirbhu̍ vadrayi̱patī̍ rayī̱ṇāgͫ sa̱trā ca̍krā̱ṇō


a̱mr̥tā̍ni̱ viśvā̎ .. hira̍ṇyapāṇimū̱tayē̍ saviṯ āra̱mupa̍ hvayē . sa cēttā̍
78

dē̱vatā̍ pa̱dam .. vā̱mama̱dya sa̍vitarvā̱mamu̱ śvō di̱vēdiv̍ ē vā̱mama̱smabhyagͫ̍


sāvīḥ . vā̱masya̱ hi kṣaya̍sya dēva̱ bhūrē̍ra̱yā dhi̱yā vā̍ma̱bhāja̍ḥ syāma ..

baḍi̱tthā parva̍tānāṁ khi̱draṁ bib̍ harṣi pr̥thivi . pra yā bhū̍mi pravatvati ma̱hnā
ji̱nōṣi ̍

66 mahini .. stōmā̍sastvā vicāriṇi ̱ prati̍ṣṭōbhantya̱ktubhiḥ̍ . pra yā vāja̱ṁ


na hēṣa̍ntaṁ pē̱rumasya̍syarjuni .. r̥̱dū̱darē̍ṇa̱ sakhyā̍ sacēya̱
yō mā̱ na riṣyē̎ddharyaśva pī̱taḥ . a̱yaṁ yaḥ sōmō̱ nyadhā̎yya̱smē tasmā̱
iṁdra̍ṁ pra̱tira̍mē̱myaccha̍ .. āpā̎ntamanyustr̥̱pala̍ prabharmā̱ dhuni̱ḥ
̍
śimīvā̱ñcharu̍ māgͫ r̥jī̱ṣī . sōmō̱ viśvā̎nyata̱sā vanā̍ni̱ nārvāgiṁdra̍ṁ
̍
prati̱mānāni dēbhuḥ .. pra

̍
67 su̍ vā̱naḥ sōma̍ r̥ta̱yuścikē̱tēṁdrā ̍ya̱ brahma̍ ja̱mada̍gni̱rarcann̍ .
vr̥ṣā̍ ya̱ntāsi̱ śava̍sastu̱ rasyā̱ntarya̍ccha gr̥ṇa̱tē dha̱rtraṁ dr̥g̍ͫha ..

sa̱bādha̍stē̱ mada̍ṁca śuṣma̱yaṁ ca̱ brahma̱ narō̎ brahma̱kr̥ta̍ḥ saparyann .


a̱rkō vā̱ yattu̱ ratē̱ sōma̍cakṣā̱statrēdiṁdrō̍ dadhatē pr̥̱thsu tu̱ ryām .. vaṣa̍ṭ
tē viṣṇavā̱sa ā kr̥ṇ̍ ōmi̱ tanmē̍ juṣasva śipiviṣṭa ha̱vyam .

68 vardha̍ntu tvā suṣṭu̱ tayō̱ girō̍ mē yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ..

pratattē̍ a̱dya śipiviṣṭa̱


̍ nāmā̱ryaḥ śagͫ̍sāmi va̱yunā̍ni vi̱dvān . taṁ tvā̍
gr̥ṇāmi ta̱vasa̱mata̍vīyā̱n kṣaya̍ntama̱sya raja̍saḥ parā̱kē .. kimittē̍ viṣṇō
pari̱cakṣya̍ṁ bhū̱t pra yadva̍va̱ kṣē śip̍ ivi̱ṣṭō a̍smi . mā varpō̍ a̱smadapa̍
gūha ē̱tadyada̱nyarū̍paḥ sami̱thē ba̱bhūtha̍ ..

69 agnē̱ dā dā̱śuṣē̍ ra̱yiṁ vī̱rava̍nta̱ṁ parīṇ̍ asam . śi̱śī̱hi na̍ḥ sūnu̱ mata̍ḥ
.. dā nō̍ agnē śa̱tinō̱ dāḥ sa̍ha̱sriṇō̍ du̱ rō na vāja̱gg̱ śrutyā̱ apā̍ vr̥dhi .
prācī̱ dyāvā̍pr̥thi̱vī brahma̍ṇā kr̥dhi̱ suva̱rṇa śu̱ kramu̱ ṣasō̱ vi did̍ yutuḥ ..

a̱gnirdā̱ draviṇ̍ aṁ vī̱rapē̍śā a̱gnirr̥ṣi̱ṁ yaḥ sa̱hasrā̍ sa̱nōti̍ . a̱gnirdi̱vi


ha̱vyamāta̍tānā̱gnērdhāmā̍ni̱ vibhr̥t̍ ā puru̱ trā .. mā

70 nō̍ mardhī̱rā tū bha̍ra .. ghr̥taṁ ̱ na pū̱taṁ ta̱nūra̍rē̱pāḥ śuci ̱ hira̍ṇyam .


tattē ru̱ kmō na rōcata svadhāvaḥ . u̱ bhē su̍ ścaṁdra sa̱rpiṣō̱ darvī ̎ śrīṇīṣa
̍ ̍
ā̱sani ̍ . u̱ tō na̱ utpu̍ pūryā u̱ kthēṣu̍ śavasaspata̱ iṣagg̍ stō̱tr̥bhya̱ ā
bha̍ra .. vāyō̍ śa̱tagͫ harīṇ̍ āṁ yu̱ vasva̱ pōṣyā̍nām . u̱ ta vā̍ tē saha̱sriṇō̱
ratha̱ ā yā̍tu̱ pāja̍sā .. pra yābhi ̱

71 ryāsi ̍ dā̱śvāgͫ sa̱macchā̍ ni̱yudbhirvāyavi


̍ ṣ̱ ṭayē̍ durō̱ṇē . ni nō̍
ra̱yigͫ su̱ bhōja̍saṁ yuvē̱ha ni vī̱rava̱dgavya̱maśviy̍ aṁ ca̱ rādha̍ḥ ..

rē̱vatī̎rnaḥ sadha̱māda̱ iṁdrē̍ santu tu̱ vivā̍jāḥ . kṣu̱ mantō̱ yābhi̱rmadē̍ma


79

.. rē̱vāgͫ idrē̱vata̍ḥ stō̱tā syāttvāva̍tō ma̱ghōna̍ḥ . prē du̍ harivaḥ


śru̱ tasya̍ .. 2. 2. 12.. dadhā̍nō ji̱nōṣi ̍ dēbhu̱ ḥ pra ha̱vyaṁ ba̱bhūtha̱ mā
̍
yābhiścatvāri g̱ ̱ͫśacca̍ .. 2. 2. 12..

pra̱jāpa̍ti̱stāssr̥̱ṣṭā a̱gnayē̍ pathi̱kr̥tē̱’gnayē̱ kāmā̍yā̱gnayē’nna̍vatē


vaiśvāna̱ramā̍di̱tyaṁ ca̱rumai̱ṁdraṁ ca̱rumiṁdrā̱yānvr̥j̍ ava āgnāvaiṣṇa̱vama̱sau
sō̍mārau̱ dramai̱ṁdramēkā̍daśakapālagͫ hiraṇyaga̱rbhō dvāda̍śa ..

pra̱jāpa̍tira̱gnayē̱ kāmā̍yā̱’bhi saṁ bha̍vatō̱ yō vid̍ viṣā̱ṇayō̍ri̱dhmē


saṁna̍hyēdāgnāvaiṣṇa̱vamu̱ pariṣ̍ ṭā̱dyāsi ̍ dā̱śvāgͫsa̱mēka̍saptatiḥ ..

pra̱jāpa̍ti̱ḥ prēdu̍ hari vaḥ śru̱ tasya̍ ..

dvitīyakāṇḍē tr̥tīyaḥ praśnaḥ 3

1 ā̱di̱tyēbhyō̱ bhuva̍dvadbhyaśca̱ruṁ nirva̍pē̱dbhūti̍kāma ādiṯ yā vā ē̱taṁ


bhūtyai ̱ prati̍ nudantē̱ yō’la̱ṁ bhūtyai ̱ sanbhūti̱ṁ na prā̱pnōtyā̍di̱tyānē̱va
bhuva̍dvata̱ḥ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ ta ē̱vaina̱ṁ bhūti̍ṁ gamayanti̱
bhava̍tyē̱vā’di̱tyēbhyō̍ dhā̱raya̍dvadbhyaśca̱ruṁ nirva̍pē̱dapa̍ruddhō
vāparu̱ dhyamā̍nō vā’di̱tyā vā a̍parō̱ddhāra̍ ādi̱tyā a̍vagamayi̱tāra̍ ādi̱tyānē̱va
dhā̱raya̍dvata̱ḥ

2 svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ ta ē̱vaina̍ṁ vi̱śi dā̎dhratyanaparu̱ dhyō


bha̍va̱tyadi̱tē’nu̍ manya̱svētya̍paru̱ dhyamā̍nō’sya pa̱damā da̍dītē̱yaṁ vā
̍
aditiri̱yamē̱vāsmai ̍ rā̱jyamanu̍ manyatē sa̱tyāśīrityā̍ha sa̱tyāmē̱vāśiṣa̍ṁ
kuruta iẖ a mana̱ ityā̍ha pra̱jā ē̱vāsmai̱ sama̍nasaḥ karō̱tyupa̱ prēta̍ marutaḥ

3 sudānava ē̱nā vi̱śpati̍nā̱bhya̍mugͫ rājā̍na̱mityā̍ha māru̱ tī vai viḍjyē̱ṣṭhō


vi̱śpati̍rviś̱ aivainagͫ̍ rā̱ṣṭrēṇa̱ sama̍rdhayati̱ yaḥ pa̱rastā̎dgrāmyavā̱dī
syāttasya̍ gr̥̱hādvrī̱hīnā ha̍rēcchu̱ klāgśca̍ kr̥̱ṣṇāgśca̱ vi cin̍ uyā̱ dyē
śu̱ klāḥ syustamā̍di̱tyaṁ ca̱ruṁ nirva̍pēdādi̱tyā vai dē̱vata̍yā̱ viḍviśa̍mē̱vāva̍
gaccha̱

4 tyava̍gatāsya̱ viḍana̍vagatagͫ rā̱ṣṭramityā̍hu̱ ryē kr̥̱ṣṇāḥ syustaṁ


vā̍ru̱ ṇaṁ ca̱ruṁ nirva̍pēdvāru̱ ṇaṁ vai rā̱ṣṭramu̱ bhē ē̱va viśa̍ṁ ca
rā̱ṣṭraṁ cāva̍ gacchati̱ yadi ̱ nāva̱gacchē̍di̱mama̱hamā̍di̱tyēbhyō̍ bhā̱gaṁ
nirva̍pā̱myāmuṣmā̍da̱muṣyai ̍ vi̱śō’va̍gantō̱riti̱ nirva̍pēdādi̱tyā ē̱vaina̍ṁ
bhāga̱dhēya̍ṁ prē̱psantō̱ viśa̱mava̍

5 gamayanti̱ yadi ̱ nāva̱gacchē̱dāśva̍tthānma̱yūkhā̎nthsa̱ pta ma̍dhyamē̱ṣāyā̱mupa̍


hanyādi̱dama̱hamā̍di̱tyānba̍dhnā̱myāmuṣmā̍da̱muṣyai ̍ vi̱śō’va̍gantō̱rityā̍di̱tyā
80

ē̱vaina̍ṁ ba̱ddhavīr̍ ā̱ viśa̱mava̍ gamayanti̱ yadi ̱ nāva̱gacchē̍dē̱tamē̱vādi̱tyaṁ


ca̱ruṁ nirva̍pēdi̱dhmē’pi ̍ ma̱yūkhā̱nthsaṁ na̍hyēdanaparu̱ dhyamē̱vāva̍
gaccha̱tyāśva̍tthā bhavanti ma̱rutā̱ṁ vā ē̱tadōjō̱ yada̍śva̱ttha ōja̍sai̱va
viśa̱mava̍ gacchati sa̱pta bha̍vanti sa̱ptaga̍ṇā̱ vai ma̱rutō̍ gaṇa̱śa
ē̱va viśa̱mava̍ gacchati .. 2. 3. 1.. dhā̱raya̍dvatō marutō gacchati̱
viśa̱mavai̱tada̱ṣṭāda̍śa ca .. 2. 3. 1..

6 dē̱vā vai mr̥̱tyōra̍bibhayu̱ stē pra̱jāpa̍ti̱mupā̍dhāva̱ntēbhya̍ ē̱tāṁ


prā̍jāpa̱tyāgͫ śa̱takr̥ṣ̍ ṇalā̱ṁ nira̍vapa̱ttayai̱vaiṣva̱mr̥ta̍madadhā̱dyō
mr̥tyōrbi
̱ ̍ yāttasmā̍ ē̱tāṁ prā̍jāpa̱tyāgͫ śa̱takr̥ṣ̍ ṇalā̱ṁ
bhī̱
nirva̍pētpra̱jāpa̍timē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa
ē̱vāsmi̱nnāyu̍ rdadhāti̱ sarva̱māyu̍ rēti śa̱takr̥ṣ̍ ṇalā bhavati śa̱tāyu̱ ḥ
̍ āyu̍ ṣyē̱vēṁdri ̱yē
puru̍ ṣaḥ śa̱tēṁdriya̱

7 prati̍ tiṣṭhati ghr̥̱tē bha̍va̱tyāyu̱ rvai ghr̥̱tama̱mr̥ta̱g̱ͫ


hira̍ṇya̱māyu̍ ścai̱vāsmā̍ a̱mr̥ta̍ṁ ca sa̱mīcī ̍ dadhāti ca̱tvāric̍ atvāri
kr̥̱ṣṇalā̱nyava̍dyati caturava̱ttasyāptyā̍ ēka̱dhā bra̱hmaṇa̱ upa̍
haratyēka̱dhaiva yaja̍māna̱ āyu̍ rdadhātya̱sāvā̍di̱tyō na vya̍rōcata̱ tasmai ̍ dē̱vāḥ
prāya̍ścittimaiccha̱ntasmā̍ ē̱tagͫ sau̱ ryaṁ ca̱ruṁ nira̍vapa̱ntēnai ̱vāsmi̱n

8 ruca̍madadhu̱ ṟyō bra̍hmavarca̱sakā̍ma̱ḥ syāttasmā̍ ē̱tagͫ sau̱ ryaṁ


ca̱ruṁ nirva̍pēda̱mumē̱vādi̱tya2gͫ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa
ē̱vāsmin̍ brahmavarca̱saṁ da̍dhāti brahmavarca̱syē̍va bha̍vatyubha̱yatō̍ ru̱ kmau
bha̍vata ubha̱yata̍ ē̱vāsmi̱nruca̍ṁ dadhāti prayā̱jēpra̍yājē kr̥̱ṣṇala̍ṁ
juhōti di̱gbhya ē̱vāsmai ̎ brahmavarca̱samava̍ rundha āgnē̱yama̱ṣṭāka̍pāla̱ṁ
nirva̍pēthsāviṯ raṁ dvāda̍śakapāla̱ṁ bhūmyai ̍

9 ca̱ruṁ yaḥ kā̱mayē̍ta̱ hira̍ṇyaṁ vindēya̱ hira̍ṇya̱ṁ mōpa̍


namē̱diti̱ yadā̎gnē̱yō bhava̍tyāgnē̱yaṁ vai hira̍ṇya̱ṁ yasyaiv̱ a hira̍ṇya̱ṁ
tēnai̱vaina̍ dvindatē sāviṯ rō bha̍vati savi̱tr̥pra̍sūta ē̱vaina̍dvindatē̱ bhūmyai ̍
ca̱rurbha̍vatya̱syāmē̱vaina̍dvindata̱ upain̍ a̱g̱ͫ hira̍ṇyaṁ namati̱ vi vā ē̱ṣa
̍
iṁdri̱yēṇa̍ vī̱ryē̍ṇardhyatē̱ yō hira̍ṇyaṁ vi̱ndata̍ ē̱tā

10 mē̱va nirva̍pē̱ddhira̍ṇyaṁ vitt ̱ vā nēṁdriy̱ ēṇa̍ vī̱ryē̍ṇa̱ vyr̥d̍ hyata


ē̱tāmē̱va nirva̍pē̱dyasya̱ hira̍ṇya̱ṁ naśyē̱dyadā̎gnē̱yō bhava̍tyāgnē̱yaṁ
vai hira̍ṇya̱ṁ yasyai ̱va hira̍ṇya̱ṁ tēnai̱vaina̍dvindati sāvi ̱trō bha̍vati
savi̱tr̥pra̍sūta ē̱vaina̍dvindati̱ bhūmyai ̍ ca̱rurbha̍vatya̱syāṁ vā ē̱tanna̍śyati̱
yannaśya̍tya̱syāmē̱vaina̍dvinda̱tīṁdra̱

11 stvaṣṭu̱ ḥ sōma̍mabhī̱ṣahā̍piba̱thsa viṣva̱ṅvyā̎rccha̱thsa iṁ


̍ dri̱yēṇa̍
sōmapī̱thēna̱ vyārdhyata̱ sa yadū̱rdhvamu̱ dava̍mī̱ttē śyā̱mākā̍ abhava̱nthsa
̎
pra̱jāpa̍ti̱mupā̍dhāva̱ttasmā̍ ē̱tagͫ sō̍mē̱ṁdra2gͫ śyā̍mā̱kaṁ ca̱ruṁ
̍
nira̍vapa̱ttēnai̱vāsminniṁdri̱ yagͫ sō̍mapī̱thama̍dadhā̱dvi vā ē̱ṣa iṁ̍ dri̱yēṇa̍
sōmapī̱thēna̍rdhyatē̱ yaḥ sōma̱ṁ vamiti̍ ̱ yaḥ sōmavā̱mī syāttasmā̍
̍
81

12 ē̱tagͫ sō̍mē̱ṁdra2gͫ śyā̍mā̱kaṁ ca̱ruṁ nirva̍pē̱thsōma̍ṁ cai̱vēṁdra̍ṁ ca̱


svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tāvē̱vāsmin̍ niṁdri̱yagͫ sō̍mapī̱thaṁ dha̍ttō̱
nēṁdri̱yēṇa̍ sōmapī̱thēna̱ vyr̥d̍ hyatē̱ yathsau̱ myō bhava̍ti sōmapī̱thamē̱vāva̍
rundhē̱ yadai̱ṁdrō bhava̍tīṁdri̱yaṁ vai sō̍mapī̱tha iṁ ̍ dri̱yamē̱va sō̍mapī̱thamava̍
rundhē śyāmā̱kō bha̍vatyē̱ṣa vāva sa sōma̍ḥ

13 sā̱kṣādē̱va sō̍mapī̱thamava̍ rundhē̱’gnayē̍ dā̱trē pu̍ rō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ


nirva̍pē̱diṁdrā̍ya pradā̱trē pu̍ rō̱ḍāśa̱mēkā̍daśakapālaṁ
pa̱śukā̍mō̱’gnirē̱vāsmai ̍ pa̱śūn pra̍ja̱naya̍ti vr̥̱ddhāniṁdra̱ḥ pra ya̍cchati̱
dadhi̱ madhu̍ ghr̥tamāpō
̱ ̍ dhā̱nā bha̍vantyē̱tadvai pa̍śū̱nāgͫ rū̱pagͫ
rū̱pēṇai̱va pa̱śūnava̍ rundhē pañcagr̥hī̱taṁ bha̍vati̱ pāṅktā̱ hi pa̱śavō̍
bahurū̱paṁ bha̍vati bahurū̱pā hi pa̱śava̱ḥ

14 samr̥d̍ hyai prājāpa̱tyaṁ bha̍vati prājāpa̱tyā vai pa̱śava̍ḥ pra̱jāpa̍tirē̱vāsmai ̍


pa̱śūn pra ja̍nayatyā̱tmā vai puru̍ ṣasya̱ madhu̱ yanmadhva̱gnau ju̱ hōtyā̱tmāna̍mē̱va
tadyaja̍mānō̱’gnau pra da̍dhāti pa̱ṅktyau̍ yājyānuvā̱kyē̍ bhavata̱ḥ pāṅkta̱ḥ
puru̍ ṣa̱ḥ pāṅktā̎ḥ pa̱śava̍ ā̱tmāna̍mē̱va mr̥̱tyōrni̱ṣkrīya̍pa̱śūnava̍
̱ dri̱yē̎smi̱n bhūmyā̍ ē̱tāmiṁdra̱ḥ syāttasmai ̱ sōmō̍ bahurū̱pā
rundhē .. 2. 3. 2.. iṁ
hi pa̱śava̱ ēka̍catvārigͫśacca .. 2. 3. 2..

15 dē̱vā vai sa̱ttramā̍sa̱tarddhip̍ arimita̱ṁ yaśa̍skāmā̱stēṣā̱g̱ͫ sōma̱g̱ͫ


rājā̍na̱ṁ yaśa̍ ārccha̱thsa gi ̱rimudaitt
̱ ama̱gniranūdaitt
̱ āva̱gnīṣōmau̱
̍ ̍
sama̍bhavatā̱ṁ tāviṁdrō ya̱jñavibhra̱ṣṭō’nu̱ parai̱ttāva̍bravīdyā̱jaya̍ta̱ṁ
mēti̱ tasmā̍ ē̱tāmiṣṭiṁ̱ nira̍vapatāmāgnē̱yama̱ṣṭāka̍pālamai̱ṁdramēkā̍daśakapālagͫ
sau̱ myaṁ ca̱ruṁ tayaiv̱ āsmi̱ntēja̍

̍
16 iṁdri ̱yaṁ bra̍hmavarca̱sama̍dhattā̱ṁ yō ya̱jñavibhraṣṭa̱ ḥ syāttasmā̍
̍
ē̱tāmiṣṭi̱ṁ nirva̍pēdāgnē̱yama̱ṣṭāka̍pālamai̱ṁdramēkādaśakapālagͫ
sau̱ myaṁ ca̱ruṁ yadā̎gnē̱yō bhava̍ti̱ tēja̍ ē̱vāsmi̱ntēna̍ dadhāti̱ yadai̱ṁdrō
bhava̍tīṁdri̱yamē̱vāsmi̱ntēna̍ dadhāti̱ yathsau̱ myō bra̍hmavarca̱saṁ tēnā̎gnē̱yasya̍
ca sau̱ myasya̍ cai̱ṁdrē sa̱māślē̍ṣayē̱ttēja̍ścai̱vāsmin̍ brahmavarca̱saṁ
ca̍ sa̱mīcī ̍

17 dadhātyagnīṣō̱mīya̱mēkā̍daśakapāla̱ṁ nirva̍pē̱dyaṁ kāmō̱ nōpa̱namē̍dāgnē̱yō vai


brā̎hma̱ṇaḥ sa sōma̍ṁ pibati̱ svāmē̱va dē̱vatā̱g̱ svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
saivaina̱ṁ kāmē̍na̱ sama̍rdhaya̱tyupain̍ a̱ṁ kāmō̍ namatyagnīṣō̱mīya̍ma̱ṣṭāka̍pāla̱ṁ
nirva̍pēdbrahmavarca̱sakā̍mō̱’gnīṣōmā̍vē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
̍
tāvē̱vāsminbrahmavarca̱ saṁ dha̍ttō brahmavarca̱syē̍va

18 bha̍vati̱ yada̱ṣṭāka̍pāla̱stēnā̎gnē̱yō yacchyā̍mā̱kastēna̍


sau̱ myaḥ samr̥d̍ dhyai̱ sōmā̍ya vā̱jinē̎ śyāmā̱kaṁ ca̱ruṁ nirva̍pē̱dyaḥ
klaibyā̎dbibhī̱yādrētō̱ hi vā ē̱tasmā̱dvājin̍ amapa̱krāma̱tyathai̱ṣa klaibyā̎dbibhāya̱
̍
sōma̍mē̱va vā̱jina̱gg̱ svēna̍ bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmi̱nrētō̱ vājinaṁ
82

dadhāti̱ na klī̱bō bha̍vati brāhmaṇaspa̱tyamēkā̍daśakapāla̱ṁ nirva̍pē̱dgrāma̍kāmō̱

19 brahma̍ṇa̱spati̍mē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̍ sajā̱tān pra


ya̍cchati grā̱myē̍va bha̍vati ga̱ṇava̍tī yājyānuvā̱kyē̍ bhavataḥ sajā̱tairē̱vaina̍ṁ
ga̱ṇava̍ntaṁ karōtyē̱tāmē̱va nirva̍pē̱dyaḥ kā̱mayē̍ta̱ brahma̱nviśa̱ṁ vi
nā̍śayēya̱miti̍ māru̱ tī yā̎jyānuvā̱kyē̍ kuryā̱dbrahma̍nnē̱va viśa̱ṁ vi nā̍śayati ..

2. 3. 3.. tēja̍ḥ sa̱mīcī ̎ brahmavarca̱syē̍va grāma̍kāma̱strica̍tvārigͫśacca ..

2. 3. 3..

20 a̱rya̱mṇē ca̱ruṁ nirva̍pēthsuva̱rgakā̍mō̱’sau vā ā̍di̱tyō̎rya̱mārya̱maṇa̍mē̱va


svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vainagͫ̍ suva̱rgaṁ lō̱kaṁ ga̍mayatyarya̱mṇē
ca̱ruṁ nirva̍pē̱dyaḥ kā̱mayē̍ta̱ dāna̍kāmā mē pra̱jāḥ syu̱ ritya̱sau vā
ā̍di̱tyō̎rya̱mā yaḥ khalu̱ vai dadā̍ti̱ sō̎rya̱mārya̱maṇa̍mē̱va svēna̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vā

21 ’smai ̱ dāna̍kāmāḥ pra̱jāḥ ka̍rōti̱ dāna̍kāmā asmai pra̱jā bha̍vantyarya̱mṇē


ca̱ruṁ nirva̍pē̱dyaḥ kā̱mayē̍ta sva̱sti ja̱natā̍miyā̱mitya̱sau vā
ā̍di̱tyō̎rya̱mārya̱maṇa̍mē̱va svēna̍ bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vaina̱ṁ
tadga̍mayati̱ yatra̱ jiga̍miṣa̱tīṁdrō̱ vai dē̱vānā̍mānujāva̱ra ā̍sī̱thsa
pra̱jāpa̍ti̱mupā̍dhāva̱ttasmā̍ ē̱tamai̱ṁdramā̍nuṣū̱kamēkā̍daśakapāla̱ṁ ni

22 ra̍vapa̱t tēnai̱vaina̱magra̍ṁ dē̱vatā̍nā̱ṁ parya̍ṇayadbu̱ dhnava̍tī̱ agra̍vatī


yājyānuvā̱kyē̍ akarōdbu̱ dhnādē̱vaina̱magra̱ṁ parya̍ṇaya̱dyō rā̍ja̱nya̍ ānujāva̱raḥ
syāttasmā̍ ē̱tamai̱ṁdramā̍nuṣū̱kamēkā̍ daśakapāla̱ṁ nirva̍pē̱diṁdra̍mē̱va
svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vaina̱magragͫ̍ samā̱nānā̱ṁ pari ̍ ṇayati
bu̱ dhnava̍ tī̱ agra̍vatī yājyānuvā̱kyē̍ bhavatō bu̱ dhnādē̱vaina̱magra̱ṁ

23 pari ̍ ṇayatyānuṣū̱kō bha̍vatyē̱ṣā hyē̍tasya̍ dē̱vatā̱ ya ā̍nujāva̱raḥ


samr̥d̍ dhyai̱ yō brā̎hma̱ṇa ā̍nujāva̱raḥ syāttasmā̍ ē̱taṁ bā̍rhaspa̱tyamā̍nuṣū̱kaṁ
ca̱ruṁ nirva̍pē̱d br̥ha̱spati̍mē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa
ē̱vaina̱magragͫ̍ samā̱nānā̱ṁ pari ̍ ṇayati bu̱ dhnava̍tī̱ agra̍vatī yājyānuvā̱kyē̍
bhavatō bu̱ dhnādē̱vaina̱magra̱ṁ pari ̍ ṇayatyānuṣū̱kō bha̍vatyē̱ṣā hyē̍tasya̍
dē̱vatā̱ ya ā̍nujāva̱raḥ samr̥d̍ dhyai .. 2. 3. 4.. ē̱va niragra̍mē̱tasya̍ ca̱tvāri ̍
ca .. 2. 3. 4..

24 pra̱jāpa̍tē̱straya̍strigͫśadduhi̱tara̍ āsa̱ntāḥ sōmā̍ya̱


rājñē̍’dadā̱ttāsāgͫ̍ rōhi̱ṇīmupai̱ttā īrṣya̍ntī̱ḥ puna̍ragaccha̱ ntā anvai̱ttāḥ
puna̍rayācata̱ tā a̍smai̱ na puna̍radadā̱thsō̎bravīdr̥̱tama̍mīṣva̱ yathā̍
samāva̱ccha u̍ pai̱ṣyāmyatha̍ tē̱ puna̍rdāsyā̱mīti̱ sa r̥tamā
̱ ̍mī̱ttā a̍smai̱
puna̍radadā̱ttāsāgͫ̍ rōhi̱ṇīmē̱vōpai̱t

25 taṁ yakṣma̍ ārccha̱drājā̍na̱ṁ yakṣma̍ āra̱diti̱ tadrā̍jaya̱kṣmasya̱ janma̱


83

̍
yatpāpīyā̱nabha̍ va̱ttatpā̍paya̱kṣmasya̱ yajjā̱yābhyō’vin̍ da̱ttajjā̱yēnya̍sya̱
ya ē̱vamē̱tēṣā̱ṁ yakṣmā̍ṇā̱ṁ janma̱ vēda̱ naina̍mē̱tē yakṣmā̍ vindanti̱ sa ē̱tā
ē̱va na̍ma̱syannupā̍dhāva̱ttā a̍bruva̱nvara̍ṁ vr̥ṇāmahai samāva̱ccha ē̱va na̱
upā̍ya̱ iti̱ tasmā̍ ē̱ta

26 mā̍di̱tyaṁ ca̱ruṁ nira̍vapa̱ntēnai̱vaina̍ṁ pā̱pāth srāmā̍damuñca̱ṉ, yaḥ


pā̍paya̱kṣmagr̥h̍ īta̱ḥ syāttasmā̍ ē̱tamā̍di̱tyaṁ ca̱ruṁ nirva̍pēdādi̱tyānē̱va
svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ ta ē̱vaina̍ṁ pā̱pāthsrāmā̎nmuñcantyamāvā̱syā̍yā̱ṁ
nirva̍pēda̱mumē̱vaina̍mā̱pyāya̍māna̱manvā pyā̍yayati̱ navō̍ navō bhavati̱
jāya̍māna̱ iti̍ purō’nuvā̱kyā̍ bhava̱tyāyu̍ rē̱vāsmi̱ntayā̍ dadhāti̱ yamā̍di̱tyā
a̱g̱ͫśumā̎pyā̱yaya̱ntīti̍ yā̱jyaivaina̍mē̱tayā̎’pyāyayati .. 2. 3. 5..

ē̱vōpai̱tama̍smi̱n trayō̍daśa ca .. 2. 3. 5..

27 pra̱jāpa̍tirdē̱vēbhyō̱’nnādya̱ṁ
vyādiś̍ a̱thsō̎’bravī̱dyadi̱mānlō̱kāna̱bhya̍ti̱ricyā̍tai̱ tanmamā̍sa̱diti̱
tadi̱mānlō̱kāna̱ bhyatya̍ricya̱tēṁdra̱g̱ͫ rājā̍na̱miṁdra̍madhirā̱jamiṁdragg̍
sva̱rājā̍na̱ṁ tatō̱ vai sa im
̱ ānlō̱kāg strē̱dhā’du̍ ha̱t tat triḏ hātō̎stridhātu̱ tvaṁ
yaṁ kā̱mayē̍tānnā̱daḥ syā̱diti̱ tasmā̍ ē̱taṁ triḏ hātu̱ ṁ nirva̍pē̱diṁdrā̍ya̱
rājñē̍ purō̱ḍāśa̱

28 mēkā̍daśakapāla̱miṁdrā̍yādhirā̱jāyēṁdrā̍ya sva̱rājñē̱’yaṁ vā iṁdrō̱


rājā̱yamiṁdrō̍’dhirā̱jō̍’sāviṁdra̍ḥ sva̱rāḍi̱mānē̱va lō̱kānthsvēna̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ ta ē̱vāsmā̱ anna̱ṁ pra ya̍cchantyannā̱da ē̱va bha̍vati̱
yathā̍ va̱thsēna̱ prattā̱ṁ gāṁ du̱ ha ē̱vamē̱vēmānlō̱kān pra̱ttān kāma̍ma̱nnādya̍ṁ duha
uttā̱nēṣu̍ ka̱pālē̱ṣvadhi ̍ śraya̱tyayā̍tayāmatvāya̱ traya̍ḥ purō̱ḍāśā̍ bhavanti̱
traya̍ i̱mē lō̱kā ē̱ṣā lō̱kānā̱māptyā̱ utta̍rauttarō̱ jyāyā̎nbhavatyē̱vamiv̍ a̱
hī mē lō̱kāḥ samr̥d̍ dhyai̱ sarvē̍ṣāmabhiga̱maya̱ nnava̍ dya̱tyaccha̍ṁbaṭkāraṁ
vya̱tyāsa̱manvā̱hānir̍ dāhāya .. 2. 3. 6.. pu̱ rō̱ḍāśa̱ṁ traya̱ṣṣaḍvigͫ̍śatiśca
.. 2. 3. 6..

(mē2ēllagīēhēḷabēku)

29 dē̱vā̱su̱ rāḥ saṁya̍ttā āsa̱ntāndē̱vānasu̍ rā ajaya̱ntē dē̱vāḥ pa̍rājigyā̱nā


asu̍ rāṇā̱ṁ vaiśya̱mupā̍ya̱ntēbhya̍ iṁdri̱yaṁ vī̱rya̍mapā̎krāma̱t tadiṁdrō̍’cāya̱t
tadanvapā̎krāma̱t tada̍va̱rudha̱ṁ nāśa̍knō̱t tada̍smādabhya̱rdhō̍’cara̱thsa
pra̱jāpa̍ti̱mupā̍dhāva̱t tamē̱tayā̱ sarva̍pr̥ṣṭhayā yājaya̱t tayai̱vāsmin̍ niṁdri̱yaṁ
vī̱rya̍madadhā̱dya iṁ̍ dri̱yakā̍mō
(illiyavarē2ēgīēmē2ēllagīēhēḷabēku)

30 vī̱rya̍kāma̱ḥ syāttamē̱tayā̱ sarva̍pr̥ṣṭhayā yājayēdē̱tā ē̱va dē̱vatā̱ḥ svēna̍


bhāga̱ dhēyē̱nōpa̍ dhāvati̱ tā ē̱vāsmin̍ niṁdri̱yaṁ vī̱rya̍ṁ dadhati̱ yadiṁdrā̍ya̱
rātha̍ṁtarāya ni ̱rvapa̍ti̱ yadē̱vāgnēstēja̱stadē̱vāva̍ rundhē̱ yadiṁdrā̍ya̱
bārha̍tāya yadē̱vēṁdra̍sya̱ tēja̱stadē̱vāva̍ rundhē̱ yadiṁdrā̍ya vairū̱pāya̱
84

yadē̱va sa̍vi̱tustēja̱sta

31 dē̱vāva̍ rundhē̱ yadiṁdrā̍ya vairā̱jāya̱ yadē̱va dhā̱tustēja̱stadē̱vāva̍


rundhē̱ yadiṁdrā̍ya śākva̱rāya̱ yadē̱va ma̱rutā̱ṁ tēja̱stadē̱vāva̍
rundhē̱ yadiṁdrā̍ya raiva̱tāya̱ yadē̱va br̥ha̱spatē̱stēja̱stadē̱vāva̍ rundha
ē̱tāva̍nti̱ vai tējāgͫ̍si̱ tānyē̱vāva̍ rundha uttā̱nēṣu̍ ka̱pālē̱ṣvadhi ̍
śraya̱tyayā̍tayāmatvāya̱ dvāda̍śakapālaḥ purō̱ḍāśō̍

32 bhavati vaiśvadēva̱tvāya̍ sama̱ntaṁ pa̱ryava̍dyati sama̱ntamē̱vēṁdriy̱ aṁ vī̱rya̍ṁ


yaja̍mānē dadhāti vya̱tyāsa̱manvā̱hānir̍ dahā̱yāśva̍ r̥ṣa̱bhō vr̥ṣṇirba̱
̱ staḥ
sā dakṣiṇā̍ vr̥ṣa̱stvāyaiṯ ayai̱va ya̍jētābhiśa̱syamā̍na ē̱tāścēdvā a̍sya
dē̱vatā̱ anna̍ma̱dantya̱dantyu̍ vē̱vāsya̍ manu̱ ṣyā̎ḥ .. 2. 3. 7.. iṁ
̱ dri̱yakā̍maḥ
savi̱tustēja̱statpu̍ rō̱ḍāśō̱’ṣṭātrigͫ̍śacca .. 2. 3. 7..

33 raja̍nō̱ vai kau̍ ṇē̱yaḥ kra̍tu̱ jita̱ṁ jāna̍kiṁ cakṣu̱ rvanya̍mayā̱ttasmā̍


ē̱tāmiṣṭi̱ṁ nira̍vapada̱gnayē̱ bhrāja̍svatē purō̱ḍāśa̍ma̱ṣṭāka̍pālagͫ
sau̱ ryaṁ ca̱ruma̱gnayē̱ bhrāja̍svatē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ
tayai̱vāsmi̱ñcakṣu̍ radadhā̱dyaścakṣu̍ ṣkāma̱ḥ syāttasmā̍ ē̱tāmiṣṭi̱ṁ
nirva̍pēda̱gnayē̱ bhrāja̍svatē purō̱ḍāśa̍ma̱ṣṭāka̍pālagͫ sau̱ ryaṁ ca̱ruma̱gnayē̱
bhrāja̍svatē purō̱ḍāśa̍ma̱ṣṭāka̍pālama̱gnērvai cakṣu̍ ṣā manu̱ ṣyā̍ vi

34 pa̍śyanti̱ sūrya̍sya dē̱vā a̱gniṁ cai̱va sūrya̍ṁ ca̱ svēna̍ bhāga̱dhēyē̱nōpa̍


dhāvati̱ tāvē̱vāsmi̱ñcakṣu̍ rdhatta̱ścakṣu̍ ṣmānē̱va bha̍vati̱ yadā̎gnē̱yau
bhava̍ta̱ścakṣu̍ ṣī ē̱vāsmi̱ntatprati̍ dadhāti̱ yathsau̱ ṟyō nāsik̍ ā̱ṁ
tēnā̱bhita̍ḥ sau̱ ryamā̎gnē̱yau bha̍vata̱stasmā̍da̱bhitō̱ nāsik̍ ā̱ṁ cakṣu̍ ṣī̱
tasmā̱nnāsik̍ ayā̱ cakṣu̍ ṣī̱ vidhr̥t̍ ē samā̱nī yā̎jyānuvā̱kyē̍ bhavataḥ samā̱nagͫ
hi cakṣu̱ ḥ samr̥d̍ dhyā̱ udu̱ tyaṁ jā̱tavē̍dasagͫ sa̱pta tvā̍ ha̱ritō̱ rathē̍
ci̱traṁ dē̱vānā̱muda̍gā̱danīk̍ a̱miti̱ piṇḍā̱n pra ya̍cchati̱ cakṣu̍ rē̱vāsmai̱
pra ya̍cchati̱ yadē̱va tasya̱ tat .. 2. 3. 8.. vi hya̍ṣṭāvigͫ̍śatiśca .. 2. 3. 8..

35 dhru̱ vō̍’si dhru̱ vō̍’hagͫ sa̍jā̱tēṣu̍ bhūyāsa̱ṁ dhīra̱ścēttā̍


vasu̱ viddhru̱ vō̍’si dhru̱ vō̍’hagͫ sa̍jā̱tēṣu̍ bhūyāsamu̱ graścēttā̍
vasu̱ viddhru̱ vō̍’si dhru̱ vō̍’hagͫ sa̍jā̱tēṣu̍ bhūyāsamabhiḇ hūścēttā̍
vasu̱ vidāma̍nama̱syāma̍nasya dēvā̱ yē sa̍jā̱tāḥ ku̍ mā̱rāḥ sama̍nasa̱stāna̱ haṁ
kā̍mayē hr̥̱dā tē māṁ kā̍mayantāgͫ hr̥̱dā tānma āma̍nasaḥ kr̥dhi̱ svāhāma̍nama̱

36 syāma̍nasya dēvā̱ yāḥ striya̱ḥ sama̍nasa̱stā a̱haṁ kā̍mayē hr̥̱dā tā


māṁ kā̍mayantāgͫ hr̥̱dā tā ma̱ āma̍nasaḥ kr̥dhi̱ svāhā̍ vaiśvadē̱vīgͫ
sā̎ṁgraha̱ṇīṁ nirva̍pē̱dgrāma̍kāmō vaiśvadē̱vā vai sa̍jā̱tā viśvā̍nē̱va
dē̱vānthsvēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ ta ē̱vāsmai ̍ sajā̱tān pra ya̍cchanti
grā̱myē̍va bha̍vati sāṁgraha̱ṇī bha̍vati manō̱graha̍ṇa̱ṁ vai sa̱ṁgraha̍ṇa̱ṁ mana̍
ē̱va sa̍jā̱tānā̎ṁ

37 gr̥hṇāti dhru̱ vō̍’si dhru̱ vō̍’hagͫ sa̍jā̱tēṣu̍ bhūyāsa̱miti̍ pari̱dhīnpari ̍


85

dadhātyā̱śiṣa̍mē̱vaitāmā śā̱stē’thō̍ ē̱tadē̱va sarvagͫ̍ sajā̱tēṣvadhi ̍ bhavati̱


yasyai̱vaṁ vi̱duṣa̍ ē̱tē pa̍ri̱dhaya̍ ḥ paridhī̱yanta̱ āma̍nama̱syāma̍nasya dēvā̱
iti̍ ti̱sra āhu̍ tīrjuhōtyē̱tāva̍ntō̱ vai sa̍jā̱tā yē ma̱hāntō̱ yē kṣu̍ lla̱kā
yāḥ striya̱stānē̱vāva̍ rundhē̱ ta ē̍na̱mava̍ruddhā̱ upa̍tiṣṭhantē .. 2. 3. 9..

svāhā’ma̍namasi sajā̱tānāgͫ̍ ruṁdhē̱ paṁca̍ ca .. 2. 3. 9..

38 yannava̱mait tannava̍nītamabhava̱ dyadasa̍rpa̱t tathsa̱rpira̍bhava̱ dyadadhriy̍ ata̱


tadghr̥̱tama̍bhavada̱śvinō̎ḥ prā̱ṇō̍’si̱ tasya̍ tē dattā̱ṁ yayō̎ḥ
prā̱ṇō’si̱ svāhēṁdra̍sya prā̱ṇō̍’si̱ tasya̍ tē dadātu̱ yasya̍ prā̱ṇō’si̱ svāhā̍
mi̱trāvaru̍ ṇayōḥ prā̱ṇō̍’si̱ tasya̍ tē dattā̱ṁ yayō̎ḥ prā̱ṇō’si̱ svāhā̱ viśvē̍ṣāṁ
dē̱vānā̎ṁ prā̱ṇō̍’si̱

39 tasya̍ tē dadatu̱ yēṣā̎ṁ prā̱ṇō’si̱ svāhā̍ ghr̥̱tasya̱


dhārā̍ma̱mr̥ta̍sya̱ panthā̱miṁdrē̍ṇa da̱ttāṁ praya̍tāṁ ma̱rudbhiḥ̍ . tattvā̱
viṣṇu̱ ḥ parya̍paśya̱ttattvēḍā̱ gavyaira̍yat .. pā̱va̱mā̱nēna̍ tvā̱ stōmē̍na
gāya̱trasya̍ varta̱nyōpā̱g̱ͫśōrvī̱ryē̍ṇa dē̱vastvā̍ savi ̱tōthsr̥j̍ atu jī̱vāta̍vē
jīvana̱syāyai ̍ br̥hadrathanta̱rayō̎stvā̱ stōmē̍na triṣ̱ ṭubhō̍ varta̱nyā śu̱ krasya̍
vī̱ryē̍ṇa dē̱vastvā̍ savi̱tōth

40 sr̥j̍ atu jī̱vāta̍vē jīvana̱syāyā̍ a̱gnēstvā̱ mātra̍yā̱ jaga̍tyai


varta̱nyāgra̍ya̱ṇasya̍ vī̱ryē̍ṇa dē̱vastvā̍ saviṯ ōthsr̥j̍ atu jī̱vāta̍vē
jīvana̱syāyā̍ i̱mama̍gna̱ āyu̍ ṣē̱ varca̍sē kr̥dhi priy̱ agͫ rētō̍ varuṇa sōma
rājan . mā̱tēvā̎smā aditē̱ śarma̍ yaccha̱ viśvē̍ dēvā̱ jara̍daṣṭi̱ryathāsa̍t ..

a̱gnirāyu̍ ṣmā̱nthsa vana̱spati̍bhi̱rāyu̍ ṣmā̱n tēna̱ tvāyu̱ ṣāyu̍ ṣmantaṁ karōmi̱


sōma̱ āyu̍ ṣmā̱nthsa ōṣa̍dhībhirya̱jña āyu̍ ṣmā̱nthsa dakṣiṇ̍ ābhi̱rbrahmāyu̍ ṣma̱t
tad brā̎hma̱ṇairāyu̍ ṣmaddē̱vā āyu̍ ṣmanta̱stē̍’mr̥tē̍na pi̱tara̱ āyu̍ ṣmanta̱stē
sva̱dhayāyu̍ ṣmanta̱stēna̱ tvāyu̱ ṣāyu̍ ṣmantaṁ karōmi .. 2. 3. 10.. viśvē̍ṣāṁ
dē̱vānā̎ṁ prā̱ṇō̍si tri̱ṣṭubhō̍ varta̱nyā śu̱ krasya̍ vī̱ryē̍ṇa dē̱vastvā̍
savi̱tōthsōma̱ āyu̍ ṣmā̱npaṁca̍ vigṁśatiśca .. 2. 3. 10..

41 a̱gniṁ vā ē̱tasya̱ śarīr̍ aṁ gacchati̱ sōma̱g̱ͫ rasō̱ varu̍ ṇa ēnaṁ


varuṇapā̱śēna̍ gr̥hṇāti̱ sara̍svatī̱ṁ vāga̱gnāviṣṇū̍ ā̱tmā yasya̱ jyōgā̱maya̍ti̱
yō jyōgā̍mayāvī̱ syādyō vā̍ kā̱mayē̍ta̱ sarva̱māyu̍ riyā̱miti̱ tasmā̍ ē̱tāmiṣṭiṁ
̱
̍
nirva̍pēdāgnē̱yama̱ṣṭāka̍pālagͫ sau̱ myaṁ ca̱ruṁ vāru̱ ṇaṁ daśa̍kapālagͫ
sārasva̱taṁ ca̱rumā̎gnāvaiṣṇa̱vamēkā̍daśakapālama̱gnērē̱vāsya̱ śarīr̍ aṁ
niṣkrī̱ṇāti̱ sōmā̱drasa̍ṁ

42 vāru̱ ṇēnai̱vaina̍ṁ varuṇapā̱śānmu̍ ñcati sārasva̱tēna̱ vāca̍ṁ dadhātya̱gniḥ sarvā̍


dē̱vatā̱ viṣṇu̍ rya̱jñō dē̱vatā̍bhiścai̱vaina̍ṁ ya̱jñēna̍ ca bhiṣajyatyu̱ ta
yadī̱tāsu̱ rbhava̍ti̱ jīva̍tyē̱va yannava̱mait tannava̍nītamabhava̱ dityājya̱mavē̎kṣatē
rū̱pamē̱vāsyai̱tanma̍ hi̱māna̱ṁ vyāca̍ṣṭē̱’śvinō̎ḥ prā̱ṇō̍’sītyā̍hā̱śvinau̱
vai dē̱vānā̎ṁ
86

43 bhi ̱ṣajau̱ tābhyā̍mē̱vāsmai ̍ bhēṣa̱jaṁ ka̍rō̱tīṁdra̍sya


prā̱ṇō̍’sītyā̍hēṁdri̱yamē̱vāsmin̍ nē̱tēna̍ dadhāti mi̱trāvaru̍ ṇayōḥ prā̱ṇō̍’sītyā̍ha
prāṇāpā̱nāvē̱vāsmin̍ nē̱tēna̍ dadhāti̱ viśvē̍ṣāṁ dē̱vānā̎ṁ prā̱ṇō̍’sītyā̍ha
̍
vī̱rya̍mē̱vāsminnē̱tēna̍ dadhāti ghr̥tasya̱
̱ dhārā̍ma̱mr̥ta̍sya̱ panthā̱mityā̍ha
yathāya̱jurē̱vaitatpāvamā̱nē na̍ tvā̱ stōmē̱nētyā̍
̍

44 ha prā̱ṇamē̱vāsmin̍ nē̱tēna̍ dadhāti br̥hadrathanta̱rayō̎stvā̱ stōmē̱nētyā̱hauja̍


ē̱vāsmin̍ nē̱tēna̍ dadhātya̱gnēstvā̱ mātra̱yētyā̍hā̱tmāna̍mē̱vāsmin̍ nē̱tēna̍
dadhātyr̥̱tvija̱ḥ paryā̍hu̱ ryāva̍nta ē̱vartvija̱sta ē̍naṁ bhiṣajyanti bra̱hmaṇō̱
hasta̍manvā̱rabhya̱ paryā̍hurēka̱dhaiva yaja̍māna̱ āyu̍ rdadhati̱ yadē̱va tasya̱
taddhira̍ṇyād

45 ghr̥̱taṁ niṣpib̍ a̱tyāyu̱ rvai ghr̥̱tama̱mr̥ta̱g̱ͫ


hira̍ṇyama̱mr̥tā̍dē̱vāyu̱ rniṣpibati̍ śa̱tamā̍naṁ bhavati śa̱tāyu̱ ḥ puru̍ ṣaḥ
śa̱tēṁdriya̱̍ āyu̍ ṣyē̱vēṁdri ̱yē prati̍tiṣṭha̱tyathō̱ khalu̱ yāva̍tī̱ḥ
samā ē̱ṣyanmanyē̍ta̱ tāva̍nmāna2gͫ syā̱thsamr̥d̍ dhyā i̱mama̍gna̱
̍
āyu̍ ṣē̱ varca̍sē kr̥̱dhītyā̱hāyu̍ rē̱vāsmi̱nvarcō̍dadhāti̱ viśvē̍ dēvā̱
jara̍daṣṭi̱ryathāsa̱dityā̍ha̱ jara̍daṣṭimē̱vaina̍ṁ karōtya̱gnirāyu̍ ṣmā̱niti̱
hasta̍ṁ gr̥hṇātyē̱tē vai dē̱vā āyu̍ ṣmanta̱sta ē̱vāsmi̱nnāyu̍ rdadhati̱ sarva̱māyu̍ rēti
.. 2. 3. 11.. rasa̍ṁ dē̱vānā̱g̱ stōmē̱nēti̱ hira̍ṇyā̱dasa̱diti̱ dvāvigͫ̍śatiśca
.. 2. 3. 11..

46 pra̱jāpa̍ti̱rvaru̍ ṇā̱yāśva̍manaya̱thsa svāṁ dē̱vatā̍mārccha̱thsa


parya̍dīryata̱ sa ē̱taṁ vā̍ru̱ ṇaṁ catu̍ ṣkapālamapaśya̱t taṁ nira̍vapa̱t
tatō̱ vai sa va̍ruṇapā̱śāda̍mucyata̱ varu̍ ṇō̱ vā ē̱taṁ gr̥h̍ ṇāti̱
yō’śva̍ṁ prati gr̥̱hṇāti̱ yāva̱tō’śvā̎n prati gr̥hṇī̱yāttāva̍tō
vāru̱ ṇāñcatu̍ ṣkapālā̱nnirva̍pē̱dvaru̍ ṇamē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱
sa ē̱vaina̍ṁ varuṇapā̱śānmu̍ ñcati̱

47 catu̍ ṣkapālā bhavanti̱ catu̍ ṣpā̱ddhyaśva̱ḥ samr̥d̍ dhyā̱ ēka̱mati̍rikta̱ṁ


nirva̍pē̱dyamē̱va pra̍tigrā̱hī bhava̍ti̱ yaṁ vā̱ nādhyēti̱ tasmā̍dē̱va
va̍ruṇapā̱śānmu̍ cyatē̱ yadyapa̍raṁ pratigrā̱hī syāthsau̱ ryamēka̍kapāla̱manu̱
nirva̍pēda̱mumē̱vādi̱tyamu̍ ccā̱raṁ ku̍ rutē̱’pō̍’vabhr̥̱thamavait̎ ya̱psu
vai varu̍ ṇaḥ sā̱kṣādē̱va varu̍ ṇa̱mava̍ yajatē’pōna̱ptrīya̍ṁ ca̱ruṁ puna̱rētya̱
nirva̍pēda̱psuyō̍ni̱rvā aśva̱ḥ svāmē̱vaina̱ṁ yōniṁ ̍ gamayati̱ sa ē̍nagͫ śā̱nta
upa̍tiṣṭhatē .. 2. 3. 12.. mu̱ ṁca̱ti̱ ca̱rugṁ sa̱ptada̍śa ca .. 2. 3. 12..

48 yā vā̍miṁdrāvaruṇā yata̱vyā̍ ta̱nūstayē̱mamagͫha̍sō muñcata̱ṁ yā vā̍miṁdrāvaruṇā


saha̱syā̍ rakṣa̱syā̍ tēja̱syā̍ ta̱nūstayē̱mamagͫha̍sō muñcata̱ṁ yō
vā̍miṁdrāvaruṇāva̱gnau srāma̱staṁ vā̍mē̱tēnāva̍ yajē̱ yō vā̍miṁdrāvaruṇā dvip̱ āthsu̍
pa̱śuṣu̱ catu̍ ṣpāthsu gō̱ṣṭhē gr̥̱hēṣva̱psvōṣa̍dhīṣu̱ vana̱spati̍ṣu̱
srāma̱staṁ vā̍mē̱tēnāva̍ yaja̱ iṁdrō̱ vā ē̱tasyē̎
87

49 ndri ̱yēṇā’pa̍ krāmati̱ varu̍ ṇa ēnaṁ varuṇapā̱śēna̍ gr̥hṇāti̱ yaḥ pā̱pmanā̍


gr̥hī̱tō bhava̍ti̱ yaḥ pā̱pmanā̍ gr̥hī̱taḥ syāttasmā̍ ē̱tāmaiṁ ̎ drāvaru̱ ṇīṁ
̎
pa̍ya̱syāṁ nirva̍pē̱diṁdra̍ ē̱vāsmin̍ niṁdri̱yaṁ da̍dhāti̱ varu̍ ṇa ēnaṁ
varuṇapā̱śānmu̍ ñcati paya̱syā̍ bhavati̱ payō̱ hi vā ē̱tasmā̍dapa̱krāma̱tyathai̱ṣa
pā̱pmanā̍ gr̥hī̱tō yatpa̍ya̱syā̍ bhava̍ti̱ paya̍ ē̱vāsmi̱ntayā̍ dadhāti
paya̱syā̍yāṁ

50 purō̱ḍāśa̱mava̍ dadhātyātma̱nvanta̍mē̱vaina̍ṁ karō̱tyathō̍ ā̱yata̍navantamē̱va


ca̍tu̱ rdhā vyū̍hati di̱kṣvē̍va prati̍ tiṣṭhati̱ puna̱ ḥ samū̍hati di̱gbhya
ē̱vāsmai ̍ bhēṣa̱jaṁ ka̍rōti sa̱mūhyāva̍ dyati̱ yathāvid̍ dhaṁ niṣkr̥̱ntati̍
tā̱dr̥gē̱va tadyō vā̍miṁdrāvaruṇāva̱gnau srāma̱staṁ vā̍mē̱tēnāva̍ yaja̱ ityā̍ha̱
̍
duriṣṭyā ē̱vaina̍ṁ pāti̱ yō vā̍miṁdrāvaruṇā dvip̱ āthsu̍ pa̱śuṣu̱ srāma̱staṁ
vā̍mē̱tēnāva̍ yaja̱ ityā̍hai̱tāva̍tī̱rvā āpa̱ ōṣa̍dhayō̱ vana̱spata̍yaḥ pra̱jāḥ
pa̱śava̍ upajīva̱ nīyā̱stā ē̱vāsmai ̍ varuṇapā̱śānmu̍ ñcati .. 2. 3. 13.. ē̱tasya̍
paya̱syā̍yāṁ pāti̱ ṣaḍvigͫ̍śatiśca .. 2. 3. 13..

51 sa pra̍tna̱vanni kāvyēṁdra̍ṁ vō vi̱śvata̱sparīṁdra̱ṁ nara̍ḥ . tvaṁ na̍ḥ


sōma vi̱śvatō̱ rakṣā̍ rājannaghāya̱taḥ . na riṣ̍ yē̱ttvāva̍ta̱ḥ sakhā̎ .. yā
tē̱ dhāmā̍ni di̱vi yā pr̥t̍ hi̱vyāṁ yā parva̍tē̱ṣvōṣa̍dhīṣva̱psu . tēbhir̍ nō̱
viśvaiḥ̎ su̱ manā̱ ahē̍ḍa̱nrāja̎nthsōma̱ prati̍ ha̱vyā gr̥b̍ hāya .. agnīṣōmā̱
̍
savē̍dasā̱ sahū̍tī vanata̱ṁ gira̍ḥ . saṁ dē̍va̱trā ba̍bhūvathuḥ .. yu̱ va

52 mē̱tāni ̍ di̱vi rō̍ca̱nānya̱gniśca̍ sōma̱ sakra̍tū adhattam . yu̱ vagͫ


sindhūgͫ̍ ra̱bhiśa̍stērava̱ dyādagnīṣōmā̱vamu̍
̍ ñcataṁ gr̥bhī̱tān ..

̍
agnīṣōmāvi̱ magͫsu mē̍ śr̥ṇu̱ taṁ vr̥ṣ̍ aṇā̱ hava̎m . prati̍ sū̱ktāni ̍ haryata̱ṁ
bhava̍taṁ dā̱śuṣē̱ maya̍ḥ .. ānyaṁ di̱vō mā̍ta̱riśvā̍ jabhā̱rāma̍thnāda̱nyaṁ
pari ̍ śyē̱nō adrē̎ḥ . agnīṣ̍ ōmā̱ brahma̍ṇā vāvr̥dhā̱nōruṁ ya̱jñāya̍ cakrathuru
lō̱kam .. agnīṣ̍ ōmā ha̱viṣa̱ḥ prasthit̍ asya vī̱tagͫ

53 harya̍taṁ vr̥ṣaṇā ju̱ ṣēthā̎m . su̱ śarmā̍ṇā̱ svava̍sā̱ hi bhū̱tamathā̍ dhatta̱ṁ


yaja̍mānāya̱ śaṁ yōḥ .. ā pyā̍yasva̱ saṁ tē̎ .. ga̱ṇānā̎ṁ tvā ga̱ṇapa̍tigͫ havāmahē
ka̱viṁ ka̍vī̱nāmu̍ pa̱maśra̍vastamam . jyē̱ṣṭha̱rāja̱ṁ brahma̍ṇāṁ brahmaṇaspata̱
ā na̍ḥ śr̥̱ṇvannū̱tibhiḥ̍ sīda̱ sāda̍nam .. sa ijjanē̍na̱ sa vi̱śā sa janma̍nā̱
sa pu̱ trairvāja̍ṁ bharatē̱ dhanā̱ nr̥bhiḥ̍ . dē̱vānā̱ṁ yaḥ pi̱tara̍mā̱vivā̍sati

54 śra̱ddhāma̍nā ha̱viṣā̱ brahma̍ṇa̱spati̎m .. sa su̱ ṣṭubhā̱ sa r̥kva̍tā ga̱ṇēna̍


va̱lagͫ ru̍ rōja phali̱gagͫ ravē̍ṇa . br̥ha̱spati̍ru̱ sriyā̍ havya̱sūda̱ḥ
̍
kanikrada̱ dvāva̍śatī̱rudā̍jat .. maru̍ tō̱ yaddha̍ vō di̱vō yā va̱ḥ śarma̍ ..

a̱rya̱mā yā̍ti vr̥ṣa̱bhastuviṣmāndā̱tā


̍ vasū̍nāṁ puruhū̱tō arhan̍ . sa̱ha̱srā̱kṣō
gō̎tra̱bhidvajra̍bāhura̱smāsu̍ dē̱vō draviṇ̍ aṁ dadhātu .. yē tē̎’ryamanba̱ havō̍
dēva̱yānā̱ḥ panthā̍nō
88

55 rājandiv̱ a ā̱cara̍nti . tēbhir̍ nō dēva̱ mahi̱ śarma̍ yaccha̱ śaṁ na̍ ēdhi
dvi̱padē̱ śaṁ catu̍ ṣpadē .. bu̱ dhnādagra̱maṁgir̍ ōbhirgr̥ṇā̱nō vi parva̍tasya
̍ . ru̱ jadrōdhāgͫ̍si kr̥̱trimā̎ṇyēṣā̱g̱ͫ sōma̍sya̱
dr̥gͫhi̱tānyairat
tā mada̱ iṁdra̍ścakāra .. bu̱ dhnādagrē̍ṇa̱ vi mim ̍ āya̱ mānai̱rvajrē̍ṇa̱
khānya̍tr̥ṇanna̱dīnā̎m . vr̥thā̍sr̥jatpa̱thibhir̍ dīrghayā̱thaiḥ sōma̍sya̱ tā mada̱
iṁdra̍ścakāra .

56 pra yō ja̱jñē vi ̱dvāgͫ a̱sya baṁdhu̱ ṁ viśvā̍ni dē̱vō janim ̍ ā vivakti .


̎
brahma̱ brahma̍ṇa̱ ujja̍bhāra̱ madhyānnī̱cādu̱ ccā sva̱dhayā̱bhi prata̍sthau
.. ma̱hānma̱hī a̍stabhāya̱ dvi jā̱tō dyāgͫ sadma̱ pārthiv̍ aṁ ca̱ raja̍ḥ . sa
bu̱ dhnādā̎ṣṭa ja̱nuṣā̱bhyagra̱ṁ br̥ha̱spati̍rdē̱vatā̱ yasya̍ sa̱mrāṭ .. bu̱ dhnādyō
̍
agra̍ma̱bhyartyōja̍sā̱ br̥ha̱spati̱mā vivāsanti dē̱vāḥ . bhi̱nadva̱ laṁ vi purō̍
dardarīti̱ kanik̍ rada̱thsuva̍ra̱pō jig̍ āya .. 2. 3. 14.. yu̱ vaṁ vī̱tamā̱vivā̍sati̱
panthā̍nō dīrghayā̱thaiḥ sōma̍sya̱ tā mada̱ iṁdra̍ścakāra dē̱vā nava̍ ca .. 2. 3. 14..

ā̱di̱tyēbhyō̍ dē̱vā vai mr̥tyōrdē̱vā


̱ vai sa̱trama̍rya̱mṇē
pra̱jāpa̍tē̱straya̍strigͫśat pra̱jāpa̍tirdē̱vēbhyō̱’nnādya̍ṁ dēvāsu̱ rāstānraja̍nō
dhru̱ vō̍si̱ yannava̱maida̱gniṁ vai pra̱jāpa̍ti̱rvaru̍ ṇāya̱ yāvā̍miṁdrāvaruṇā̱
sa pra̍tna̱vaccatu̍ rdaśa ..

ā̱di̱tyēbhya̱stvaṣṭu̍ rasmai̱ dāna̍kāmā ē̱vāva̍ ruṁdhē̱gniṁ vai sa


pra̍tna̱vathṣaṭpa̍ṁcā̱śat ..

ā̱di̱tyēbhya̱ḥ suva̍ra̱pō jig̍ āya ..

dvitīyakāṇḍē caturthaḥ praśnaḥ 4

1 dē̱vā ma̍nu̱ ṣyā̎ḥ pi̱tara̱stē̎’nyata̍ āsa̱nnasu̍ rā̱


rakṣāgͫ̍si piśā̱cāstē̎’nyata̱stēṣā̎ṁ dē̱vānā̍mu̱ ta yadalpa̱ṁ
̍ maku̍ rva̱ntadrakṣāgͫ̍si̱ rātrībhirasubhna̱
lōhita̱ ̍ ntānthsu̱ bdhānmr̥̱tāna̱bhi
vyau̎ ccha̱ttē dē̱vā a̍vidu̱ ṟyō vai nō̱’yaṁ mriy̱ atē̱ rakṣāgͫ̍si̱vā i̱maṁ
ghna̱ntīti̱ tē rakṣā̱g̱syupā̍maṁtrayaṁta̱ tānya̍bruva̱nvara̍ṁ vr̥ṇāmahai̱ ya

2 dasu̍ rā̱ñjayā̍ma̱ tanna̍ḥ sa̱hāsa̱diti̱ tatō̱ vai dē̱vā


asu̍ rānajaya̱ntē’su̍ rāṁji̱tvā rakṣā̱g̱syapā̍nudanta̱ tāni̱
rakṣā̱g̱syanr̥t̍ amaka̱rtēti̍ sama̱ntaṁ dē̱vānparya̍viśa̱ ntē dē̱vā
a̱gnāva̍nāthanta̱ tē̎’gnayē̱ prava̍tē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ
nira̍vapanna̱gnayē̍ vibā̱dhava̍tē̱’gnayē̱ pratī̍kavatē̱ yada̱gnayē̱ prava̍tē
ni̱rava̍pa̱ṉ yānyē̱va pu̱ rastā̱drakṣā̱g̱syā

3 ’sa̱ntāni̱ tēna̱ prāṇu̍ danta̱ yada̱gnayē̍ vibā̱dhava̍tē̱ yānyē̱vābhitō̱


89

rakṣā̱g̱syāsa̱n tāni̱ tēna̱ vya̍bādhanta̱ yada̱gnayē̱ pratī̍kavatē̱ yānyē̱va


pa̱ścādrakṣā̱g̱syāsa̱n tāni̱ tēnāpā̍nudanta̱ tatō̍ dē̱vā abha̍va̱nparāsu̍ rā̱
yō bhrātr̥v̍ yavā̱nthsyāthsa spardha̍māna ē̱tayēṣṭyā̍ yajētā̱gnayē̱ prava̍tē
purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pēda̱gnayē̍ vibā̱dhava̍tē̱

4 ’gnayē̱ pratī̍kavatē̱ yada̱gnayē̱ prava̍tē ni̱rvapa̍ti̱ ya


ē̱vāsmā̱cchrēyā̱nbhrātr̥v̍ ya̱staṁ tēna̱ pra ṇu̍ datē̱ yada̱gnayē̍ vibā̱dhava̍tē̱
ya ē̱vainē̍na sa̱dr̥ṅtaṁ tēna̱ vi bā̍dhatē̱ yada̱gnayē̱ pratī̍kavatē̱ ya
̍
ē̱vāsmā̱tpāpīyā̱ntaṁ tēnāpa̍ nudatē̱ pra śrēyāgͫ̍ sa̱ṁ bhrātr̥v̍ yaṁ nuda̱tē’ti̍
̍
sa̱dr̥śa̍ṁ krāmati̱ naina̱ṁ pāpīyānāpnōti̱ ya ē̱vaṁ vi̱dvānē̱tayēṣṭyā̱ yaja̍tē
̍
.. 2. 4. 1.. vr̥̱ṇā̱ma̱hai yatpu̱ rastā̱drakṣāgͫsi vapēda̱gnayē̍ vibā̱dhava̍ta
ē̱vaṁ ca̱tvāri ̍ ca .. 2. 4. 1..

5 dē̱vā̱su̱ rāḥ saṁya̍ttā āsa̱n tē dē̱vā a̍bruva̱ṉ yō nō̍ vī̱ryā̍vattama̱stamanu̍


sa̱māra̍bhāmahā̱ iti̱ ta iṁdra̍mabruva̱ntvaṁ vai nō̍ vī̱ryā̍vattamō’si̱ tvāmanu̍
sa̱māra̍bhāmahā̱ iti̱ sō̎’bravītti̱srō ma̍ i̱māsta̱nuvō̍ vī̱ryā̍vatī̱stāḥ
prīṇ̍ ī̱tāthāsu̍ rāna̱ bhi bha̍viṣya̱thēti̱ tā vai brū̱hītya̍bruvanni ̱yamagͫ̍
hō̱mugi̱yaṁ vimr̥ ̍ ̱dhēyamiṁ ̍ dri̱yāva̱ tī

6 tya̍bravī̱tta iṁdrā̍yāgͫ hō̱mucē̍ purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ


nira̍vapa̱ nniṁdrā̍ya vaimr̥̱dhāyēṁdrā̍yēṁdri̱yāva̍tē̱ yadiṁdrā̍yāgͫ hō̱mucē̍
ni̱rava̍pa̱ nnagͫha̍sa ē̱va tēnā̍mucyanta̱ yadiṁdrā̍ya vaimr̥̱dhāya̱ mr̥dha̍
ē̱va tēnāpā̎ghnata̱ yadiṁdrā̍yēṁdriy̱ āva̍ta iṁdriy̱ amē̱va tēnā̱tmanna̍dadhata̱
traya̍strigͫśatkapālaṁ purō̱ḍāśa̱ṁ nira̍vapa̱ntraya̍strigͫśa̱dvai dē̱vatā̱stā
iṁdra̍ ā̱tmannanu̍ sa̱māra̍ṁbhayata̱ bhūtyai̱

7 tāṁ vāva dē̱vā vijiti̍ mutta̱māmasu̍ rai̱rvya̍jayanta̱ yō bhrātr̥v̍ yavā̱nthsyāthsa


spardha̍māna ē̱tayēṣṭyā̍ yajē̱tēṁdrā̍yāgͫhō̱mucē̍ purō̱ḍāśa̱mēkā̍daśakapāla̱ṁ
nirva̍pē̱diṁdrā̍ya vaimr̥̱dhāyēṁdrā̍yēṁdri̱yāva̱tē’gͫha̍sā̱ vā ē̱ṣa gr̥h̍ ī̱tō
yasmā̱cchrēyā̱nbhrātr̥v̍ yō̱yadiṁdrā̍yāgͫhō̱mucē̍ ni̱rvapa̱tyagͫha̍sa ē̱va
tēna̍ mucyatē mr̥̱dhā vā ē̱ṣō̍’bhiṣa̍ṇṇō̱ yasmā̎thsamā̱nēṣva̱nyaḥ śrēyā̍nu̱ tā

8 ’bhrā̍tr̥vyō̱ yadiṁdrā̍ya vaimr̥̱dhāya̱ mr̥dha̍ ē̱va tēnā’pa̍ hatē̱


yadiṁdrā̍yēṁdri ̱yāva̍ta iṁdri ̱yamē̱va tēnā̱tmandha̍ttē̱ traya̍strigͫśat kapālaṁ
purō̱ḍāśa̱ṁ nirva̍pati̱ traya̍strigͫśa̱dvai dē̱vatā̱stā ē̱va yaja̍māna
ā̱tmannanu̍ sa̱māra̍ṁbhayatē̱ bhūtyai̱ sā vā ē̱ṣā vijiti̍ ̱rnāmēṣṭiṟ ya ē̱vaṁ
vi̱dvānē̱tayēṣṭyā̱ yaja̍ta utta̱māmē̱va vijiti̍ ̱ṁ bhrātr̥v̍ yēṇa̱ vi ja̍yatē ..

2. 4. 2.. i ̱ṁdri̱yāva̍tī̱ bhūtyā̍ u̱ taikā̱nna pa̍ṁcā̱śacca̍ .. 2. 4. 2..

9 dē̱vā̱su̱ rāḥ saṁya̍ttā āsa̱ntēṣā̎ṁ gāya̱tṟyōjō̱ bala̍miṁdri̱yaṁ vī̱rya̍ṁ


pra̱jāṁ pa̱śūnthsa̱ṁgr̥hyā̱dāyā̍pa̱ kramyā̍tiṣṭha̱t tē̍’manyanta yata̱rān,
vā i̱yamu̍ pāva̱rthsyati̱ ta i ̱daṁ bha̍viṣya̱ntīti̱ tāṁ vya̍hvayanta̱
viśva̍karma̱nniti̍ dē̱vā dābhītyasu̍ rā̱ḥ sā nānya̍ta̱rāgśca̱ nōpāva̍rtata̱
90

tē dē̱vā ē̱tadyaju̍ rapaśya̱nnōjō̍’si̱ sahō̍’si̱ bala̍masi̱

10 bhrājō̍’si dē̱vānā̱ṁ dhāma̱ nāmā̍si̱ viśva̍masi vi̱śvāyu̱ ḥ sarva̍masi


sa̱rvāyu̍ rabhi̱bhūriti̱ vāva dē̱vā asu̍ rāṇā̱mōjō̱ bala̍miṁdri̱yaṁ vī̱rya̍ṁ
pra̱jāṁ pa̱śūna̍vr̥ñjata̱ yadgā̍ya̱trya̍pa̱kramyāti̍ṣṭha̱ttasmā̍dē̱tāṁ
gā̍ya̱trītīṣṭim
̍ āhuḥ saṁvathsa̱rō vai gā̍ya̱trī sa̍ṁvathsa̱rō vai
tada̍pa̱kramyā̍tiṣṭha̱dyadē̱tayā̍ dē̱vā asu̍ rāṇā̱mōjō̱ bala̍miṁdri̱yaṁ vī̱rya̍ṁ

11 pra̱jāṁ pa̱śūnavr̥ñ̍ jata̱ tasmā̍dē̱tāgͫ sa̍ṁva̱rga itīṣṭim


̍ āhu̱ ṟyō
bhrātr̥v̍ yavā̱nthsyāthsa spardha̍māna ē̱tayēṣṭyā̍ yajētā̱gnayē̍ saṁva̱rgāya̍
purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pē̱ttagͫ śr̥tamāsa̍
̱ nnamē̱tēna̱ yaju̍ ṣā̱bhi
mr̥ś̍ ē̱dōja̍ ē̱va bala̍miṁdri̱yaṁ vī̱rya̍ṁ pra̱jāṁ pa̱śūnbhrātr̥v̍ yasya vr̥ṅktē̱
bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō bhavati .. 2. 4. 3.. bala̍masyē̱tayā̍ dē̱vā
asu̍ rāṇā̱mōjō̱ bala̍miṁdri̱yaṁ vī̱rya̍ṁ paṁca̍ catvārigͫśacca .. 2. 4. 3..

12 pra̱jāpa̍tiḥ pra̱jā a̍sr̥jata̱ tā a̍smāthsr̥̱ṣṭāḥ parā̍cīrāya̱ntā


yatrāva̍sa̱ntatō̍ ga̱rmududa̍ tiṣṭha̱ttā br̥ha̱spati̍ścā̱nvavait̍ ā̱g̱ͫ
sō̎’bravī̱dbr̥ha̱spati̍ra̱nayā̎ tvā̱ prati̍ṣṭhā̱nyatha̍ tvā
pra̱jā u̱ pāva̍rthsya̱ntīti̱ taṁ prāti̍ṣṭha̱ttatō̱ vai pra̱jāpa̍tiṁ pra̱jā
u̱ pāva̍rtanta̱ yaḥ pra̱jākā̍ma̱ḥ syāttasmā̍ ē̱taṁ prā̍jāpa̱tyaṁ gā̎rmu̱ taṁ ca̱ruṁ
nirva̍pētpra̱jāpa̍ti

13 mē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̎ pra̱jāṁ pra ja̍nayati


pra̱jāpa̍tiḥ pa̱śūna̍sr̥jata̱ tē̎’smāthsr̥̱ṣṭāḥ parā̎ñca āya̱n tē
yatrāva̍sa̱ntatō̍ ga̱rmududa̍ tiṣṭha̱t tānpū̱ṣā cā̱nvavait̍ ā̱g̱ͫ sō̎’bravīt
pū̱ṣānayā̍ mā̱ prati̱ṣṭhātha̍ tvā pa̱śava̍ u̱ pāva̍rthsya̱ntīti̱ māṁ prati̱ṣṭhēti̱
sōmō̎’bravī̱nmama̱ vā

14 a̍kr̥ṣṭapa̱cyamityu̱ bhau vā̱ṁ prati̍ṣṭhā̱nītya̍bravī̱ttau prāti̍ṣṭha̱ttatō̱


vai pra̱jāpa̍tiṁ pa̱śava̍ u̱ pāva̍rtanta̱ yaḥ pa̱śukā̍ma̱ḥ syāttasmā̍
ē̱tagͫ sō̍māpau̱ ṣṇaṁ gā̎rmu̱ taṁ ca̱ruṁ nirva̍pēthsōmāpū̱ṣaṇā̍vē̱va svēna̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ tāvē̱vāsmai ̍ pa̱śūn pra ja̍nayata̱ḥ sōmō̱ vai rē̍tō̱dhāḥ
pū̱ṣā pa̍śū̱nāṁ pra̍janayi̱tā sōma̍ ē̱vāsmai̱ rētō̱ dadhā̍ti pū̱ṣā pa̱śūn pra
ja̍nayati .. 2. 4. 4.. va̱pē̱t pra̱jāpa̍ti̱ṁ vai dadhā̍ti pū̱ṣā trīṇi ̍ ca .. 2. 4. 4..

̍
15 agnē̱ gōbhirna̱ ā ga̱hīndō̍ pu̱ ṣṭyā ju̍ ṣasva naḥ . iṁdrō̍ dha̱rtā gr̥̱hēṣu̍
naḥ .. sa̱vi̱tā yaḥ sa̍ha̱sriya̱ḥ sa nō̍ gr̥̱hēṣu̍ rāraṇat . ā pū̱ṣā ē̱tvā vasu̍
.. dhā̱tā da̍dātu nō ra̱yimīśā̍nō̱ jaga̍ta̱spati̍ḥ . sa na̍ḥ pū̱rṇē na̍ vāvanat ..

tvaṣṭā̱ yō vr̥ṣ̍ a̱bhō vr̥ṣā̱ sa nō̍ gr̥̱hēṣu̍ rāraṇat . sa̱hasrē̍ṇā̱yutē̍na


ca .. yēna̍ dē̱vā a̱mr̥ta̍ṁ

16 dī̱rgha2gͫ śravō̍ di̱vyaira̍yanta . rāya̍spōṣa̱ tvama̱smabhya̱ṁ gavā̎ṁ


ku̱ lmiṁ jī̱vasa̱ ā yu̍ vasva .. a̱gnirgr̥̱hapa̍ ti̱ḥ sōmō̍ viśva̱vaniḥ̍ savi̱tā
91

su̍ mē̱dhāḥ svāhā̎ . agnē̍ gr̥hapatē̱ yastē̱ ghr̥tyō̍ bhā̱gastēna̱ sa ha̱ ōja̍
ā̱krama̍māṇāya dhēhi ̱ śraiṣṭhyā̎tpa̱thō mā yō̍ṣaṁ mū̱rdhā bhū̍yāsa̱gg̱ svāhā̎
.. 2. 4. 5.. a̱mr̥ta̍ma̱ṣṭātrigͫ̍śacca .. 2. 4. 5..

17 ci̱trayā̍ yajēta pa̱śukā̍ma i̱yaṁ vai ci̱trā yadvā a̱syāṁ viśva̍ṁ bhū̱tamadhi ̍
pra̱jāya̍tē̱ tēnē̱yaṁ ci̱trā ya ē̱vaṁ vi̱dvāgści̱trayā̍ pa̱śukā̍mō̱ yaja̍tē̱
pra pra̱jayā̍ pa̱śubhir̍ mithu̱ nairjā̍yatē̱ praivāgnē̱ yēna̍ vāpayati̱ rēta̍ḥ
sau̱ myēna̍ dadhāti̱ rēta̍ ē̱va hi̱taṁ tvaṣṭā̍ rū̱pāṇi̱ vi ka̍rōti sārasva̱tau
bha̍vata ē̱tadvai daivya̍ṁ mithu̱ naṁ daivya̍mē̱vāsmai ̍

18 mithu̱ naṁ ma̍dhya̱tō da̍dhāti̱ puṣṭyai ̎ pra̱jana̍nāya sinīvā̱lyai ca̱rurbha̍vati̱


̍
vāgvai sinīvā̱lī puṣṭi̱ḥ khalu̱ vai vākpuṣṭim ̍ ē̱va vāca̱mupait̎ yai̱ṁdra u̍ tta̱mō
bha̍vati̱ tēnai̱va tanmit̍ hu̱ nagͫ sa̱ptaitāni ̍ ha̱vīgͫṣi ̍ bhavanti sa̱pta
grā̱myāḥ pa̱śava̍ḥ sa̱ptāra̱ṇyāḥ sa̱pta chaṁdāg̍syu̱ bhaya̱syāva̍ruddhyā̱ athai̱tā
āhu̍ tīrjuhōtyē̱tē vai dē̱vāḥ puṣṭip̍ ataya̱sta ē̱vāsmi̱npuṣṭiṁ ̍ dadhati̱ puṣya̍ti
pra̱jayā̍ pa̱śubhi̱rathō̱ yadē̱tā āhu̍ tīrju̱ hōti̱ prati̍ṣṭhityai .. 2. 4. 6..

a̱smai̱ ta ē̱va dvāda̍śa ca .. 2. 4. 6..

19 mā̱ru̱ tama̍si ma̱rutā̱mōjō̱’pāṁ dhārā̎ṁ bhindhi ra̱maya̍ta marutaḥ


śyē̱namā̱yina̱ṁ manō̍javasa̱ṁ vr̥ṣa̍ṇagͫ suvr̥̱ktim . yēna̱
śardha̍ u̱ gramava̍sr̥ṣṭa̱mēti̱ tada̍śvinā̱ pari ̍ dhatta2gͫ sva̱sti ..

pu̱ rō̱vā̱tō varṣa̍ṁji̱nvarā̱vr̥thsvāhā̍ vā̱tāva̱dvarṣa̍nnu̱ grarā̱vr̥thsvāhā̎


sta̱naya̱nvarṣa̍n bhī̱marā̱vr̥thsvāhā̍’naśa̱nya̍va̱sphūrja̍n di̱dyudvarṣa̍n
tvē̱ṣarā̱vr̥thsvāhā̍tirā̱traṁ varṣa̍npū̱rtirā̱vr̥th

20 svāhā̍ ba̱hu hā̱yama̍vr̥ṣā̱diti̍ śru̱ tarā̱vr̥thsvāhā̱tapa̍ti̱


varṣa̍nvi̱rāḍā̱vr̥thsvāhā̍va̱sphūrja̍n di̱dyudvarṣa̍n bhū̱tarā̱vr̥thsvāhā̱
māndā̱ vāśā̱ḥ śundhyū̱rajir̍ āḥ . jyōti̍ṣmatī̱stama̍svarī̱runda̍tī̱ḥ
suphē̍nāḥ . mitra̍bhr̥ta̱ḥ, kṣatra̍bhr̥ta̱ḥ surā̎ṣṭrā i̱ha mā̍vata .
vr̥ṣṇō̱ aśva̍sya sa̱ṁdāna̍masi̱vr̥ṣṭyai̱ tvōpa̍ nahyāmi .. 2. 4. 7..

pū̱rtirā̱vr̥ddvica̍tvārigͫśacca .. 2. 4. 7..

21 dēvā̍ vasavyā̱ agnē̍ sōma sūrya . dēvā̎ḥ śarmaṇyā̱ mitrā̍varuṇāryaman .


dēvā̎ḥ sapīta̱yō’pā̎ṁ napādāśuhēman . u̱ dnō da̍ttō’da̱dhiṁ bhin̍ ta di̱vaḥ
pa̱rjanyā̍da̱ ntarik̍ ṣāt pr̥thi̱vyāstatō̍ nō̱ vr̥ṣṭyā̍vata . divā̍ ci̱ttama̍ḥ
kr̥ṇvanti pa̱rjanyē̍nōdavā̱hēna̍ . pr̥̱thi̱vīṁ yadvyu̱ ṁdanti̍ .. ā yaṁ nara̍ḥ
su̱ dāna̍vō dadā̱śuṣē̍ di̱vaḥ kōśa̱macu̍ cyavuḥ . vi pa̱rjanyā̎ḥ sr̥janti̱
rōda̍sī̱ anu̱ dhanva̍nā yanti

22 vr̥ṣṭaya̍
̱ ḥ .. udīr̍ ayathā marutaḥ samudra̱tō yū̱yaṁ vr̥̱ṣṭiṁ va̍rṣayathā
purīṣiṇaḥ . na vō̍ dasrā̱ upa̍ dasyanti dhē̱nava̱ ḥ śubha̍ṁ yā̱tāmanu̱ rathā̍
92

avr̥thsata .. sr̥̱jā vr̥ṣṭiṁ


̱ di̱va ādbhiḥ sa̍mu̱ draṁ pr̥ṇ̍ a . a̱bjā a̍si
prathama̱jā bala̍masi samu̱ driya̎m .. unna̍ṁ bhaya pr̥thi̱vīṁ bhi̱ndhīdaṁ di̱vyaṁ
nabha̍ḥ . u̱ dnō di̱vyasya̍ nō dē̱hīśā̍nō̱ vi sr̥j̍ ā̱ dr̥ti̎m .. yē dē̱vā
di̱vibhā̍gā̱ yē̎’ntarik̍ ṣabhāgā̱ yē pr̥t̍ hi̱vibhā̍gāḥ . ta i̱maṁ ya̱jñama̍vantu̱
ta i̱daṁ kṣētra̱mā viś̍ antu̱ ta i̱daṁ kṣētra̱manu̱ vi viś̍ antu .. 2. 4. 8..

ya̱nti̱ dē̱vā vigͫ̍śa̱tiśca̍ .. 2. 4. 8..

23 mā̱ru̱ tama̍si ma̱rutā̱mōja̱ iti̍ kr̥̱ṣṇaṁ vāsa̍ḥ kr̥̱ṣṇatū̍ṣa̱ṁ pari ̍ dhatta


ē̱tadvai vr̥ṣṭyai ̍ rū̱pagͫ sarū̍pa ē̱va bhū̱tvā pa̱rjanya̍ṁ varṣayati ra̱maya̍ta
marutaḥ śyē̱namā̱yina̱miti̍ paścādvā̱taṁ prati̍ mīvati purōvā̱tamē̱va ja̍nayati
va̱ṟṣasyāva̍ruddhyai vātanā̱māni ̍ juhōti vā̱yurvai vr̥ṣṭyā̍ īśē vā̱yumē̱va svēna̍
bhāga̱ dhēyē̱nōpa̍ dhāvati̱ sa ē̱vāsmai ̍ pa̱rjanya̍ṁ varṣayatya̱ṣṭau

24 ju̍ hōti̱ cata̍srō̱ vai diśa̱ścata̍srō’vāntaradiś̱ ā di̱gbhya ē̱va


vr̥ṣṭi̱g̱ͫ saṁ pra cyā̍vayati kr̥ṣṇāji̱nē saṁ yau̍ ti ha̱virē̱vāka̍rantarvē̱di saṁ
yau̱ tyava̍ruddhyai ̱ yatī̍nāma̱dyamā̍nānāgͫ śī̱rṣāṇi̱ parā̍pata̱ntē kha̱rjūrā̍
abhava̱ ntēṣā̱g̱ͫ rasa̍ ū̱rdhvō̍’pata̱ttāni ̍ ka̱rīrā̎ṇyabhavanthsau̱ myāni̱
vai ka̱rīrā̍ṇi sau̱ myā khalu̱ vā āhu̍ tirdi̱vō vr̥ṣṭiṁ ̍ cyāvayati̱ yatka̱rīrā̍ṇi̱
bhava̍nti

25 sau̱ myayai̱vāhu̍ tyā div̱ ō vr̥ṣṭi̱mava̍ rundhē̱ madhu̍ ṣā̱ saṁ yau̎ tya̱pāṁ
vā ē̱ṣa ōṣa̍dhīnā̱g̱ͫ rasō̱ yanmadhva̱dbhya ē̱vauṣa̍dhībhyō varṣa̱tyathō̍
a̱dbhya ē̱vauṣa̍dhībhyō̱ vr̥ṣṭi̱ṁ ni na̍yati̱ māndā̱ vāśā̱ iti̱ saṁ yau̍ ti
̍
nāma̱dhēyairē̱vainā̱ acchai̱tyathō̱ yathā̎ brū̱yādasā̱vēhītyē̱vamē̱vainā̍
nāma̱dhēyai̱rā

26 cyā̍vayati̱ vr̥ṣṇō̱ aśva̍sya sa̱ṁdāna̍masi̱ vr̥ṣṭyai̱ tvōpa̍ nahyā̱mītyā̍ha̱


vr̥ṣā̱ vā aśvō̱ vr̥ṣā̍ pa̱rjanya̍ḥ kr̥̱ṣṇa iva̱
̍ khalu̱ vai bhū̱tvā va̍rṣati
rū̱pēṇai̱vaina̱g̱ͫ sama̍rdhayati va̱rṣasyāva̍ruddhyai .. 2. 4. 9.. a̱ṣṭau bhava̍ṁti
nāma̱dhēyai̱raikā̱nna tri ̱g̱ͫśacca̍ .. 2. 4. 9..

27 dēvā̍ vasavyā̱ dēvā̎ḥ śarmaṇyā̱ dēvā̎ḥ sapītaya̱ ityā ba̍dhnāti


dē̱vatā̍bhirē̱vānva̱ haṁ vr̥ṣṭim̍ icchati̱ yadi ̱ varṣē̱ttāva̍tyē̱va hō̍ta̱vya̍ṁ
yadi̱ na varṣē̱cchvō bhū̱tē ha̱virnirva̍pēdahōrā̱trē vai miṯ rāvaru̍ ṇāvahōrā̱trābhyā̱ṁ
khalu̱ vai pa̱rjanyō̍ varṣati̱ nakta̍ṁ vā̱ hi divā̍ vā̱ varṣa̍ti mi̱trāvaru̍ ṇāvē̱va
svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tāvē̱vāsmā̍

28 ahōrā̱trābhyā̎ṁ pa̱rjanya̍ṁ varṣayatō̱’gnayē̍ dhāma̱cchadē̍


purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pēnmāru̱ tagͫ sa̱ptaka̍pālagͫ
sau̱ ryamēka̍kapālama̱gnirvā iṯ ō vr̥ṣṭi̱mudīr̍ ayati ma̱ruta̍ḥ sr̥ṣṭāṁ
̱ na̍yanti
̍ ̍
ya̱dā khalu̱ vā a̱sāvādi̱tyō nya̍ṅṅra̱śmibhiḥ paryā̱varta̱tē’tha̍ varṣati
dhāma̱cchadiv̍ a khalu̱ vai bhū̱tvā va̍rṣatyē̱tā vai dē̱vatā̱ vr̥ṣṭyā̍ īśatē̱
tā ē̱va svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ tā
93

29 ē̱vāsmai ̍ pa̱rjanya̍ṁ varṣayantyu̱ tāva̍rṣiṣya̱nvarṣa̍tyē̱va sr̥̱jā vr̥̱ṣṭiṁ


di̱va ādbhiḥ sa̍mu̱ draṁ pr̥̱ṇētyā̍hē̱māścai̱vāmūścā̱paḥ sama̍rdhaya̱tyathō̍
ā̱bhirē̱vāmūracchaitya̱ ̎ bjā a̍si prathama̱jā bala̍masi samu̱ driya̱mityā̍ha
yathāya̱jurē̱vaitadunna̍ṁ bhaya pr̥thi̱vīmiti̍ varṣā̱hvāṁ ju̍ hōtyē̱ṣā vā ōṣa̍dhīnāṁ
vr̥ṣṭi̱vani̱stayai̱va vr̥ṣṭi̱mā cyā̍vayati̱ yē dē̱vā di̱vibhā̍gā̱ iti̍
kr̥ṣṇāji̱namava̍ dhūnōtī̱ma ē̱vāsmai ̍ lō̱kāḥ prī̱tā a̱bhīṣṭā̍ bhavanti .. 2. 4. 10..

a̱smai̱ dhā̱va̱ti̱ tā vā ēka̍vigͫśatiśca .. 2. 4. 10..

30 sarvā̍ṇi̱ chandāg̍syē̱tasyā̱miṣṭyā̍ma̱nūcyā̱nītyā̍hustriṣ̱ ṭubhō̱ vā


ē̱tadvī̱rya̍ṁ yat ka̱kudu̱ ṣṇihā̱ jaga̍tyai̱ yadu̍ ṣṇiha ka̱kubhā̍va̱ nvāha̱
tēnai̱va sarvā̍ṇi̱ chandā̱g̱syava̍ rundhē gāya̱trī vā ē̱ṣā yadu̱ ṣṇihā̱ yāni ̍
ca̱tvāryadhya̱kṣarā̍ṇi̱ catu̍ ṣpāda ē̱va tē pa̱śavō̱ yathā̍ purō̱ḍāśē̍
purō̱ḍāśō’dhyē̱vamē̱va tadyadr̥̱cyadhya̱kṣarā̍ṇi̱ yajjaga̍tyā

31 parida̱ dhyādanta̍ṁ ya̱jñaṁ ga̍mayēttri ̱ṣṭubhā̱ pari ̍ dadhātīṁdri̱yaṁ vai vī̱rya̍ṁ


̍
tri̱ṣṭugiṁdri̱ya ē̱va vī̱ryē̍ ya̱jñaṁ prati̍ ṣṭhāpayati̱ nānta̍ṁ gamaya̱tyagnē̱
trī tē̱ vājin̍ ā̱ trī ṣa̱dhasthēti̱ triva̍tyā̱ pari ̍ dadhāti sarūpa̱tvāya̱ sarvō̱
vā ē̱ṣa ya̱jñō yattraid̍ hāta̱vīya̱ṁ kāmā̍yakāmāya̱ pra yu̍ jyatē̱ sarvē̎bhyō̱
hi kāmē̎bhyō ya̱jñaḥ pra̍yu̱ jyatē̎ traidhāta̱vīyē̍na yajētābhic̱ ara̱nthsarvō̱ vā

32 ē̱ṣa ya̱jñō yattraid̍ hāta̱vīya̱g̱ͫ sarvē̍ṇai̱vaina̍ṁ ya̱jñēnā̱bhi


ca̍rati str̥ṇu̱ ta ē̱vaina̍mē̱tayai̱va ya̍jētābhica̱ryamā̍ṇa̱ḥ sarvō̱
vā ē̱ṣa ya̱jñō yattraid̍ hāta̱vīya̱g̱ͫ sarvē̍ṇai̱va ya̱jñēna̍ yajatē̱
naina̍mabhi̱cara̎ nthstr̥ṇuta ē̱tayai̱va ya̍jēta sa̱hasrē̍ṇa ya̱kṣyamā̍ṇa̱ḥ
prajā̍tamē̱vaina̍ ddadātyē̱tayai̱va ya̍jēta sa̱hasrē̍ṇējā̱nō’nta̱ṁ vā ē̱ṣa
pa̍śū̱nāṁ ga̍cchati̱

33 yaḥ sa̱hasrē̍ṇa̱ yaja̍tēpra̱jāpa̍ti̱ḥ khalu̱ vai pa̱śūna̍sr̥jata̱


̍
tāg straidhāta̱ vīyē̍nai̱vāsr̥j̍ ata̱ ya ē̱vaṁ viḏ vāg straidhāta̱
̍ vīyē̍na
̍ ̍ ̎
pa̱śukāmō̱ yaja̍tē̱ yasmādē̱va yōnēḥ pra̱jāpa̍tiḥ pa̱śūnasr̥j̍ ata̱
tasmā̍dē̱vainā̎nthsr̥jata̱ upain̍ a̱mutta̍ragͫ sa̱hasra̍ṁ namati dē̱vatā̎bhyō̱
vā ē̱ṣa ā vr̥ś̍ cyatē̱ yō ya̱kṣya ityu̱ ktvā na yaja̍tē traidhāta̱vīyē̍na yajēta̱
sarvō̱ vā ē̱ṣa ya̱jñō

̍
34 yattraidhāta̱ vīya̱g̱ͫ sarvē̍ṇai̱va ya̱jñēna̍ yajatē̱ na dē̱vatā̎bhya̱
ā vr̥ś̍ cyatē̱ dvāda̍śakapālaḥ purō̱ḍāśō̍ bhavati̱ tē traya̱ścatu̍ ṣkapālāt
triṣṣamr̥ddha̱tvāya̱ traya̍ḥ purō̱ḍāśā̍ bhavanti̱ traya̍ i̱mē lō̱kā ē̱ṣāṁ
lō̱kānā̱māptyā̱ utta̍rauttarō̱ jyāyā̎nbhavatyē̱vamiv̍ a̱ hīmē lō̱kā ya̍va̱mayō̱
madhya̍ ē̱tadvā a̱ntarikṣasya̍ rū̱pagͫ samr̥d̍ dhyai̱ sarvē̍ṣāmabhi
ga̱maya̱nnava̍ dya̱tyaccha̍ṁbaṭkāra̱g̱ͫ hira̍ṇyaṁ dadāti̱ tēja̍ ē̱vā

35 ’va̍ rundhē tā̱rpyaṁ da̍dāti pa̱śūnē̱vāva̍ rundhē dhē̱nuṁ da̍dātyā̱śiṣa̍


94

ē̱vāva̍ rundhē̱ sāmnō̱ vā ē̱ṣa varṇō̱ yaddhira̍ṇya̱ṁ yaju̍ ṣāṁ


tā̱rpyamu̍ kthāma̱dānā̎ṁ dhē̱nurē̱tānē̱va sarvā̱nvarṇā̱nava̍ rundhē .. 2. 4. 11..

jaga̍tyābhi̱cara̱nthsarvō̱ vai ga̍cchati ya̱jñastēja̍ ē̱va tri̱g̱ͫśacca̍


.. 2. 4. 11..

36 tvaṣṭā̍ ha̱tapu̍ trō̱ vīṁdra̱g̱ͫ sōma̱māha̍ra̱ttasmi̱nniṁdra̍


̎
upaha̱vamaicchata̱ taṁ nōpā̎hvayata pu̱ traṁ mē̍’vadhī̱riti̱ sa ya̍jñavēśa̱saṁ
̍
kr̥̱tvā prā̱sahā̱ sōma̍mapiba̱ttasya̱ yada̱tyaśiṣyata̱ tattvaṣṭā̍hava̱nīya̱mupa̱
prāva̍rtaya̱thsvāhēṁdra̍śatrurvardha̱svēti̱ sa yāva̍dū̱rdhvaḥ pa̍rā̱vidhya̍ti̱
tāva̍ti sva̱yamē̱va vya̍ramata̱ yadi ̍ vā̱ tāva̍tprava̱ṇamā

37 ’sī̱dyadi ̍ vā̱ tāva̱dadhya̱gnērāsī̱thsa sa̱ṁbhava̍nna̱gnīṣōmā̍va̱bhi


̍
sama̍bhava̱thsa iṣumā̱trami ṣ̍ umātra̱ṁ viṣva̍ṅṅavardhata̱ sa i̱mā3gͫ
llō̱kāna̍vr̥ṇō̱dyadi̱mā3gͫllō̱kānavr̥ṇ̍ ō̱ttadvr̥̱trasya̍ vr̥tra̱tvaṁ
tasmā̱diṁdrō̍’bibhē̱dapi̱ tvaṣṭā̱ tasmai̱ tvaṣṭā̱ vajra̍masiñca̱ttapō̱ vai sa
vajra̍ āsī̱ttamudya̍ntu̱ ṁ nāśa̍knō̱datha̱ vai tarhi̱ viṣṇu̍

38 ra̱nyā dē̱vatā̍’sī̱thsō̎’bravī̱dviṣṇa̱vēhī̱damā ha̍riṣyāvō̱ yēnā̱yami̱damiti̱


sa viṣṇu̍ strē̱dhātmāna̱ṁ vi nya̍dhatta pr̥thi̱vyāṁ tr̥tī̍yama̱ntarik̍ ṣē̱ tr̥tī̍yaṁ
di̱vi tr̥tī̍yamabhi paryāva̱rtāddhyabib̍ hē̱dyat pr̥t̍ hi̱vyāṁ tr̥tī̍ya̱māsī̱t
tēnēṁdrō̱ vajra̱muda̍yaccha̱dviṣṇva̍nusthita̱ḥ sō̎’bravī̱nmā mē̱ pra hā̱rasti̱
vā i̱daṁ

39 mayi ̍ vī̱rya̍ṁ tattē̱ pra dā̎syā̱mīti̱ tada̍smai̱


prāya̍ccha̱ttatpratya̍gr̥hṇā̱dadhā̱ mēti̱ tadviṣṇa̱vēti̱ prāya̍ccha̱ttadviṣṇu̱ ḥ
pratya̍gr̥hṇāda̱smāsviṁdra̍ iṁdri ̱yaṁ da̍dhā̱tviti̱ yada̱ntarik̍ ṣē̱
tr̥tī̍ya̱māsī̱ttēnēṁdrō̱ vajra̱muda̍yaccha̱dviṣṇva̍ nusthita̱ḥ sō̎’bravī̱nmā mē̱
pra hā̱rasti̱ vā iḏ aṁ

40 mayi ̍ vī̱rya̍ṁ tattē̱ pra dā̎syā̱mīti̱ tada̍smai̱ prāya̍ccha̱t


tatpratya̍gr̥hṇā̱ddvirmā̍dhā̱ iti̱ tadviṣṇa̱vēti̱ prāya̍ccha̱ttadviṣṇu̱ ḥ
pratya̍gr̥hṇāda̱smāsviṁdra̍ iṁdri ̱yaṁ da̍dhā̱tviti̱ yaddiv̱ i
tr̥tī̍ya̱māsī̱ttēnēṁdrō̱ vajra̱muda̍yaccha̱dviṣṇva̍ nusthita̱ḥ sō̎’bravī̱nmā mē̱
pra hā̱ryēnā̱ha

41 mi ̱damasmi̱ tattē̱ pa dā̎syā̱mīti̱ tvī(3) itya̍bravīthsa̱ṁdhāṁ tu saṁ


̍
da̍dhāva hai̱ tvāmē̱va pra viśā̱nīti̱ yanmāṁ pra̍vi̱śēḥ kiṁ mā̍ bhuñjyā̱
itya̍bravī̱ttvāmē̱vēndhīy̍ a̱ tava̱ bhōgā̍ya̱ tvāṁ pra viś̍ ēya̱mitya̍bravī̱ttam
vr̥traḥ
̱ prāviś̍ adu̱ dara̱ṁ vai vr̥traḥ,
̱ kṣu̱ tkhalu̱ vai ma̍nu̱ ṣya̍sya̱
bhrātr̥v̍ yō̱

42 ya ē̱vaṁ vēda̱ hanti̱ kṣudha̱ṁ bhrātr̥v̍ ya̱ṁ tada̍smai̱


prāya̍ccha̱ttatpratya̍gr̥hṇā̱ttrirmā̍dhā̱ iti̱ tadviṣṇa̱vēti̱
95

prāya̍ccha̱ttadviṣṇu̱ ḥ pratya̍gr̥hṇāda̱smāsviṁdra̍ iṁdri̱yaṁ da̍dhā̱tviti̱


yattriḥ prāya̍ccha̱ttriḥ pra̱tyagr̥h̍ ṇā̱ttattriḏ hātō̎stridhātu̱ tvaṁ
yadviṣṇu̍ ra̱ nvati̍ṣṭhata̱ viṣṇa̱vēti̱ prāya̍ccha̱ttasmā̍daiṁdrāvaiṣṇa̱vagͫ
ha̱virbha̍vati̱ yadvā iḏ aṁ kiṁ ca̱ tada̍smai̱ tatprāya̍ccha̱dr̥ca̱ḥ sāmā̍ni̱
yajūgͫ̍ṣi sa̱hasra̱ṁ vā a̍smai̱ tatprāya̍ccha̱ttasmā̎thsa̱hasra̍dakṣiṇam ..

2. 4. 12.. pra̱va̱ṇaṁ viṣṇu̱ rvā iḏ ami̱dama̱haṁ yō bha̍va̱tyēka̍vigͫśatiśca ..

2. 4. 12..

43 dē̱vā vai rā̍ja̱nyā̎jjāya̍mānādabibhayu̱ stama̱ntarē̱va santa̱ṁ dāmnāpau̎ ṁbha̱ nthsa


vā ē̱ṣō’pō̎bdhō jāyatē̱ yadrā̍ja̱nyō̍ yadvā ē̱ṣō’na̍pōbdhō̱ jāyē̍ta
vr̥trān
̱ ghna2gͫśca̍rē̱dyaṁ kā̱mayē̍ta rāja̱nya̍mana̍pōbdhō jāyēta
vr̥trānghna2gͫ
̱ śca̍rē̱diti̱ tasmā̍ ē̱tamaiṁ
̎ drābārhaspa̱tyaṁ ca̱ruṁ
̍ ̎
nirva̍pēdai̱ṁdrō vai rāja̱nyō brahma̱ br̥ha̱spati̱rbrahma̍ṇai̱vaina̱ṁ
dāmnō̱’pōṁbha̍nānmuñcati hira̱ṇmaya̱ṁ dāma̱ dakṣiṇā ̍ sā̱kṣādē̱vaina̱ṁ
dāmnō̱’pōṁbha̍nānmuñcati .. 2. 4. 13.. ē̱na̱ṁ dvāda̍śa ca .. 2. 4. 13..

44 navō̍navō bhavati̱ jāya̍mā̱nō’hnā̎ṁ kē̱turu̱ ṣasā̍mē̱tyagrē̎ . bhā̱gaṁ


dē̱vēbhyō̱ vi da̍dhātyā̱yan pra ca̱ṁdramā̎stirati dī̱rghamāyu̍ ḥ .. yamā̍di̱tyā
a̱g̱ͫśumā̎pyā̱yaya̍nti̱ yamakṣita̱ ̍ makṣit̍ aya̱ḥ piba̍ nti . tēna̍ nō̱
rājā̱ varu̍ ṇō̱ br̥ha̱spati̱rā pyā̍yayantu̱ bhuva̍ nasya gō̱pāḥ .. prācyā̎ṁ di̱śi
̍
tvamiṁdrāsi̱ rājō̱tōdīc̎ yāṁ vr̥trahanvr̥tra̱hāsi ̍ . yatra̱ yanti̍ srō̱tyāsta

45 jji ̱taṁ tē̍ dakṣiṇa̱tō vr̥ṣ̍ a̱bha ē̍dhi̱ havya̍ḥ . iṁdrō̍ jayāti̱ na parā̍
jayātā adhirā̱jō rāja̍su rājayāti . viśvā̱ hi bhū̱yāḥ pr̥ta̍nā abhi̱ṣṭīru̍ pa̱sadyō̍
nama̱syō̍ yathāsa̍t .. a̱syēdē̱va pra riricē ̍ mahi̱tvaṁ di̱vaḥ pr̥t̍ hi̱vyāḥ
̍
parya̱ntarikṣāt . sva̱rāḍiṁdrō̱ dama̱ ā vi̱śvagū̎rtaḥ sva̱rirama̍trō vavakṣē̱
raṇā̍ya . a̱bhi tvā̍ śūra nōnu̱ mō ’du̍ gdhā iva dhē̱nava̍ ḥ . īśā̍na

46 ma̱sya jaga̍taḥ suva̱rdr̥śa̱mīśā̍namiṁdra ta̱sthuṣa̍ḥ .. tvāmiddhi havā̍mahē


sā̱tā vāja̍sya kā̱rava̍ḥ . tvāṁ vr̥trēṣvi
̱ ̍
ṁdra̱ satpa̍ti̱ṁ nara̱stvāṁ
kāṣṭhā̱svarva̍taḥ .. yaddyāva̍ iṁdra tē śa̱tagͫ śa̱taṁ bhūmīr̍ u̱ ta syuḥ . na tvā̍
vajrinthsa̱hasra̱g̱ͫ sūryā̱ anu̱ na jā̱tama̍ṣṭa̱ rōda̍sī .. pibā̱ sōma̍miṁdra̱
manda̍tu tvā̱ yaṁ tē̍ su̱ ṣāva̍ harya̱śvādriḥ̍ ..

47 sō̱turbā̱hubhyā̱g̱ͫ suya̍tō̱ nārvā̎ .. rē̱vatī̎rnaḥ sadha̱māda̱ iṁdrē̍


santu tu̱ vivā̍jāḥ . kṣu̱ mantō̱ yābhi̱rmadē̍ma .. uda̍gnē̱ śuca̍ya̱stava̱
vi jyōti̱ṣōdu̱ tyaṁ jā̱tavē̍dasagͫ sa̱pta tvā̍ ha̱ritō̱ rathē̱ vaha̍nti
dēva sūrya . śō̱ciṣkē̍śaṁ vicakṣaṇa .. ciṯ raṁ dē̱vānā̱muda̍gā̱danīk̍ a̱ṁ
cakṣu̍ rmi̱trasya̱ varu̍ ṇasyā̱gnēḥ . āprā̱ dyāvā̍pr̥thi̱vī a̱ntarik̍ ṣa̱g̱ͫ
sūrya̍ ā̱tmā jaga̍tasta̱sthuṣa̍

48 śca .. viśvē̍ dē̱vā r̥t̍ ā̱vr̥dha̍ r̥̱tubhirhavana̱


̍ śruta̍ḥ . ju̱ ṣantā̱ṁ
96

yujya̱ṁ paya̍ḥ .. viśvē̍ dēvāḥ śr̥ṇu̱ tēmagͫ hava̍ṁ mē̱ yē a̱ntarik̍ ṣē̱ ya upa̱
dyavi̱ṣṭha . yē a̍gniji̱hvā u̱ ta vā̱ yaja̍trā ā̱sadyā̱sminba̱rhiṣi ̍ mādayadhvam ..

2. 4. 14.. tadīśā̍na̱madris̍ ta̱sthuṣa̍stri̱g̱ͫśacca̍ .. 2. 4. 14..

dē̱vā ma̍nu̱ ṣyā̍ dēvāsu̱ rā a̍bruvandēvāsu̱ rāstēṣā̎ṁ gāya̱trī pra̱jāpa̍ti̱stā


yatrāgnē̱ gōbhiś̍ ci̱trayā̍ māru̱ taṁ dēvā̍ vasavyā̱ agnē̍ māru̱ tamiti̱
dēvā̍ vasavyā̱ dēvā̎ḥ śarmaṇyā̱ḥ sarvā̍ṇi̱ tvaṣṭā̍ ha̱tapu̍ trō dē̱vā vai
rā̍ja̱nyā̎nnavō̍nava̱ścatu̍ rdaśa ..

dē̱vā ma̍nu̱ ṣyā̎ḥ pra̱jāṁ pa̱śūndēvā̍ vasavyāḥ


parida̱ dhyādi̱damasmya̱ṣṭāca̍tvārigͫśat ..

dē̱vā ma̍nu̱ ṣyā̍ mādayadhvam ..

dvitīyakāṇḍē pañcamaḥ praśnaḥ 5

1 vi̱śvarū̍pō̱ vai tvā̱ṣṭraḥ pu̱ rōhit̍ ō dē̱vānā̍māsīthsva̱srīyō’su̍ rāṇā̱ṁ


tasya̱ trīṇi ̍ śī̱rṣāṇyā̍santhsōma̱pānagͫ̍ surā̱pāna̍ma̱nnāda̍na̱g̱ͫ
sa pra̱tyakṣa̍ṁ dē̱vēbhyō̍ bhā̱gama̍vadatpa̱rō’kṣa̱masu̍ rēbhya̱ ḥ sarva̍smai̱
vai pra̱tyakṣa̍ṁ bhā̱gaṁ vada̍nti̱ yasmā̍ ē̱va pa̱rō’kṣa̱ṁ vada̍nti̱ tasya̍
bhā̱ga u̍ di̱tastasmā̱diṁdrō̍’bibhēdī̱dr̥ṅvai rā̱ṣṭraṁ vi pa̱ryāva̍rtaya̱tīti̱
tasya̱ vajra̍mā̱dāya̍ śī̱rṣāṇya̍cchina̱ dyathsō̍ma̱pāna̍

2 māsī̱thsa ka̱piñja̍lō’bhava̱ dyathsu̍ rā̱pāna̱g̱ͫ sa ka̍la̱viṅkō̱


yada̱nnāda̍na̱g̱ͫ sa ti̍tti̱ristasyā̎ñja̱linā̎ brahmaha̱tyāmupā̍gr̥hṇā̱ttāgͫ
sa̍ṁvathsa̱rama̍bibha̱staṁ bhū̱tānya̱bhya̍krōśa̱n brahma̍ha̱nniti̱ sa
pr̥t̍ hi̱vīmupā̍sīdada̱syai bra̍hmaha̱tyāyai̱ tr̥tī̍ya̱ṁ prati̍ gr̥hā̱ṇēti̱
sābra̍vī̱dvara̍ṁ vr̥ṇai khā̱tāt pa̍rābhavi̱ṣyantī̍ manyē̱ tatō̱ mā parā̍
bhūva̱miti̍ pu̱ rā tē̍

3 saṁvathsa̱rādapi ̍ rōhā̱ditya̍bravī̱t tasmā̎tpu̱ rā sa̍ṁvathsa̱rāt pr̥t̍ hi̱vyai


khā̱tamapi ̍ rōhati̱ vārē̍vr̥ta̱gg̱ hya̍syai̱ tr̥tī̍yaṁ brahmaha̱tyāyai̱
pratya̍gr̥hṇā̱t tathsvakr̥t̍ a̱miriṇ̍ amabhava̱t tasmā̱dāhitāgniḥ
̍
śra̱ddhādēva̱ ḥ svakr̥t̍ a̱ iriṇē̱ nāva̍ syēdbrahmaha̱tyāyai ̱ hyē̍ṣa varṇa̱ḥ
̍ ̍
sa vana̱spatī̱nupā̍sīdada̱syai bra̍hmaha̱tyāyai̱ tr̥tī̍ya̱ṁ prati̍ gr̥hṇī̱tēti̱
tē̎’bruva̱nvara̍ṁ vr̥ṇāmahai vr̥̱kṇāt

4 pa̍rābhavi̱ṣyantō̍ manyāmahē̱ tatō̱ mā parā̍ bhū̱mētyā̱vraśca̍nādvō̱


bhūyāgͫ̍sa̱ utti̍ṣṭhā̱nitya̍bravī̱t tasmā̍dā̱vraśca̍nād vr̥kṣāṇā̱ṁ
̱
bhūyāgͫ̍sa̱ utti̍ṣṭhanti̱ vārē̍vr̥ta̱gg̱ hyē̍ṣā̱ṁ tr̥tī̍yaṁ
97

̍
brahmaha̱tyāyai̱ pratya̍gr̥hṇa̱nthsa niryā̱sō̍ ’bhava̱t tasmā̎nniryā̱sasya̱
nāśya̍ṁ brahmaha̱tyāyai̱ hyē̍ṣa varṇō’thō̱ khalu̱ ya ē̱va lōhit̍ ō̱ yō
vā̱vraśca̍nānni̱ryēṣa̍ ti̱ tasya̱ nāśya̍ṁ

5 kāma̍ma̱nyasya̱ sa strīṣagͫ ̍ sā̱damupā̍sīdada̱syai bra̍hmaha̱tyāyai̱ tr̥tī̍ya̱ṁ


prati̍ gr̥hṇī̱tēti̱ tā a̍bruva̱nvara̍ṁ vr̥ṇāmahā̱ r̥tviy̍ ātpra̱jāṁ vin̍ dāmahai̱
kāma̱mā vija̍nitō̱ḥ saṁbha̍vā̱mēti̱ tasmā̱dr̥tviy̍ ā̱thstriya̍ḥ pra̱jāṁ
vin̍ dantē̱ kāma̱mā vija̍nitō̱ḥ saṁbha̍vanti̱ vārē̍vr̥ta̱gg̱ hyā̍sā̱ṁ tr̥tī̍yaṁ
brahmaha̱tyāyai̱ pratya̍gr̥hṇa̱nthsā mala̍vadvāsā abhava̱t tasmā̱nmala̍vadvāsasā̱
na saṁ va̍dēta̱

̍ nāsyā̱ anna̍madyād brahmaha̱tyāyai̱ hyē̍ṣā varṇa̍ṁ


6 na sa̱hāsīta̱
prati̱mucyāstē’thō̱ khalvā̍hura̱ bhyañja̍ na̱ṁ vāva striy̱ ā anna̍ma̱bhyañja̍ namē̱va
na pra̍ti̱gr̥hya̱ṁ kāma̍ma̱nyaditi̱ yāṁ mala̍vadvāsasagͫ sa̱ṁbhava̍nti̱
yastatō̱ jāya̍tē̱ sō̍’bhiśa̱stō yāmara̍ṇyē̱ tasyai ̎ stē̱nō yāṁ parā̍cī̱ṁ
tasyai ̎ hrītamu̱ khya̍paga̱ lbhō yā snāti̱ tasyā̍ a̱psu māru̍ kō̱ yā

7 ’bhya̱ṅktē tasyai ̍ du̱ ścarmā̱ yā pra̍li̱khatē̱ tasyai ̍ khala̱tira̍pamā̱rī yāṅktē


tasyai ̍ kā̱ṇō yā da̱tō dhāva̍tē̱ tasyai ̎ śyā̱vada̱ṉ yā na̱khāni ̍ nikr̥̱ntatē̱
tasyai ̍ kuna̱khī yā kr̥̱ṇatti̱ tasyai ̎ klī̱bō yā rajjugͫ̍ sr̥̱jati̱ tasyā̍
u̱ dbandhu̍ kō̱ yā pa̱rṇēna̱ piba̍ti̱ tasyā̍ u̱ nmādu̍ kō̱ yā kha̱rvēṇa̱ piba̍ti̱
tasyai ̍ kha̱rvasti̱srō rātrīr̎ vra̱taṁ ca̍rēdañja̱linā̍ vā̱ pibē̱dakha̍rvēṇa vā̱
pātrē̍ṇa pra̱jāyai ̍ gōpī̱thāya̍ .. 2. 5. 1.. yathsō̍ma̱pāna̍ṁ tē vr̥̱kṇāttasya̱
nāśya̍ṁ vadēta̱ māru̍ kō̱ yākha̍rvēṇa vā̱ trīṇi ̍ ca .. 2. 5. 1..

8 tvaṣṭā̍ ha̱tapu̍ trō̱ vīṁdra̱g̱ͫ sōma̱māha̍ra̱t tasmiṉ niṁdra̍


̎
upaha̱vamaicchata̱ taṁ nōpā̎hvayata pu̱ traṁ mē̍’vadhī̱riti̱ sa
ya̍jñavēśa̱saṁ kr̥̱tvā prā̱sahā̱ sōma̍mapiba̱t tasya̱ yada̱tyaśiṣ̍ yata̱ tat
tvaṣṭā̍hava̱nīya̱mupa̱ prāva̍rtaya̱th svāhēṁdra̍śatrurvardha̱svēti̱ yadava̍rtaya̱t
tadvr̥̱trasya̍ vr̥tra̱tvaṁ yadabra̍vī̱th svāhēṁdra̍śatrurvardha̱svēti̱ tasmā̍da̱syē

9 ndra̱ḥ śatru̍ rabhava̱thsa sa̱ṁbhava̍nna̱gnīṣōmā̍va̱bhi


̍
sama̍bhava̱thsa iṣumā̱trami ṣ̍ umātra̱ṁ viṣva̍ṅṅavardhata̱ sa i̱mā3gͫ
llō̱kāna̍vr̥ṇō̱dyadi̱mā3gͫllō̱kānavr̥ṇ̍ ō̱t tad vr̥trasya̍
̱ vr̥tra̱tvaṁ
̍ ̍
tasmā̱diṁdrō’bibhē̱thsa pra̱jāpa̍ti̱mupādhāva̱cchatru̍ rmē’ja̱nīti̱
tasmai̱ vajragͫ̍ si̱ktvā prāya̍cchadē̱tēna̍ ja̱hīti̱ tēnā̱bhyā̍yata̱
tāva̍brūtāma̱gnīṣōmau̱ mā

10 pra hā̍rā̱vama̱ntaḥ sva̱ iti̱ mama̱ vai yu̱ va2gͫ stha̱


itya̍bravī̱nmāma̱bhyēta̱miti̱ tau bhā̍ga̱dhēya̍maicchētā̱ṁ tābhyā̍mē̱tama̍gnī
ṣō̱mīya̱mēkā̍ daśakapālaṁ pū̱rṇamā̍sē̱ prāya̍ccha̱t tāva̍brūtāma̱bhi saṁda̍ṣṭau̱
vai svō̱ na śa̍knuva̱ aitu̱ miti̱ sa iṁdra̍ ā̱tmana̍ḥ śītarū̱rāva̍janaya̱t
̍
tacchītarū̱rayō̱rjanma̱ ̍
ya ē̱vagͫ śītarū̱rayō̱rjanma̱ vēda̱
98

11 nainagͫ̍ śītarū̱rau ha̍ta̱stābhyā̍mēnama̱bhya̍ naya̱t


tasmā̎jjañja̱bhyamā̍nāda̱gnīṣōmau̱ nira̍krāmatāṁ prāṇāpā̱nau vā ē̍na̱ṁ tada̍jahitāṁ
prā̱ṇō vai dakṣō̍’pā̱naḥ kratu̱ stasmā̎jjañja̱bhyamā̍nō brūyā̱nmayi ̍ dakṣakra̱tū
iti̍ prāṇāpā̱nāvē̱vātmandha̍ttē̱ sarva̱māyu̍ rēti̱ sa dē̱vatā̍ vr̥̱trānni̱rhūya̱
vārtra̍ghnagͫ ha̱viḥ pū̱rṇamā̍sē̱ nira̍vapa̱dghnanti̱ vā ē̍naṁ pū̱rṇamā̍sa̱ ā

12 ’mā̍vā̱syā̍yāṁ pyāyayanti̱ tasmā̱dvārtra̍ghnī pū̱rṇamā̱sē’nū̎cyētē̱


vr̥dha̍nvatī amāvā̱syā̍yā̱ṁ tathsa̱gg̱ sthāpya̱ vārtra̍ghnagͫ ha̱virvajra̍mā̱dāya̱
puna̍ra̱ bhyā̍yata̱ tē a̍brūtā̱ṁ dyāvā̍pr̥thi̱vī mā pra hā̍rā̱vayō̱rvai śriṯ a iti̱
tē a̍brūtā̱ṁ vara̍ṁ vr̥ṇāvahai̱ nakṣa̍tra vihitā̱hamasā̱nītya̱sāva̍bravīcci̱tra
vih̍ itā̱hamitī̱yaṁ tasmā̱nnakṣa̍tra vihitā̱sau ci̱travihitē̱’yaṁ
̍ ya ē̱vaṁ
̍
dyāvāpr̥thi̱vyō

13 rvara̱ṁ vēdaina̱ṁ varō̍ gacchati̱ sa ā̱bhyāmē̱va prasū̍ta̱ iṁdrō̍


vr̥̱trama̍ha̱ntē dē̱vā vr̥̱tragͫ ha̱tvāgnīṣōmā̍vabruvan, ha̱vyaṁ nō̍ vahata̱miti̱
tāva̍brūtā̱mapa̍tējasau̱ vai tyau vr̥̱trē vai tyayō̱stēja̱ iti̱ tē̎’bruva̱nka
i̱damacchai̱tīti̱ gauritya̍bruva̱ngaurvāva sarva̍sya mi̱tramiti̱ sābra̍vī̱d

14 vara̍ṁ vr̥ṇai̱ mayyē̱va sa̱tō’bhayē̍na bhunajādhvā̱ iti̱ tadgaurāha̍ra̱t


tasmā̱dgavi ̍ sa̱tō’bhayē̍na bhuñjata ē̱tadvā a̱gnēstējō̱ yadghr̥̱tamē̱tathsōma̍sya̱
yatpayō̱ ya ē̱vama̱gnīṣōma̍yō̱stējō̱ vēda̍ tēja̱svyē̍va bha̍vati brahmavā̱dinō̍
vadanti kiṁdēva̱tya̍ṁ paurṇamā̱samiti̍ prājāpa̱tyamiti̍ brūyā̱ttēnēṁdra̍ṁ jyē̱ṣṭhaṁ
pu̱ traṁ niṟ avā̍sāyaya̱diti̱ tasmā̎jjyē̱ṣṭhaṁ pu̱ traṁ dhanē̍na ni̱rava̍sāyayanti ..

2. 5. 2.. a̱sya̱ mā vēdā dyāvā̍pr̥thi̱vyōra̍bravī̱diti̱ tasmā̎cca̱tvāri ̍ ca ..

2. 5. 2..

15 iṁdra̍ṁ vr̥traṁ
̱ ja̍ghni̱vāgͫsa̱ṁ mr̥dhō̱’bhi prāvē̍panta̱ sa ē̱taṁ
̍ ̱dhaṁ pū̱rṇamā̍sē’nu nirvā̱pya̍mapaśya̱t taṁ nira̍vapa̱t tēna̱ vai sa
vaimr̥
mr̥dhō’pā̍hata̱ yadvaim ̍ r̥̱dhaḥ pū̱rṇamā̍sē’nu nirvā̱pyō̍ bhava̍ti̱ mr̥dha̍ ē̱va
tēna̱ yaja̍mā̱nō’pa̍ hata̱ iṁdrō̍ vr̥tragͫ
̱ ha̱tvā dē̱vatā̍bhiścēṁdri ̱yēṇa̍
ca̱ vyā̎rdhyata̱ sa ē̱tamā̎gnē̱yama̱ṣṭā ka̍pālamamāvā̱syā̍yāmapaśyadaiṁ ̱ draṁ dadhi ̱

16 taṁ nira̍vapa̱ttēna̱ vai sa dē̱vatā̎ścēṁdri̱yaṁ cāvā̍rundha̱


yadā̎gnē̱yō̎’ṣṭāka̍pālō’māvā̱syā̍yā̱ṁ bhava̍tyai̱ṁdraṁ dadhi ̍ dē̱vatā̎ścai̱va
tēnē̎ṁdri̱yaṁ ca̱ yaja̍mā̱nō’va̍ rundha̱ iṁdra̍sya vr̥̱traṁ ja̱ghnuṣa̍
iṁdri̱yaṁ vī̱rya̍ṁ pr̥thi̱vīmanu̱ vyā̎rccha̱ttadōṣa̍dhayō vī̱rudhō̍’bhava̱nthsa
pra̱jāpa̍ti̱mupā̍dhāvadvr̥̱traṁ mē̍ ja̱ghnuṣa̍ iṁdri̱yaṁ vī̱rya̍ṁ

17 pr̥thi̱vīmanu̱ vyā̍ra̱ttadōṣa̍dhayō vī̱rudhō̍’bhūva̱ nniti̱ sa


pra̱jāpa̍tiḥ pa̱śūna̍ bravīdē̱tada̍smai̱ saṁ na̍ya̱tēti̱ tatpa̱śava̱
ōṣa̍dhī̱bhyō’dhyā̱tmanthsama̍naya̱ n tatpratya̍duha̱ṉ, yathsa̱mana̍ya̱n
tathsā̎ṁnā̱yyasya̍ sāṁnāyya̱tvaṁ yatpra̱tyadu̍ ha̱n tatpra̍ti̱dhuṣa̍ḥ
99

pratidhu̱ ktvagͫ sama̍naiṣu̱ ḥ pratya̍dhukṣa̱nna tu mayi ̍ śrayata̱


itya̍bravīdē̱tada̍smai

18 śr̥taṁ
̱ ku̍ ru̱ tētya̍bravī̱ttada̍smai śr̥̱tama̍kurvanniṁdriy̱ aṁ
̍ rya̍ṁ tada̍śraya̱ntacchr̥̱tasya̍ śr̥ta̱tvagͫ sama̍naiṣu̱ ḥ
vāvāsminvī̱
pratya̍dhukṣaṅchr̥̱tama̍kra̱nna tu mā̍ dhinō̱tītya̍bravīdē̱tada̍smai̱ dadhi ̍
kuru̱ tētya̍bravī̱ttada̍smai̱ dadhya̍kurva̱ntadē̍namadhinō̱ttadda̱ dhnō da̍dhi̱tvaṁ
bra̍hmavā̱dinō̍ vadanti da̱dhnaḥ pūrva̍syāva̱dēya̱ṁ

19 dadhi ̱ hi pūrva̍ṁ kri ̱yata̱ ityanā̍dr̥tya̱ tacchr̥̱tasyai̱va


pūrva̱syāva̍dyēdiṁdriy̱ amē̱vāsmin̍ vī̱ryagͫ̍ śri̱tvā da̱dhnōpariṣ̍ ṭāddhinōti
yathāpū̱rvamupaiti̱̍ yatpū̱tīkairvā ̎ parṇava̱lkairvā̍ta̱ñcyāthsau̱ myaṁ tadyatkva̍lai
rākṣa̱saṁ tadyatta̍ṇḍu̱ lairvaiś̎ vadē̱vaṁ tadyadā̱tañca̍nēna mānu̱ ṣaṁ tadyadda̱ dhnā
tathsēṁdra̍ṁ da̱dhnāta̍nakti

20 sēṁdra̱tvāyā̎gnihōtrōcchēṣa̱ ṇama̱bhyāta̍nakti ya̱jñasya̱ saṁta̍tyā̱ iṁdrō̍


vr̥tragͫ
̱ ha̱tvā parā̎ṁ parā̱vata̍magaccha̱ dapā̍rādha̱miti̱ manya̍māna̱staṁ
dē̱vatā̱ḥ praiṣa̍maiccha̱nthsō̎’bravītpra̱jāpa̍ ti̱ryaḥ pra̍tha̱mō̍’nu vi̱ndati̱
tasya̍ pratha̱maṁ bhā̍ga̱dhēya̱miti̱ taṁ piṯ arō’nva̍vinda̱ ntasmā̎tpi̱tr̥bhya̍ḥ
pūrvē̱dyuḥ kriy̍ atē̱ sō̍’māvā̱syā̎ṁ pratyāga̍ccha̱ttaṁ dē̱vā a̱bhi
sama̍gacchantā̱mā vai nō̱

21 ’dya vasu̍ vasa̱tītīṁdrō̱ hi dē̱vānā̱ṁ vasu̱ tada̍māvā̱syā̍yā amāvāsya̱tvaṁ


bra̍hmavā̱dinō̍ vadanti kiṁdēva̱tyagͫ̍ sāṁnā̱yyamiti̍ vaiśvadē̱vamiti̍
brūyā̱dviśvē̱ hi taddē̱vā bhā̍ga̱dhēya̍ma̱ bhi sa̱maga̍ccha̱ntētyathō̱
khalvai̱ṁdramityē̱va brū̍yā̱diṁdra̱ṁ vāva tē tadbhiṣ̍ a̱jyantō̱’bhi
sama̍gaccha̱ ntēti̍ .. 2. 5. 3.. dadhi ̍ mē ja̱ghnuṣa̍ iṁdri̱yaṁ
vī̱rya̍mitya̍bravīdē̱tada̍smā ava̱dēya̍ṁ tanakti nō̱ dvica̍tvārigͫśacca .. 2. 5. 3..

22 bra̱hma̱vā̱dinō̍ vadanti̱ sa tvai da̍rśapūrṇamā̱sau ya̍jēta̱ ya ē̍nau̱


sēṁdrau̱ yajē̱tēti̍ vaimr̥̱dhaḥ pū̱rṇamā̍sē’nu nirvā̱pyō̍ bhavati̱ tēna̍
pū̱rṇamā̍sa̱ḥ sēṁdra̍ ai̱ṁdraṁ dadhya̍māvā̱syā̍yā̱ṁ tēnā̍māvā̱syā̍ sēṁdrā̱ ya ē̱vaṁ
vi̱dvānda̍rśapūrṇamā̱sau yaja̍tē̱ sēṁdrā̍vē̱vainau̍ yajatē̱ śvaḥśvō̎’smā ījā̱nāya̱
̍ bhavati dē̱vā vai yadya̱jñē’ku̍ rvata̱ tadasu̍ rā akurvata̱ tē dē̱vā ē̱tā
vasīyō

̍
23 miṣṭimapaśyannāgnāvaiṣṇa̱ vamēkā̍daśakapāla̱g̱ͫ sara̍svatyai ca̱rugͫ
sara̍svatē ca̱ruṁ tāṁ pau̎ rṇamā̱sagͫ sa̱gg̱sthāpyānu̱ nira̍vapa̱ ntatō̍
dē̱vā abha̍va̱ n parāsu̍ rā̱ yō bhrātr̥v̍ yavā̱nthsyāthsa pau̎ rṇamā̱sagͫ
sa̱gg̱sthāpyai̱tāmiṣṭi̱manu̱ nirva̍pēt paurṇamā̱sēnai̱va vajra̱ṁ bhrātr̥v̍ yāya
pra̱hr̥tyā̎gnāvaiṣṇa̱vēna̍ dē̱vatā̎śca ya̱jñaṁ ca̱ bhrātr̥v̍ yasya vr̥ṅktē
mithu̱ nān pa̱śūnthsā̍rasva̱tābhyā̱ṁ yāva̍dē̱vāsyāsti̱ tath

24 sarva̍ṁ vr̥ṅktē paurṇamā̱sīmē̱va ya̍jēta̱ bhrātr̥v̍ yavā̱nnāmā̍vā̱syāgͫ̍


ha̱tvā bhrātr̥v̍ ya̱ṁ nāpyā̍yayati sākaṁ prasthā̱yīyē̍na yajēta pa̱śukā̍mō̱
100

yasmai̱ vā alpē̍nā̱hara̍ nti̱ nātmanā̱ tr̥pya̍ti̱ nānyasmai ̍ dadāti̱ yasmai ̍


maha̱tā tr̥pya̍tyā̱tmanā̱ dadā̎tya̱nyasmai ̍ maha̱tā pū̱rṇagͫ hō̍ta̱vya̍ṁ
tr̥pta ē̱vaina̱miṁdra̍ ḥ pra̱jayā̍ pa̱śubhis̍ tarpayati dārupā̱trēṇa̍ juhōti̱ na hi
mr̥̱nmaya̱māhu̍ timāna̱śa audu̍ ṁbaraṁ

25 bhava̱tyūrgvā u̍ du̱ ṁbara̱ ūrkpa̱śava̍ ū̱rjaivāsmā̱ ūrja̍ṁ pa̱śūnava̍ rundhē̱


nāga̍taśrīrmahē̱ṁdraṁ ya̍jēta̱ trayō̱ vai ga̱taśriy̍ aḥ śuśru̱ vāngrā̍ma̱ṇī
rā̍ja̱nya̍stēṣā̎ṁ mahē̱ṁdrō dē̱vatā̱ yō vai svāṁ dē̱vatā̍mati̱yaja̍tē̱ pra svāyai ̍
dē̱vatā̍yai cyavatē̱ na parā̱ṁ prāpnō̍ti̱ pāpīyānbhavati
̍ saṁvathsa̱ramiṁdra̍ṁ
yajēta saṁvathsa̱ragͫ hi vra̱taṁ nāti̱ svai

26 vaina̍ṁ dē̱vatē̱jyamā̍nā̱ bhūtyā̍ indhē̱ vasīy̍ ānbhavati saṁvathsa̱rasya̍


pa̱rastā̍da̱gnayē̎ vra̱tapa̍tayē purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ
nirva̍pēthsaṁvathsa̱ramē̱vaina̍ṁ vr̥traṁ
̱ ja̍ghni̱vāgͫ
sa̍ma̱gnirvra̱tapa̍tirvra̱tamā la̍ṁbhayati̱ tatō’dhi̱ kāma̍ṁ yajēta .. 2. 5. 4..

ē̱tāṁ tadaudu̍ ṁbara̱gg̱ svā tri ̱g̱ͫśacca̍ .. 2. 5. 4..

27 nāsō̍mayājī̱ saṁ na̍yē̱danā̍gata̱ṁ vā ē̱tasya̱ payō̱ yō’sō̍mayājī̱ yadasō̍mayājī


sa̱ṁ nayē̎tparimō̱ṣa ē̱va sō’nr̥t̍ aṁ karō̱tyathō̱ parai̱va sicyatē
̍ sōmayā̱jyē̍va
saṁ na̍yē̱tpayō̱ vai sōma̱ḥ paya̍ḥ sāṁnā̱yyaṁ paya̍sai̱va paya̍ ā̱tmandha̍ttē̱
vi vā ē̱taṁ pra̱jayā̍ pa̱śubhir̍ ardhayati va̱rdhaya̍tyasya̱ bhrātr̥v̍ ya̱ṁ yasya̍
ha̱virniru̍ ptaṁ pu̱ rastā̎cca̱ṁdramā̍

28 a̱bhyu̍ dēti̍ trē̱dhāta̍ṇḍu̱ lānvi bha̍jē̱dyē ma̍dhya̱māḥ syustāna̱gnayē̍


dā̱trē pu̍ rō̱ḍāśa̍ma̱ṣṭāka̍pālaṁ kuryā̱dyē sthaviṣ̍ ṭhā̱stāniṁdrā̍ya pradā̱trē
da̱dha2gͫśca̱ruṁ yē’ṇiṣ̍ ṭhā̱stān, viṣṇa̍vē śipiviṣ̱ ṭāya̍ śr̥̱tē
ca̱ruma̱gnirē̱vāsmai ̎ pra̱jāṁ pra̍ja̱naya̍ti vr̥̱ddhāmiṁdra̱ḥ pra ya̍cchati
̍ jña ē̱va pa̱śuṣu̱ prati̍tiṣṭhati̱ na dvē
ya̱jñō vai viṣṇu̍ ḥ pa̱śava̱ḥ śipirya̱

29 ya̍jēta̱ yatpūrva̍yā saṁpra̱ti yajē̱tōtta̍rayā cha̱ṁbaṭku̍ ryā̱dyadutta̍rayā


saṁpra̱ti yajē̍ta̱ pūrva̍yā cha̱ṁbaṭku̍ ryā̱nnēṣṭi̱rbhavati̱ na ya̱jñastadanu̍ hrīta
mu̱ khya̍paga̱lbhō jā̍yata̱ ēkā̍mē̱va ya̍jēta praga̱lbhō̎’sya jāya̱tē’nā̍dr̥tya̱
taddvē ē̱va ya̍jēta yajñamu̱ khamē̱va pūrva̍yā̱labha̍tē̱ yaja̍ta̱ utta̍rayā dē̱vatā̍
̍
ē̱va pūrva̍yāvaru̱ ndha iṁdri̱yamutta̍ rayā dēvalō̱kamē̱va

30 pūrva̍yābhi̱jaya̍ti manuṣyalō̱kamutta̍rayā̱ bhūya̍sō yajñakra̱tūnupait̎ yē̱ṣā vai


su̱ manā̱ nāmēṣṭi̱ryama̱dyējā̱naṁ pa̱ścācca̱ṁdramā̍ a̱bhyu̍ dētya̱sminnē̱vāsmai ̍
lō̱kē’rdhu̍ kaṁ bhavati dākṣāyaṇaya̱jñēna̍ suva̱rgakā̍mō yajēta pū̱rṇamā̍sē̱
saṁ na̍yēn maitrā varu̱ ṇyāmikṣa̍yāmāvā̱syā̍yāṁ yajēta pū̱rṇamā̍sē̱ vai
dē̱vānāgͫ̍ su̱ tastēṣā̍mē̱tama̍rdhamā̱saṁ prasu̍ ta̱stēṣā̎ṁ maitrāvaru̱ ṇī
va̱śāmā̍vā̱syā̍yāmanūba̱ ndhyā̍ yat

31 pū̎rvē̱dyuryaja̍tē̱ vēdimē̱va
̍ tatka̍rōti̱ yadva̱thsāna̍ pā ka̱rōti̍
101

sadōhavirdhā̱nē ē̱va saṁ min̍ ōti̱ yadyaja̍tē dē̱vairē̱va su̱ tyāgͫ saṁpā̍dayati̱
sa ē̱tama̍rdhamā̱sagͫ sa̍dha̱māda̍ṁ dē̱vaiḥ sōma̍ṁ pibati̱ yanmait̎ rā
varu̱ ṇyāmikṣa̍yāmā vā̱syā̍yā̱ṁ yaja̍tē̱ yaivāsau dē̱vānā̎ṁ va̱śānū̍ba̱ ndhyā̍
sō ē̱vaiṣaitasya̍ sā̱kṣādvā ē̱ṣa dē̱vāna̱ bhyārō̍hati̱ ya ē̍ṣāṁ ya̱jña

32 ma̍bhyā̱rōha̍ti̱ yathā̱ khalu̱ vai śrēyā̍na̱bhyārū̍ḍhaḥ kā̱maya̍tē̱


tathā̍ karōti̱ yadya̍va̱vidhya̍ ti̱ pāpīy̍ ānbhavati̱ yadi ̱ nāva̱vidhya̍ ti
sa̱dr̥ṅvyā̱vr̥tkā̍ma ē̱tēna̍ ya̱jñēna̍ yajēta kṣu̱ rapa̍vi̱rhyē̍ṣa
ya̱jñastā̱jak puṇyō̍ vā̱ bhava̍ti̱ pra vā̍ mīyatē̱ tasyai̱tadvra̱taṁ nānr̥t̍ aṁ
vadē̱nna mā̱g̱ͫsama̍śnīyā̱nna striya̱mupē̍yā̱nnāsya̱ palpū̍lanēna̱ vāsa̍ḥ
palpūlayēyurē̱taddhi dē̱vāḥ sarva̱ṁ na ku̱ rvanti̍ .. 2. 5. 5.. ca̱ṁdramā̱ dvē
dē̍valō̱kamē̱va yadya̱jñaṁ pa̍lpūlayēyu̱ ṣṣaṭca̍ .. 2. 5. 5..

33 ē̱ṣa vai dē̍vara̱thō yadda̍rśapūrṇamā̱sau yō da̍rśapūrṇamā̱sāvi̱ṣṭvā


sōmē̍na̱ yaja̍tē̱ ratha̍spaṣṭa ē̱vāva̱sānē̱ varē̍ dē̱vānā̱mava̍
syatyē̱tāni̱ vā aṅgā̱parūgͫ̍ṣi saṁvathsa̱rasya̱ yadda̍rśapūrṇamā̱sau ya ē̱vaṁ
vi̱dvānda̍rśapūrṇamā̱sau yaja̱tē’ṅgā̱parūg̍ṣyē̱va sa̍ṁvathsa̱rasya̱ prati̍
dadhātyē̱tē vai sa̍ṁvathsa̱rasya̱ cakṣu̍ ṣī̱ yadda̍rśapūrṇamā̱sau ya ē̱vaṁ
vi̱dvānda̍rśapūrṇamā̱sau yaja̍tē̱ tābhyā̍mē̱va su̍ va̱rgaṁ lō̱kamanu̍ paśya

34 tyē̱ṣā vai dē̱vānā̱ṁ vikrā̎nti̱ryadda̍rśapūrṇamā̱sau ya ē̱vaṁ vi̱dvān


da̍rśapūrṇamā̱sau yaja̍tē dē̱vānā̍mē̱va vikrā̎nti̱manu̱ vi kra̍mata ē̱ṣa vai
dē̍va̱yāna̱ḥ panthā̱ yadda̍rśapūrṇamā̱sau ya ē̱vaṁ vi̱dvān da̍rśapūrṇamā̱sau
yaja̍tē̱ ya ē̱va dē̍va̱yāna̱ḥ panthā̱stagͫ sa̱mārō̍hatyē̱tau vai dē̱vānā̱g̱ͫ
harī̱ yadda̍rśapūrṇamā̱sau ya ē̱vaṁ vi̱dvān da̍rśapūrṇamā̱sau yaja̍tē̱ yāvē̱va
dē̱vānā̱g̱ͫ harī̱ tābhyā̍

35 mē̱vaibhyō̍ ha̱vyaṁ va̍hatyē̱tadvai dē̱vānā̍mā̱sya̍ṁ yadda̍rśapūrṇamā̱sau ya


ē̱vaṁ vi ̱dvān da̍rśapūrṇamā̱sau yaja̍tē sā̱kṣādē̱va dē̱vānā̍mā̱syē̍ juhōtyē̱ṣa
vai ha̍virdhā̱nī yō da̍rśapūrṇamāsa yā̱jī sā̱yaṁ prā̍taragnihō̱traṁ ju̍ hōti̱
yaja̍tē darśapūrṇa mā̱sāvaha̍rahar havirdhā̱nināgͫ̍ su̱ tō ya ē̱vaṁ viḏ vān
da̍rśapūrṇamā̱sau yaja̍tē havirdhā̱nya̍smīti̱ sarva̍mē̱vāsya̍ barhi̱ṣya̍ṁ
da̱ttaṁbha̍vati dē̱vā vā aha̍

36 rya̱jñiya̱ṁ nāvin̍ da̱ntē da̍rśapūrṇamā̱sāva̍puna̱ ntau vā ē̱tau pū̱tau


mēdhyau̱ yadda̍rśapūrṇamā̱sau ya ē̱vaṁ vi̱dvān da̍rśapūrṇamā̱sau yaja̍tē
pū̱tāvē̱vainau̱ mēdhyau̍ yajatē̱ nāmā̍vā̱syā̍yāṁ ca paurṇamā̱syāṁ ca̱
striya̱mupē̍yā̱dyadu̍ pē̱yānniriṁ ̍ driyaḥ syā̱thsōma̍sya̱ vai rājñō̎’rdhamā̱sasya̱
rātra̍ya̱ḥ patna̍ya āsa̱ntāsā̍mamāvā̱syā̎ṁ ca paurṇamā̱sīṁ ca̱ nōpai̱t

37 tē ē̍nama̱bhi sama̍nahyētā̱ṁ taṁ yakṣma̍ ārccha̱drājā̍na̱ṁ yakṣma̍


āra̱diti̱ tadrā̍jaya̱kṣmasya̱ janma̱ yatpāpīy̍ ā̱nabha̍va̱t tatpā̍paya̱kṣmasya̱
yajjā̱yābhyā̱mavin̍ da̱t tajjā̱yēnya̍sya̱ ya ē̱vamē̱tēṣā̱ṁ yakṣmā̍ṇā̱ṁ janma̱
vēda̱ naina̍mē̱tē yakṣmā̍ vindanti̱ sa ē̱tē ē̱va na̍ma̱syannupā̍dhāva̱ttē a̍brūtā̱ṁ
102

vara̍ṁ vr̥ṇāvahā ā̱vaṁ dē̱vānā̎ṁ bhāga̱dhē a̍sāvā̱

38 ’vadadhi ̍ dē̱vā ij̍ yāntā̱ iti̱ tasmā̎th sa̱dr̥śīnā̱g


̍ ̱ͫ
rātrīṇ̍ āmamāvā̱syā̍yāṁ ca paurṇamā̱syāṁ ca̍ dē̱vā ij̍ yanta ē̱tē hi dē̱vānā̎ṁ
bhāga̱ dhē bhā̍ga̱dhā a̍smai manu̱ ṣyā̍ bhavanti̱ ya ē̱vaṁ vēda̍ bhū̱tāni̱
kṣudha̍maghnanthsa̱ dyō ma̍nu̱ ṣyā̍ ardhamā̱sē dē̱vā mā̱si pi̱tara̍ḥ saṁvathsa̱rē
vana̱spata̍ya̱stasmā̱daha̍raharmanu̱ ṣyā̍ aśa̍namicchantē’rdhamā̱sē dē̱vā ij̍ yantē
mā̱si pi̱tr̥bhya̍ḥ kriyatē saṁvathsa̱rē vana̱spata̍ya̱ḥ phala̍ṁ gr̥hṇanti̱ ya ē̱vaṁ
vēda̱ hanti̱ kṣudha̱ṁ bhrātr̥v̍ yam .. 2. 5. 6.. pa̱śya̱ti̱ tābhyā̱maha̍raidasāva̱
phalagͫ̍ sa̱pta ca̍ .. 2. 5. 6..

39 dē̱vā vai narci na yaju̍ ṣyaśrayanta̱ tē sāma̍nnē̱vāśra̍yanta̱ hiṁ ka̍rōti̱


sāmai̱vāka̱rhiṁ ka̍rōti̱ yatrai̱va dē̱vā aśra̍yanta̱ tata̍ ē̱vainā̱n pra yu̍ ṅktē̱
hiṁ ka̍rōti vā̱ca ē̱vaiṣa yōgō̱ hiṁ ka̍rōti pra̱jā ē̱va tadyaja̍mānaḥ sr̥jatē̱
triḥ pra̍tha̱māmanvā̍ha̱ triru̍ tta̱māṁ ya̱jñasyai̱va tadba̱rsaṁ

40 na̍hya̱tyapra̍sragͫsāya̱ saṁta̍ta̱manvā̍ha prā̱ṇānā̍ma̱nnādya̍sya̱ saṁta̍tyā̱


athō̱ rakṣa̍sā̱mapa̍hatyai̱ rātha̍ṁtarīṁ pratha̱māmanvā̍ha̱ rātha̍ṁtarō̱ vā a̱yaṁ
lō̱ka i̱mamē̱va lō̱kama̱bhi ja̍yati̱ trirvi gr̥h̍ ṇāti̱ traya̍ i̱mē lō̱kā i̱mānē̱va
lō̱kāna̱bhi ja̍yati̱ bārha̍tīmutta̱māmanvā̍ha̱ bārha̍tō̱ vā a̱sau lō̱kō̍’mumē̱va
lō̱kama̱bhi ja̍yati̱ pra vō̱

41 vājā̱ ityanir̍ uktāṁ prājāpa̱tyāmanvā̍ha ya̱jñō vai pra̱jāpa̍tirya̱jñamē̱va


pra̱jāpa̍ti̱mā ra̍bhatē̱ pra vō̱ vājā̱ ityanvā̱hānna̱ṁ vai vājō’nna̍mē̱vāva̍
rundhē̱ pra vō̱ vājā̱ ityanvā̍ha̱ tasmā̎tprā̱cīna̱g̱ͫ rētō̍ dhīya̱tē’gna̱
ā yā̍hi vī̱taya̱ ityā̍ha̱ tasmā̎tpra̱tīcīḥ̎ pra̱jā jā̍yantē̱ pra vō̱ vājā̱

42 ityanvā̍ha̱ māsā̱ vai vājā̍ ardhamā̱sā a̱bhidya̍vō dē̱vā ha̱viṣma̍ntō̱


gaurghr̥̱tācī ̍ ya̱jñō dē̱vāñjig̍ āti̱ yaja̍mānaḥ sumna̱yuri̱dama̍sī̱dama̱sītyē̱va
ya̱jñasya̍ pri̱yaṁ dhāmāva̍ rundhē̱ yaṁ kā̱mayē̍ta̱ sarva̱māyu̍ riyā̱diti̱ pra vō̱
vājā̱ iti̱ tasyā̱nūcyāgna̱ ā yā̍hi vī̱taya̱ iti̱ saṁta̍ta̱mutta̍ramardha̱rcamā
la̍bhēta

43 prā̱ṇēnai̱vāsyā̍pā̱naṁ dā̍dhāra̱ sarva̱māyu̍ rēti̱ yō vā a̍ra̱tnigͫ


sā̍midhē̱nīnā̱ṁ vēdā̍ra̱tnāvē̱va bhrātr̥v̍ yaṁ kurutē’rdha̱rcau saṁ da̍dhātyē̱ṣa
vā a̍ra̱tniḥ sā̍midhē̱nīnā̱ṁ ya ē̱vaṁ vēdā̍ra̱tnāvē̱va bhrātr̥v̍ yaṁ kuruta̱
r̥ṣēr̍r̥rṣē̱rvā ē̱tā nirmit̍ ā̱ yathsā̍midhē̱nya̍stā yadasa̍ṁyuktā̱ḥ syuḥ
pra̱jayā̍ pa̱śubhi̱ryaja̍mānasya̱ vi ti̍ṣṭhērannardha̱rcau saṁda̍dhāti̱ saṁ
yu̍ naktyē̱vainā̱stā a̍smai̱ saṁyu̍ ktā̱ ava̍ruddhā̱ḥ sarvā̍mā̱śiṣa̍ṁ duhrē .. 2. 5. 7..

ba̱ṟsaṁ vō̍ jāyaṁtē̱ pra vō̱ vājā̍ labhēta dadhāti̱ saṁ daśa̍ ca .. 2. 5. 7..

44 aya̍jñō̱ vā ē̱ṣa yō̍’sā̱mā’gna̱ ā yā̍hi vī̱taya̱ ityā̍ha rathaṁta̱rasyai̱ṣa


varṇa̱staṁ tvā̍ sa̱midbhir̍ aṅgira̱ ityā̍ha vāmadē̱vyasyaiṣ̱ a varṇō̍ br̥̱hada̍gnē
103

su̱ vīrya̱mityā̍ha br̥ha̱ta ē̱ṣa varṇō̱ yadē̱taṁ tr̥̱cama̱nvāha̍ ya̱jñamē̱va


tathsāma̍nvantaṁ karōtya̱gnira̱muṣmi3̍ gͫ llō̱ka āsīdādi̱̍ tyō̎’smintāvim̱ au
̎
lō̱kāvaśāntā

45 vāstā̱ṁ tē dē̱vā a̍bruva̱nnētē̱mau vi paryū̍hā̱mētyagna̱ ā yā̍hi vī̱taya̱


itya̱3gͫsmillō̱kē̎’gnima̍dadhurbr̥̱hada̍gnē su̱ vīrya̱mitya̱muṣmi3̍ gͫllō̱ka
ā̍di̱tyaṁ tatō̱ vā i̱mau lō̱kāva̍śāmyatā̱ṁ yadē̱vama̱nvāhā̱nayō̎rlō̱kayō̱ḥ
śāntyai̱ śāmya̍tō’smā i̱mau lō̱kau ya ē̱vaṁ vēda̱ pañca̍daśa sāmidhē̱nīranvā̍ha̱
pañca̍daśa̱

46 vā a̍rdhamā̱sasya̱ rātra̍yō’rdhamāsa̱śaḥ sa̍ṁvathsa̱ra ā̎pyatē̱ tāsā̱ṁ


trīṇi ̍ ca śa̱tāni ̍ ṣa̱ṣṭiścā̱kṣarā̍ṇi̱ tāva̍tīḥ saṁvathsa̱rasya̱
rātra̍yō’kṣara̱śa ē̱va sa̍ṁvathsa̱ramā̎pnōti nr̥mēdha̍ ̱ śca̱ paru̍ cchēpaśca
brahma̱vādya̍mavadētāma̱smindārāvā̱rdrē’gniṁ ja̍nayāva yata̱rō nau̱ brahmīy̍ ā̱niti̍
̍ ̎
nr̥̱mēdhō̱’bhya̍vada̱thsa dhū̱mama̍janaya̱t paru̍ cchēpō̱’bhya̍vada̱t
sō̎’gnima̍janaya̱dr̥ṣa̱ itya̍bravī̱d

47 yathsa̱māva̍dvi̱dva ka̱thā tvama̱gnimajīj̍ anō̱ nāhamiti̍ sāmidhē̱nīnā̍mē̱vāhaṁ


varṇa̍ṁ vē̱dētya̍bravī̱dyad ghr̥tava̍
̱ t pa̱dama̍ nū̱cyatē̱ sa ā̍sā̱ṁ varṇa̱staṁ
̍ ̍
tvā sa̱midbhir̍ aṅgira̱ ityāha sāmidhē̱nīṣvē̱va tajjyōti̍rjanayati̱ striya̱stēna̱
yadr̥ca̱ striya̱stēna̱ yadgā̍ya̱triya̱ḥ striya̱stēna̱ yathsā̍midhē̱nyō̍
vr̥ṣa̍ṇvatī̱manvā̍ha̱

48 tēna̱ pu2gͫsva̍tī̱stēna̱ sēṁdrā̱stēna̍ mithu̱ nā a̱gnirdē̱vānā̎ṁ dū̱ta


āsīd̍ u̱ śanā̍ kā̱vyō’su̍ rāṇā̱ṁ tau pra̱jāpa̍tiṁ pra̱śnamait̍ ā̱g̱ͫ sa
pra̱jāpa̍tira̱gniṁ dū̱taṁ vr̥ṇ̍ īmaha̱ itya̱bhi pa̱ryāva̍rtata̱ tatō̍ dē̱vā
abha̍va̱ nparāsu̍ rā̱ yasyai̱vaṁ vi̱duṣō̱’gniṁ dū̱taṁ vr̥ṇ̍ īmaha̱ itya̱nvāha̱
bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō bhavatyadhva̱rava̍ tī̱manvā̍ha̱
bhrātr̥v̍ yamē̱vaitayā̎

49 dhvarati śō̱ciṣkē̍śa̱stamīm ̍ aha̱ ityā̍ha pa̱vitra̍mē̱vaitadyaja̍mānamē̱vaitayā̍


pavayati̱ samid̍ dhō agna āhu̱ tētyā̍ha pari̱dhimē̱vaitaṁ pari ̍ dadhā̱tyaska̍ndāya̱
yadata̍ ū̱rdhvama̍bhyāda̱dhyādyathā̍ bahiḥ pariḏ hi skanda̍ti tā̱dr̥gē̱va tattrayō̱
vā a̱gnayō̍ havya̱vāha̍nō dē̱vānā̎ṁ kavya̱vāha̍naḥ pitr̥̱ṇāgͫ sa̱hara̍kṣā̱
asu̍ rāṇā̱ṁ ta ē̱tarhyā śagͫ̍santē̱ māṁ variṣyatē̱
̍ mā

50 miti̍ vr̥ṇī̱dhvagͫ ha̍vya̱vāha̍na̱mityā̍ha̱ ya ē̱va dē̱vānā̱ṁ taṁ vr̥ṇ̍ īta


ārṣē̱yaṁ vr̥ṇ̍ ītē̱ bandhō̍rē̱va naityathō̱ saṁta̍tyai pa̱rastā̍da̱rvācō̍
vr̥ṇītē̱ tasmā̎tpa̱rastā̍da̱rvāñcō̍ manu̱ ṣyā̎npi̱tarō’nu̱ pra pip̍ atē ..

2. 5. 8.. āśā̎ṁtāvāha̱ paṁca̍daśābravī̱danvā̍hai̱tayā̍ variṣyatē̱ māmēkā̱nna


tri̱g̱ͫśacca̍ .. 2. 5. 8..

51 agnē̍ ma̱hāgͫ a̱sītyā̍ha ma̱hān hyē̍ṣa yada̱gnirbrā̎hma̱ ṇētyā̍ha brāhma̱ṇō


104

hyē̍ṣa bhā̍ra̱tētyā̍hai̱ṣa hi dē̱vēbhyō̍ ha̱vyaṁ bhara̍ti dē̱vēddha̱ ityā̍ha


dē̱vā hyē̍tamaindha̍ta̱ manvid̍ dha̱ ityā̍ha̱ manu̱ rhyē̍tamutta̍rō dē̱vēbhya̱
̍
aindharṣiṣṭuta̱ ityā̱harṣa̍yō̱ hyē̍tamastu̍ va̱nviprā̍numadita̱ ityā̍ha̱

52 viprā̱ hyē̍tē yacchu̍ śru̱ vāgͫsa̍ḥ kaviśa̱sta ityā̍ha ka̱vayō̱ hyē̍tē


yacchu̍ śru̱ vāgͫsō̱ brahma̍sagͫśita̱ ityā̍ha̱ brahma̍sagͫśitō̱ hyē̍ṣa
ghr̥̱tāha̍vana̱ ityā̍ha ghr̥tāhu̱ tirhya̍sya priy̱ ata̍mā pra̱ṇīrya̱jñānā̱mityā̍ha
pra̱ṇīrhyē̍ṣa ya̱jñānāgͫ̍ ra̱thīra̍dhva̱rāṇā̱mityā̍hai̱ṣa hi
dē̍vara̱thō̍’tūrtō̱ hōtētyā̍ha̱ na hyē̍taṁ kaśca̱na

̍
53 tara̍ti̱ tūrṇirhavya̱ vāḍityā̍ha̱ sarva̱gg̱ hyē̍ṣa tara̱tyāspātra̍ṁ
ju̱ hūrdē̱vānā̱mityāha ju̱ hūrhyē̍ṣa dē̱vānā̎ṁ cama̱sō dē̍va̱pāna̱ ityā̍ha
̍
cama̱sō hyē̍ṣa dē̍va̱pānō̱’rāgͫ iv̍ āgnē nē̱mirdē̱vāgstvaṁ pa̍ri̱bhūra̱sītyā̍ha
dē̱vān hyē̍ṣa pa̍ri̱bhūryadbrū̱yādā va̍ha dē̱vāndē̍vaya̱tē yaja̍mānā̱yēti̱
bhrātr̥v̍ yamasmai

54 janayē̱dā va̍ha dē̱vān, yaja̍mānā̱yētyā̍ha̱ yaja̍mānamē̱vaitēna̍


vardhayatya̱gnima̍gna̱ ā va̍ha̱ sōma̱mā va̱hētyā̍ha dē̱vatā̍ ē̱va
tadya̍thāpū̱rvamupa̍ hvayata̱ ā cā̎gnē dē̱vān, vaha̍ su̱ yajā̍ ca yaja jātavēda̱
ityā̍hā̱gnimē̱va tathsa2gͫśya̍ti̱ sō̎’sya̱ sagͫśitō
̍ dē̱vēbhyō̍ ha̱vyaṁ
va̍hatya̱gnirhōtē

55 tyā̍hā̱gnirvai dē̱vānā̱g̱ͫ hōtā̱ ya ē̱va dē̱vānā̱g̱ͫ hōtā̱ taṁ


vr̥ṇ̍ ītē̱ smō va̱yamityā̍hā̱tmāna̍mē̱va sa̱ttvaṁ ga̍mayati sā̱dhu tē̍ yajamāna
dē̱vatētyā̍hā̱śiṣa̍mē̱vaitāmā śā̎stē̱ yadbrū̱yādyō̎’gnigͫ hōtā̍ra̱mavr̥t̍ hā̱
itya̱gninō̍’bha̱yatō̱ yaja̍māna̱ṁ pari ̍ gr̥hṇīyāt pra̱māyu̍ kaḥ syādyajamānadēva̱tyā̍
vai ju̱ hūrbhrā̍tr̥vyadēva̱tyō̍’pa̱bhr̥d

56 yaddvē iv̍ a brū̱yādbhrātr̥v̍ yamasmai janayēdghr̥̱tava̍tīmadhvaṟyō̱


sruca̱māsya̱svētyā̍ha̱ yaja̍mānamē̱vaitēna̍ vardhayati dēvā̱yuva̱mityā̍ha dē̱vān
hyē̍ṣāva̍ti vi̱śvavā̍rā̱mityā̍ha̱ viśva̱gg̱ hyē̍ṣāva̱tīḍā̍mahai dē̱vāgͫ
ī̱ḍēnyā̎nnama̱syāma̍ nama̱syān̍ yajā̍ma ya̱jñiyā̱nityā̍ha manu̱ ṣyā̍ vā ī̱ḍēnyā̎ḥ
pi̱tarō̍ nama̱syā̍ dē̱vā ya̱jñiyā̍ dē̱vatā̍ ē̱va tadya̍thābhā̱gaṁ ya̍jati ..

2. 5. 9.. viprā̍numadita̱ ityā̍ha ca̱nāsmai̱ hōtō̍pa̱bhr̥ddē̱vatā̍ ē̱va trīṇi ̍


ca .. 2. 5. 9..

57 trīg str̥̱cānanu̍ brūyādrāja̱nya̍sya̱ trayō̱ vā a̱nyē rā̍ja̱nyā̎tpuru̍ ṣā


brāhma̱ṇō vaiśya̍ḥ śū̱drastānē̱vāsmā̱ anu̍ kānkarōti̱ pañca̍da̱śānu̍
brūyādrāja̱nya̍sya pañcada̱śō vai rā̍ja̱nya̍ḥ sva ē̱vaina̱gg̱ stōmē̱ prati̍
ṣṭhāpayati tri ̱ṣṭubhā̱ pari ̍ dadhyādiṁdriy̱ aṁ vai triṣ̱ ṭugiṁ ̍ dri̱yakā̍ma̱ḥ khalu̱
vai rā̍ja̱nyō̍ yajatē triṣ̱ ṭubhai̱vāsmā̍ iṁdri̱yaṁ pari ̍ gr̥hṇāti̱ yadi ̍ kā̱mayē̍ta

58 brahmavarca̱sama̱stviti̍ gāyatriy̱ ā pari ̍ dadhyādbrahmavarca̱saṁ vai


105

gā̍ya̱trī bra̍hmavarca̱samē̱va bha̍vati sa̱ptada̱śānu̍ brūyā̱dvaiśya̍sya


saptada̱śō vai vaiśya̱ḥ sva ē̱vaina̱gg̱ stōmē̱ prati̍ṣṭhāpayati̱ jaga̍tyā̱
pari ̍ dadhyā̱jjāga̍tā̱ vai pa̱śava̍ḥ pa̱śukā̍ma̱ḥ khalu̱ vai vaiśyō̍ yajatē̱
jaga̍tyai̱vāsmai ̍ pa̱śūnpari ̍ gr̥hṇā̱tyēka̍vigͫśati̱manu̍ brūyāt prati̱ṣṭhā
kā̍masyaikavig̱ ̱ͫśaḥ stōmā̍nāṁ prati̱ṣṭhā prati̍ṣṭhityai ̱

59 catu̍ rvigͫśati̱manu̍ brūyādbrahmavarca̱sakā̍masya̱ catu̍ rvigͫśatyakṣarā


gāya̱trī gā̍ya̱trī bra̍hmavarca̱saṁ gā̍yatri̱yaivāsmai ̎ brahmavarca̱samava̍ rundhē
tri̱g̱ͫśata̱manu̍ brūyā̱danna̍kāmasya trig̱ ̱ͫśada̍kṣarā viṟ āḍanna̍ṁ
vi̱rāḍvi̱rājai̱vāsmā̍ a̱nnādya̱mava̍ rundhē̱ dvātrigͫ̍śata̱manu̍
brūyātprati̱ṣṭhākā̍masya̱ dvātrigͫ̍śadakṣarānu̱ ṣṭuga̍nu̱ ṣṭup chanda̍sāṁ
prati̱ṣṭhā prati̍ṣṭhityai ̱ ṣaṭtrigͫ̍śata̱manu̍ brūyātpa̱śukā̍masya̱
ṣaṭtrigͫ̍śadakṣarā br̥ha̱tī bārha̍tāḥ pa̱śavō̍ br̥ha̱tyaivāsmai ̍ pa̱śū

60 nava̍ rundhē̱ catu̍ ścatvārigͫśata̱manu̍


brūyādiṁdriy̱ akā̍masya̱ catu̍ ścatvārigͫśadakṣarā triṣ̱ ṭugiṁ̍ dri̱yaṁ
̍
tri̱ṣṭuptriṣ̱ ṭubhai̱vāsmā iṁdri̱yamava̍ rundhē̱’ṣṭāca̍tvārigͫśata̱manu̍
brūyātpa̱śukā̍masyā̱ṣṭāca̍tvārigͫśadakṣarā̱ jaga̍tī̱ jāga̍tāḥ pa̱śavō̱
jaga̍tyai̱vāsmai ̍ pa̱śūnava̍ rundhē̱ sarvā̍ṇi̱ chandā̱g̱syanu̍ brūyādbahuyā̱jina̱ ḥ
sarvā̍ṇi̱ vā ē̱tasya̱ chandā̱g̱syava̍ruddhāni ̱ yō ba̍huyā̱jyapa̍rimita̱manu̍
brūyā̱dapa̍rimita̱syāva̍ruddhyai .. 2. 5. 10.. kā̱mayē̍ta̱ prati̍ṣṭhityai
pa̱śūnthsa̱ pta ca̍tvārigͫśacca .. 2. 5. 10..

61 nivīt̍ aṁ manu̱ ṣyā̍ṇāṁ prācīnāvī̱taṁ pit̍ r̥̱ṇāmupa̍vītaṁ dē̱vānā̱mupa̍ vyayatē


dēvala̱kṣmamē̱va tatku̍ rutē̱ tiṣṭha̱nnanvā̍ha̱ tiṣṭha̱n hyāśru̍ tatara̱ṁ vada̍ti̱
tiṣṭha̱nnanvā̍ha suva̱rgasya̍ lō̱kasyā̱bhijit̍ yā̱ āsīn̍ ō yajatya̱sminnē̱va lō̱kē
prati̍tiṣṭhati̱ yatkrau̱ ñcama̱nvāhā̍su̱ raṁ tadyanma̱ṁdraṁ mā̍nu̱ ṣaṁ tadyada̍nta̱rā
tathsadē̍vamanta̱rānūcyagͫ̍ sadēva̱tvāya̍ vi̱dvāgͫsō̱ vai

62 pu̱ rā hōtā̍rō’bhūva̱ntasmā̱dvidhr̥t̍ ā̱ adhvā̱nō’bhū̍va̱nna panthā̍na̱ ḥ


sama̍rukṣannantarvē̱dya̍ nyaḥ pādō̱ bhava̍ti bahirvē̱dya̍nyō’thānvā̱hādhva̍ nā̱ṁ
vidhr̥t̍ yai pa̱thāmasagͫ̍rōhā̱yāthō̍ bhū̱taṁ cai̱va bha̍vi̱ṣyaccāva̍
ru̱ ndhē’thō̱ parim̍ itaṁ cai̱vāpa̍rimita̱ṁ cāva̍ ru̱ ndhē’thō̎ grā̱myāgścai̱va
pa̱śūnā̍ra̱ṇyāgścāva̍ ru̱ ndhē’thō̍

63 dēvalō̱kaṁ cai̱va ma̍nuṣyalō̱kaṁ cā̱bhi ja̍yati dē̱vā vai sā̍midhē̱nīra̱nūcya̍


ya̱jñaṁ nānva̍paśya̱nthsa pra̱jāpa̍tistū̱ṣṇīmā̍ghā̱ramā’ghā̍raya̱ttatō̱ vai dē̱vā
ya̱jñamanva̍paśya̱ ṉ yattū̱ṣṇīmā̍ghā̱ramā̍ghā̱raya̍ti ya̱jñasyānu̍ khyātyā̱
athō̍ sāmidhē̱nīrē̱vābhya̍ na̱ktyalū̎kṣō bhavati̱ ya ē̱vaṁ vēdāthō̍
ta̱rpaya̍tyē̱vainā̱str̥pya̍ti pra̱jayā̍ pa̱śubhi̱

64 rya ē̱vaṁ vēda̱ yadēka̍yāghā̱rayē̱dēkā̎ṁ prīṇīyā̱dyaddvābhyā̱ṁ dvē


prīṇ̍ īyā̱dyatti̱sr̥bhi̱rati̱ tadrē̍cayē̱nmana̱sāghā̍rayati̱ mana̍sā̱
hyanā̎ptamā̱pyatē̍ ti̱ryañca̱mā ghā̍raya̱tyaccha̍ṁbaṭkāra̱ṁ vākca̱
106

mana̍ścārtīyētāma̱haṁ dē̱vēbhyō̍ ha̱vyaṁ va̍hā̱mīti̱ vāga̍bravīda̱ haṁ dē̱vēbhya̱


iti̱ mana̱stau pra̱jāpa̍tiṁ pra̱śnamait̍ ā̱g̱ͫ sō̎’bravīt

65 pra̱jāpa̍tirdū̱tīrē̱va tvaṁ mana̍sō’si̱ yaddhi mana̍sā̱ dhyāya̍ti̱ tadvā̱cā


vada̱tīti̱ tatkhalu̱ tubhya̱ṁ na vā̱cā ju̍ hava̱nnitya̍bravī̱t tasmā̱nmana̍sā
pra̱jāpa̍tayē juhvati̱ mana̍ iva̱ hi pra̱jāpa̍tiḥ pra̱jāpa̍tē̱rāptyai ̍ pari̱dhīnthsaṁ
mā̎rṣṭi pu̱ nātyē̱vainā̱ntrirma̍dhya̱maṁ trayō̱ vai prā̱ṇāḥ prā̱ṇānē̱vābhi ja̍yati̱
trirda̍kṣiṇā̱rdhya̍ṁ traya̍

66 i̱mē lō̱kā i̱mānē̱va lō̱kāna̱bhi ja̍yati̱ triru̍ ttarā̱rdhya̍ṁ trayō̱


vai dē̍va̱yānā̱ḥ panthā̍na̱stānē̱vābhi ja̍yati̱ trirupa̍ vājayati̱ trayō̱ vai
dē̍valō̱kā dē̍valō̱kānē̱vābhi ja̍yati̱ dvāda̍śa̱ saṁpa̍dyantē̱ dvāda̍śa̱
māsā̎ḥ saṁvathsa̱raḥ sa̍ṁvathsa̱ramē̱va prīṇā̱tyathō ̍ ̍ saṁvathsa̱ramē̱vāsmā̱ upa̍
̍
dadhāti suva̱rgasya̍ lō̱kasya̱ sama̍ṣṭyā āghā̱ramā ghārayati ti̱ra iva̱ ̍

67 vai su̍ va̱rgō lō̱kaḥ su̍ va̱rgamē̱vāsmai ̍ lō̱kaṁ pra rō̍cayatyr̥̱jumā


ghā̍rayatyr̥̱juriv̍ a̱ hi prā̱ṇaḥ saṁta̍ta̱mā ghā̍rayati prā̱ṇānā̍ma̱nnādya̍sya̱
saṁta̍tyā̱ athō̱ rakṣa̍sā̱mapa̍hatyai̱ yaṁ kā̱mayē̍ta pra̱māyu̍ kaḥ syā̱diti̍
ji̱hmaṁ tasyāghā̍rayēt prā̱ṇamē̱vāsmā̎jji̱hmaṁ na̍yati tā̱jak pra mīyatē̱ ̍ śirō̱
̍
vā ē̱tadya̱jñasya̱ yadāghā̱ra ā̱tmā dhru̱ vā

68 ’ghā̱ramā̱ghārya̍ dhru̱ vāgͫ sama̍naktyā̱tmannē̱va ya̱jñasya̱ śira̱ḥ


prati̍ dadhātya̱gnirdē̱vānā̎ṁ dū̱ta āsī̱ddaivyō’su̍ rāṇā̱ṁ tau pra̱jāpa̍tiṁ
̍ ̱ͫ sa pra̱jāpa̍tirbrāhma̱ṇama̍ bravīdē̱tadvi brū̱hītyā
pra̱śnamaitā̱g
śrā̍va̱yētī̱daṁ dē̍vāḥ śr̥ṇu̱ tēti̱ vāva tada̍bravīda̱gnirdē̱vō hōtēti̱ ya ē̱va
dē̱vānā̱ṁ tama̍vr̥ṇīta̱ tatō̍ dē̱vā

69 abha̍va̱nparāsu̍ rā̱ yasyai̱vaṁ vi̱duṣa̍ḥ prava̱raṁ pra̍vr̥̱ṇatē̱


bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō bhavati̱ yadbrā̎hma̱ṇaścābrā̎hmaṇaśca
pra̱śnamē̱yātā̎ṁ brāhma̱ṇāyādhi ̍ brūyā̱dyadbrā̎hma̱ṇāyā̱dhyāhā̱tmanē’dhyā̍ha̱
yadbrā̎hma̱ṇaṁ pa̱rāhā̱tmāna̱ṁ parā̍ha̱ tasmā̎d brāhma̱ṇō na pa̱rōcya̍ḥ .. 2. 5. 11..

vā ā̍ra̱ṇyāgścāva̍ ru̱ ṁdhēthō̍ pa̱śubhi̱ḥ sō̎bravīddakṣiṇā̱rdhya̍ṁ traya̍


iva dhru̱ vā dē̱vāśca̍tvāri̱g̱ͫśacca̍ .. 2. 5. 11..

70 āyu̍ ṣṭa āyu̱ rdā a̍gna̱ ā pyā̍yasva̱ saṁtē’va̍ tē̱ hēḍa̱ udu̍ tta̱maṁ pra ṇō̍
dē̱vyā nō̍ di̱vō’gnā̍viṣṇū̱ agnā̍viṣṇū i̱maṁ mē̍ varuṇa̱ tattvā̍yā̱myudu̱ tyaṁ
ci̱tram .. a̱pāṁ napā̱dā hyasthā̍du̱ pastha̍ṁ jiẖ mānā̍mū̱rdhvō vi̱dyuta̱ṁ vasā̍naḥ
. tasya̱ jyēṣṭha̍ṁ mahi̱māna̱ṁ vaha̍ntī̱ṟhira̍ṇyavarṇā̱ḥ pari ̍ yanti ya̱hvīḥ .. sa

71 ma̱nyā yantyupa̍ yantya̱nyāḥ sa̍mā̱namū̱rvaṁ na̱dya̍ḥ pr̥ṇanti . tamū̱


śuci̱g̱ͫ śuca̍yō dīdi̱vāgͫ sa̍ma̱pāṁ napā̍ta̱ṁ pari ̍ tasthu̱ rāpa̍ ḥ
.. tamasmē̍rā yuva̱tayō̱ yuvā̍naṁ marmr̥̱jyamā̍nā̱ḥ pari ̍ ya̱ntyāpa̍ḥ .
sa śu̱ krēṇa̱ śikva̍nā rē̱vada̱gnirdī̱dāyā̍ni̱dhmō ghr̥̱tanir̍ ṇiga̱ psu ..
107

iṁdrā̱varu̍ ṇayōra̱hagͫ sa̱mrājō̱rava̱ ā vr̥ṇ̍ ē . tā nō̍ mr̥ḍāta ī̱dr̥śē̎ ..

iṁdrā̍varuṇā yu̱ vama̍dhva̱rāya̍ nō

72 vi ̱śē janā̍ya̱ mahi̱ śarma̍ yacchatam . dī̱rghapra̍yajyu̱ mati̱ yō va̍nu̱ ṣyati̍


va̱yaṁ ja̍yēma̱ pr̥ta̍nāsu dū̱ḍhya̍ḥ .. ā nō̍ mitrāvaruṇā̱ pra bā̱havā̎ . tvaṁ nō̍
agnē̱ varu̍ ṇasya viḏ vāndē̱vasya̱ hēḍō’va̍ yā sisīṣṭhāḥ . yajiṣ̍ ṭhō̱ vahnit̍ ama̱ḥ
śōśu̍ cānō̱ viśvā̱ dvēṣāgͫ̍si̱ pra mu̍ mugdhya̱smat .. sa tvaṁ nō̍ agnē’va̱mō
̍
bha̍vō̱tī nēdiṣṭhō a̱syā u̱ ṣasō̱ vyu̍ ṣṭau . ava̍ yakṣva nō̱ varu̍ ṇa̱g̱ͫ

73 rarā̍ṇō vī̱hi mr̥ḍ̍ ī̱kagͫ su̱ havō̍ na ēdhi .. praprā̱yama̱gnirbha̍ra̱tasya̍


śr̥ṇvē̱ vi yathsūṟyō̱ na rōca̍tē br̥̱hadbhāḥ . a̱bhi yaḥ pū̱ruṁ pr̥ta̍nāsu
ta̱sthau dī̱dāya̱ daivyō̱ ati̍thiḥ śi̱vō na̍ḥ .. pra tē̍ yakṣi ̱ prata̍ iyarmi̱
manma̱ bhuvō̱ yathā̱ vandyō̍ nō̱ havē̍ṣu . dhanva̍nniva pra̱pā a̍si̱ tvama̍gna
iya̱kṣavē̍ pū̱ravē̎ pratna rājan ..

74 vi pāja̍sā̱ vi jyōti̍ṣā .. sa tvama̍gnē̱ pratī̍kēna̱ pratyō̍ṣa yātudhā̱nya̍ ḥ


. u̱ ru̱ kṣayē̍ṣu̱ dīdya̍t .. tagͫ su̱ pratī̍kagͫ su̱ dr̥śa̱gg̱
svañca̱mavid̍ vāgͫsō vi̱duṣṭa̍ragͫ sapēma . sa ya̍kṣa̱dviśvā̍ va̱yunā̍ni
vi̱dvān pra ha̱vyama̱gnira̱mr̥tē̍ṣu vōcat .. a̱g̱ͫhō̱mucē̍ vi̱vēṣa̱ yanmā̱
vi na̍ i̱ṁdrēṁdra̍ kṣa̱tramiṁ ̍ dri̱yāṇi ̍ śatakra̱tō’nu̍ tē dāyi .. 2. 5. 12..

ya̱hvīssama̍dhva̱rāya̍ nō̱ varu̍ ṇagͫ rāja̱gg̱ścatu̍ ścatvārigͫśacca .. 2. 5. 12..

vi̱śvarū̍pa̱stvaṣṭēṁdra̍ṁ vr̥̱traṁ bra̍hmavā̱dina̱ssa tvai nāsō̍mayājyē̱ṣa vai


dē̍vara̱thō dē̱vā vai narci nāya̱jñōgnē̍ ma̱hāntrīnnivīt̍ a̱māyu̍ ṣṭē̱ dvāda̍śa
.. vi̱śvarū̍pō̱ nainagͫ̍ śitarū̱rāva̱dya vasu̍ pūrvē̱dyurvājā̱ ityagnē̍
̍
ma̱hānnivītama̱ nyā yaṁti̱ catu̍ ssaptatiḥ .. viś̱ varū̱pōnu̍ tē dāyi ..

dvitīyakāṇḍē ṣaṣṭhaḥ praśnaḥ 6

1 sa̱midhō̍ yajati vasa̱ntamē̱vartū̱nāmava̍ rundhē̱ tanū̱napā̍taṁ yajati


grī̱ṣmamē̱vāva̍ rundha iḍ̱ ō ya̍jati va̱ṟṣā ē̱vāva̍ rundhē ba̱rhirya̍jati
śa̱rada̍mē̱vāva̍ rundhē svāhākā̱raṁ ya̍jati hēma̱ntamē̱vāva̍ rundhē̱
tasmā̱thsvāhā̍kr̥tā̱ hēma̍npa̱śavō’va̍ sīdanti sa̱midhō̍ yajatyu̱ ṣasa̍ ē̱va
dē̱vatā̍nā̱mava̍ rundhē̱ tanū̱napā̍taṁ yajati ya̱jñamē̱vāva̍ rundha

2 i̱ḍō ya̍jati pa̱śūnē̱vāva̍ rundhē ba̱ṟhirya̍jati pra̱jāmē̱vāva̍ rundhē


sa̱māna̍yata upa̱bhr̥ta̱stējō̱ vā ājya̍ṁ pra̱jā ba̱ṟhiḥ pra̱jāsvē̱va tējō̍
dadhāti svāhākā̱raṁ ya̍jati̱ vāca̍mē̱vāva̍ rundhē̱ daśa̱ saṁpa̍dyantē̱ daśā̎kṣarā
108

vi̱rāḍanna̍ṁ vi̱rāḍvi̱rājai̱vānnādya̱mava̍ rundhē sa̱midhō̍ yajatya̱sminnē̱va lō̱kē


prati̍ tiṣṭhati̱ tanū̱napā̍taṁ yajati

3 ya̱jña ē̱vāntarik̍ ṣē̱ prati̍ tiṣṭhatī̱ḍō ya̍jati pa̱śuṣvē̱va prati̍


tiṣṭhati ba̱ṟhirya̍jati̱ ya ē̱va dē̍va̱yānā̱ḥ panthā̍na̱stēṣvē̱va prati̍
tiṣṭhati svāhākā̱raṁ ya̍jati suva̱rga ē̱va lō̱kē prati̍ tiṣṭhatyē̱tāva̍ntō̱
vai dē̍valō̱kāstēṣvē̱va ya̍thāpū̱rvaṁ prati̍ tiṣṭhati dēvāsu̱ rā ē̱ṣu
lō̱kēṣva̍spardhanta̱ tē dē̱vāḥ pra̍yā̱jairē̱bhyō lō̱kēbhyō’su̍ rā̱nprāṇu̍ danta̱
tatpra̍yā̱jānā̎ṁ

4 prayāja̱tvaṁ yasyaiv̱ aṁ vi̱duṣa̍ḥ prayā̱jā i̱jyantē̱ praibhyō lō̱kēbhyō̱


̍
bhrātr̥v̍ yānnudatē’bhiḵ rāma̍ṁ juhōtya̱bhijityai̱ yō vai pra̍yā̱jānā̎ṁ
mithu̱ naṁ vēda̱ pra pra̱jayā̍ pa̱śubhir̍ mithu̱ nairjā̍yatē sa̱midhō̍ ba̱hvīriv̍ a
yajati̱tanū̱napā̍ta̱mēka̍miva mithu̱ naṁ tadi̱ḍō ba̱hvīriva ̍ yajati ba̱ṟhirēka̍miva
̎
mithu̱ naṁ tadē̱tadvai pra̍yā̱jānāṁ mithu̱ naṁ ya ē̱vaṁ vēda̱ pra

5 pra̱jayā̍ pa̱śubhirmithu̱
̍ nairjā̍yatē dē̱vānā̱ṁ vā aniṣṭā ̍ dē̱vatā̱
̍
āsa̱nnathāsu̍ rā ya̱jñama̍jighāgͫsa̱ntē dē̱vā gāya̱trīṁ vyau̍ ha̱ n
pañcā̱kṣarā̍ṇi prā̱cīnā̍ni̱ trīṇi ̍ pratī̱cīnā̍ni̱ tatō̱ varma̍
ya̱jñāyābha̍va̱dvarma̱ yaja̍mānāya̱ yatpra̍yājānūyā̱jā i̱jyantē̱ varmai̱va
tadya̱jñāya̍ kriyatē̱ varma̱ yaja̍mānāya̱ bhrātr̥v̍ yābhibhūtyai ̱ tasmā̱dvarū̍thaṁ
̍
pu̱ rastā̱dvarṣīyaḥ pa̱ścāddhrasīy̍ ō dē̱vā vai pu̱ rā rakṣō̎bhya̱

6 iti̍ svāhākā̱rēṇa̍ prayā̱jēṣu̍ ya̱jñagͫ sa̱gg̱sthāpya̍mapaśya̱ nta2gͫ


svā̍hākā̱rēṇa̍ prayā̱jēṣu̱ sama̍sthāpaya̱nvi vā ē̱tadya̱jñaṁ chin̍ danti̱
yathsvā̍hākā̱rēṇa̍ prayā̱jēṣu̍ sa2gͫsthā̱paya̍nti prayā̱jāni̱ṣṭvā ha̱vīgṣya̱bhi
ghā̍rayati ya̱jñasya̱ saṁta̍tyā̱ athō̍ ha̱virē̱vāka̱rathō̍ yathāpū̱rvamupaiti̍
pi̱tā vai pra̍yā̱jāḥ pra̱jānū̍yā̱jā yatpra̍yā̱jāni̱ṣṭvā ha̱vīgṣya̍bhighā̱raya̍ti
pi̱taiva tatpu̱ trēṇa̱ sādhā̍raṇaṁ

7 kurutē̱ tasmā̍dāhu̱ ryaścaiv̱ aṁ vēda̱ yaśca̱ na ka̱thā pu̱ trasya̱ kēva̍laṁ


ka̱thā sādhā̍raṇaṁ pi̱turityaska̍nnamē̱va tadyatpra̍yā̱jēṣvi̱ṣṭēṣu̱ skanda̍ti
gāya̱tryē̍va tēna̱ garbha̍ṁ dhattē̱ sā pra̱jāṁ pa̱śūn, yaja̍mānāya̱ pra ja̍nayati ..

2. 6. 1.. ya̱ja̱ti̱ ya̱jñamē̱vāva̍ ruṁdhē̱ tanū̱napā̍taṁ yajati prayā̱jānā̍mē̱vaṁ


vēda̱ pra rakṣōbhya̱ḥ sādhā̍raṇa̱ṁ paṁca̍trigͫśacca .. 2. 6. 1..

8 cakṣu̍ ṣī̱ vā ē̱tē ya̱jñasya̱ yadājya̍bhāgau̱ yadājya̍bhāgau̱ yaja̍ti̱


cakṣu̍ ṣī ē̱va tadya̱jñasya̱ prati̍ dadhāti pūrvā̱rdhē ju̍ hōti̱ tasmā̎t pūrvā̱rdhē
cakṣu̍ ṣī pra̱bāhu̍ gjuhōti̱ tasmā̎tpra̱bāhu̱ kcakṣu̍ ṣī dēvalō̱kaṁ vā a̱gninā̱
yaja̍mā̱nō’nu̍ paśyati pitr̥lō̱kagͫ sōmē̍nōttarā̱rdhē̎’gnayē̍ juhōti dakṣiṇā̱rdhē
sōmā̍yai̱vamiv̍ a̱ hīmau lō̱kāva̱nayō̎rlō̱kayō̱ranu̍ khyātyai ̱ rājā̍nau̱ vā ē̱tau
dē̱vatā̍nā̱ṁ
109

9 yada̱gnīṣōmā̍vanta̱rā dē̱vatā̍ ijyētē dē̱vatā̍nā̱ṁ vidhr̥t̍ yai̱


tasmā̱drājñā̍ manu̱ ṣyā̍ vidhr̥t̍ ā brahmavā̱dinō̍ vadanti̱
kiṁ tadya̱jñē yaja̍mānaḥ kurutē̱ yēnā̱nyatō̍dataśca pa̱śūn
dā̱dhārō̍’bha̱yatō̍data̱ścētyr̥ca̍ma̱nūcyājya̍bhāgasya juṣā̱ṇēna̍
yajati̱ tēnā̱nyatō̍datō dādhā̱rarca̍ma̱ nūcya̍ ha̱viṣa̍ r̥̱cā
ya̍jati̱ tēnō̍bha̱yatō̍datō dādhāra mūrdha̱nvatī̍ purō’nuvā̱kyā̍ bhavati
mū̱rdhāna̍mē̱vainagͫ̍ samā̱nānā̎ṁ karōti

10 ni̱yutva̍tyā yajati̱ bhrātr̥v̍ yasyai ̱va pa̱śūnni yu̍ vatē kē̱śinagͫ̍


ha dā̱rbhyaṁ kē̱śī sātya̍kāmiruvāca sa̱ptapa̍dāṁ tē̱ śakva̍rī̱g̱ śvō
ya̱jñē pra̍yō̱ktāsē̱ yasyai ̍ vī̱ryē̍ṇa̱ pra jā̱tān bhrātr̥v̍ yānnu̱ datē̱
prati̍ jani ̱ṣyamā̍ṇā̱ṉ, yasyai ̍ vī̱ryē̍ṇō̱bhayō̎rlō̱kayō̱rjyōti̍rdha̱ttē
yasyai ̍ vī̱ryē̍ṇa pūrvā̱rdhēnā̍na̱ ḍvānbhu̱ nakti̍ jaghanā̱rdhēna̍ dhē̱nuriti̍
pu̱ rastā̎llakṣmā purō’nuvā̱kyā̍ bhavati jā̱tānē̱va bhrātr̥v̍ yā̱n pra ṇu̍ data
̍
u̱ pariṣṭāllakṣmā

11 yā̱jyā̍ jani̱ṣyamā̍ṇānē̱va prati̍ nudatē pu̱ rastā̎llakṣmā purō’nuvā̱kyā̍


̍
bhavatya̱sminnē̱va lō̱kē jyōti̍rdhatta u̱ pariṣṭāllakṣmā yā̱jyā̍muṣmin̍ nē̱va
lō̱kē jyōti̍rdhattē̱ jyōti̍ṣmantāvasmā im ̱ au lō̱kau bha̍vatō̱ ya ē̱vaṁ
vēda̍ pu̱ rastāllakṣmā purō’nuvā̱kyā bhavati̱ tasmā̎t pūrvā̱rdhēnā̍na̱ ḍvān
̎ ̍
bhu̍ naktyu̱ pariṣ̍ ṭāllakṣmā yā̱jyā̍ tasmā̎jjaghanā̱rdhēna̍ dhē̱nurya ē̱vaṁ vēda̍
bhu̱ ṅkta ē̍namē̱tau vajra̱ ājya̱ṁ vajra̱ ājya̍bhāgau̱

12 vajrō̍ vaṣaṭkā̱rastri ̱vr̥ta̍mē̱va vajragͫ̍ sa̱ṁbhr̥tya̱ bhrātr̥v̍ yāya̱ pra


ha̍ra̱tyaccha̍ṁbaṭkāramapa̱gūrya̱ vaṣa̍ṭkarōti̱ str̥tyai ̍ gāya̱trī pu̍ rō’nuvā̱kyā̍
bhavati tri̱ṣṭugyā̱jyā̎ brahma̍nnē̱va kṣa̱trama̱nvāra̍ṁbhayati̱ tasmā̎d brāhma̱ṇō
mukhyō̱ mukhyō̍ bhavati̱ ya ē̱vaṁ vēda̱ praivaina̍ṁ purō’nuvā̱kya̍yāha̱ praṇa̍yati
yā̱jya̍yā ga̱maya̍ti vaṣaṭkā̱rēṇaivaina̍ṁ purō’nuvā̱kya̍yā dattē̱ pra ya̍cchati
yā̱jya̍yā̱ prati̍

13 vaṣaṭkā̱rēṇa̍ sthāpayati trip̱ adā̍ purō’nuvā̱kyā̍ bhavati̱ traya̍ i̱mē lō̱kā


ē̱ṣvē̍va lō̱kēṣu̱ prati̍tiṣṭhati̱ catu̍ ṣpadā yā̱jyā̍ catu̍ ṣpada ē̱va
pa̱śūnava̍ rundhē dvyakṣa̱rō va̍ṣaṭkā̱rō dvi̱pādyaja̍mānaḥ pa̱śuṣvē̱vōpariṣ̍ ṭā̱t
prati̍ tiṣṭhati gāya̱trī pu̍ rō’nuvā̱kyā̍ bhavati tri ̱ṣṭugyā̱jyaiṣ̍ ā vai
sa̱ptapa̍dā̱ śakva̍rī̱ yadvā ē̱tayā̍ dē̱vā aśik̍ ṣa̱ntada̍śaknuva̱ṉ
ya ē̱vaṁ vēda̍ śa̱knōtyē̱va yacchikṣa̍ti .. 2. 6. 2.. dē̱vatā̍nāṁ
karōtyu̱ pariṣ̍ ṭālla̱kṣmājya̍ bhāgau̱ prati̍ śa̱knōtyē̱va dvē ca̍ .. 2. 6. 2..

14 pra̱jāpa̍tirdē̱vēbhyō̍ ya̱jñān vyādiś̍ a̱thsa ā̱tmannājya̍madhatta̱ taṁ dē̱vā


a̍bruvannē̱ṣa vāva ya̱jñō yadājya̱mapyē̱va nōtrā̱stviti̱ sō̎’bravī̱dyajān̍ ,
va̱ ājya̍bhāgā̱vupa̍ str̥ṇāna̱bhi ghā̍rayā̱niti̱ tasmā̱dyaja̱ntyājya̍bhāgā̱vupa̍
str̥ṇantya̱bhi ghā̍rayanti brahmavā̱dinō̍ vadanti̱ kasmā̎thsa̱tyādyā̱tayā̍mānya̱nyāni ̍
ha̱vīgṣyayā̍tayāma̱mājya̱miti̍ prājāpa̱tya
110

15 miti̍ brūyā̱dayā̍tayāmā̱ hi dē̱vānā̎ṁ pra̱jāpa̍ti̱riti̱ chandāgͫ̍si


dē̱vēbhyō’pā̎krāma̱nna vō̍’bhā̱gāni ̍ ha̱vyaṁ va̍kṣyāma̱ iti̱ tēbhya̍
ē̱tacca̍turava̱ttama̍dhārayanpurō’nuvā̱kyā̍yai yā̱jyā̍yai dē̱vatā̍yai
vaṣaṭkā̱rāya̱ yacca̍turava̱ttaṁ ju̱ hōti̱ chandāg̍syē̱va tatprīṇ̍ āti̱ tānya̍sya
prī̱tāni ̍ dē̱vēbhyō̍ ha̱vyaṁ va̍ha̱ntyaṁgir̍ asō̱ vā i̱ta u̍ tta̱māḥ su̍ va̱rgaṁ
lō̱kamā̍ya̱ntadr̥ṣa̍yō yajñavā̱stva̍bhya̱vāya̱ntē̍

16 ’paśyanpurō̱ḍāśa̍ṁ kū̱rmaṁ bhū̱tagͫ sarpa̍nta̱ṁ tama̍bruva̱nniṁdrā̍ya


dhriyasva̱ br̥ha̱spata̍yē dhriyasva̱ viśvē̎bhyō dē̱vēbhyō̎ dhriya̱svēti̱
̍
sa nādhriyata̱ tama̍bruvanna̱gnayē̎ dhriya̱svēti̱ sō̎’gnayē̎’dhriyata̱
yadā̎gnē̱yō̎’ṣṭāka̍pālō’māvā̱syā̍yāṁ ca paurṇamā̱syāṁ cā̎cyu̱ tō bhava̍ti
suva̱rgasya̍ lō̱kasyā̱bhijit̍ yai̱ tama̍bruvan ka̱thāhā̎sthā̱ ityanu̍
pāktō’bhūva̱mitya̍bravī̱dyathākṣō’nu̍ pāktō̱

17 ’vārccha̍tyē̱vamavā̍ra̱mityu̱ pariṣ̍ ṭāda̱bhyajyā̱dhastā̱dupā̍nakti


suva̱rgasya̍ lō̱kasya̱ sama̍ṣṭyai̱ sarvā̍ṇi ka̱pālā̎nya̱bhi pra̍thayati̱
tāva̍taḥ purō̱ḍāśā̍na̱muṣmi3̍ gͫllō̱kē̍’bhi ja̍yati̱ yō vida̍gdha̱ḥ sa
nair̍r̥̱tō yō’śr̥t̍ a̱ḥ sa rau̱ drō yaḥ śr̥̱taḥ sa sadē̍va̱stasmā̱david̍ ahatā
śr̥ta̱ṁkr̥tya̍ḥ sadēva̱tvāya̱ bhasma̍nā̱bhi vā̍sayati̱ tasmā̎nmā̱g̱ͫsēnāsthi ̍
cha̱nnaṁ vē̱dēnā̱bhi vā̍sayati̱ tasmā̱t

18 kēśaiḥ̱ śira̍ścha̱nnaṁ pracyu̍ ta̱ṁ vā ē̱tada̱smāllō̱kādaga̍taṁ dēvalō̱kaṁ


yacchr̥̱tagͫ ha̱virana̍bhi ghāritamabhi ̱ ghāṟyōdvā̍sayati dēva̱traivaina̍dgamayati̱
yadyēka̍ṁ ka̱pāla̱ṁ naśyē̱dēkō̱ māsa̍ḥ saṁvathsa̱rasyāna̍vēta̱ḥ syādatha̱ yaja̍māna̱ḥ
pra mīy̍ ēta̱ yad dvē naśyē̍tā̱ṁ dvau māsau̍ saṁvathsa̱rasyāna̍vētau̱ syātā̱matha̱
yaja̍māna̱ḥ pra mīyēta̍ sa̱ṁkhyāyōdvā̍sayati̱ yaja̍mānasya

19 gōpī̱thāya̱ yadi̱ naśyē̍dāśvi̱naṁ dvik̍ apā̱laṁ nirva̍pēddyāvāpr̥thi̱vya̍mēka̍


kapālama̱śvinau̱ vai dē̱vānā̎ṁ bhi̱ṣajau̱ tābhyā̍mē̱vāsmai ̍ bhēṣa̱jaṁ
ka̍rōti dyāvāpr̥thi̱vya̍ ēka̍kapālō bhavatya̱nayō̱rvā ē̱tanna̍śyati̱
yannaśya̍tya̱nayō̍rē̱vaina̍dvindati̱ prati̍ṣṭhityai .. 2. 6. 3.. prā̱jā̱pa̱tyaṁ
tēkṣōnu̍ pāktō vē̱dēnā̱bhi vā̍nayati̱ tasmā̱dyaja̍mānasya̱ dvātrigͫ̍śacca ..

2. 6. 3..

20 dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱va iti̱ sphyamā da̍ttē̱ prasū̎tyā


a̱śvinō̎rbā̱hubhyā̱mityā̍hā̱śvinau̱ hi dē̱vānā̍madhva̱ryū āstā̎ṁ pū̱ṣṇō
hastā̎bhyā̱mityā̍ha̱ yatyai ̍ śa̱tabhr̥ṣ̍ ṭirasi vānaspa̱tyō dviṣ̍ a̱tō va̱dha
ityā̍ha̱ vajra̍mē̱va tathsa2gͫśya̍ti̱ bhrātr̥v̍ yāya prahariṣ̱ yanthsta̍ṁba
ya̱jurha̍ratyē̱tāva̍tī̱ vai pr̥t̍ hi̱vī yāva̍tī̱ vēdi̱stasyā̍ ē̱tāva̍ta ē̱va
bhrātr̥v̍ ya̱ṁ nirbha̍jati̱

21 tasmā̱nnābhā̱gaṁ nirbha̍janti̱ trirha̍rati̱ traya̍ i̱mē lō̱kā ē̱bhya ē̱vaina̍ṁ


lō̱kēbhyō̱ nirbha̍jati tū̱ṣṇīṁ ca̍tu̱ rthagͫ ha̍ra̱tyapa̍rimitādē̱vaina̱ṁ
111

nirbha̍ja̱tyuddha̍nti̱ yadē̱vāsyā̍ amē̱dhyaṁ tadapa̍ ha̱ṁtyuddha̍nti̱


tasmā̱dōṣa̍dhaya̱ḥ parā̍ bhavanti̱ mūla̍ṁ chinatti̱ bhrātr̥v̍ yasyaiv̱ a mūla̍ṁ
chinatti pitr̥dēva̱tyāti̍ khā̱tēya̍tīṁ khanati pra̱jāpa̍tinā

22 yajñamu̱ khēna̱ saṁ mitā̱mā ̍ pra̍ti̱ṣṭhāyai ̍ khanati̱ yaja̍mānamē̱va pra̍ti̱ṣṭhāṁ


̍
ga̍mayati dakṣiṇa̱tō varṣīyasīṁ karōti dēva̱yaja̍nasyai̱va rū̱pama̍ka̱ḥ purīṣavatīṁ ̍
karōti pra̱jā vai pa̱śava̱ḥ purīṣ̍ aṁ pra̱jayai̱vaina̍ṁ pa̱śubhi̱ḥ purīṣavantaṁ
̍
karō̱tyutta̍raṁ parigrā̱haṁ pari ̍ gr̥hṇātyē̱tāva̍tī̱ vai pr̥t̍ hi̱vī yāva̍tī̱
vēdi̱stasyā̍ ē̱tāva̍ta ē̱va bhrātr̥v̍ yaṁ ni̱rbhajyā̱tmana̱ utta̍raṁ parigrā̱haṁ
pari ̍ gr̥hṇāti krū̱ramiv̍ a̱ vā

23 ē̱tatka̍rōti̱ yadvēdiṁ̍ ka̱rōti̱ dhā a̍si sva̱dhā a̱sīti̍ yōyupyatē̱


śāntyai̱ prōkṣa̍ṇī̱rā sā̍daya̱tyāpō̱ vai ra̍kṣō̱ghnī rakṣa̍sā̱mapa̍hatyai̱
sphyasya̱ vartma̎nthsādayati ya̱jñasya̱ saṁta̍tyai̱ yaṁ dvi̱ṣyāttaṁ
dhyā̍yēcchu̱ caivaina̍marpayati .. 2. 6. 4.. bha̱ja̱ti̱ pra̱jāpa̍tinēva̱ vai
traya̍strigͫśacca .. 2. 6. 4..

24 bra̱hma̱vā̱dinō̍ vadantya̱dbhirha̱vīgͫṣi̱ praukṣī̱ḥ kēnā̱pa iti̱


brahma̱ṇēti̍ brūyāda̱dbhirhyē̍va ha̱vīgͫṣi ̍ prō̱kṣati̱ brahma̍ṇā̱pa
i̱dhmāba̱ṟhiḥ prōkṣa̍ti̱ mēdhya̍mē̱vaina̍tkarōti̱ vēdi̱ṁ prōkṣa̍tyr̥̱kṣā vā
ē̱ṣālō̱makā̍mē̱dhyā yadvēdiṟ mēdhyā̍mē̱vainā̎ṁ karōti di̱vē tvā̱ntarik̍ ṣāya tvā
pr̥thi̱vyai tvēti̍ ba̱ṟhirā̱sādya̱ prō

25 kṣa̍tyē̱bhya ē̱vaina̍llō̱kēbhya̱ ḥ prōkṣa̍ti krū̱ramiv̍ a̱ vā ē̱tatka̍rōti̱


yatkhana̍tya̱pō ni na̍yati̱ śāntyai ̍ pu̱ rastā̎tprasta̱raṁ gr̥h̍ ṇāti̱
mukhya̍mē̱vaina̍ṁ karō̱tīya̍ntaṁ gr̥hṇāti pra̱jāpa̍tinā yajñamu̱ khēna̱ saṁ
mitaṁ ̍ ba̱ṟhiḥ str̥ṇ̍ āti pra̱jā vai ba̱ṟhiḥ pr̥t̍ hi̱vī vēdiḥ̍ pra̱jā ē̱va
pr̥t̍ hi̱vyāṁ prati̍ ṣṭhāpaya̱tyana̍tidr̥śna2gͫ str̥ṇāti pra̱jayai̱vaina̍ṁ
pa̱śubhi̱rana̍tidr̥śnaṁ karō̱

26 tyutta̍raṁ ba̱ṟhiṣa̍ḥ prasta̱ragͫ sā̍dayati pra̱jā vai


ba̱ṟhiryaja̍mānaḥ prasta̱rō yaja̍mānamē̱vāya̍jamānā̱dutta̍raṁ karōti̱
tasmā̱dyaja̍mā̱nō’ya̍jamānā̱dutta̍rō̱’ntarda̍dhāti̱ vyāvr̥t̍ yā a̱nakti̍
ha̱viṣkr̥t̍ amē̱vainagͫ̍ suva̱rgaṁ lō̱kaṁ ga̍mayati trē̱dhāna̍kti̱ traya̍
i̱mē lō̱kā ē̱bhya ē̱vaina̍ṁ lō̱kēbhyō̍’nakti̱ na prati̍ śr̥ṇāti̱ yatpra̍ti
śr̥ṇī̱yādanū̎rdhvaṁ bhāvuka̱ṁ yaja̍mānasya syādu̱ parīva̱ ̍ pra ha̍ra

̍ hi su̍ va̱rgō lō̱kō ni ya̍cchati̱ vr̥ṣṭim


27 tyu̱ parīva̱ ̍ ē̱vāsmai̱ ni ya̍cchati̱
̍
nātya̍gra̱ṁ pra ha̍rē̱dyadatya̍graṁ pra̱harēdatyāsā̱riṇya̍dhva̱ṟyōrnāśu̍ kā syā̱nna
pu̱ rastā̱t pratya̍syē̱dyatpu̱ rastā̎t pra̱tyasyē̎th suva̱rgāllō̱kādyaja̍māna̱ṁ
prati̍ nudē̱tprāñca̱ṁ pra ha̍rati̱ yaja̍mānamē̱va su̍ va̱rgaṁ lō̱kaṁ ga̍mayati̱
na viṣva̍ñca̱ṁ vi yu̍ yā̱dyadviṣva̍ ñcaṁ viyu̱ yāth

28 strya̍sya jāyētō̱rdhvamudyau̎ tyū̱rdhvamiv̍ a̱ hi pu̱ g̱ͫsaḥ pumā̍nē̱vāsya̍


112

jāyatē̱ yathsphyēna̍ vōpavē̱ṣēṇa̍ vā yōyu̱ pyēta̱ str̥ti̍rē̱vāsya̱ sā hastē̍na


yōyupyatē̱ yaja̍mānasya gōpī̱thāya̍ brahmavā̱dinō̍ vadanti̱ kiṁ ya̱jñasya̱
yaja̍māna̱ iti̍ prasta̱ra iti̱ tasya̱ kva̍ suva̱rgō lō̱ka ityā̍hava̱nīya̱ iti̍
brūyā̱dyatpra̍sta̱ramā̍hava̱nīyē̎ pra̱hara̍ti̱ yaja̍mānamē̱va

29 su̍ va̱rgaṁ lō̱kaṁ ga̍mayati̱ vi vā ē̱tadyaja̍mānō liśatē̱ yatpra̍sta̱raṁ


yō̍yu̱ pyantē̍ ba̱ṟhiranu̱ pra ha̍rati̱ śāntyā̍ anāraṁbha̱ ṇa iv̍ a̱ vā
̎ rō vē̍pa̱nō bhavit̍ ōrdhru̱ vāsītī̱māma̱bhi mr̥ś̍ atī̱yaṁ
ē̱tarhya̍dhva̱ryuḥ sa īśva̱
vai dhru̱ vāsyāmē̱va prati̍tiṣṭhati̱ na vē̍pa̱nō bha̍va̱tyagā3na̍gnī̱dityā̍ha̱
yadbrū̱yādaga̍nna̱gniritya̱gnāva̱gniṁ ga̍mayē̱nniryaja̍mānagͫ
suva̱rgāllō̱kādbha̍jē̱daga̱nnityē̱va brū̍yā̱dyaja̍mānamē̱va su̍ va̱rgaṁ
lō̱kaṁ ga̍mayati .. 2. 6. 5.. ā̱sādya̱ prana̍tidr̥śnaṁ karōti harati
viyu̱ yādyaja̍mānamē̱vāgniriti̍ sa̱ptada̍śa ca .. 2. 6. 5..

30 a̱gnēstrayō̱ jyāyāgͫ̍sō̱ bhrāta̍ra āsa̱n tē dē̱vēbhyō̍ ha̱vyaṁ vaha̍nta̱ḥ


̍
prāmīyanta̱ sō̎’gnira̍bibhēdi̱tthaṁ vāva sya ārti̱māriṣ̍ ya̱tīti̱ sa
̍ ̍
nilāyata̱ sō’paḥ prāviśa̱ ̍ ttaṁ dē̱vatā̱ḥ praiṣa̍maiccha̱ ntaṁ mathsya̱ḥ
prābra̍vī̱ttama̍śapaddhiy̱ ādhiy̍ ā tvā vadhyāsu̱ ṟyō mā̱ prāvō̍ca̱ iti̱
tasmā̱nmathsya̍ṁ dhi̱yādhiyā ̍ ghnanti śa̱ptō

31 hi tamanva̍vinda̱ ntama̍bruva̱nnupa̍ na̱ ā va̍rtasva ha̱vyaṁ nō̍ va̱hēti̱


sō̎’bravī̱dvara̍ṁ vr̥ṇai̱ yadē̱va gr̥h̍ ī̱tasyāhu̍ tasya bahiḥpariḏ hi skandā̱t tanmē̱
bhrātr̥ṇ̍ āṁ bhāga̱dhēya̍masa̱diti̱ tasmā̱dyadgr̥h̍ ī̱tasyāhu̍ tasya bahiḥpariḏ hi
skanda̍ti̱ tēṣā̱ṁ tadbhā̍ga̱ dhēya̱ṁ tānē̱va tēna̍ prīṇāti pari̱dhīn pari ̍ dadhāti̱
rakṣa̍sā̱mapa̍hatyai̱ sa2gͫ spa̍rśayati̱

32 rakṣa̍sā̱mana̍nvavacārāya̱ na pu̱ rastā̱t pari ̍ dadhātyādi̱tyō hyē̍vōdyan


pu̱ rastā̱drakṣāg̍syapa̱ hantyū̱rdhvē sa̱midhā̱vā da̍dhātyu̱ pariṣ̍ ṭādē̱va
̍
rakṣā̱g̱syapa̍ hanti̱ yaju̍ ṣā̱nyāṁ tū̱ṣṇīma̱nyāṁ mithuna̱ tvāya̱ dvē ā da̍dhāti
̍
dvi̱pādyaja̍māna̱ ḥ prati̍ṣṭhityai brahmavā̱dinō vadanti̱ sa tvai ya̍jēta̱ yō
ya̱jñasyārtyā̱ vasīy̍ ā̱nthsyāditi̱ bhūpa̍tayē̱ svāhā̱ bhuva̍napatayē̱ svāhā̍
bhū̱tānā̱ṁ

33 pata̍yē̱ svāhēti̍ ska̱nnamanu̍ mantrayēta ya̱jñasyai̱va tadārtyā̱


yaja̍mānō̱ vasīy̍ ānbhavati̱ bhūya̍sī̱ṟhi dē̱vatā̎ḥ prī̱ṇāti̍ jā̱mi vā
ē̱tadya̱jñasya̍ kriyatē̱ yada̱nvañcau̍ purō̱ḍāśā̍vupāgͫśuyā̱jama̍nta̱rā
ya̍ja̱tyajā̍mitvā̱yāthō̍ mithuna̱tvāyā̱ gnira̱muṣmi3̍ gͫ llō̱ka āsīd̎ ya̱mō̎’smin
tē dē̱vā a̍bruva̱nnētē̱mau vi paryū̍hā̱mētya̱nnādyē̍na dē̱vā a̱gni

34 mu̱ pāma̍ntrayanta rā̱jyēna̍ pi̱tarō̍ ya̱maṁ tasmā̍da̱gnirdē̱vānā̍mannā̱dō


ya̱maḥ pitr̥̍ ̱ṇāgͫ rājā̱ ya ē̱vaṁ vēda̱ pra rā̱jyama̱nnādya̍māpnōti̱ tasmā̍
ē̱tadbhā̍ga̱dhēya̱ṁ prāya̍ccha̱ṉ yada̱gnayē̎ sviṣṭa̱kr̥tē̍’va̱dyanti̱
yada̱gnayē̎ sviṣṭa̱kr̥tē̍’va̱dyati̍ bhāga̱dhēyē̍nai̱va tadru̱ dragͫ sama̍rdhayati
sa̱kr̥thsa̍kr̥̱dava̍ dyati sa̱kr̥div̍ a̱ hi ru̱ dra u̍ ttarā̱rdhādava̍ dyatyē̱ṣā
113

vai ru̱ drasya̱

35 diksvāyā̍mē̱va di̱śi ru̱ draṁ ni̱rava̍dayatē̱ dvira̱bhi ghā̍rayati


caturava̱ttasyāptyai ̍ pa̱śavō̱ vai pūrvā̱ āhu̍ taya ē̱ṣa ru̱ drō yada̱gniryatpūrvā̱
āhu̍ tīra̱ bhi ju̍ hu̱ yādru̱ drāya̍ pa̱śūnapi ̍ dadhyādapa̱śuryaja̍mānaḥ syādati̱hāya̱
pūrvā̱ āhu̍ tīrjuhōti paśū̱nāṁ gō̍pī̱thāya̍ .. 2. 6. 6.. śa̱ptaspa̍rśayati
bhū̱tānā̍ma̱gnigͫ ru̱ drasya̍ sa̱ptatrigͫ̍śacca .. 2. 6. 6..

36 manu̍ ḥ pr̥thi̱vyā ya̱jñiya̍maiccha̱thsa ghr̥̱taṁ


̍
niṣiktamavinda̱ thsō̎’bravī̱tkō̎’syēśva̱rō ya̱jñē’pi̱ kartō̱riti̱
tāva̍brūtāṁ miṯ rāvaru̍ ṇau̱ gōrē̱vāvamīśva̱ ̎ rau kartō̎ḥ sva̱ iti̱ tau tatō̱
̍
gāgͫ samairayatā̱g ̱ͫ sā yatra̍yatra̱ nyakrāma̱ttatō̍ ghr̥̱tama̍pīḍyata̱
̍
tasmā̎d ghr̥tapa̍
̱ dyucyatē̱ tada̍syai̱ janmōpa̍hūtagͫ rathaṁta̱ragͫ sa̱ha
pr̥t̍ hi̱vyētyāhē̱̍

37 yaṁ vai ra̍thaṁta̱rami̱māmē̱va sa̱hānnādyē̱nōpa̍ hvayata̱ upa̍hūtaṁ


vāmadē̱vyagͫ sa̱hāntarik̍ ṣē̱ṇētyā̍ha pa̱śavō̱ vai vā̍madē̱vyaṁ pa̱śūnē̱va
̍
sa̱hāntarikṣē̱ṇōpa̍ hvayata̱ upa̍hūtaṁ br̥̱hathsa̱ha di̱vētyā̍hai̱raṁ vai
br̥̱hadirā̍mē̱va sa̱ha di̱vōpa̍ hvayata̱ upa̍hūtāḥ sa̱pta hōtrā̱ ityā̍ha̱ hōtrā̍
ē̱vōpa̍ hvayata̱ upa̍hūtā dhē̱nuḥ

38 sa̱harṣa̱bhētyā̍ha mithu̱ namē̱vōpa̍ hvayata̱ upa̍hūtō bha̱kṣaḥ sakhētyā̍ha


sōmapī̱thamē̱vōpa̍ hvayata̱ upa̍hū̱tāṁ 3 hō ityā̍hā̱tmāna̍mē̱vōpa̍ hvayata ā̱tmā
hyupa̍ hūtānā̱ṁ vasiṣ̍ ṭha̱ iḍā̱mupa̍ hvayatē pa̱śavō̱ vā iḍā̍ pa̱śūnē̱vōpa̍
hvayatē ca̱turupa̍ hvayatē̱ catu̍ ṣpādō̱ hi pa̱śavō̍ māna̱vītyā̍ha̱ manu̱ ṟhyē̍tā

39 magrē’pa̍śyad ghr̥̱tapa̱dītyā̍ha̱ yadē̱vāsyai ̍ pa̱dād ghr̥̱tamapīḍyata̱


̎
tasmā̍dē̱vamā̍ha maitrāvaru̱ ṇītyā̍ha mi̱trāvaru̍ ṇau̱ hyē̍nāgͫ sa̱maira̍yatā̱ṁ
brahma̍ dē̱vakr̥t̍ a̱mupa̍ hūta̱mityā̍ha̱ brahmai̱vōpa̍ hvayatē̱ daivyā̍
adhva̱ryava̱ upa̍hūtā̱ upa̍hūtā manu̱ ṣyā̍ ityā̍ha dēvamanu̱ ṣyānē̱vōpa̍ hvayatē̱
ya i̱maṁ ya̱jñamavā̱ṉ yē ya̱jñapa̍tiṁ vardhā̱nityā̍ha

40 ya̱jñāya̍ cai̱va yaja̍mānāya cā̱śiṣa̱mā śā̎sta̱ upa̍hūtē̱ dyāvā̍pr̥thi̱vī


ityā̍ha̱ dyāvā̍pr̥thi̱vī ē̱vōpa̍ hvayatē pūrva̱jē r̥tāva̍
̱ rī̱ ityā̍ha pūrva̱jē
̍ ̍ ̍
hyētē r̥̱tāva̍rī dē̱vī dē̱vapu̍ trē̱ ityāha dē̱vī hyētē dē̱vapu̍ trē̱
upa̍hūtō̱’yaṁ yaja̍māna̱ ityā̍ha̱ yaja̍mānamē̱vōpa̍ hvayata̱ utta̍rasyāṁ
dēvaya̱jyāyā̱mupa̍ hūtō̱ bhūya̍si haviṣ̱ kara̍ṇa̱ upa̍hūtō di̱vyē dhāma̱nnupa̍hūta̱

41 ityā̍ha pra̱jā vā utta̍rā dēvaya̱jyā pa̱śavō̱ bhūyō̍ havi̱ṣkara̍ṇagͫ suva̱rgō


lō̱kō di̱vyaṁ dhāmē̱dama̍sī̱dama̱sītyē̱va ya̱jñasya̍ pri̱yaṁ dhāmōpa̍ hvayatē̱
viśva̍masya pri ̱yamupa̍ hūta̱mityā̱hācha̍ṁbaṭkāramē̱vōpa̍ hvayatē .. 2. 6. 7.. ā̱ha̱
dhē̱nurē̱tāṁ vardhā̱nityā̍ha̱ dhāma̱nnupa̍hūta̱ścatu̍ strigͫśacca .. 2. 6. 7..

42 pa̱śavō̱ vā iḍā̎ sva̱yamā da̍ttē̱ kāma̍mē̱vātmanā̍ paśū̱nāmā


114

da̍ttē̱ na hya̍nyaḥ kāma̍ṁ paśū̱nāṁ pra̱yaccha̍ti vā̱caspata̍yē tvā hu̱ taṁ


prāśnā̱mītyā̍ha̱ vāca̍mē̱va bhā̍ga̱dhēyē̍na prīṇāti̱ sada̍sa̱spata̍yē tvā hu̱ taṁ
prāśnā̱mītyā̍ha sva̱gākr̥t̍ yai caturava̱ttaṁ bha̍vati ha̱virvai ca̍turava̱ttaṁ
pa̱śava̍ścaturava̱ttaṁ yaddhōtā̎ prāśnī̱yāddhōtā

43 ’rti̱mārcchē̱dyada̱gnau ju̍ hu̱ yādru̱ drāya̍ pa̱śūnapi ̍ dadhyādapa̱śuryaja̍mānaḥ


syādvā̱caspata̍yē tvā hu̱ taṁ prāśnā̱mītyā̍ha pa̱rō’kṣa̍mē̱vaina̍jjuhōti̱
sada̍sa̱spata̍yē tvā hu̱ taṁ prāśnā̱mītyā̍ha sva̱gākr̥t̍ yai̱ prāśna̍nti tī̱rtha
ē̱va prāśna̍nti̱ dakṣiṇ̍ āṁ dadāti tī̱rtha ē̱va dakṣiṇ̍ āṁ dadāti̱ vi vā ē̱tadya̱jñaṁ

̍
44 chindanti̱ yanma̍dhya̱taḥ prā̱śnantya̱dbhirmā̎rjayanta̱ āpō̱ vai sarvā̍ dē̱vatā̍
dē̱vatābhirē̱va ya̱jñagͫ saṁ ta̍nvanti dē̱vā vai ya̱jñādru̱ drama̱ntarā̍ya̱nthsa
̍
ya̱jñama̍vidhya̱ttaṁ dē̱vā a̱bhi sama̍gacchanta̱ kalpa̍tāṁ na i̱damiti̱
tē̎’bruva̱nthsviṣṭa̱ ̱ agͫ rā̍dhayi̱ṣyāma̱
̍ ṁ vai na̍ i̱daṁ bha̍viṣyati̱ yadim
̍ kr̥ta̍ḥ sviṣṭakr̥̱ttvaṁ tasyāvid̍ dha̱ṁ
iti̱ tathsviṣṭa̱

45 nira̍kr̥nta̱ṉ yavē̍na̱ saṁmit̍ a̱ṁ tasmā̎dyavamā̱tramava


dyē̱dyajyāyō̍’va̱dyēdrō̱payē̱ttadya̱jñasya̱ yadupa̍ ca str̥ṇī̱yāda̱ bhi ca̍
ghā̱rayē̍dubhayataḥsa2gͫ śvā̱yi ku̍ ryādava̱dāyā̱bhi ghā̍rayati̱ dviḥ saṁ pa̍dyatē
dvi̱pādyaja̍māna̱ ḥ prati̍ṣṭhityai ̱ yatti̍ra̱ścīna̍mati̱harē̱dana̍bhividdhaṁ
ya̱jñasyā̱bhi vid̍ hyē̱dagrē̍ṇa̱ pari ̍ harati tī̱rthēnai̱va pari ̍ harati̱ tatpū̱ṣṇē
parya̍hara̱ntat

46 pū̱ṣā prāśya̍ da̱tō̍’ruṇa̱ttasmā̎tpū̱ṣā pra̍pi̱ṣṭabhā̍gō’da̱ntakō̱


hi taṁ dē̱vā a̍bruva̱ṉ, vi vā a̱yamā̎rdhyaprāśitriy̱ ō vā a̱yama̍bhū̱diti̱
tadbr̥ha̱spata̍yē̱ parya̍hara̱nthsō̍’bibhē̱d br̥ha̱spati̍ri̱tthaṁ vāva sya
ārti̱māriṣ̍ ya̱tīti̱ sa ē̱taṁ mantra̍mapaśya̱thsūrya̍sya tvā̱ cakṣu̍ ṣā̱ prati̍
paśyā̱mītya̍bravī̱nna hi sūrya̍sya̱ cakṣu̱ ḥ

47 kiṁ ca̱na hi̱nasti̱ sō̍’bibhēt pratigr̥̱hṇanta̍ṁ mā higͫsiṣya̱tīti̍


dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱vē̎’śvinō̎rbā̱hubhyā̎ṁ pū̱ṣṇō hastā̎bhyā̱ṁ
prati̍ gr̥hṇā̱mītya̍bravīt savi̱tr̥pra̍sūta ē̱vaina̱ dbrahma̍ ṇā dē̱vatā̍bhi̱ḥ
pratya̍gr̥hṇā̱t sō̍’bibhēt prā̱śnanta̍ṁ mā higͫsiṣya̱tītya̱gnēstvā̱syē̍na̱
prāśnā̱mītya̍bravī̱nna hya̍gnērā̱sya̍ṁ kiṁ ca̱na hi̱nasti̱ sō̍’bibhē̱t

̍
48 prāśitaṁ mā higͫsiṣya̱tīti̍ brāhma̱ṇasyō̱darē̱ṇētya̍bravī̱nna
hi brā̎hmaṇasyō̱dara̱ṁ kiṁ ca̱na hi̱nasti̱ br̥ha̱spatē̱rbrahma̱ ṇēti̱
sa hi brahmi ̱ṣṭhō’pa̱ vā ē̱tasmā̎t prā̱ṇāḥ krā̍manti̱ yaḥ prā̍śi̱traṁ
prā̱śnātya̱dbhirmā̎rjayiṯ vā prā̱ṇānthsaṁ mr̥ś̍ atē̱’mr̥ta̱ṁ vai
prā̱ṇā a̱mr̥ta̱māpa̍ḥ prā̱ṇānē̱va ya̍thāsthā̱namupa̍ hvayatē .. 2. 6. 8..

prā̱śnī̱yāddhōtā̍ ya̱jñaṁ nira̍hara̱ntaccakṣu̍ rā̱sya̍ṁ kiṁca̱na hi̱nasti̱


sō̍bibhē̱ccatu̍ ścatvārigͫśacca .. 2. 6. 8..
115

49 a̱gnīdha̱ ā da̍dhātya̱gnimu̍ khānē̱vartūn prīṇ̍ āti sa̱midha̱mā


da̍dhā̱tyutta̍rāsā̱māhu̍ tīnā̱ṁ prati̍ṣṭhityā̱ athō̍ sa̱midva̍tyē̱va ju̍ hōti
pari̱dhīnthsaṁ mā̎rṣṭi pu̱ nātyē̱vainā̎nthsa̱kr̥thsa̍kr̥̱thsaṁ mā̍rṣṭi̱ parā̍ṅiva̱
hyē̍tarhi ̍ ya̱jñaśca̱tuḥ saṁpa̍dya tē̱ catu̍ ṣpādaḥ pa̱śava̍ḥ pa̱śūnē̱vāva̍
rundhē̱ brahma̱n pra sthā̎syāma̱ ityā̱hātra̱ vā ē̱tarhi ̍ ya̱jñaḥ śri̱tō

50 yatra̍ bra̱hmā yatraiv̱ a ya̱jñaḥ śri̱tastata̍ ē̱vaina̱mā ra̍bhatē̱


yaddhastē̍na pra̱mīvē̎dvēpa̱naḥ syā̱dyacchī̱ṟṣṇā śīr̍ ṣakti̱mānthsyā̱dyat
tū̱ṣṇīmāsī̱tāsa̍ṁprattō ya̱jñaḥ syā̱tprati̱ṣṭhētyē̱va brū̍yādvā̱ci vai ya̱jñaḥ
śri̱tō yatrai̱va ya̱jñaḥ śri̱tastata̍ ē̱vaina̱g̱ͫ saṁpra ya̍cchati̱ dēva̍
savitarē̱tattē̱ prā

51 ’hētyā̍ha̱ prasū̎tyai̱ br̥ha̱spati̍rbra̱ hmētyā̍ha̱ sa hi brahmiṣ̍ ṭha̱ḥ


sa ya̱jñaṁ pā̍hi̱ sa ya̱jñapa̍tiṁ pāhi̱ sa māṁ pā̱hītyā̍ha ya̱jñāya̱
yaja̍mānāyā̱tmanē̱ tēbhya̍ ē̱vāśiṣa̱mā śā̱stē’nā̎rtyā ā̱śrāvyā̍ha dē̱vān,
ya̱jēti̍ brahmavā̱dinō̍ vadantī̱ṣṭā dē̱vatā̱ atha̍ kata̱ma ē̱tē dē̱vā iti̱
chandā̱g̱ͫsīti̍ brūyādgāya̱trīṁ tri̱ṣṭubha̱ṁ

52 jaga̍tī̱mityathō̱ khalvā̍hurbrāhma̱ ṇā vai chandā̱g̱ͫsīti̱ tānē̱va


tadya̍jati dē̱vānā̱ṁ vā i̱ṣṭā dē̱vatā̱ āsa̱nnathā̱gnirnōda̍jvala̱ttaṁ dē̱vā
āhu̍ tībhiranūyā̱jēṣvanva̍vinda̱ ṉ yada̍nūyā̱jān, yaja̍tya̱gnimē̱va tathsamin̍ dha
ē̱tadu̱ rvai nāmā̍su̱ ra ā̍sī̱thsa ē̱tarhi ̍ ya̱jñasyā̱śiṣa̍mavr̥ṅkta̱ yad
brū̱yādē̱ta

53 du̍ dyāvāpr̥thivī bha̱drama̍bhū̱dityē̱tadu̍ mē̱vāsu̱ raṁ


ya̱jñasyā̱śiṣa̍ṁ gamayēdiḏ aṁ dyā̍vāpr̥thivī bha̱drama̍bhū̱dityē̱va
brū̍yā̱dyaja̍mānamē̱va ya̱jñasyā̱śiṣa̍ṁ gamaya̱tyārdhma̍ sūktavā̱kamu̱ ta
na̍mōvā̱kamityā̍hē̱dama̍rā̱thsmēti̱ vāvaitadā̱hōpa̍śritō di̱vaḥ
pr̥t̍ hi̱vyōrityā̍ha̱ dyāvā̍pr̥thi̱vyōrhi ya̱jña upa̍śrita̱ ōma̍nvatī tē̱’smin,
ya̱jñē ya̍jamāna̱ dyāvā̍pr̥thi̱vī

54 stā̱mityā̍hā̱śiṣa̍mē̱vaitāmā śā̎stē̱ yadbrū̱yāthsū̍pāvasā̱nā ca̍ svadhyavasā̱nā


cēti̍ pra̱māyu̍ kō̱ yaja̍mānaḥ syādya̱dā hi pra̱mīya̱tē’thē̱māmu̍ pāva̱syati̍
sūpacara̱ ṇā ca̍ svadhicara̱ ṇā cētyē̱va brū̍yā̱dvarīyasīmē̱vāsmai
̍ ̱ gavyū̍ti̱mā
śāstē̱ na pra̱māyu̍ kō bhavati̱ tayōrā̱vidya̱gniri̱dagͫ ha̱vira̍juṣa̱tētyā̍ha̱
̎ ̍
yā ayā̎kṣma

55 dē̱vatā̱stā a̍rīradhā̱mēti̱ vāvaitadā̍ha̱ yanna nir̍ di̱śēt


prati̍vēśaṁ ya̱jñasyā̱śīrga̍cchē̱dā śā̎stē̱’yaṁ yaja̍mānō̱’sāvityā̍ha
ni̱rdiśyai ̱vainagͫ̍ suva̱rgaṁ lō̱kaṁ ga̍maya̱tyāyu̱ rā śā̎stē suprajā̱stvamā
śā̎sta̱ ityā̍hā̱śiṣa̍mē̱vaitāmā śā̎stē sajātavana̱syāmā śā̎sta̱ ityā̍ha prā̱ṇā
vai sa̍jā̱tāḥ prā̱ṇānē̱va

56 nāntarē̍ti̱ tada̱gnirdē̱vō dē̱vēbhyō̱ vana̍tē va̱yama̱gnērmānu̍ ṣā̱


116

ityā̍hā̱gnirdē̱vēbhyō̍ vanu̱ tē va̱yaṁ ma̍nu̱ ṣyē̎bhya̱ iti̱ vāvaitadā̍hē̱ha


gati̍rvā̱masyē̱daṁ ca̱ namō̍ dē̱vēbhya̱ ityā̍ha̱ yāścai̱va dē̱vatā̱ yaja̍ti̱
yāśca̱ na tābhya̍ ē̱vōbhayīb̎ hyō̱ nama̍skarōtyā̱tmanō’nā̎rtyai .. 2. 6. 9..

śri̱tastē̱ pra triṣ̱ ṭubha̍mē̱taddyāvā̍pr̥thi̱vī yā ayā̎kṣma prā̱ṇānē̱va


ṣaṭca̍tvārigͫśacca .. 2. 6. 9..

57 dē̱vā vai ya̱jñasya̍ svagāka̱rtāra̱ṁ nāvin̍ da̱ntē śa̱ṁyuṁ


bā̍rhaspa̱tyama̍bruvannim ̱ aṁ nō̍ ya̱jña2gͫ sva̱gā ku̱ rviti̱
sō̎’bravī̱dvara̍ṁ vr̥ṇai̱ yadē̱vābrā̎hmaṇō̱ktō’śra̍ddadhānō̱ yajā̍tai̱ sā
mē̍ ya̱jñasyā̱śīra̍sa̱diti̱ tasmā̱dyadabrā̎hmaṇō̱ktō’śra̍ddadhānō̱ yaja̍tē
̍
śa̱ṁyumē̱va tasya̍ bārhaspa̱tyaṁ ya̱jñasyā̱śīrga̍cchatyē̱tanmamētya̍bravī̱tkiṁ
mē̎ pra̱jāyā̱

58 iti̱ yō̍’pagu̱ rātai ̍ śa̱tēna̍ yātayā̱dyō ni̱hana̍t sa̱hasrē̍ṇa yātayā̱dyō


̍
lōhitaṁ ka̱rava̱dyāva̍taḥ pra̱skadya̍ pā̱g̱ͫsūnthsa̍ṁ gr̥̱hṇāttāva̍taḥ
saṁvathsa̱rānpitr̥ ̍ lō̱kaṁ na pra jā̍nā̱diti̱ tasmā̎dbrāhma̱ṇāya̱ nāpa̍ gurēta̱ na
ni ha̍nyā̱nna lōhitaṁ ̍ kuryādē̱tāva̍tā̱ haina̍sā bhavati̱ taccha̱ṁyōrā vr̥ṇ̍ īmaha̱
ityā̍ha ya̱jñamē̱vatathsva̱gā ka̍rōti̱ ta

59 ccha̱ṁyōrā vr̥ṇ̍ īmaha̱ ityā̍ha śa̱ṁyumē̱va bā̍rhaspa̱tyaṁ bhā̍ga̱dhēyē̍na̱


sama̍rdhayati gā̱tuṁ ya̱jñāya̍ gā̱tuṁ ya̱jñapa̍taya̱ ityā̍hā̱śiṣa̍mē̱vaitāmā
śā̎stē̱ sōma̍ṁ yajati̱ rēta̍ ē̱va tadda̍dhāti̱ tvaṣṭā̍raṁ yajati̱ rēta̍ ē̱va
hi̱taṁ tvaṣṭā̍ rū̱pāṇi̱ vi ka̍rōti dē̱vānā̱ṁ patnīr̎ yajati mithuna̱tvāyā̱gniṁ
gr̥̱hapa̍tiṁ yajati̱ prati̍ṣṭhityai jā̱mi vā ē̱tadya̱jñasya̍ kriyatē̱

60 yadājyē̍na prayā̱jā i̱jyanta̱ ājyē̍na patnīsaṁyā̱jā r̥ca̍ma̱nūcya̍


patnīsaṁyā̱jānā̍mr̥̱cā ya̍ja̱tyajā̍mitvā̱yāthō̍ mithuna̱tvāya̍ pa̱ṁktiprā̍yaṇō̱
vai ya̱jñaḥ pa̱ṁktyu̍ dayana̱ḥ paṁca̍ prayā̱jā ij̍ yantē ca̱tvāra̍ḥ patnīsaṁyā̱jāḥ
sa̍miṣṭaya̱juḥ pa̍ṁca̱maṁ pa̱ṁktimē̱vānu̍ pra̱yanti̍ pa̱ṁktimanūdya̍ nti .. 2. 6. 10..

pra̱jāyā̎ḥ karōti̱ tatkriy̍ atē̱ traya̍strigͫśacca .. 2. 6. 10..

61 yu̱ kṣvā hi dē̍va̱hūta̍mā̱g̱ͫ aśvāgͫ̍ agnē ra̱thīriv̍ a . ni hōtā̍ pū̱rvyaḥ


sa̍daḥ .. u̱ ta nō̍ dēva dē̱vāgͫ acchā̍ vōcō vi̱duṣṭa̍raḥ . śradviśvā̱ vāryā̍
kr̥dhi .. tvagͫ ha̱ yadya̍viṣṭhya̱ saha̍saḥ sūnavāhuta . r̥̱tāvā̍ ya̱jñiyō̱
bhuva̍ ḥ .. a̱yama̱gniḥ sa̍ha̱sriṇō̱ vāja̍sya śa̱tina̱spati̍ḥ . mū̱rdhā ka̱vī
ra̍yī̱ṇām .. taṁ nē̱mimr̥̱bhavō̍ ya̱thāna̍masva̱ sahū̍tibhiḥ . nēdīy̍ ō ya̱jña

62 ma̍ṅgiraḥ .. tasmai ̍ nū̱nama̱bhidya̍vē vā̱cā vir̍ ūpa̱ nitya̍yā . vr̥ṣṇē̍ cōdasva


suṣṭu̱ tim .. kamu̍ ṣvidasya̱ sēna̍yā̱gnērapā̍kacakṣasaḥ . pa̱ṇiṁ gōṣu̍ starāmahē
.. mā nō̍ dē̱vānā̱ṁ viśa̍ḥ prasnā̱tīriv̍ ō̱srāḥ . kr̥̱śaṁ na hā̍su̱ raghniy̍ āḥ ..

mā na̍ḥ samasya dū̱ḍhya̍ḥ parid̍ vēṣasō agͫha̱tiḥ . ū̱rmirna nāva̱mā va̍dhīt ..


117

nama̍stē agna̱ ōja̍sē gr̥̱ṇanti̍ dēva kr̥̱ṣṭaya̍ḥ . amai ̍

63 ra̱mitra̍mardaya .. ku̱ vithsu nō̱ gaviṣ̍ ṭa̱yē’gnē̍ sa̱ṁvēṣiṣ̍ ō ra̱yim .


uru̍ kr̥du̱ ruṇa̍skr̥dhi .. mā nō̍ a̱sminma̍hādha̱ nē parā̍ vargbhāra̱bhr̥dya̍thā
. sa̱ṁvarga̱g̱ͫ sagͫ ra̱yiṁ ja̍ya .. a̱nyama̱smadbhi̱yā i̱yamagnē̱
siṣa̍ktu du̱ cchunā̎ . vardhā̍ nō̱ ama̍va̱cchava̍ḥ .. yasyāju̍ ṣannama̱svina̱ ḥ
śamī̱madu̍ rmakhasya vā . taṁ ghēda̱gnirvr̥̱dhāva̍ti .. para̍syā̱ adhi ̍

64 sa̱ṁvatō’va̍rāgͫ a̱bhyā ta̍ra . yatrā̱hamasmi̱ tāgͫ a̍va .. vi̱dmā hi tē̍


pu̱ rā va̱yamagnē̍ pi̱turyathāva̍saḥ . adhā̍tē su̱ mnamīm ̍ a hē . ya u̱ gra iv̍ a śarya̱hā
̍ ̍
ti̱gmaśr̥ṅ̍ gō̱ na vagͫsa̍gaḥ . agnē̱ purō ru̱ rōjitha .. sakhā̍ya̱ḥ saṁ va̍ḥ
sa̱myañca̱miṣa̱gg̱ stōma̍ṁ cā̱gnayē̎ . varṣiṣ̍ ṭhāya kṣitī̱nāmū̱rjō naptrē̱
saha̍svatē .. sagͫ sa̱midyu̍ vasē vr̥ṣa̱nnagnē̱ viśvā̎nya̱rya ā . iḍ̱ aspa̱dē
̍
samidhyasē̱ sa nō̱ vasū̱nyā bha̍ra .. prajā̍patē̱ sa vē̍da̱ sōmā̍pūṣaṇē̱mau dē̱vau
.. 2. 6. 11.. ya̱jñamamai̱radhi ̍ vr̥ṣa̱nnēkā̱nna vigͫ̍śa̱tiśca̍ .. 2. 6. 11..

̍
65 u̱ śanta̍stvā havāmaha u̱ śanta̱ḥ samidhīmahi . u̱ śannu̍ śa̱ta ā va̍ha pi̱tr̥n̄
ha̱viṣē̱ atta̍vē .. tvagͫ sō̍ma̱ pracik̍ itō manī̱ṣā tvagͫ rajiṣṭha̱
̍ manu̍
̎ ̍ ̍
nēṣi̱ panthām . tava̱ praṇītī pi̱tarō na indō dē̱vēṣu̱ ratna̍mabhajanta̱
dhīrā̎ḥ .. tvayā̱ hi na̍ḥ pi̱tara̍ḥ sōma̱ pūrvē̱ karmā̍ṇi ca̱kruḥ pa̍vamāna̱
dhīrā̎ḥ . va̱nvannavā̍taḥ pari̱dhīgͫ rapō̎rṇu vī̱rēbhi̱raśvair̎ ma̱ghavā̍ bhavā

66 naḥ .. tvagͫ sō̍ma pi̱tr̥bhiḥ̍ saṁvidā̱nō’nu̱ dyāvā̍pr̥thi̱vī āta̍tantha .


tasmai ̍ ta indō ha̱viṣā̍ vidhēma va̱ya2gͫ syā̍ma̱ pata̍yō rayī̱ṇām .. agniṣ̍ vāttāḥ
pitara̱ ēha ga̍cchata̱ sada̍ḥ sadaḥ sadata supraṇītayaḥ . a̱ttā ha̱vīgͫṣi̱ praya̍tāni
ba̱ṟhiṣyathā̍ ra̱yigͫ sarva̍vīraṁ dadhātana .. barhiṣ̍ adaḥ pitara ū̱tya̍rvāgi̱mā
vō̍ ha̱vyā ca̍kr̥mā ju̱ ṣadhva̎m . ta ā ga̱tāva̍sā̱ śaṁta̍mē̱nāthā̱smabhya̱g̱ͫ

67 śaṁ yōra̍ra̱pō da̍dhāta .. āhaṁ pi̱tr̥n̄ thsu̍ vi̱datrāgͫ̍ avithsi̱ napā̍taṁ


ca vi̱krama̍ṇaṁ ca̱ viṣṇō̎ḥ . ba̱ṟhi̱ṣadō̱ yē sva̱dhayā̍ su̱ tasya̱ bhaja̍nta
pi̱tvasta i ̱hāga̍miṣṭhāḥ .. upa̍hūtāḥ piṯ ara̍ḥ sō̱myāsō̍ barhi̱ṣyē̍ṣu ni̱dhiṣu̍
pri̱yēṣu̍ . ta ā ga̍mantu̱ ta i̱ha śru̍ va̱ntvadhi ̍ bruvantu̱ tē a̍vantva̱smān ..

̍
udīratā̱mava̍ ra̱ utparā̍sa̱ unma̍dhya̱māḥ pi̱tara̍ḥ sō̱myāsa̍ḥ . asu̱ ṁ

68 ya ī̱yura̍vr̥̱kā r̥t̍ a̱jñāstē nō̍’vantu pi ̱tarō̱ havē̍ṣu .. i̱daṁ pi̱tr̥bhyō̱


namō̍ astva̱dya yē pūrvā̍sō̱ ya upa̍rāsa ī̱yuḥ . yē pārthiv̍ ē̱ raja̱syā niṣa̍ttā̱
yē vā̍ nū̱nagͫ su̍ vr̥̱janā̍su vi̱kṣu .. adhā̱ yathā̍ naḥ pi̱tara̱ḥ parā̍saḥ
pra̱tnāsō̍ agna r̥̱tamā̍śuṣā̱ṇāḥ . śucīda̍ya̱ndīdhiti̍ muktha̱śāsa̱ḥ, kṣāmā̍
bhi̱ndantō̍ aru̱ ṇīrapa̍ vran .. yada̍gnē

69 kavyavāhana piṯ r̥n̄ , yakṣyr̥t̍ ā̱vr̥dha̍ḥ . pra ca̍ ha̱vyāni ̍ vakṣyasi


dē̱vēbhya̍śca pi̱tr̥bhya̱ ā .. tvama̍gna īḍi̱tō jā̍tavē̱dō ’vā̎ḍḍha̱vyāni ̍
118

sura̱bhīṇi ̍ kr̥̱tvā . prādā̎ḥ pi̱tr̥bhya̍ḥ sva̱dhayā̱ tē a̍kṣanna̱ddhi tvaṁ dē̍va̱


praya̍tā ha̱vīgͫṣi ̍ .. māta̍lī ka̱vyairya̱mō aṁgir̍ ōbhi̱rbr̥ha̱spati̱ṟ
r̥kva̍bhirvāvr̥dhā̱naḥ . yāgśca̍ dē̱vā vā̍vr̥̱dhuryē ca̍ dē̱vānthsvāhā̱ṉ
yē sva̱dhayā̱nyē ma̍danti .

70 i̱maṁ ya̍ma prasta̱ramā hi sīdāṁgir̍ ōbhiḥ pi̱tr̥bhiḥ̍ saṁvidā̱naḥ . ā tvā̱


mantrā̎ḥ kaviśa̱stā va̍hantvē̱nā rā̍jan ha̱viṣā̍ mādayasva .. aṁgirōbhi̱ ̍ rā
ga̍hi ya̱jñiyē̍bhi̱ryama̍ vairū̱pairi̱ha mā̍dayasva . viva̍svantagͫ huvē̱
yaḥ pi̱tā tē̱’smin, ya̱jñē ba̱ṟhiṣyā ni ̱ṣadya̍ .. aṁgir̍ asō naḥ pi̱tarō̱
nava̍gvā̱ atha̍rvāṇō̱ bhr̥ga̍vaḥ sō̱myāsa̍ḥ . tēṣā̎ṁ va̱yagͫ su̍ ma̱tau
ya̱jñiyā̍nā̱mapi ̍ bha̱drē sau̍ mana̱sē syā̍ma .. 2. 6. 12.. bha̱vā̱smabhya̱masu̱ ṁ
yada̍gnē madanti saumana̱sa ēka̍ṁ ca .. 2. 6. 12..

sa̱midha̱ścakṣu̍ ṣī pra̱jāpa̍ti̱rājya̍ṁ dē̱vasya̱ sphyaṁ


bra̍hmavā̱dinō̱dbhira̱gnēstrayō̱ manuḥ pr̥thi̱vyāḥ pa̱śavō̱gnīdhē̍ dē̱vā vai
ya̱jñasya̍ yu̱ kṣvōśaṁta̍stvā̱ dvāda̍śa ..

sa̱midhō̍ yā̱jyā̍ tasmā̱nnābhā̱gagͫ hitamanvityā̍ha pra̱jā vā ā̱hētyā̍ha yu̱ kṣvā


hi sa̍ptatiḥ ..

sa̱midha̍ ḥ saumana̱sē syā̍ma ..

iti dvitīyaṁ kāṇḍaṁ saṁpūrṇam ..

.. taittirīya-saṁhitā ..

.. tr̥tīyaṁ kāṇḍam ..

.. śrī̱ gu̱ ru̱ bhyō̱ na̱ma̱ḥ .. hariḥ ō(4)m ..

tr̥tīyakāṇḍē prathamaḥ praśnaḥ 1

1 pra̱jāpa̍tirakāmayata pra̱jāḥ sr̥j̍ ē̱yēti̱ sa tapō̍’tapyata̱ sa


sa̱rpāna̍sr̥jata̱ sō̍’kāmayata pra̱jāḥ sr̥j̍ ē̱yēti̱ sa dvitī̱ ya̍matapyata̱
sa vayāg̍syasr̥jata̱ sō̍’kāmayata pra̱jāḥ sr̥j̍ ē̱yēti̱ sa tr̥̱tīya̍matapyata̱
̎
sa ē̱taṁ dīkṣitavā̱dama̍ paśya̱t tama̍vada̱t tatō̱ vai sa pra̱jā a̍sr̥jata̱
̎
yattapa̍sta̱ptvā dīkṣitavā̱daṁ vada̍ti pra̱jā ē̱va tadyaja̍mānaḥ
119

2 sr̥jatē̱ yadvai dīk̎ ṣi̱tō̍’mē̱dhyaṁ paśya̱tyapā̎smāddī̱kṣā krā̍mati̱


nīla̍masya̱ harō̱ vyē̎tyaba̍ddha̱ṁ manō̍ da̱ridra̱ṁ cakṣu̱ ḥ sūṟyō̱ jyōti̍ṣā̱g̱
śrēṣṭhō̱ dīkṣē̱ mā mā̍ hāsī̱rityā̍ha̱ nāsmā̎ddī̱kṣā’pa̍ krāmati̱ nāsya̱
nīla̱ṁ na harō̱ vyē̍ti̱ yadvai dīkṣi̱tama̍
̎ bhi̱varṣa̍ti di̱vyā āpō’śā̎ntā̱
ōjō̱ bala̍ṁ dī̱kṣāṁ

3 tapō̎’sya̱ nirghna̍ ntyunda̱ tīrbala̍ṁ dha̱ttaujō̍ dhatta̱ bala̍ṁ dhatta̱ mā mē̍


dī̱kṣāṁ mā tapō̱ nirva̍dhi̱ṣṭētyā̍hai̱tadē̱va sarva̍mā̱tmandha̍ttē̱ nāsyaujō̱
bala̱ṁ na dī̱kṣāṁ na tapō̱ nirghna̍ntya̱gnirvai dīk̎ ṣi̱tasya̍ dē̱vatā̱
sō̎’smādē̱tarhi ̍ ti̱ra iv̍ a̱ yarhi̱ yāti̱ tamīś̎ va̱ragͫ rakṣāgͫ̍si̱ hantō̎

4 rbha̱drāda̱bhi śrēya̱ḥ prēhi̱ br̥ha̱spati̍ḥ pura ē̱tā tē̍ a̱stvityā̍ha̱


brahma̱ vai dē̱vānā̱ṁ br̥ha̱spati̱stamē̱vānvāra̍bhatē̱ sa ē̍na̱g̱ͫ saṁ
pā̍raya̱tyēdama̍ganma dēva̱yaja̍naṁ pr̥thi̱vyā ityā̍ha dēva̱yaja̍na̱gg̱ hyē̍ṣa
pr̥t̍ hi̱vyā ā̱gaccha̍ ti̱ yō yaja̍tē̱ viśvē̍ dē̱vā yadaju̍ ṣanta̱ pūrva̱
ityā̍ha̱ viśvē̱ hyē̍taddē̱vā jō̱ṣaya̍ntē̱ yadbrā̎hma̱ṇā r̥k̍ sā̱mābhyā̱ṁ
yaju̍ ṣā sa̱ntara̍nta̱ ityā̍harksā̱mābhyā̱g̱ hyē̍ṣa yaju̍ ṣā sa̱ntara̍ti̱ yō
yaja̍tē rā̱yaspōṣē̍ṇa̱ sami̱ṣā ma̍dē̱mētyā̍hā̱śiṣa̍mē̱vaitāmā śā̎stē .. 3. 1. 1..

yaja̍mānō dī̱kṣāgͫ haṁtō̎rbrāhma̱ṇāścatu̍ rvigͫśatiśca .. 3. 1. 1..

5 ē̱ṣa tē̍ gāya̱trō bhā̱ga iti̍ mē̱ sōmā̍ya brūtādē̱ṣa tē̱ traiṣṭu̍ bhō̱ jāga̍tō
bhā̱ga iti̍ mē̱ sōmā̍ya brūtācchandō̱mānā̱g̱ͫ sāmrā̎jyaṁ ga̱cchēti̍ mē̱ sōmā̍ya
brūtā̱dyō vai sōma̱g̱ͫ rājā̍na̱g̱ͫ sāmrā̎jyaṁ lō̱kaṁ ga̍mayi̱tvā krī̱ṇāti̱
gaccha̍ti̱ svānā̱g̱ͫ sāmrā̎jya̱ṁ chandāgͫ̍si̱ khalu̱ vai sōma̍sya̱ rājña̱ḥ
sāmrā̎jyō lō̱kaḥ pu̱ rastā̱thsōma̍sya kra̱yādē̱vama̱bhi ma̍ntrayēta̱ sāmrā̎jyamē̱vai

̍
6 na̍ṁ lō̱kaṁ ga̍mayi̱tvā krīṇāti̱ gaccha̍ti̱ svānā̱g̱ͫ sāmrā̎jya̱ṁ yō vai
tānūna̱ptrasya̍ prati̱ṣṭhāṁ vēda̱ pratyē̱va ti̍ṣṭhati brahmavā̱dinō̍ vadanti̱ na
̍
prā̱śnanti̱ na ju̍ hva̱tyatha̱ kva̍ tānūna̱ ptraṁ prati̍ tiṣṭha̱tīti̍ pra̱jāpa̍tau̱
mana̱sīti̍ brūyā̱ttrirava̍ jighrētpra̱jāpa̍tau tvā̱ mana̍si juhō̱mītyē̱ṣā vai
tā̍nūna̱ptrasya̍ prati̱ṣṭhā ya ē̱vaṁ vēda̱ pratyē̱va ti̍ṣṭhati̱ yō

7 vā a̍dhva̱ryōḥ pra̍ti̱ṣṭhāṁ vēda̱ pratyē̱va ti̍ṣṭhati̱ yatō̱ manyē̱tāna̍bhikramya


hōṣyā̱mīti̱ tattiṣṭha̱nnā śrā̍vayēdē̱ṣā vā a̍dhva̱ryōḥ pra̍ti̱ṣṭhā ya ē̱vaṁ
vēda̱ pratyē̱va ti̍ṣṭhati̱ yada̍bhi̱kramya̍ juhu̱ yātpra̍ti̱ṣṭhāyā̍ iyā̱t
tasmā̎thsamā̱natra̱ tiṣṭha̍tā hōta̱vya̍ṁ prati̍ṣṭhityai ̱ yō vā a̍dhva̱ryōḥ svaṁ
vēda̱ svavā̍nē̱va bha̍vati̱ srugvā a̍sya̱ svaṁ vā̍ya̱vya̍masya̱

8 svaṁ ca̍ma̱sō̎’sya̱ svaṁ yadvā̍ya̱vya̍ṁ vā cama̱saṁ vāna̍nvārabhyāśrā̱vayē̱t


̍ tasmā̍danvā̱rabhyā̱śrāvya̱gg̱ svādē̱va naiti̱ yō vai
svādiyā̱t
sōma̱mapra̍tiṣṭhāpya stō̱tramu̍ pāka̱rōtyapra̍tiṣṭhita̱ḥ sōmō̱
bhava̱tyapra̍tiṣṭhita̱ḥ stōmō’pra̍tiṣṭhitānyu̱ kthānyapra̍tiṣṭhitō̱
yaja̍mā̱nō’pra̍tiṣṭhitō’dhva̱ryurvā̍ya̱vya̍ṁ vai sōma̍sya prati̱ṣṭhā
120

ca̍ma̱sō̎’sya prati̱ṣṭhā sōma̱ḥ stōma̍sya̱ stōma̍ u̱ kthānā̱ṁ graha̍ṁ vā gr̥hī̱tvā


ca̍ma̱saṁ vō̱nnīya̍ stō̱tramu̱ pāku̍ ryā̱tpratyē̱va sōmagg̍ sthā̱paya̍ti̱ prati̱
stōma̱ṁ pratyu̱ kthāni̱ prati̱ yaja̍māna̱stiṣṭha̍ti̱ pratya̍dhva̱ryuḥ .. 3. 1. 2..

ē̱va ti̍ṣṭhati̱ yō vā̍ya̱vya̍masya̱ graha̱ṁvaikā̱nna vigͫ̍śa̱tiśca̍ .. 3. 1. 2..

9 ya̱jñaṁ vā ē̱tathsaṁ bha̍ranti̱ yathsō̍ma̱kraya̍ṇyai pa̱daṁ ya̍jñamu̱ khagͫ


ha̍vi̱rdhānē̱ yarhi ̍ havi̱rdhānē̱ prācī ̎ prava̱rtayē̍yu̱ starhi̱
tēnākṣa̱mupā̎ñjyādyajñamu̱ kha ē̱va ya̱jñamanu̱ saṁ ta̍nōti̱ prāñca̍ma̱gniṁ pra
ha̍ra̱ntyutpatnī̱mā na̍ya̱ntyanvanāgͫ̍si̱ pra va̍rtaya̱ntyatha̱ vā a̍syai̱ṣa
dhiṣṇiyō ̎ rō ru̱ drō bhū̱tvā
̍ hīyatē̱ sō’nu̍ dhyāyati̱ sa īśva̱

10 pra̱jāṁ pa̱śūn, yaja̍mānasya̱ śama̍yitō̱ryarhi ̍ pa̱śumāprīta̱ ̍ muda̍ ñca̱ṁ


naya̍nti̱ tarhi ̱ tasya̍ paśu̱ śrapa̍ṇagͫ harē̱t tēnai̱vaina̍ṁ bhā̱gina̍ṁ
karōti̱ yaja̍mānō̱ vā ā̍hava̱nīyō̱ yaja̍māna̱ṁ vā ē̱tadvi ka̍rṣantē̱
yadā̍hava̱ nīyā̎t paśu̱ śrapa̍ṇa̱g̱ͫ hara̍nti̱ sa vaiv̱ a syānnir̍ ma̱nthya̍ṁ
vā kuryā̱dyaja̍mānasya sātma̱tvāya̱ yadi ̍ pa̱śōra̍va̱dāna̱ṁ naśyē̱dājya̍sya
pratyā̱khyāya̱mava̍ dyē̱thsaiva tata̱ḥ prāya̍ścitti̱ryē pa̱śuṁ vim ̍ athnī̱ran, yastān
kā̱mayē̱tārti̱mārcchē̍yu̱ riti̍ ku̱ vida̱ṅgēti̱ namō̍ vr̥ktivatya̱rcāgnīd̎ hrē
juhuyā̱nnamō̍ vr̥ktimē̱vaiṣā̎ṁ vr̥ṅktē tā̱jagārti̱mārccha̍nti .. 3. 1. 3.. bhū̱tvā
tata̱ṣṣaḍvigͫ̍śatiśca .. 3. 1. 3..

11 pra̱jāpa̍tē̱rjāya̍mānāḥ pra̱jā jā̱tāśca̱ yā i̱māḥ . tasmai̱ prati̱ pra vē̍daya


ciki̱tvāgͫ anu̍ manyatām .. i̱maṁ pa̱śuṁ pa̍śupatē tē a̱dya ba̱dhnāmya̍gnē
sukr̥̱tasya̱ madhyē̎ . anu̍ manyasva su̱ yajā̍ yajāma̱ juṣṭa̍ṁ dē̱vānā̍mi̱dama̍stu
ha̱vyam .. pra̱jā̱nanta̱ḥ prati̍ gr̥hṇanti̱ pūrvē̎ prā̱ṇamaṅgē̎bhya̱ḥ
paryā̱cara̍ntam . su̱ va̱rgaṁ yā̍hi pa̱thibhir̍ dēva̱yānai̱rōṣa̍dhīṣu̱ prati̍
̍
tiṣṭhā̱ śarīraiḥ .. yēṣā̱mīśē̍

12 paśu̱ pati̍ḥ paśū̱nāṁ catu̍ ṣpadāmu̱ ta ca̍ dvi̱padā̎m . niṣkrīt̍ ō̱’yaṁ


ya̱jñiya̍ṁ bhā̱gamē̍tu rā̱yaspōṣā̱ yaja̍mānasya santu .. yē ba̱dhyamā̍na̱manu̍
ba̱dhyamā̍nā a̱bhyaikṣa̍nta̱ mana̍sā̱ cakṣu̍ ṣā ca . a̱gnistāgͫ agrē̱
pra mu̍ mōktu dē̱vaḥ pra̱jāpa̍tiḥ pra̱jayā̍ saṁvidā̱naḥ .. ya ā̍ra̱ṇyāḥ pa̱śavō̍
vi̱śvarū̍pā̱ virū̍pā̱ḥ santō̍ bahu̱ dhaika̍rūpāḥ . vā̱yustāgͫ agrē̱ pra mu̍ mōktu
dē̱vaḥ pra̱jāpa̍tiḥ pra̱jayā̍ saṁvidā̱naḥ .. pra̱mu̱ ñcamā̍nā̱

13 bhuva̍nasya̱ rētō̍ gā̱tuṁ dha̍tta̱ yaja̍mānāya dēvāḥ . u̱ pākr̥t̍ agͫ śaśamā̱naṁ


yadasthā̎jjī̱vaṁ dē̱vānā̱mapyē̍tu̱ pātha̍ḥ .. nānā̎ prā̱ṇō yaja̍mānasya pa̱śunā̍
ya̱jñō dē̱vēbhiḥ̍ sa̱ha dē̍va̱yāna̍ ḥ . jī̱vaṁ dē̱vānā̱mapyē̍tu̱ pātha̍ḥ sa̱tyāḥ
sa̍ntu̱ yaja̍mānasya̱ kāmā̎ḥ .. yatpa̱śurmā̱yumakr̥tōrō ̱ ̍ vā pa̱dbhirā̍ha̱tē .
̎
a̱gnirmā̱ tasmā̱dēna̍sō̱ viśvānmuñca̱tvagͫha̍saḥ .. śamit̍ āra u̱ pēta̍na
ya̱jñaṁ

14 dē̱vēbhir̍ invi ̱tam . pāśā̎t pa̱śuṁ pra mu̍ ñcata ba̱ndhādya̱jñapa̍ti̱ṁ pari ̍
121

.. aditi̱̍ ḥ pāśa̱ṁ pra mu̍ mōktvē̱taṁ nama̍ḥ pa̱śubhya̍ ḥ paśu̱ pata̍yē karōmi .
a̱rā̱tī̱yanta̱madha̍raṁ kr̥ṇōmi̱ yaṁ dvi̱ṣmastasmi̱nprati̍ muñcāmi ̱ pāśa̎m ..

tvāmu̱ tē da̍dhirē havya̱vāhagͫ̍ śr̥̱taṁ ka̱rtāra̍mu̱ ta ya̱jñiya̍ṁ ca . agnē̱


sada̍kṣa̱ḥ sata̍nu̱ rhi bhū̱tvātha̍ ha̱vyā jā̍tavēdō juṣasva .. jāta̍vēdō va̱payā̍
gaccha dē̱vāntvagͫ hi hōtā̎ pratha̱mō ba̱bhūtha̍ . ghr̥̱tēna̱ tvaṁ ta̱nuvō̍
vardhayasva̱ svāhā̍kr̥tagͫ ha̱vira̍dantu dē̱vāḥ .. svāhā̍ dē̱vēbhyō̍ dē̱vēbhya̱ ḥ
svāhā̎ .. 3. 1. 4.. īśē̎ pramu̱ ṁcamā̍nā ya̱jñaṁ tvagͫ ṣōḍa̍śa ca .. 3. 1. 4..

15 prā̱jā̱pa̱tyā vai pa̱śava̱stēṣāgͫ̍ ru̱ drō’dhip̍ ati̱ryadē̱tābhyā̍mupāka̱rōti̱


tābhyā̍mē̱vaina̍ṁ prati̱prōcyā la̍bhata ā̱tmanō’nā̎vraskāya̱ dvābhyā̍mu̱ pāka̍rōti
dvi̱pādyaja̍māna̱ ḥ prati̍ṣṭhityā upā̱kr̥tya̱ pañca̍ juhōti̱ pāṅktā̎ḥ pa̱śava̍ḥ
pa̱śūnē̱vāva̍ ruṁdhē mr̥tyavē̱
̱ vā ē̱ṣa nīy̍ atē̱ yatpa̱śustaṁ yada̍nvā̱rabhē̍ta
pra̱māyu̍ kō̱ yaja̍mānaḥ syā̱nnānā̎ prā̱ṇō yaja̍mānasya pa̱śunētyā̍ha̱ vyāvr̥tt ̍ yai̱

16 yatpa̱śurmā̱yumakr̥tēti̍ ̱ juhōti̱ śāntyai̱ śamit̍ āra u̱ pēta̱nētyā̍ha


yathāya̱jurē̱vaitadva̱ pāyā̱ṁ vā ā̎hri̱yamā̍ṇāyāma̱gnērmēdhō’pa̍ krāmati̱ tvāmu̱ tē
da̍dhirē havya̱vāha̱miti̍ va̱pāma̱bhi ju̍ hōtya̱gnērē̱va mēdha̱mava̍ ru̱ ṁdhē’thō̍
śr̥ta̱tvāya̍ pu̱ rastā̎thsvāhākr̥tayō̱ vā a̱nyē dē̱vā u̱ pariṣ̍ ṭāthsvāhākr̥tayō̱’nyē
svāhā̍ dē̱vēbhyō̍ dē̱vēbhya̱ḥ svāhētya̱bhitō̍ va̱pāṁ ju̍ hōti̱ tānē̱vōbhayā̎nprīṇāti
.. 3. 1. 5.. vyāvr̥t̍ yā a̱bhitō̍ va̱pāṁ paṁca̍ ca .. 3. 1. 5..

17 yō vā aya̍thādēvataṁ ya̱jñamu̍ pa̱cara̱tyā dē̱vatā̎bhyō vr̥ścyatē̱


̍
pāpīyānbhavati̱ yō ya̍thādēva̱taṁ na dē̱vatā̎bhya̱ ā vr̥ś̍ cyatē̱
̍
vasīyānbhavatyāgnē̱yyarcāgnī d̎ hrama̱bhi mr̥ś̍ ēdvaiṣṇa̱vyā ha̍vi̱rdhāna̍māgnē̱yyā
srucō vāya̱vya̍yā vāya̱vyānyaindri̱yā sadō̍ yathādēva̱tamē̱va ya̱jñamupa̍
̍ ̎
carati̱ na dē̱vatā̎bhya̱ ā vr̥ś̍ cyatē̱ vasīy̍ ānbhavati yu̱ najmi ̍ tē pr̥thi̱vīṁ
jyōti̍ṣā sa̱ha yu̱ najmi ̍ vā̱yuma̱ntarik̍ ṣēṇa

18 tē sa̱ha yu̱ najmi̱ vācagͫ̍ sa̱ha sūryē̍ṇa tē yu̱ najmi ̍ ti̱srō vi̱pr̥ca̱ḥ
sūrya̍sya tē . a̱gnirdē̱vatā̍ gāya̱trī chaṁda̍ upā̱g̱ͫśōḥ pātra̍masi̱ sōmō̍
dē̱vatā̎ tri̱ṣṭupchandō̎’ntaryā̱masya̱ pātra̍ma̱sīndrō̍ dē̱vatā̱ jaga̍tī̱ chaṁda̍
indravāyu̱ vōḥ pātra̍masi̱ br̥ha̱spati̍rdē̱vatā̍nu̱ ṣṭupchandō̍ mi̱trāvaru̍ ṇayō̱ḥ
pātra̍masya̱śvinau̍ dē̱vatā̍ pa̱ṅktiśchandō̱’śvinō̱ḥ pātra̍masi̱ sūṟyō̍
dē̱vatā̍ br̥ha̱tī

19 chaṁda̍ḥ śu̱ krasya̱ pātra̍masi ca̱ndramā̍ dē̱vatā̍ sa̱tōbr̥h̍ atī̱ chandō̍


ma̱nthina̱ ḥ pātra̍masi̱ viśvē̍ dē̱vā dē̱vatō̱ṣṇihā̱ chaṁda̍ āgraya̱ṇasya̱
pātra̍ma̱sīndrō̍ dē̱vatā̍ ka̱kucchaṁda̍ u̱ kthānā̱ṁ pātra̍masi pr̥thi̱vī
dē̱vatā̍ vi̱rāṭchandō̎ dhru̱ vasya̱ pātra̍masi .. 3. 1. 6.. a̱ṁtarik̍ ṣēṇa br̥ha̱tī
traya̍strigͫśacca .. 3. 1. 6..

20 i̱ṣṭargō̱ vā a̍dhva̱ryuryaja̍mānasyē̱ṣṭarga̱ḥ khalu̱ vai pūrvō̱’rṣṭuḥ,


̍
kṣīyata āsa̱nyā̎nmā̱ mantrā̎tpāhi̱ kasyā̎ścida̱ bhiśa̍styā̱ iti̍ pu̱ rā
122

prā̍taranuvā̱kājju̍ huyādā̱tmana̍ ē̱va tada̍dhva̱ryuḥ pu̱ rastā̱ccharma̍


nahya̱tē’nā̎rtyai saṁvē̱śāya̍ tvōpavē̱śāya̍ tvā gāyatriy̱ āstri̱ṣṭubhō̱ jaga̍tyā
a̱bhibhū̎tyai̱ svāhā̱ prāṇā̍pānau mr̥̱tyōrmā̍ pāta̱ṁ prāṇā̍pānau̱ mā mā̍ hāsiṣṭaṁ
dē̱vatā̍su̱ vā ē̱tē prā̍ṇāpā̱nayō̱

21 rvyāya̍cchantē̱ yēṣā̱g̱ͫ sōma̍ḥ samr̥̱cchatē̍ saṁvē̱śāya̍ tvōpavē̱śāya̱


tvētyā̍ha̱ chandāgͫ̍si̱ vai sa̍ṁvē̱śa u̍ pavē̱śaśchandō̍bhirē̱vāsya̱
chandāgͫ̍si vr̥ṅktē̱ prēti̍va̱ntyājyā̍ni bhavantya̱bhijityai
̍ ma̱rutva̍tīḥ
̍ u̱ bhē br̥h̍ adrathanta̱rē bha̍vata i̱yaṁ vāva ra̍thaṁta̱rama̱sau
prati̱padō̱ vijityā
br̥̱hadā̱bhyāmē̱vaina̍ma̱ ntarē̎tya̱dya vāva ra̍thaṁta̱ra2gͫ śvō
br̥̱hada̍ dyā̱śvādē̱vaina̍ma̱ntarē̍ti bhū̱taṁ

22 vāva ra̍thaṁta̱raṁ bha̍vi̱ṣyad br̥̱hadbhū̱tāścai̱vaina̍ṁ


bhaviṣya̱taścā̱ntarē̍ti̱ parimita̱
̍ ṁ vāva ra̍thaṁta̱ramapa̍rimitaṁ
̍
br̥̱hat parimitāccai̱ vaina̱mapa̍rimitāccā̱ntarē̍ti
̍
viśvāmitrajamada̱gnīvasiṣṭhēnāspardhētā̱g ̱ͫ sa
ē̱tajja̱mada̍gnirviha̱vya̍mapaśya̱ttēna̱ vai sa vasiṣ̍ ṭhasyēndri ̱yaṁ
vī̱rya̍mavr̥ṅkta̱ yadviha̱ ̍ vyagͫ̍ śa̱syata̍ indri̱yamē̱va tadvī̱rya̍ṁ
yaja̍mānō̱ bhrātr̥v̍ yasya vr̥ṅktē̱ yasya̱ bhūyāgͫ̍sō yajñakra̱tava̱ ityā̍hu̱ ḥ
sa dē̱vatā̍ vr̥ṅkta̱ iti̱ yadya̍gniṣṭō̱maḥ sōma̍ḥ pa̱rastā̱thsyādu̱ kthya̍ṁ kurvīta̱
yadyu̱ kthya̍ḥ syāda̍tirā̱traṁ ku̍ rvīta yajñakra̱tubhir̍ ē̱vāsya̍ dē̱vatā̍ vr̥ṅktē̱
̍
vasīyānbhavati .. 3. 1. 7.. prā̱ṇā̱pā̱nayō̎rbhū̱taṁ vr̥ṁ ̍ ktē̱ṣṭāvigͫ̍śatiśca
.. 3. 1. 7..

23 ni̱grā̱bhyā̎ḥ stha dēva̱śruta̱ āyu̍ rmē tarpayata prā̱ṇaṁ mē̍ tarpayatāpā̱naṁ mē̍
tarpayata vyā̱naṁ mē̍ tarpayata̱ cakṣu̍ rmē tarpayata̱ śrōtra̍ṁ mē tarpayata̱ manō̍
mē tarpayata̱ vāca̍ṁ mē tarpayatā̱tmāna̍ṁ mē tarpaya̱tāṅgā̍ni mē tarpayata pra̱jāṁ mē̍
tarpayata pa̱śūn mē̍ tarpayata gr̥̱hān mē̍ tarpayata ga̱ṇān mē̍ tarpayata sa̱rvaga̍ṇaṁ
mā tarpayata ta̱rpaya̍ta mā

24 ga̱ṇā mē̱ mā vi tr̥ṣ̍ a̱nnōṣa̍dhayō̱ vai sōma̍sya̱ viśō̱ viśa̱ḥ khalu̱


vai rājña̱ḥ pradā̍tōrīśva̱rā ai̱ndraḥ sōmō’vīv̍ r̥dhaṁ vō̱ mana̍sā sujātā̱
r̥ta̍prajātā̱ bhaga̱ idva̍ḥ syāma . indrē̍ṇa dē̱vīrvī̱rudha̍ ḥ saṁvidā̱nā anu̍
manyantā̱g̱ͫ sava̍nāya̱ sōma̱mityā̱hauṣa̍dhībhya ē̱vaina̱gg̱ svāyai ̍ vi̱śaḥ
svāyai ̍ dē̱vatā̍yai ni̱ryācyā̱bhi ṣu̍ ṇōti̱ yō vai sōma̍syābhiṣū̱yamā̍ṇasya

25 pratha̱mōgͫ̍śuḥ skanda̍ti̱ sa īś̎ va̱ra in̍ dri̱yaṁ vī̱rya̍ṁ pra̱jāṁ


pa̱śūn, yaja̍mānasya̱ nirha̍ ntō̱stama̱bhi ma̍ntrayē̱tā mā̎skānthsa̱ha pra̱jayā̍
sa̱ha rā̱yaspō̍ṣēṇēndriy̱ am mē̍ vī̱rya̍ṁ mā nirva̍dhī̱rityā̱śiṣa̍mē̱vaitāmā
śā̎sta indri ̱yasya̍ vī̱rya̍sya pra̱jāyai ̍ paśū̱nāmanir̍ ghātāya dra̱psaśca̍skanda
pr̥thi̱vīmanu̱ dyāmi̱maṁ ca̱ yōni̱manu̱ yaśca̱ pūrva̍ḥ . tr̥̱tīya̱ṁ yōni̱manu̍
sa̱ṁcara̍ntaṁ dra̱psaṁ ju̍ hō̱myanu̍ sa̱pta hōtrā̎ḥ .. 3. 1. 8.. ta̱rpaya̍ta
mābhiṣū̱yamā̍ṇasya̱ yaśca̱ daśa̍ ca .. 3. 1. 8..
123

26 yō vai dē̱vān dē̍vayaśa̱sēnā̱rpaya̍ti manu̱ ṣyā̎nmanuṣyayaśa̱sēna̍


dēvayaśa̱syē̍va dē̱vēṣu̱ bhava̍ti manuṣyayaśa̱sī ma̍nu̱ ṣyē̍ṣu̱ yān
prā̱cīna̍māgraya̱ṇād grahā̎n gr̥hṇī̱yāt tānu̍ pā̱g̱ͫśu gr̥h̍ ṇīyā̱dyānū̱rdhvāg
stānu̍ pabdi̱matō̍ dē̱vānē̱va taddē̍vayaśa̱sēnā̎rpayati manu̱ ṣyā̎n
manuṣyayaśa̱sēna̍ dēvayaśa̱syē̍va dē̱vēṣu̍ bhavati manuṣyayaśa̱sī
ma̍nu̱ ṣyē̎ṣva̱gniḥ prā̍taḥsava̱nē pā̎tva̱smānvaiś̎ vāna̱rō ma̍hi̱nā
vi̱śvaśa̍ṁbhūḥ . sa na̍ḥ pāva̱kō draviṇ̍ aṁ dadhā̱

27 tvāyu̍ ṣmantaḥ sa̱habha̍kṣāḥ syāma .. viśvē̍ dē̱vā ma̱ruta̱ indrō̍


a̱smāna̱smindvitī̱ yē̱ sava̍nē̱ na ja̍hyuḥ . āyu̍ ṣmantaḥ priy̱ amē̍ṣā̱ṁ
vada̍ntō va̱yaṁ dē̱vānāgͫ̍ suma̱tau syā̍ma .. i̱daṁ tr̥̱tīya̱g̱ͫ sava̍naṁ
kavī̱nāmr̥̱tēna̱ yē ca̍ma̱samaira̍yanta . tē sau̍ dhanva̱nāḥ suva̍rānaśā̱nāḥ
̍
sviṣṭiṁ nō a̱bhi vasīy̍ ō nayantu .. ā̱yata̍navatī̱rvā a̱nyā āhu̍ tayō
hū̱yantē̍’nāyata̱nā a̱nyā yā ā̍ghā̱rava̍tī̱stā ā̱yata̍navatī̱ryāḥ

28 sau̱ myāstā a̍nāyata̱nā ain̎ dravāya̱vamā̱dāyā̍ghā̱ramāghā̍rayēdadhva̱rō


ya̱jñō̍’yama̍stu dēvā̱ ōṣa̍dhībhyaḥ pa̱śavē̍ nō̱ janā̍ya̱ viśva̍smai
bhū̱tāyā̎dhva̱rō̍’si̱ sa pin̍ vasva ghr̥̱tava̍ddēva sō̱mēti̍ sau̱ myā ē̱va
tadāhu̍ tīrā̱yata̍navatīḥ karōtyā̱yata̍navānbhavati̱ ya ē̱vaṁ vēdāthō̱ dyāvā̍pr̥thi̱vī
ē̱va ghr̥̱tēna̱ vyu̍ natti̱ tē vyu̍ ttē upajīva̱nī yē̍ bhavata upajīva̱ nīyō̍ bhavati̱

29 ya ē̱vaṁ vēdaiṣ̱ a tē̍ rudra bhā̱gō yaṁ ni ̱rayā̍cathā̱staṁ ju̍ ṣasva


vi̱dērgau̍ pa̱tyagͫ rā̱yaspōṣagͫ̍ su̱ vīryagͫ̍ saṁvathsa̱rīṇāg̍ sva̱stim
.. manu̍ ḥ pu̱ trēbhyō̍ dā̱yaṁ vya̍bhaja̱thsa nābhā̱nēdiṣ̍ ṭhaṁ brahma̱carya̱ṁ
vasa̍nta̱ṁ nira̍bhaja̱thsa āga̍ccha̱thsō̎’bravītka̱thā mā̱ nira̍bhā̱giti̱ na tvā̱
nira̍bhākṣa̱mitya̍bravī̱daṁgirasa ̍ i̱mē sa̱ttramā̍satē̱ tē

30 su̍ va̱rgaṁ lō̱kaṁ na pra jā̍nanti̱ tēbhya̍ i̱daṁ brāhma̍ṇaṁ brūhi̱ tē su̍ va̱rgaṁ
lō̱kaṁ yantō̱ ya ē̍ṣāṁ pa̱śava̱stāgstē̍ dāsya̱ntīti̱ tadē̎bhyō’bravī̱ttē su̍ va̱rgaṁ
lō̱kaṁ yantō̱ ya ē̍ṣāṁ pa̱śava̱ āsa̱ntāna̍smā adadu̱ staṁ pa̱śubhi̱ścara̍ntaṁ
yajñavā̱stau ru̱ dra āga̍ccha̱thsō̎’bravī̱nmama̱ vā i̱mē pa̱śava̱ ityadu̱ rvai

31 mahya̍mi̱mānitya̍bravī̱nna vai tasya̱ ta īś̍ ata̱ itya̍bravī̱dyadya̍jñavā̱stau


hīya̍tē̱ mama̱ vai taditi̱ tasmā̎dyajñavā̱stu nābhya̱vētya̱g̱ͫ sō̎’bravīdya̱jñē
mā bha̱jātha̍ tē pa̱śūnnābhi magg̍sya̱ iti̱ tasmā̍ ē̱taṁ ma̱nthina̍ḥ sagg
srā̱vama̍juhō̱ttatō̱ vai tasya̍ ru̱ draḥ pa̱śūnnābhya̍manyata̱ yatrai̱tamē̱vaṁ
vi̱dvānma̱nthina̍ ḥ sa2gͫ srā̱vaṁ ju̱ hōti̱ na tatra̍ ru̱ draḥ pa̱śūna̱bhi ma̍nyatē
.. 3. 1. 9.. da̱dhā̱tvā̱yata̍navatī̱ryā u̍ pa jīva̱nīyō̍ bhavati̱ tē’du̱ rvai
yatrai̱tamēkā̍daśa ca .. 3. 1. 9..

32 juṣṭō̍ vā̱cō bhū̍yāsa̱ṁ juṣṭō̍ vā̱caspata̍yē̱ dēvi ̍ vāk . yadvā̱cō


̍
madhu̍ ma̱ttasminmādhā̱ḥ svāhā̱ sara̍svatyai .. r̥̱cā stōma̱g̱ͫ sama̍rdhaya
gāya̱trēṇa̍ rathaṁta̱ram . br̥̱hadgā̍ya̱trava̍rtani .. yastē̎ dra̱psa skanda̍ti̱
yastē̍ a̱g̱ͫśurbā̱hucyu̍ tō dhi̱ṣaṇa̍yōru̱ pasthā̎t . a̱dhva̱ṟyōrvā̱ pari̱
124

yastē̍ pa̱vitrā̱th svāhā̍kr̥ta̱miṁdrā̍ya̱ taṁ ju̍ hōmi .. yō dra̱psō a̱g̱ͫśuḥ


pa̍ti̱taḥ pr̥t̍ hi̱vyāṁ pa̍rivā̱pāt

33 pu̍ rō̱ḍāśā̎t kara̱ṁbhāt . dhā̱nā̱sō̱mānma̱nthina̍ indra śu̱ krāt


svāhā̍kr̥ta̱mindrā̍ya̱ taṁ ju̍ hōmi .. yastē̎ dra̱psō madhu̍ māgͫ
indri̱yāvā̱nthsvāhā̍kr̥ta̱ḥ puna̍ra̱pyēti̍ dē̱vān . di̱vaḥ pr̥t̍ hi̱vyāḥ
̍
parya̱ntarikṣā̱thsvāhā ̍kr̥ta̱mindrā̍ya̱ taṁ ju̍ hōmi .. a̱dhva̱ryurvā r̥̱tvijā̎ṁ
pratha̱mō yu̍ jyatē̱ tēna̱ stōmō̍ yōkta̱vya̍ ityā̍hu̱ rvāga̍grē̱gā agra̍ ētvr̥ju̱ gā
dē̱vēbhyō̱ yaśō̱ mayi̱ dadha̍tī prā̱ṇānpa̱śuṣu̍ pra̱jāṁ mayi ̍

34 ca̱ yaja̍mānē̱ cētyā̍ha̱ vāca̍mē̱va tadya̍jñamu̱ khē yu̍ nakti̱ vāstu̱ vā


ē̱tadya̱jñasya̍ kriyatē̱ yadgrahā̎ngr̥hī̱tvā ba̍hiṣpavamā̱nagͫ sarpa̍nti̱
parā̎ñcō̱ hi yanti̱ parā̍cībhiḥ stu̱ vatē̍ vaiṣṇa̱vyarcā puna̱rētyōpa̍ tiṣṭhatē
ya̱jñō vai viṣṇu̍ rya̱jñamē̱vāka̱rviṣṇō̱ tvaṁ nō̱ anta̍ma̱ḥ śarma̍ yaccha
sahantya . pra tē̱ dhārā̍ madhu̱ ścuta̱ uthsa̍ṁ duhratē̱ akṣit̍ a̱mityā̍ha̱
yadē̱vāsya̱ śayā̍nasyōpa̱ śuṣya̍ti̱ tadē̱vāsyai̱tēnāpyā̍yayati .. 3. 1. 10..

pa̱ri̱vā̱pātpra̱jāṁ mayi ̍ duhratē̱ catu̍ rdaśa ca .. 3. 1. 10..

35 a̱gninā̍ ra̱yima̍śnava̱t pōṣa̍mē̱va di̱vē div̍ ē . ya̱śasa̍ṁ vī̱rava̍ttamam ..

gōmāgͫ̍ a̱gnē’vim ̍ āgͫ a̱śvī ya̱jñō nr̥̱vathsa̍khā̱ sada̱mida̍pramr̥̱ṣyaḥ


. iḍāvāgͫ ē̱ṣō a̍sura pra̱jāvā̎ndī̱rghō ra̱yiḥ pr̥t̍ hubu̱ dhnaḥ sa̱bhāvān̍
̍
.. ā pyā̍yasva̱ saṁ tē̎ .. i̱ha tvaṣṭā̍ramagriy̱ aṁ vi̱śvarū̍pa̱mupa̍ hva yē .
a̱smāka̍mastu̱ kēva̍laḥ .. tanna̍stu̱ rīpa̱madha̍ pōṣayi̱tnu dēva̍ tvaṣṭa̱rvi
ra̍rā̱ṇaḥ sya̍sva . yatō̍ vī̱raḥ

36 ka̍rma̱ṇya̍ḥ su̱ dakṣō̍ yu̱ ktagrā̍vā̱ jāya̍tē dē̱vakā̍maḥ .. śi̱vastva̍ṣṭari̱hā


ga̍hi vi̱bhuḥ pōṣa̍ u̱ ta tmanā̎ . ya̱jñē ya̍jñē na̱ uda̍va .. pi̱śaṁga̍rūpaḥ
su̱ bharō̍ vayō̱dhāḥ śru̱ ṣṭī vī̱rō jā̍yatē dē̱vakā̍maḥ . pra̱jāṁ tvaṣṭā̱
viṣya̍tu̱ nābhima̱̍ smē athā̍ dē̱vānā̱mapyē̍tu̱ pātha̍ḥ .. praṇō̍ dē̱vyā nō̍
di̱vaḥ .. pī̱pi̱vāgͫ sa̱g̱ͫ sara̍svata̱ḥ stana̱ṁ yō vi̱śvada̍rśataḥ .
dhu̱ kṣī̱mahi ̍ pra̱jāmiṣa̎m ..

37 yē tē̍ sarasva ū̱rmayō̱ madhu̍ mantō ghr̥ta̱ścuta̍ḥ . tēṣā̎ṁ tē su̱ mnamīm ̍ ahē
.. yasya̍ vra̱taṁ pa̱śavō̱ yanti̱ sarvē̱ yasya̍ vra̱tamu̍ pa̱tiṣṭha̍nta̱ āpa̍ḥ
̍ stagͫ sara̍svanta̱mava̍sē huvēma ..
. yasya̍ vra̱tē pu̍ ṣṭi̱pati̱rniviṣṭa̱

di̱vyagͫ su̍ pa̱rṇaṁ va̍ya̱saṁ br̥̱hanta̍ma̱pāṁ garbha̍ṁ vr̥ṣa̱bhamōṣa̍dhīnām .


a̱bhī̱pa̱tō vr̥̱ṣṭyā ta̱rpaya̍nta̱ṁ tagͫ sara̍svanta̱mava̍sē huvēma .. sinīv̍ āli̱
pr̥thu̍ ṣṭukē̱ yā dē̱vānā̱masi̱ svasā̎ . ju̱ ṣasva̍ ha̱vya

38 māhu̍ taṁ pra̱jāṁ dē̍vi didiḍḍhi naḥ .. yā su̍ pā̱ṇiḥ sva̍ṅgu̱ riḥ su̱ ṣūmā̍
bahu̱ sūva̍rī . tasyai ̍ vi̱śpatniyai
̍ ha̱viḥ sinīvā̱lyai
̍ ju̍ hōtana .. indra̍ṁ
125

̍
vō vi̱śvata̱sparīndra̱ṁ nara̍ḥ .. asitavarṇā̱ hara̍yaḥ supa̱rṇā mihō̱
vasā̍nā̱ diva̱mutpa̍tanti . ta āva̍vr̥tra̱nthsada̍ nāni kr̥tvāditpr̥
̱ t̍ hi̱vī
ghr̥̱tairvyu̍ dyatē .. hira̍ṇyakēśō̱ raja̍sō visā̱rē’hi̱rdhuni̱rvāta̍ iva̱
̍
dhrajīmān . śucib̍ hrājā u̱ ṣasō̱

39 navē̍dā̱ yaśa̍svatīrapa̱syuvō̱ na sa̱tyāḥ .. ā tē̍ supa̱rṇā a̍minanta̱ ēvaiḥ̎


kr̥̱ṣṇō nō̍nāva vr̥ṣa̱bhō yadī̱dam . śi̱vābhi̱rna smaya̍mānābhi̱rāgā̱tpata̍nti̱
miha̍ḥ sta̱naya̍ntya̱bhrā .. vā̱śrēva̍ vi̱dyunmim ̍ āti va̱thsaṁ na mā̱tā
̍
siṣakti ̍
. yadēṣāṁ vr̥̱ṣṭirasa̍rji .. parva̍taści̱nmahi ̍ vr̥̱ddhō bibhāya
̍
di̱vaści̱thsānu̍ rējata sva̱nē va̍ḥ . yatkrīḍa̍tha maruta

40 r̥ṣṭi̱manta̱ āpa̍ iva sa̱dhriya̍ñcō dhavadhvē .. a̱bhi kra̍nda sta̱naya̱


garbha̱mā dhā̍ uda̱nvatā̱ pari ̍ dīyā̱ rathē̍na . dr̥ti̱g̱ͫ su ka̍rṣa̱ viṣit̍ a̱ṁ
nya̍ñcagͫ sa̱mā bha̍vantū̱dvatā̍ nipā̱dāḥ .. tvaṁ tyā ciḏ acyu̱ tāgnē̍ pa̱śurna
yava̍sē . dhāmā̍ha̱ yattē̍ ajara̱ vanā̍ vr̥̱ścanti̱ śikva̍saḥ .. agnē̱ bhūrīṇ̍ i̱
tava̍ jātavēdō̱ dēva̍ svadhāvō̱’mr̥ta̍sya̱ dhāma̍ . yāśca̍

41 mā̱yā mā̱yinā̎ṁ viśvaminva̱ tvē pū̱rvīḥ sa̍ṁda̱dhuḥ pr̥ṣ̍ ṭabandhō ..

di̱vō nō̍ vr̥̱ṣṭiṁ ma̍rutō rarīdhva̱ṁ pra pin̍ vata̱ vr̥ṣṇō̱ aśva̍sya̱
dhārā̎ḥ . a̱rvāṅē̱tēna̍ stanayi̱tnunēhya̱pō niṣ̍ i̱ñcannasu̍ raḥ pi̱tā na̍ḥ ..

pinva̍ ntya̱pō ma̱ruta̍ḥ su̱ dāna̍va̱ ḥ payō̍ ghr̥tava̍


̱ dvi̱dathē̎ṣvā̱bhuva̍ḥ
. atya̱ṁ na mi̱hē vi na̍yanti vā̱jina̱muthsa̍ṁ duhanti sta̱naya̍nta̱makṣit̍ am ..

u̱ da̱prutō̍ maruta̱stāgͫ iy̍ arta̱ vr̥ṣṭi̱ṁ

42 yē viśvē̍ ma̱rutō̍ ju̱ nanti̍ . krōśā̍ti̱ gardā̍ ka̱nyē̍va tu̱ nnā


pēru̍ ṁ tuñjā̱nā patyē̍va jā̱yā .. ghr̥̱tēna̱ dyāvā̍pr̥thi̱vī madhu̍ nā̱
samu̍ kṣata̱ paya̍svatīḥ kr̥ṇu̱ tāpa̱ ōṣa̍dhīḥ . ūrja̍ṁ ca̱ tatra̍ suma̱tiṁ
ca̍ pinvatha̱ yatrā̍ narō marutaḥ siṉ̃ cathā̱ madhu̍ .. udu̱ tyaṁ ci̱tram ..

̍
au̱ rva̱bhr̥̱gu̱ vacchucimapnavāna̱ vadā hu̍ vē . a̱gnigͫ sa̍mu̱ dravā̍sasam
.. ā sa̱vagͫ sa̍vi̱turya̍thā̱ bhaga̍syēva bhu̱ jigͫ hu̍ vē . a̱gnigͫ
sa̍mu̱ dravā̍sasam .. hu̱ vē vāta̍svanaṁ ka̱viṁ pa̱rjanya̍krandya̱g̱ͫ saha̍ḥ
. a̱gnigͫ sa̍mu̱ dravā̍sasam .. 3. 1. 11.. vī̱ra iṣagͫ̍ ha̱vyamu̱ ṣasō̍
marutaśca̱ vr̥ṣṭi̱ṁ bhaga̍sya̱ dvāda̍śa ca .. 3. 1. 11..

pra̱jāpa̍tirakāmayataiṣ̱ a tē̍ gāya̱trō ya̱jñaṁ vai pra̱jāpa̍tē̱rjāya̍mānāḥ


prājāpa̱tyā yō vā aya̍thā dēvatamiṣ̱ ṭargō̍ nigrā̱bhyā̎sthsa yō vai dē̱vāñjuṣṭō̱’gninā̍
ra̱yimēkā̍daśa ..

pra̱jāpa̍tirakāmayata pra̱jāpa̍tē̱rjāya̍mānā̱ vyāya̍cchaṁtē̱ mahya̍mi̱mānmā̱yā


mā̱yinā̱ṁ dvica̍tvārigͫśat ..
126

pra̱jāpa̍tirakāmayatā̱gnigͫ sa̍mu̱ dravā̍sasam ..

tr̥tīyakāṇḍē dvitīyaḥ praśnaḥ 2

1 yō vai pava̍mānānāmanvārō̱hān, vi̱dvān, yaja̱tē’nu̱ pava̍mānā̱nā rō̍hati̱ na


pava̍mānē̱bhyō’va̍cchidyatē śyē̱nō̍’si gāya̱tra cha̍ndā̱ anu̱ tvāra̍bhē
sva̱sti mā̱ saṁ pā̍raya supa̱rṇō̍’si triṣ̱ ṭupcha̍ndā̱ anu̱ tvāra̍bhē sva̱sti
mā̱ saṁ pā̍raya̱ saghā̍si̱ jaga̍tī chandā̱ anu̱ tvāra̍bhē sva̱sti mā̱ saṁ
pā̍ra̱yētyā̍hai̱tē

2 vai pava̍mānānāmanvārō̱hāstān, ya ē̱vaṁ vi̱dvān, yaja̱tē’nu̱ pava̍mānā̱nā


rō̍hati̱ na pava̍mānē̱bhyō’va̍ cchidyatē̱ yō vai pava̍mānasya̱ santa̍ti̱ṁ
vēda̱ sarva̱māyu̍ rēti̱ na pu̱ rāyu̍ ṣa̱ḥ pra mīy̍ atē paśu̱ mānbha̍vati vi̱ndatē̎
pra̱jāṁ pava̍mānasya̱ grahā̍ gr̥hya̱ntē’tha̱ vā a̍syai̱tē’gr̥h̍ ītā drōṇakala̱śa
ā̍dhava̱nīya̍ḥ pūta̱bhr̥ttān, yadagr̥h̍ ītvōpāku̱ ryātpava̍māna̱ṁ vi

3 cchin̍ dyā̱ttaṁ vi̱cchidya̍mānamadhva̱ryōḥ prā̱ṇō’nu̱ vi


cchid̍ yētōpayā̱magr̥h̍ ītō’si pra̱jāpa̍tayē̱ tvēti̍ drōṇakala̱śama̱bhi
mr̥ś̍ ē̱dindrā̍ya̱ tvētyā̍dhava̱nīya̱ṁ viśvē̎bhyastvā dē̱vēbhya̱ iti̍
pūta̱bhr̥ta̱ṁ pava̍mānamē̱va tathsaṁ ta̍nōti̱ sarva̱māyu̍ rēti̱ na pu̱ rāyu̍ ṣa̱ḥ pra
̍
mīyatē paśu̱ mānbha̍vati vi̱ndatē̎ pra̱jām .. 3. 2. 1.. ē̱tē dvica̍tvārigͫśacca
.. 3. 2. 1..

4 trīṇi̱ vāva sava̍nā̱nyatha̍ tr̥̱tīya̱g̱ͫ sava̍na̱mava̍


luṁpantyana̱g̱ͫśu ku̱ rvanta̍ upā̱g̱ͫśugͫ hu̱ tvōpāgͫ̍śu
pā̱trē’gͫ̍śuma̱vāsya̱ taṁ tr̥tī
̍ ya sava̱nē̍’pi̱sr̥jyā̱bhi
ṣu̍ ṇuyā̱dyadāpyā̱yaya̍ti̱ tēnāgͫ̍śu̱ madyada̍ bhiṣu̱ ṇōti̱ tēna̍rjī̱ṣi
̎
sarvā̎ṇyē̱va tathsava̍nānyagͫśu̱ manti̍ śu̱ krava̍nti sa̱māva̍dvīryāṇi karōti̱
dvau sa̍mu̱ drau vita̍tāvajū̱ryau pa̱ryāva̍rtētē ja̱ṭharē̍va̱ pādā̎ḥ . tayō̱ḥ
paśya̍ntō̱ ati̍ yantya̱nyamapa̍śyanta̱ ḥ

5 sētu̱ nāti̍ yantya̱nyam .. dvē dradha̍sī sa̱tatī̍ vasta̱ ēka̍ḥ kē̱śī viśvā̱
bhuva̍ nāni vi̱dvān . ti̱rō̱dhāyai̱tyasit̍ a̱ṁ vasā̍naḥ śu̱ kramā da̍ttē anu̱ hāya̍
jā̱ryai .. dē̱vā vai yadya̱jñē’ku̍ rvata̱ tadasu̍ rā akurvata̱ tē dē̱vā ē̱taṁ
ma̍hāya̱jñama̍paśya̱ ntama̍tanvatāgnihō̱traṁ vra̱tama̍kurvata̱ tasmā̱ddvivra̍taḥ
syā̱ddvirhya̍gnihō̱traṁ juhva̍ti paurṇamā̱saṁ ya̱jñama̍gnīṣō̱mīya̍ṁ

6 pa̱śuma̍kurvata dā̱rśyaṁ ya̱jñamā̎gnē̱yaṁ pa̱śuma̍kurvata vaiśvadē̱vaṁ


prā̍taḥ sava̱nama̍kurvata varuṇapraghā̱sānmādhya̍ndina̱g̱ͫ sava̍nagͫ
sākamē̱dhān pit̍ r̥ya̱jñaṁ trya̍ṁbakāg str̥tīyasava̱nama̍kurvata̱ tamē̍ṣā̱masu̍ rā
127

ya̱jñama̱nvavā̍jigāgͫ sa̱ntaṁ nānvavā̍ya̱ntē̎’bruvannadhvarta̱vyā vā i ̱mē dē̱vā


a̍bhūva̱ nniti̱ tada̍dhva̱rasyā̎dhvara̱tvaṁ tatō̍ dē̱vā abha̍va̱nparāsu̍ rā̱ ya
ē̱vaṁ vi ̱dvānthsōmē̍na̱ yaja̍tē̱ bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō bhavati ..

3. 2. 2.. apa̍śyaṁtō’gnīṣō̱mīya̍mā̱tmanā̱ parā̱ trīṇi ̍ ca .. 3. 2. 2..

7 pa̱ri̱bhūra̱gniṁ pa̍ri̱bhūrindra̍ṁ pariḇ hūrviśvā̎n dē̱vānpa̍ri̱bhūrmāgͫ


sa̱ha bra̍hmavarca̱sē na̱ sa na̍ḥ pavasva̱ śaṁ gavē̱ śaṁ janā̍ya̱ śamarva̍tē̱
śagͫ rā̍ja̱nnōṣa̍dhī̱bhyō’cchin̍ nasya tē rayipatē su̱ vīrya̍sya rā̱yaspōṣa̍sya
dadi̱tāra̍ḥ syāma . tasya̍ mē rāsva̱ tasya̍ tē bhakṣīya̱ tasya̍ ta i̱damunmr̥j̍ ē ..

prā̱ṇāya̍ mē varcō̱dā varca̍sē pavasvāpā̱nāya̍ vyā̱nāya̍ vā̱cē

8 da̍kṣa kra̱tubhyā̱ṁ cakṣu̍ rbhyāṁ mē varcō̱dau varca̍sē pavēthā̱g̱


śrōtrā̍yā̱tmanē’ṅgē̎bhya̱ āyu̍ ṣē vī̱ryā̍ya̱ viṣṇō̱rindra̍sya̱ viśvē̍ṣāṁ
dē̱vānā̎ṁ ja̱ṭhara̍masi varcō̱dā mē̱ varca̍sē pavasva̱ kō̍’si̱ kō nāma̱
kasmai ̎ tvā̱ kāya̍ tvā̱ yaṁ tvā̱ sōmē̱nātī̍tr̥pa̱ṁ yaṁ tvā̱ sōmē̱nāmīmadagͫ ̍
supra̱jāḥ pra̱jayā̍ bhūyāsagͫ su̱ vīrō̍ vī̱raiḥ su̱ varcā̱ varca̍sā su̱ pōṣa̱ḥ
pōṣai̱rviśvē̎bhyō mē rū̱pēbhyō̍ varcō̱dā

9 varca̍sē pavasva̱ tasya̍ mē rāsva̱ tasya̍ tē bhakṣīya̱ tasya̍ ta i̱damunmr̥j̍ ē ..

bubhū̍ṣa̱ nnavē̎kṣētaiṣ̱ a vai pātriy̍ aḥ pra̱jāpa̍tirya̱jñaḥ pra̱jāpa̍ti̱stamē̱va


ta̍rpayati̱ sa ē̍naṁ tr̥̱ptō bhūtyā̱bhi pa̍vatē brahmavarca̱sakā̱mō’vē̎kṣētai̱ṣa
̍
vai pātriyaḥ pra̱jāpa̍tirya̱jñaḥ pra̱jāpa̍ti̱stamē̱va ta̍rpayati̱ sa ē̍naṁ
tr̥̱ptō bra̍hmavarca̱sēnā̱bhi pa̍vata āmayā̱vya

10 vē̎kṣētai̱ṣa vai pātriyaḥ


̍ pra̱jāpa̍tirya̱jñaḥ pra̱jāpa̍ti̱stamē̱va
ta̍rpayati̱ sa ēnaṁ tr̥̱pta āyu̍ ṣā̱bhi pa̍vatē’bhic̱ ara̱nnavē̎kṣētai̱ṣa
̍
̍
vai pātriyaḥ pra̱jāpa̍tirya̱jñaḥ pra̱jāpa̍ti̱stamē̱va ta̍rpayati̱ sa ē̍naṁ
tr̥̱ptaḥ prā̍ṇāpā̱nābhyā̎ṁ vā̱cō da̍kṣakra̱tubhyā̱ṁ cakṣu̍ rbhyā̱g̱
śrōtrā̎bhyāmā̱tmanō’ṅgē̎bhya̱ āyu̍ ṣō̱’ntarē̍ti tā̱jak pra dha̍nvati .. 3. 2. 3..

vā̱cē rū̱pēbhyō̍ varcō̱dā ā̍mayā̱vī paṁca̍ catvārigͫśacca .. 3. 2. 3..

11 sphyaḥ sva̱stirvig̍ ha̱naḥ sva̱stiḥ parśu̱ rvēdiḥ̍ para̱śurna̍ḥ sva̱stiḥ .


ya̱jñiyā̍ yajña̱kr̥ta̍ḥ stha̱ tē mā̱smin, ya̱jña upa̍ hvayadhva̱mupa̍ mā̱
dyāvā̍pr̥thi̱vī hva̍yētā̱mupā̎stā̱vaḥ ka̱laśa̱ḥ sōmō̍ a̱gnirupa̍ dē̱vā upa̍
ya̱jña upa̍ mā̱ hōtrā̍ upaha̱vē hva̍yantā̱ṁ namō̱’gnayē̍ makha̱ghnē ma̱khasya̍
mā̱ yaśō̎’ryā̱dityā̍hava̱ nīya̱mupa̍ tiṣṭhatē ya̱jñō vai ma̱khō

12 ya̱jñaṁ vāva sa tada̍ha̱ntasmā̍ ē̱va na̍ma̱skr̥tya̱ sada̱ḥ pra


sa̍rpatyā̱tmanō’nā̎rtyai̱ namō̍ ru̱ drāya̍ makha̱ghnē nama̍skr̥tyā mā
̎
pā̱hītyāgnīdhra̱ ṁ tasmā̍ ē̱va na̍ma̱skr̥tya̱ sada̱ḥ pra sa̍rpatyā̱tmanō’nā̎rtyai̱
128

nama̱ indrā̍ya makha̱ghna iṁ ̍ dri̱yaṁ mē̍ vī̱rya̍ṁ mā nirva̍dhī̱riti̍


hō̱trīya̍mā̱śiṣa̍mē̱vaitāmā śā̎sta indri ̱yasya̍ vī̱rya̍syānirghātāya̱
̍ yā vai

13 dē̱vatā̱ḥ sada̱syārti̍mā̱rpaya̍nti̱ yastā viḏ vānpra̱sarpa̍ ti̱ na


sada̱syārti̱mārccha̍ti̱ namō̱’gnayē̍ makha̱ghna ityā̍hai̱tā vai dē̱vatā̱ḥ
sada̱syārti̱mārpa̍yanti̱ tā ya ē̱vaṁ vi ̱dvānpra̱sarpa̍ti̱ na sada̱syārti̱mārcha̍ti
dr̥̱ḍhē stha̍ḥ śithiṟ ē sa̱mīcī̱ māgͫha̍saspāta̱g̱ͫ sūṟyō̍ mā dē̱vō
di̱vyādagͫha̍saspātu vā̱yura̱ntarikṣā ̍

14 ’da̱gniḥ pr̥t̍ hi̱vyā ya̱maḥ pi̱tr̥bhya̱ḥ sara̍svatī manu̱ ṣyē̎bhyō̱


dēvī ̎ dvārau̱ mā mā̱ saṁtā̎pta̱ṁ nama̱ḥ sada̍sē̱ nama̱ḥ sada̍sa̱spata̍yē̱
nama̱ḥ sakhīn̍ āṁ purō̱gāṇā̱ṁ cakṣu̍ ṣē̱ namō̍ di̱vē nama̍ḥ pr̥thi̱vyā ahē̍
daidhiṣa̱vyōdata̍stiṣṭhā̱nyasya̱ sada̍nē sīda̱ yō̎’smatpāka̍tara̱ unni̱vata̱
udu̱ dvata̍śca gēṣaṁ pā̱taṁ mā̎ dyāvāpr̥thivī a̱dyāhna̱ḥ sadō̱ vai pra̱sarpa̍ntaṁ

15 pi̱tarō’nu̱ pra sa̍rpanti̱ ta ē̍namīśva̱rā higͫsit̍ ō̱ḥ sada̍ḥ pra̱sr̥pya̍


dakṣiṇā̱rdhaṁ parē̎kṣē̱tāga̍nta pitaraḥ pitr̥̱māna̱haṁ yu̱ ṣmābhir̍ bhūyāsagͫ
supra̱jasō̱ mayā̍ yū̱yaṁ bhū̍yā̱stēti̱ tēbhya̍ ē̱va na̍ma̱skr̥tya̱ sada̱ḥ
pra sa̍rpatyā̱tmanō’nā̎rtyai .. 3. 2. 4.. ma̱khō vā a̱ṁtarikṣātpra̱
̍ sarpa̍ṁta̱ṁ
traya̍strigͫśacca .. 3. 2. 4..

16 bhakṣēhi ̱ mā viś̍ a dīrghāyu̱ tvāya̍ śantanu̱ tvāya̍ rā̱yaspōṣā̍ya̱


varca̍sē suprajā̱stvāyēhi ̍ vasō purōvasō pri̱yō mē̍ hr̥̱dō̎’sya̱śvinō̎stvā
bā̱hubhyāgͫ̍ saghyāsaṁ nr̥̱cakṣa̍saṁ tvā dēva sōma su̱ cakṣā̱ ava̍ khyēṣaṁ
ma̱ndrābhibhū̍tiḥ kē̱turya̱jñānā̱ṁ vāgju̍ ṣā̱ṇā sōma̍sya tr̥pyatu ma̱ndrā
sva̍rvā̱cyaditi̍ ̱ranā̍hataśīrṣṇī̱ vāgju̍ ṣā̱ṇā sōma̍sya tr̥pya̱tvēhi ̍
viśvacarṣaṇē

17 śa̱ṁ bhūrma̍yō̱bhūḥ sva̱sti mā̍ harivarṇa̱ pra ca̍ra̱ kratvē̱ dakṣā̍ya


rā̱yaspōṣā̍ya suvī̱ratā̍yai̱ mā mā̍ rāja̱nvi bīb̍ hiṣō̱ mā mē̱ hārdit̍ vi̱ṣā va̍dhīḥ
. vr̥ṣa̍ṇē̱ śuṣmā̱yāyu̍ ṣē̱ varca̍sē .. vasu̍ madgaṇasya sōma dēva tē mati̱vida̍ḥ
prātaḥ sava̱nasya̍ gāya̱tra cha̍ṁdasa̱ indra̍ pītasya̱ narā̱śagͫsa̍pītasya
pi̱tr̥pīt̍ asya̱ madhu̍ mata̱ upa̍hūta̱syōpa̍hūtō bhakṣayāmi ru̱ drava̍dgaṇasya sōma
dēva tē mati̱vidō̱ mādhya̍ndinasya̱ sava̍nasya triṣ̱ ṭupcha̍ṁdasa̱ indra̍pītasya̱
narā̱śagͫsa̍pītasya

̍
18 pi̱tr̥pītasya̱ madhu̍ mata̱ upa̍hūta̱syōpa̍ hūtō bhakṣayāmyādiṯ yava̍dgaṇasya
sōma dēva tē mati̱vida̍str̥̱tīya̍sya̱ sava̍nasya̱ jaga̍tī chaṁdasa̱ indra̍pītasya̱
̍
narā̱śagͫsa̍pītasya piṯ r̥pītasya̱ madhu̍ mata̱ upa̍hūta̱syōpa̍hūtō bhakṣayāmi ..

ā pyā̍yasva̱ samē̍tu tē vi ̱śvata̍ḥ sōma̱ vr̥ṣṇiyam


̍ . bhavā̱ vāja̍sya saṅga̱thē ..

hinva̍ mē̱ gātrā̍ harivō ga̱ṇānmē̱ mā vi tī̍tr̥ṣaḥ . śi̱vō mē̍ sapta̱ṟṣīnupa̍


tiṣṭhasva̱ mā mēvā̱ṅnābhi̱mati̍
129

19 gāḥ .. apā̍ma̱ sōma̍ma̱mr̥tā̍ abhū̱māda̍rśma̱ jyōti̱ravid̍ āma dē̱vān


. kima̱smānkr̥ṇ̍ ava̱darā̍ti̱ḥ kimu̍ dhū̱rtira̍mr̥ta̱ martya̍sya ..

yanma̍ ā̱tmanō̍ mi̱ndābhū̍da̱gnistatpuna̱rāhā̎rjā̱tavē̍dā̱ vica̍rṣaṇiḥ .


puna̍ra̱gniścakṣu̍ radā̱tpuna̱rindrō̱ br̥ha̱spati̍ḥ . puna̍rmē aśvinā yu̱ vaṁ
cakṣu̱ rā dha̍ttama̱kṣyōḥ .. i̱ṣṭaya̍juṣastē dēva sōma stu̱ tastō̍masya

20 śa̱stōktha̍sya̱ hariv̍ ata̱ indra̍pītasya̱ madhu̍ mata̱ upa̍hūta̱syōpa̍hūtō


bhakṣayāmi .. ā̱pūryā̱ḥ sthā mā̍ pūrayata pra̱jayā̍ ca̱ dhanē̍na ca .. ē̱tattē̍ tata̱
yē ca̱ tvāmanvē̱tattē̍ pitāmaha prapitāmaha̱ yē ca̱ tvāmanvatra̍ pitarō yathābhā̱gaṁ
ma̍ndadhva̱ṁ namō̍ vaḥ pitarō̱ rasā̍ya̱ namō̍ vaḥ pitara̱ḥ śuṣmā̍ya̱ namō̍ vaḥ
pitarō jī̱vāya̱ namō̍ vaḥ pitaraḥ

21 sva̱dhāyai̱ namō̍ vaḥ pitarō ma̱nyavē̱ namō̍ vaḥ pitarō ghō̱rāya̱ pita̍rō̱ namō̍
vō̱ ya ē̱tasmi3gͫ̍ llō̱kē stha yu̱ ṣmāgstē’nu̱ yē̎’smi3gͫllō̱kē māṁ tē’nu̱ ya
ē̱tasmi3̍ gͫllō̱kē stha yū̱yaṁ tēṣā̱ṁ vasiṣ̍ ṭhā bhūyāsta̱ yē̎’smi3gͫllō̱kē̍’haṁ
tēṣā̱ṁ vasiṣ̍ ṭhō bhūyāsa̱ṁ prajā̍patē̱ na tvadē̱tānya̱nyō viśvā̍ jā̱tāni̱ pari̱
tā ba̍bhūva .

22 yatkā̍māstē juhu̱ mastannō̍ astu va̱ya2gͫ syā̍ma̱ pata̍yō rayī̱ṇām ..

dē̱vakr̥t̍ a̱syaina̍sō’va̱yaja̍namasi manu̱ ṣya̍kr̥ta̱syaina̍sō’va̱yaja̍namasi


pi̱tr̥kr̥t̍ a̱syaina̍sō’va̱yaja̍namasya̱psu dhau̱ tasya̍ sōma dēva tē̱ nr̥bhiḥ̍
su̱ tasyē̱ṣṭaya̍juṣaḥ stu̱ tastō̍masya śa̱stōktha̍sya̱ yō bha̱kṣō a̍śva̱sani̱ṟyō
gō̱sani̱stasya̍ tē pi̱tr̥bhir̍ bha̱kṣaṁ kr̥t̍ a̱syōpa̍hūta̱syōpa̍hūtō
bhakṣayāmi .. 3. 2. 5.. vi ̱śva̱ca̱ṟṣa̱ṇē̱ tri̱ṣṭupcha̍ṁdasa̱ iṁdra̍pītasya̱
narā̱śagͫsa̍pīta̱syāti̍ stu̱ tastō̍masya jī̱vāya̱ namō̍ vaḥ pitarō babhūva̱
catu̍ ścatvārigͫśacca .. 3. 2. 5..

23 ma̱hī̱nāṁ payō̍’si̱ viśvē̍ṣāṁ dē̱vānā̎ṁ ta̱nūrr̥̱dhyāsa̍ma̱dya pr̥ṣa̍tīnā̱ṁ


graha̱ṁ pr̥ṣa̍tīnā̱ṁ grahō̍’si̱ viṣṇō̱rhr̥da̍yama̱syēka̍miṣa̱ viṣṇu̱ stvānu̱
vi ca̍kramē bhū̱tirda̱ dhnā ghr̥̱tēna̍ vardhatā̱ṁ tasya̍ mē̱ṣṭasya̍ vī̱tasya̱
̍ mā ga̍myā̱jjyōti̍rasi vaiśvāna̱raṁ pr̥śniy̍ ai du̱ gdhaṁ yāva̍tī̱
draviṇa̱
dyāvā̍pr̥thi̱vī ma̍hi̱tvā yāva̍cca sa̱pta sindha̍vō vita̱sthuḥ . tāva̍ntamindra tē̱

24 grahagͫ̍ sa̱hōrjā gr̥h̍ ṇā̱myastr̥t̍ am .. yatkr̥ṣ̍ ṇaśaku̱ naḥ


pr̥ṣ̍ adā̱jyama̍vamr̥̱śēcchū̱drā a̍sya pra̱māyu̍ kāḥ syu̱ ryacchvāva̍
mr̥̱śēccatu̍ ṣpādō’sya pa̱śava̍ḥ pra̱māyu̍ kāḥ syu̱ ryat skandē̱dyaja̍mānaḥ
pra̱māyu̍ kaḥ syātpa̱śavō̱ vai pr̥ṣ̍ adā̱jyaṁ pa̱śavō̱ vā ē̱tasya̍ skandanti̱ yasya̍
pr̥ṣadā̱jya2gͫ skanda̍ti̱ yatpr̥ṣ̍ adā̱jyaṁ puna̍rgr̥̱hṇāti̍ pa̱śūnē̱vāsmai̱
puna̍rgr̥hṇāti prā̱ṇō vai pr̥ṣ̍ adā̱jyaṁ prā̱ṇō vā

25 ē̱tasya̍ skandati̱ yasya̍ pr̥ṣadā̱jya2gͫ skanda̍ti̱ yatpr̥ṣ̍ adā̱jyaṁ


130

puna̍rgr̥̱hṇāti̍ prā̱ṇamē̱vāsmai̱ puna̍rgr̥hṇāti̱ hira̍ṇyamava̱dhāya̍


gr̥hṇātya̱mr̥ta̱ṁ vai hira̍ṇyaṁ prā̱ṇaḥ pr̥ṣ̍ adā̱jyama̱mr̥ta̍mē̱vāsya̍ prā̱ṇē
da̍dhāti śa̱tamā̍naṁ bhavati śa̱tāyu̱ ḥ puru̍ ṣaḥ śa̱tēṁdriy̍ a̱ āyu̍ ṣyē̱vēndri̱yē
prati̍ tiṣṭha̱tyaśva̱mava̍ ghrāpayati prājāpa̱tyō vā aśva̍ḥ prājāpa̱tyaḥ prā̱ṇaḥ
svādē̱vāsmai̱ yōnē̎ḥ prā̱ṇaṁ nirmim ̍ ītē̱ vi vā ē̱tasya̍ ya̱jñaśchid̍ yatē̱
yasya̍ pr̥ṣadā̱jya2gͫ skanda̍ti vaiṣṇa̱vyarcā puna̍rgr̥hṇāti ya̱jñō vai
viṣṇu̍ rya̱jñēnai̱va ya̱jñagͫ saṁ ta̍nōti .. 3. 2. 6.. tē̱ pr̥̱ṣa̱dā̱jyaṁ
prā̱ṇō vai yōnē̎ḥ prā̱ṇaṁ dvāvigͫ̍śatiśca .. 3. 2. 6..

26 dēva̍ savitarē̱tattē̱ prāha̱ tatpra ca̍ suva̱ pra ca̍ yaja̱


br̥ha̱spati̍rbra̱hmāyu̍ ṣmatyā r̥̱cō mā gā̍ta tanū̱pāthsāmna̍ḥ sa̱tyā va̍
ā̱śiṣa̍ḥ santu sa̱tyā ākū̍taya r̥̱taṁ ca̍ sa̱tyaṁ ca̍ vadata stu̱ ta dē̱vasya̍
savi̱tuḥ pra̍sa̱vē stu̱ tasya̍ stu̱ tama̱syūrja̱ṁ mahyagg̍ stu̱ taṁ du̍ hā̱mā mā̎
stu̱ tasya̍ stu̱ taṁ ga̍myāccha̱strasya̍ śa̱stra

27 ma̱syūrja̱ṁ mahyagͫ̍ śa̱straṁ du̍ hā̱mā mā̍ śa̱strasya̍ śa̱straṁ


ga̍myādindri ̱yāva̍ntō vanāmahē dhukṣī̱mahi ̍ pra̱jāmiṣa̎m .. sā mē̍
sa̱tyāśīrdē̱vēṣu̍ bhūyādbrahma varca̱saṁ māga̍myāt .. ya̱jñō ba̍bhūva̱ sa ā
ba̍bhūva̱ sa pra ja̍jñē̱ sa vā̍vr̥dhē . sa dē̱vānā̱madhip̍ atirbabhūva̱ sō a̱smāgͫ
̍
adhipatīnkarōtu va̱ya2gͫ syā̍ma̱ pata̍yō rayī̱ṇām .. ya̱jñō vā̱ vai

28 ya̱jñapa̍tiṁ du̱ hē ya̱jñapa̍tirvā ya̱jñaṁ du̍ hē̱ sa yaḥ


stu̍ taśa̱strayō̱rdōha̱mavid̍ vā̱ṉ yaja̍tē̱ taṁ ya̱jñō du̍ hē̱ sa i̱ṣṭvā
̍
pāpīyānbhavati̱ ya ē̍nayō̱rdōha̍ṁ vi̱dvān yaja̍tē̱ sa ya̱jñaṁ du̍ hē̱ sa i̱ṣṭvā
̍
vasīyānbhavati stu̱ tasya̍ stu̱ tama̱syūrja̱ṁ mahyagg̍ stu̱ taṁ du̍ hā̱mā mā̎ stu̱ tasya̍
stu̱ taṁ ga̍myāccha̱strasya̍ śa̱strama̱syūrja̱ṁ mahyagͫ̍ śa̱straṁ du̍ hā̱mā
mā̍ śa̱strasya̍ śa̱straṁ ga̍myā̱dityā̍hai̱ṣa vai stu̍ taśa̱strayō̱rdōha̱staṁ
ya ē̱vaṁ vi̱dvān yaja̍tē du̱ ha ē̱va ya̱jñami̱ṣṭvā vasīy̍ ānbhavati .. 3. 2. 7..

śa̱straṁ vai śa̱straṁ du̍ hā̱ṁ dvāvigͫ̍śatiśca .. 3. 2. 7..

29 śyē̱nāya̱ patva̍nē̱ svāhā̱ vaṭthsva̱yama̍bhigūrtāya̱ namō̍


viṣṭa̱ṁbhāya̱ dharma̍ṇē̱ svāhā̱ vaṭthsva̱yama̍bhigūrtāya̱ nama̍ḥ
pari̱dhayē̍ jana̱pratha̍nāya̱ svāhā̱ vaṭthsva̱yama̍bhigūrtāya̱ nama̍
ū̱rjē hōtrā̍ṇā̱g̱ svāhā̱ vaṭthsva̱yama̍bhigūrtāya̱ nama̱ḥ paya̍sē̱
hōtrā̍ṇā̱g̱ svāhā̱ vaṭthsva̱yama̍bhigūrtāya̱ nama̍ḥ pra̱jāpa̍tayē̱ mana̍vē̱
svāhā̱ vaṭthsva̱yama̍bhigūrtāya̱ nama̍ r̥̱tamr̥t̍ apāḥ suvarvā̱ṭ thsvāhā̱
vaṭthsva̱yama̍bhigūrtāya̱ nama̍str̥ṁpantā̱g
̱ ̱ͫ hōtrā̱ madhō̎rghr̥tasya̍
̱
ya̱jñapa̍ti̱mr̥ṣa̍ya̱ ēna̍sā

30 ’huḥ . pra̱jā nirbha̍ktā anuta̱pyamā̍nā madha̱vyau̎ stō̱kāvapa̱ tau ra̍rādha


. saṁ na̱stābhyāgͫ̍ sr̥jatu viś̱ vaka̍rmā ghō̱rā r̥ṣa̍yō̱ namō̍ astvēbhyaḥ .
cakṣu̍ ṣa ēṣā̱ṁ mana̍saśca sa̱ndhau br̥ha̱spata̍yē̱ mahi̱ ṣaddyu̱ mannama̍ḥ .
namō̍ vi̱śvaka̍rmaṇē̱ sa u̍ pātva̱smāna̍na̱ nyānthsō̍ma̱pān manya̍mānaḥ . prā̱ṇasya̍
131

vi̱dvānthsa̍ma̱rē na dhīra̱ ēna̍ścakr̥̱vānmahi ̍ ba̱ddha ē̍ṣām .. taṁ viś̍ vakarma̱n

31 pra mu̍ ñcā sva̱stayē̱ yē bha̱kṣaya̍ntō̱ na vasū̎nyānr̥̱huḥ .


yāna̱gnayō̱’nvata̍pyanta̱ dhiṣṇiy̍ ā iy̱ aṁ tēṣā̍mava̱yā duriṣṭyai̱
̍ sviṣ̍ ṭiṁ
na̱stāṁ kr̥ṇ̍ ōtu vi̱śvaka̍rmā .. nama̍ḥ pi̱tr̥bhyō̍ a̱bhi yē nō̱ akhya̍n,
yajña̱kr̥tō̍ ya̱jñakā̍māḥ sudē̱vā a̍kā̱mā vō̱ dakṣiṇ̍ ā̱ṁ na nīn̍ ima̱ mā
na̱stasmā̱dēna̍saḥ pāpayiṣṭa . yāva̍ntō̱ vai sa̍da̱syā̎stē sarvē̍dakṣi̱ṇyā̎stēbhyō̱
̍
yō dakṣiṇā̱ṁ na

32 nayē̱daibhyō̍ vr̥ścyēta̱ yadvaiś̎ vakarma̱ṇāni ̍ ju̱ hōti̍ sada̱syā̍nē̱va


̍
tatprīṇātya̱ smē dē̍vāsō̱ vapu̍ ṣē cikithsata̱ yamā̱śirā̱ daṁpa̍tī vā̱mama̍śnu̱ taḥ
. pumānpu̱ trō jā̍yatē viṉ datē̱ vasvatha̱ viśvē̍ ara̱pā ē̍dhatē gr̥̱haḥ ..
̎

ā̱śī̱rdā̱yā daṁpa̍tī vā̱mama̍śnutā̱mariṣ̍ ṭō̱ rāya̍ḥ sacatā̱g̱ͫ samō̍kasā


̍ thsaṁdu̍ gdhaṁ ku̱ ṁbhyā sa̱hēṣṭēna̱ yāma̱nnama̍tiṁ jahātu̱ saḥ ..
. ya āsica̱

sa̱rpi̱rgrī̱vī

33 pīva̍ryasya jā̱yā pīvā̍naḥ pu̱ trā akr̥ś̍ āsō asya . sa̱hajā̍ni̱ryaḥ


su̍ makha̱syamā̍na̱ indrā̍yā̱śiragͫ̍ sa̱ha ku̱ ṁbhyādā̎t .. ā̱śīrma̱ ūrja̍mu̱ ta
su̍ prajā̱stvamiṣa̍ṁ dadhātu̱ draviṇ̍ a̱g̱ͫ sava̍rcasam . sa̱ñjaya̱n kṣētrā̍ṇi̱
̍
saha̍sā̱hamindra kr̥ṇvā̱nō a̱nyāgͫ adha̍rānthsa̱patnān̍ .. bhū̱tama̍si bhū̱tē
mā dhā̱ mukha̍masi̱ mukha̍ṁ bhūyāsa̱ṁ dyāvā̍pr̥thi̱vībhyā̎ṁ tvā̱ pari ̍ gr̥hṇāmi̱
̍
viśvē̎ tvā dē̱vā vaiś̎ vāna̱rāḥ

34 pra cyā̍vayantu div̱ i dē̱vān dr̥g̍ͫhā̱ntarik̍ ṣē̱ vayāgͫ̍si pr̥thi̱vyāṁ


pārthiv̍ āndhru̱ vaṁ dhru̱ vēṇa̍ ha̱viṣāva̱ sōma̍ṁ nayāmasi . yathā̍ na̱ḥ
sarva̱mijjaga̍daya̱kṣmagͫ su̱ manā̱ asa̍t .. yathā̍ na̱ indra̱ idviśa̱ḥ
kēva̍lī̱ḥ sarvā̱ḥ sama̍nasa̱ḥ kara̍t . yathā̍ na̱ḥ sarvā̱ iddiśō̱’smāka̱ṁ
kēva̍lī̱rasan̍ .. 3. 2. 8.. ēna̍sā viśvakarma̱ṉ yō dakṣiṇā̱ṁ̍ na sa̍rpirgrī̱vī
̎
vaiśvāna̱ rāśca̍tvāri̱g̱ͫśacca̍ .. 3. 2. 8..

35 yadvai hōtā̎dhva̱ryuma̍bhyā̱hvaya̍tē̱ vajra̍mēnama̱bhi pra va̍rtaya̱tyuktha̍śā̱


ityā̍ha prātaḥsava̱naṁ pra̍ti̱gīrya̱ trīṇyē̱tānya̱kṣarā̍ṇi tri̱padā̍ gāya̱trī
gā̍ya̱traṁ prā̍taḥsava̱naṁ gā̍yatri̱yaiva prā̍taḥsava̱nē vajra̍ma̱ntardha̍tta u̱ kthaṁ
vā̱cītyā̍ha̱ mādhya̍ndina̱g̱ͫ sava̍naṁ prati̱gīrya̍ ca̱tvāryē̱tānya̱kṣarā̍ṇi̱
catu̍ ṣpadā triṣ̱ ṭuptraiṣṭu̍ bha̱ṁ mādhya̍ndina̱g̱ͫ sava̍naṁ tri̱ṣṭubhai̱va
mādhya̍ndinē̱ sava̍nē̱ vajra̍ma̱ntardha̍tta

36 u̱ kthaṁ vā̱cīndrā̱yētyā̍ha tr̥tīyasava̱naṁ pra̍ti̱gīrya̍ sa̱ptaitānya̱kṣarā̍ṇi


sa̱ptapa̍dā̱ śakva̍rī śākva̱rō vajrō̱ vajrē̍ṇai̱va tr̥tī
̍ yasava̱nē
̍
vajra̍ma̱ntardha̍ttē brahmavā̱dinō vadanti̱ sa tvā a̍dhva̱ryuḥ syā̱dyō ya̍thāsava̱naṁ
pra̍tiga̱rē chandāgͫ̍si saṁpā̱dayē̱ttēja̍ḥ prātaḥsava̱na ā̱tman dadhīt̍ ēṁdriy̱ aṁ
mādhya̍ndinē̱ sava̍nē pa̱śūgstr̥tī ̍ yasava̱na ityuktha̍śā̱ ityā̍ha prātaḥsava̱naṁ
132

pra̍ti̱gīrya̱ trīṇyē̱tānya̱kṣarā̍ṇi

37 trip̱ adā̍ gāya̱trī gā̍ya̱traṁ prā̍taḥsava̱naṁ prā̍taḥsava̱na ē̱va pra̍tiga̱rē


chandāgͫ̍si̱ saṁ pā̍daya̱tyathō̱ tējō̱ vai gā̍ya̱trī tēja̍ḥ prātaḥsava̱naṁ tēja̍
ē̱va prā̍taḥsava̱na ā̱tmandha̍tta u̱ kthaṁ vā̱cītyā̍ha̱ mādhya̍ndina̱g̱ͫ sava̍naṁ
prati̱gīrya̍ ca̱tvāryē̱tānya̱kṣarā̍ṇi̱ catu̍ ṣpadā triṣ̱ ṭuptraiṣṭu̍ bha̱ṁ
mādhya̍ndina̱g̱ͫ sava̍na̱ṁ mādhya̍ndina ē̱va sava̍nē pratiga̱rē chandāgͫ̍si̱
saṁ pā̍daya̱tyathō̍ iṁdri̱yaṁ vai triṣ̱ ṭugiṁdri̱
̍ yaṁ mādhya̍ndina̱g̱ͫ sava̍na

38 mindri ̱yamē̱va mādhya̍ndinē̱ sava̍na ā̱tmandha̍tta u̱ kthaṁ vā̱cīndrā̱yētyā̍ha


tr̥tīyasava̱naṁ pra̍ti̱gīrya̍ sa̱ptaitānya̱kṣarā̍ṇi sa̱ptapa̍dā̱ śakva̍rī
śākva̱rāḥ pa̱śavō̱ jāga̍taṁ tr̥tīyasava̱naṁ tr̥tī̍ yasava̱na ē̱va pra̍tiga̱rē
chandāgͫ̍si̱ saṁ pā̍daya̱tyathō̍ pa̱śavō̱ vai jaga̍tī pa̱śava̍str̥tīyasava̱naṁ
̍ yasava̱na ā̱tmandha̍ttē̱ yadvai hōtā̎dhva̱ryuma̍bhyā̱hvaya̍ta
pa̱śūnē̱va tr̥tī
ā̱vya̍masmindadhāti̱ tadyannā

39 ’pa̱hanīta ̍ pu̱ rāsya̍ saṁvathsa̱rādgr̥̱ha ā vē̍vīra̱ṅchōgͫsā̱ mōda̍


i̱vēti̍ pra̱tyāhva̍yatē̱ tēnai̱va tadapa̍ hatē̱ yathā̱ vā āya̍tāṁ pra̱tīkṣa̍ta
ē̱vama̍dhva̱ryuḥ pra̍tiga̱raṁ pratī̎kṣatē̱ yada̍bhipratigr̥ṇī̱yādyathāya̍tayā
samr̥̱cchatē̍ tā̱dr̥gē̱va tadyada̍rdha̱rcāllupyē̍ta̱ yathā̱ dhāva̍dbhyō̱
hīya̍tē tā̱dr̥gē̱va tatpra̱bāhu̱ gvā r̥̱tvijā̍mudgī̱thā u̍ dgī̱tha ē̱vōdgā̍tr̥̱ṇā

40 mr̥̱caḥ pra̍ṇa̱va u̍ kthaśa̱g̱ͫsinā̎ṁ pratiga̱rō̎’dhvaryū̱ṇāṁ ya ē̱vaṁ


vi̱dvānpra̍ tigr̥̱ṇātya̍nnā̱da ē̱va bha̍va̱tyāsya̍ pra̱jāyā̎ṁ vā̱jī jā̍yata iy̱ aṁ
vai hōtā̱sāva̍dhva̱ryuryadāsīna̱ ̍ ḥ śagͫsa̍tya̱syā ē̱va taddhōtā̱ naityāsta̍
iva̱ hīyamathō i̱māmē̱va tēna̱ yaja̍mānō duhē̱ yattiṣṭha̍n pratigr̥̱ṇātya̱muṣyā̍
̍
ē̱va tada̍dhva̱ryurnaiti̱

41 tiṣṭha̍tīva̱ hya̍sāvathō̍ a̱mūmē̱va tēna̱ yaja̍mānō duhē̱ yadāsīna̱ ̍ ḥ


śagͫsa̍ti̱ tasmā̍di̱taḥ pra̍dānaṁ dē̱vā upa̍ jīvanti̱ yattiṣṭha̍npratigr̥̱ṇāti̱
tasmā̍da̱muta̍ḥ pradānaṁ manu̱ ṣyā̍ upa̍ jīvanti̱ yatprāṅāsīna̱ ̍ ḥ śagͫsa̍ti
pra̱tyaṅtiṣṭha̍npratigr̥̱ṇāti̱ tasmātprā̱cīna̱g̱ͫ rētō dhīyatē pra̱tīcīḥ̎
̎ ̍
pra̱jā jā̍yantē̱ yadvai hōtā̎dhva̱ryuma̍bhyā̱hvaya̍tē̱ vajra̍mēnama̱bhi pra
va̍rtayati̱ parā̱ṅā va̍rtatē̱ vajra̍mē̱va tanni ka̍rōti .. 3. 2. 9.. sava̍nē̱
vajra̍ma̱ṁtardha̍ttē̱ trīṇyai̱tānya̱kṣarā̍ṇīṁdri̱yaṁ mādhya̍ṁdina̱g̱ͫ sava̍na̱ṁ
nōdgā̍tr̥̱ṇāma̍dhva̱ryurnaiti̍ vartayatya̱ṣṭau ca̍ .. 3. 2. 9..

42 u̱ pa̱yā̱magr̥h̍ ītō’si vākṣa̱sada̍si vā̱kpābhyā̎ṁ tvā kratu̱ pābhyā̍ma̱sya


ya̱jñasya̍ dhru̱ vasyādhya̍kṣābhyāṁ gr̥hṇāmyupayā̱magr̥h̍ ītō’syr̥ta̱sada̍si
cakṣu̱ ṣpābhyā̎ṁ tvā kratu̱ pābhyā̍ma̱sya ya̱jñasya̍ dhru̱ vasyādhya̍kṣābhyāṁ
gr̥hṇāmyupayā̱magr̥h̍ ītō’si śruta̱sada̍si śrōtra̱pābhyā̎ṁ tvā kratu̱ pābhyā̍ma̱sya
ya̱jñasya̍ dhru̱ vasyādhya̍kṣābhyāṁ gr̥hṇāmi dē̱vēbhya̍stvā viś̱ vadē̍vēbhyastvā̱
viśvē̎bhyastvā dē̱vēbhyō̱ viṣṇa̍vurukramaiṣ̱ a tē̱ sōma̱stagͫ ra̍kṣasva̱
133

43 taṁ tē̍ du̱ ścakṣā̱ mā va̍ khya̱nmayi̱ vasu̍ ḥ purō̱vasu̍ rvā̱kpā vāca̍ṁ mē pāhi̱
mayi̱ vasu̍ rvi̱dadva̍suścakṣu̱ ṣpāścakṣu̍ rmē pāhi ̱ mayi̱ vasu̍ ḥ sa̱ṁyadva̍suḥ
śrōtra̱pāḥ śrōtra̍m mē pāhi̱ bhūra̍si̱ śrēṣṭhō̍ raśmī̱nāṁ prā̍ṇa̱pāḥ prā̱ṇaṁ mē̍
pāhi̱ dhūra̍si̱ śrēṣṭhō̍ raśmī̱nāma̍pāna̱ pā a̍pā̱naṁ mē̍ pāhi̱ yō na̍ indravāyū
̍ śubhaspatī i̱dama̱haṁ
mitrāvaruṇāvaśvināvabhiḏ āsa̍ti̱ bhrātr̥v̍ ya u̱ tpipītē
tamadha̍raṁ pādayāmi ̱ yathēndrā̱hamu̍ tta̱maścē̱tayā̍ni .. 3. 2. 10.. rakṣasva̱
̎
bhrātr̥v̍ ya̱strayō̍daśa ca .. 3. 2. 10..

44 pra sō a̍gnē̱ tavō̱tibhiḥ̍ su̱ vīrā̍bhistarati̱ vāja̍karmabhiḥ . yasya̱ tvagͫ


sa̱khyamāvitha ̍ .. pra hōtrē̍ pū̱rvyaṁ vacō̱’gnayē̍ bharatā br̥̱hat . vi̱pāṁ
̍
jyōtīgͫṣi̱ bibhra̍tē̱ na vē̱dhasē̎ .. agnē̱ trītē̱ vājin̍ ā̱ trīṣa̱dhasthā̍
ti̱srastē̍ ji̱hvā r̥t̍ ajāta pū̱rvīḥ . ti̱sra u̍ tē ta̱nuvō̍ dē̱vavā̍tā̱stābhir̍ naḥ
pāhi̱ girō̱ apra̍yucchan .. saṁ vā̱ṁ karma̍ṇā̱ sami̱ṣā

̍
45 hinō̱mīndrā ̍viṣṇū̱ apa̍saspā̱rē a̱sya . ju̱ ṣēthā̎ṁ ya̱jñaṁ draviṇ̍ aṁ
ca dhatta̱mariṣ̍ ṭairnaḥ pa̱thibhiḥ̍ pā̱raya̍ntā .. u̱ bhā jig̍ yathu̱ rna parā̍
jayēthē̱ na parā̍ jigyē kata̱raśca̱nainō̎ḥ . indra̍śca viṣṇō̱ yadapa̍spr̥dhēthāṁ
trē̱dhā sa̱hasra̱ṁ vi tadair̍ ayēthām .. trīṇyāyūgͫ̍ṣi̱ tava̍ jātavēdasti̱sra
̍ ṣasa̍stē agnē . tābhir̍ dē̱vānā̱mavō̍ yakṣi viḏ vānathā̍
ā̱jānīru̱

46 bhava̱ yaja̍mānāya̱ śaṁ yōḥ .. a̱gnistrīṇi ̍ tri̱dhātū̱nyā kṣē̍ti vi̱dathā̍ ka̱viḥ


. sa trīgͫrē̍kāda̱śāgͫ i̱ha . yakṣa̍cca pi̱praya̍cca nō̱ viprō̍ dū̱taḥ
̍ taḥ . nabha̍ ntāmanya̱kē sa̍mē .. indrā̍viṣṇū dr̥gͫhi̱tāḥ śaṁba̍rasya̱
pariṣkr̥
nava̱ purō̍ nava̱tiṁ ca̍ śnathiṣṭam . śa̱taṁ va̱rcina̍ḥ sa̱hasra̍ṁ ca sā̱kagͫ
ha̱thō a̍pra̱tyasu̍ rasya vī̱rān .. u̱ ta mā̱tā ma̍hi̱ṣamanva̍vēnada̱mī tvā̍
jahati putra dē̱vāḥ . athā̎bravīd vr̥tramindrō
̱ ̍ hani̱ṣyanthsakhē̍ viṣṇō vita̱raṁ
vi kra̍masva .. 3. 2. 11.. iṣ̱ ātha̍ tvā̱ trayō̍daśa ca .. 3. 2. 11..

yō vai pava̍mānānā̱ṁ trīṇi ̍ pari̱bhūsphyasva̱stirbhakṣēhi ̍ mahī̱nāṁ payō̍si̱ dēva̍


savitarē̱tattē̎ śyē̱nāya̱ yadvai hōtō̍payā̱magr̥h̍ ītō’si vākṣa̱sada̍si̱ pra sō
a̍gna̱ ēkā̍daśa ..

yōvai sphyasva̱sti sva̱dhāyai̱ nama̱ḥ pramu̍ ṁca̱ tiṣṭha̍tī va̱ṣaṭca̍tvārigͫśat ..

yōvai pava̍mānānā̱ṁ vi kra̍masva ..

tr̥tīyakāṇḍē tr̥tīyaḥ praśnaḥ 3

1 agnē̍ tējasvintēja̱svī tvaṁ dē̱vēṣu̍ bhūyā̱stēja̍svanta̱ṁ māmāyu̍ ṣmanta̱ṁ


varca̍svantaṁ manu̱ ṣyē̍ṣu kuru dī̱kṣāyai ̍ ca tvā̱ tapa̍saśca̱ tēja̍sē
juhōmi tējō̱vida̍si̱ tējō̍ mā̱ mā hā̍sī̱nmāhaṁ tējō̍ hāsiṣa̱ṁ mā māṁ tējō̍
134

hāsī̱dindrau̍ jasvinnōja̱svī tvaṁ dē̱vēṣu̍ bhūyā̱ ōja̍svanta̱ṁ māmāyu̍ ṣmanta̱ṁ


varca̍svantaṁ manu̱ ṣyē̍ṣu kuru̱ brahma̍ṇaśca tvā kṣa̱trasya̱ cau

2 ja̍sē juhōmyōjō̱vida̱syōjō̍ mā̱ mā hā̍sī̱nmāhamōjō̍ hāsiṣa̱ṁ mā māmōjō̍


hāsī̱thsūrya̍ bhrājasvinbhrāja̱svī tvaṁ dē̱vēṣu̍ bhūyā̱ bhrāja̍svanta̱ṁ
māmāyu̍ ṣmanta̱ṁ varca̍svantaṁ manu̱ ṣyē̍ṣu kuru vā̱yōśca̍ tvā̱pāṁ ca̱ bhrāja̍sē
juhōmi suva̱rvida̍si̱ suva̍rmā̱ mā hā̍sī̱nmāhagͫ suva̍rhāsiṣa̱ṁ mā māgͫ
suva̍rhāsī̱nmayi ̍ mē̱dhāṁ mayi ̍ pra̱jāṁ mayya̱gnistējō̍ dadhātu̱ mayi ̍ mē̱dhāṁ mayi ̍
pra̱jāṁ mayīndra̍ indri̱yaṁ da̍dhātu̱ mayi ̍ mē̱dhāṁ mayi ̍ pra̱jāṁ mayi̱ sūṟyō̱
bhrājō̍ dadhātu .. 3. 3. 1.. kṣa̱trasya̍ ca̱ mayi̱ trayō̍vigͫśatiśca .. 3. 3. 1..

̍
3 vā̱yurhiṁka̱ rtāgniḥ pra̍stō̱tā pra̱jāpa̍ti̱ḥ sāma̱ br̥ha̱spati̍rudgā̱tā
viśvē̍ dē̱vā u̍ pagā̱tārō̍ ma̱ruta̍ḥ pratiha̱rtāra̱ indrō̍
ni̱dhana̱ṁ tē dē̱vāḥ prā̍ṇa̱bhr̥ta̍ḥ prā̱ṇaṁ mayi ̍ dadhatvē̱tadvai
sarva̍madhva̱ryuru̍ pāku̱ rvannu̍ dgā̱tr̥bhya̍ u̱ pāka̍rōti̱ tē dē̱vāḥ
prā̍ṇa̱bhr̥ta̍ḥ prā̱ṇaṁ mayi ̍ dadha̱tvityā̍hai̱tadē̱va sarva̍mā̱tmandha̍tta̱
iḍā̍ dēva̱hūrmanu̍ ryajña̱ nīrbr̥ha̱spati̍rukthāma̱dāni ̍ śagͫsiṣa̱dviśvē̍ dē̱vāḥ

4 sū̎kta̱vāca̱ḥ pr̥thiv̍ i māta̱rmā mā̍ higͫsī̱rmadhu̍ maniṣyē̱ madhu̍ janiṣyē̱


madhu̍ vakṣyāmi ̱ madhu̍ vadiṣyāmi̱ madhu̍ matīṁ dē̱vēbhyō̱ vāca̍mudyāsagͫ
śuśrū̱ṣēṇyā̎ṁ manu̱ ṣyē̎bhya̱staṁ mā̍ dē̱vā a̍vantu śō̱bhāyai ̍ pi̱tarō’nu̍
madantu .. 3. 3. 2.. śa̱g̱ͫsi̱ṣa̱dviśvē̍ dē̱vā a̱ṣṭāvigͫ̍śatiśca .. 3. 3. 2..

5 vasa̍vastvā̱ pra vr̥h̍ antu gāya̱trēṇa̱ chaṁda̍sā̱gnēḥ pri ̱yaṁ pātha̱ upē̍hi
ru̱ drāstvā̱ pra vr̥h̍ antu̱ traiṣṭu̍ bhēna̱ chaṁda̱sēndra̍sya priy̱ aṁ pātha̱
upē̎hyādi̱tyāstvā̱ pra vr̥h̍ antu̱ jāga̍tēna̱ chaṁda̍sā̱ viśvē̍ṣāṁ dē̱vānā̎ṁ
pri̱yaṁ pātha̱ upē̍hi̱ māndā̍ su tē śukra śu̱ kramā dhū̍nōmi bha̱ndanā̍su̱ kōta̍nāsu̱
̍ mēṣīṣu̱
nūta̍nāsu̱ rēśīṣu̱ ̍ vāśīṣ̍ u viśva̱bhr̥thsu̱ mādhvīṣ̍ u kaku̱ hāsu̱
śakva̍rīṣu

6 śu̱ krāsu̍ tē śukra śu̱ kramā dhū̍nōmi śu̱ kraṁ tē̍ śu̱ krēṇa̍ gr̥hṇā̱myahnō̍
rū̱pēṇa̱ sūrya̍sya ra̱śmibhiḥ̍ . āsmin̍ nu̱ grā a̍cucyavurdi̱vō dhārā̍ asaścata
.. ka̱ku̱ hagͫ rū̱paṁ vr̥ṣ̍ a̱bhasya̍ rōcatē br̥̱hathsōma̱ḥ sōma̍sya purō̱gāḥ
śu̱ kraḥ śu̱ krasya̍ purō̱gāḥ . yattē̍ sō̱mādā̎bhya̱ṁ nāma̱ jāgr̥v̍ i̱ tasmai ̍
tē sōma̱ sōmā̍ya̱ svāhō̱śiktvaṁ dē̍va sōma gāya̱trēṇa̱ chaṁda̍sā̱gnēḥ

7 pri̱yaṁ pāthō̱ apīh̍ i va̱śī tvaṁ dē̍va sōma̱ traiṣṭu̍ bhēna̱ chaṁda̱sēndra̍sya
pri̱yaṁ pāthō̱ apīh̎ ya̱smathsa̍khā̱ tvaṁ dē̍va sōma̱ jāga̍tēna̱ chaṁda̍sā̱
viśvē̍ṣāṁ dē̱vānā̎ṁ pri̱yaṁ pāthō̱ apī̱hyā na̍ḥ prā̱ṇa ē̍tu parā̱vata̱
āntarik̍ ṣāddi̱vaspari ̍ . āyu̍ ḥ pr̥thi̱vyā adhya̱mr̥ta̍masi prā̱ṇāya̍
tvā . i̱ndrā̱gnī mē̱ varca̍ḥ kr̥ṇutā̱ṁ varca̱ḥ sōmō̱ br̥ha̱spati̍ḥ .
varcō̍ mē̱ viśvē̍ dē̱vā varcō̍ mē dhattamaśvinā .. da̱dha̱nvē vā̱ yadī̱manu̱
vōca̱dbrahmā̍ṇi̱ vēru̱ tat . pari ̱ viśvā̍ni̱ kāvyā̍ nē̱miśca̱kramivābhavat
̍ ..
135

3. 3. 3.. śakva̍rīṣva̱gnērbr̥ha̱spati̱ḥ paṁca̍vigͫśatiśca .. 3. 3. 3..

8 ē̱tadvā a̱pāṁ nā̍ma̱dhēya̱ṁ guhya̱ṁ yadā̍dhā̱vā māndā̍su tē śukra śu̱ kramā


dhū̍nō̱mītyā̍hā̱pāmē̱va nā̍ma̱dhēyē̍na̱ guhyē̍na di̱vō vr̥ṣṭi̱mava̍ ruṁdhē
śu̱ kraṁ tē̍ śu̱ krēṇa̍ gr̥hṇā̱mītyā̍hai̱tadvā ahnō̍ rū̱paṁ yadrātriḥ̱ sūrya̍sya
ra̱śmayō̱ vr̥ṣṭyā̍ īśa̱tē’hna̍ ē̱va rū̱pēṇa̱ sūrya̍sya ra̱śmibhir̍ di̱vō
̍ cyāvaya̱tyāsminnu̱
vr̥ṣṭiṁ ̍ grā

9 a̍cucyavu̱ rityā̍ha yathāya̱jurē̱vaitatka̍ku̱ hagͫ rū̱paṁ vr̥ṣ̍ a̱bhasya̍


rōcatē br̥̱hadityā̍hai̱tadvā a̍sya kaku̱ hagͫ rū̱paṁ yadvr̥ṣṭī ̍ rū̱pēṇai̱va
vr̥ṣṭi̱mava̍ ruṁdhē̱ yattē̍ sō̱mādā̎bhya̱ṁ nāma̱ jāgr̥̱vītyā̍hai̱ṣa ha̱
vai ha̱viṣā̍ ha̱virya̍jati̱ yō’dā̎bhyaṁ gr̥hī̱tvā sōmā̍ya ju̱ hōti̱ parā̱ vā
ē̱tasyāyu̍ ḥ prā̱ṇa ē̍ti̱

10 yō’gͫ̍śuṁ gr̥̱hṇātyā na̍ḥ prā̱ṇa ē̍tu parā̱vata̱ ityā̱hāyu̍ rē̱va


prā̱ṇamā̱tmandha̍ttē̱’mr̥ta̍masi prā̱ṇāya̱ tvēti̱ hira̍ṇyama̱bhi vya̍nitya̱mr̥ta̱ṁ
vai hira̍ṇya̱māyu̍ ḥ prā̱ṇō̍’mr̥tē̍nai̱vāyu̍ rā̱tmandha̍ttē śa̱tamā̍naṁ bhavati
̍ āyu̍ ṣyē̱vēndri̱yē prati̍ tiṣṭhatya̱pa upa̍
śa̱tāyu̱ ḥ puru̍ ṣaḥ śa̱tēṁdriya̱
spr̥śati bhēṣa̱jaṁ vā āpō̍ bhēṣa̱jamē̱va ku̍ rutē .. 3. 3. 4.. u̱ grā ē̱tyāpa̱strīṇi ̍
ca .. 3. 3. 4..

̍
11 vā̱yura̍si prā̱ṇō nāma̍ savi̱turādhipatyē’pā̱nam mē̍ dā̱ścakṣu̍ rasi̱ śrōtra̱ṁ
nāma̍ dhā̱turādhip̍ atya̱ āyu̍ rmēdā rū̱pama̍si̱ varṇō̱ nāma̱ br̥ha̱spatē̱rādhip̍ atyē
pra̱jāṁ mē̍ dā r̥̱tama̍si sa̱tyaṁ nāmēndra̱syādhip̍ atyē kṣa̱tram mē̍ dā bhū̱tama̍si̱
bhavya̱ṁ nāma̍ pitr̥̱ṇāmādhip̍ atyē̱’pāmōṣa̍dhīnā̱ṁ garbha̍ṁ dhā r̥̱tasya̍ tvā̱
vyō̍mana r̥tasya̍
̱

12 tvā̱ vibhū̍mana r̥tasya̍


̱ tvā̱ vidha̍rmaṇa r̥tasya̍
̱ tvā sa̱tyāya̱rtasya̍ tvā̱
̍
jyōti̍ṣē pra̱jāpa̍tirvi̱rāja̍mapaśya̱ttayā bhū̱taṁ ca̱ bhavya̍ṁ cāsr̥jata̱
̍
tāmr̥ṣibhyasti̱ rō̍’dadhā̱ttāṁ ja̱mada̍gni̱stapa̍sāpaśya̱ttayā̱ vai sa
pr̥śnī̱nkāmā̍nasr̥jata̱ tatpr̥śnīn̍ āṁ pr̥śni̱tvaṁ yatpr̥śna̍yō gr̥̱hyantē̱
̍
pr̥śnīnē̱va taiḥ kāmā̱ṉ yaja̍mā̱nō’va̍ ruṁdhē vā̱yura̍si prā̱ṇō

13 nāmētyā̍ha prāṇāpā̱nāvē̱vāva̍ ruṁdhē̱ cakṣu̍ rasi̱ śrōtra̱ṁ nāmētyā̱hāyu̍ rē̱vāva̍


ruṁdhē rū̱pama̍si̱ varṇō̱ nāmētyā̍ha pra̱jāmē̱vāva̍ ruṁdha r̥tama̍
̱ si sa̱tyaṁ
nāmētyāha kṣa̱tramē̱vāva̍ ruṁdhē bhū̱tama̍si̱ bhavya̱ṁ nāmētyā̍ha pa̱śavō̱
̍
vā a̱pāmōṣa̍dhīnā̱ṁ garbha̍ḥ pa̱śūnē̱vā

14 ’va̍ ruṁdha ē̱tāva̱dvai puru̍ ṣaṁ pa̱rita̱stadē̱vāva̍ ruṁdha r̥̱tasya̍ tvā̱


vyō̍mana̱ ityā̍hē̱yaṁ vā r̥tasya̱
̱ vyō̍mē̱māmē̱vābhi ja̍yatyr̥̱tasya̍ tvā̱
vibhūmana̱ ityāhā̱ntarik̍ ṣa̱ṁ vā r̥̱tasya̱ vibhū̍mā̱ntarik̍ ṣamē̱vābhi
̍ ̍
ja̍yatyr̥̱tasya̍ tvā̱ vidha̍rmaṇa̱ ityā̍ha̱ dyaurvā r̥̱tasya̱ vidha̍rma̱
diva̍mē̱vābhi ja̍yatyr̥̱tasya̍
136

15 tvā sa̱tyāyētyā̍ha̱ diśō̱ vā r̥tasya̍


̱ sa̱tyaṁ diśa̍ ē̱vābhi ja̍yatyr̥̱tasya̍
tvā̱ jyōti̍ṣa̱ ityā̍ha suva̱rgō vai lō̱ka r̥tasya̱
̱ jyōti̍ḥ suva̱rgamē̱va
̍
lō̱kama̱bhi ja̍yatyē̱tāva̍ntō̱ vai dēvalō̱kāstānē̱vābhi ja̍yati̱ daśa̱
saṁpa̍dyantē̱ daśā̎kṣarā vi ̱rāḍanna̍ṁ vi̱rāḍvi̱rājyē̱vānnādyē̱ prati̍ tiṣṭhati
.. 3. 3. 5.. vyō̍mana r̥tasya̍
̱ prā̱ṇaḥ pa̱śūnē̱va vidha̍rma̱ diva̍mē̱vābhi
ja̍yatyr̥̱tasya̱ ṣaṭca̍tvārigͫśacca .. 3. 3. 5..

16 dē̱vā vai yadya̱jñēna̱ nāvāru̍ ṁdhata̱ tatparai̱ravā̍ruṁdhata̱


tatparā̍ṇāṁ para̱tvaṁ yatparē̍ gr̥̱hyantē̱ yadē̱va ya̱jñēna̱ nāva̍ru̱ ṁdhē
tasyāva̍ruddhyai ̱ yaṁ pra̍tha̱maṁ gr̥̱hṇātī̱mamē̱va tēna̍ lō̱kama̱bhi ja̍yati̱
yaṁ dvi̱tīya̍ma̱ntarik̍ ṣa̱ṁ tēna̱ yaṁ tr̥̱tīya̍ma̱mumē̱va tēna̍ lō̱kama̱bhi
ja̍yati̱ yadē̱ tē gr̥̱hyanta̍ ē̱ṣāṁ lō̱kānā̍ma̱bhijit̍ yā̱

17 utta̍rē̱ṣvaha̍ḥ sva̱mutō̱’rvāñcō̍ gr̥hyantē’bhij̱ ityai̱vēmā3gͫ


llō̱kānpuna̍rimaṁ lō̱kaṁ pra̱tyava̍rōhanti̱ yatpūrvē̱ṣvaha̍ḥ
svi̱taḥ parā̎ñcō gr̥̱hyantē̱ tasmā̍di̱taḥ parā̎ñca i̱mē lō̱kā
yadutta̍rē̱ṣvaha̍ ḥsva̱mutō̱’rvāñcō̍ gr̥̱hyantē̱ tasmā̍da̱mutō̱’rvāñca̍
i̱mē lō̱kāstasmā̱dayā̍tayāmnō lō̱kānma̍nu̱ ṣyā̍ upa̍ jīvanti brahmavā̱dinō̍ vadanti̱
kasmā̎thsa̱tyāda̱dbhya ōṣa̍dhaya̱ ḥ saṁbha̍va̱ntyōṣa̍dhayō

18 manu̱ ṣyā̍ṇā̱manna̍ṁ pra̱jāpa̍tiṁ pra̱jā anu̱ pra jā̍yanta̱ iti̱ parā̱nanviti̍


brūyā̱dyadgr̥̱hṇātya̱dbhyastvauṣa̍dhībhyō gr̥hṇā̱mīti̱ tasmā̍da̱dbhya ōṣa̍dhaya̱ḥ
saṁbha̍vanti̱ yadgr̥̱hṇātyōṣa̍dhībhyastvā pra̱jābhyō̍ gr̥hṇā̱mīti̱ tasmā̱dōṣa̍dhayō
manu̱ ṣyā̍ṇā̱manna̱ṁ yadgr̥̱hṇāti̍ pra̱jābhya̍stvā pra̱jāpa̍tayē gr̥hṇā̱mīti̱
tasmā̎tpra̱jāpa̍tiṁ pra̱jā anu̱ pra jā̍yantē .. 3. 3. 6.. a̱bhijit̍ yai̱
bhava̱ṁtyōṣa̍dhayō̱ṣṭā ca̍tvārigͫśacca .. 3. 3. 6..

19 pra̱jāpa̍tirdēvāsu̱ rāna̍sr̥jata̱ tadanu̍ ya̱jñō̍’sr̥jyata ya̱jñaṁ


chandāgͫ̍si̱ tē viṣva̍ñcō̱ vya̍krāma̱nthsō’su̍ rā̱nanu̍
ya̱jñō’pā̎krāmadya̱jñaṁ chandāgͫ̍si̱ tē dē̱vā
a̍manyantā̱mī vā i̱dama̍bhūva̱ ṉ, yadva̱ya2gͫ sma iti̱ tē
pra̱jāpa̍ti̱mupā̍dhāva̱nthsō̎’bravītpra̱jāpa̍ti̱śchaṁda̍sāṁ vī̱rya̍mā̱dāya̱
tadva̱ḥ pra dā̎syā̱mīti̱ sa chaṁda̍sāṁ vī̱rya̍

20 mā̱dāya̱ tadē̎bhya̱ḥ prāya̍ccha̱ttadanu̱ cchaṁdā̱g̱syapā̎krāma̱ṅchandāgͫ̍si


ya̱jñastatō̍ dē̱vā abha̍va̱nparāsu̍ rā̱ ya ē̱vaṁ chaṁda̍sāṁ vī̱rya̍ṁ vēdā
śrā̍va̱yāstu̱ śrauṣa̱ḍyaja̱ yē yajā̍mahē vaṣaṭkā̱rō bhava̍tyā̱tmanā̱ parā̎sya̱
bhrātr̥v̍ yō bhavati brahmavā̱dinō̍ vadanti̱ kasmai ̱ kama̍dhva̱ryurā śrā̍vaya̱tīti̱
chaṁda̍sāṁ vī̱ryā̍yēti̍ brūyādē̱tadvai

21 chaṁda̍sāṁ vī̱rya̍mā śrā̍va̱yāstu̱ śrauṣa̱ḍyaja̱ yē yajā̍mahē


vaṣaṭkā̱rō ya ē̱vaṁ vēda̱ savīr̎ yairē̱va chandō̍bhirarcati̱ yatkiṁ cārca̍ti̱
yadindrō̍ vr̥̱tramaha̍nnamē̱dhyaṁ tadyadyatī̍na̱pāva̍padamē̱dhyaṁ tadatha̱
kasmā̍dai̱ndrō ya̱jña ā sa2gͫsthā̍tō̱rityā̍hu̱ rindra̍sya̱ vā ē̱ṣā ya̱jñiyā̍
137

ta̱nūryadya̱jñastāmē̱va tadya̍janti̱ ya ē̱vaṁ vēdōpain̍ aṁ ya̱jñō na̍mati .. 3. 3. 7..

chaṁda̍sāṁ vī̱rya̍ṁ vā ē̱va tada̱ṣṭau ca̍ .. 3. 3. 7..

22 ā̱yu̱ rdā a̍gnē ha̱viṣō̍ juṣā̱ṇō ghr̥̱tapra̍tīkō ghr̥tayō


̱ ̍ nirēdhi .
ghr̥̱taṁ pī̱tvā madhu̱ cāru̱ gavya̍ṁ pi̱tēva̍ pu̱ trama̱bhi ra̍kṣatādim ̱ am
.. ā vr̥ś̍ cyatē̱ vā ē̱tadyaja̍mānō̱’gnibhyā̱ṁ yadē̍nayōḥ śr̥ta̱ṁ
kr̥tyāthā̱nyatrā̍va bhr̥̱thama̱vaityā̍yu̱ rdā a̍gnē ha̱viṣō̍ juṣā̱ṇa
itya̍vabhr̥̱thama̍vai̱ṣyañju̍ huyā̱dāhu̍ tyai̱vainau̍ śamayati̱ nārti̱mārccha̍ti̱
yaja̍mānō̱ yatkusīd̍ a̱

23 mapra̍tītta̱ṁ mayi̱ yēna̍ ya̱masya̍ ba̱linā̱ carā̍mi . i̱haiva


sanni̱rava̍ dayē̱ tadē̱tattada̍gnē anr̥̱ṇō bha̍vāmi . viśva̍lōpa viśvadā̱vasya̍ tvā̱
sañju̍ hōmya̱gdhādēkō̍’hu̱ tādēka̍ ḥ samasa̱nādēka̍ ḥ . tē na̍ḥ kr̥ṇvantu bhēṣa̱jagͫ
sada̱ḥ sahō̱ varē̎ṇyam .. a̱yaṁ nō̱ nabha̍sā pu̱ raḥ sa̱gg̱sphānō̍ a̱bhi ra̍kṣatu .
gr̥̱hāṇā̱masa̍martyai ba̱havō̍ nō gr̥̱hā a̍san .. sa tvaṁ nō̍

24 nabhasaspata̱ ūrja̍ṁ nō dhēhi bha̱drayā̎ . puna̍rnō na̱ṣṭamā kr̥d̍ hi̱


puna̍rnō ra̱yimā kr̥d̍ hi .. dēva̍ sa2gͫsphāna sahasrapō̱ṣasyē̍śiṣē̱ sa nō̍
rā̱svājyā̍nigͫ rā̱yaspōṣagͫ̍ su̱ vīryagͫ̍ saṁvathsa̱rīṇāg̍ sva̱stim ..

a̱gnirvāva ya̱ma i̱yaṁ ya̱mī kusīd̍ a̱ṁ vā ē̱tadya̱masya̱ yaja̍māna̱ ā da̍ttē̱


yadōṣa̍dhībhi̱rvēdigg̍ str̥̱ṇāti̱ yadanu̍ pauṣya prayā̱yād grīv̍ aba̱ddhamē̍na

25 ma̱muṣmi3̍ gͫllō̱kē nē̍nīyēra̱ṉ yatkusīd̍ a̱mapra̍tītta̱ṁ mayītyupau̍ ṣatī̱haiva


san, ya̱maṁ kusīd̍ aṁ nirava̱dāyā̍nr̥̱ṇaḥ su̍ va̱rgaṁ lō̱kamē̍ti̱ yadi ̍ mi̱śramiv̍ a̱
carē̍dañja̱linā̱ saktū̎npradā̱vyē̍ juhuyādē̱ṣa vā a̱gnirvaiśvāna̱
̎ rō
yatpra̍dā̱vya̍ḥ sa ē̱vainagg̍ svadaya̱tyahnā̎ṁ vi̱dhānyā̍mēkāṣṭa̱kāyā̍mapū̱paṁ
catu̍ ḥ śarāvaṁ pa̱ktvā prā̱tarē̱tēna̱ kakṣa̱mupau̍ ṣē̱dyadi̱

26 daha̍ti puṇya̱sama̍ṁ bhavati̱ yadi ̱ na daha̍ti pāpa̱sama̍mē̱tēna̍


ha sma̱ vā r̥ṣa̍yaḥ pu̱ rā vi ̱jñānē̍na dīrghasa̱ttramupa̍ yanti̱
yō vā u̍ padra̱ṣṭāra̍mupaśrō̱tāra̍manukhyā̱tāra̍ṁ vi̱dvān, yaja̍tē̱
sama̱muṣmi3̍ gͫllō̱ka iṣ̍ ṭāpū̱rtēna̍ gacchatē̱’gnirvā u̍ padra̱ṣṭā vā̱yuru̍ pa
śrō̱tādi̱tyō̍’nu khyā̱tā tān, ya ē̱vaṁ vi̱dvān, yaja̍tē̱ sama̱muṣmi3̍ gͫllō̱ka
̍
iṣṭāpū̱rtēna̍ gacchatē̱’yaṁ nō̱ nabha̍sā pu̱ ra

27 ityā̍hā̱gnirvai nabha̍sā pu̱ rō̎’gnimē̱va tadā̍hai̱tanmē̍ gōpā̱yēti̱ sa tvaṁ nō̍


nabhasaspata̱ ityā̍ha vā̱yurvai nabha̍sa̱spati̍rvā̱yumē̱va tadā̍hai̱tanmē̍ gōpā̱yēti̱
dēva̍ sa2gͫsphā̱nētyā̍hā̱sau vā ā̍di̱tyō dē̱vaḥ sa̱gg̱sphāna̍ ādi̱tyamē̱va
tadā̍hai̱tanmē̍ gōpā̱yēti̍ .. 3. 3. 8.. kusīda̱
̍ ṁ tvaṁ na̍ ēnamōṣē̱dyadi ̍ pu̱ ra
ā̍di̱tyamē̱va tadā̍hai̱tanmē̍ gōpā̱yēti̍ .. 3. 3. 8..

28 ē̱taṁ yuvā̍na̱ṁ pari ̍ vō dadāmi̱ tēna̱ krīḍa̍ntīścarata pri ̱yēṇa̍ . mā na̍ḥ


138

śāpta ja̱nuṣā̍ subhāgā rā̱yaspōṣē̍ṇa̱ sami̱ṣā ma̍dēma .. namō̍ mahi̱mna u̱ ta


cakṣu̍ ṣē tē̱ maru̍ tāṁ pita̱stada̱haṁ gr̥ṇ̍ āmi . anu̍ manyasva su̱ yajā̍ yajāma̱
juṣṭa̍ṁ dē̱vānā̍mi̱dama̍stu ha̱vyam .. dē̱vānā̍mē̱ṣa u̍ panā̱ha ā̍sīda̱pāṁ garbha̱
ōṣa̍dhīṣu̱ nya̍ktaḥ . sōma̍sya dra̱psama̍vr̥ṇīta pū̱ṣā

29 br̥̱hannadrir̍ abhava̱ttadē̍ṣām .. pi̱tā va̱thsānā̱ṁ pati̍raghniy̱ ānā̱mathō̍


pi̱tā ma̍ha̱tāṁ garga̍rāṇām . va̱thsō ja̱rāyu̍ prati̱dhukpī̱yūṣa̍ ā̱mikṣā̱mastu̍
ghr̥̱ta̍masya̱ rēta̍ḥ .. tvāṁ gāvō̍’vr̥ṇata rā̱jyāya̱ tvāgͫ ha̍vanta ma̱ruta̍ḥ
sva̱rkāḥ . varṣma̍n kṣa̱trasya̍ ka̱kubhi ̍ śiśriyā̱ṇastatō̍ na u̱ grō vi bha̍jā̱
vasū̍ni .. vyr̥d̍ dhēna̱ vā ē̱ṣa pa̱śunā̍ yajatē̱ yasyai̱tāni̱ na kri̱yanta̍ ē̱ṣa
ha̱tvai samr̥d̍ dhēna yajatē̱ yasyai̱tāni ̍ kri̱yantē̎ .. 3. 3. 9.. pū̱ṣā kri̱yaṁta̍
ē̱ṣō̎’ṣṭau ca̍ .. 3. 3. 9..

30 sūṟyō̍ dē̱vō div̍ i̱ṣadbhyō̍ dhā̱tā kṣa̱trāya̍ vā̱yuḥ pra̱jābhya̍ḥ .


br̥ha̱spati̍stvā pra̱jāpa̍tayē̱ jyōti̍ṣmatīṁ juhōtu .. yasyā̎stē̱ harit̍ ō̱
garbhō’thō̱ yōnir̍ hira̱ṇyayī ̎ . aṅgā̱nyahru̍ tā̱ yasyai̱ tāṁ dē̱vaiḥ sama̍jīgamam
.. ā va̍rtana vartaya̱ ni niv̍ artana varta̱yēndra̍ nardabuda . bhūmyā̱ścata̍sraḥ
pra̱diśa̱stābhi̱rā va̍rtayā̱ puna̍ḥ .. vi tē̍ bhinadmi tika̱rīṁ vi yōni̱ṁ vi
ga̍vī̱nyau̎ . vi

31 mā̱tara̍ṁ ca pu̱ traṁ ca̱ vi garbha̍ṁ ca ja̱rāyu̍ ca . ba̱histē̍ astu̱


bāliti̍ . u̱ ru̱ dra̱psō vi̱śvarū̍pa̱ indu̱ ḥ pava̍mānō̱ dhīra̍ ānañja̱
garbha̎m .. ēka̍padī dvi̱padī ̎ tri̱padī̱ catu̍ ṣpadī̱ pañca̍padī̱ ṣaṭpa̍dī
sa̱ptapa̍dya̱ṣṭāpa̍dī̱ bhuva̱ nānu̍ prathatā̱g̱ svāhā̎ . ma̱hī dyauḥ pr̥t̍ hi̱vī
ca̍ na i̱maṁ ya̱jñaṁ mim ̍ abhiḥ .. 3. 3. 10..
̍ ikṣatām . pip̱ r̥̱tāṁ nō̱ bharīm

ga̱vī̱nyau̍ vi catu̍ ścatvārigͫśacca .. 3. 3. 10..

32 i̱daṁ vā̍mā̱syē̍ ha̱viḥ pri ̱yamin̍ drābr̥haspatī . u̱ kthaṁ mada̍śca śasyatē ..

a̱yaṁ vā̱ṁ pariṣ̍ icyatē̱ sōma̍ indrābr̥haspatī . cāru̱ rmadā̍ya pī̱tayē̎ .. a̱smē
̍
indrābr̥ haspatī ra̱yiṁ dha̍ttagͫ śata̱gvina̎m . aśvā̍vantagͫ saha̱sriṇa̎m ..

br̥ha̱spati̍rna̱ḥ pari ̍ pātu pa̱ścādu̱ tōtta̍rasmā̱dadha̍rādaghā̱yōḥ . indra̍ḥ


pu̱ rastā̍du̱ ta ma̍dhya̱tō na̱ḥ sakhā̱ sakhib̍ hyō̱ varivaḥ
̍ kr̥ṇōtu .. vi tē̱
viṣva̱gvāta̍jūtāsō agnē̱ bhāmāsaḥ ̍

33 śucē̱ śuca̍yaścaranti . tu̱ vi̱mra̱kṣāsō̍ di̱vyā nava̍gvā̱ vanā̍ vananti


dhr̥ṣa̱tā ru̱ janta̍ḥ .. tvāma̍gnē̱ mānu̍ ṣīrīḍatē̱ viśō̍ hōtrā̱vida̱ṁ vivic̍ igͫ
ratna̱dhāta̍mam . guhā̱ santagͫ̍ subhagaviś̱ vada̍rśataṁ tuviṣma̱ṇasagͫ̍
su̱ yaja̍ṁ ghr̥ta̱śriya̎m .. dhā̱tā da̍dātu nō ra̱yimīśā̍nō̱ jaga̍ta̱spati̍ḥ .
sa na̍ḥ pū̱rṇē na̍ vāvanat .. dhā̱tā pra̱jāyā̍ u̱ ta rā̱ya īś̍ ē dhā̱tēdaṁ viśva̱ṁ
bhuva̍ naṁ jajāna . dhā̱tā pu̱ traṁ yaja̍mānāya̱ dātā̱
139

34 tasmā̍ u ha̱vyaṁ ghr̥tava̍


̱ dvidhēma .. dhā̱tā da̍dātu nō ra̱yiṁ prācīṁ ̎
̍
jī̱vātu̱ makṣitām . va̱yaṁ dē̱vasya̍ dhīmahi suma̱tigͫ sa̱tyarā̍dhasaḥ ..

dhā̱tā da̍dātu dā̱śuṣē̱ vasū̍ni pra̱jākā̍māya mī̱ḍhuṣē̍ durō̱ṇē . tasmai ̍


dē̱vā a̱mr̥tā̱ḥ saṁ vya̍yantā̱ṁ viśvē̍ dē̱vāsō̱ aditi̍ ḥ sa̱jōṣā̎ḥ .. anu̍
nō̱’dyānu̍ matirya̱jñaṁ dē̱vēṣu̍ manyatām . a̱gniśca̍ havya̱vāha̍nō̱ bhava̍tāṁ
dā̱śuṣē̱ maya̍ḥ .. anvida̍numatē̱ tvaṁ

35 manyā̍sai̱ śaṁ ca̍ naḥ kr̥dhi . kratvē̱ dakṣā̍ya nō hinu̱ praṇa̱ āyūgͫ̍ṣi
tāriṣaḥ .. anu̍ manyatāmanu̱ manya̍mānā pra̱jāva̍ntagͫ ra̱yimakṣīy̍ amāṇam .
tasyai ̍ va̱yagͫ hēḍa̍si̱ māpi ̍ bhūma̱ sā nō̍ dē̱vī su̱ havā̱ śarma̍ yacchatu ..

yasyā̍mi̱daṁ pra̱diśi̱ yadvi̱rōca̱tē’nu̍ mati̱ṁ prati̍ bhūṣantyā̱yava̍ḥ . yasyā̍


̍ g̱ͫ sā nō̍ dē̱vī su̱ havā̱ śarma̍ yacchatu ..
u̱ pastha̍ u̱ rva̍ntarikṣa̱

36 rā̱kāma̱hagͫ su̱ havāgͫ̍ suṣṭu̱ tī hu̍ vē śr̥̱ṇōtu̍ naḥ su̱ bhagā̱


bōdha̍tu̱ tmanā̎ . sīvya̱tvapa̍ḥ sū̱cyācchid̍ yamānayā̱ dadā̍tu vī̱ragͫ
śa̱tadā̍yamu̱ kthya̎m .. yāstē̍ rākē suma̱taya̍ḥ su̱ pēśa̍sō̱ yābhi̱rdadā̍si
dā̱śuṣē̱ vasū̍ni . tābhirnō
̍ a̱dya su̱ manā̍ u̱ pāga̍hi sahasrapō̱ṣagͫ
su̍ bhagē̱ rarāṇā .. sinīvāli̱ yā su̍ pā̱ṇiḥ .. ku̱ hūma̱hagͫ su̱ bhagā̎ṁ
̍ ̍
vidma̱nāpa̍sama̱smin, ya̱jñē su̱ havā̎ṁ jōhavīmi . sā nō̍ dadātu̱ śrava̍ṇaṁ pitr̥̱ṇāṁ
tasyā̎stē dēvi ha̱viṣā̍ vidhēma .. ku̱ hūrdē̱vānā̍ma̱mr̥ta̍sya̱ patnī̱ havyā̍ nō
a̱sya ha̱viṣa̍ścikētu . saṁ dā̱śuṣē̍ ki̱ratu̱ bhūri ̍ vā̱magͫ rā̱yaspōṣa̍ṁ
ciki̱tuṣē̍ dadhātu .. 3. 3. 11.. bhāmā̍sō̱ dātā̱ tvama̱ṁtarik̍ ṣa̱g̱ͫ sā nō̍
dē̱vī su̱ havā̱ śarma̍ yacchatu̱ śrava̍ṇa̱ṁ catu̍ rvigͫśatiśca .. 3. 3. 11..

agnē̍ tējasvinvā̱yurvasa̍vastvaiṯ advā a̱pāṁ nā̍ma̱dhēya̍ṁ vā̱yura̍si prā̱ṇō nāma̍


dē̱vā vai yadya̱jñēna̱ na pra̱jāpa̍tirdēvāsu̱ rānā̍yu̱ rdā ē̱taṁ yuvā̍na̱g̱ͫ
sūṟyō̍ dē̱va i̱daṁ vā̱mēkā̍daśa ..

agnē̍ tējasvinvā̱yura̍si̱ chaṁda̍sāṁ vī̱rya̍ṁ mā̱tara̍ṁ ca̱ ṣaṭtrigͫ̍śat ..

agnē̍ tējasvin cikiṯ uṣē̍ dadhātu ..

tr̥tīyakāṇḍē caturthaḥ praśnaḥ 4

1 vi vā ē̱tasya̍ ya̱jña r̥d̍ hyatē̱ yasya̍ ha̱vira̍ti̱ricya̍tē̱ sūṟyō̍


dē̱vō div̍ i̱ṣadbhya̱ ityā̍ha̱ br̥ha̱spati̍nā cai̱vāsya̍ pra̱jāpa̍tinā ca
ya̱jñasya̱ vyr̥d̍ dha̱mapi ̍ vapati̱ rakṣāgͫ̍si̱ vā ē̱tatpa̱śugͫ sa̍cantē̱
yadē̍kadēva̱tya̍ āla̍bdhō̱ bhūyā̱nbhava̍ ti̱ yasyā̎stē̱ harit̍ ō̱ garbha̱ ityā̍ha
dēva̱traivainā̎ṁ gamayati̱ rakṣa̍sā̱mapa̍hatyā̱ ā va̍rtana varta̱yētyā̍ha̱
140

2 brahma̍ṇai̱vaina̱mā va̍rtayati̱ vi tē̍ bhinadmi taka̱rīmityā̍ha yathā


ya̱jurē̱vaitadu̍ rudra̱ psō vi̱śvarū̍pa̱ indu̱ rityā̍ha pra̱jā vai pa̱śava̱ indu̍ ḥ
pra̱jayai̱vaina̍ṁ pa̱śubhi̱ḥ sama̍rdhayati̱ diva̱ṁ vai ya̱jñasya̱ vyr̥d̍ dhaṁ
gacchati pr̥thi̱vīmati̍rikta̱ṁ tadyanna śa̱mayē̱dārti̱mārcchē̱dyaja̍mānō ma̱hī
dyauḥ pr̥t̍ hi̱vī ca̍ na̱ ityā̍

3 ’ha̱ dyāvā̍pr̥thi̱vībhyā̍mē̱va ya̱jñasya̱ vyr̥d̍ dha̱ṁ cāti̍riktaṁ ca


śamayati̱ nārti̱mārccha̍ti̱ yaja̍mānō̱ bhasma̍nā̱bhi samū̍hati sva̱gākr̥t̍ yā̱
athō̍ a̱nayō̱rvā ē̱ṣa garbhō̱’nayō̍rē̱vaina̍ṁ dadhāti̱ yada̍va̱dyēdati̱
tadrē̍cayē̱dyannāva̱dyēt pa̱śōrāla̍bdhasya̱ nāva̍ dyēt pu̱ rastā̱nnābhyā̍
̍
a̱nyada̍va̱dyēdu̱ pariṣṭāda̱ nyatpu̱ rastā̱dvai nābhyai ̎

4 prā̱ṇa u̱ pariṣ̍ ṭādapā̱nō yāvā̍nē̱va pa̱śustasyāva̍ dyati̱ viṣṇa̍vē


śipivi̱ṣṭāya̍ juhōti̱ yadvai ya̱jñasyā̍ti̱ricya̍tē̱ yaḥ pa̱śōrbhū̱mā yā
puṣṭi̱stadviṣṇu̍ ḥ śipivi̱ṣṭō’ti̍rikta ē̱vāti̍riktaṁ dadhā̱tyati̍riktasya̱ śāntyā̍
̍
a̱ṣṭāprū̱ḍḍhira̍ṇya̱ṁ dakṣiṇā̱ṣṭāpa̍ dī̱ hyē̍ṣātmā na̍va̱maḥ pa̱śōrāptyā̍
antarakō̱śa u̱ ṣṇīṣē̱ṇāviṣ̍ ṭitaṁ bhavatyē̱vamiv̍ a̱ hi pa̱śurulba̍miva̱ carmē̍va
mā̱g̱ͫsami̱vāsthīv̍ a̱ yāvā̍nē̱va pa̱śustamā̱ptvāva̍ ruṁdhē̱ yasyai̱ṣā ya̱jñē
̍
prāya̍ścittiḥ kri ̱yata̍ i̱ṣṭvā vasīyānbhavati .. 3. 4. 1.. va̱rta̱yētyā̍ha na̱
iti̱ vai nābhyā̱ ulba̍mi̱vaika̍vigͫśatiśca .. 3. 4. 1..

5 ā vā̍yō bhūṣa śucipā̱ upa̍ naḥ sa̱hasra̍ṁ tē ni̱yutō̍ viśvavāra . upō̍ tē̱
andhō̱ madya̍mayāmi̱ yasya̍ dēva dadhiṣ̱ ē pū̎rva̱pēya̎m .. ākū̎tyai tvā̱ kāmā̍ya
tvā sa̱mr̥dhē̎ tvā kikkiṭ̱ ā tē̱ mana̍ḥ pra̱jāpa̍tayē̱ svāhā̍ kikki ̱ṭā tē̎ prā̱ṇaṁ
vā̱yavē̱ svāhā̍ kikki ̱ṭā tē̱ cakṣu̱ ḥ sūryā̍ya̱ svāhā̍ kikkiṭ̱ ā tē̱ śrōtra̱ṁ
dyāvā̍pr̥thi̱vībhyā̱g̱ svāhā̍ kikkiṭ̱ ā tē̱ vāca̱g̱ͫ sara̍svatyai ̱ svāhā̱

6 tvaṁ tu̱ rīyā̍ va̱śinī ̍ va̱śāsi ̍ sa̱kr̥dyattvā̱ mana̍sā̱ garbha̱ āśa̍yat


. va̱śā tvaṁ va̱śinī ̍ gaccha dē̱vānthsa̱tyāḥ sa̍ṁtu̱ yaja̍mānasya̱ kāmā̎ḥ ..

̍
a̱jāsi ̍ rayi̱ṣṭhā pr̥t̍ hi̱vyāgͫ sīdō̱rdhvāntari k̍ ṣa̱mupa̍ tiṣṭhasva div̱ i
̍
tē br̥̱hadbhāḥ . tantu̍ ṁ ta̱nvanraja̍sō bhā̱numanvih̍ i̱ jyōti̍ṣmataḥ pa̱thō
ra̍kṣa dhi̱yā kr̥̱tān . a̱nu̱ lba̱ ṇaṁ va̍yata̱ jōgu̍ vā̱mapō̱ manu̍ rbhava ja̱nayā̱
daivya̱ṁ jana̎m .. mana̍sō ha̱vira̍si pra̱jāpa̍tē̱rvarṇō̱ gātrā̍ṇāṁ tē gātra̱bhājō̍
bhūyāsma .. 3. 4. 2.. sara̍svatyai ̱ svāhā̱ manu̱ strayō̍daśa ca .. 3. 4. 2..

7 i̱mē vai sa̱hāstā̱ṁ tē vā̱yurvya̍vā̱ttē garbha̍madadhātā̱ṁ


tagͫ sōma̱ḥ prāja̍nayada̱gnira̍grasata̱ sa ē̱taṁ
pra̱jāpa̍tirāgnē̱yama̱ṣṭāka̍pālamapaśya̱ttaṁ nira̍vapa̱ttēnaiv̱ ainā̍ma̱gnēradhi ̱
nira̍krīṇā̱ttasmā̱dapya̍nyadēva̱tyā̍mā̱labha̍māna āgnē̱yama̱ṣṭāka̍pālaṁ
pu̱ rastā̱nnirva̍pēda̱gnērē̱vainā̱madhi ̍ ni̱ṣkrīyāla̍bhatē̱ yad

8 vā̱yurvyavā̱ttasmā̎dvāya̱vyā̍ yadi̱mē garbha̱mada̍ dhātā̱ṁ tasmā̎d


141

dyāvāpr̥thi̱vyā̍ yathsōma̱ḥ prāja̍nayada̱gniragra̍sata̱ tasmā̍dagnīṣō̱mīyā̱


yada̱nayō̎rviya̱tyōrvāgava̍da̱ttasmā̎thsārasva̱tī yatpra̱jāpa̍tira̱gnēradhi ̍
̍
ni̱rakrīṇā̱t tasmā̎t prājāpa̱tyā sā vā ē̱ṣā sa̍rvadēva̱tyā̍ yada̱jā va̱śā
vā̍ya̱vyā̍mā la̍bhēta̱ bhūti̍kāmō vā̱yurvai kṣēpiṣṭhā
̍ dē̱vatā̍ vā̱yumē̱va svēna̍

9 bhāga̱dhēyē̱nōpa̍ dhāvati̱ sa ē̱vaina̱ṁ bhūti̍ṁ gamayati dyāvāpr̥thi̱vyā̍mā


la̍bhēta kr̥̱ṣamā̍ṇaḥ prati̱ṣṭhākā̍mō di̱va ē̱vāsmai ̍ pa̱rjanyō̍ varṣati̱
vya̍syāmōṣa̍dhayō rōhanti sa̱mardhu̍ kamasya sa̱syaṁ bha̍vatyagnīṣō̱mīyā̱mā
la̍bhēta̱ yaḥ kā̱mayē̱tānna̍vānannā̱daḥ syā̱mitya̱gninai̱vānna̱mava̍ ruṁdhē̱
sōmē̍nā̱nnādya̱manna̍vānē̱vānnā̱dō bha̍vati sārasva̱tīmā la̍bhēta̱ ya

10 īś̎ va̱rō vā̱cō vadit̍ ō̱ḥ sanvāca̱ṁ na vadē̱dvāgvai sara̍svatī̱ sara̍svatīmē̱va


svēna̍ bhāga̱dhēyē̱nōpa̍ dhāvati̱ saivāsmiṉ vāca̍ṁ dadhāti prājāpa̱tyāmā
la̍bhēta̱ yaḥ kā̱mayē̱tāna̍bhijitama̱bhi ja̍yēya̱miti̍ pra̱jāpa̍ti̱ḥ sarvā̍
dē̱vatā̍ dē̱vatā̍bhirē̱vāna̍bhijitama̱bhi ja̍yati vāya̱vya̍yō̱pāka̍rōti
vā̱yōrē̱vainā̍mava̱rudhyā la̍bhata̱ ākū̎tyai tvā̱ kāmā̍ya̱ tvē

11 tyā̍ha yathāya̱jurē̱vaitat kikkiṭā̱kāra̍


̍ ṁ juhōti kikkiṭākā̱rēṇa̱ vai grā̱myāḥ
pa̱śavō̍ ramantē̱ prāra̱ṇyāḥ pa̍tanti̱ yatkik̍ kiṭā̱kāra̍ṁ ju̱ hōti̍ grā̱myāṇā̎ṁ
paśū̱nāṁ dhr̥tyai̱ parya̍gnau kriy̱ amā̍ṇē juhōti̱ jīva̍ntīmē̱vaināgͫ̍ suva̱rgaṁ
lō̱kaṁ ga̍mayati̱ tvaṁ tu̱ rīyā̍ va̱śinī ̍ va̱śāsītyā̍ha dēva̱traivainā̎ṁ gamayati
sa̱tyāḥ sa̍ntu̱ yaja̍mānasya̱ kāmā̱ ityā̍hai̱ṣa vai kāmō̱

12 yaja̍mānasya̱ yadanā̎rta u̱ dr̥ca̱ṁ gaccha̍ti̱ tasmā̍dē̱vamā̍hā̱jāsi ̍


rayi̱ṣṭhētyā̍hai̱ṣvē̍vainā̎ṁ lō̱kēṣu̱ prati̍ṣṭhāpayati div̱ i tē̍ br̥̱hadbhā
ityā̍ha suva̱rga ē̱vāsmai ̍ lō̱kē jyōti̍rdadhāti̱ tantu̍ ṁ ta̱nvanraja̍sō
bhā̱numanvi̱hītyā̍hē̱mānē̱vāsmai ̍ lō̱kāñjyōti̍ṣmataḥ karōtyanulba̱ṇaṁ va̍yata̱
jōgu̍ vā̱mapa̱ ityā̍

13 ’ha yadē̱va ya̱jña u̱ lbaṇa̍ṁ kriy̱ atē̱ tasyai̱vaiṣā śānti̱rmanu̍ rbhava


ja̱nayā̱ daivya̱ṁ jana̱mityā̍ha māna̱vyō̍ vai pra̱jāstā ē̱vādyā̎ḥ kurutē̱
mana̍sō ha̱vira̱sītyā̍ha sva̱gākr̥t̍ yai̱ gātrā̍ṇāṁ tē gātra̱bhājō̍
bhūyā̱smētyā̍hā̱śiṣa̍mē̱vaitāmā śā̎stē̱ tasyai̱ vā ē̱tasyā̱
ēka̍mē̱vādē̍vayajana̱ṁ yadāla̍bdhāyāma̱bhrō

14 bhava̍ti̱ yadāla̍bdhāyāma̱bhraḥ syāda̱psu vā̎ pravē̱śayē̱thsarvā̎ṁ vā̱


̍
prāśnīyā̱dyada̱ psu pra̍vē̱śayē̎dyajñavēśa̱saṁ ku̍ ryā̱thsarvā̍mē̱va
̍
prāśnīyādindri ̱yamē̱vātmandha̍ttē̱ sā vā ē̱ṣā tra̍yā̱ṇāmē̱vāva̍ruddhā
saṁvathsara̱sada̍ḥ sahasrayā̱jinō̍ gr̥hamē̱dhina̱sta ē̱vaitayā̍
yajēra̱ntēṣā̍mē̱vaiṣāptā .. 3. 4. 3.. yathsvēna̍ sārasva̱tīmā la̍bhēta̱ yaḥ kāmā̍ya
tvā̱ kāmōpa̱ itya̱bbhrō dvica̍tvārigͫśacca .. 3. 4. 3..

15 ci̱ttaṁ ca̱ citti̱ścākū̍ta̱ṁ cākū̍tiśca̱ vijñā̍taṁ ca vi̱jñāna̍ṁ ca̱


mana̍śca̱ śakva̍rīśca̱ darśa̍śca pū̱rṇamā̍saśca br̥̱hacca̍ rathaṁta̱raṁ
142

ca̍ pra̱jāpa̍ti̱rjayā̱nindrā̍ya̱ vr̥ṣṇē̱ prāya̍cchadu̱ graḥ pr̥t̍ a̱nājyē̍ṣu̱


tasmai̱ viśa̱ḥ sama̍namanta̱ sarvā̱ḥ sa u̱ graḥ sa hi havyō̍ ba̱bhūva̍ dēvāsu̱ rāḥ
saṁya̍ttā āsa̱nthsa indra̍ ḥ pra̱jāpa̍ti̱mupā̍dhāva̱ttasmā̍ ē̱tāñjayā̱n prāya̍ccha̱t
tāna̍juhō̱ttatō̱ vai dē̱vā asu̍ rānajaya̱ṉ yadaja̍ya̱ntajjayā̍nāṁ jaya̱tva2gͫ
spardha̍mānēnai̱tē hō̍ta̱vyā̍ jaya̍tyē̱va tāṁ pr̥ta̍nām .. 3. 4. 4.. upa̱ paṁca̍
vigͫśatiśca .. 3. 4. 4..

16 a̱gnirbhū̱tānā̱madhip̍ ati̱ḥ sa mā̍va̱tvindrō̎ jyē̱ṣṭhānā̎ṁ ya̱maḥ


̍
pr̥t̍ hi̱vyā vā̱yura̱ntarikṣasya̱ sūṟyō̍ di̱vaśca̱ndramā̱ nakṣa̍trāṇā̱ṁ
br̥ha̱spati̱rbrahma̍ṇō mi̱traḥ sa̱tyānā̱ṁ varu̍ ṇō̱’pāgͫ sa̍mu̱ draḥ
srō̱tyānā̱manna̱g̱ͫ sāmrā̎jyānā̱madhip̍ ati̱ tanmā̍vatu̱ sōma̱ ōṣa̍dhīnāgͫ
savi̱tā pra̍sa̱vānāgͫ̍ ru̱ draḥ pa̍śū̱nāṁ tvaṣṭā̍ rū̱pāṇā̱ṁ viṣṇu̱ ḥ parva̍tānāṁ
ma̱rutō̍ ga̱ṇānā̱madhip̍ ataya̱stē mā̍vantu̱ pita̍raḥ pitāmahāḥ parē’varē̱
tatā̎statāmahā i ̱ha mā̍vata . a̱smin brahma̍nna̱smin kṣa̱trē̎’syāmā̱śiṣya̱syāṁ
pu̍ rō̱dhāyā̍ma̱smin karma̍nna̱syāṁ dē̱vahū̎tyām .. 3. 4. 5.. a̱va̱rē̱ sa̱ptada̍śa
ca .. 3. 4. 5..

17 dē̱vā vai yadya̱jñē’ku̍ rvata̱ tadasu̍ rā akurvata̱ tē dē̱vā


ē̱tāna̍bhyātā̱nāna̍paśya̱ntāna̱ bhyāta̍ nvata̱ yaddē̱vānā̱ṁ karmāsī̱dārdhya̍ta̱
tadyadasu̍ rāṇā̱ṁ na tadā̎rdhyata̱ yēna̱ karma̱ṇērthsē̱ttatra̍ hōta̱vyā̍ r̥̱dhnōtyē̱va
tēna̱ karma̍ṇā̱ yadviśvē̍ dē̱vāḥ sa̱mabha̍ra̱ ntasmā̍dabhyātā̱nā vaiśvadē̱vā
̎
yatpra̱jāpa̍ti̱rjayā̱nprāya̍ ccha̱ttasmā̱jjayā̎ḥ prājāpa̱tyā

18 yadrā̎ṣṭra̱bhr̥dbhī ̍ rā̱ṣṭramāda̍data̱ tadrā̎ṣṭra̱bhr̥tāgͫ̍


rāṣṭrabhr̥̱ttvaṁ tē dē̱vā a̍bhyātā̱nairasu̍ rāna̱ bhyāta̍nvata̱ jayair̍ ajayan
rāṣṭra̱bhr̥dbhī ̍ rā̱ṣṭramāda̍data̱ yaddē̱vā a̍bhyātā̱nairasu̍ rāna̱ bhyāta̍ nvata̱
tada̍bhyātā̱nānā̍mabhyātāna̱tvaṁ yajjayaiṟ aja̍ya̱ntajjayā̍nāṁ jaya̱tvaṁ
yadrā̎ṣṭra̱bhr̥dbhī ̍ rā̱ṣṭramāda̍data̱ tadrā̎ṣṭra̱bhr̥tāgͫ̍
rāṣṭrabhr̥̱ttvaṁ tatō̍ dē̱vā abha̍va̱nparāsu̍ rā̱ yō bhrātr̥v̍ yavā̱nthsyāthsa
ē̱tāñju̍ huyādabhyātā̱nairē̱va bhrātr̥v̍ yāna̱bhyāta̍nutē̱ jayair̎ jayati
rāṣṭra̱bhr̥dbhī ̍ rā̱ṣṭramā da̍ttē̱ bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō
bhavati .. 3. 4. 6.. prā̱jā̱pa̱tyāssō̎ṣṭāda̍śa ca .. 3. 4. 6..

19 r̥tā̱ṣāḍr̥
̱ ̱tadhā̍mā̱gnirga̍ndha̱rvastasyauṣa̍dhayō’psa̱rasa̱ ūrjō̱
nāma̱ sa i̱daṁ brahma̍ kṣa̱traṁ pā̍tu̱ tā i̱daṁ brahma̍ kṣa̱traṁ pā̎ntu̱
tasmai̱ svāhā̱ tābhya̱ḥ svāhā̍ sagͫhi̱tō vi̱śvasā̍mā̱ sūṟyō̍ gandha̱rvastasya̱
̍
marīcayō’psa̱ rasa̍ ā̱yuva̍ḥ suṣu̱ mnaḥ sūrya̍raśmiśca̱ndramā̍ gandha̱rvastasya̱
nakṣa̍trāṇyapsa̱rasō̍ bē̱kura̍yō bhu̱ jyuḥ su̍ pa̱rṇō ya̱jñō ga̍ndha̱rvastasya̱
dakṣiṇā ̍ apsa̱rasa̍ḥ sta̱vāḥ pra̱jāpa̍tirvi̱śvaka̍rmā̱ manō̍

20 gandha̱rvastasya̍rksā̱mānya̍psa̱rasō̱ vahna̍ya iṣi̱rō vi̱śvavya̍cā̱ vātō̍


gandha̱rvastasyāpō̎’psa̱rasō̍ mu̱ dā bhuva̍nasya patē̱ yasya̍ ta u̱ pari ̍ gr̥̱hā
i̱ha ca̍ . sa nō̍ rā̱svājyā̍nigͫ rā̱yaspōṣagͫ̍ su̱ vīryagͫ̍ saṁvathsa̱rīṇāg̍
̍
sva̱stim .. pa̱ra̱mē̱ṣṭhyadhipatirmr̥ ̱tyurga̍ndha̱rvastasya̱ viśva̍mapsa̱rasō̱
143

bhuva̍ ḥ sukṣi ̱tiḥ subhū̍tirbhadra̱kr̥thsuva̍rvānpa̱rjanyō̍ gandha̱rvastasya̍


vi̱dyutō̎’psa̱rasō̱ rucō̍ dū̱rēhē̍tiramr̥ḍa̱yō

21 mr̥̱tyurga̍ndha̱rvastasya̍ pra̱jā a̍psa̱rasō̍ bhī̱ruva̱ścāru̍ ḥ kr̥paṇakā̱śī


kāmō̍ gandha̱rvastasyā̱dhayō̎’psa̱rasa̍ḥ śō̱caya̍ntī̱rnāma̱ sa i̱daṁ brahma̍
kṣa̱traṁ pā̍tu̱ tā i̱daṁ brahma̍ kṣa̱traṁ pā̎ntu̱ tasmai̱ svāhā̱ tābhya̱ḥ svāhā̱
sa nō̍ bhuvanasya patē̱ yasya̍ ta u̱ pari ̍ gr̥̱hā i̱ha ca̍ . u̱ ru brahma̍ṇē̱’smai
kṣa̱trāya̱ mahi̱ śarma̍ yaccha .. 3. 4. 7.. manō̍’mr̥ḍa̱yaṣṣaṭca̍tvārigͫśacca
.. 3. 4. 7..

22 rā̱ṣṭrakā̍māya hōta̱vyā̍ rā̱ṣṭraṁ vai rā̎ṣṭra̱bhr̥tō̍ rā̱ṣṭrēṇai̱vāsmai ̍


rā̱ṣṭramava̍ ruṁdhē rā̱ṣṭramē̱va bha̍vatyā̱tmanē̍ hōta̱vyā̍ rā̱ṣṭraṁ vai
rā̎ṣṭra̱bhr̥tō̍ rā̱ṣṭraṁ pra̱jā rā̱ṣṭraṁ pa̱śavō̍ rā̱ṣṭraṁ yacchrēṣṭhō̱
bhava̍ti rā̱ṣṭrēṇai̱va rā̱ṣṭramava̍ ruṁdhē̱ vasiṣ̍ ṭhaḥ samā̱nānā̎ṁ bhavati̱
grāma̍kāmāya hōta̱vyā̍ rā̱ṣṭraṁ vai rā̎ṣṭra̱bhr̥tō̍ rā̱ṣṭragͫ sa̍jā̱tā
rā̱ṣṭrēṇai ̱vāsmai ̍ rā̱ṣṭragͫ sa̍jā̱tānava̍ ruṁdhē grā̱

23 myē̍va bha̍vatyadhi ̱dēva̍nē juhōtyadhi̱dēva̍ na ē̱vāsmai ̍ sajā̱tānava̍ ruṁdhē̱


ta ē̍na̱mava̍ruddhā̱ upa̍ tiṣṭhantē rathamu̱ kha ōja̍skāmasya hōta̱vyā̍ ōjō̱
vai rā̎ṣṭra̱bhr̥ta̱ ōjō̱ ratha̱ ōja̍sai̱vāsmā̱ ōjō’va̍ ruṁdha ōja̱svyē̍va
bha̍vati̱ yō rā̱ṣṭrādapa̍bhūta̱ḥ syāttasmai ̍ hōta̱vyā̍ yāva̍ntō’sya̱ rathā̱ḥ
syustānbrū̍yādyu̱ ṅghvamiti̍ rā̱ṣṭramē̱vāsmai ̍ yuna̱ktyā

24 ’hu̍ tayō̱ vā ē̱tasyāklr̥p̍ tā̱ yasya̍ rā̱ṣṭraṁ na kalpa̍tē svara̱thasya̱


̍
dakṣiṇaṁ ca̱kraṁ pra̱vr̥hya̍ nā̱ḍīma̱bhi ju̍ huyā̱dāhu̍ tīrē̱vāsya̍ kalpayati̱
tā a̍sya̱ kalpa̍mānā rā̱ṣṭramanu̍ kalpatē saṁgrā̱mē saṁya̍ttē hōta̱vyā̍ rā̱ṣṭraṁ
vai rā̎ṣṭra̱bhr̥tō̍ rā̱ṣṭrē khalu̱ vā ē̱tē vyāya̍cchantē̱ yē sa̍ṁgrā̱magͫ
sa̱ṁyanti̱ yasya̱ pūrva̍sya̱ juhva̍ti̱ sa ē̱va bha̍vati̱ jaya̍ti̱ tagͫ
sa̍ṁgrā̱maṁ mā̎ndhu̱ ka i̱dhmō

25 bha̍va̱tyaṅgā̍rā ē̱va pra̍ti̱vēṣṭa̍mānā a̱mitrā̍ṇāmasya̱ sēnā̱ṁ prati̍


vēṣṭayanti̱ ya u̱ nmādyē̱ttasmai ̍ hōta̱vyā̍ gandharvāpsa̱rasō̱ vā ē̱tamunmā̍dayanti̱
ya u̱ nmādya̍tyē̱tē khalu̱ vai ga̍ndharvāpsa̱rasō̱ yadrā̎ṣṭra̱bhr̥ta̱stasmai̱
svāhā̱ tābhya̱ḥ svāhēti̍ juhōti̱ tēnai̱vainā̎ṅchamayati̱ naiya̍grōdha̱ audu̍ ṁbara̱
āśva̍ttha̱ḥ plākṣa̱ itī̱dhmō bha̍vatyē̱tē vai ga̍ndharvāpsa̱rasā̎ṁ gr̥̱hāḥ sva
ē̱vainā̍

26 nā̱yata̍nē śamayatyabhi ̱cara̍tā pratilō̱magͫ hō̍ta̱vyā̎ḥ prā̱ṇānē̱vāsya̍


̍
pra̱tīca̱ḥ prati̍ yauti̱ taṁ tatō̱ yēna̱ kēna̍ ca str̥ṇutē̱ svakr̥t̍ a̱ iriṇē
juhōti prada̱rē vaiṯ advā a̱syai nirr̥ti̍ gr̥hīta̱ṁ nir̥rti
̍ gr̥hīta ē̱vaina̱ṁ
nir̥rt̍ yā grāhayati̱ yadvā̱caḥ krū̱raṁ tēna̱ vaṣa̍ṭkarōti vā̱ca ē̱vaina̍ṁ
krū̱rēṇa̱ pra vr̥ś̍ cati tā̱jagārti̱mārccha̍ti̱ yasya̍ kā̱mayē̍tā̱nnādya̱

27 mā da̍dī̱yēti̱ tasya̍ sa̱bhāyā̍muttā̱nō ni̱padya̱ bhuva̍nasya


144

pata̱ iti̱ tr̥ṇā̍ni̱ saṁ gr̥h̍ ṇīyātpra̱jāpa̍ti̱rvai bhuva̍nasya̱ pati̍ḥ


pra̱jāpa̍tinai̱vāsyā̱nnādya̱mā da̍tta i̱dama̱hama̱muṣyā̍muṣyāya̱ṇasyā̱nnādyagͫ̍
harā̱mītyā̍hā̱nnādya̍mē̱vāsya̍ harati ṣa̱ḍbhirha̍rati̱ ṣaḍvā r̥̱tava̍ḥ
pra̱jāpa̍tinai̱vāsyā̱nnādya̍mā̱dāya̱rtavō̎’smā̱ anu̱ pra ya̍cchanti̱

28 yō jyē̱ṣṭhaba̍ndhu̱ rapa̍bhūta̱ ḥ syātta2gͫ sthalē̍’va̱sāyya̍ brahmauda̱ naṁ


catu̍ ḥśarāvaṁ pa̱ktvā tasmai ̍ hōta̱vyā̍ varṣma̱ vai rā̎ṣṭra̱bhr̥tō̱ varṣma̱
sthala̱ṁ varṣma̍ṇai̱vaina̱ṁ varṣma̍ samā̱nānā̎ṁ gamayati̱ catu̍ ḥśarāvō bhavati
di̱kṣvē̍va prati̍ tiṣṭhati kṣī̱rē bha̍vati̱ ruca̍mē̱vāsmindadhā̱tyuddha̍
̍ rati
śr̥ta̱tvāya̍ sa̱rpiṣvā̎nbhavati mēdhya̱tvāya̍ ca̱tvāra̍ ārṣē̱yāḥ prāśna̍nti
di̱śāmē̱va jyōti̍ṣi juhōti .. 3. 4. 8.. grā̱mī yu̍ naktī̱dhmaḥ sva ē̱vainā̍na̱ nnādya̍ṁ
yaccha̱ṁtyēkā̱nna pa̍ṁcā̱śacca̍ .. 3. 4. 8..

̍ nirva̍pētpra̱jākā̍ma̱śchandāgͫ̍si̱ vai dēvik̍ ā̱śchandāgͫ̍sīva̱


29 dēvikā̱
khalu̱ vai pra̱jāśchandō̍bhirē̱vāsmai ̎ pra̱jāḥ pra ja̍nayati pratha̱maṁ dhā̱tāra̍ṁ
karōti mithu̱ nī ē̱va tēna̍ karō̱tyanvē̱vāsmā̱ anu̍ matirmanyatē rā̱tē rā̱kā pra
̍
sinīvā̱lī ja̍nayati pra̱jāsvē̱va prajā̍tāsu ku̱ hvā̍ vāca̍ṁ dadhātyē̱tā ē̱va
nirva̍pētpa̱śukā̍ma̱śchandāgͫ̍si̱ vai dēvik̍ ā̱śchandāgͫ̍sī

30 va̱ khalu̱ vai pa̱śava̱śchandō̍bhirē̱vāsmai ̍ pa̱śūn pra ja̍nayati pratha̱maṁ


dhā̱tāra̍ṁ karōti̱ praiva tēna̍ vāpaya̱tyanvē̱vāsmā̱ anu̍ matirmanyatē rā̱tē rā̱kā
pra sin̍ īvā̱lī ja̍nayati pa̱śūnē̱va prajā̍tānku̱ hvā̎ prati̍ṣṭhāpayatyē̱tā ē̱va
nirva̍pē̱dgrāma̍kāma̱śchandāgͫ̍si̱ vai dēvikā̱śchandāgͫ
̍ ̍sīva̱ khalu̱
vai grāma̱śchandō̍bhirē̱vāsmai̱ grāma̱

31 mava̍ ruṁdhē madhya̱tō dhā̱tāra̍ṁ karōti madhya̱ta ē̱vaina̱ṁ grāma̍sya dadhātyē̱tā


ē̱va nirva̍pē̱jjyōgā̍mayāvī̱ chandāgͫ̍si̱ vai dēvik̍ ā̱śchandāgͫ̍si̱ khalu̱
vā ē̱tama̱bhi ma̍nyantē̱ yasya̱ jyōgā̱maya̍ti̱ chandō̍bhirē̱vaina̍maga̱ daṁ ka̍rōti
madhya̱tō dhā̱tāra̍ṁ karōti madhya̱tō vā ē̱tasyā’klr̥p̍ ta̱ṁ yasya̱ jyōgā̱maya̍ti
madhya̱ta ē̱vāsya̱ tēna̍ kalpayatyē̱tā ē̱va ni

32 rva̍pē̱dyaṁ ya̱jñō nōpa̱namē̱cchandāgͫ̍si̱ vai dēvik̍ ā̱śchandāgͫ̍si̱


khalu̱ vā ē̱taṁ nōpa̍ namanti̱ yaṁ ya̱jñō nōpa̱nama̍ti pratha̱maṁ dhā̱tāra̍ṁ
karōti mukha̱ta ē̱vāsmai̱ chandāgͫ̍si dadhā̱tyupainaṁ
̍ ya̱jñō na̍matyē̱tā ē̱va
̍
nirva̍pēdījā̱naśchandāgͫsi̱ vai dēvikā ̍
̍ yā̱tayāmānīva̱ khalu̱ vā ē̱tasya̱
̍ ̍
chandāgͫsi̱ ya ījā̱na u̍ tta̱maṁ dhā̱tāra̍ṁ karō

̍
33 tyu̱ pariṣṭādē̱vāsmai̱ chandā̱g̱syayā̍tayāmā̱nyava̍ ruṁdha̱ upain̍ a̱mutta̍rō
ya̱jñō na̍matyē̱tā ē̱va nirva̍pē̱dyaṁ mē̱dhā nōpa̱namē̱cchandāgͫ̍si̱ vai
̍
dēvikā̱śchandāgͫ ̍si̱ khalu̱ vā ē̱taṁ nōpa̍ namanti̱ yaṁ mē̱dhā nōpa̱nama̍ti
pratha̱maṁ dhā̱tāra̍ṁ karōti mukha̱ta ē̱vāsmai̱ chandāgͫ̍si dadhā̱tyupain̍ aṁ
mē̱dhā na̍matyē̱tā ē̱va nirva̍pē̱d

34 rukkā̍ma̱śchandāgͫ̍si̱ vai dēvikā̱śchandāgͫ


̍ ̍sīva̱ khalu̱ vai
145

rukchandō̍bhirē̱vāsmi̱nruca̍ṁ dadhāti kṣī̱rē bha̍vanti̱ ruca̍mē̱vāsmindadhati ̍


̍
madhya̱tō dhā̱tāra̍ṁ karōti madhya̱ta ē̱vainagͫ ru̱ cō da̍dhāti
gāya̱trī vā anu̍ matistri ̱ṣṭugrā̱kā jaga̍tī sinīvā̱lya̍nu̱ ṣṭupku̱ hūrdhā̱tā
va̍ṣaṭkā̱raḥ pū̎rvapa̱kṣō rā̱kāpa̍rapa̱kṣaḥ ku̱ hūra̍māvā̱syā̍ sinīvā̱lī
pau̎ rṇamā̱syanu̍ matiśca̱ ndramā̍ dhā̱tāṣṭau

35 vasa̍vō̱’ṣṭākṣa̍rā gāya̱tryēkā̍daśa ru̱ drā ēkā̍daśākṣarā


tri̱ṣṭubdvāda̍śādi̱tyā dvāda̍śākṣarā̱ jaga̍tī pra̱jāpa̍tiranu̱ ṣṭubdhā̱tā
̍
va̍ṣaṭkā̱ra ē̱tadvai dēvikā̱ḥ sarvā̍ṇi ca̱ chandāgͫ̍si̱ sarvā̎śca dē̱vatā̍
vaṣaṭkā̱rastā yathsa̱ha sarvā̍ ni̱rvapē̍dīśva̱rā ē̍naṁ pra̱dahō̱ dvē pra̍tha̱mē
ni̱rupya̍ dhā̱tustr̥̱tīya̱ṁ nirva̍pē̱ttathō̍ ē̱vōtta̍rē̱ nirva̍pē̱ttathain̍ a̱ṁ
na pra da̍ha̱ntyathō̱ yasmai̱ kāmā̍ya niru̱ pyantē̱ tamē̱vābhi̱rupā̎pnōti .. 3. 4. 9..

pa̱śukā̍ma̱śchaṁdāgͫ̍si̱ vai dēvik̍ ā̱śchaṁdāgͫ̍si̱ grāma̍ṁ kalpayatyē̱tā ē̱va


niru̍ tta̱maṁ dhā̱tāra̍ṁ karōti mē̱dhā na̍matyē̱tā ē̱va nirva̍pēda̱ṣṭau da̍haṁti̱
̍
nava̍ ca .. 3. 4. 9.. dēvikāḥ pra̱jākā̍mō mithu̱ nī pra̱jānu̍ pa̱śukā̍ma̱ḥ praiva
grāma̍kāmō̱ jyōgāmayāvī̱yaṁ ya̱jñō ya īj̍ ā̱nō yaṁ mē̱dhā rukkā̍mō̱ṣṭau .. dēvikā
̍ ̍
̍
bhavaṁti dadhati rā̱ṣṭrakāmāya bhavati dadhāti ..

36 vāstō̎ṣpatē̱ prati̍ jānīhya̱smānthsvā̍vē̱śō a̍namī̱vō bha̍vā naḥ . yattvēma̍hē̱


prati̱ tannō̍ juṣasva̱ śaṁ na̍ ēdhi dvip̱ adē̱ śaṁ catu̍ ṣpadē .. vāstō̎ṣpatē
śa̱gmayā̍ sa̱gs̱ͫ adā̍ tē sakṣī̱mahi ̍ ra̱ṇvayā̍ gātu̱ matyā̎ . āva̱ḥ,
kṣēma̍ u̱ ta yōgē̱ vara̍ṁ nō yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ .. yathsā̱yaṁ
prā̍taragnihō̱traṁ ju̱ hōtyā̍hutīṣṭa̱kā ē̱va tā upa̍ dhattē̱

37 yaja̍mānō’hōrā̱trāṇi̱ vā ē̱tasyēṣṭa̍kā̱ ya āhit̍ āgni̱ryathsā̱yaṁ


prā̍tarju̱ hōtya̍hōrā̱trāṇyē̱vāptvēṣṭa̍kāḥ kr̥̱tvōpa̍ dhattē̱ daśa̍ samā̱natra̍
juhōti̱ daśā̎kṣarā viṟ āḍvi̱rāja̍mē̱vāptvēṣṭa̍kāṁ kr̥tvōpa̍
̱ dha̱ttē’thō̍
vi̱rājyē̱va ya̱jñamāpnōti̱ citya̍ścityō’sya bhavati̱ tasmā̱dyatra̱ daśō̍ṣi̱tvā
̎
pra̱yāti̱ tadya̍jñavā̱stvavā̎stvē̱va tadyattatō̎’rvā̱cīnagͫ̍

38 ru̱ draḥ khalu̱ vai vā̎stōṣpa̱tiryadahu̍ tvā vāstōṣpa̱tīya̍ṁ prayā̱yādru̱ dra ē̍naṁ
bhū̱tvāgnira̍nū̱tthāya̍ hanyādvāstōṣpa̱tīya̍ṁ juhōti bhāga̱dhēyē̍nai̱vainagͫ̍
śamayati̱ nārti̱mārccha̍ti̱ yaja̍mānō̱ yadyu̱ ktē ju̍ hu̱ yādyathā̱ prayā̍tē̱
vāstā̱vāhu̍ tiṁ ju̱ hōti̍ tā̱dr̥gē̱va tadyadayu̍ ktē juhu̱ yādyathā̱ kṣēma̱ āhu̍ tiṁ
ju̱ hōti̍ tā̱dr̥gē̱va tadahu̍ tamasya vāstōṣpa̱tīyagg̍ syā̱d

39 dakṣiṇō ̍ yu̱ ktō bhava̍ti sa̱vyō’yu̱ ktō’tha̍ vāstōṣpa̱tīya̍ṁ


juhōtyu̱ bhaya̍mē̱vāka̱rapa̍rivargamē̱vainagͫ̍ śamayati̱ yadēka̍yā
juhu̱ yādda̍rvihō̱maṁ ku̍ ryāt purō’nuvā̱kyā̍ma̱nūcya̍ yā̱jya̍yā juhōti sadēva̱tvāya̱
yaddhu̱ ta ā̍da̱dhyādru̱ draṁ gr̥̱hāna̱nvārō̍hayē̱dyada̍va̱kṣāṇā̱nyasa̍ṁ
prakṣāpya prayā̱yādyathā̍ yajñavēśa̱saṁ vā̱daha̍naṁ vā tā̱dr̥gē̱va tada̱yaṁtē̱
̍ ̱tviya̱ itya̱raṇyō̎ḥ sa̱mārō̍haya
yōnirr̥
146

40 tyē̱ṣa vā a̱gnēṟyōni̱ḥ sva ē̱vaina̱ṁ yōnau̍ sa̱mārō̍haya̱tyathō̱


khalvā̍hu̱ ryada̱raṇyō̎ḥ sa̱mārū̍ḍhō̱ naśyē̱duda̍syā̱gniḥ sīd̍ ētpunarā̱dhēya̍ḥ
syā̱diti̱ yā tē̍ agnē ya̱jñiyā̍ ta̱nūstayēhyā rō̱hētyā̱tmanthsa̱mārō̍hayatē̱
yaja̍mānō̱ vā a̱gnēṟyōni̱ḥ svāyā̍mē̱vaina̱ṁ yōnyāgͫ̍ sa̱mārō̍hayatē .. 3. 4. 10..

dha̱ttē̱’rvā̱cīnagg̍ syāthsa̱mārō̍hayati̱ paṁca̍ catvārigͫśacca .. 3. 4. 10..

41 tvama̍gnē br̥̱hadvayō̱ dadhā̍si dēva dā̱śuṣē̎ . ka̱virgr̥̱hapa̍ti̱ryuvā̎


.. ha̱vya̱vāḍa̱gnira̱jara̍ḥ pi̱tā nō̍ vi̱bhurviḇ hāvā̍ su̱ dr̥śīk̍ ō a̱smē .
su̱ gā̱ṟha̱pa̱tyāḥ samiṣō̍ didīhyasma̱driya̱ksaṁmimīhi̱ ̍ śravāgͫ̍si ..

tvaṁ ca̍ sōma nō̱ vaśō̍ jī̱vātu̱ ṁ na ma̍rāmahē . priy̱ astō̎trō̱ vana̱spati̍ḥ
.. bra̱hmā dē̱vānā̎ṁ pada̱vīḥ ka̍vī̱nāmr̥ṣi̱rviprā̍ṇāṁ mahi̱ṣō mr̥̱gāṇā̎m .
śyē̱nō gr̥dhrā̍ṇā̱g̱ svadhiti̍ ̱rvanā̍nā̱g̱ͫ sōma̍ḥ

42 pa̱vitra̱matyē̍ti̱ rēbhan̍ .. ā vi̱śvadē̍va̱g̱ͫ satpa̍tigͫ sū̱ktaira̱dyā


vr̥ṇ̍ īmahē . sa̱tyasa̍vagͫ savi̱tāra̎m .. ā sa̱tyēna̱ raja̍sā̱ varta̍mānō
nivē̱śaya̍ nna̱mr̥ta̱ṁ martya̍ṁ ca . hi̱ra̱ṇyayē̍na savi̱tā rathē̱nā dē̱vō yā̍ti̱
bhuva̍ nā vip̱ aśyan̍ .. yathā̍ nō̱ aditi̱̍ ḥ kara̱t paśvē̱ nr̥bhyō̱ yathā̱ gavē̎ .
yathā̍ tō̱kāya̍ ru̱ driya̎m .. mā na̍stō̱kē tana̍yē̱ mā na̱ āyu̍ ṣi̱ mā nō̱ gōṣu̱ mā

43 nō̱ aśvē̍ṣu rīriṣaḥ . vī̱rānmā nō̍ rudra bhāmi ̱tō va̍dhīrha̱viṣma̍ntō̱


nama̍sā vidhēma tē .. u̱ da̱prutō̱ na vayō̱ rakṣa̍māṇā̱ vāva̍datō a̱bhriya̍syēva̱
ghōṣā̎ḥ . gi̱ri̱bhrajō̱ nōrmayō̱ mada̍ntō̱ br̥ha̱spati̍ma̱bhya̍rkā a̍nāvan ..

̍ sakhib̍ hi̱rvāva̍dadbhiraśma̱nmayā̍ni̱ naha̍nā̱ vyasyan̍


ha̱g̱ͫsairiva̱
. br̥ha̱spati̍rabhiḵ anik̍ rada̱dgāu̱ ta prāstau̱ ducca̍ vi̱dvāgͫ a̍gāyat ..

ēndra̍ sāna̱sigͫ ra̱yigͫ

44 sa̱jitvā̍nagͫ sadā̱saha̎m . varṣiṣ̍ ṭhamū̱tayē̍ bhara .. pra sa̍sāhiṣē puruhūta̱


śatrū̱ñjyēṣṭha̍stē̱ śuṣma̍ i̱ha rā̱tira̍stu . indrā bha̍ra̱ dakṣiṇ̍ ēnā̱
vasū̍ni̱ pati̱ḥ sindhū̍nāmasi rē̱vatī̍nām .. tvagͫ su̱ tasya̍ pī̱tayē̍ sa̱dyō
vr̥̱ddhō a̍jāyathāḥ . indra̱ jyaiṣṭhyā̍ya sukratō .. bhuva̱stvamin̍ dra̱ brahma̍ṇā
ma̱hānbhuvō̱ viśvē̍ṣu̱ sava̍nēṣu ya̱jñiya̍ḥ . bhuvō̱ nr̥ḡ ścyau̱ tnō viśva̍smi̱n
bharē̱ jyēṣṭha̍śca̱ mantrō̍

45 viśvacarṣaṇē .. mi ̱trasya̍ carṣaṇī̱dhr̥ta̱ḥ śravō̍ dē̱vasya̍ sāna̱sim . sa̱tyaṁ


ci̱traśra̍vastamam .. mi ̱trō janān̍ yātayati prajā̱nanmi̱trō dā̍dhāra pr̥thi̱vīmu̱ ta
dyām . mi̱traḥ kr̥̱ṣṭīranim ̍ iṣā̱bhi ca̍ṣṭē sa̱tyāya̍ ha̱vyaṁ ghr̥tava̍
̱ dvidhēma
̍
̍ martō astu̱ praya̍svā̱ṉ yasta̍ āditya̱ śikṣa̍ti vra̱tēna̍
.. pra sa mitra̱
. na ha̍nyatē̱ na jīy̍ atē̱ tvōtō̱ naina̱magͫhō̍ aśnō̱tyanti̍tō̱ na dū̱rāt .. ya

46 cci̱ddhi tē̱ viśō̍ yathā̱ pra dē̍va varuṇa vra̱tam . mi̱nī̱masi̱ dyavid̍ yavi
147

.. yatkiṁ cē̱daṁ va̍ruṇa̱ daivyē̱ janē̍’bhidrō̱haṁ ma̍nu̱ ṣyā̎ścarā̍masi


̍ yattava̱ dharmā̍ yuyōpi̱ma mā na̱stasmā̱dēna̍sō dēva rīriṣaḥ ..
. acittī̱

ki̱ta̱vāsō̱ yadrir̍ i̱purna dī̱vi yadvā̍ ghā sa̱tyamu̱ ta yanna viḏ ma . sarvā̱ tā
viṣya̍ śithi̱rēva̍ dē̱vāthā̍ tē syāma varuṇa priy̱ āsa̍ḥ .. 3. 4. 11.. sōmō̱ gōṣu̱
mā ra̱yiṁ maṁtrō̱ yacchithi̱rā sa̱pta ca̍ .. 3. 4. 11..

vi vā ē̱tasyā’vā̍yō i̱mē vai ci̱ttaṁ cā̱gnirbhū̱tānā̎ṁ dē̱vā vā


a̍bhyātā̱nānr̥t̍ ā̱ṣāḍrā̱ṣṭra kā̍māya̱ dēvik̍ ā̱ vāstō̎ṣpatē̱ tvama̍gnē
br̥̱hadēkā̍daśa ..

vivā ē̱tasyētyā̍ha mr̥̱tyurga̍ṁdha̱rvōva̍ ruṁdhē madhya̱tastvama̍gnē br̥̱hatṣaṭ


ca̍tvārigͫśat ..

vivā ē̱tasya̍ pri̱yāsa̍ḥ ..

tr̥tīyakāṇḍē pañcamaḥ praśnaḥ 5

1 pū̱rṇā pa̱ścādu̱ ta pū̱rṇā pu̱ rastā̱dunma̍dhya̱taḥ pau̎ rṇamā̱sī jigāya ̍ .


tasyāṁ dē̱vā adhi sa̱ṁvasa̍nta utta̱mē nāka̍ i̱ha mādayantām .. yattē̍ dē̱vā
̎ ̍ ̍
ada̍dhurbhāga̱ dhēya̱mamā̍vāsyē sa̱ṁvasa̍ntō mahi̱tvā . sā nō̍ ya̱jñaṁ pip̍ r̥hi
viśvavārē ra̱yiṁ nō̍ dhēhi subhagē su̱ vīra̎m .. ni̱vēśa̍nī sa̱ṅgama̍nī̱ vasū̍nā̱ṁ
viśvā̍ rū̱pāṇi̱ vasū̎nyāvē̱śaya̍ntī . sa̱ha̱sra̱pō̱ṣagͫ su̱ bhagā̱ rarā̍ṇā̱
sā na̱ ā ga̱nvarca̍sā

2 saṁvidā̱nā .. agnīṣ̍ ōmau pratha̱mau vī̱ryē̍ṇa̱ vasū̎nru̱ drānā̍di̱tyāni̱ha


̍
jinvatam . mā̱dhyagͫ hi pau̎ rṇamā̱saṁ ju̱ ṣēthā̱ṁ brahma̍ṇā vr̥̱ddhau
su̍ kr̥̱tēna̍ sā̱tāvathā̱smabhyagͫ̍ sa̱havīr̍ āgͫ ra̱yiṁ ni ya̍cchatam
.. ā̱di̱tyāścāṁgir̍ asaścā̱gnīnāda̍ dhata̱ tē da̍rśapūrṇamā̱sau
praipsa̱ntēṣā̱maṁgir̍ asā̱ṁ niru̍ ptagͫ ha̱virāsī̱dathā̍di̱tyā ē̱tau
hōmā̍vapaśya̱ntāva̍juhavu̱ statō̱ vai tē da̍rśapūrṇamā̱sau

3 pūrva̱ āla̍bhanta darśapūrṇamā̱sāvā̱labha̍māna ē̱tau hōmau̍


pu̱ rastā̎jjuhuyāthsā̱kṣādē̱va da̍rśapūrṇamā̱sāvā la̍bhatē brahmavā̱dinō̍ vadanti̱
sa tvai da̍rśapūrṇamā̱sāvā la̍bhēta̱ ya ē̍nayōranulō̱maṁ ca̍ pratilō̱maṁ ca̍
vi̱dyāditya̍māvā̱syā̍yā ū̱rdhvaṁ tada̍nulō̱maṁ pau̎ rṇamā̱syai pra̍tī̱cīna̱ṁ
tatpra̍tilō̱maṁ yatpau̎ rṇamā̱sīṁ pūrvā̍mā̱labhē̍ta pratilō̱mamē̍nā̱vā
la̍bhētā̱muma̍pa̱kṣīya̍māṇa̱manvapa̍

4 kṣīyēta sārasva̱tau hōmau̍ pu̱ rastā̎jjuhuyādamāvā̱syā̍ vai


sara̍svatyanulō̱mamē̱vainā̱vā la̍bhatē̱’mumā̱pyāya̍māna̱manvā pyā̍yata
148

āgnāvaiṣṇa̱vamēkā̍daśakapālaṁ pu̱ rastā̱nnirva̍pē̱thsara̍svatyai ca̱rugͫ


sara̍svatē̱ dvāda̍śakapāla̱ṁ yadā̎gnē̱yō bhava̍tya̱gnirvai ya̍jñamu̱ khaṁ
ya̍jñamu̱ khamē̱vardhiṁ ̍ pu̱ rastā̎ddhattē̱ yadvaiṣ̎ ṇa̱vō bhava̍ti ya̱jñō vai
viṣṇu̍ rya̱jñamē̱vārabhya̱ pra ta̍nutē̱ sara̍svatyai ca̱rurbha̍vati̱ sara̍svatē̱
dvāda̍śakapālō’māvā̱syā̍ vai sara̍svatī pū̱rṇamā̍sa̱ḥ sara̍svā̱ntāvē̱va sā̱kṣādā
ra̍bhata r̥̱dhnōtyā̎bhyā̱ṁ dvāda̍śakapāla̱ ḥ sara̍svatē bhavati mithuna̱tvāya̱
prajā̎tyai mithu̱ nau gāvau̱ dakṣiṇ̍ ā̱ samr̥d̍ dhyai .. 3. 5. 1.. varca̍sā̱ vai tē
da̍rśapūrṇamā̱sāvapa̍ tanutē̱ sara̍svatyai ̱ paṁca̍vigͫśatiśca .. 3. 5. 1..

5 r̥ṣa̍yō̱ vā indra̍ṁ pra̱tyakṣa̱ṁ nāpa̍śya̱ntaṁ vasiṣ̍ ṭhaḥ pra̱tyakṣa̍ṁ


paśya̱thsō̎’bravī̱d brāhma̍ṇaṁ tē vakṣyāmi ̱ yathā̱ tvatpu̍ rōhitāḥ pra̱jāḥ
̍
pra̍jani̱ṣyantē’tha̱ mēta̍rēbhya̱ r̥ṣibhyō̱ mā pra vō̍ca̱ iti̱ tasmā̍
ē̱tānthstōma̍bhāgānabravī̱ttatō̱ vasiṣ̍ ṭhapurōhitāḥ pra̱jāḥ prājā̍yanta̱
tasmā̎dvāsi̱ṣṭhō bra̱hmā kā̱rya̍ḥ praiva jā̍yatē ra̱śmira̍si̱ kṣayā̍ya tvā̱
kṣaya̍ṁ ji̱nvē

6 tyā̍ha dē̱vā vai kṣayō̍ dē̱vēbhya̍ ē̱va ya̱jñaṁ prāha̱ prēti̍rasi ̱ dharmā̍ya
tvā̱ dharma̍ṁ ji ̱nvētyā̍ha manu̱ ṣyā̍ vai dharmō̍ manu̱ ṣyē̎bhya ē̱va ya̱jñaṁ
̍
prāhānvitirasi div̱ ē tvā̱ diva̍ṁ ji̱nvētyā̍hai̱bhya ē̱va lō̱kēbhyō̍ ya̱jñaṁ prāha̍
̍ ̍ ji̱nvētyā̍ha̱ vr̥ṣṭim
viṣṭa̱ṁbhō’si̱ vr̥ṣṭyai ̎ tvā̱ vr̥ṣṭiṁ ̍ ē̱vāva̍

7 ruṁdhē pra̱vāsya̍nu̱ vāsītyā̍ha mithuna̱tvāyō̱śiga̍si̱ vasu̍ bhyastvā̱


vasū̎ṁji̱nvētyā̍hā̱ṣṭau vasa̍va̱ ēkā̍daśa ru̱ drā dvāda̍śādi̱tyā ē̱tāva̍ntō̱
vai dē̱vāstēbhya̍ ē̱va ya̱jñaṁ prāhaujō̍’si piṯ r̥bhya̍stvā pi̱tr̥ṁ̄ ji̱nvētyā̍ha
dē̱vānē̱va pi̱tr̥n̄ anu̱ saṁ ta̍nōti̱ tantu̍ rasi pra̱jābhya̍stvā pra̱jā ji̱nvē

8 tyā̍ha pi̱tr̥n̄ ē̱va pra̱jā anu̱ saṁ ta̍nōti pr̥tanā̱ṣāḍa̍si


pa̱śubhya̍stvā pa̱śūṁji̱nvētyā̍ha pra̱jā ē̱va pa̱śūnanu̱ saṁ ta̍nōti
rē̱vada̱syōṣa̍dhībhya̱stvauṣa̍ dhīrji̱nvētyā̱hauṣa̍dhīṣvē̱va pa̱śūnprati̍
ṣṭhāpayatyabhi ̱jida̍si yu̱ ktagrā̱vēndrā̍ya̱ tvēndra̍ṁ jiṉ vētyā̍hā̱bhijit̍ yā̱
̍
adhipatirasi prā̱ṇāya̍ tvā prā̱ṇaṁ

9 ji̱nvētyā̍ha pra̱jāsvē̱va prā̱ṇānda̍dhāti triv̱ r̥da̍si pra̱vr̥da̱sītyā̍ha


mithuna̱tvāya̍ sagͫrō̱hō̍’si nīrō̱hō̍’sītyā̍ha̱ prajā̎tyai vasu̱ kō̍’si̱
vēṣa̍śrirasi ̱ vasya̍ṣṭira̱sītyā̍ha̱ prati̍ṣṭhityai .. 3. 5. 2.. ji ̱nvētyava̍
̍
pra̱jā jinva prā̱ṇaṁ tri̱g̱ͫśacca̍ .. 3. 5. 2..

10 a̱gninā̍ dē̱vēna̱ pr̥ta̍nā jayāmi gāya̱trēṇa̱ chaṁda̍sā tri ̱vr̥tā̱ stōmē̍na


rathanta̱rēṇa̱ sāmnā̍ vaṣaṭkā̱rēṇa̱ vajrē̍ṇa pūrva̱jān bhrātr̥v̍ yā̱nadha̍rān
pādayā̱myavain̍ ān bādhē̱ pratyē̍nānnudē̱’smin kṣayē̱’smin bhū̍milō̱kē
yō̎’smāndvēṣṭi ̱ yaṁ ca̍ va̱yaṁ dvi̱ṣmō viṣṇō̱ḥ kramē̱ṇātyē̍nān krāmā̱mīndrē̍ṇa
dē̱vēna̱ pr̥ta̍nā jayāmi ̱ traiṣṭu̍ bhēna̱ chaṁda̍sā pañcada̱śēna̱ stōmē̍na
br̥ha̱tā sāmnā̍ vaṣaṭkā̱rēṇa̱ vajrē̍ṇa
149

11 saha̱jānviśvē̍bhirdē̱vēbhi̱ḥ pr̥ta̍nā jayāmi ̱ jāga̍tēna̱ chaṁda̍sā saptada̱śēna̱


stōmē̍na vāmadē̱vyēna̱ sāmnā̍ vaṣaṭkā̱rēṇa̱ vajrē̍ṇāpara̱jānindrē̍ṇa sa̱yujō̍
va̱yagͫ sā̍sa̱hyāma̍ pr̥tanya̱taḥ . ghnantō̍ vr̥̱trāṇya̍pra̱ti . yattē̍ agnē̱
tēja̱stēnā̱haṁ tē̍ja̱svī bhū̍yāsa̱ṁ yattē̍ agnē̱ varca̱stēnā̱haṁ va̍rca̱svī
bhū̍yāsa̱ṁ yattē̍ agnē̱ hara̱stēnā̱hagͫ ha̍ra̱svī bhū̍yāsam .. 3. 5. 3.. br̥̱ha̱tā
sāmnā̍ vaṣaṭkā̱rēṇa̱ vajrē̍ṇa̱ ṣaṭ ca̍tvārigͫśacca .. 3. 5. 3..

12 yē dē̱vā ya̍jña̱hanō̍ yajña̱muṣa̍ḥ pr̥thi̱vyāmadhyāsa̍tē . a̱gnirmā̱ tēbhyō̍


rakṣatu̱ gacchē̍ma su̱ kr̥tō̍ va̱yam .. āga̍nma mitrāvaruṇā varēṇyā̱ rātrīṇ̍ āṁ bhā̱gō
yu̱ vayō̱ṟyō asti̍ . nāka̍ṁ gr̥hṇā̱nāḥ su̍ kr̥tasya̍
̱ lō̱kē tr̥̱tīyē̍ pr̥̱ṣṭhē
adhi ̍ rōca̱nē di̱vaḥ .. yē dē̱vā ya̍jña̱hanō̍ yajña̱muṣō̱’ntariḵ ṣē’dhyāsa̍tē
. vā̱yurmā̱ tēbhyō̍ rakṣatu̱ gacchē̍ma su̱ kr̥tō̍ va̱yam .. yāstē̱ rātrīḥ̎ savita

̍
13 rdēva̱yānīranta̱ rā dyāvā̍pr̥thi̱vī vi̱yanti̍ . gr̥̱haiśca̱ sarvaiḥ̎
pra̱jayā̱nvagrē̱ suvō̱ ruhā̍ṇāstaratā̱ rajāgͫ̍si .. yē dē̱vā ya̍jña̱hanō̍
yajña̱muṣō̍ di̱vyadhyāsa̍tē . sūṟyō̍ mā̱ tēbhyō̍ rakṣatu̱ gacchē̍ma su̱ kr̥tō̍
va̱yam .. yēnēndrā̍ya sa̱mabha̍ra̱ ḥ payāg̍syutta̱mē na̍ ha̱viṣā̍ jātavēdaḥ .
tēnā̎gnē̱ tvamu̱ ta va̍rdhayē̱magͫ sa̍jā̱tānā̱g̱ śraiṣṭhya̱ ā dhē̎hyēnam ..

ya̱jña̱hanō̱ vai dē̱vā ya̍jña̱muṣa̍ḥ

14 santi̱ ta ē̱ṣu lō̱kēṣvā̍sata ā̱dadā̍nā vimathnā̱nā yō dadā̍ti̱ yō ya̍jatē̱


tasya̍ . yē dē̱vā ya̍jña̱hana̍ ḥ pr̥thi̱vyāmadhyāsa̍tē̱ yē a̱ntarik̍ ṣē̱ yē
di̱vītyā̍hē̱mānē̱va lō̱kāgstī̱rtvā sagr̥h̍ a̱ḥ sapa̍śuḥ suva̱rgaṁ lō̱kamē̱tyapa̱ vai
sōmē̍nējā̱nāddē̱vatā̎śca ya̱jñaśca̍ krāmantyāgnē̱yaṁ pañca̍kapālamudavasā̱nīya̱ṁ
nirva̍pēda̱gniḥ sarvā̍ dē̱vatā̱ḥ

15 pāṅktō̍ ya̱jñō dē̱vatā̎ścai̱va ya̱jñaṁ cāva̍ ruṁdhē gāya̱trō vā


a̱gnirgā̍ya̱tracha̍ ndā̱staṁ chaṁda̍sā̱ vya̍rdhayati̱ yatpañca̍kapālaṁ
ka̱rōtya̱ṣṭāka̍pālaḥ kā̱ṟyō̎’ṣṭākṣa̍rā gāya̱trī gā̍ya̱trō̎’gnirgā̍ya̱tra
cha̍ndā̱ḥ svēnai̱vaina̱ṁ chaṁda̍sā̱ sama̍rdhayati pa̱ṅktyau̍ yājyānuvā̱kyē̍ bhavata̱ḥ
pāṅktō̍ ya̱jñastēnaiv̱ a ya̱jñānnaiti̍ .. 3. 5. 4.. sa̱vi̱tardē̱vā ya̍jña̱muṣa̱ḥ
sarvā̍ dē̱vatā̱strica̍tvārigͫśacca .. 3. 5. 4..

16 sūṟyō̍ mā dē̱vō dē̱vēbhya̍ ḥ pātu vā̱yura̱ntarik̍ ṣā̱dyaja̍mānō̱’gnirmā̍


̍ rviśva̍carṣaṇa ē̱tēbhiḥ̍
pātu̱ cakṣu̍ ṣaḥ . sakṣa̱ śūṣa̱ savita̱
sōma̱ nāma̍bhirvidhēma tē̱ tēbhiḥ̍ sōma̱ nāma̍bhirvidhēma tē . a̱haṁ
pa̱rastā̍da̱hama̱vastā̍da̱haṁ jyōti̍ṣā̱ vi tamō̍ vavāra . yada̱ntarik̍ ṣa̱ṁ tadu̍
mē pi̱tābhū̍da̱hagͫ sūrya̍mubha̱yatō̍ dadarśā̱haṁ bhū̍yāsamutta̱maḥ sa̍mā̱nānā̱

17 mā sa̍mu̱ drādāntarik̍ ṣāt pra̱jāpa̍tiruda̱ dhiṁ cyā̍vayā̱tīndra̱ḥ pra snau̍ tu


ma̱rutō̍ varṣaya̱ntūnna̍ṁbhaya pr̥thi̱vīṁ bhi̱nddhīdaṁ di̱vyaṁ nabha̍ ḥ . u̱ dnō
di̱vyasya̍ nō dē̱hīśā̍nō̱ vi sr̥j̍ ā̱ dr̥ti̎m .. pa̱śavō̱ vā ē̱tē yadā̍di̱tya
ē̱ṣa ru̱ drō yada̱gnirōṣa̍dhī̱ḥ prāsyā̱gnāvā̍di̱tyaṁ ju̍ hōti ru̱ drādē̱va
150

pa̱śūna̱ntarda̍ dhā̱tyathō̱ ōṣa̍dhīṣvē̱va pa̱śūn

18 prati̍ṣṭhāpayati ka̱virya̱jñasya̱ vi ta̍nōti̱ panthā̱ṁ nāka̍sya pr̥̱ṣṭhē adhi ̍


rōca̱nē di̱vaḥ . yēna̍ ha̱vyaṁ vaha̍si̱ yāsi ̍ dū̱ta i̱taḥ pracē̍tā a̱muta̱ḥ
̍
sanīyān .. yāstē̱ viśvā̎ḥ sa̱midha̱ḥ santya̍gnē̱ yāḥ pr̥t̍ hi̱vyāṁ ba̱ṟhiṣi̱
sūryē̱ yāḥ . tāstē̍ gaccha̱ntvāhu̍ tiṁ ghr̥̱tasya̍ dēvāya̱tē yaja̍mānāya̱ śarma̍
.. ā̱śāsā̍naḥ su̱ vīryagͫ̍ rā̱yaspōṣa̱gg̱ svaśviy̍ am . br̥ha̱spati̍nā rā̱yā
sva̱gākr̥t̍ ō̱ mahya̱ṁ yaja̍mānāya tiṣṭha .. 3. 5. 5.. sa̱mā̱nānā̱mōṣa̍dhīṣvē̱va
pa̱śūnmahya̱ṁ yaja̍mānā̱yaika̍ṁ ca .. 3. 5. 5..

19 saṁ tvā̍ nahyāmi̱ paya̍sā ghr̥̱tēna̱ saṁ tvā̍ nahyāmya̱pa ōṣa̍dhībhiḥ .


saṁ tvā̍ nahyāmi pra̱jayā̱hama̱dya sā dīk̎ ṣi̱tā sa̍navō̱ vāja̍ma̱smē ..

praitu̱ brahma̍ṇa̱spatnī̱ vēdi̱ṁ varṇē̍na sīdatu . athā̱hama̍nukā̱minī̱ svē


lō̱kē viś̱ ā i̱ha . su̱ pra̱jasa̍stvā va̱yagͫ su̱ patnī̱rupa̍ sēdima . agnē̍
sapatna̱daṁbha̍ na̱mada̍ bdhāsō̱ adā̎bhyam .. i̱maṁ viṣyā̍mi̱ varu̍ ṇasya̱ pāśa̱ṁ

20 yamaba̍dhnīta saviṯ ā su̱ kēta̍ḥ . dhā̱tuśca̱ yōnau̍ sukr̥̱tasya̍ lō̱kē


syō̱naṁ mē̍ sa̱ha patyā̍ karōmi .. prēhyu̱ dēhyr̥̱tasya̍ vā̱mīranva̱gnistē’gra̍ṁ
naya̱tvaditi̱̍ rmadhya̍ṁ dadatāgͫ ru̱ drāva̍sr̥ṣṭāsi yu̱ vā nāma̱ mā mā̍
higͫsī̱rvasu̍ bhyō ru̱ drēbhya̍ ādi̱tyēbhyō̱ viśvē̎bhyō vō dē̱vēbhya̍ ḥ
pa̱nnēja̍nīrgr̥hṇāmi ya̱jñāya̍ vaḥ pa̱nnēja̍ nīḥ sādayāmi̱ viśva̍sya tē̱ viśvā̍vatō̱
vr̥ṣṇiy̍ āvata̱

21 stavā̎gnē vā̱mīranu̍ sa̱ṁdr̥śi̱ viśvā̱ rētāgͫ̍si dhiṣī̱yāga̍ndē̱vān,


ya̱jñō ni dē̱vīrdē̱vēbhyō̍ ya̱jñama̍śiṣanna̱sminthsu̍ nva̱ti yaja̍māna ā̱śiṣa̱ḥ
svāhā̍kr̥tāḥ samudrē̱ṣṭhā ga̍ndha̱rvamā ti̍ṣṭha̱tānu̍ . vāta̍sya̱ patma̍nni̱ḍa
̍
īḍi̱tāḥ .. 3. 5. 6.. pāśa̱ṁ vr̥ṣṇiy̍ āvatastri ̱g̱ͫ śacca̍ .. 3. 5. 6..

22 va̱ṣa̱ṭkā̱rō vai gā̍yatriy̱ ai śirō̎’cchina̱t tasyai ̱ rasa̱ḥ parā̍pata̱thsa


pr̥t̍ hi̱vīṁ prāviś̍ a̱thsa kha̍di̱rō̍’bhava̱dyasya̍ khādi̱raḥ sru̱ vō bhava̍ti̱
chaṁda̍sāmē̱va rasē̱nāva̍ dyati̱ sara̍sā a̱syāhu̍ tayō bhavanti tr̥̱tīya̍syāmi̱tō
di̱vi sōma̍ āsī̱ttaṁ gā̍ya̱tryāha̍ra̱ttasya̍ pa̱rṇama̍cchidyata̱
tatpa̱rṇō̍’bhava̱ttatpa̱rṇasya̍ parṇa̱tvaṁ yasya̍ parṇa̱mayī ̍ ju̱ hūr

23 bhava̍ti sau̱ myā a̱syāhu̍ tayō bhavanti ju̱ ṣantē̎’sya dē̱vā āhu̍ tīrdē̱vā
vai brahma̍nnavadanta̱ tatpa̱rṇa upā̍śr̥ṇōthsu̱ śravā̱ vai nāma̱ yasya̍
parṇa̱mayī ̍ ju̱ hūrbhava̍ti̱ na pā̱pa2gͫ ślōkagͫ̍ śr̥ṇōti̱ brahma̱
vai pa̱rṇō viṇma̱rutō’nna̱ṁ viṇmā̍ru̱ tō̎’śva̱tthō yasya̍ parṇa̱mayī ̍
ju̱ hūrbhava̱tyāśva̍tthyupa̱ bhr̥dbrahmaṇai ̱vānna̱mava̍ ru̱ ṁdhē’thō̱ brahmai̱

24 va viś̱ yadhyū̍hati rā̱ṣṭraṁ vai pa̱rṇō viḍa̍śva̱tthō yatpa̍rṇa̱mayī ̍


ju̱ hūrbhava̱tyāśva̍tthyupa̱ bhr̥drā̱ṣṭramē̱va vi̱śyadhyū̍hati
pra̱jāpa̍ti̱rvā a̍juhō̱thsā yatrāhu̍ tiḥ pra̱tyati̍ṣṭha̱ttatō̱ vika̍ṅkata̱
151

uda̍tiṣṭha̱ttata̍ ḥ pra̱jā a̍sr̥jata̱ yasya̱ vaika̍ṅkatī dhru̱ vā bhava̍ti̱


pratyē̱vāsyāhu̍ tayastiṣṭha̱ntyathō̱ praiva jā̍yata ē̱tadvai sru̱ cāgͫ rū̱paṁ
yasyai̱vagͫ rū̍pā̱ḥ srucō̱ bhava̍nti̱ sarvā̎ṇyē̱vainagͫ̍ rū̱pāṇi ̍
paśū̱nāmupa̍ tiṣṭhantē̱ nāsyāpa̍rūpamā̱tmañjā̍yatē .. 3. 5. 7.. ju̱ hūradhō̱ brahma̍
sru̱ cāgͫ sa̱ptada̍śa ca .. 3. 5. 7..

25 u̱ pa̱yā̱magr̥h̍ ītō’si pra̱jāpa̍tayē tvā̱ jyōti̍ṣmatē̱ jyōti̍ṣmantaṁ gr̥hṇāmi̱


dakṣā̍ya dakṣa̱vr̥dhē̍ rā̱taṁ dē̱vēbhyō̎’gnijiẖ vēbhya̍stvartā̱yubhya̱
indra̍jyēṣṭhēbhyō̱ varu̍ ṇarājabhyō̱ vātā̍pibhyaḥ pa̱rjanyā̎tmabhyō di̱vē
̍
tvā̱ntarikṣāya tvā pr̥thi̱vyai tvāpē̎ndra dviṣa̱tō manō’pa̱ jijyā̍satō ja̱hyapa̱
yō nō̍’rātī̱yati̱ taṁ ja̍hi prā̱ṇāya̍ tvāpā̱nāya̍ tvā vyā̱nāya̍ tvā sa̱tē tvāsa̍tē
tvā̱dbhyastvauṣa̍dhībhyō̱ viśvē̎bhyastvā bhū̱tēbhyō̱ yata̍ḥ pra̱jā akkhidrā̱ ̍
ajā̍yanta̱ tasmai ̎ tvā pra̱jāpa̍tayē vibhū̱dāvnnē̱ jyōti̍ṣmatē̱ jyōti̍ṣmantaṁ
juhōmi .. 3. 5. 8.. ōṣa̍dhībhya̱ścatu̍ rdaśa ca .. 3. 5. 8..

26 yāṁ vā a̍dhva̱ryuśca̱ yaja̍mānaśca dē̱vatā̍mantari̱tastasyā̱ ā vr̥ś̍ cyētē


prājāpa̱tyaṁ da̍dhigra̱ haṁ gr̥h̍ ṇīyātpra̱jāpa̍ti̱ḥ sarvā̍ dē̱vatā̍ dē̱vatā̎bhya
ē̱va ni hnu̍ vātē jyē̱ṣṭhō vā ē̱ṣa grahā̍ṇā̱ṁ yasyai̱ṣa gr̥̱hyatē̱ jyaiṣṭhya̍mē̱va
ga̍cchati̱ sarvā̍sā̱ṁ vā ē̱taddē̱vatā̍nāgͫ rū̱paṁ yadē̱ṣa grahō̱ yasyai̱ṣa
gr̥̱hyatē̱ sarvā̎ṇyē̱vainagͫ̍ rū̱pāṇi ̍ paśū̱nāmupa̍ tiṣṭhanta upayā̱magr̥h̍ ītō

27 ’si pra̱jāpa̍tayē tvā̱ jyōti̍ṣmatē̱ jyōti̍ṣmantaṁ gr̥hṇā̱mītyā̍ha̱


jyōti̍rē̱vainagͫ̍ samā̱nānā̎ṁ karōtyagniji̱hvēbhya̍stvartā̱yubhya̱
ityā̍hai̱tāva̍tī̱rvai dē̱vatā̱stābhya̍ ē̱vaina̱g̱ͫ sarvā̎bhyō gr̥hṇā̱tyapē̎ndra
dviṣa̱tō mana̱ ityā̍ha̱ bhrātr̥v̍ yāpanuttyai prā̱ṇāya̍ tvāpā̱nāya̱ tvētyā̍ha
prā̱ṇānē̱va yaja̍mānē dadhāti̱ tasmai ̎ tvā pra̱jāpa̍tayē vibhū̱dāvnnē̱ jyōti̍ṣmatē̱
jyōti̍ṣmantaṁ juhō̱mī

28 tyā̍ha pra̱jāpa̍ti̱ḥ sarvā̍ dē̱vatā̱ḥ sarvā̎bhya ē̱vaina̍ṁ dē̱vatā̎bhyō


juhōtyājyagra̱haṁ gr̥h̍ ṇīyā̱ttēja̍skāmasya̱ tējō̱ vā ājya̍ṁ tēja̱svyē̍va
bha̍vati sōmagra̱haṁ gr̥h̍ ṇīyād brahmavarca̱sakā̍masya brahmavarca̱saṁ vai
sōmō̎ brahmavarca̱syē̍va bha̍vati dadhigra̱haṁ gr̥h̍ ṇīyāt pa̱śukā̍ma̱syōrgvai
dadhyūrkpa̱śava̍ ū̱rjaivāsmā̱ ūrja̍ṁ pa̱śūnava̍ ruṁdhē .. 3. 5. 9.. u̱ pa̱yā̱ma
gr̥h̍ ītō juhōmi̱ tri ca̍tvārigͫśacca .. 3. 5. 9..

29 tvē kratu̱ mapi ̍ vr̥ñjanti̱ viśvē̱ dviryadē̱tē trirbhava̱ntyūmā̎ḥ . svā̱dōḥ


̍
svādīyaḥ svā̱dunā̍ sr̥jā̱ samata̍ ū̱ṣu madhu̱ madhu̍ nā̱bhi yō̍dhi ..

u̱ pa̱yā̱magr̥h̍ ītō’si pra̱jāpa̍tayē tvā̱ juṣṭa̍ṁ gr̥hṇāmyē̱ṣa tē̱ yōniḥ̍


pra̱jāpa̍tayē tvā . prā̱ṇa̱gra̱hān gr̥h̍ ṇātyē̱tāva̱dvā a̍sti̱ yāva̍dē̱tē grahā̱ḥ
stōmā̱śchandāgͫ̍si pr̥̱ṣṭhāni̱ diśō̱ yāva̍dē̱vāsti̱ ta

30 dava̍ ruṁdhē jyē̱ṣṭhā vā ē̱tānbrā̎hma̱ ṇāḥ pu̱ rā vi̱dāma̍krantasmā̱ttēṣā̱g̱ͫ


̍ abhūva̱ṉ, yasyaiṯ ē gr̥̱hyantē̱ jyaiṣṭhya̍mē̱va
sarvā̱ diśō̱’bhijitā
152

ga̍cchatya̱bhi diśō̍ jayati̱ pañca̍ gr̥hyantē̱ pañca̱ diśa̱ḥ sarvā̎svē̱va


di̱kṣvr̥d̍ hnuvanti̱ nava̍nava gr̥hyantē̱ nava̱ vai puru̍ ṣē prā̱ṇāḥ prā̱ṇānē̱va
yaja̍mānēṣu dadhati prāya̱ṇīyē̍ cōdaya̱nīyē̍ ca gr̥hyantē prā̱ṇā vai prā̍ṇagra̱hāḥ

31 prā̱ṇairē̱va pra̱ yanti̍ prā̱ṇairudya̍nti daśa̱mē’ha̍n gr̥hyantē prā̱ṇā


vai prā̍ṇagra̱hāḥ prā̱ṇēbhya̱ḥ khalu̱ vā ē̱tatpra̱jā ya̍nti̱ yadvā̍madē̱vyaṁ
yōnē̱ścyava̍tē daśa̱mē’ha̍nvāmadē̱vyaṁ yōnē̎ścyavatē̱ yadda̍śa̱mē’ha̍n
gr̥̱hyantē̎ prā̱ṇēbhya̍ ē̱va tatpra̱jā na ya̍nti .. 3. 5. 10.. tatprā̍ṇa gra̱hāssa̱pta
trigͫ̍śacca .. 3. 5. 10..

32 pra dē̱vaṁ dē̱vyā dhi ̱yā bhara̍tā jā̱tavē̍dasam . ha̱vyā nō̍ vakṣadānu̱ ṣak ..

a̱yamu̱ ṣya pra dē̍va̱yurhōtā̍ ya̱jñāya̍ nīyatē . rathō̱ na yōra̱bhīvr̥t̍ ō̱


̍
ghr̥ṇīvāñcētati̱ tmanā̎ .. a̱yama̱gniru̍ ruṣyatya̱mr̥tā̍diva̱ janma̍naḥ .
saha̍saści̱thsahīy̍ āndē̱vō jī̱vāta̍vē kr̥̱taḥ .. iḍā̍yāstvā pa̱dē va̱yaṁ nābhā̍
̍ hyagnē̍ ha̱vyāya̱ vōḍha̍vē ..
pr̥thi̱vyā adhi ̍ . jāta̍vēdō̱ ni dhīma̱

33 agnē̱ viśvē̍bhiḥ svanīka dē̱vairūrṇā̍vantaṁ pratha̱maḥ sīd̍ a̱ yōnim ̎ . ku̱ lā̱yina̍ṁ


ghr̥̱tava̍ntagͫ savi ̱trē ya̱jñaṁ na̍ya̱ yaja̍mānāya sā̱dhu .. sīda̍ hōta̱ḥ sva u̍
̍ tvānthsā̱dayā̍ ya̱jñagͫ su̍ kr̥̱tasya̱ yōnau̎ . dē̱vā̱vīrdē̱vān
lō̱kē ciki̱
ha̱viṣā̍ yajā̱syagnē̍ br̥̱hadyaja̍mānē̱ vayō̍ dhāḥ .. ni hōtā̍ hōtr̥̱ṣada̍nē̱
vidā̍nastvē̱ṣō dīdi̱
̍ vāgͫ a̍sadathsu̱ dakṣa̍ ḥ . ada̍bdhavratapramati̱rvasiṣ̍ ṭhaḥ
sahasraṁ bha̱raḥ śucijihvō ̍ a̱gniḥ .. tvaṁ dū̱tastva

34 mu̍ naḥ para̱spāstvaṁ vasya̱ ā vr̥ṣ̍ abha praṇē̱tā . agnē̍ tō̱kasya̍ na̱stanē̍
ta̱nūnā̱mapra̍yuccha̱ndīdya̍dbōdhi gō̱pāḥ .. a̱bhi tvā̍ dēva savita̱rīśā̍na̱ṁ
vāryā̍ṇām . sadā̍vanbhā̱gamīma ̍ hē .. ma̱hī dyauḥ pr̥t̍ hi̱vī ca̍ na i̱maṁ ya̱jñaṁ
̍
mimikṣatām ̍ abhiḥ .. tvāma̍gnē̱ puṣka̍rā̱dadhyatha̍rvā̱
. pip̱ r̥̱tāṁ nō̱ bharīm
nira̍manthata . mū̱rdhnō viśva̍sya vā̱ghata̍ḥ .. ta mu̍

̍
35 tvā da̱dhyaṅṅr̥ṣiḥ̍ pu̱ tra īdhē̱ atha̍rvaṇaḥ . vr̥̱tra̱haṇa̍ṁ puraṁda̱ram ..

ta mu̍ tvā pā̱thyō vr̥ṣā̱ samīdhē ̍ dasyu̱ hanta̍mam . dha̱na̱ṁja̱yagͫ raṇē̍raṇē


.. u̱ ta bru̍ vantu ja̱ntava̱ uda̱gnirvr̥t̍ ra̱hāja̍ni . dha̱na̱ṁja̱yō raṇē̍raṇē ..

ā yagͫ hastē̱ na khā̱dina̱g̱ͫ śiśu̍ ṁ jā̱taṁ na bibhra̍ ti . vi̱śāma̱gni2gͫ


sva̍dhva̱ram .. pra dē̱vaṁ dē̱vavīt̍ ayē̱ bhara̍tā vasu̱ vitta̍mam . ā svē yōnau̱
niṣīd̍ atu .. ā

36 jā̱taṁ jā̱tavē̍dasi priy̱ agͫ śiś̍ ī̱tāti̍thim . syō̱na ā gr̥̱hapa̍tim ..

a̱gninā̱gniḥ samid̍ hyatē ka̱virgr̥̱hapa̍ti̱ryuvā̎ . ha̱vya̱vāḍju̱ hvā̎syaḥ ..

tva2gͫ hya̍gnē a̱gninā̱ viprō̱ viprē̍ṇa̱ santhsa̱tā . sakhā̱ sakhyā̍ sami ̱dhyasē̎
153

.. taṁ ma̍rjayanta su̱ kratu̍ ṁ purō̱ yāvā̍namā̱jiṣu̍ . svēṣu̱ kṣayē̍ṣu vā̱jina̎m


.. ya̱jñēna̍ ya̱jñama̍yajanta dē̱vāstāni̱ dharmā̍ṇi pratha̱mānyā̍san . tē ha̱
nāka̍ṁ mahi̱māna̍ḥ sacantē̱ yatra̱ pūrvē̍ sā̱dhyāḥ santi̍ dē̱vāḥ .. 3. 5. 11..

vōḍha̍vē dū̱tastvaṁ tamu̍ sīda̱tvā yatra̍ ca̱tvāri ̍ ca .. 3. 5. 11..

pū̱rṇarṣa̍yō̱’gninā̱ yē dē̱vāssūṟyō̍ mā̱ saṁ tvā̍ nahyāmi vaṣaṭkā̱rassa kha̍di̱ra


u̍ payā̱ma gr̥h̍ ītōsi̱ yāṁ vai tvē kratu̱ ṁ pra dē̱vamēkā̍daśa ..

pū̱rṇā sa̍ha̱jāntavā̎’gnē prā̱ṇairē̱va ṣaṭtrigͫ̍śat ..

pū̱rṇā saṁti̍ dē̱vāḥ ..

iti tr̥tīyaṁ kāṇḍaṁ saṁpūrṇam 3..

.. taittirīya-saṁhitā ..

.. caturthaṁ kāṇḍam ..

.. śrī̱ gu̱ ru̱ bhyō̱ na̱ma̱ḥ .. hariḥ ō(4)m ..

caturthakāṇḍē prathamaḥ praśnaḥ 1

1 yu̱ ñjā̱naḥ pra̍tha̱maṁ mana̍sta̱tvāya̍ savi̱tā dhiya̍ḥ . a̱gniṁ jyōti̍rni̱cāyya̍


pr̥thi̱vyā adhyābha̍rat .. yu̱ ktvāya̱ mana̍sā dē̱vānthsuva̍rya̱tō dhi̱yā diva̎m .
br̥̱hajjyōti̍ḥ kariṣya̱taḥ sa̍vi̱tā pra su̍ vāti̱ tān .. yu̱ ktēna̱ mana̍sā va̱yaṁ
dē̱vasya̍ savi̱tuḥ sa̱vē . su̱ va̱rgēyā̍ya̱ śaktyai ̎ .. yu̱ ñjatē̱ mana̍ u̱ ta
yu̍ ñjatē̱ dhiyō̱ viprā̱ vipra̍sya br̥ha̱tō vip̍ a̱ścita̍ḥ . vi hōtrā̍ dadhē
vayunā̱vidēka̱ in

2 ma̱hī dē̱vasya̍ savi̱tuḥ pariṣ̍ ṭutiḥ .. yu̱ jē vā̱ṁ brahma̍ pū̱rvyaṁ namō̍bhi̱rvi
ślōkā̍ yanti pa̱thyē̍va̱ sūrā̎ḥ . śr̥̱ṇvanti̱ viśvē̍ a̱mr̥ta̍sya pu̱ trā ā yē
dhāmā̍ni di̱vyāni ̍ ta̱sthuḥ .. yasya̍ pra̱yāṇa̱manva̱nya idya̱yurdē̱vā dē̱vasya̍
mahi̱māna̱marca̍taḥ . yaḥ pārthiv̍ āni vima̱mē sa ēta̍śō̱ rajāgͫ̍si dē̱vaḥ
sa̍vi̱tā ma̍hitva̱nā .. dēva̍ savita̱ḥ pra su̍ va ya̱jñaṁ pra su̍ va

3 ya̱jñapa̍ti̱ṁ bhagā̍ya di̱vyō ga̍ndha̱rvaḥ . kē̱ta̱pūḥ kēta̍ṁ naḥ punātu


vā̱caspati̱rvāca̍ma̱dya sva̍dāti naḥ .. i̱maṁ nō̍ dēva savitarya̱jñaṁ pra su̍ va
154

dēvā̱yuvagͫ̍ sakhi̱vidagͫ̍ satrā̱jita̍ṁ dhana̱jitagͫ̍ suva̱rjita̎m ..

r̥̱cā stōma̱g̱ͫ sama̍rdhaya gāya̱trēṇa̍ rathaṁta̱ram . br̥̱hadgā̍ya̱trava̍rtani


.. dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱vē̎’śvinō̎rbā̱hubhyā̎ṁ pū̱ṣṇō hastā̎bhyāṁ
gāya̱trēṇa̱ chaṁda̱sā’da̍dē’ṅgira̱svadabhrir̍ asi̱ nāri ̍

4 rasi pr̥thi̱vyāḥ sa̱dhasthā̍da̱gniṁ pu̍ rī̱ṣya̍maṅgira̱svadā bha̍ra̱


traiṣṭu̍ bhēna tvā̱ chaṁda̱sā’da̍ dē’ṅgira̱svadbabhrir̍ asi̱ nārir̍ asi̱ tvayā̍
va̱yagͫ sa̱dhastha̱ āgnigͫ śa̍kēma̱ khanit̍ uṁ purī̱ṣya̍ṁ jāga̍tēna
tvā̱ chaṁda̱sā’da̍dē’ṅgira̱svaddhasta̍ ā̱dhāya̍ savi̱tā bibhra̱dabhrigͫ̍
hira̱ṇyayīm ̎ . tayā̱ jyōti̱raja̍sra̱mida̱gniṁ khā̱tvīna̱ ā bha̱rānu̍ ṣṭubhēna tvā̱
chaṁda̱sā da̍dē’ṅgira̱svat .. 4. 1. 1.. idya̱jñaṁ pra su̍ va̱ nāri̱rānu̍ ṣṭubhēna
tvā̱ chaṁda̍sā̱ trīṇi ̍ ca .. 4. 1. 1..

5 i̱māma̍gr̥bhṇanraśa̱ nāmr̥̱tasya̱ pūrva̱ āyu̍ ṣi vi̱dathē̍ṣu ka̱vyā . tayā̍


dē̱vāḥ su̱ tamā ba̍bhūvurr̥̱tasya̱ sāma̎nthsa̱ramā̱rapa̍ntī .. pratū̎rtaṁ vājiṉ nā
̍
dra̍va̱ variṣṭhā̱manu̍ sa̱ṁvata̎m . di̱vi tē̱ janma̍ para̱mama̱ntarik̍ ṣē̱
nābhiḥ pr̥thi̱vyāmadhi̱ yōniḥ̍ .. yu̱ ñjāthā̱g̱ͫ rāsa̍bhaṁ yu̱ vama̱smin yāmē̍
̍
vr̥ṣaṇvasū . a̱gniṁ bhara̍ntamasma̱yum .. yōgē̍yōgē ta̱vasta̍ra̱ṁ vājē̍vājē havāmahē .
sakhā̍ya̱ indra̍mū̱tayē̎ .. pra̱tūrva̱

6 nnē hya̍va̱krāma̱nnaśa̍stī ru̱ drasya̱ gāṇa̍patyānmayō̱bhūrēhi ̍ .


̍ manvih̍ i sva̱stiga̍vyūti̱rabha̍yāni kr̥̱ṇvan .. pū̱ṣṇā sa̱yujā̍
u̱ rva̍ntarikṣa̱
sa̱ha . pr̥̱thi̱vyāḥ sa̱dhasthā̍da̱gniṁ pu̍ rī̱ṣya̍maṅgira̱svadacchē̎hya̱gniṁ
pu̍ rī̱ṣya̍maṅgira̱svadacchē̍mō̱’gniṁ pu̍ rī̱ṣya̍maṅgira̱svadbha̍riṣyāmō̱’gniṁ
pu̍ rī̱ṣya̍maṅgira̱svadbha̍rāmaḥ .. anva̱gniru̱ ṣasā̱magra̍makhya̱danvahā̍ni
pratha̱mō jā̱tavē̍dāḥ . anu̱ sūrya̍sya

7 puru̱ trā ca̍ ra̱śmīnanu̱ dyāvā̍pr̥thi̱vī ā ta̍tāna .. ā̱gatya̍ vā̱jyadhva̍na̱ḥ


sarvā̱ mr̥dhō̱ vi dhū̍nu tē . a̱gnigͫ sa̱dhasthē̍ maha̱ti cakṣu̍ ṣā̱
ni cik̍ īṣatē .. ā̱kramya̍ vājinpr̥thi̱vīma̱gnimic̍ cha ru̱ cā tvam . bhūmyā̍
vr̥tvāya̍
̱ nō brūhi̱ yata̱ḥ khanā̍ma̱ taṁ va̱yam .. dyaustē̍ pr̥̱ṣṭhaṁ pr̥t̍ hi̱vī
sa̱dhastha̍mā̱tmāntarik̍ ṣagͫ samu̱ drastē̱ yōniḥ̍ . vi̱khyāya̱ cakṣu̍ ṣā̱
tvama̱bhi ti̍ṣṭha

8 pr̥tanya̱taḥ .. utkrā̍ma maha̱tē saubha̍gāyā̱smādā̱sthānā̎d draviṇō̱dā vā̍jin .


va̱ya2gͫ syā̍ma suma̱tau pr̥t̍ hi̱vyā a̱gniṁ kha̍ni̱ṣyanta̍ u̱ pasthē̍ asyāḥ
.. uda̍kramīddraviṇō̱dā vā̱jyarvāka̱ḥ sa lō̱kagͫ sukr̥t̍ aṁ pr̥thi̱vyāḥ . tata̍ḥ
khanēma su̱ pratī̍kama̱gnigͫ suvō̱ ruhā̍ṇā̱ adhi̱ nāka̍ utta̱mē .. a̱pō dē̱vīrupa̍
sr̥ja̱ madhu̍ matīraya̱kṣmāya̍ pra̱jābhya̍ḥ . tāsā̱g̱ sthānā̱dujjih̍ atā̱mōṣa̍dhayaḥ
supippa̱ lāḥ .. jigha̍rmya̱

9 gniṁ mana̍sā ghr̥tēna̍


̱ prati̱kṣyanta̱ṁ bhuva̍nāni̱ viśvā̎ .
pr̥̱thuṁ ti̍ra̱ścā vaya̍sā br̥̱hanta̱ṁ vyaciṣ̍ ṭha̱mannagͫ̍
155

rabha̱saṁ vidā̍nam .. ā tvā̍ jigharmi ̱ vaca̍sā ghr̥tēnā ̱ ̍ra̱kṣasā̱


mana̍sā̱ tajju̍ ṣasva . marya̍śrīḥ spr̥ha̱yadva̍rṇō a̱gnirnābhi̱mr̥śē̍
ta̱nuvā̱ jarhr̥ṣ̍ āṇaḥ .. pari ̱ vāja̍patiḥ ka̱vira̱gnirha̱vyānya̍kramīt
. dadha̱dratnā̍ni dā̱śuṣē̎ .. pari ̍ tvāgnē̱ pura̍ṁ va̱yaṁ vipragͫ̍
sahasya dhīmahi . dhr̥̱ṣadva̍rṇaṁ di̱vēdivē ̍ bhē̱ttāra̍ṁ bhaṅgu̱ rāva̍taḥ ..

tvama̍gnē̱ dyubhi̱stvamā̍śuśu̱ kṣaṇi̱stvama̱dbhyastvamaśma̍na̱spari ̍ . tvaṁ


vanē̎bhya̱stvamōṣa̍dhībhya̱stvaṁ nr̥̱ṇāṁ nr̥p̍ atē jāyasē̱ śuciḥ̍ .. 4. 1. 2..

pra̱tūrva̱nthsūrya̍sya tiṣṭha̱ jigha̍rmi bhē̱ttāra̍ṁ vigͫśa̱tiśca̍ .. 4. 1. 2..

10 dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱vē̎’śvinō̎rbā̱hubhyā̎ṁ pū̱ṣṇō hastā̎bhyāṁ


pr̥thi̱vyāḥ sa̱dhasthē̱’gniṁ pu̍ rī̱ṣya̍maṅgira̱svatkha̍nāmi .. jyōti̍ṣmantaṁ tvāgnē
su̱ pratī̍ka̱maja̍srēṇa bhā̱nunā̱ dīdyā̍nam . śi̱vaṁ pra̱jābhyō’higͫ̍santaṁ
pr̥thi̱vyāḥ sa̱dhasthē̱’gniṁ pu̍ rī̱ṣya̍maṅgira̱svatkha̍nāmi .. a̱pāṁ
pr̥̱ṣṭhama̍si sa̱prathā̍ u̱ rva̍gniṁ bha̍ri̱ṣyadapa̍rāvapiṣṭham . vardha̍mānaṁ
ma̱ha ā ca̱ puṣka̍raṁ di̱vō mātra̍yā vari̱ṇā pra̍thasva .. śarma̍ ca sthō̱

11 varma̍ ca sthō̱ acchid̍ rē bahu̱ lē u̱ bhē . vyaca̍svatī̱ saṁ va̍sāthāṁ


bha̱rtama̱gniṁ pu̍ rī̱ṣya̎m .. saṁ va̍sāthāgͫ suva̱rvidā̍ sa̱mīcī̱
ura̍sā̱ tmanā̎ . a̱gnima̱ntarbha̍ri̱ṣyantī̱ jyōti̍ṣmanta̱maja̍sra̱mit ..

pu̱ rī̱ṣyō̍’si viś̱ vabha̍rāḥ . atha̍rvā tvā pratha̱mō nira̍manthadagnē .. tvāma̍gnē̱


puṣka̍rā̱dadhyatha̍rvā̱ nira̍manthata . mū̱rdhnō viśva̍sya vā̱ghata̍ḥ .. tamu̍
tvā da̱dhyaṅṅr̥ṣiḥ̍ pu̱ tra īdhē̱̍

12 atha̍rvaṇaḥ . vr̥̱tra̱haṇa̍ṁ puraṁda̱ram .. tamu̍ tvā pā̱thyō vr̥ṣā̱ samī ̍


dhē dasyu̱ hanta̍mam . dha̱na̱ṁja̱yagͫ raṇē̍raṇē .. sīda̍ hōta̱ḥ sva u̍ lō̱kē
̍ tvānthsā̱dayā̍ ya̱jñagͫ su̍ kr̥̱tasya̱ yōnau̎ . dē̱vā̱vīrdē̱vān
ciki̱
ha̱viṣā̍ yajā̱syagnē̍ br̥̱hadyaja̍mānē̱ vayō̍ dhāḥ .. ni hōtā̍ hōtr̥̱ṣada̍nē̱
vidā̍nastvē̱ṣō dīdi̱
̍ vāgͫ a̍sadathsu̱ dakṣa̍ ḥ . ada̍bdhavratapramati̱rvasiṣ̍ ṭhaḥ
sahasraṁ bha̱raḥ śucijihvō ̍ a̱gniḥ .. sagͫ sīd̍ asva ma̱hāgͫ a̍si̱ śōca̍sva

13 dēva̱vīta̍maḥ . vi dhū̱mama̍gnē aru̱ ṣaṁ miy̍ ēdhya sr̥̱ja pra̍śasta darśa̱tam ..

̍
janiṣvā̱ hi jēnyō̱ agrē̱ ahnāgͫ̍ hi̱tō hi̱tēṣva̍ru̱ ṣō vanē̍ṣu . damē̍damē
sa̱pta ratnā̱ dadhā̍nō̱’gnirhōtā̱ niṣa̍sādā̱ yajīyān ̍ .. 4. 1. 3.. stha̱ ī̱dhē̱
̍
śōca̍sva sa̱ptavigͫśatiśca .. 4. 1. 3..

14 saṁ tē̍ vā̱yurmā̍ta̱riśvā̍ dadhātūttā̱nāyai̱ hr̥da̍ya̱ṁ yadviliṣ̍ ṭam . dē̱vānā̱ṁ


yaścara̍ti prā̱ṇathē̍na̱ tasmai ̍ ca dēvi̱ vaṣa̍ḍastu̱ tubhya̎m .. sujā̍tō̱
jyōti̍ṣā sa̱ha śarma̱ varū̍tha̱māsa̍da̱ḥ suva̍ḥ . vāsō̍ agnē viś̱ varū̍pa̱g̱ͫ
saṁ vya̍yasva vibhāvasō .. udu̍ tiṣṭha svadhva̱rāvā̍ nō dē̱vyā kr̥̱pā . dr̥̱śē ca̍
bhā̱sā br̥h̍ a̱tā su̍ śu̱ kvani̱rāgnē̍ yāhi suśa̱stibhiḥ̍ ..
156

15 ū̱rdhva ū̱ ṣuṇa̍ ū̱tayē̱ tiṣṭhā̍ dē̱vō na sa̍vi̱tā . ū̱rdhvō vāja̍sya̱ sanit̍ ā̱


yada̱ñjibhir̍ vā̱ghadbhirvi̱hvayā
̍ ̍mahē .. sa jā̱tō garbhō̍ asi̱ rōda̍syō̱ragnē̱
cāru̱ rvibhr̥t̍ a̱ ōṣa̍dhīṣu . ci̱traḥ śiśu̱ ḥ pari̱ tamāg̍sya̱ktaḥ pra
̍
mā̱tr̥bhyō̱ adhi̱ kanikradadgāḥ .. sthiṟ ō bha̍va vī̱ḍva̍ṅga ā̱śurbha̍va
vā̱jya̍rvan . pr̥̱thurbha̍va su̱ ṣada̱stvama̱gnēḥ pu̍ rīṣa̱vāha̍naḥ .. śi̱vō bha̍va

16 pra̱jābhyō̱ mānu̍ ṣībhya̱stvama̍ṅgiraḥ . mā dyāvā̍pr̥thi̱vī a̱bhi śū̍śucō̱


̍ ṁ mā vana̱spatīn̍ .. praitu̍ vā̱jī kanik̍ rada̱nnāna̍da̱drāsa̍bha̱ ḥ
māntarikṣa̱
patvā̎ . bhara̍nna̱gniṁ pu̍ rī̱ṣya̍ṁ mā pā̱dyāyu̍ ṣaḥ pu̱ rā .. rāsa̍bhō vā̱ṁ
̍
kanikrada̱ thsuyu̍ ktō vr̥ṣaṇā̱ rathē̎ . sa vā̍ma̱gniṁ purī̱ṣya̍mā̱śurdū̱tō
va̍hādi̱taḥ .. vr̥ṣā̱gniṁ vr̥ṣa̍ṇa̱ṁ bhara̍nna̱ pāṁ garbhagͫ̍ samu̱ driya̎m .
agna̱ ā yā̍hi

17 vī̱taya̍ r̥̱tagͫ sa̱tyam .. ōṣa̍dhaya̱ ḥ prati̍ gr̥hṇītā̱gnimē̱tagͫ


śi̱vamā̱yanta̍ma̱bhyatra̍ yu̱ ṣmān . vyasya̱nviśvā̱ ama̍tī̱rarā̍tīrni̱ṣīda̍nnō̱
apa̍ durma̱tigͫ ha̍nat .. ōṣa̍dhaya̱ḥ prati̍ mōdadhvamēna̱ṁ puṣpā̍vatīḥ
supippa̱ lāḥ . a̱yaṁ vō̱ garbha̍ r̥̱tviya̍ḥ pra̱tnagͫ sa̱dhastha̱māsa̍dat .. 4. 1. 4..

su̱ śa̱stibhiḥ̍ śi̱vō bha̍va yāhi ̱ ṣaṭtrigͫ̍śacca .. 4. 1. 4..

18 vi pāja̍sā pr̥̱thunā̱ śōśu̍ cānō̱ bādha̍sva dviṣ̱ ō ra̱kṣasō̱ amīv̍ āḥ .


su̱ śarma̍ṇō br̥ha̱taḥ śarma̍ṇi syāma̱gnēra̱hagͫ su̱ hava̍sya̱ praṇīt̍ au .. āpō̱
hi ṣṭhā ma̍yō̱bhuva̱stā na̍ ū̱rjē da̍dhātana . ma̱hē raṇā̍ya̱ cakṣa̍sē .. yō va̍ḥ
śi̱vata̍mō̱ rasa̱stasya̍ bhājayatē̱’ha na̍ḥ . u̱ śa̱tīriv̍ a mā̱tara̍ḥ .. tasmā̱
ara̍ṁ gamāma vō̱ yasya̱ kṣayā̍ya̱ jinva̍tha . āpō̍ ja̱naya̍thā ca naḥ .. miṯ raḥ

̍ ca̱ jyōti̍ṣā sa̱ha . sujā̍taṁ


19 sa̱g̱ͫsr̥jya̍ pr̥thi̱vīṁ bhūmiṁ
̍
jā̱tavēdasama̱gniṁ vaiś̎ vāna̱raṁ vi̱bhum .. a̱ya̱kṣmāya̍ tvā̱ sagͫ sr̥j̍ āmi
pra̱jābhya̍ ḥ . viśvē̎ tvā dē̱vā vaiśvāna̱
̎ rāḥ sagͫ sr̥j̍ a̱ntvānu̍ ṣṭubhēna̱
chaṁda̍sāṅgira̱svat .. ru̱ drāḥ sa̱ṁbhr̥tya̍ pr̥thi̱vīṁ br̥̱hajjyōti̱ḥ samīd̍ hirē .
tēṣā̎ṁ bhā̱nuraja̍sra̱ icchu̱ krō dē̱vēṣu̍ rōcatē .. sagͫsr̥ṣ̍ ṭā̱ṁ vasu̍ bhī
ru̱ drairdhīraiḥ̎ karma̱ṇyā̎ṁ mr̥da̎m . hastā̎bhyāṁ mr̥̱dvīṁ kr̥̱tvā sin̍ īvā̱lī
ka̍rōtu̱

20 tām .. siṉ ī̱vā̱lī su̍ kapa̱rdā su̍ kurī̱rā svau̍ pa̱śā . sā tubhya̍maditē maha̱
ōkhāṁ da̍dhātu̱ hasta̍yōḥ .. u̱ khāṁ ka̍rōtu̱ śaktyā̍ bā̱hubhyā̱maditirdhi̱ ̍ yā . mā̱tā
̍
pu̱ traṁ yathō̱pasthē̱ sāgniṁ bib̍ hartu̱ garbha̱ ā .. ma̱khasya̱ śirō’si ya̱jñasya̍
pa̱dē stha̍ḥ . vasa̍vastvā kr̥ṇvantu gāya̱trēṇa̱ chaṁda̍sāṅgira̱svat pr̥t̍ hi̱vya̍si
ru̱ drāstvā̍ kr̥ṇvantu̱ traiṣṭu̍ bhēna̱ chaṁda̍sāṅgira̱svada̱ntarik̍ ṣamasyā

21 ’diṯ yāstvā̍ kr̥ṇvantu̱ jāga̍tēna̱ chaṁda̍sāṅgira̱svaddyaura̍si̱ viśvē̎


̎
tvā dē̱vā vaiśvāna̱ rāḥ kr̥ṇ̍ va̱ntvānu̍ ṣṭubhēna̱ chaṁda̍sāṅgira̱svaddiśō̍’si
dhru̱ vāsi ̍ dhā̱rayā̱ mayi ̍ pra̱jāgͫ rā̱yaspōṣa̍ṁ gaupa̱tyagͫ su̱ vīryagͫ̍
157

sajā̱tān yaja̍mānā̱yādit̍ yai̱ rāsnā̱syaditi̍ stē̱ bila̍ṁ gr̥hṇātu̱ pāṅktē̍na̱


chaṁda̍sāṅgira̱svat . kr̥tvāya̱
̱ sā ma̱hīmu̱ khāṁ mr̥̱nmayī̱ṁ yōnim ̍ a̱gnayē̎
. tāṁ pu̱ trēbhya̱ ḥ saṁprāya̍ccha̱daditi̍ ḥ śra̱payā̱niti̍ .. 4. 1. 5.. miṯ raḥ
̍
ka̍rōtva̱ntarikṣamasi ̱ pra ca̱tvāri ̍ ca .. 4. 1. 5..

22 vasa̍vastvā dhūpayantu gāya̱trēṇa̱ chaṁda̍sāṅgira̱svadru̱ drāstvā̍ dhūpayantu̱


traiṣṭu̍ bhēna̱ chaṁda̍sāṅgira̱svadā̍di̱tyāstvā̍ dhūpayantu̱ jāga̍tēna̱
chaṁda̍sāṅgira̱svadviśvē̎ tvā dē̱vā vaiś̎ vāna̱rā dhū̍paya̱ ntvānu̍ ṣṭubhēna̱
chaṁda̍sāṅgira̱svadindra̍stvā dhūpayatvaṅgira̱svadviṣṇu̍ stvā
dhūpayatvaṅgira̱svadvaru̍ ṇastvā dhūpayatvaṅgira̱svadaditi̍ stvā dē̱vī vi̱śvadē̎vyāvatī
pr̥thi̱vyāḥ sa̱dhasthē̎’ṅgira̱svatkha̍natvavaṭa dē̱vānā̎ṁ tvā̱ patnī ̎

23 rdē̱vīrvi̱śvadē̎vyāvatīḥ pr̥thi̱vyāḥ sa̱dhasthē̎’ṅgira̱svadda̍dhatūkhē


dhi̱ṣaṇā̎stvā dē̱vīrvi̱śvadē̎vyāvatīḥ pr̥thi̱vyāḥ
sa̱dhasthē̎’ṅgira̱svada̱bhīndha̍tāmukhē̱ gnāstvā̍ dē̱vīrvi̱śvadē̎vyāvatīḥ
pr̥thi̱vyāḥ sa̱dhasthē̎’ṅgira̱svacchra̍payantūkhē̱ varū̎trayō̱ jana̍yastvā
dē̱vīrvi̱śvadē̎vyāvatīḥ pr̥thi̱vyāḥ sa̱dhasthē̎’ṅgira̱svatpa̍ cantūkhē .
mitrai̱tāmu̱ khāṁ pa̍cai̱ṣā mā bhē̍di . ē̱tāṁ tē̱ pari ̍ dadā̱myabhittyai
̍ . a̱bhīmāṁ

24 ma̍hi̱nā diva̍ṁ mi̱trō ba̍bhūva sa̱prathā̎ḥ . u̱ ta śrava̍sā pr̥thi̱vīm


.. mi̱trasya̍ carṣaṇī̱dhr̥ta̱ḥ śravō̍ dē̱vasya̍ sāna̱sim . dyu̱ mnaṁ
ci̱traśra̍vastamam .. dē̱vastvā̍ savi̱tōdva̍patu supā̱ṇiḥ sva̍ṅgu̱ riḥ .
su̱ bā̱huru̱ ta śaktyā̎ .. apa̍dyamānā pr̥thi̱vyāśā̱ diśa̱ ā pr̥ṇ̍ a . utti̍ṣṭha
br̥ha̱tī bha̍vō̱rdhvā ti̍ṣṭha dhru̱ vā tvam .. vasa̍va̱stvācchr̥n̍ dantu
gāya̱trēṇa̱ chaṁda̍sāṅgira̱svadru̱ drāstvācchr̥n̍ dantu̱ traiṣṭu̍ bhēna̱
chaṁda̍sāṅgira̱svadā̍di̱tyāstvācchr̥n̍ dantu̱ jāga̍tēna̱ chaṁda̍sāṅgira̱svadviśvē̎
̎
tvā dē̱vā vaiśvāna̱ rā ā cchr̥n̍ da̱ntvānu̍ ṣṭubhēna̱ chaṁda̍sāṅgira̱svat .. 4. 1. 6..

patnīr̍ i̱māgͫ ru̱ drāstvā’cchr̥n̍ datvēkā̱nna vigͫ̍śa̱tiśca̍ .. 4. 1. 6..

25 samā̎stvāgna r̥tavō
̱ ̍ vardhayantu saṁvathsa̱rā r̥ṣa̍yō̱ yāni ̍ sa̱tyā .
saṁ di̱vyēna̍ dīdihi rōca̱nēna̱ viśvā̱ ā bhā̍hi pra̱diśa̍ḥ pr̥thi̱vyāḥ .. saṁ
cē̱dhyasvā̎gnē̱ pra ca̍ bōdhayaina̱mucca̍ tiṣṭha maha̱tē saubha̍gāya . mā ca̍
riṣadupasa̱ttā tē̍ agnē bra̱hmāṇa̍stē ya̱śasa̍ḥ santu̱ mānyē .. tvāma̍gnē vr̥ṇatē
brāhma̱ṇā i̱mē śi̱vō a̍gnē

26 sa̱ṁ vara̍ṇē bhavā naḥ . sa̱pa̱tna̱hā nō̍ abhimāti̱ jicca̱ svē gayē̍
jāgr̥̱hyapra̍yucchan .. i̱haivāgnē̱ adhi ̍ dhārayā ra̱yiṁ mā tvā̱ ni kra̍npūrva̱citō̍
nikā̱riṇa̍ḥ . kṣa̱trama̍gnē su̱ yama̍mastu̱ tubhya̍mupasa̱ttā va̍rdhatāṁ tē̱
̍ taḥ .. kṣa̱trēṇā̎gnē̱ svāyu̱ ḥ sagͫ ra̍bhasva miṯ rēṇā̎gnē mitra̱dhēyē̍
aniṣṭr̥
yatasva . sa̱jā̱tānā̎ṁ madhyama̱sthā ē̍dhi̱ rājñā̍magnē viha̱vyō̍ dīdihī̱ha .. ati̱

̍ matyarā̍timagnē . viśvā̱ hya̍gnē duri ̱tā


27 nihō̱ ati̱ sridhō’tyacitti̱
̍
saha̱svāthā̱smabhyagͫ sa̱havīr̍ āgͫ ra̱yiṁ dā̎ḥ .. a̱nā̱dhr̥̱ṣyō
158

jā̱tavē̍dā̱ aniṣ̍ ṭr̥tō vi̱rāḍa̍gnē kṣatra̱bhr̥ddīd̍ ihī̱ha . viśvā̱ āśā̎ḥ


pramu̱ ñcanmānu̍ ṣīrbhi̱yaḥ śi̱vābhira̱ ̍ dya pari ̍ pāhi nō vr̥̱dhē .. br̥ha̍spatē
savitarbō̱dhayain̍ a̱g̱ͫ sagͫśitaṁ
̍ cithsaṁta̱rāgͫ sagͫ śiś̍ ādhi .
va̱rdhayain̍ aṁ maha̱tē saubha̍gāya̱

28 viśva̍ ēna̱manu̍ madantu dē̱vāḥ .. a̱mu̱ tra̱bhūyā̱dadha̱ yadya̱masya̱ br̥ha̍spatē


a̱bhiśa̍stē̱ramu̍ ñcaḥ . pratyau̍ hatāma̱śvinā̍ mr̥tyuma̍
̱ smāddē̱vānā̍magnē
̍
bhi̱ṣajā̱ śacībhiḥ .. udva̱yaṁ tama̍sa̱spari̱ paśya̍ntō̱ jyōti̱rutta̍ram .
̍
dē̱vaṁ dēva̱trā sūrya̱maga̍nma̱ jyōti̍rutta̱mam .. 4. 1. 7.. im ̱ ē śi̱vō a̱gnē’ti̱
saubha̍gāya̱ catu̍ strigͫśacca .. 4. 1. 7..

29 ū̱rdhvā a̍sya sa̱midhō̍ bhavantyū̱rdhvā śu̱ krā śō̱cīgṣya̱gnēḥ . dyu̱ matta̍mā


su̱ pratī̍kasya sū̱nōḥ .. tanū̱napā̱dasu̍ rō vi̱śvavē̍dā dē̱vō dē̱vēṣu̍ dē̱vaḥ
. pa̱tha āna̍kti̱ madhvā̍ ghr̥tēna̍
̱ .. madhvā̍ ya̱jñaṁ na̍kṣasē prīṇā̱nō
narā̱śagͫsō̍ agnē . su̱ kr̥ddē̱vaḥ sa̍vi̱tā vi̱śvavā̍raḥ .. acchā̱yamē̍ti̱
śava̍sā ghr̥tēnē
̱ ̍ ḍā̱nō vahni̱rnama̍sā . a̱gni2gͫ srucō̍ adhva̱rēṣu̍
pra̱yathsu̍ .. sa ya̍kṣadasya mahi ̱māna̍ma̱gnēḥ sa

30 ī ̍ ma̱ndrāsu̍ pra̱yasa̍ḥ . vasu̱ ścēti̍ṣṭhō vasu̱ dhāta̍maśca .. dvārō̍


dē̱vīranva̍sya̱ viśvē̎ vra̱tā da̍dantē a̱gnēḥ . u̱ ru̱ vyaca̍sō̱ dhāmnā̱ patya̍mānāḥ
.. tē a̍sya̱ yōṣa̍ṇē di̱vyē na yōnā̍vu̱ ṣāsā̱naktā̎ . i̱maṁ ya̱jñama̍vatāmadhva̱raṁ
na̍ḥ .. daivyā̍ hōtārāvū̱rdhvama̍dhva̱raṁ nō̱’gnērjiẖ vāma̱bhi gr̥ṇ̍ ītam .
̍
kr̥̱ṇu̱ taṁ na̱ḥ sviṣṭim .. ti̱srō dē̱vīrba̱ṟhirēdagͫ sa̍da̱ntviḍā̱ sara̍svatī̱

31 bhāra̍tī . ma̱hī gr̥ṇ̍ ā̱nā .. tanna̍stu̱ rīpa̱madbhu̍ taṁ puru̱ kṣu tvaṣṭā̍
su̱ vīra̎m . rā̱yaspōṣa̱ṁ viṣya̍tu̱ nābhim ̍ a̱smē .. vana̍spa̱tē’va̍ sr̥jā̱
rarāṇa̱stmanā dē̱vēṣu̍ . a̱gnirha̱vyagͫ śa̍mi̱tā sū̍dayāti .. agnē̱
̍ ̍
svāhā̍ kr̥ṇuhi jātavēda̱ indrā̍ya ha̱vyam . viśvē̍ dē̱vā ha̱viri̱daṁ ju̍ ṣantām
.. hi̱ra̱ṇya̱ga̱rbhaḥ sama̍varta̱tāgrē̍ bhū̱tasya̍ jā̱taḥ pati̱rēka̍ āsīt . sa
dā̍dhāra pr̥thi̱vīṁ dyā

32 mu̱ tēmāṁ kasmai ̍ dē̱vāya̍ ha̱viṣā̍ vidhēma .. yaḥ prā̍ṇa̱tō nim ̍ iṣa̱tō
̍
ma̍hi̱tvaika̱ idrājā̱ jaga̍tō ba̱bhūva̍ . ya īśē a̱sya dvi̱pada̱ścatu̍ ṣpada̱ ḥ
kasmai ̍ dē̱vāya̍ ha̱viṣā̍ vidhēma .. ya ā̎tma̱dā ba̍la̱ dā yasya̱ viśva̍ u̱ pāsa̍tē
pra̱śiṣa̱ṁ yasya̍ dē̱vāḥ . yasya̍ chā̱yāmr̥ta̱ṁ yasya̍ mr̥̱tyuḥ kasmai ̍ dē̱vāya̍
ha̱viṣā̍ vidhēma .. yasyē̱ mē hi̱mava̍ntō mahi̱tvā yasya̍ samu̱ dragͫ ra̱sayā̍ sa̱hā

33 ’huḥ . yasyē̱māḥ pra̱diśō̱ yasya̍ bā̱hū kasmai ̍ dē̱vāya̍ ha̱viṣā̍ vidhēma ..

yaṁ kranda̍sī̱ ava̍sā tastabhā̱nē a̱bhyaikṣē̍tā̱ṁ mana̍sā̱ rēja̍mānē . yatrādhi ̱


sūra̱ uditau̱̍ vyēti̱ kasmai ̍ dē̱vāya̍ ha̱viṣā̍ vidhēma .. yēna̱ dyauru̱ grā
̍
pr̥t̍ hi̱vī ca̍ dr̥̱ḍhē yēna̱ suva̍ḥ stabhi̱taṁ yēna̱ nāka̍ḥ . yō a̱ntarikṣē̱
raja̍sō vi̱māna̱ḥ kasmai ̍ dē̱vāya̍ ha̱viṣā̍ vidhēma .. āpō̍ ha̱ yanma̍ha̱tīrviśva̱
159

34 māya̱ndakṣa̱ṁ dadhā̍nā ja̱naya̍ntīra̱gnim . tatō̍ dē̱vānā̱ṁ


nira̍varta̱tāsu̱ rēka̱ḥ kasmai ̍ dē̱vāya̍ ha̱viṣā̍ vidhēma .. yaści ̱dāpō̍ mahi̱nā
pa̱ryapa̍śya̱ddakṣa̱ṁ dadhā̍nā ja̱naya̍ntīra̱gnim . yō dē̱vēṣvadhi ̍ dē̱va ēka̱
āsī̱t kasmai ̍ dē̱vāya̍ ha̱viṣā̍ vidhēma .. 4. 1. 8.. a̱gnēssa sara̍svatī̱ dyāgͫ
sa̱ha viśva̱ṁ catu̍ strigͫśacca .. 4. 1. 8.. ū̱rdhvā yaḥ prā̍ṇa̱tō ya ā̎tma̱dā
yasyē̱mē yaṁ kraṁda̍sī̱ yēna̱ dyaurāpō̍ ha̱ yattatō̍ dē̱vānā̱ṁ yaści̱dāpō̱ yō
dē̱vēṣu̱ nava̍ ..

35 ākū̍tima̱gniṁpra̱yuja̱gg̱ svāhā̱ manō̍ mē̱dhāma̱gniṁ pra̱yuja̱gg̱ svāhā̍ ci̱ttaṁ


vijñā̍tama̱gniṁ pra̱yuja̱gg̱ svāhā̍ vā̱cō vidhr̥ti
̍ ma̱gniṁ pra̱yuja̱gg̱ svāhā̎
pra̱jāpa̍tayē̱ mana̍vē̱ svāhā̱gnayē̍ vaiśvāna̱rāya̱ svāhā̱ viśvē̍ dē̱vasya̍
nē̱turmartō̍ vr̥ṇīta sa̱khyaṁ viśvē̍ rā̱ya iṣudhyasi
̍ dyu̱ mnaṁ vr̥ṇ̍ īta pu̱ ṣyasē̱
svāhā̱ māsubhitt ̍ hā̱ māsuriṣō̱
̍ dr̥gͫha̍sva vī̱ḍaya̍sva̱ su . aṁba̍ dhr̥ṣṇu
vī̱raya̍svā̱

36 gniścē̱daṁ ka̍riṣyathaḥ .. dr̥gͫha̍sva dēvi pr̥thivi sva̱staya̍ āsu̱ rī


mā̱yā sva̱dhayā̍ kr̥̱tāsi ̍ . juṣṭa̍ṁ dē̱vānā̍mi̱dama̍stu ha̱vyamariṣ̍ ṭā̱
tvamudihi ̍ ya̱jñē a̱smin .. mitrai̱tāmu̱ khāṁ ta̍pai̱ṣā mā bhē̍di . ē̱tāṁ tē̱ pari ̍
̍
dadā̱myabhittyai . drva̍nnaḥ sa̱rpirā̍sutiḥ pra̱tnō hōtā̱ varē̎ṇyaḥ . saha̍saspu̱ trō
adbhu̍ taḥ .. para̍syā̱ adhi ̍ sa̱ṁvatō’va̍rāgͫ a̱bhyā

37 ta̍ra . yatrā̱hamasmi̱ tāgͫ a̍va .. pa̱ra̱masyā̎ḥ parā̱vatō̍ rō̱hida̍śva


i̱hā’ga̍ hi . purī̱ṣya̍ḥ purupri ̱yō’gnē̱ tvaṁ ta̍rā̱ mr̥dha̍ḥ .. sīda̱
tvaṁ mā̱tura̱syā u̱ pasthē̱ viśvā̎nyagnē va̱yunā̍ni vi ̱dvān . mainā̍ma̱rciṣā̱
mā tapa̍sā̱bhi śū̍śucō̱’ntara̍syāgͫ śu̱ krajyō̍ti̱rvi bhā̍hi .. a̱ntara̍gnē
ru̱ cā tvamu̱ khāyai̱ sada̍nē̱ svē . tasyā̱stvagͫ hara̍sā̱ tapa̱ñjāta̍vēdaḥ śi̱vō
bha̍va .. śi̱vō bhū̱tvā mahya̍ma̱gnē’thō̍ sīda śi̱vastvam . śiv̱ āḥ kr̥̱tvā diśa̱ḥ
sarvā̱ḥ svāṁ yōnim ̍ i̱hāsa̍daḥ .. 4. 1. 9.. vī̱raya̱svā’tapa̍nvigͫśa̱tiśca̍ ..

4. 1. 9..

38 yada̍gnē̱ yāni̱ kāni̱ cā’tē̱ dārū̍ṇi da̱dhmasi ̍ . tada̍stu̱ tubhya̱midghr̥̱taṁ


tajju̍ ṣasva yaviṣṭhya .. yadattyu̍ pa̱jihvik̍ ā̱ yadva̱mrō a̍ti̱sarpa̍ti . sarva̱ṁ
tada̍stu tē ghr̥̱taṁ tajju̍ ṣasva yaviṣṭhya .. rātrigͫ̍ rātrim
̱ apra̍yāva̱ṁ
bhara̱ntō’śvāyēva̱ tiṣṭha̍tē ghā̱sama̍smai . rā̱yaspōṣē̍ṇa̱ sami ̱ṣā
̍
mada̱ntō’gnē̱ mā tē̱ prati̍vēśā riṣāma .. nābhā̍

39 pr̥thi̱vyāḥ sa̍midhā̱nama̱gnigͫ rā̱yaspōṣā̍ya br̥ha̱tē ha̍vāmahē .


i̱ra̱ṁma̱daṁ br̥̱hadu̍ ktha̱ṁ yaja̍tra̱ṁ jētā̍rama̱gniṁ pr̥ta̍nāsu sāsa̱him ..

yāḥ sēnā̍ a̱bhītva̍rīrāvyā̱dhinī̱ruga̍ ṇā u̱ ta . yē stē̱nā yē ca̱ taska̍rā̱stāgstē̍


a̱gnē’pi ̍ dadhāmyā̱syē̎ .. da2gͫṣṭrā̎bhyāṁ ma̱limlū̱ñjaṁbhyais̱ taska̍rāgͫ
u̱ ta . hanū̎bhyāg stē̱nānbha̱gava̱stāgstvaṁ khā̍da̱ sukhā̍ditān .. yē janē̍ṣu
ma̱limla̍vaḥ stē̱nāsa̱staska̍rā̱ vanē̎ . yē
160

40 kakṣē̎ṣvaghā̱yava̱stāgstē̍ dadhāmi̱ jaṁbha̍yōḥ .. yō a̱smabhya̍marātī̱yādyaśca̍


nō̱ dvēṣa̍ tē̱ jana̍ḥ . nindā̱dyō a̱smāndipsā̎cca̱ sarva̱ṁ taṁ ma̍sma̱sā ku̍ ru ..

sagͫśit̍ aṁ mē̱ brahma̱ sagͫśitaṁ


̍ ̍
vī̱rya̍ṁ bala̎m . sagͫśitaṁ kṣa̱traṁ
̍
ji̱ṣṇu yasyā̱hamasmi ̍ pu̱ rōhit̍ aḥ .. udēṣāṁ bā̱hū a̍tira̱mudvarca̱ udū̱ bala̎m .
kṣi̱ṇōmi̱ brahma̍ṇā̱’mitrā̱nunna̍yāmi̱

41 svāgͫ a̱ham . dr̥̱śā̱nō ru̱ kma u̱ rvyā vya̍dyauddu̱ rmarṣa̱māyu̍ ḥ śri̱yē


ru̍ cā̱naḥ . a̱gnira̱mr̥tō̍ abhava̱dvayō̍bhi̱ryadē̍na̱ṁ dyauraja̍nayathsu̱ rētā̎ḥ ..

viśvā̍ rū̱pāṇi̱ prati̍ muñcatē ka̱viḥ prāsā̍vīdbha̱draṁ dvi ̱padē̱ catu̍ ṣpadē .
vi nāka̍makhyathsavi ̱tā varē̱ṇyō’nu̍ pra̱yāṇa̍mu̱ ṣasō̱ vi rā̍jati .. naktō̱ṣāsā̱
sama̍nasā̱ virū̍pē dhā̱payē̍tē̱ śiśu̱ mēkagͫ̍ samī̱cī . dyāvā̱ kṣāmā̍ ru̱ kmō

42 a̱ntarvi bhā̍ti dē̱vā a̱gniṁ dhā̍rayan draviṇō̱dāḥ .. su̱ pa̱rṇō̍’si ga̱rutmā̎n


tri̱vr̥ttē̱ śirō̍ gāya̱traṁ cakṣu̱ stōma̍ ā̱tmā sāma̍ tē ta̱nūrvā̍madē̱vyaṁ
br̥h̍ adrathanta̱rē pa̱kṣau ya̍jñāya̱jñiya̱ṁ puccha̱ṁ chandā̱g̱syaṅgā̍ni̱
dhiṣṇiyāḥ ̍ śa̱phā yajūgͫ̍ṣi̱ nāma̍ . su̱ pa̱rṇō̍’si ga̱rutmā̱n diva̍ṁ gaccha̱
suva̍ḥ pata .. 4. 1. 10.. nābhā̱ vanē̱ yē na̍yāmi̱ kṣāmā̍ ru̱ kmō̎ṣṭātrigͫ̍śacca
.. 4. 1. 10..

43 agnē̱ yaṁ ya̱jñama̍dhva̱raṁ vi̱śvata̍ḥ pari̱bhūrasi ̍ . sa iddē̱vēṣu̍ gacchati


.. sōma̱ yāstē̍ mayō̱bhuva̍ ū̱taya̱ḥ santi̍ dā̱śuṣē̎ . tābhirnō’vi̱
̍ tā bha̍va ..

a̱gnirmū̱rdhā bhuva̍ḥ .. tvaṁ na̍ḥ sōma̱ yā tē̱ dhāmā̍ni .. tathsa̍vi̱turvarē̎ṇya̱ṁ


bhargō̍ dē̱vasya̍ dhīmahi . dhiyō̱ yō na̍ḥ pracō̱dayā̎t .. acittī̱
̍ yacca̍kr̥̱mā
daivyē̱ janē̍ dī̱nairdakṣai ̱ḥ prabhū̍tī pūruṣa̱tvatā̎ .

44 dē̱vēṣu̍ ca savita̱rmānu̍ ṣēṣu ca̱ tvaṁ nō̱ atra̍ suvatā̱danā̍gasaḥ


.. cō̱da̱yi̱trī sū̱nr̥tā̍nā̱ṁ cēta̍ntī sumatī̱nām . ya̱jñaṁ da̍dhē̱
sara̍svatī .. pāvīr̍ avī ka̱nyā̍ ci̱trāyu̱ ḥ sara̍svatī vī̱rapa̍tnī̱ dhiya̍ṁ dhāt .
gnābhi̱racchid̍ ragͫ śara̱ṇagͫ sa̱jōṣā̍ durā̱dharṣa̍ṁ gr̥ṇa̱tē śarma̍
yagͫsat .. pū̱ṣā gā anvē̍tu naḥ pū̱ṣā ra̍kṣa̱tvarva̍taḥ . pū̱ṣā vājagͫ̍
sanōtu naḥ .. śu̱ kraṁ tē̍ a̱nyadya̍ja̱taṁ tē̍ a̱nyad

45 viṣu̍ rūpē̱ aha̍nī̱ dyauriv̍ āsi . viśvā̱ hi mā̱yā ava̍si svadhāvō bha̱drā tē̍
pūṣanni̱ha rā̱tira̍stu .. tē̍’vardhanta̱ svata̍vasō mahitva̱nā’nāka̍ṁ ta̱sthuru̱ ru
ca̍krirē̱ sada̍ḥ . viṣṇu̱ ryaddhāva̱ dvr̥ṣa̍ṇaṁ mada̱cyuta̱ṁ vayō̱ na sīda̱ ̍ nnadhi ̍
ba̱ṟhiṣi ̍ pri̱yē . pra ci ̱trama̱rkaṁ gr̥ṇ̍ a̱tē tu̱ rāya̱ māru̍ tāya̱ svata̍vasē
bharadhvam . yē sahāgͫ̍si̱ saha̍sā̱ saha̍ntē̱

46 rēja̍tē agnē pr̥thi̱vī ma̱khēbhya̍ ḥ .. viśvē̍ dē̱vā viśvē̍ dēvāḥ .. dyāvā̍


̍
naḥ pr̥thi̱vī i̱magͫ si̱dhrama̱dya divi̱spr̥ śa̎m . ya̱jñaṁ dē̱vēṣu̍
161

yacchatām .. pra pū̎rva̱jē pi̱tarā̱ navya̍sībhirgī̱rbhiḥ kr̥ṇ̍ udhva̱g̱ͫ sada̍nē


r̥̱tasya̍ . ā nō̎ dyāvāpr̥thivī̱ daivyē̍na̱ janē̍na yāta̱ṁ mahi ̍ vā̱ṁ varū̍tham ..

a̱gni2gͫ stōmē̍na bōdhaya samidhā̱nō ama̍rtyam . ha̱vyā dē̱vēṣu̍ nō dadhat .. sa


ha̍vya̱vāḍama̍rtya u̱ śigdū̱taścanō̍hitaḥ . a̱gnirdhi̱yā samr̥ṇ̍ vati .. śaṁ nō̍
bhavantu̱ vājē̍vājē .. 4. 1. 11.. pū̱ru̱ ṣa̱tvatā̍ yaja̱taṁ tē̍ a̱nyathsaha̍ ntē̱
ca nō̍hitō̱’ṣṭau ca̍ .. 4. 1. 11..

yu̱ ṁjā̱na i̱māma̍gr̥bhṇandē̱vasya̱ saṁ tē̱ vi pāja̍sā̱ vasa̍vastvā̱ samā̎stvō̱rdhvā


a̱syākū̍ti̱ṁ yada̍gnē̱ yānyagnē̱ yaṁ ya̱jñamēkā̍daśa ..

yu̱ ṁjā̱nō varma̍ ca stha ādi̱tyāstvā̱ bhāra̍tī̱ svāgͫ a̱hagͫ


ṣaṭca̍tvārigͫśat ..

yu̱ ṁjā̱nō vājē̍vājē ..

caturthakāṇḍē dvitīyaḥ praśnaḥ 2

1 viṣṇō̱ḥ kramō̎’syabhimāti̱hā gā̍ya̱traṁ chaṁda̱ ā rō̍ha pr̥thi̱vīmanu̱


vi kra̍masva̱ nirbha̍kta̱ḥ sa yaṁ dviṣ̱ mō viṣṇō̱ḥ kramō̎’syabhiśasti̱hā
traiṣṭu̍ bha̱ṁ chaṁda̱ ā rō̍hā̱ntarik̍ ṣa̱manu̱ vi kra̍masva̱ nirbha̍kta̱ḥ
sa yaṁ dviṣ̱ mō viṣṇō̱ḥ kramō̎’syarātīya̱tō ha̱ntā jāga̍ta̱ṁ chaṁda̱ ā rō̍ha̱
diva̱manu̱ vi kra̍masva̱ nirbha̍kta̱ḥ sa yaṁ dviṣ̱ mō viṣṇō̱ḥ

2 kramō̍’si śatrūya̱tō ha̱ntānu̍ ṣṭubha̱ṁ chaṁda̱ ā rō̍ha̱ diśō’nu̱ vi kra̍masva̱


nirbha̍kta̱ḥ sa yaṁ dviṣ̱ maḥ . akra̍ndada̱gni sta̱naya̍nniva̱ dyauḥ, kṣāmā̱
̍
rērihadvī̱ rudha̍ḥ sama̱ñjan . sa̱dyō ja̍jñā̱nō vi hīmi̱ddhō akhya̱dā rōda̍sī
bhā̱nunā bhātya̱ntaḥ .. agnē̎’bhyāvartinna̱bhina̱ ā va̍rta̱svāyu̍ ṣā̱ varca̍sā
̍
sa̱nyā mē̱dhayā̎ pra̱jayā̱ dhanē̍na .. agnē̍

3 aṅgiraḥ śa̱taṁ tē̍ santvā̱vr̥ta̍ḥ sa̱hasra̍ṁ ta upā̱vr̥ta̍ḥ . tāsā̱ṁ


pōṣa̍sya̱ pōṣē̍ṇa̱ puna̍rnō na̱ṣṭamā kr̥d̍ hi̱ puna̍rnō ra̱yimā kr̥d̍ hi ..

puna̍rū̱rjā niva̍rtasva̱ puna̍ragna iṣ̱ āyu̍ ṣā . puna̍rnaḥ pāhi viś̱ vata̍ḥ ..

̍ viś̱ vata̱spari ̍
sa̱ha ra̱yyāniva̍rta̱svāgnē̱ pinva̍sva̱ dhāra̍yā . viś̱ vapsniyā
̍
.. udu̍ tta̱maṁ va̍ruṇa̱ pāśa̍ma̱smadavādha̱maṁ

4 vi ma̍dhya̱ma2gͫ śra̍thāya . athā̍ va̱yamā̍ditya vra̱tē tavānā̍gasō̱ aditayē


̍
̍
syāma .. ā tvāhārṣama̱ntara̍bhūrdhru̱ vasti̱ṣṭhāvic̍ ācaliḥ . viśa̍stvā̱
sarvā̍ vāṅchantva̱sminrā̱ṣṭramadhi ̍ śraya .. agrē̍ br̥̱hannu̱ ṣasā̍mū̱rdhvō
162

a̍sthānnirjagmiv̱ āntama̍sō̱ jyōti̱ṣāgā̎t . a̱gnirbhā̱nunā̱ ruśa̍tā̱ svaṅga̱


ā jā̱tō viśvā̱ sadmā̎nyaprāḥ .. sīda̱ tvaṁ mā̱tura̱syā

5 u̱ pasthē̱ viśvā̎nyagnē va̱yunā̍ni vi̱dvān . mainā̍ma̱rciṣā̱ mā tapa̍sā̱bhi


śū̍śucō̱’ntara̍syāgͫ śu̱ krajyō̍tiṟ vi bhā̍hi .. a̱ntara̍gnē ru̱ cā
tvamu̱ khāyai̱ sada̍nē̱ svē . tasyā̱stvagͫ hara̍sā̱ tapa̱ñjāta̍vēdaḥ śi ̱vō bha̍va
.. śi̱vō bhū̱tvā mahya̍ma̱gnē’thō̍ sīda śi̱vastvam . śiv̱ āḥ kr̥̱tvā diśa̱ḥ
sarvā̱ḥ svāṁ yōnim ̍ i̱hāsa̍daḥ .. ha̱g̱ͫsaḥ śu̍ ci̱ṣadvasu̍ rantarikṣa̱saddhōtā̍
vēdi̱ṣadati̍thirdurōṇa̱sat . nr̥̱ṣadva̍ra̱sadr̥t̍ a̱sadvyō̍ma̱sada̱bjā
gō̱jā r̥t̍ a̱jā a̍dri̱jā r̥̱taṁ br̥̱hat .. 4. 2. 1.. diva̱manu̱ vi kra̍masva̱
nirbha̍kta̱ssa yandviṣ̱ mō viṣṇō̱rdhanē̱nāgnē̍’dha̱mama̱syāḥ śu̍ ci̱ṣathṣōḍa̍śa
ca .. 4. 2. 1..

6 di̱vaspari ̍ pratha̱maṁ ja̍jñē a̱gnira̱smaddvi̱tīya̱ṁ pari ̍ jā̱tavē̍dāḥ .


tr̥̱tīya̍ma̱psu nr̥̱maṇā̱ aja̍sra̱mindhā̍na ēnaṁ jaratē svā̱dhīḥ .. vi̱dmā tē̍
agnē trē̱dhā tra̱yāṇi ̍ vi̱dmā tē̱ sadma̱ vibhr̥t̍ aṁ puru̱ trā . viḏ mā tē̱ nāma̍
para̱maṁ guhā̱ yadvi̱dmā tamuthsa̱ṁ yata̍ āja̱gantha̍ .. sa̱mu̱ drē tvā̍ nr̥maṇā ̱ ̍
a̱psva̍ntarnr̥̱cakṣā̍ īdhē di̱vō a̍gna̱ ūdhan̍ . tr̥̱tīyē̎ tvā̱

7 raja̍si tasthiv̱ āgͫsa̍mr̥̱tasya̱ yōnau̍ mahi̱ṣā a̍hinvan .. akra̍ndada̱gniḥ


sta̱naya̍nniva̱ dyauḥ, kṣāmā̱ rērih̍ advī̱rudha̍ḥ sama̱ñjan . sa̱dyō ja̍jñā̱nō
vi hīmi̱ddhō akhya̱dā rōda̍sī bhā̱nunā̍ bhātya̱ntaḥ .. u̱ śikpā̍va̱kō a̍ra̱tiḥ
su̍ mē̱dhā martē̎ṣva̱gnira̱mr̥tō̱ nidhā̍yi . iya̍rti dhū̱mama̍ru̱ ṣaṁ
bharib̍ hra̱ducchu̱ krēṇa̍ śō̱ciṣā̱ dyāmina̍kṣat .. viśva̍sya kē̱turbhuva̍nasya̱
garbha̱ ā

8 rōda̍sī apr̥ṇā̱jjāya̍mānaḥ . vī̱ḍuṁ ci̱dadrim̍ abhinatparā̱yañjanā̱


yada̱gnimaya̍janta̱ pañca̍ .. śrī̱ṇāmu̍ dā̱rō dha̱ruṇō̍ rayī̱ṇāṁ ma̍nī̱ṣāṇā̱ṁ
prārpa̍ṇa̱ ḥ sōma̍gōpāḥ . vasō̎ḥ sū̱nuḥ saha̍sō a̱psu rājā̱ vi bhā̱tyagra̍
u̱ ṣasā̍midhā̱naḥ .. yastē̍ a̱dya kr̥̱ṇava̍dbhadraśōcē’pū̱paṁ dē̍va
ghr̥̱tava̍ntamagnē . pra taṁ na̍ya prata̱rāṁ vasyō̱ acchā̱bhi dyu̱ mnaṁ dē̱vabha̍ktaṁ
yaviṣṭha .. ā

9 taṁ bha̍ja sauśrava̱sēṣva̍gna u̱ ktha u̍ ktha̱ ā bha̍ja śa̱syamā̍nē .


pri̱yaḥ sūryē̎ pri̱yō a̱gnā bha̍vā̱tyujjā̱tēna̍ bhi̱nada̱dujjanit̍ vaiḥ ..

tvāma̍gnē̱ yaja̍mānā̱ anu̱ dyūn, viśvā̱ vasū̍ni dadhirē̱ vāryā̍ṇi . tvayā̍


̍
sa̱ha draviṇami̱ cchamā̍nā vra̱jaṁ gōma̍ntamu̱ śijō̱ viva̍vruḥ .. dr̥̱śā̱nō
ru̱ kma u̱ rvyā vya̍dyauddu̱ rmarṣa̱māyu̍ ḥ śri̱yē ru̍ cā̱naḥ . a̱gnira̱mr̥tō̍
abhava̱ dvayō̍bhi̱ryadē̍na̱ṁ dyauraja̍nayathsu̱ rētā̎ḥ .. 4. 2. 2.. tr̥̱tīyē̎ tvā̱
garbha̱ ā ya̍vi̱ṣṭhā’yacca̱tvāri ̍ ca .. 4. 2. 2..

10 anna̍pa̱tē’nna̍sya nō dēhyanamī̱vasya̍ śu̱ ṣmiṇa̍ḥ . pra pra̍dā̱tāra̍ṁ tāriṣa̱


ūrja̍ṁ nō dhēhi dvi ̱padē̱ catu̍ ṣpadē .. udu̍ tvā̱ viśvē̍ dē̱vā agnē̱ bhara̍ntu̱
163

citti̍bhiḥ . sa nō̍ bhava śiv̱ ata̍maḥ su̱ pratī̍kō vi̱bhāva̍suḥ .. prēda̍gnē̱


̍ rcibhi̱stvam . br̥̱hadbhir̍ bhā̱nubhi̱rbhāsa̱nmā
jyōti̍ṣmān, yāhi śi ̱vēbhira̱
̍
higͫsīsta̱nuvā pra̱jāḥ .. sa̱midhā̱gniṁ du̍ vasyata ghr̥̱tairbō̍dhaya̱tāti̍thim
̎

11 ’smin̍ ha̱vyā ju̍ hōtana .. praprā̱yama̱gnirbha̍ra̱tasya̍ śr̥ṇvē̱ vi


yathsūṟyō̱ na rōca̍tē br̥̱hadbhāḥ . a̱bhi yaḥ pū̱ruṁ pr̥ta̍nāsu ta̱sthau dī̱dāya̱
daivyō̱ ati̍thiḥ śi̱vō na̍ḥ .. āpō̍ dēvī̱ḥ prati̍ gr̥hṇīta̱ bhasmai̱tathsyō̱nē
̎
kr̥ṇ̍ udhvagͫ sura̱bhāvu̍ lō̱kē . tasmai ̍ namantā̱ṁ jana̍yaḥ su̱ patnīrmā̱tēva̍
pu̱ traṁ bib̍ hr̥̱tā svē̍nam .. a̱psva̍gnē̱ sadhi̱ṣṭava̱

12 sauṣa̍dhī̱ranu̍ rudhyasē . garbhē̱ sañjā̍yasē̱ puna̍ḥ .. garbhō̍ a̱syōṣa̍dhīnā̱ṁ


garbhō̱ vana̱spatī̍nām . garbhō̱ viśva̍sya bhū̱tasyāgnē̱ garbhō̍ a̱pāma̍si ..

pra̱sadya̱ bhasma̍nā̱ yōnim ̍ a̱paśca̍ pr̥thi̱vīma̍gnē . sa̱g̱ͫsr̥jya̍


mā̱tr̥bhi̱stvaṁ jyōti̍ṣmā̱n puna̱rāsa̍daḥ .. puna̍rā̱sadya̱ sada̍nama̱paśca̍
pr̥thi̱vīma̍gnē . śēṣē̍ mā̱turyathō̱pasthē̱’ntara̱syāgͫ śi̱vata̍maḥ ..

puna̍rū̱rjā

13 niva̍rtasva̱ puna̍ragna i ̱ṣāyu̍ ṣā . puna̍rnaḥ pāhi vi ̱śvata̍ḥ .. sa̱ha


ra̱yyāniva̍rta̱svāgnē̱ pinva̍sva̱ dhāra̍yā . vi̱śvaphsniy̍ ā vi̱śvata̱spari ̍ ..

puna̍stvādi̱tyā ru̱ drā vasa̍va̱ḥ samin̍ dhatā̱ṁ puna̍rbra̱hmāṇō̍ vasunītha ya̱jñaiḥ .


ghr̥̱tēna̱ tvaṁ ta̱nuvō̍ vardhayasva sa̱tyāḥ sa̍ntu̱ yaja̍mānasya̱ kāmā̎ḥ .. bōdhā̍
nō a̱sya vaca̍sō yaviṣṭha̱ magͫhiṣ̍ ṭhasya̱ prabhr̥t̍ asya svadhāvaḥ . pīya̍ti
tvō̱ anu̍ tvō gr̥ṇāti va̱ndāru̍ stē ta̱nuva̍ṁ vandē agnē .. sa bō̍dhi sū̱rirma̱ghavā̍
vasu̱ dāvā̱ vasu̍ patiḥ . yu̱ yō̱dhya̍smaddvēṣāgͫ̍si .. 4. 2. 3.. ā tavō̱rjā’nu̱
ṣōḍa̍śa ca .. 4. 2. 3..

14 apē̍ta̱ vīta̱ vi ca̍ sarpa̱tātō̱ yē’tra̱ stha pu̍ rā̱ṇā yē ca̱ nūta̍nāḥ .
adā̍di̱daṁ ya̱mō̍’va̱sāna̍ṁ pr̥thi̱vyā akra̍nni̱maṁ pi̱tarō̍ lō̱kama̍smai
.. a̱gnērbhasmā̎sya̱gnēḥ purīṣ̍ amasi sa̱ṁjñāna̍masi kāma̱dhara̍ṇa̱ṁ mayi ̍ tē
kāma̱dhara̍ṇaṁ bhūyāt .. saṁ yā va̍ḥ pri ̱yāsta̱nuva̱ḥ saṁ priy̱ ā hr̥da̍yāni vaḥ .
ā̱tmā vō̍ astu̱

15 saṁ priya̱̍ ḥ saṁ priy̍ āsta̱nuvō̱ mama̍ .. a̱yagͫ sō a̱gniryasmiṉ thsōma̱mindra̍ḥ


su̱ taṁ da̱dhē ja̱ṭharē̍ vāvaśā̱naḥ . sa̱ha̱sriya̱ṁ vāja̱matya̱ṁ na saptigͫ̍
sasa̱vānthsanthstū̍yasē jātavēdaḥ .. agnē̍ di̱vō arṇa̱macchā̍ jigā̱syacchā̍
dē̱vāgͫ ū̍ciṣē̱ dhiṣṇiyā̱
̍ yē . yāḥ pa̱rastā̎drōca̱nē sūrya̍sya̱
yāścā̱vastādupa̱tiṣṭha̍nta̱ āpa̍ḥ .. agnē̱ yattē̍ di̱vi varca̍ḥ pr̥thi̱vyāṁ
̍
yadōṣa̍dhīṣva̱

16 psu vā̍ yajatra . yēnā̱ntarik̍ ṣamu̱ rvā̍ta̱tantha̍ tvē̱ṣaḥ sa bhā̱nura̍rṇa̱vō


164

nr̥̱cakṣā̎ḥ .. pu̱ rī̱ṣyā̍sō a̱gnaya̍ḥ prāva̱ṇēbhiḥ̍ sa̱jōṣa̍saḥ .


ju̱ ṣantāgͫ̍ ha̱vyamāhu̍ tamanamī̱vā iṣō̍ ma̱hīḥ .. iḍā̍magnē puru̱ dagͫ sagͫ̍
sa̱niṁ gōḥ śa̍śvatta̱magͫ hava̍mānāya sādha . syānna̍ḥ sū̱nustana̍yō vi̱jāvāgnē̱
sā tē̍ suma̱tirbhū̎tva̱smē .. a̱yaṁ tē̱ yōnir̍ ̥ṟtviyō̱ yatō̍ jā̱tō arō̍cathāḥ .
taṁ jā̱na

17 nna̍gna̱ ā rō̱hāthā̍ nō vardhayā ra̱yim .. cida̍si̱ tayā̍


dē̱vata̍yāṅgira̱vaddhru̱ vā sīd̍ a pari ̱cida̍si̱ tayā dē̱vata̍yāṅgira̱svaddhru̱ vā
̍ lō̱kaṁ pr̥ṇ̍ a chi̱draṁ pr̥̱ṇāthō̍ sīda śi̱vā tvam . i̱ndrā̱gnī tvā̱
sīda
br̥ha̱spati̍ra̱smin, yōnā̍vasīṣadan .. tā a̍sya̱ sūda̍dōhasa̱ḥ sōmagg̍ śrīṇanti̱
pr̥śna̍yaḥ . janma̍ndē̱vānā̱ṁ viśa̍stri̱ṣvā rō̍ca̱nē di̱vaḥ .. 4. 2. 4..

a̱stvōṣa̍dhīṣu jā̱nanna̱ṣṭā ca̍tvārigͫśacca .. 4. 2. 4..

18 samit̍ a̱g̱ͫ saṁ ka̍lpēthā̱g̱ͫ saṁpriyau


̍ rōci̱ṣṇū su̍ mana̱syamā̍nau
. iṣa̱mūrja̍ma̱bhi sa̱ṁvasā̍nau̱ saṁ vā̱ṁ manāgͫ̍si̱ saṁ vra̱tā sa mu̍
ci̱ttānyāka̍ram .. agnē̍ purīṣyādhi̱pā bha̍vā̱ tvaṁ na̍ḥ . iṣa̱mūrja̱ṁ yaja̍mānāya
dhēhi .. pu̱ rī̱ṣya̍stvama̍gnē rayim ̱ ānpu̍ ṣṭi̱māgͫ a̍si . śi̱vāḥ kr̥̱tvā diśa̱ḥ
sarvā̱ḥ svāṁ yōnim ̍ i̱hāsa̍daḥ .. bhava̍taṁ na̱ḥ sama̍nasau̱ samō̍kasā

19 varē̱pasau̎ . mā ya̱jñagͫ higͫ̍siṣṭa̱ṁ mā ya̱jñapa̍tiṁ


jātavēdasau śi ̱vau bha̍vatama̱dya na̍ḥ .. mā̱tēva̍ pu̱ traṁ pr̥t̍ hi̱vī
pu̍ rī̱ṣya̍ma̱gni2gͫ svē yōnā̍vabhāru̱ khā . tāṁ viśvair̎ dē̱vairr̥̱tubhiḥ̍
saṁvidā̱naḥ pra̱jāpa̍tirvi̱śvaka̍rmā̱ vi mu̍ ñcatu .. yada̱sya pā̱rē raja̍saḥ
śu̱ kraṁ jyōti̱rajā̍yata . tanna̍ḥ parṣa̱dati̱ dviṣō’gnē̍ vaiśvānara̱ svāhā̎ ..

nama̱ḥ su tē̍ nirr̥tē viśvarūpē

20 ’ya̱smaya̱ṁ vi cr̥t̍ ā ba̱ndhamē̱tam . ya̱mēna̱ tvaṁ ya̱myā̍


saṁvidā̱nōtta̱maṁ nāka̱madhi ̍ rōhayē̱mam .. yattē̍ dē̱vī nirr̥ti ̍ rāba̱bandha̱
dāma̍ grī̱vāsva̍vica̱rtyam . iḏ aṁ tē̱ tadviṣyā̱myāyu̍ ṣō̱ na madhyā̱dathā̍
jī̱vaḥ pi̱tuma̍ddhi̱ pramu̍ ktaḥ .. yasyā̎stē a̱syāḥ krū̱ra ā̱sañju̱ hōmyē̱ṣāṁ
ba̱ndhānā̍mava̱sarja̍nāya . bhūmi ̱riti̍ tvā̱ janā̍ vi̱durnirr̥ti
̍ ̱

21 riti̍ tvā̱haṁ pari ̍ vēda viś̱ vata̍ḥ .. asu̍ nvanta̱maya̍jamānamiccha stē̱nasyē̱tyāṁ


taska̍ra̱syānvē̍ṣi . a̱nyama̱smadic̍ cha̱ sāta̍ i̱tyā namō̍ dēvi nirr̥tē̱
tubhya̍mastu .. dē̱vīma̱haṁ nirr̥ti ̍ ̱ṁ vanda̍mānaḥ pi̱tēva̍ pu̱ traṁ da̍sayē̱
̍
vacōbhiḥ . viśva̍sya̱ yā jāya̍mānasya̱ vēda̱ śira̍ḥ śira̱ḥ prati̍ sū̱rī vi
ca̍ṣṭē .. ni̱vēśa̍naḥ sa̱ṁgama̍nō̱ vasū̍nā̱ṁ viśvā̍ rū̱pābhi ca̍ṣṭē̱

̍
22 śacībhiḥ . dē̱va iv̍ a saviṯ ā sa̱tyadha̱rmēndrō̱ na ta̍sthau sama̱rē pa̍thī̱nām
.. saṁ va̍ra̱trā da̍dhātana̱ nirā̍hā̱vān kr̥ṇ̍ ōtana . siṉ̃ cāma̍hā ava̱ṭamu̱ driṇa̍ṁ
va̱yaṁ viśvāhāda̍sta̱makṣitam ̍ .. niṣkr̥t̍ āhāvamava̱ṭagͫ su̍ vara̱tragͫ
̍
su̍ ṣēca̱nam . u̱ driṇagͫ siñcē̱ akṣit̍ am .. sīrā̍ yuñjanti ka̱vayō̍ yu̱ gā vi
165

ta̍nvatē̱ pr̥tha̍k . dhīrā̍ dē̱vēṣu̍ sumna̱yā . yu̱ nakta̱ sīrā̱ vi yu̱ gā ta̍nōta
kr̥tē
̱ yōnau̍ vapatē̱ha

23 bīja̎m . gi̱rā ca̍ śru̱ ṣṭiḥ sabha̍rā̱ asa̍nnō̱ nēdīya̍ ithsr̥̱ṇyā̍


̍
pa̱kvamāya̍t .. lāṅga̍la̱ṁ pavīravagͫ ̍
su̱ śēvagͫ suma̱tithsa̍ru .
uditkr̥ṣ̍ ati̱ gāmaviṁ ̍ prapha̱rvya̍ṁ ca̱ pīva̍rīm . pra̱sthāva̍dratha̱vāha̍nam
.. śu̱ naṁ na̱ḥ phālā̱ vi tu̍ dantu̱ bhūmigͫ̍ śu̱ naṁ kī̱nāśā̍ a̱bhi ya̍ntu
vā̱hān . śu̱ naṁ pa̱rjanyō̱ madhu̍ nā̱ payō̍bhi̱ḥ śunā̍sīrā śu̱ nama̱smā su̍
dhattam .. kāma̍ṁ kāmadughē dhukṣva mi ̱trāya̱ varu̍ ṇāya ca . indrā̍yā̱gnayē̍
pū̱ṣṇa ōṣa̍dhībhyaḥ pra̱jābhya̍ḥ .. ghr̥̱tēna̱ sītā̱ madhu̍ nā̱ sama̍ktā̱
̎
viśvairdē̱vairanu̍ matā ma̱rudbhiḥ̍ . ūrja̍svatī̱ paya̍sā̱ pinva̍mānā̱smānthsīt̍ ē̱
paya̍sā̱’bhyāva̍vr̥thsva .. 4. 2. 5.. samō̍kasau viśvarūpē viḏ urnirr̥ti ̍ ra̱bhi
ca̍ṣṭa i̱ha mi̱trāya̱ dvāvigͫ̍śatiśca .. 4. 2. 5..

24 yā jā̱tā ōṣa̍dhayō dē̱vēbhya̍striyu̱ gaṁ pu̱ rā . mandā̍mi ba̱bhrūṇā̍ma̱hagͫ


śa̱taṁ dhāmā̍ni sa̱pta ca̍ .. śa̱taṁ vō̍ aṁba̱ dhāmā̍ni sa̱hasra̍mu̱ ta vō̱ ruha̍ḥ
. athā̍ śatakratvō yū̱yami̱maṁ mē̍ aga̱daṁ kr̥t̍ a .. puṣpā̍vatīḥ pra̱sūva̍tīḥ
̍
pha̱ linīrapha̱ lā u̱ ta . aśvā̍ iva sa̱jitva̍rīrvī̱rudha̍ḥ pārayi ̱ṣṇava̍ḥ ..

ōṣa̍dhī̱riti̍ mātara̱stadvō̍ dēvī̱rupa̍ bruvē . rapāgͫ̍si vighna̱tīrit̍ a̱ rapa̍

25 ścā̱taya̍mānāḥ .. a̱śva̱tthē vō̍ ni̱ṣada̍ naṁ pa̱rṇē vō̍ vasa̱tiḥ kr̥̱tā .


gō̱bhāja̱ itkilā̍satha̱ yathsa̱nava̍tha̱ pūru̍ ṣam .. yada̱haṁ vā̱jaya̍nni̱mā
ōṣa̍dhī̱ṟhasta̍ āda̱dhē . ā̱tmā yakṣma̍sya naśyati pu̱ rā jīv̍ a̱gr̥bhō̍
yathā .. yadōṣa̍dhayaḥ sa̱ṁgaccha̍ntē̱ rājā̍na̱ḥ samit̍ āviva . vipra̱ḥ sa u̍ cyatē
bhi̱ṣagra̍kṣō̱hāmīva̱̍ cāta̍ naḥ .. niṣkr̥ti
̍ ̱rnāma̍ vō mā̱tāthā̍ yū̱ya2gͫ
̍ ḥ . sa̱rāḥ pa̍ta̱triṇīḥ̎
stha̱ saṁkr̥tī

26 sthana̱ yadā̱maya̍ti̱ niṣkr̥t̍ a .. a̱nyā vō̍ a̱nyāma̍vatva̱nyānyasyā̱ upā̍vata


. tāḥ sarvā̱ ōṣa̍dhayaḥ saṁvidā̱nā i̱daṁ mē̱ prāva̍tā̱ vaca̍ḥ .. ucchuṣmā̱
ōṣa̍dhīnā̱ṁ gāvō̍ gō̱ṣṭhādiv̍ ēratē . dhanagͫ̍ sani̱ṣyantī̍nāmā̱tmāna̱ṁ tava̍
pūruṣa .. ati̱ viśvā̎ḥ pari̱ṣṭhā stē̱na iv̍ a vra̱jama̍kramuḥ . ōṣa̍dhaya̱ḥ
prācu̍ cyavu̱ ryatkiṁ ca̍ ta̱nuvā̱g̱ͫ rapa̍ḥ .. yā

27 sta̍ āta̱sthurā̱tmāna̱ṁ yā ā̍vivi̱śuḥ paru̍ ḥparuḥ . tāstē̱ yakṣma̱ṁ vi


bā̍dhantāmu̱ grō ma̍dhyama̱śīriva ̍ .. sā̱kaṁ ya̍kṣma̱ pra pa̍ta śyē̱nēna̍
kikidī̱vinā̎ . sā̱kaṁ vāta̍sya̱ dhrājyā̍ sā̱kaṁ na̍śya ni̱hāka̍yā ..

a̱śvā̱va̱tīgͫ sō̍mava̱tīmū̱rjaya̍ntī̱mudō̍jasam . ā vit̍ hsi̱ sarvā̱


ōṣa̍dhīra̱smā a̍ri̱ṣṭatā̍tayē .. yāḥ pha̱linī̱ryā a̍pha̱ lā a̍pu̱ ṣpā yāśca̍
pu̱ ṣpiṇīḥ̎ . br̥ha̱spati̍ prasūtā̱stā nō̍ muñca̱ntvagͫha̍saḥ .. yā

̍
28 ōṣa̍dhaya̱ḥ sōma̍rājñī̱ḥ praviṣṭāḥ pr̥thi̱vīmanu̍ . tāsā̱ṁ tvama̍syutta̱mā
̍
praṇō jī̱vāta̍vē suva .. a̱va̱pata̍ntīravadandiv̱ a ōṣa̍dhaya̱ḥ pari ̍ . yaṁ
166

jī̱vama̱śnavā̍mahai̱ na sa riṣ̍ yāti̱ pūru̍ ṣaḥ .. yāścē̱damu̍ paśr̥̱ṇvanti̱


yāśca̍ dū̱raṁ parā̍gatāḥ . i̱ha sa̱ṁgatya̱ tāḥ sarvā̍ a̱smai saṁda̍tta bhēṣa̱jam ..

mā vō̍ riṣatkhani̱tā yasmai ̍ cā̱’haṁ khanā̍mi vaḥ . dvip̱ accatu̍ ṣpada̱smāka̱g̱ͫ


sarva̍ma̱stvanā̍turam .. ōṣa̍dhaya̱ḥ saṁ va̍dantē̱ sōmē̍na sa̱ha rājñā̎ . yasmai ̍
ka̱rōti̍ brāhma̱ṇastagͫ rā̍jan pārayāmasi .. 4. 2. 6.. rapa̍ḥ pata̱triṇī̱ryā
agͫha̍sō̱ yāḥ khanā̍mi vō̱ṣṭāda̍śa ca .. 4. 2. 6..

29 mā nō̍ higͫsījjani̱tā yaḥ pr̥t̍ hi̱vyā yō vā̱ divagͫ̍ sa̱tyadha̍rmā ja̱jāna̍


. yaścā̱paśca̱ndrā br̥h̍ a̱tīrja̱jāna̱ kasmai ̍ dē̱vāya̍ ha̱viṣā̍ vidhēma ..

a̱bhyāva̍rtasva pr̥thivi ya̱jñēna̱ paya̍sā sa̱ha . va̱pāṁ tē̍ a̱gniriṣ̍ i̱tō’va̍


sarpatu .. agnē̱ yattē̍ śu̱ kraṁ yacca̱ndraṁ yatpū̱taṁ yadya̱jñiya̎m . taddē̱vēbhyō̍
bharāmasi .. iṣa̱mūrja̍ma̱hami̱ta ā

30 da̍da r̥̱tasya̱ dhāmnō̍ a̱mr̥ta̍sya̱ yōnē̎ḥ . ā nō̱ gōṣu̍ viśa̱tvauṣa̍dhīṣu̱


jahā̍mi sē̱dimanir̍ ā̱mamīv̍ ām .. agnē̱ tava̱ śravō̱ vayō̱ mahi ̍ bhrājantya̱rcayō̍
vibhāvasō . br̥ha̍dbhānō̱ śava̍sā̱ vāja̍mu̱ kthya̍ṁ dadhā̍si dā̱śuṣē̍ kavē ..

i̱ra̱jyanna̍gnē prathayasva ja̱ntubhir̍ a̱smē rāyō̍ amartya . sa da̍rśa̱tasya̱


vapu̍ ṣō̱ vi rā̍jasi pr̥̱ṇakṣi ̍ sāna̱sigͫ ra̱yim .. ūrjō̍ napā̱jjāta̍vēdaḥ
suśa̱stibhi̱rmanda̍sva

̍
31 dhī̱tibhirhi̱taḥ . tvē iṣa̱ḥ saṁ da̍dhu̱ rbhūri ̍ rētasaści̱trōta̍yō vā̱majā̍tāḥ
.. pā̱va̱kava̍rcāḥ śu̱ krava̍rcā̱ anū̍navarcā̱ udiy̍ arṣi bhā̱nunā̎ . pu̱ traḥ
pi̱tarā̍ vi̱cara̱nnupā̍vasyu̱ bhē pr̥ṇ̍ akṣi̱ rōda̍sī .. r̥tāvā
̱ ̍naṁ mahi̱ṣaṁ
vi̱śvaca̍rṣaṇima̱gnigͫ su̱ mnāya̍ dadhirē pu̱ rō janā̎ḥ . śrutka̍rṇagͫ
sa̱pratha̍stamaṁ tvā giṟ ā daivya̱ṁ mānu̍ ṣā yu̱ gā.. ni̱ṣka̱rtāra̍madhva̱rasya̱
pracē̍tasa̱ṁ kṣaya̍nta̱g̱ͫ rādha̍sē ma̱hē . rā̱tiṁ bhr̥gū̍ṇāmu̱ śija̍ṁ
ka̱vikra̍tuṁ pr̥̱ṇakṣi ̍ sāna̱sigͫ

32 ra̱yim .. cita̍ḥ stha pari ̱cita̍ ūrdhva̱cita̍ḥ śrayadhva̱ṁ tayā̍


dē̱vata̍yāṅgira̱svaddhru̱ vāḥ sīd̍ ata .. ā pyā̍yasva̱ samē̍tu tē viś̱ vata̍ḥ sōma̱
vr̥ṣṇiy̍ am . bhavā̱ vāja̍sya saṁga̱thē .. saṁ tē̱ payāgͫ̍si̱ samu̍ yantu̱ vājā̱ḥ
̍
saṁ vr̥ṣṇiyānyabhimāti̱ ṣāha̍ḥ . ā̱pyāya̍mānō a̱mr̥tā̍ya sōma di̱vi śravāg̍
syutta̱māni ̍ dhiṣva .. 4. 2. 7.. ā manda̍sva sāna̱simēkā̱nna ca̍tvāri̱g̱ͫśacca̍
.. 4. 2. 7..

33 a̱bhya̍sthā̱dviśvā̱ḥ pr̥ta̍nā̱ arā̍tī̱stada̱gnirā̍ha̱ tadu̱ sōma̍ āha .


br̥ha̱spati̍ḥ saviṯ ā tanma̍ āha pū̱ṣā mā̍dhāthsukr̥̱tasya̍ lō̱kē .. yadakra̍ndaḥ
pratha̱maṁ jāya̍māna u̱ dyanthsa̍mu̱ drādu̱ ta vā̱ purīṣ̍ āt . śyē̱nasya̍ pa̱kṣā
ha̍ri̱ṇasya̍ bā̱hū upa̍stuta̱ṁ janim ̍ a̱ tattē̍ arvan .. a̱pāṁ pr̥̱ṣṭhama̍si̱
yōnira̱̍ gnēḥ sa̍mu̱ drama̱bhita̱ḥ pinva̍mānam . vardha̍mānaṁ ma̱ha
167

34 ā ca̱ puṣka̍raṁ di̱vō mātra̍yā vari̱ṇā pra̍thasva .. brahma̍ jajñā̱naṁ pra̍tha̱maṁ


̍ a̱taḥ su̱ rucō̍ vē̱na ā̍vaḥ . sa bu̱ dhniyā̍ upa̱mā a̍sya vi̱ṣṭhāḥ
pu̱ rastā̱dvi sīm
sa̱taśca̱ yōni̱masa̍taśca̱ viva̍ḥ .. hi̱ra̱ṇya̱ga̱rbhaḥ sama̍varta̱tāgrē̍
bhū̱tasya̍ jā̱taḥ pati̱rēka̍ āsīt . sa dā̍dhāra pr̥thi̱vīṁ dyāmu̱ tēmāṁ kasmai ̍
dē̱vāya̍ ha̱viṣā̍ vidhēma .. dra̱psaśca̍skanda pr̥thi̱vīmanu̱

35 dyāmi ̱maṁ ca̱ yōni̱manu̱ yaśca̱ pūrva̍ḥ . tr̥̱tīya̱ṁ yōni̱manu̍


sa̱ṁcara̍ntaṁ dra̱psaṁ ju̍ hō̱myanu̍ sa̱pta hōtrā̎ḥ .. namō̍ astu sa̱rpēbhyō̱
̍
yē kē ca̍ pr̥thi̱vīmanu̍ . yē a̱ntarikṣē̱ yē di̱vi tēbhya̍ḥ sa̱rpēbhyō̱
nama̍ḥ .. yē̍’dō rō̍ca̱nē di̱vō yē vā̱ sūrya̍sya ra̱śmiṣu̍ . yēṣā̍ma̱psu
sada̍ḥ kr̥̱taṁ tēbhya̍ḥ sa̱rpēbhyō̱ nama̍ḥ .. yā iṣa̍vō yātu̱ dhānā̍nā̱ṁ yē vā̱
vana̱spatī̱g̱ͫranu̍ . yē vā̍ va̱ṭēṣu̱ śēra̍tē̱ tēbhya̍ḥ sa̱rpēbhyō̱ nama̍ḥ
.. 4. 2. 8.. ma̱hō’nu̍ yātu̱ dhānā̍nā̱mēkā̍daśa ca .. 4. 2. 8..

36 dhru̱ vāsi ̍ dha̱ruṇāstr̥t̍ ā vi̱śvaka̍rmaṇā̱ sukr̥t̍ ā . mā tvā̍ samu̱ dra


udva̍dhī̱nmā su̍ pa̱rṇō’vya̍thamānā pr̥thi̱vīṁ dr̥gͫ̍ha .. pra̱jāpa̍tistvā sādayatu
pr̥thi̱vyāḥ pr̥̱ṣṭhē vyaca̍svatī̱ṁ pratha̍svatī̱ṁ prathō̍’si pr̥thi̱vya̍si̱
bhūra̍si̱ bhūmira̱ ̍ syaditirasi
̍ vi ̱śvadhā̍yā̱ viśva̍sya̱ bhuva̍ nasya dha̱rtrī
pr̥t̍ hi̱vīṁ ya̍ccha pr̥thi̱vīṁ dr̥gͫ̍ha pr̥thi̱vīṁ mā higͫ̍sī̱rviśva̍smai
prā̱ṇāyā̍pā̱nāya̍ vyā̱nāyō̍dā̱nāya̍ prati̱ṣṭhāyai ̍

37 ca̱ritrā̍yā̱gnistvā̱bhi pā̍tu ma̱hyā sva̱styā cha̱rdiṣā̱ śaṁta̍mēna̱ tayā̍


dē̱vata̍yāṅgira̱svaddhru̱ vā sīd̍ a .. kāṇḍā̎tkāṇḍāt pra̱rōha̍ntī̱ paru̍ ṣaḥparuṣa̱ḥ
pari ̍ . ē̱vā nō̍ dūrvē̱ pra ta̍nu sa̱hasrē̍ṇa śa̱tēna̍ ca .. yā śa̱tēna̍
prata̱nōṣi ̍ sa̱hasrē̍ṇa vi ̱rōha̍si . tasyā̎stē dēvīṣṭakē viḏ hēma̍ ha̱viṣā̍
va̱yam .. aṣā̍ḍhāsi̱ saha̍mānā̱ saha̱svārā̍tī̱ḥ saha̍svārātīya̱taḥ saha̍sva̱
pr̥ta̍nā̱ḥ saha̍sva pr̥tanya̱taḥ . sa̱hasra̍vīryā

38 ’si ̱ sā mā̍ jinva .. madhu̱ vātā̍ r̥tāya̱tē madhu̍ kṣaranti̱ sindha̍vaḥ .


mādhvīr̎ naḥ sa̱ntvōṣa̍dhīḥ .. madhu̱ nakta̍mu̱ tōṣasi̱ madhu̍ ma̱tpārthiva̱ ̍ g̱ͫ
raja̍ḥ . madhu̱ dyaura̍stu naḥ piṯ ā .. madhu̍ mānnō̱ vana̱spati̱rmadhu̍ māgͫ astu̱
sūrya̍ḥ . mādhvī̱rgāvō̍ bhavantu naḥ .. ma̱hī dyauḥ pr̥t̍ hi̱vī ca̍ na i̱maṁ ya̱jñaṁ
̍
mimikṣatām ̍ abhiḥ .. tadviṣṇō̎ḥ para̱maṁ
. pip̱ r̥̱tāṁ nō̱ bharīm

39 pa̱dagͫ sadā̍ paśyanti sū̱raya̍ḥ . di̱vīva̱ cakṣu̱ rāta̍tam .. dhru̱ vāsi ̍


pr̥thivi̱ saha̍sva pr̥tanya̱taḥ . syū̱tā dē̱vēbhir̍ a̱mr̥tē̱nāgā̎ḥ .. yāstē̍
agnē̱ sūryē̱ ruca̍ udya̱tō diva̍māta̱nvanti̍ ra̱śmibhiḥ̍ . tābhi̱ḥ sarvā̍bhī
ru̱ cē janā̍ya naskr̥dhi .. yā vō̍ dēvā̱ḥ sūryē̱ rucō̱ gōṣvaśvē̍ṣu̱ yā ruca̍ḥ
. indrā̎gnī̱ tābhi̱ḥ sarvā̍bhī̱ ruca̍ṁ nō dhatta br̥haspatē .. viṟ āḍ

40 jyōti̍radhārayat sa̱mrāḍ jyōti̍radhārayat sva̱rāḍ jyōti̍radhārayat .. agnē̍


yu̱ kṣvā hi yē tavāśvā̍sō dēva sā̱dhava̍ḥ . ara̱ṁ vaha̍ntyā̱śava̍ḥ .. yu̱ kṣvā hi
dē̍va̱hūta̍mā̱g̱ͫ aśvāgͫ̍ agnē ra̱thīriv̍ a . ni hōtā̍ pū̱rvyaḥ sa̍daḥ ..
168

dra̱psaśca̍skanda pr̥thi̱vīmanu̱ dyāmi̱maṁ ca̱ yōni̱manu̱ yaśca̱ pūrva̍ḥ .


tr̥̱tīya̱ṁ yōni̱manu̍ sa̱ṁcara̍ntaṁ dra̱psaṁ ju̍ hō̱myanu̍ sa̱pta

41 hōtrā̎ḥ .. abhū̍di̱daṁ viśva̍sya̱ bhuva̍ nasya̱ vājin̍ ama̱gnērvaiś̎ vāna̱rasya̍


ca . a̱gnirjyōti̍ṣā̱ jyōti̍ṣmān ru̱ kmō varca̍sā̱ varca̍svān .. r̥̱cē tvā̍
ru̱ cē tvā̱ samithsra̍vanti sa̱ritō̱ na dhēnā̎ḥ . a̱ntarhr̥̱dā mana̍sā pū̱yamā̍nāḥ
.. ghr̥tasya̱
̱ dhārā̍ a̱bhi cā̍kaśīmi . hi̱ra̱ṇyayō̍ vēta̱sō madhya̍ āsām ..

tasmin̎ thsupa̱rṇō ma̍dhu̱ kr̥tku̍ lā̱yī bhaja̍nnāstē̱ madhu̍ dē̱vatā̎bhyaḥ .


tasyā̍satē̱ hara̍yaḥ sa̱pta tīrē̎ sva̱dhāṁ duhā̍nā a̱mr̥ta̍sya̱ dhārā̎m .. 4. 2. 9..

pra̱ti̱ṣṭhāyai ̍ sa̱hasra̍vīryā para̱maṁ vi̱rāṭthsa̱pta tīrē̍ ca̱tvāri ̍ ca ..

4. 2. 9..

42 ā̱di̱tyaṁ garbha̱ṁ paya̍sā sama̱ñjanthsa̱hasra̍sya prati̱māṁ viś̱ varū̍pam .


pari ̍ vr̥ṅgdhi̱ hara̍sā̱ mābhi mr̥k̍ ṣaḥ śa̱tāyu̍ ṣaṁ kr̥ṇuhi cī̱yamā̍naḥ ..

i̱maṁ mā higͫ̍sīrdvi̱pāda̍ṁ paśū̱nāgͫ saha̍srākṣa̱ mēdha̱ ā cī̱yamā̍naḥ .


ma̱yumā̍ra̱ṇyamanu̍ tē diśāmi ̱ tēna̍ cinvā̱nasta̱nuvō̱ ni ṣīda
̍ .. vāta̍sya̱
dhrāji̱ṁ varu̍ ṇasya̱ nābhi̱maśva̍ṁ jajñā̱nagͫ sa̍ri̱rasya̱ madhyē̎ . śiśu̍ ṁ
̍
na̱dīnā̱g̱ͫ hari̱madribuddha̱ magnē̱ mā higͫ̍sīḥ

43 para̱mē vyō̍man .. i̱maṁ mā higͫ̍sī̱rēka̍śaphaṁ paśū̱nāṁ ka̍nikra̱daṁ vā̱jina̱ṁ


vājin̍ ēṣu . gau̱ ramā̍ra̱ṇyamanu̍ tē diśāmi̱ tēna̍ cinvā̱nasta̱nuvō̱ ni ṣīd̍ a
̍ pū̱rvacitt
.. aja̍sra̱mindu̍ maru̱ ṣaṁ bhu̍ ra̱ṇyuma̱gnimīḍē ̍ au̱ namō̍bhiḥ . sa
parva̍bhirr̥tu̱ śaḥ kalpa̍mānō̱ gāṁ mā higͫ̍sī̱raditi̍ ṁ vi̱rāja̎m .. i̱magͫ
sa̍mu̱ dragͫ śa̱tadhā̍ra̱muthsa̍ṁ vya̱cyamā̍na̱ṁ bhuva̍nasya̱ madhyē̎ .
ghr̥̱taṁ duhā̍nā̱maditi̍ ̱ṁ janā̱yāgnē̱ mā

44 higͫ̍sīḥ para̱mē vyō̍man . ga̱va̱yamā̍ra̱ṇyamanu̍ tē diśāmi̱ tēna̍


̍ .. varū̎tri̱ṁ tvaṣṭu̱ rvaru̍ ṇasya̱ nābhi̱maviṁ
cinvā̱nasta̱nuvō̱ ni ṣīda ̍
̍
jajñā̱nāgͫ raja̍sa̱ḥ para̍smāt . ma̱hīgͫ sāha̱srīmasu̍ rasya mā̱yāmagnē̱ mā
higͫ̍sīḥ para̱mē vyō̍man .. i̱māmū̎rṇā̱yuṁ varu̍ ṇasya mā̱yāṁ tvaca̍ṁ paśū̱nāṁ
dvi̱padā̱ṁ catu̍ ṣpadām . tvaṣṭu̍ ḥ pra̱jānā̎ṁ pratha̱maṁ ja̱nitra̱magnē̱ mā
higͫ̍sīḥ para̱mē vyō̍man . uṣṭra̍māra̱ṇyamanu̍

45 tē diśāmi ̱ tēna̍ cinvā̱nasta̱nuvō̱ ni ṣīd̍ a .. yō a̱gnira̱gnēstapa̱sō’dhi ̍


jā̱taḥ śōcā̎tpr̥thi̱vyā u̱ ta vā̍ di̱vaspari ̍ . yēna̍ pra̱jā vi̱śvaka̍rmā̱
vyāna̱ṭtama̍gnē̱ hēḍa̱ ḥ pari ̍ tē vr̥ṇaktu .. a̱jā hya̍gnēraja̍niṣṭa̱ garbhā̱thsā
vā a̍paśyajjani ̱tāra̱magrē̎ . tayā̱ rōha̍māya̱nnupa̱ mēdhyā̍sa̱stayā̍ dē̱vā
dē̱vatā̱magra̍ āyan . śa̱ra̱bhamā̍ra̱ṇyamanu̍ tē diśāmi̱ tēna̍ cinvā̱nasta̱nuvō̱
̍ .. 4. 2. 10.. agnē̱ mā higͫ̍sī̱ragnē̱ mōṣṭra̍māra̱ṇyamanu̍ śara̱bhannava̍
ni ṣīda
ca .. 4. 2. 10..
169

46 indrā̎gnī rōca̱nā di̱vaḥ pari̱ vājē̍ṣu bhūṣathaḥ . tadvā̎ṁ cēti̱ pra vī̱rya̎m
.. śnatha̍dvr̥̱tramu̱ ta sa̍nōti̱ vāja̱mindrā̱ yō a̱gnī sahu̍ rī sapa̱ryāt .
i̱ra̱jyantā̍ vasa̱vya̍sya̱ bhūrē̱ḥ saha̍stamā̱ saha̍sā vāja̱yantā̎ .. pra
ca̍rṣa̱ṇibhya̍ḥ pr̥tanā̱ havē̍ṣu̱ pra pr̥t̍ hi̱vyā rir̍ icāthē di ̱vaśca̍ .
pra sindhu̍ bhya̱ ḥ pra giṟ ibhyō̍ mahi̱tvā prēndrā̎gnī̱ viśvā̱ bhuva̱nātya̱nyā ..

maru̍ tō̱ yasya̱ hi

47 kṣayē̍ pā̱thā di̱vō vimahasaḥ


̍ . sa su̍ gō̱pāta̍mō̱ jana̍ḥ .. ya̱jñairvā̍
yajñavāhasō̱ vipra̍sya vā matī̱nām . maru̍ taḥ śr̥ṇu̱ tā hava̎m .. śri̱yasē̱
̍
kaṁ bhā̱nubhi̱ḥ saṁ mimikṣirē̱ tē ra̱śmibhi̱sta r̥kva̍bhiḥ sukhā̱daya̍ ḥ . tē
̍
vāśīmanta i̱ṣmiṇō̱ abhīr̍ avō vi̱drē pri ̱yasya̱ māru̍ tasya̱ dhāmna̍ḥ .. ava̍ tē̱
hēḍa̱ udu̍ tta̱mam . kayā̍ naści̱tra ā bhu̍ vadū̱tī sa̱dāvr̥d̍ ha̱ḥ sakhā̎ . kayā̱
śaciṣ̍ ṭhayā vr̥̱tā ..

48 kō a̱dya yu̍ ṅktē dhu̱ rigā r̥̱tasya̱ śimīv̍ atō bhā̱minō̍ durhr̥ṇā̱yūn .
̍
ā̱sanniṣūn, hr̥̱thsvasō̍ mayō̱bhūn, ya ē̍ṣāṁ bhr̥̱tyāmr̥̱ṇadha̱thsa jīv̍ āt ..

agnē̱ nayādē̱vānā̱g̱ͫ śaṁ nō̍ bhavantu̱ vājē̍vājē . a̱psva̍gnē̱ sadhi̱ṣṭava̱


sauṣa̍dhī̱ranu̍ rudhyasē . garbhē̱ sañjā̍yasē̱ puna̍ ḥ .. vr̥ṣā̍ sōma dyu̱ māgͫ
a̍si̱ vr̥ṣā̍ dēva̱ vr̥ṣa̍vrataḥ . vr̥ṣā̱ dharmā̍ṇi dadhiṣē .. im
̱ aṁ mē̍
̍ ̍ ̍
varuṇa̱ tattvā yāmi̱ tvaṁ nō agnē̱ sa tvaṁ nō agnē .. 4. 2. 11.. hi vr̥tā ̱ ma̱
̍
ēkādaśa ca .. 4. 2. 11..

viṣṇō̱ḥ kramō̍si di̱vasparyanna̍pa̱tē’pē̍ta̱ samit̍ a̱ṁ yā jā̱tā mā nō̍


higͫsīda̱bhya̍sthāddhru̱ vāsi ̍ dha̱ruṇā̍di̱tyaṁ garbha̱miṁdrā̎gnī rōca̱naikā̍daśa ..

viṣṇō̍rasmin ha̱vyēti̍ tvā̱haṁ dhī̱tibhi̱r hōtrā̍ a̱ṣṭāca̍tvārigͫśat ..

viṣṇō̱ḥ kramō̍si̱ tvannō̍ agnē̱ sa tvannō̍ agnē ..

caturthakāṇḍē tr̥tīyaḥ praśnaḥ 3

1 a̱pāṁ tvēman̎ thsādayāmya̱pāṁ tvōdman̎ thsādayāmya̱pāṁ tvā̱ bhasman̎ thsādayāmya̱pāṁ


tvā̱ jyōti̍ṣi sādayāmya̱pāṁ tvāya̍nē sādayāmyarṇa̱vē sada̍nē sīda samu̱ drē sada̍nē
sīda sali̱lē sada̍nē sīdā̱pāṁ kṣayē̍ sīdā̱pāgͫ sadhiṣi
̍ sīdā̱pāṁ tvā̱ sada̍nē
sādayāmya̱pāṁ tvā sa̱dhasthē sādayāmya̱pāṁ tvā̱ purīṣ̍ ē sādayāmya̱pāṁ tvā̱ yōnau̍
̍ ̍
sādayāmya̱pāṁ tvā̱ pātha̍si sādayāmi gāya̱trī chaṁda̍striṣ̱ ṭupchandō̱ jaga̍tī̱
chandō̍’nu̱ ṣṭupchaṁda̍ ḥ pa̱ṅktiśchaṁda̍ḥ .. 4. 3. 1.. yōnau̱ paṁca̍daśa ca ..
170

4. 3. 1..

2 a̱yaṁ pu̱ rō bhuva̱stasya̍ prā̱ṇō bhau̍ vāya̱nō va̍sa̱ntaḥ


prā̍ṇāya̱nō gā̍ya̱trī vā̍sa̱ntī gā̍yatri̱yai gā̍ya̱traṁ gā̍ya̱trā
du̍ pā̱g̱ͫśuru̍ pā̱g̱ͫśōstri ̱vr̥t tri̱vr̥tō̍ rathaṁta̱ragͫ
ra̍thaṁta̱rādvasiṣ̍ ṭha̱ r̥ṣiḥ̍ pra̱jāpa̍tigr̥hītayā̱ tvayā̎
prā̱ṇaṁ gr̥h̍ ṇāmi pra̱jābhyō̱’yaṁ da̍kṣi̱ṇā vi̱śvaka̍rmā̱ tasya̱
manō̍ vaiśvakarma̱ṇaṁ grī̱ṣmō mā̍na̱sastriṣ̱ ṭuggrai ̱ṣmī tri̱ṣṭubha̍
ai̱ḍamai̱ḍāda̍ntaryā̱mō̎’ntaryā̱mātpa̍ñcada̱śaḥ pa̍ñcada̱śādbr̥̱hadbr̥h̍ a̱tō
bha̱radvā̍ja̱ r̥ṣiḥ̍ pra̱jāpa̍tigr̥hītayā̱ tvayā̱ manō̍

3 gr̥hṇāmi pra̱jābhyō̱yaṁ pa̱ścādvi̱śvavya̍cā̱stasya̱


cakṣu̍ rvaiśvavyaca̱saṁ va̱ṟṣāṇi ̍ cākṣu̱ ṣāṇi̱ jaga̍tī vā̱rṣī jaga̍tyā̱
r̥kṣa̍ma̱mr̥kṣa̍mācchu̱ kraḥ śu̱ krāthsa̍ptada̱śaḥ sa̍ptada̱śādvairū̱paṁ ̍
̍
vairū̱pādvi̱ śvāmit̍ ra̱ r̥ṣiḥ̍ pra̱jāpa̍tigr̥hītayā̱ tvayā̱
cakṣu̍ rgr̥hṇāmi pra̱jābhya̍ i̱damu̍ tta̱rāthsuva̱stasya̱ śrōtragͫ̍
sau̱ vagͫ śa̱racchrau̱ trya̍nu̱ ṣṭupchā̍ra̱dya̍nu̱ ṣṭubha̍ ḥ svā̱ra2gͫ
svā̱rānma̱nthī ma̱nthina̍ ēkavi̱g̱ͫśa ē̍kavi̱g̱ͫśādvair̍ ā̱jaṁ
̍
vairā̱jājja̱ mada̍gni̱ṟr̥ṣiḥ̍ pra̱jāpa̍tigr̥hītayā̱

4 tvayā̱ śrōtra̍ṁ gr̥hṇāmi pra̱jābhya̍ i̱yamu̱ pari ̍ ma̱tistasyai ̱ vāṅmā̱tī


hē̍ma̱ntō vā̎cyāya̱naḥ pa̱ṅktirhaima̱ ̍ ntī pa̱ṅktyai niḏ hana̍vanni̱dhana̍vata
̎ ̍
āgraya̱ṇa āgraya̱ṇāttriṇavatrayastri ̱g̱ͫśau triṇ̍ avatrayastrig̱ ̱ͫśābhyāgͫ̍
śākvararaiva̱tē śā̎kvararaiva̱tābhyā̎ṁ vi̱śvaka̱rmarṣiḥ̍ pra̱jāpa̍tigr̥hītayā̱
tvayā̱ vāca̍ṁ gr̥hṇāmi pra̱jābhya̍ ḥ .. 4. 3. 2.. tvayā̱ manō̍ ja̱mada̍gni̱ṟ
r̥ṣiḥ̍ pra̱jāpa̍tigr̥hītayā tri ̱g̱ͫśacca̍ .. 4. 3. 2..

5 prācī ̍ di̱śāṁ va̍sa̱nta r̥t̍ ū̱nāma̱gnirdē̱vatā̱ brahma̱


draviṇaṁ ̍ triv̱ r̥thstōma̱ḥ sa u̍ pañcada̱śava̍rtani̱stryaviṟ vaya̍ḥ
̍
kr̥̱tamayānāṁ purōvā̱tō vāta̱ḥ sāna̍ga̱ r̥ṣir̍ dakṣi ̱ṇā di̱śāṁ grī̱ṣma
r̥t̍ ū̱nāmindrō̍ dē̱vatā̎ kṣa̱traṁ draviṇ̍ aṁ pañcada̱śaḥ stōma̱ḥ sa u̍
saptada̱śava̍rtanirditya̱vāḍvaya̱strētāyā̍nāṁ dakṣiṇādvā̱tō vāta̍ḥ sanā̱tana̱
r̥ṣiḥ̍ pra̱tīcī ̍ di̱śāṁ va̱ṟṣā r̥t̍ ū̱nāṁ viśvē̍ dē̱vā dē̱vatā̱ viḍ

̍
6 draviṇagͫ saptada̱śaḥ stōma̱ḥ sa u̍ ēkavi̱g̱ͫśava̍rtanistriva̱thsō
vayō dvāpa̱rō’yā̍nāṁ paścādvā̱tō vātō̍’ha̱bhūna̱ r̥ṣi̱rudīc̍ ī di̱śāgͫ
̎
śa̱radr̥t̍ ū̱nāṁ mi̱trāvaru̍ ṇau dē̱vatā̍ pu̱ ṣṭaṁ draviṇ̍ amēkavi̱g̱ͫśaḥ stōma̱ḥ
sa u̍ triṇa̱vava̍rtanisturya̱vāḍvaya̍ āska̱ndō’yā̍nāmuttarādvā̱tō vāta̍ḥ pra̱tna
̍
r̥ṣirū̱rdhvā diś̱ āgͫ hē̍mantaśiśi̱rāvr̥t̍ ū̱nāṁ br̥ha̱spati̍rdē̱vatā̱
varcō̱ draviṇaṁ ̍ triṇa̱vaḥ stōma̱ḥ sa u̍ trayastri ̱g̱ͫśava̍rtaniḥ
paṣṭha̱vādvayō’bhi̱bhūrayā̍nāṁ viṣvagvā̱tō vāta̍ḥ supa̱rṇa r̥ṣiḥ̍ pi̱tara̍ḥ
̍
pitāma̱hāḥ parē’va̍rē̱ tē na̍ḥ pāntu̱ tē nō̍’vantva̱smin brahma̍nna̱smin
kṣa̱trē̎’syāmā̱śiṣya̱syāṁ pu̍ rō̱dhāyā̍ma̱sminkarma̍nna̱syāṁ dē̱vahū̎tyām ..
171

4. 3. 3.. viṭpa̍ṣṭha̱vādvayō̱’ṣṭā vigͫ̍śatiśca .. 4. 3. 3..

7 dhru̱ vakṣiti̍ rdhru̱ vayō̍nirdhru̱ vāsi ̍ dhru̱ vāṁ yōni̱mā sīd̍ a sā̱dhyā . ukhya̍sya
kē̱tuṁ pra̍tha̱maṁ pu̱ rastā̍da̱śvinā̎dhva̱ryū sā̍dayatāmi̱ha tvā̎ .. svē dakṣē̱
dakṣa̍pitē̱ha sīda ̍ dēva̱trā pr̥t̍ hi̱vī br̥h̍ a̱tī rarā̍ṇā . svā̱sa̱sthā ta̱nuvā̱
̍
saṁ viśasva piṯ ēvaid̍ hi sū̱nava̱ āsu̱ śēvā̱śvinā̎dhva̱ryū sā̍dayatāmi̱ha tvā̎
.. ku̱ lā̱yinī̱ vasu̍ matī vayō̱dhā ra̱yiṁ nō̍ vardha bahu̱ lagͫ su̱ vīram̎ .

8 apāma̍tiṁ durma̱tiṁ bādha̍mānā rā̱yaspōṣē̍ ya̱jñapa̍timā̱bhaja̍ntī̱ suva̍rdhēhi̱


yaja̍mānāya̱ pōṣa̍ma̱śvinā̎dhva̱ryū sā̍dayatāmi̱ha tvā̎ .. a̱gnēḥ purīṣamasi ̍
dēva̱yānī̱ tāṁ tvā̱ viśvē̍ a̱bhi gr̥ṇ̍ antu dē̱vāḥ . stōma̍pr̥ṣṭhā ghr̥tava̍
̱ tī̱ha
sīda pra̱jāva̍da̱smē draviṇ̱ āya̍jasvā̱śvinādhva̱ryū sādayatāmi̱ha tvā̎ ..
̍ ̎ ̍

di̱vō mū̱rdhāsi ̍ pr̥thi̱vyā nābhirvi̱


̍ ṣṭaṁbha̍ nī di̱śāmadhip̍ atnī̱ bhuva̍ nānām ..

9 ū̱rmirdra̱psō a̱pāma̍si vi ̱śvaka̍rmā ta̱ r̥ṣir̍ a̱śvinā̎dhva̱ryū


sā̍dayatāmi̱ha tvā̎ .. sa̱jūrr̥tubhi
̱ ḥ̍ sa̱jūrvi ̱dhābhiḥ̍ sa̱jūrvasu̍ bhiḥ
̍
sa̱jū ru̱ draiḥ sa̱jūrādi̱tyaiḥ sa̱jūrviśvair̎ dē̱vaiḥ sa̱jūrdē̱vaiḥ
sa̱jūrdē̱vairva̍yōnā̱dhaira̱gnayē̎ tvā vaiśvāna̱rāyā̱śvinā̎dhva̱ryū sā̍dayatāmi̱ha
tvā̎ .. prā̱ṇaṁ mē̍ pāhyapā̱naṁ mē̍ pāhi vyā̱naṁ mē̍ pāhi̱ cakṣu̍ rma u̱ rvyā vi
bhā̍hi̱ śrōtra̍ṁ mē ślōkayā̱paspi̱nvauṣa̍dhīrjinva dvip̱ ātpā̍hi̱ catu̍ ṣpādava
di̱vō vr̥ṣṭi̱mēra̍ya .. 4. 3. 4.. su̱ vīra̱ṁ bhuva̍nāmu̱ rvyā sa̱ptada̍śa ca .. 4. 3. 4..

10 tryavi ̱rvaya̍striṣ̱ ṭupchandō̍ ditya̱vāḍvayō̍ vi̱rāṭchaṁda̱ḥ pañcā̍vi̱rvayō̍


gāya̱trī chaṁda̍striva̱thsō vaya̍ u̱ ṣṇihā̱ chaṁda̍sturya̱vāḍvayō̍’nu̱ ṣṭupchaṁda̍ ḥ
paṣṭha̱vāḍvayō̍ br̥ha̱tī chaṁda̍ u̱ kṣā vaya̍ḥ sa̱tō br̥h̍ atī̱ chaṁda̍
r̥ṣa̱bhō vaya̍ḥ ka̱kucchandō̍ dhē̱nurvayō̱ jaga̍tī̱ chandō̍’na̱ḍvān, vaya̍ḥ
pa̱ṅktiśchandō̍ ba̱stō vayō̍ viva̱laṁ chandō̍ vr̥̱ṣṇirvayō̍ viśā̱laṁ chaṁda̱ḥ
puru̍ ṣō̱ vaya̍sta̱ndraṁ chandō̎ vyā̱ghrō vayō’nā̍dhr̥ṣṭa̱ṁ chaṁda̍ḥ si̱g̱ͫhō
vaya̍ścha̱diśchandō̍ viṣṭa̱ṁbhō vayō’dhip̍ ati̱śchaṁda̍ ḥ, kṣa̱traṁ vayō̱
maya̍nda̱ṁ chandō̍ vi̱śvaka̍rmā̱ vaya̍ḥ paramē̱ṣṭhī chandō̍ mū̱rdhā vaya̍ḥ
pra̱jāpa̍ti̱śchaṁda̍ ḥ .. 4. 3. 5.. puru̍ ṣō̱ vaya̱ṣṣaḍvigͫ̍śatiśca .. 4. 3. 5..

11 indrā̎gnī̱ avya̍thamānā̱miṣṭa̍kāṁ dr̥gͫhataṁ yu̱ vam . pr̥̱ṣṭhēna̱


dyāvā̍pr̥thi̱vī a̱ntarikṣaṁ
̍ ca̱ vi bā̍dhatām .. viś̱ vaka̍rmā tvā
sādayatva̱ntarik̍ ṣasya pr̥̱ṣṭhē vyaca̍svatī̱ṁ pratha̍svatī̱ṁ bhāsva̍tīgͫ
sūri̱matī̱mā yā dyāṁ bhāsyā pr̥t̍ hi̱vīmōrva̍ntarik̍ ṣama̱ntarik̍ ṣaṁ
yacchā̱ntarik̍ ṣaṁ dr̥gͫhā̱ntarik̍ ṣa̱ṁ mā higͫ̍sī̱rviśva̍smai
prā̱ṇāyā̍pā̱nāya̍ vyā̱nāyō̍dā̱nāya̍ prati̱ṣṭhāyai ̍ ca̱ritrā̍ya vā̱yustvā̱bhi
pā̍tu ma̱hyā sva̱styā cha̱rdiṣā̱

12 śanta̍mēna̱ tayā̍ dē̱vata̍yāṅgira̱svaddhru̱ vā sīd̍ a . rājñya̍si̱ prācī̱


digvi̱rāḍa̍si dakṣiṇ̱ ā diksa̱mrāḍa̍si pra̱tīcī̱ diksva̱rāḍa̱syudīc̍ ī̱
digadhip̍ atnyasi br̥ha̱tī digāyu̍ rmē pāhi prā̱ṇaṁ mē̍ pāhyapā̱naṁ mē̍ pāhi vyā̱naṁ mē̍
172

pāhi̱ cakṣu̍ rmē pāhi̱ śrōtra̍ṁ mē pāhi̱ manō̍ mē jinva̱ vāca̍ṁ mē pinvā̱tmāna̍ṁ
mē pāhi̱ jyōti̍rmē yaccha .. 4. 3. 6.. cha̱rdiṣā̍ pinva̱ ṣaṭca̍ .. 4. 3. 6..

13 mā chaṁda̍ḥ pra̱mā chaṁda̍ḥ prati̱mā chandō̎’srī̱viśchaṁda̍ ḥ pa̱ṅktiśchaṁda̍


u̱ ṣṇihā̱ chandō̍ br̥ha̱tī chandō̍’nu̱ ṣṭupchandō̍ vi̱rāṭchandō̍ gāya̱trī
chaṁda̍stri̱ṣṭupchandō̱ jaga̍tī̱ chaṁda̍ḥ pr̥thi̱vī chandō̱’ntarik̍ ṣa̱ṁ chandō̱
dyauśchaṁda̱ḥ samā̱śchandō̱ nakṣa̍trāṇi̱ chandō̱ mana̱śchandō̱ vākchaṁda̍ḥ
kr̥̱ṣiśchandō̱ hira̍ṇya̱ṁ chandō̱ gauśchandō̱’jā chandō’śva̱śchaṁda̍ḥ ..

a̱gnirdē̱vatā̱

14 vātō̍ dē̱vatā̱ sūṟyō̍ dē̱vatā̍ ca̱ndramā̍ dē̱vatā̱ vasa̍vō dē̱vatā̍


ru̱ drā dē̱vatā̍di̱tyā dē̱vatā̱ viśvē̍ dē̱vā dē̱vatā̍ ma̱rutō̍ dē̱vatā̱
br̥ha̱spati̍rdē̱vatēndrō̍ dē̱vatā̱ varu̍ ṇō dē̱vatā̍ mū̱rdhāsi̱ rāḍdhru̱ vāsi ̍
dha̱ruṇā̍ ya̱ntrya̍si̱ yamitrī̱
̍ ṣē tvō̱rjē tvā̍ kr̥̱ṣyai tvā̱ kṣēmā̍ya tvā̱
yantrī̱ rāḍdhru̱ vāsi̱ dhara̍ṇī dha̱rtrya̍si̱ dhari̱tryāyu̍ ṣē tvā̱ varca̍sē̱
tvauja̍sē tvā̱ balā̍ya tvā .. 4. 3. 7.. dē̱vatā’yu̍ ṣē tvā̱ ṣaṭca̍ .. 4. 3. 7..

15 ā̱śustri ̱vr̥dbhā̱ntaḥ pa̍ñcada̱śō vyō̍ma saptada̱śaḥ


pratū̎rtiraṣṭāda̱śastapō̍ navada̱śō̍’bhiva̱rtaḥ sa̍vi̱g̱ͫśō dha̱ruṇa̍
ēkavi̱g̱ͫśō varcō̎ dvāvi̱g̱ͫśaḥ sa̱ṁbhara̍ṇastrayōvi̱g̱ͫśō
̍
yōniścaturvi g̱ ̱ͫśō garbhā̎ḥ pañcavi̱g̱ͫśa ōja̍striṇa̱vaḥ
kratu̍ rēkatri ̱g̱ͫśaḥ pra̍ti̱ṣṭhā tra̍yastri ̱g̱ͫśō bra̱dhnasya̍ vi̱ṣṭapa̍ṁ
catustri ̱g̱ͫśō nāka̍ḥ ṣaṭtri ̱g̱ͫśō viv̍ a̱rtō̎’ṣṭācatvārig̱ ̱ͫśō
dha̱rtraśca̍tuṣṭō̱maḥ .. 4. 3. 8.. ā̱śussa̱pta trigͫ̍śat .. 4. 3. 8..

16 a̱gnērbhā̱gō̍’si dī̱kṣāyā̱ ādhipatya̱̍ ṁ brahma̍ spr̥̱taṁ triv̱ r̥thstōma̱


indra̍sya bhā̱gō̍’si̱ viṣṇō̱rādhip̍ atyaṁ kṣa̱tra2gͫ spr̥̱taṁ pa̍ñcada̱śaḥ
stōmō̍ nr̥̱cakṣa̍sāṁ bhā̱gō̍’si dhā̱turādhip̍ atyaṁ ja̱nitragg̍ spr̥̱tagͫ
sa̍ptada̱śaḥ stōmō̍ mi̱trasya̍ bhā̱gō̍’si̱ varu̍ ṇa̱syādhip̍ atyaṁ di̱vō
vr̥̱ṣṭirvātā̎ḥ spr̥tā
̱ ē̍kavi̱g̱ͫśaḥ stōmō’dit̍ yai bhā̱gō̍’si pū̱ṣṇa
̍
ādhipatya̱ mōja̍ḥ spr̥taṁ
̱ triṇ̍ a̱vaḥ stōmō̱ vasū̍nāṁ bhā̱gō̍’si

̍
17 ru̱ drāṇā̱mādhipatya̱ ṁ catu̍ ṣpāthspr̥̱taṁ ca̍turvig̱ ̱ͫśaḥ
stōma̍ ādi̱tyānāṁ bhā̱gō̍’si ma̱rutā̱mādhipatya̱
̎ ̍ ṁ garbhā̎ḥ
spr̥̱tāḥ pa̍ñcavi̱g̱ͫśaḥ stōmō̍ dē̱vasya̍ savi̱turbhā̱gō̍’si̱
br̥ha̱spatē̱rādhip̍ atyagͫ sa̱mīcī̱rdiśa̍ ḥ spr̥̱tāśca̍tuṣṭō̱maḥ stōmō̱
yāvā̍nāṁ bhā̱gō̎’syayā̍vānā̱mādhip̍ atyaṁ pra̱jāḥ spr̥̱tāśca̍tuścatvāri ̱g̱ͫśaḥ
stōma̍ r̥bhū̱ṇāṁ bhā̱gō̍’si̱ viśvē̍ṣāṁ dē̱vānā̱mādhip̍ atyaṁ bhū̱taṁ niśā̎nta2gͫ
spr̥̱taṁ tra̍yastrig̱ ̱ͫśaḥ stōma̍ḥ .. 4. 3. 9.. vasū̍nāṁ bhā̱gō̍si̱
ṣaṭca̍tvārigͫśacca .. 4. 3. 9..

18 ēka̍yāstuvata pra̱jā a̍dhīyanta pra̱jāpa̍ti̱radhip̍ atirāsītti̱sr̥bhirastuvata̱


̍
̍
brahmāsr̥jyata̱ brahma̍ṇa̱spati̱radhi ̍ patirāsīt
173

̍
pa̱ñcabhirastuvata bhū̱tānya̍sr̥jyanta bhū̱tānā̱ṁ
pati̱radhip̍ atirāsīthsa̱ ptabhirastuvata
̍ sapta̱ṟṣayō̍’sr̥jyanta
dhā̱tādhip̍ atirāsīnna̱vabhir̍ astuvata pi ̱tarō̍’sr̥jya̱ntāditi̱̍ radhi ̍
̍
patnyāsīdēkāda̱śabhirastuvata̱ rtavō̍’sr̥jyantārta̱vō’dhip̍ atirāsīttrayōda̱śabhir̍ astuvata̱
māsā̍ asr̥jyanta saṁvathsa̱rō’dhip̍ ati

̍
19 rāsītpañcada̱śabhirastuvata
kṣa̱trama̍sr̥jya̱tēndrō’dhip̍ atirāsīthsaptada̱śabhir̍ astuvata pa̱śavō̍’sr̥jyanta̱
br̥ha̱spati̱radhip̍ atirāsīnnavada̱śabhirastuvata
̍ śūdrā̱ryāva̍sr̥jyētāmahōrā̱trē
̍
adhipatnī āstā̱mēka̍vigͫśatyāstuva̱taika̍śaphāḥ pa̱śavō̍’sr̥jyanta̱
varu̱ ṇō’dhip̍ atirāsī̱ttrayō̍vigͫśatyāstuvata kṣu̱ drāḥ pa̱śavō̍’sr̥jyanta
pū̱ṣādhi ̍ patirāsī̱t pañca̍vigͫśatyāstuvatāra̱ṇyāḥ pa̱śavō̍’sr̥jyanta
vā̱yuradhip̍ atirāsīthsa̱ptavigͫ̍śatyāstuvata̱ dyāvā̍pr̥thi̱vī vyai ̍

20 tā̱ṁ vasa̍vō ru̱ drā ā̍di̱tyā anu̱


vyā̍ya̱ntēṣā̱mādhip̍ atyamāsī̱nnava̍vigͫśatyāstuvata̱ vana̱spata̍yō’sr̥jyanta̱
̍
sōmō’dhipatirāsī̱ dēka̍trigͫśatāstuvata pra̱jā a̍sr̥jyanta̱ yāvā̍nā̱ṁ
cāyā̍vānā̱ṁ cādhip̍ atyamāsī̱ttraya̍strigͫśatāstuvata bhū̱tānya̍śāmyan
̍
pra̱jāpa̍tiḥ paramē̱ṣṭhyadhipatirāsīt .. 4. 3. 10.. sa̱ṁva̱thsa̱rō’dhip̍ ati̱rvi
paṁca̍trigͫśacca .. 4. 3. 10..

21 i̱yamē̱va sā yā pra̍tha̱mā vyauccha̍da̱ntara̱syāṁ ca̍rati̱ praviṣ̍ ṭā .


va̱dhūrja̍jāna nava̱gajjanit̍ rī̱ traya̍ ēnāṁ mahi̱māna̍ḥ sacantē .. chaṁda̍svatī
̍
u̱ ṣasā̱ pēpiśānē samā̱naṁ yōni̱manu̍ sa̱ṁcara̍ntī . sūrya̍patnī̱ vi ca̍rataḥ
̍
prajāna̱tī kē̱tuṁ kr̥ṇ̍ vā̱nē a̱jarē̱ bhūrirētasā .. r̥̱tasya̱ panthā̱manu̍
ti̱sra āgu̱ strayō gha̱rmāsō̱ anu̱ jyōti̱ṣāgu̍ ḥ . pra̱jāmēkā̱ rakṣa̱tyūrja̱mēkā̎
̍

22 vra̱tamēkā̍ rakṣati dēvayū̱nām .. ca̱tu̱ ṣṭō̱mō a̍bhava̱dyā tu̱ rīyā̍ ya̱jñasya̍


pa̱kṣāvr̥ṣ̍ ayō̱ bhava̍ntī . gā̱ya̱trīṁ tri̱ṣṭubha̱ṁ jaga̍tīmanu̱ ṣṭubha̍ṁ
br̥̱hada̱rkaṁ yu̍ ñjā̱nāḥ suva̱rābha̍ranni̱dam .. pa̱ñcabhir̍ dhā̱tā vi da̍dhāvi̱daṁ
yattāsā̱g̱ svasr̥r̄̍ ajanaya̱tpañca̍ pañca . tāsā̍mu yanti praya̱vēṇa̱ pañca̱ nānā̍
rū̱pāṇi̱ krata̍vō̱ vasā̍nāḥ .. tri̱g̱ͫśathsvasā̍ra̱ upa̍ yanti niṣkr̥tagͫ
̱
sa̍mā̱naṁ kē̱tuṁ pra̍timu̱ ñcamā̍nāḥ .

23 r̥tūg
̱ sta̍nvatē ka̱vaya̍ḥ prajāna̱tīrmadhyē̍ chaṁdasa̱ḥ pari ̍ yanti̱ bhāsva̍tīḥ
.. jyōti̍ṣmatī̱ prati̍ muñcatē̱ nabhō̱ rātrī ̍ dē̱vī sūrya̍sya vra̱tāni ̍ . vi
pa̍śyanti pa̱śavō̱ jāya̍mānā̱ nānā̍rūpā mā̱tura̱syā u̱ pasthē̎ .. ē̱kā̱ṣṭa̱kā
tapa̍sā̱ tapya̍mānā ja̱jāna̱ garbha̍ṁ mahi̱māna̱mindra̎m . tēna̱ dasyū̱nvya̍sahanta
dē̱vā ha̱ntāsu̍ rāṇāmabhava̱cchacībhiḥ ̍ .. anā̍nujāmanu̱ jāṁ māma̍karta sa̱tyaṁ
vada̱ntyanvic̍ cha ē̱tat . bhū̱yāsa̍

24 masya suma̱tau yathā̍ yū̱yama̱nyā vō̍ a̱nyāmati̱ mā pra yu̍ kta .. abhū̱nmama̍
suma̱tau vi̱śvavē̍dā̱ āṣṭa̍ prati̱ṣṭhāmavid̍ a̱ddhi gā̱dham . bhū̱yāsa̍masya
suma̱tau yathā̍ yū̱yama̱nyā vō̍ a̱nyāmati̱ mā pra yu̍ kta .. pañca̱ vyu̍ ṣṭī̱ranu̱
174

pañca̱ dōhā̱ gāṁ pañca̍nāmnīmr̥̱tavō’nu̱ pañca̍ . pañca̱ diśa̍ḥ


pañcada̱śēna̍ klr̥̱ptāḥ sa̍mā̱namū̎rdhnīra̱bhi lō̱kamēka̎m ..

25 r̥tasya̱
̱ garbha̍ḥ pratha̱mā vyū̱ṣuṣya̱pāmēkā̍ mahi̱māna̍ṁ bibharti
. sūrya̱syaikā̱ cara̍ti niṣkr̥̱tēṣu̍ gha̱rmasyaikā̍ savi̱taikā̱ṁ
niya̍cchati .. yā pra̍tha̱mā vyauccha̱thsā dhē̱nura̍ bhavadya̱mē . sā na̱ḥ
paya̍svatī dhu̱ kṣvōtta̍rāmuttarā̱g̱ͫ samā̎m .. śu̱ krarṣa̍bhā̱ nabha̍sā
jyōti̱ṣāgā̎dvi̱śvarū̍pā śaba̱līra̱gnikē̍tuḥ . sa̱mā̱namarthagg̍ svapa̱syamā̍nā̱
bibhra̍tī ja̱rāma̍jara uṣa̱ āgā̎ḥ .. r̥̱tū̱nāṁ patnī ̎ pratha̱mēyamāgā̱dahnā̎ṁ
nē̱trī ja̍ni̱trī pra̱jānā̎m . ēkā̍ sa̱tī ba̍hu̱ dhōṣō̱ vyu̍ ccha̱syajīr̎ ṇā̱ tvaṁ
ja̍rayasi̱ sarva̍ma̱nyat .. 4. 3. 11.. ūrja̱mēkā̎ pratimu̱ ṁcamā̍nā bhū̱yāsa̱mēka̱ṁ
patnyēkā̱nna vigͫ̍śa̱tiśca̍ .. 4. 3. 11..

26 agnē̍ jā̱tān praṇu̍ dā naḥ sa̱patnā̱n pratyajā̍tāñjātavēdōnudasva . a̱smē dīd̍ ihi


su̱ manā̱ ahē̍ḍa̱ntava̍ syā̱g̱ͫ śarma̍n tri̱varū̍tha u̱ dbhit .. saha̍sā jā̱tān
praṇu̍ dā naḥ sa̱patnā̱n pratyajā̍tāñjātavēdōnudasva . adhi ̍ nō brūhi sumana̱syamā̍nō
va̱ya2gͫ syā̍ma̱ praṇu̍ dā naḥ sa̱patnān̍ .. ca̱tu̱ śca̱tvā̱ri̱g̱ͫśaḥ stōmō̱
̍
varcō̱ draviṇagͫ ṣōḍa̱śaḥ stōma̱ ōjō̱ draviṇ̍ aṁ pr̥thi̱vyāḥ purīṣ̍ ama̱sya

̍ śchaṁda̍ ḥ śa̱ṁbhūśchaṁda̍ḥ pari̱bhūśchaṁda̍


27 psō̱ nāma̍ . ēva̱śchandō̱ variva̱
ā̱cchacchandō̱ mana̱śchandō̱ vyaca̱śchaṁda̱ ḥ sindhu̱ śchaṁda̍ḥ samu̱ draṁ chaṁda̍ḥ
sali̱laṁ chaṁda̍ḥ sa̱ṁyacchandō̍ vi̱yacchandō̍ br̥̱hacchandō̍ rathaṁta̱raṁ
chandō̍ nikā̱yaśchandō̍ viva̱dhaśchandō̱ gira̱śchandō̱ bhraja̱śchaṁda̍ ḥ
sa̱ṣṭupchandō̍’nu̱ ṣṭupchaṁda̍ḥ ka̱kucchaṁda̍strika̱kucchaṁda̍ ḥ kā̱vyaṁ
chandō̎’ṅku̱ paṁ chaṁda̍ ḥ

28 pa̱dapa̍ṅkti̱śchandō̱’kṣara̍paṅkti̱śchandō̍ viṣṭā̱rapa̍ṅkti̱śchaṁda̍ ḥ,
kṣu̱ rō bhr̥jvā̱ṅchaṁda̍ḥ pra̱cchacchaṁda̍ ḥ pa̱kṣaśchaṁda̱ ēva̱śchandō̱
̍ śchandō̱ vaya̱śchandō̍ vaya̱skr̥cchandō̍ viśā̱laṁ chandō̱
variva̱
viṣpa̍rdhā̱śchaṁda̍ścha̱ diśchandō̍ dūrōha̱ṇaṁ chaṁda̍sta̱ndraṁ chandō̎’ṅkā̱ṅkaṁ
chaṁda̍ ḥ .. 4. 3. 12.. a̱sya̱ṁku̱ paṁ chaṁda̱straya̍strigͫśacca .. 4. 3. 12..

29 a̱gnirvr̥̱trāṇi ̍ jaṅghanaddraviṇa̱syurvip̍ a̱ nyayā̎ . samiddhaḥ


̍ śu̱ kra āhu̍ taḥ
.. tvagͫ sō̍māsi̱ satpa̍ti̱stvagͫ rājō̱ta vr̥t̍ ra̱hā . tvaṁ bha̱drō a̍si̱
kratu̍ ḥ .. bha̱drā tē̍ agnē svanīka sa̱ṁdr̥gghō̱rasya̍ sa̱tō viṣu̍ ṇasya̱ cāru̍ ḥ
. na yattē̍ śō̱cistama̍sā̱ vara̍nta̱ na dhva̱smāna̍sta̱nu vi̱ rēpa̱ ādhu̍ ḥ ..

bha̱draṁ tē̍ agnē sahasi ̱nnanīk̍ amupā̱ka ā rō̍catē̱ sūrya̍sya .

30 ruśa̍ddr̥̱śē da̍dr̥śē nakta̱yā ci̱darū̎kṣitaṁ dr̥̱śa ā rū̱pē anna̎m ..

̍
sainānīkēna suviḏ atrō̍ a̱smē yaṣṭā̍ dē̱vāgͫ āya̍jiṣṭhaḥ sva̱sti . ada̍bdhō
gō̱pā u̱ ta na̍ḥ para̱spā agnē̎ dyu̱ madu̱ ta rē̱vaddid̍ īhi .. sva̱sti nō̍ di̱vō a̍gnē
pr̥thi̱vyā vi ̱śvāyu̍ rdhēhi ya̱jathā̍ya dēva . yathsī̱mahi ̍ divijāta̱ praśa̍sta̱ṁ
175

tada̱smāsu̱ draviṇ̍ aṁ dhēhi ci̱tram .. yathā̍ hōta̱rmanu̍ ṣō

31 dē̱vatā̍ tā ya̱jñēbhiḥ̍ sūnō sahasō̱ yajā̍si . ē̱vā nō̍ a̱dya sa̍ma̱nā


sa̍mā̱nānu̱ śanna̍gna uśa̱tō ya̍kṣi dē̱vān .. a̱gnimīḍ̍ ē pu̱ rōhit̍ aṁ ya̱jñasya̍
dē̱vamr̥̱tvija̎m . hōtā̍ragͫ ratna̱dhāta̍mam .. vr̥ṣā̍ sōma dyu̱ māgͫ a̍si̱
vr̥ṣā̍ dēva̱ vr̥ṣa̍vrataḥ . vr̥ṣā̱ dharmā̍ṇi dadhiṣē .. sāṁta̍panā i̱dagͫ
ha̱virmaru̍ ta̱stajju̍ juṣṭana . yu̱ ṣmākō̱tī riś̍ ādasaḥ .. yō nō̱ martō̍ vasavō
durhr̥ṇā̱yusti̱raḥ sa̱tyāni ̍ marutō̱

32 jighāgͫ̍sāt . dru̱ haḥ pāśa̱ṁ prati̱ sa mu̍ cīṣṭa̱ tapiṣ̍ ṭhēna̱ tapa̍sā hantanā̱
tam .. sa̱ṁva̱thsa̱rīṇā̍ ma̱ruta̍ḥ sva̱rkā u̍ ru̱ kṣayā̱ḥ saga̍ṇā̱ mānu̍ ṣēṣu .
tē̎’smatpāśā̱n pra mu̍ ñca̱ntvagͫha̍saḥ sāṁtapa̱nā ma̍di̱rā mā̍dayi̱ṣṇava̍ ḥ ..

pi̱prī̱hi dē̱vāgͫ u̍ śa̱tō ya̍viṣṭha viḏ vāgͫ r̥tūgͫ


̱ rr̥t̍ upatē yajē̱ha
̍ ̍
. yē daivyā r̥̱tvija̱stēbhiragnē̱ ̍
tvagͫ hōtr̥ṇ̄ āma̱syāya̍jiṣṭhaḥ .. agnē̱
yada̱dya vi ̱śō a̍dhvarasya hōta̱ḥ pāva̍ka

33 śōcē̱ vēṣṭvagͫ hi yajvā̎ . r̥̱tā ya̍jāsi mahi̱nā vi yadbhūrha̱vyā va̍ha


yaviṣṭha̱ yā tē̍ a̱dya .. a̱gninā̍ ra̱yima̍śnava̱tpōṣa̍mē̱va di̱vēdiv̍ ē .
ya̱śasa̍ṁ vī̱rava̍ttamam .. ga̱ya̱sphānō̍ amīva̱hā va̍su̱ vitpu̍ ṣṭi̱vardha̍naḥ
. su̱ mi̱traḥ sō̍ma nō bhava .. gr̥ha̍mēdhāsa̱ ā ga̍ta̱ maru̍ tō̱ mā pa̍ bhūtana .
pra̱mu̱ ñcantō̍ nō̱ agͫha̍saḥ .. pū̱rvībhi̱rhi da̍dāśi̱ma śa̱radbhir̍ marutō
va̱yam . mahō̍bhi

34 ścacarṣaṇī̱nām .. pra bu̱ dhniyā̍ īratē vō̱ mahāgͫ̍si̱ praṇāmā̍ni


prayajyavastiradhvam . sa̱ha̱sriya̱ṁ damya̍ṁ bhā̱gamē̱taṁ gr̥h̍ amē̱dhīya̍ṁ marutō
juṣadhvam .. upa̱ yamēti̍ yuva̱tiḥ su̱ dakṣa̍ṁ dō̱ṣā vastōr̍ ha̱viṣma̍tī
ghr̥̱tācī ̎ . upa̱ svaina̍ma̱rama̍tirvasū̱yuḥ .. i̱mō a̍gnē vī̱tata̍māni
ha̱vyāja̍srō vakṣi dē̱vatā̍ti̱maccha̍ . prati̍ na īgͫ sura̱bhīṇi ̍ viyantu .
krī̱ḍaṁ va̱ḥ śardhō̱ māru̍ tamana̱rvāṇagͫ̍ rathē̱śubha̎m .

35 kaṇvā̍ a̱bhi pra gā̍yata .. atyā̍sō̱ na yē ma̱ruta̱ḥ svañcō̍ yakṣa̱dr̥śō̱


na śu̱ bhaya̍ nta̱ maryā̎ḥ . tē ha̍rmyē̱ṣṭhāḥ śiśa̍vō̱ na śu̱ bhrā va̱thsāsō̱ na
pra̍krī̱ḍina̍ḥ payō̱dhāḥ .. praiṣā̱majmē̍ṣu vithu̱ rēva̍ rējatē̱ bhūmi̱ryāmē̍ṣu̱
yaddha̍ yu̱ ñjatē̍ śu̱ bhē . tē krī̱ḍayō̱ dhuna̍yō̱ bhrāja̍dr̥ṣṭayaḥ sva̱yaṁ
ma̍hi̱tvaṁ pa̍nayanta̱ dhūta̍yaḥ .. u̱ pa̱hva̱rēṣu̱ yadacid̍ hvaṁ ya̱yiṁ vaya̍
iva maruta̱ḥ kēna̍

36 citpa̱thā . ścōta̍nti̱ kōśā̱ upa̍ vō̱ rathē̱ṣvā ghr̥̱tamu̍ kṣatā̱


madhu̍ varṇa̱marca̍tē .. a̱gnima̍gni̱g̱ͫ havīm ̍ abhi̱ḥ sadā̍ havanta viś̱ pati̎m
. ha̱vya̱vāha̍ṁ purupriy̱ am .. tagͫ hi śaśva̍nta̱ īḍa̍tē sru̱ cā dē̱vaṁ
ghr̥t̍ a̱ścutā̎ . a̱gnigͫ ha̱vyāya̱ vōḍha̍vē .. indrā̎gnī rōca̱nā di̱vaḥ
śnatha̍dvr̥̱tramindra̍ṁ vō vi̱śvata̱sparīndra̱ṁ narō̱ viśva̍karman ha̱viṣā̍
vāvr̥dhā̱nō viśva̍karman ha̱viṣā̱ vardha̍nēna .. 4. 3. 13.. sūrya̍sya̱ manu̍ ṣō
176

maruta̱ḥ pāva̍ka̱ mahō̍bhī rathē̱ śubha̱ṁ kēna̱ ṣaṭca̍tvārigͫśacca .. 4. 3. 13..

a̱pāṁtvēma̍nna̱yaṁ pu̱ raḥ prācī ̎ dhru̱ vakṣiti̍ ̱stryaviṟ iṁdrā̎gnī̱ mā chaṁda̍


ā̱śustriv̱ r̥dagnērbhā̱gō̎syēka̍yē̱yamē̱va sā yāgnē̍ jā̱tāna̱gnirvr̥̱trāṇi̱
trayō̍daśa ..

a̱pāṁ tvēṁdrā̎gnī i̱yamē̱va sā dē̱vatā̍tā̱ ṣaṭtrigͫ̍śat ..

a̱pāṁ tvēma̍n ha̱viṣā̱ vardha̍nēna ..

caturthakāṇḍē caturthaḥ praśnaḥ 4

1 ra̱śmira̍si̱ kṣayā̍ya tvā̱ kṣaya̍ṁ jinva̱ prēti̍rasi ̱ dharmā̍ya tvā̱ dharma̍ṁ


̍
ji̱nvānvitirasi div̱ ē tvā̱ diva̍ṁ jinva sa̱ṁdhira̍sya̱ntarik̍ ṣāya tvā̱ntarik̍ ṣaṁ
jinva prati̱dhira̍si pr̥thi̱vyai tvā̍ pr̥thi̱vīṁ jin̍ va viṣṭa̱ṁbhō̍’si̱
vr̥ṣṭyai ̎ tvā̱ vr̥ṣṭiṁ̍ jinva pra̱vāsyahnē̱ tvāha̍rjinvānu̱ vāsi̱ rātriy̍ ai tvā̱
̍
rātriṁ jinvō̱śiga̍si̱

2 vasu̍ bhyastvā̱ vasū̎ñjinva prakē̱tō̍’si ru̱ drēbhya̍stvā ru̱ drāñjin̍ va


sudī̱tira̍syādi̱tyēbhya̍stvādi ̱tyāṁji ̱nvaujō̍’si piṯ r̥bhya̍stvā piṯ r̥ñ̄ jin̍ va̱
tantu̍ rasi pra̱jābhya̍stvā pra̱jā jin̍ va pr̥tanā̱ṣāḍa̍si pa̱śubhya̍stvā
̍
pa̱śūñjinva rē̱vada̱syōṣa̍dhībhya̱stvauṣa̍dhīrjinvābhij̱ ida̍si
yu̱ ktagrā̱vēndrā̍ya̱ tvēndra̍ṁ ji̱nvādhip̍ atirasi prā̱ṇāya̍

3 tvā prā̱ṇaṁ jin̍ va ya̱ntāsya̍pā̱nāya̍ tvāpā̱naṁ jin̍ va sa̱g̱ͫ sarpō̍’si̱


cakṣu̍ ṣē tvā̱ cakṣu̍ rjinva vayō̱dhā a̍si̱ śrōtrā̍ya tvā̱ śrōtra̍ṁ jinva
tri̱vr̥da̍si pra̱vr̥da̍si sa̱ṁvr̥da̍si vi̱vr̥da̍si sagͫ rō̱hō̍’si nīrō̱hō̍’si
prarō̱hō̎’syanurō̱hō̍’si vasu̱ kō̍’si̱ vēṣa̍śrirasi ̱ vasya̍ṣṭirasi .. 4. 4. 1.. u̱ śiga̍si prā̱ṇāya̱ tri
ca̍tvārigͫśacca .. 4. 4. 1..

4 rājñya̍si̱ prācī̱ digvasa̍vastē dē̱vā adhip̍ atayō̱’gnirhē̍tī̱nāṁ pra̍tidha̱rtā


tri̱vr̥ttvā̱ stōma̍ḥ pr̥thi̱vyāg śra̍ya̱tvājya̍mu̱ kthamavya̍thayathstabhnātu
rathaṁta̱ragͫ sāma̱ prati̍ṣṭhityai vi ̱rāḍa̍si dakṣiṇ̱ ā digru̱ drāstē̍ dē̱vā
̍
adhipataya̱ indrō̍ hētī̱nāṁ pra̍tidha̱rtā pa̍ñcada̱śastvā̱ stōma̍ḥ pr̥thi̱vyāg
śra̍yatu̱ prau̍ gamu̱ kthamavya̍thayathstabhnātu br̥̱hathsāma̱ prati̍ṣṭhityai
sa̱mrāḍa̍si pra̱tīcī̱ di

5 gā̍di̱tyāstē̍ dē̱vā adhip̍ ataya̱ḥ sōmō̍ hētī̱nāṁ pra̍tidha̱rtā sa̍ptada̱śastvā̱


stōma̍ḥ pr̥thi̱vyāg śra̍yatu marutva̱tīya̍mu̱ kthamavya̍thayathstabhnātu vairū̱pagͫ
sāma̱ prati̍ṣṭhityai sva̱rāḍa̱syudīc̍ ī̱ digviśvē̍ tē dē̱vā adhip̍ atayō̱ varu̍ ṇō
hētī̱nāṁ pra̍tidha̱rtaika̍vi̱g̱ͫśastvā̱ stōma̍ḥ pr̥thi̱vyāg śra̍yatu̱
177

niṣkē̍valyamu̱ kthamavya̍thayathstabhnātu vairā̱jagͫ sāma̱ prati̍ṣṭhityā̱


̍
adhipatnyasi ̍
br̥ha̱tī diṅma̱ruta̍stē dē̱vā adhipatayō̱

̍
6 br̥ha̱spati̍rhētī̱nāṁ pra̍tidha̱rtā triṇavatrayastri g̱ ̱ͫśau tvā̱ stōmau̍
pr̥thi̱vyāg śra̍yatāṁ vaiśvadēvāgnimāru̱ tē u̱ kthē avya̍thayantī stabhnītāgͫ
śākvararaiva̱tē sāma̍nī̱ prati̍ṣṭhityā a̱ntarik̍ ṣā̱yarṣa̍yastvā prathama̱jā
dē̱vēṣu̍ di̱vō mātra̍yā variṇ̱ ā pra̍thantu vidha̱rtā cā̱yamadhip̍ atiśca̱ tē tvā̱
sarvē̍ saṁvidā̱nā nāka̍sya pr̥ṣṭhē
̱ su̍ va̱rgē lō̱kē yaja̍mānaṁ ca sādayantu .. 4. 4. 2..

pra̱tīcī̱ diṅma̱ruta̍stē dē̱vā adhip̍ atayaścatvārig̱ ̱ͫśacca̍ .. 4. 4. 2..

7 a̱yaṁ pu̱ rō harik̍ ēśa̱ḥ sūrya̍raśmi̱stasya̍ rathagr̥̱thsaśca̱ rathau̍ jāśca


sēnānigrāma̱ṇyau̍ puñjikastha̱lā ca̍ kr̥tastha̱lā cā̎psa̱rasau̍ yātu̱ dhānā̍
hē̱tī rakṣāgͫ̍si̱ prahē̍tira̱yaṁ da̍kṣi̱ṇā vi̱śvaka̍rmā̱ tasya̍
rathasva̱naśca̱ rathē̍citraśca sēnānigrāma̱ṇyau̍ mēna̱kā ca̍ sahaja̱nyā
cā̎psa̱rasau̍ da̱ṅkṣṇava̍ḥ pa̱śavō̍ hē̱tiḥ pauru̍ ṣēyō va̱dhaḥ prahē̍tira̱yaṁ
pa̱ścādvi̱śvavya̍cā̱stasya̱ ratha̍ prōta̱ścāsa̍marathaśca sēnāni grāma̱ṇyau̎
pra̱mlōca̍ntī cā

8 ’nu̱ mlōca̍ntī cāpsa̱rasau̍ sa̱rpā hē̱tirvyā̱ghrāḥ prahē̍tira̱yamu̍ tta̱rāthsa̱ṁ


yadva̍su̱ stasya̍ sēna̱jicca̍ su̱ ṣēṇa̍śca sēnānigrāma̱ṇyau̍ vi̱śvācī ̍ ca
ghr̥̱tācī ̍ cāpsa̱rasā̱vāpō̍ hē̱tirvāta̱ḥ prahē̍tira̱yamu̱ parya̱rvāgva̍su̱ stasya̱
̍
tārkṣya̱ścāriṣṭanēmiśca sēnānigrāma̱ṇyā̍vu̱ rvaśī ̍ ca
pū̱rvacitti ̍ ścāpsa̱rasau̍ vi̱dyuddhē̱tira̍va̱sphūrja̱npra hē̍ti̱stēbhyō̱
nama̱stē nō̍ mr̥ḍayantu̱ tē yaṁ

9 dvi̱ṣmō yaśca̍ nō̱ dvēṣṭi ̱ taṁ vō̱ jaṁbhē̍ dadhāmyā̱yōstvā̱ sada̍nē


sādayā̱myava̍taśchā̱yāyā̱ṁ nama̍ḥ samu̱ drāya̱ nama̍ḥ samu̱ drasya̱ cakṣa̍sē
paramē̱ṣṭhī tvā̍ sādayatu div̱ aḥ pr̥̱ṣṭhē vyaca̍svatī̱ṁ pratha̍svatīṁ vi̱bhūma̍tīṁ
pra̱bhūma̍tīṁ pari̱bhūma̍ tī̱ṁ diva̍ṁ yaccha̱ diva̍ṁ dr̥gͫha̱ diva̱ṁ mā
higͫ̍sī̱rviśva̍smai prā̱ṇāyā̍pā̱nāya̍ vyā̱nāyō̍dā̱nāya̍ prati̱ṣṭhāyai ̍
ca̱ritrā̍ya̱ sūrya̍stvā̱bhi pā̍tu ma̱hyā sva̱styā cha̱rdiṣā̱ śaṁ ta̍mēna̱
tayā̍ dē̱vata̍yāṅgira̱svaddhru̱ vā sīda̍ . prōtha̱daśvō̱ na yava̍sē avi̱ṣyan,
ya̱dā ma̱haḥ sa̱ṁ vara̍ṇā̱dvyasthā̎t . āda̍sya̱ vātō̱ anu̍ vāti śō̱ciradha̍
sma tē̱ vraja̍naṁ kr̥̱ṣṇama̍sti .. 4. 4. 3.. pra̱mlōca̍ntī ca̱ yagg sva̱styā’ṣṭā
vigͫ̍śatiśca .. 4. 4. 3..

10 a̱gnirmū̱rdhā di ̱vaḥ ka̱kutpati̍ḥ pr̥thi̱vyā a̱yam . a̱pāgͫ rētāgͫ̍si jinvati


.. tvāma̍gnē̱ puṣka̍rā̱dadhyatha̍rvā̱ nira̍manthata . mū̱rdhnō viśva̍sya vā̱ghata̍ḥ
.. a̱yama̱gniḥ sa̍ha̱sriṇō̱ vāja̍sya śa̱tina̱spati̍ḥ . mū̱rdhā ka̱vī ra̍yī̱ṇām
.. bhuvō̍ ya̱jñasya̱ raja̍saśca nē̱tā yatrā̍ ni̱yudbhi̱ḥ saca̍sē śi̱vābhiḥ̍
. di̱vi mū̱rdhāna̍ṁ dadhiṣē suva̱ṟṣāṁ ji̱hvāma̍gnē cakr̥ṣē havya̱vāha̎m ..

abō̎dhya̱gniḥ sa̱midhā̱ janā̍nā̱ṁ


178

11 prati̍ dhē̱numiv̍ āya̱tīmu̱ ṣāsa̎m . ya̱hvā iva̱̍ pra va̱yāmu̱ jjihā̍nā̱ḥ


pra bhā̱nava̍ ḥ sisratē̱ nāka̱maccha̍ .. avōcāma ka̱vayē̱ mēdhyā̍ya̱ vacō̍
̍
va̱ndāru̍ vr̥ṣa̱bhāya̱ vr̥ṣṇē̎ . gaviṣ̍ ṭhirō̱ nama̍sā̱ stōma̍ma̱gnau di̱vīva̍
ru̱ kmamu̱ rvyañca̍maśrēt .. jana̍sya gō̱pā a̍janiṣṭa̱ jāgr̥v̍ ira̱gniḥ su̱ dakṣa̍ḥ
suvi̱tāya̱ navya̍sē . ghr̥̱tapra̍tīkō br̥ha̱tā div̍ i̱ spr̥śā̎ dyu̱ madvi bhā̍ti
bhara̱tēbhya̱ḥ śuciḥ̍ .. tvāma̍gnē̱ aṁgir̍ asō̱

12 guhā̍ hi̱tamanva̍vindaṅchiśriyā̱ṇaṁ vanē̍vanē . sa jā̍yasē ma̱thyamā̍na̱ḥ


sahō̍ ma̱hattvāmā̍hu̱ ḥ saha̍saspu̱ trama̍ṅgiraḥ .. ya̱jñasya̍ kē̱tuṁ pra̍tha̱maṁ
̍
pu̱ rōhitama̱ ̍
gniṁ nara̍striṣadha̱sthē samindhatē . indrē̍ṇa dē̱vaiḥ sa̱ratha̱g̱ͫ
̍ ̍
sa ba̱ṟhiṣi̱ sīda̱nni hōtā ya̱jathāya su̱ kratu̍ ḥ .. tvāṁ cit̍ raśravastama̱
hava̍ntē vi̱kṣu ja̱ntava̍ḥ . śō̱ciṣkē̍śaṁ purupriy̱ āgnē̍ ha̱vyāya̱ vōḍha̍vē ..

sakhā̍ya̱ḥ saṁ va̍ḥ sa̱myañca̱miṣa̱gg̱

13 stōma̍ṁ cā̱gnayē̎ . varṣiṣ̍ ṭhāya kṣitī̱nāmū̱rjō naptrē̱ saha̍sva tē ..

sagͫ sa̱midyu̍ vasē vr̥ṣa̱nnagnē̱ viśvā̎nya̱rya ā . iḍ̱ aspa̱dē samid̍ hyasē̱


sa nō̱ vasū̱nyā bha̍ra .. ē̱nā vō̍ a̱gniṁ nama̍sō̱rjō napā̍ta̱mā hu̍ vē . priy̱ aṁ
cēti̍ṣṭhamara̱ti2gͫ sva̍dhva̱raṁ viśva̍sya dū̱tama̱mr̥ta̎m .. sa yō̍jatē
aru̱ ṣō vi̱śvabhō̍jasā̱ sa du̍ drava̱thsvā̍hutaḥ . su̱ brahmā̍ ya̱jñaḥ su̱ śamī̱

14 vasū̍nāṁ dē̱vagͫ rādhō̱ janā̍nām .. uda̍sya śō̱cira̍sthādā̱juhvā̍nasya


mī̱ḍhuṣa̍ ḥ . uddhū̱māsō̍ aru̱ ṣāsō̍ divi̱spr̥śa̱ḥ sama̱gnimin̍ dhatē̱ nara̍ḥ
.. agnē̱ vāja̍sya̱ gōma̍ta̱ īśā̍naḥ sahasō yahō . a̱smē dhē̍hi jātavēdō̱ mahi̱
śrava̍ḥ .. sa id̍ hā̱nō vasu̍ ṣka̱vira̱gnirī̱ḍēnyō̍ gi̱rā . rē̱vada̱smabhya̍ṁ
purvaṇīka dīdihi .. kṣa̱pō rā̍jannu̱ ta tmanāgnē̱ vastō̍ru̱ tōṣasa̍ḥ . sa ti̍gmajaṁbha

15 ra̱kṣasō̍ daha̱ prati̍ .. ā tē̍ agna idhīmahi dyu̱ manta̍ṁ dēvā̱jara̎m . yaddha̱
syā tē̱ panīy̍ asī sa̱middī̱daya̍ti̱ dyavīṣagg̍ stō̱tr̥bhya̱ ā bha̍ra .. ā tē̍
agna r̥̱cā ha̱viḥ śu̱ krasya̍ jyōtiṣaspatē . suśca̍ndra̱ dasma̱ viśpa̍tē̱
havya̍vā̱ṭtubhyagͫ̍ hūyata̱ iṣagg̍ stō̱tr̥bhya̱ ā bha̍ra .. u̱ bhē su̍ ścandra
sa̱rpiṣō̱ darvī ̎ śrīṇīṣa ā̱sani ̍ . u̱ tōna̱ utpu̍ pūryā

16 u̱ kthēṣu̍ śavasaspata̱ iṣagg̍ stō̱tr̥bhya̱ ā bha̍ra .. agnē̱ tama̱dyāśva̱ṁ


na stōmai̱ḥ kratu̱ ṁ na bha̱dragͫ hr̥d̍ i̱spr̥śa̎m . r̥̱dhyāmā̍ ta̱ ōhaiḥ̎ ..

adhā̱ hya̍gnē̱ kratō̎rbha̱drasya̱ dakṣa̍sya sā̱dhōḥ . ra̱thīrr̥̱tasya̍ br̥ha̱tō


ba̱bhūtha̍ .. ā̱bhi ṣṭē̍ a̱dya gī̱rbhirgr̥̱ṇantō’gnē̱ dāśē̍ma . pra tē̍ di̱vō
na sta̍nayanti̱ śuṣmā̎ḥ .. ē̱bhirnō̍ a̱rkairbhavā̍ nō a̱rvāṅ

17 suva̱rna jyōti̍ḥ . agnē̱ viśvē̍bhiḥ su̱ manā̱ anīk̍ aiḥ .. a̱gnigͫ hōtā̍raṁ manyē̱
dāsva̍nta̱ṁ vasō̎ḥ sū̱nugͫ saha̍sō jā̱tavē̍dasam . vipra̱ṁ na jā̱tavē̍dasam ..
179

ya ū̱rdhvayā̎ svadhva̱rō dē̱vō dē̱vācyā̍ kr̥̱pā . ghr̥tasya̱


̱ vibhrā̎ṣṭi̱manu̍
̍ ̍
śu̱ kraśōciṣa ā̱juhvānasya sa̱rpiṣa̍ḥ .. agnē̱ tvamnō̱ anta̍maḥ . u̱ ta trā̱tā
śi̱vō bha̍va varū̱thya̍ḥ .. taṁ tvā̍ śōciṣṭha dīdivaḥ . su̱ mnāya̍ nū̱namīm ̍ ahē̱
̍
sakhibhyaḥ .. vasu̍ ra̱gnirvasu̍ śravāḥ . acchā̍ nakṣi dyu̱ matta̍mō ra̱yiṁ dā̎ḥ
.. 4. 4. 4.. janā̍nā̱maṁgir̍ asa̱ iṣagͫ̍ su̱ śamī ̍ tigmajaṁbha pupūryā a̱rvāṅ
vasu̍ śravā̱ḥ paṁca̍ ca .. 4. 4. 4..

18 i̱ndrā̱gnibhyā̎ṁ tvā sa̱yujā̍ yu̱ jā yu̍ najmyāghā̱rābhyā̱ṁ


tēja̍sā̱ varca̍sō̱kthēbhi̱ḥ stōmē̍bhi̱śchandō̍bhī ra̱yyai pōṣā̍ya
sajā̱tānā̎ṁ madhyama̱sthēyā̍ya̱ mayā̎ tvā sa̱yujā̍ yu̱ jā yu̍ najmya̱ṁbā
̍ tnira̱bhraya̍ntī mē̱ghaya̍ntī va̱ṟṣaya̍ntī cupu̱ ṇīkā̱ nāmā̍si
du̱ lānita̱
pra̱jāpa̍tinā tvā̱ viśvā̍bhirdhī̱bhirupa̍ dadhāmi pr̥thi̱vyu̍ dapu̱ ramannē̍na
vi̱ṣṭā ma̍nu̱ ṣyā̎stē gō̱ptārō̱’gnirviya̍ttō’syā̱ṁ tāma̱haṁ pra pa̍dyē̱ sā

19 mē̱ śarma̍ ca̱ varma̍ cā̱stvadhid̍ yaura̱ntarikṣa̱


̍ ṁ brahma̍ṇā vi̱ṣṭā
̍
ma̱ruta̍stē gō̱ptārō vā̱yurviya̍ttō’syā̱ṁ tāma̱haṁ pra pa̍dyē̱ sā mē̱ śarma̍
ca̱ varma̍ cāstu̱ dyaurapa̍rājitā̱mr̥tē̍na vi̱ṣṭādi̱tyāstē̍ gō̱ptāra̱ḥ sūṟyō̱
viya̍ttō’syā̱ṁ tāma̱haṁ pra pa̍dyē̱ sā mē̱ śarma̍ ca̱ varma̍ cāstu .. 4. 4. 5..

sāṣṭā ca̍tvārigͫśacca .. 4. 4. 5..

20 br̥ha̱spati̍stvā sādayatu pr̥thi̱vyāḥ pr̥̱ṣṭhē jyōti̍ṣmatī̱ṁ viśva̍smai


prā̱ṇāyā̍pā̱nāya̱ viśva̱ṁ jyōti̍ryacchā̱gnistē’dhipatirvi̱
̍ śvaka̍rmā tvā
sādayatva̱ntarik̍ ṣasya pr̥̱ṣṭhē jyōti̍ṣmatī̱ṁ viśva̍smai prā̱ṇāyā̍pā̱nāya̱
viśva̱ṁ jyōti̍ryaccha vā̱yustē’dhip̍ atiḥ pra̱jāpa̍tistvā sādayatu div̱ aḥ pr̥̱ṣṭhē
jyōti̍ṣmatī̱ṁ viśva̍smai prā̱ṇāyā̍pā̱nāya̱ viśva̱ṁ jyōti̍ryaccha paramē̱ṣṭhī
tē’dhip̍ atiḥ purōvāta̱ sanir̍ asyabhra̱sanir̍ asi vidyu̱ thsani ̍

21 rasi stanayitnu̱ sanir̍ asi vr̥ṣṭi̱sanirasya̱


̍ gnēryānya̍si dē̱vānā̍magnē̱yānya̍si
vā̱yōryānya̍si dē̱vānā̎ṁ vāyō̱yānya̍sya̱ntarik̍ ṣasya̱ yānya̍si
dē̱vānā̍mantarikṣa̱yānya̍sya̱ntarik̍ ṣamasya̱ntarik̍ ṣāya tvā saliḻ āya̍ tvā̱
sarṇīkāya̍ tvā̱ satī̍kāya tvā̱ kētā̍ya tvā̱ pracē̍tasē tvā̱ viva̍svatē tvā div̱ astvā̱
jyōti̍ṣa ādi̱tyēbhya̍stva̱rcē tvā̍ ru̱ cē tvā̎ dyu̱ tē tvā̍ bhā̱sē tvā̱ jyōti̍ṣē
tvā yaśō̱dāṁ tvā̱ yaśa̍si tējō̱dāṁ tvā̱ tēja̍si payō̱dāṁ tvā̱ paya̍si varcō̱dāṁ
tvā̱ varca̍si draviṇō̱dāṁ tvā̱ draviṇ̍ ē sādayāmi ̱ tēnarṣiṇ̍ ā̱ tēna̱ brahma̍ṇā̱
tayā̍ dē̱vata̍yāṅgira̱svad dhru̱ vā sīd̍ a .. 4. 4. 6.. viḏ yuthsanir̍ dyu̱ tē tvaikā̱nna
tri̱g̱ͫśacca̍ .. 4. 4. 6..

22 bhū̱ya̱skr̥da̍si variva̱skr̥da̍si̱
̍
prācya̍syū̱rdhvāsya̍ ntarikṣa̱sada̍sya̱ntarikṣē sīdāpsu̱ ṣada̍si śyēna̱sada̍si
gr̥dhra̱sada̍si suparṇa̱sada̍si nāka̱sada̍si pr̥thi̱vyāstvā̱ draviṇ̍ ē
sādayāmya̱ntarik̍ ṣasya tvā̱ draviṇ̍ ē sādayāmi div̱ astvā̱ draviṇ̍ ē sādayāmi di ̱śāṁ
̍ sādayāmi draviṇō̱dāṁ tvā̱ draviṇ̍ ē sādayāmi prā̱ṇaṁ mē̍ pāhyapā̱naṁ mē̍
tvā̱ draviṇē
180

pāhi vyā̱naṁ mē̍

23 pā̱hyāyu̍ rmē pāhi viś̱ vāyu̍ rmē pāhi sa̱rvāyu̍ rmē pā̱hyagnē̱ yattē̱ para̱g̱ͫ
hr̥nnāma̱ tāvēhi̱ sagͫ ra̍bhāvahai̱ pāñca̍janyē̱ṣvapyē̎dhyagnē̱ yāvā̱ ayā̍vā̱
ēvā̱ ūmā̱ḥ sabda̱ḥ saga̍raḥ su̱ mēka̍ḥ .. 4. 4. 7.. vyā̱naṁ mē̱ dvātrigͫ̍śacca ..

4. 4. 7..

24 a̱gninā̍ viśvā̱ṣāṭ sūryē̍ṇa sva̱rāṭkratvā̱ śacī̱pati̍rr̥ṣa̱bhēṇa̱ tvaṣṭā̍


ya̱jñēna̍ ma̱ghavā̱ndakṣiṇayā̍ suva̱rgō ma̱nyunā̍ vr̥tra̱hā sauhā̎rdyēna tanū̱dhā
annē̍na̱ gaya̍ḥ pr̥thi̱vyāsa̍nōdr̥̱gbhira̍nnā̱dō va̍ṣaṭkā̱rēṇa̱rddhaḥ sāmnā̍
tanū̱pā vi̱rājā̱ jyōti̍ṣmā̱nbrahma̍ṇā sōma̱pā gōbhir̍ ya̱jñaṁ dā̍dhāra kṣa̱trēṇa̍
manu̱ ṣyā̍naśvē̍na ca̱ rathē̍na ca va̱jrya̍tubhiḥ̍ pra̱bhuḥ sa̍ṁvathsa̱rēṇa̍
pari̱bhūstapa̱sānā̍dhr̥ṣṭa̱ḥ sūrya̱ḥ santa̱nūbhiḥ̍ .. 4. 4. 8.. a̱gninaikā̱nna
pa̍ṁcā̱śat .. 4. 4. 8..

25 pra̱jāpa̍ti̱rmana̱sāndhō’cchē̍tō dhā̱tā dī̱kṣāyāgͫ̍ saviṯ ā bhr̥̱tyāṁ


pū̱ṣā sō̍ma̱kraya̍ṇyā̱ṁ varu̍ ṇa̱ upa̍na̱ddhō’su̍ raḥ krī̱yamā̍ṇō mi̱traḥ
̍
krī̱taḥ śipivi̱ṣṭa āsā̍ditō na̱raṁ dhiṣ̍ aḥ prō̱hyamā̱ṇō’dhip̍ ati̱rāga̍taḥ
pra̱jāpa̍tiḥ praṇī̱yamā̍nō̱’gnirāgnīd̎ hrē̱ br̥ha̱spati̱rāgnīd̎ hrātpraṇī̱yamā̍na̱
indrō̍ havi̱rdhānē’diti̍ ̱rāsā̍ditō̱ viṣṇu̍ rupāvahri̱yamā̱ṇō’tha̱rvōpō̎ttō
ya̱mō̍’bhiṣu̍ tō’pūta̱pā ā̍dhū̱yamā̍nō vā̱yuḥ pū̱yamā̍nō mi̱traḥ,
̍ śrīrma̱nthī sa̍ktu̱ śrīrvaiś̎ vadē̱va unnītō
kṣīra̱ ̍ ru̱ dra āhu̍ tō vā̱yurāvr̥tt
̍ ō
̍
nr̥̱cakṣā̱ḥ prati̍khyātō bha̱kṣa āga̍taḥ pitr̥̱ṇāṁ nārāśa̱g̱ͫsō’su̱ rātta̱ḥ
sindhu̍ ravabhr̥̱thama̍vapra̱yanthsa̍mu̱ drō’va̍gataḥ sali̱laḥ praplu̍ ta̱ḥ
suva̍ru̱ dr̥ca̍ṁ ga̱taḥ .. 4. 4. 9.. ru̱ dra ēka̍vigͫśatiśca .. 4. 4. 9..

26 kr̥tti̍kā̱ nakṣa̍trama̱gnirdē̱vatā̱gnē ruca̍ḥ stha pra̱jāpa̍tērdhā̱tuḥ


sōma̍sya̱rcē tvā̍ ru̱ cē tvā̎ dyu̱ tē tvā̍ bhā̱sē tvā̱ jyōti̍ṣē tvā rōhi̱ṇī
nakṣa̍traṁ pra̱jāpa̍tirdē̱vatā̍ mr̥gaśī̱rṣaṁ nakṣa̍tra̱g̱ͫ sōmō̍ dē̱vatā̱rdrā
nakṣa̍tragͫ ru̱ drō dē̱vatā̱ puna̍rvasū̱ nakṣa̍tra̱maditi̍ rdē̱vatā̍ ti̱ṣyō̍
nakṣa̍tra̱ṁ br̥ha̱spati̍rdē̱vatā̎śrē̱ṣā nakṣa̍tragͫ sa̱rpā dē̱vatā̍ ma̱ghā
nakṣa̍traṁ pi̱tarō̍ dē̱vatā̱ phalgu̍ nī̱ nakṣa̍tra

27 marya̱mā dē̱vatā̱ phalgu̍ nī̱ nakṣa̍tra̱ṁ bhagō̍ dē̱vatā̱ hastō̱ nakṣa̍tragͫ


savi̱tā dē̱vatā̍ ci̱trā nakṣa̍tra̱mindrō̍ dē̱vatā̎ svā̱tī nakṣa̍traṁ
vā̱yurdē̱vatā̱ viśā̍khē̱ nakṣa̍tramindrā̱gnī dē̱vatā̍nūrā̱dhā nakṣa̍traṁ mi ̱trō
dē̱vatā̍ rōhi̱ṇī nakṣa̍tra̱mindrō̍ dē̱vatā̍ vi̱cr̥tau̱ nakṣa̍traṁ piṯ arō̍
dē̱vatā̍ṣā̱ḍhā nakṣa̍tra̱māpō̍ dē̱vatā̍ṣā̱ḍhā nakṣa̍tra̱ṁ viśvē̍ dē̱vā
dē̱vatā̎ śrō̱ṇā nakṣa̍tra̱ṁ viṣṇu̍ rdē̱vatā̱ śraviṣ̍ ṭhā̱ nakṣa̍tra̱ṁ vasa̍vō

28 dē̱vatā̍ śa̱tabhiṣ̍ a̱ṅna̍kṣatra̱mindrō̍ dē̱vatā̎ prōṣṭhapa̱dā nakṣa̍trama̱ja


ēka̍pāddē̱vatā̎ prōṣṭhapa̱dā nakṣa̍tra̱mahir̍ bu̱ dhniyō̍ dē̱vatā̍ rē̱vatī̱
nakṣa̍traṁ pū̱ṣā dē̱vatā̎śva̱yujau̱ nakṣa̍trama̱śvinau̍ dē̱vatā̍pa̱
181

bhara̍ṇī̱rnakṣa̍traṁ ya̱mō dē̱vatā̍ pū̱rṇā pa̱ścādyattē̍ dē̱vā ada̍dhuḥ .. 4. 4. 10..

phalgu̍ nī̱ nakṣa̍tra̱ṁ vasa̍va̱straya̍strigͫśacca .. 4. 4. 10..

29 madhu̍ śca̱ mādha̍vaśca̱ vāsa̍ntikāvr̥̱tū śu̱ kraśca̱ śuciś̍ ca̱


graiṣmā̍vr̥̱tū nabha̍śca nabha̱sya̍śca̱ vārṣik̍ āvr̥̱tū i̱ṣaścō̱rjaśca̍
śāra̱dāvr̥̱tū saha̍śca saha̱sya̍śca̱ haima̍ntikāvr̥̱tū tapa̍śca tapa̱sya̍śca
śaiśi̱rāvr̥̱tū a̱gnēra̍ntaḥ ślē̱ṣō̍’si̱ kalpē̍tā̱ṁ dyāvā̍pr̥thi̱vī
kalpa̍ntā̱māpa̱ ōṣa̍dhī̱ḥ kalpa̍ntāma̱gnaya̱ ḥ pr̥tha̱ṅmama̱ jyaiṣṭhyā̍ya̱
savra̍tā̱

30 yē̎’gnaya̱ḥ sama̍nasō’nta̱rā dyāvā̍pr̥thi̱vī śaiś̍ i̱rāvr̥̱tū a̱bhi


kalpa̍mānā̱ indra̍miva dē̱vā a̱bhi saṁ viś̍ antu sa̱ṁ yacca̱ pracē̍tāścā̱gnēḥ
sōma̍sya̱ sūrya̍syō̱grā ca̍ bhī̱mā ca̍ pitr̥̱ṇāṁ ya̱masyēndra̍sya dhru̱ vā ca̍
pr̥thi̱vī ca̍ dē̱vasya̍ savi̱turma̱rutā̱ṁ varu̍ ṇasya dha̱rtrī ca̱ dharit̍ rī ca
mi̱trāvaru̍ ṇayōrmi̱trasya̍ dhā̱tuḥ prācī ̍ ca pra̱tīcī ̍ ca̱ vasū̍nāgͫ ru̱ drāṇā̍

̍
31 mādi ̱tyānā̱ṁ tē tē’dhipataya̱ stēbhyō̱ nama̱stē nō̍ mr̥ḍayantu̱ tē yaṁ dviṣ̱ mō
yaśca̍ nō̱ dvēṣṭi̱ taṁ vō̱ jaṁbhē̍ dadhāmi sa̱hasra̍sya pra̱mā a̍si sa̱hasra̍sya
prati̱mā a̍si sa̱hasra̍sya vi̱mā a̍si sa̱hasra̍syō̱nmā a̍si sāha̱srō̍’si
sa̱hasrā̍ya tvē̱mā mē̍ agna̱ iṣṭa̍kā dhē̱nava̍ḥ sa̱ntvēkā̍ ca śa̱taṁ ca̍
sa̱hasra̍ṁ cā̱yuta̍ṁ ca

32 ni̱yuta̍ṁ ca pra̱yuta̱ṁ cārbu̍ daṁ ca̱ nya̍rbudaṁ ca samu̱ draśca̱ madhya̱ṁ


cānta̍śca parā̱rdhaścē̱mā mē̍ agna̱ iṣṭa̍kā dhē̱nava̍ ḥ santu ṣa̱ṣṭhiḥ
sa̱hasra̍ma̱yuta̱makṣīy̍ amāṇā r̥ta̱sthāḥ stha̍rtā̱vr̥dhō̍ ghr̥ta̱ścutō̍
madhu̱ ścuta̱ ūrja̍svatīḥ svadhā̱vinī̱stā mē̍ agna̱ iṣṭa̍kā dhē̱nava̍ ḥ santu
vi̱rājō̱ nāma̍ kāma̱dughā̍ a̱mutrā̱muṣmi3̍ gͫ llō̱kē .. 4. 4. 11.. savra̍tā
ru̱ drāṇā̍ma̱yuta̍ṁ ca̱ paṁca̍ catvārigͫśacca .. 4. 4. 11..

33 sa̱middi̱śāmā̱śayā̍ naḥ suva̱rvinmadhō̱ratō̱ mādha̍vaḥ pātva̱smān .


a̱gnirdē̱vō du̱ ṣṭarīt̍ u̱ radā̎bhya i̱daṁ kṣa̱tragͫ ra̍kṣatu̱ pātva̱smān
.. ra̱tha̱ṁta̱ragͫ sāma̍bhiḥ pātva̱smāngā̍ya̱trī chaṁda̍sāṁ vi̱śvarū̍pā .
tri̱vr̥nnō̍ vi̱ṣṭhayā̱ stōmō̱ ahnāgͫ̍samu̱ drō vāta̍ i̱damōja̍ḥ pipartu ..

u̱ grā di ̱śāma̱bhibhū̍tirvayō̱dhāḥ śuciḥ̍ śu̱ krē aha̍nyōja̱sīnā̎ . indrādhip̍ atiḥ


pipr̥tā̱datō̍ nō̱ mahi ̍

34 kṣa̱traṁ viś̱ vatō̍ dhārayē̱dam .. br̥̱hathsāma̍ kṣatra̱bhr̥dvr̥̱ddhavr̥ṣ̍ ṇiyaṁ


̍
tri̱ṣṭubhauja̍ḥ śubhi̱tamu̱ gravīram . indra̱ stōmē̍na pañcada̱śēna̱
madhya̍mi̱daṁ vātēna̱ saga̍rēṇa rakṣa .. prācī ̍ di̱śāgͫ sa̱haya̍śā̱
̍
yaśa̍svatī̱ viśvē̍ dēvāḥ prā̱vr̥ṣāhnā̱g̱ͫ suva̍rvatī . i̱daṁ kṣa̱traṁ
du̱ ṣṭara̍ma̱stvōjō’nā̍dhr̥ṣṭagͫ saha̱sriya̱g̱ͫ saha̍svat .. vaiṟ ū̱pē
sāma̍nni̱ha taccha̍kēma̱ jaga̍tyainaṁ viḵ ṣvā vē̍śayāmaḥ . viśvē̍ dēvāḥ
182

saptada̱śēna̱

35 varca̍ i̱daṁ kṣa̱tragͫ sa̍li̱lavā̍tamu̱ gram .. dha̱rtrī di̱śāṁ


kṣa̱trami̱daṁ dā̍dhārōpa̱sthāśā̍nāṁ mi̱trava̍da̱stvōja̍ḥ . mitrā̍varuṇā
śa̱radāhnā̎ṁ cikitnū a̱smai rā̱ṣṭrāya̱ mahi̱ śarma̍ yacchatam .. vai̱rā̱jē
sāma̱nnadhi ̍ mē manī̱ṣānu̱ ṣṭubhā̱ saṁ bhr̥t̍ aṁ vī̱ryagͫ̍ saha̍ḥ . i̱daṁ kṣa̱traṁ
mi̱trava̍dā̱rdradā̍nu̱ mitrā̍varuṇā̱ rakṣa̍ta̱mādhip̍ atyaiḥ .. sa̱mrāḍdi̱śāgͫ
sa̱hasā̎mnī̱ saha̍svatyr̥turhē
̱ ̍ma̱ntō vi̱ṣṭhayā̍ naḥ pipartu . a̱va̱syuvā̍tā

36 br̥ha̱tīrnu śakva̍rīri̱maṁ ya̱jñama̍vantu nō ghr̥̱tācīḥ̎ .. suva̍rvatī


su̱ dughā̍na̱ ḥ paya̍svatī di̱śāṁ dē̱vya̍vatu nō ghr̥̱tācī ̎ . tvaṁ gō̱pāḥ pu̍ ra
ē̱tōta pa̱ścādbr̥ha̍spatē̱ yāmyā̎ṁ yuṅgdhi ̱ vāca̎m .. ū̱rdhvā diś̱ āgͫ
ranti̱rāśauṣa̍dhīnāgͫ saṁvathsa̱rēṇa̍ savi̱tā nō̱ ahnā̎m . rē̱vathsāmāti̍cchandā
u̱ chandōjā̍taśatruḥ syō̱nā nō̍ astu .. stōma̍trayastrigͫśē̱ bhuva̍nasya patni ̱
viva̍svadvātē a̱bhi nō̍

37 gr̥ṇāhi . ghr̥tava̍
̱ tī savita̱rādhip̍ atyai̱ḥ paya̍svatī̱ ranti̱rāśā̍ nō
astu .. dhru̱ vā di̱śāṁ viṣṇu̍ pa̱tnyaghō̍rā̱syēśā̍nā̱ saha̍sō̱ yā ma̱nōtā̎ .
br̥ha̱spati̍rmāta̱riśvō̱ta vā̱yuḥ sa̍ṁ dhuvā̱nā vātā̍ a̱bhi nō̍ gr̥ṇantu ..

vi̱ṣṭa̱ṁbhō di̱vō dha̱ruṇa̍ ḥ pr̥thi̱vyā a̱syēśā̍nā̱ jaga̍tō̱ viṣṇu̍ patnī


. vi̱śvavya̍cā i̱ṣaya̍ntī̱ subhū̍tiḥ śi̱vā nō̍ a̱stvaditi̍ ru̱ pasthē̎ ..

vai̱śvā̱na̱rō na̍ ū̱tyā pr̥̱ṣṭō di̱vyanu̍ nō̱’dyānu̍ mati̱ranvida̍numatē̱


tvaṁ kayā̍ naści̱tra ā bhu̍ va̱tkō a̱dya yu̍ ṅktē .. 4. 4. 12.. mahi ̍
saptada̱śēnā̍’va̱syuvā̍tā a̱bhi nōnu̍ na̱ścatu̍ rdaśa ca .. 4. 4. 12..

̍
ra̱śmira̍si̱ rājñya̍sya̱yaṁ pu̱ rōharikēśō̱’gnirmū̱rdhēṁdrā̱gnibhyā̱ṁ
̍
br̥ha̱spati̍rbhūya̱skr̥da̍sya̱gninā viśvā̱ṣāṭ pra̱jāpa̍ti̱rmana̍sā̱ kr̥tti̍kā̱
madhu̍ ḥ sa̱middi̱śāṁ dvāda̍śa ..

̍ tyānāgͫ̍
ra̱śmira̍si̱ prati̍dhē̱numa̍si stanayitnu̱ sanirasyādi̱
sa̱ptatrigͫ̍śat ..

ra̱śmira̍si̱ kō a̱dyayu̍ ṅktē ..

caturthakāṇḍē pañcamaḥ praśnaḥ 5

1 nama̍stē rudra ma̱nyava̍ u̱ tōta̱ iṣa̍ vē̱ nama̍ḥ . nama̍stē astu̱ dhanva̍nē
bā̱hubhyā̍mu̱ ta tē̱ nama̍ḥ .. yāta̱ iṣu̍ ḥ śi̱vata̍mā śi̱vaṁ ba̱bhūva̍
tē̱ dhanu̍ ḥ . śi̱vā śa̍ra̱vyā̍ yā tava̱ tayā̍ nō rudra mr̥ḍaya .. yā tē̍ rudra
183

śi̱vā ta̱nūraghō̱rāpā̍pakāśinī . tayā̍ nasta̱nuvā̱ śaṁta̍mayā̱ giriś̍ antā̱bhi


cā̍kaśīhi .. yāmiṣu̍ ṁ giriśanta̱ hastē̱

2 bibha̱ṟṣyasta̍vē . śi̱vāṁ gir̍ itra̱ tāṁ ku̍ ru̱ mā higͫ̍sī̱ḥ puru̍ ṣa̱ṁ
jaga̍t .. śi̱vēna̱ vaca̍sā tvā̱ giri̱śācchā̍ vadāmasi . yathā̍ na̱ḥ
sarva̱mijjaga̍daya̱kṣmagͫ su̱ manā̱ asa̍t .. adhya̍vōcadadhiva̱ktā pra̍tha̱mō
daivyō̍ bhi̱ṣak . ahīg̍śca̱ sarvā̎ñja̱ṁbhaya̱nthsarvā̎śca yātudhā̱nya̍ḥ
.. a̱sau yastā̱mrō a̍ru̱ ṇa u̱ ta ba̱bhruḥ su̍ ma̱ṅgala̍ ḥ . yē cē̱māgͫ ru̱ drā
a̱bhitō̍ di̱kṣu

3 śriṯ āḥ sa̍hasra̱śō’vaiṣ̍ ā̱g̱ͫ hēḍa̍ īmahē .. a̱sau yō̍’va̱sarpa̍ti̱


nīla̍grīvō̱ vilō̍hitaḥ . u̱ taina̍ṁ gō̱pā a̍dr̥śa̱nnadr̥ś̍ annudahā̱rya̍ḥ .
u̱ taina̱ṁ viśvā̍ bhū̱tāni̱ sa dr̥̱ṣṭō mr̥ḍ̍ ayāti naḥ .. namō̍ astu̱ nīla̍grīvāya
sahasrā̱kṣāya̍ mī̱ḍuṣē̎ . athō̱ yē a̍sya̱ satvā̍nō̱’haṁ tēbhyō̍’kara̱ṁ
nama̍ḥ .. pra mu̍ ñca̱ dhanva̍na̱stvamu̱ bhayō̱rārtniy̍ ō̱rjyām . yāśca̍ tē̱
hasta̱ iṣa̍va̱ḥ

4 parā̱ tā bha̍gavō vapa .. a̱va̱tatya̱ dhanu̱ stvagͫ saha̍srākṣa̱


śatē̍ṣudhē . niś̱ īrya̍ śa̱lyānā̱ṁ mukhā̍ śi̱vō na̍ḥ su̱ manā̍ bhava ..

vijya̱ṁ dhanu̍ ḥ kapa̱rdinō̱ viśa̍lyō̱ bāṇa̍vāgͫ u̱ ta . anē̍śanna̱syēṣa̍va


ā̱bhura̍sya niṣa̱ṅgathiḥ̍ .. yā tē̍ hē̱tirmīḍ̍ huṣṭama̱ hastē̍ ba̱bhūva̍
tē̱ dhanu̍ ḥ . tayā̱smān, viś̱ vata̱stvama̍ya̱kṣmayā̱ pari ̍ bbhuja .. nama̍stē
a̱stvāyu̍ dhā̱yānā̍tatāya dhr̥̱ṣṇavē̎ . u̱ bhābhyā̍mu̱ ta tē̱ namō̍ bā̱hubhyā̱ṁ
tava̱ dhanva̍ nē .. pari ̍ tē̱ dhanva̍ nō hē̱tira̱smānvr̥ṇ̍ aktu viś̱ vata̍ḥ . athō̱ ya
̍ dhistavā̱rē a̱smanni dhē̍hi̱ tam .. 4. 5. 1.. hastē̍ di̱kṣviṣa̍va u̱ bhābhyā̱ṁ
iṣu̱
dvā vigͫ̍śatiśca .. 4. 5. 1..

5 namō̱ hira̍ṇyabāhavē sēnā̱nyē̍ di̱śāṁ ca̱ pata̍yē̱ namō̱ namō̍ vr̥kṣēbhyō̱


̱
̍
harikēśēbhyaḥ paśū̱nāṁ pata̍yē̱ namō̱ nama̍ḥ sa̱spiñja̍rāya̱ tviṣīm ̍ atē
pathī̱nāṁ pata̍yē̱ namō̱ namō̍ babhlu̱ śāya̍ vivyā̱dhinē’nnā̍nā̱ṁ pata̍yē̱ namō̱
̍
namō̱ harikēśāyōpavī̱ tinē̍ pu̱ ṣṭānā̱ṁ pata̍yē̱ namō̱ namō̍ bha̱vasya̍ hē̱tyai
jaga̍tā̱ṁ pata̍yē̱ namō̱ namō̍ ru̱ drāyā̍tatā̱vinē̱ kṣētrā̍ṇā̱ṁ pata̍yē̱ namō̱
nama̍ḥ sū̱tāyāha̍ntyāya̱ vanā̍nā̱ṁ pata̍yē̱ namō̱ namō̱

̍
6 rōhitāya stha̱pata̍yē vr̥̱kṣāṇā̱ṁ pata̍yē̱ namō̱ namō̍ ma̱ntriṇē̍ vāṇi̱jāya̱
kakṣā̍ṇā̱ṁ pata̍yē̱ namō̱ namō̍ bhuva̱ntayē̍ vārivaskr̥̱tāyauṣa̍dhīnā̱ṁ
pata̍yē̱ namō̱ nama̍ u̱ ccairghō̍ṣāyākra̱ndaya̍tē pattī̱nāṁ pata̍yē̱ namō̱
nama̍ḥ kr̥thsnavī̱tāya̱ dhāva̍tē̱ satva̍nā̱ṁ pata̍yē̱ nama̍ḥ .. 4. 5. 2.. vanā̍nā̱ṁ
pata̍yē̱ namō̱ nama̱ ēkā̱nna trig̱ ̱ͫśacca̍ .. 4. 5. 2..

7 nama̱ḥ saha̍mānāya nivyā̱dhina̍ āvyā̱dhinīn̍ ā̱ṁ pata̍yē̱ namō̱ nama̍ḥ kaku̱ bhāya̍
niṣa̱ṅgiṇē̎ stē̱nānā̱ṁ pata̍yē̱ namō̱ namō̍ niṣa̱ṅgiṇa̍ iṣudhi̱matē̱
taska̍rāṇā̱ṁ pata̍yē̱ namō̱ namō̱ vañca̍tē pariv̱ añca̍tē stāyū̱nāṁ pata̍yē̱
184

namō̱ namō̍ nicē̱ravē̍ parica̱rāyāra̍ṇyānā̱ṁ pata̍yē̱ namō̱ nama̍ḥ sr̥kā̱vibhyō̱


jighāgͫ̍ sadbhyō muṣṇa̱tāṁ pata̍yē̱ namō̱ namō̍’si̱madbhyō̱ nakta̱ṁ cara̍dbhyaḥ
prakr̥̱ntānā̱ṁ pata̍yē̱ namō̱ nama̍ uṣṇī̱ṣiṇē̍ girica̱rāya̍ kulu̱ ñcānā̱ṁ
pata̍yē̱ namō̱ nama̱

8 iṣu̍ madbhyō dhanvā̱vibhya̍śca vō̱ namō̱ nama̍ ātanvā̱nēbhya̍ḥ


prati̱dadhā̍nēbhyaśca vō̱ namō̱ nama̍ ā̱yaccha̍dbhyō visr̥̱jadbhya̍śca vō̱ namō̱
namō’sya̍dbhyō̱ vidhya̍dbhyaśca vō̱ namō̱ nama̱ āsīn̍ ēbhya̱ḥ śayā̍nēbhyaśca
vō̱ namō̱ nama̍ḥ sva̱padbhyō̱ jāgra̍dbhyaśca vō̱ namō̱ nama̱stiṣṭha̍dbhyō̱
dhāva̍dbhyaśca vō̱ namō̱ nama̍ḥ sa̱bhābhya̍ ḥ sa̱bhāpa̍tibhyaśca vō̱ namō̱ namō̱
aśvē̱bhyō’śva̍patibhyaśca vō̱ nama̍ḥ .. 4. 5. 3.. ku̱ lu̱ ṅcānā̱ṁ pata̍yē̱ namō̱
namōśva̍patibhya̱strīṇi ̍ ca .. 4. 5. 3..

9 nama̍ āvyā̱dhinīb̎ hyō vi̱vidhya̍ntībhyaśca vō̱ namō̱ nama̱


uga̍ṇābhyastr̥gͫha̱tībhya̍śca vō̱ namō̱ namō̍ gr̥̱thsēbhyō̍
gr̥̱thsapa̍tibhyaśca vō̱ namō̱ namō̱ vrātē̎bhyō̱ vrāta̍patibhyaśca
vō̱ namō̱ namō̍ ga̱ṇēbhyō̍ ga̱ṇapa̍tibhyaśca vō̱ namō̱ namō̱ virū̍pēbhyō
vi̱śvarū̍pēbhyaśca vō̱ namō̱ namō̍ ma̱hadbhya̍ ḥ, kṣulla̱kēbhya̍śca vō̱ namō̱
namō̍ ra̱thibhyō̍’ra̱thēbhya̍śca vō̱ namō̱ namō̱ rathē̎bhyō̱

10 ratha̍patibhyaśca vō̱ namō̱ nama̱ḥ sēnā̎bhyaḥ sēnā̱nibhya̍śca vō̱ namō̱


nama̍ḥ, kṣa̱ttr̥bhya̍ḥ saṁgrahī̱tr̥bhya̍śca vō̱ namō̱ nama̱stakṣa̍bhyō
rathakā̱rēbhya̍śca vō̱ namō̱ nama̱ḥ kulā̍lēbhyaḥ ka̱rmārē̎bhyaśca vō̱ namō̱
nama̍ḥ pu̱ ñjiṣṭē̎bhyō niṣā̱dēbhya̍śca vō̱ namō̱ nama̍ iṣu̱ kr̥dbhyō̍
dhanva̱kr̥dbhya̍śca vō̱ namō̱ namō̍ mr̥ga̱yubhya̍ ḥ śva̱nibhya̍śca vō̱
namō̱ nama̱ḥ śvabhya̱ḥ śvapa̍tibhyaśca vō̱ nama̍ḥ .. 4. 5. 4.. rathē̎bhya̱ḥ
śvapa̍tibhyaśca̱ dvē ca̍ .. 4. 5. 4..

11 namō̍ bha̱vāya̍ ca ru̱ drāya̍ ca̱ nama̍ḥ śa̱rvāya̍ ca paśu̱ pata̍yē ca̱ namō̱
nīla̍grīvāya ca śiti̱kaṇṭhā̍ya ca̱ nama̍ḥ kapa̱rdinē̍ ca̱ vyu̍ ptakēśāya ca̱
nama̍ḥ sahasrā̱kṣāya̍ ca śa̱tadha̍ nvanē ca̱ namō̍ giri̱śāya̍ ca śipivi̱ṣṭāya̍
ca̱ namō̍ mī̱ḍhuṣṭa̍māya̱ cēṣu̍ matē ca̱ namō̎ hra̱svāya̍ ca vāma̱nāya̍ ca̱
namō̍ br̥ha̱tē ca̱ varṣīy̍ asē ca̱ namō̍ vr̥̱ddhāya̍ ca sa̱ṁvr̥dhva̍nē ca̱

̍
12 namō̱ agriyāya ca pratha̱māya̍ ca̱ nama̍ ā̱śavē̍ cāji̱rāya̍ ca̱
nama̱ḥ śīghriyāya ̍ ca̱ śībhyā̍ya ca̱ nama̍ ū̱rmyā̍ya cāvasva̱nyā̍ya ca̱
nama̍ḥ srōta̱syā̍ya ca̱ dvīpyā̍ya ca .. 4. 5. 5.. sa̱ṁvr̥ddhva̍nē ca̱ pañca̍
vigͫśatiśca .. 4. 5. 5..

13 namō̎ jyē̱ṣṭhāya̍ ca kani̱ṣṭhāya̍ ca̱ nama̍ḥ pūrva̱jāya̍ cāpara̱jāya̍ ca̱


namō̍ madhya̱māya̍ cāpaga̱ lbhāya̍ ca̱ namō̍ jagha̱nyā̍ya ca̱ budhniyāya ̍ ca̱
̍ ̍ ̍
nama̍ḥ sō̱bhyāya ca pratisa̱ryāya ca̱ namō̱ yāmyāya ca̱ kṣēmyāya ca̱ ̍
nama̍ urva̱ryā̍ya ca̱ khalyā̍ya ca̱ nama̱ḥ ślōkyā̍ya cāvasā̱nyā̍ya ca̱ namō̱
vanyā̍ya ca̱ kakṣyā̍ya ca̱ nama̍ḥ śra̱vāya̍ ca pratiśra̱vāya̍ ca̱
185

14 nama̍ ā̱śuṣē̍ṇāya cā̱śura̍thāya ca̱ nama̱ḥ śūrā̍ya cāvabhinda̱tē ca̱


namō̍ va̱rmiṇē̍ ca varū̱thinē̍ ca̱ namō̍ bi̱lminē̍ ca kava̱cinē̍ ca̱ nama̍ḥ
śru̱ tāya̍ ca śrutasē̱nāya̍ ca .. 4. 5. 6.. pra̱ti̱śra̱vāya̍ ca̱ pañca̍
vigͫśatiśca .. 4. 5. 6..

15 namō̍ dundu̱ bhyā̍ya cāhana̱nyā̍ya ca̱ namō̍ dhr̥̱ṣṇavē̍ ca pramr̥̱śāya̍


ca̱ namō̍ dū̱tāya̍ ca̱ prahitāya
̍ ca̱ namō̍ niṣa̱ṅgiṇē̍ cēṣudhi̱matē̍ ca̱
̍
nama̍stī̱kṣṇēṣa̍vē cāyu̱ dhinē ca̱ nama̍ḥ svāyu̱ dhāya̍ ca su̱ dhanva̍nē ca̱
nama̱ḥ srutyā̍ya ca̱ pathyā̍ya ca̱ nama̍ḥ kā̱ṭyā̍ya ca nī̱pyā̍ya ca̱ nama̱ḥ
sūdyā̍ya ca sara̱syā̍ya ca̱ namō̍ nā̱dyāya̍ ca vaiśa̱ntāya̍ ca̱

16 nama̱ḥ kūpyā̍ya cāva̱ṭyā̍ya ca̱ namō̱ varṣyā̍ya cāva̱ṟṣyāya̍ ca̱ namō̍


mē̱ghyā̍ya ca vidyu̱ tyā̍ya ca̱ nama̍ ī̱dhriyā̍ya cāta̱pyā̍ya ca̱ namō̱
vātyā̍ya ca̱ rēṣmiy̍ āya ca̱ namō̍ vāsta̱vyā̍ya ca vāstu̱ pāya̍ ca .. 4. 5. 7..

vai̱śa̱ntāya̍ ca tri̱g̱ͫśacca̍ .. 4. 5. 7..

17 nama̱ḥ sōmā̍ya ca ru̱ drāya̍ ca̱ nama̍stā̱mrāya̍ cāru̱ ṇāya̍ ca̱ nama̍ḥ
śa̱ṅgāya̍ ca paśu̱ pata̍yē ca̱ nama̍ u̱ grāya̍ ca bhī̱māya̍ ca̱ namō̍
agrēva̱dhāya̍ ca dūrēva̱dhāya̍ ca̱ namō̍ ha̱ntrē ca̱ hanīy̍ asē ca̱ namō̍
vr̥kṣēbhyō̱
̱ ̍
harikēśēbhyō̱ nama̍stā̱rāya̱ nama̍ḥ śa̱ṁbhavē̍ ca mayō̱bhavē̍ ca̱
nama̍ḥ śaṅka̱rāya̍ ca mayaska̱rāya̍ ca̱ nama̍ḥ śi̱vāya̍ ca śi̱vata̍rāya ca̱

18 nama̱stīrthyā̍ya ca̱ kūlyā̍ya ca̱ nama̍ḥ pā̱ryā̍ya cāvā̱ryā̍ya ca̱ nama̍ḥ


pra̱tara̍ṇāya cō̱ttara̍ṇāya ca̱ nama̍ ātā̱ryā̍ya cālā̱dyā̍ya ca̱ nama̱ḥ
śaṣpyā̍ya ca̱ phēnyā̍ya ca̱ nama̍ḥ sika̱tyā̍ya ca pravā̱hyā̍ya ca .. 4. 5. 8..

śi̱vata̍rāya ca trig̱ ̱ͫśacca̍ .. 4. 5. 8..

19 nama̍ iri̱ṇyā̍ya ca prapa̱thyā̍ya ca̱ nama̍ḥ kigͫśi̱lāya̍ ca̱ kṣaya̍ṇāya


ca̱ nama̍ḥ kapa̱rdinē̍ ca pula̱stayē̍ ca̱ namō̱ gōṣṭhyā̍ya ca̱ gr̥hyā̍ya ca̱
nama̱stalpyā̍ya ca̱ gēhyā̍ya ca̱ nama̍ḥ kā̱ṭyā̍ya ca gahvarē̱ṣṭhāya̍ ca̱ namō̎
hrada̱yyā̍ya ca nivē̱ṣpyā̍ya ca̱ nama̍ḥ pāgͫsa̱vyā̍ya ca raja̱syā̍ya ca̱
nama̱ḥ śuṣkyā̍ya ca hari̱tyā̍ya ca̱ namō̱ lōpyā̍ya cōla̱pyā̍ya ca̱

20 nama̍ ū̱rvyā̍ya ca sū̱rmyā̍ya ca̱ nama̍ḥ pa̱rṇyā̍ya ca parṇaśa̱dyā̍ya ca̱


namō̍’pagu̱ ramā̍ṇāya cābhighna̱tē ca̱ nama̍ ākkhida̱tē ca̍ prakkhida̱tē ca̱
namō̍ vaḥ kiriḵ ēbhyō̍ dē̱vānā̱g̱ͫ hr̥da̍yēbhyō̱ namō̍ vikṣīṇa̱kēbhyō̱ namō̍
vicinva̱tkēbhyō̱ nama̍ ānirha̱tēbhyō̱ nama̍ āmīva̱tkēbhya̍ ḥ .. 4. 5. 9.. u̱ la̱pyā̍ya
ca̱ traya̍strigͫśacca .. 4. 5. 9..

21 drāpē̱ andha̍saspatē̱ darid̍ ra̱nnīla̍lōhita . ē̱ṣāṁ puru̍ ṣāṇāmē̱ṣāṁ


pa̍śū̱nāṁ mā bhērmārō̱ mō ē̍ṣā̱ṁ kiṁ ca̱nāma̍mat .. yā tē̍ rudra śiv̱ ā ta̱nūḥ
186

śi̱vā vi̱śvāha̍bhēṣajī . śi̱vā ru̱ drasya̍ bhēṣa̱jī tayā̍ nō mr̥ḍa jī̱vasē̎ ..

i̱māgͫ ru̱ drāya̍ ta̱vasē̍ kapa̱rdinē̎ kṣa̱yadvīr̍ āya̱ pra bha̍rāmahē ma̱tim .
yathā̍ na̱ḥ śamasa̍ddvi̱padē̱ catu̍ ṣpadē̱ viśva̍ṁ pu̱ ṣṭaṁ grāmē̍ a̱smi

22 nnanā̍turam .. mr̥̱ḍā nō̍ rudrō̱ta nō̱ maya̍skr̥dhi kṣa̱yadvīr̍ āya̱ nama̍sā


vidhēma tē . yacchaṁ ca̱ yōśca̱ manu̍ rāya̱jē pi̱tā tada̍śyāma̱ tava̍ rudra̱
̍
praṇītau .. mā nō̍ ma̱hānta̍mu̱ ta mā nō̍ arbha̱kaṁ mā na̱ ukṣa̍ntamu̱ ta mā na̍
ukṣi̱tam . mā nō̍ vadhīḥ pi̱tara̱ṁ mōta mā̱tara̍ṁ pri̱yā mā na̍sta̱nuvō̍

23 rudra rīriṣaḥ .. mā na̍stō̱kē tana̍yē̱ mā na̱ āyu̍ ṣi̱ mā nō̱ gōṣu̱ mā nō̱
aśvē̍ṣu rīriṣaḥ . vī̱rānmā nō̍ rudra bhāmiṯ ō va̍dhīrha̱viṣma̍ ntō̱ nama̍sā vidhēma tē
.. ā̱rāttē̍ gō̱ghna u̱ ta pū̍ruṣa̱ghnē kṣa̱yadvīr̍ āya su̱ mnama̱smē tē̍ astu . rakṣā̍
ca nō̱ adhi ̍ ca dēva brū̱hyadhā̍ ca na̱ḥ śarma̍ yaccha dviḇ arhā̎ḥ .. stu̱ hi

24 śru̱ taṁ ga̍rta̱sada̱ṁ yuvā̍naṁ mr̥̱gaṁ na bhī̱mamu̍ paha̱tnumu̱ gram .


mr̥̱ḍā ja̍ri̱trē ru̍ dra̱ stavā̍nō a̱nyaṁ tē̍ a̱smanni va̍pantu̱ sēnā̎ḥ ..

pariṇō̍ ru̱ drasya̍ hē̱tirvr̥ṇ̍ aktu̱ pari ̍ tvē̱ṣasya̍ durma̱tira̍ghā̱yōḥ . ava̍


sthi̱rā ma̱ghava̍dbhyastanuṣva̱ mīḍhva̍stō̱kāya̱ tana̍yāya mr̥ḍaya .. mīḍhu̍ ṣṭama̱
śiva̍tama śi̱vō na̍ḥ su̱ manā̍ bhava . pa̱ra̱mē vr̥̱kṣa āyu̍ dhaṁ ni̱dhāya̱
kr̥tti̱ṁ vasā̍na̱ ā ca̍ra̱ pinā̍ka̱ṁ

̍
25 bibhra̱ dā ga̍hi .. vikirida̱ vilō̍hita̱ nama̍stē astu bhagavaḥ . yāstē̍
sa̱hasragͫ̍ hē̱tayō̱’nyama̱smanni va̍pantu̱ tāḥ .. sa̱hasrā̍ṇi sahasra̱dhā
bā̍hu̱ vōstava̍ hē̱taya̍ḥ . tāsā̱mīśā̍nō bhagavaḥ parā̱cīnā̱ mukhā̍ kr̥dhi .. 4. 5. 10..

a̱smigg sta̱nuva̍ḥ stu̱ hi pinā̍ka̱mēkā̱nna tri̱g̱ͫśacca̍ .. 4. 5. 10..

26 sa̱hasrā̍ṇi sahasra̱śō yē ru̱ drā adhi̱ bhūmyā̎m . tēṣāgͫ̍ sahasrayōja̱nē’va̱


dhanvā̍ni tanmasi .. a̱sminma̍ha̱tya̍rṇa̱vē̎’ntarik̍ ṣē bha̱vā adhi ̍ . nīla̍grīvāḥ
śiti̱kaṇṭhā̎ḥ śa̱rvā a̱dhaḥ, kṣa̍māca̱rāḥ .. nīla̍grīvāḥ śiti̱kaṇṭhā̱ divagͫ̍
ru̱ drā upa̍śritāḥ . yē vr̥̱kṣēṣu̍ sa̱spiñja̍rā̱ nīla̍grīvā̱ vilō̍hitāḥ .
yē bhū̱tānā̱madhip̍ atayō viśi̱khāsa̍ḥ kapa̱rdina̍ḥ . yē annē̍ṣu vi̱vidhya̍ nti̱
pātrē̍ṣu̱ piba̍tō̱ janān̍ . yē pa̱thāṁ pa̍thi̱rakṣa̍ya ailabr̥̱dā ya̱vyudha̍ḥ
. yē tī̱rthāni ̍

27 pra̱cara̍nti sr̥̱kāva̍ntō niṣa̱ṅgiṇa̍ḥ . ya ē̱tāva̍ntaśca̱


bhūyāgͫ̍saśca̱ diśō̍ ru̱ drā vitasthi̱
̍ rē . tēṣāgͫ̍ sahasrayōja̱nē’va̱
dhanvā̍ni tanmasi .. namō̍ ru̱ drēbhyō̱ yē pr̥t̍ hi̱vyāṁ yē̎’ntarik̍ ṣē̱ yē di̱vi
yēṣā̱manna̱ṁ vātō̍ va̱ṟṣamiṣa̍va̱stēbhyō̱ daśa̱ prācī̱rdaśa̍ dakṣi̱ṇā
daśa̍ pra̱tīcī̱rdaśōdīc̍ ī̱rdaśō̱rdhvāstēbhyō̱ nama̱stē nō̍ mr̥ḍayantu̱ tē
yaṁ dvi̱ṣmō yaśca̍ nō̱ dvēṣṭi ̱ taṁ vō̱ jambhē̍ dadhāmi .. 4. 5. 11.. tī̱rthāni̱
yaśca̱ ṣaṭca̍ .. 4. 5. 11..
187

nama̍stē rudra̱ namō̱ hira̍ṇyabāhavē̱ nama̱ḥ saha̍mānāya̱ nama̍ āvyā̱dhinīb̎ hyō̱


namō̍ bha̱vāya̱ namō̎ jyē̱ṣṭhāya̱ namō̍ dundu̱ bhyā̍ya̱ nama̱ḥ sōmā̍ya̱ nama̍
iri̱ṇyā̍ya̱ drāpē̍ sa̱hasrā̱ṇyēkā̍daśa ..

nama̍stē rudra̱ namō̍ bha̱vāya̱ drāpē̍ sa̱ptavigͫ̍śatiḥ ..

nama̍stē rudra̱ taṁ vō̱ jaṁbhē̍ dadhāmi ..

caturthakāṇḍē ṣaṣṭhaḥ praśnaḥ 6

1 aśma̱nnūrja̱ṁ parva̍tē śiśriyā̱ṇāṁ vātē̍ pa̱rjanyē̱ varu̍ ṇasya̱ śuṣmē̎ .


a̱dbhya ōṣa̍dhībhyō̱ vana̱spati̱bhyō’dhi̱ saṁbhr̥t̍ ā̱ṁ tāṁ na̱ iṣa̱mūrja̍ṁ
dhatta marutaḥ sagͫ rarā̱ṇāḥ .. aśmagg̍stē̱ kṣuda̱muṁ tē̱ śugr̥c̍ chatu̱
yaṁ dviṣ̱ maḥ .. sa̱mu̱ drasya̍ tvā̱’vāka̱yāgnē̱ pari ̍ vyayāmasi . pā̱va̱kō
a̱smabhyagͫ̍ śi̱vō bha̍va .. hi̱masya̍ tvā ja̱rāyu̱ ṇāgnē̱ pari ̍ vyayāmasi .
pā̱va̱kō a̱smabhyagͫ̍ śi̱vō bha̍va .. upa̱

2 jmannupa̍ vēta̱sē’va̍ttaraṁ na̱dīṣvā . agnē̍ pi̱ttama̱pāma̍si .. maṇḍū̍ki̱


tābhi̱rā ga̍hi̱ sēmaṁ nō̍ ya̱jñam . pā̱va̱kava̍rṇagͫ śi̱vaṁ kr̥d̍ hi ..

pā̱va̱ka ā ci̱taya̍ntyā kr̥̱pā . kṣāma̍nruru̱ ca u̱ ṣasō̱ na bhā̱nunā̎ ..

tūrva̱nna yāma̱nnēta̍śasya̱ nū raṇa̱ ā yō ghr̥̱ṇē . na ta̍tr̥ṣā̱ṇō a̱jara̍ḥ


.. agnē̍ pāvaka rō̱ciṣā̍ ma̱ndrayā̍ dēva jiẖ vayā̎ . ā dē̱vān

3 va̍kṣi̱ yakṣi ̍ ca .. sa na̍ḥ pāvaka dīdi̱vō’gnē̍ dē̱vāgͫ i̱hā’va̍ha . upa̍


ya̱jñagͫ ha̱viśca̍ naḥ .. a̱pāmi̱daṁ nyaya̍nagͫ samu̱ drasya̍ ni̱vēśa̍nam
. a̱nyaṁ tē̍ a̱smatta̍pantu hē̱taya̍ḥ pāva̱kō a̱smabhyagͫ̍ śi̱vō bha̍va ..

nama̍stē̱ hara̍sē śō̱ciṣē̱ nama̍stē astva̱rciṣē̎ . a̱nyaṁ tē̍ a̱smattapa̍ntu


hē̱taya̍ḥ pāva̱kō a̱smabhyagͫ̍ śi̱vō bha̍va .. nr̥̱ṣadē̱ vaḍa̍

4 psu̱ ṣadē̱ vaḍva̍na̱sadē̱ vaḍba̍rhi̱ṣadē̱ vaṭsu̍ va̱rvidē̱ vaṭ .. yē dē̱vā


dē̱vānā̎ṁ ya̱jñiyā̍ ya̱jñiyā̍nāgͫ saṁvathsa̱rīṇa̱mupa̍ bhā̱gamāsa̍tē .
a̱hu̱ tādō̍ ha̱viṣō̍ ya̱jñē a̱sminthsva̱yaṁ ju̍ hudhva̱ṁ madhu̍ nō ghr̥tasya̍
̱
.. yē dē̱vā dē̱vēṣvadhi ̍ dēva̱tvamāya̱ṉ yē brahma̍ṇaḥ pura ē̱tārō̍ a̱sya .
yēbhyō̱ nartē pava̍tē̱ dhāma̱ kiṁ ca̱na na tē di ̱vō na pr̥t̍ hi̱vyā adhi̱ snuṣu̍
.. prā̱ṇa̱dā

5 a̍pāna̱ dā vyā̍na̱dāśca̍kṣu̱ rdā va̍rcō̱dā va̍rivō̱dāḥ . a̱nyaṁ tē̍


188

a̱smatta̍pantu hē̱taya̍ḥ pāva̱kō a̱smabhyagͫ̍ śi̱vō bha̍va .. a̱gnisti̱gmēna̍


śō̱ciṣā̱ yagͫ sa̱dviśva̱ṁ nya̍triṇa̎m . a̱gnirnō̍ vagͫsatē ra̱yim ..

̍
sainānīkēna suviḏ atrō̍ a̱smē yaṣṭā̍ dē̱vāgͫ āya̍jiṣṭhaḥ sva̱sti . ada̍bdhō
gō̱pā u̱ ta na̍ḥ para̱spā agnē̎ dyu̱ madu̱ ta rē̱vaddid̍ īhi .. 4. 6. 1.. upa̍ dē̱vān,
vaṭprā̍ṇa̱dāścatu̍ ścatvārigͫśacca .. 4. 6. 1..

6 ya i ̱mā viśvā̱ bhuva̍nāni̱ juhva̱dr̥ṣi̱ṟhōtā̍ niṣa̱sādā̍ pi̱tā na̍ḥ . sa


̍
ā̱śiṣā̱ draviṇami̱cchamā ̍ naḥ parama̱cchadō̱ vara̱ ā vivēśa
̍ .. viś̱ vaka̍rmā̱
mana̍sā̱ yadvihā̍yā dhā̱tā vid̍ hā̱tā pa̍ra̱mōta sa̱ndr̥k . tēṣā̍mi̱ṣṭāni̱
sami̱ṣā ma̍danti̱ yatra̍ sapta̱ṟṣīnpa̱ra ēka̍mā̱huḥ .. yō na̍ḥ pi̱tā ja̍ni̱tā
̍
yō vidhā̱tā yō na̍ḥ sa̱tō a̱bhyā sajja̱jāna̍ .

7 yō dē̱vānā̎ṁ nāma̱dhā ēka̍ ē̱va tagͫ sa̍ṁ pra̱śnaṁ bhuva̍nā yantya̱nyā .. ta


āya̍janta̱ draviṇ̍ a̱g̱ͫ sama̍smā̱ r̥ṣa̍ya̱ḥ pūrvē̍ jari̱tārō̱ na bhū̱nā .
a̱sūrtā̱ sūrtā̱ raja̍sō vi̱mānē̱ yē bhū̱tāni ̍ sa̱makr̥ṇ̍ vanni̱māni ̍ .. na taṁ
vid̍ ātha̱ ya i̱daṁ ja̱jānā̱nyadyu̱ ṣmāka̱manta̍raṁ bhavāti . nī̱hā̱rēṇa̱ prāvr̥t̍ ā̱
jalpyā̍ cāsu̱ tr̥pa̍ uktha̱śāsa̍ścaranti .. pa̱rō di̱vā pa̱ra ē̱nā

8 pr̥t̍ hi̱vyā pa̱rō dē̱vēbhi̱rasu̍ rai̱rguhā̱ yat . ka2gͫ svi̱dgarbha̍ṁ


pratha̱maṁ da̍dhra̱ āpō̱ yatra̍ dē̱vāḥ sa̱maga̍cchanta̱ viśvē̎ .. tamidgarbha̍ṁ
pratha̱maṁ da̍dhra̱ āpō̱ yatra̍ dē̱vāḥ sa̱maga̍cchanta̱ viśvē̎ . a̱jasya̱
nābhā̱vadhyēka̱marpita̱ ̍ ṁ yasmin̍ ni̱daṁ viśva̱ṁ bhuvana̱madhi ̍ śri̱tam ..

vi̱śvaka̍rmā̱ hyaja̍niṣṭa dē̱va ādidga̍ ndha̱rvō a̍bhavaddvi̱tīya̍ḥ . tr̥̱tīya̍ḥ


pi̱tā ja̍ni̱tauṣa̍dhīnā

9 ma̱pāṁ garbha̱ṁ vya̍dadhātpuru̱ trā .. cakṣu̍ ṣaḥ pi̱tā mana̍sā̱


hi dhīrō̍ ghr̥̱tamē̍nē ajana̱nnanna̍mānē . ya̱dēdantā̱ ada̍dr̥gͫ
hanta̱ pūrva̱ ādiddyāvā̍pr̥thi̱vī a̍prathētām .. vi ̱śvata̍ścakṣuru̱ ta
vi̱śvatō̍mukhō vi̱śvatō̍hasta u̱ ta vi̱śvata̍spāt . saṁ bā̱hubhyā̱ṁ
nama̍ti̱ saṁ pata̍trai̱rdyāvā̍pr̥thi̱vī ja̱naya̍ndē̱va ēka̍ḥ .. ki2gͫ
̍
svidāsīdadhi̱ ṣṭhāna̍mā̱raṁbha̍ ṇaṁ kata̱mathsvi ̱tkimā̍sīt . yadī̱ bhūmiṁ
̍ ja̱naya̍

10 nvi ̱śvaka̍rmā̱ vi dyāmaurṇō̎nmahi̱nā vi̱śvaca̍kṣāḥ .. ki2gͫ svi̱dvana̱ṁ


ka u̱ sa vr̥̱kṣa ā̍sī̱dyatō̱ dyāvā̍pr̥thi̱vī niṣ̍ ṭata̱kṣuḥ . manīṣ̍ iṇō̱
mana̍sā pr̥̱cchatēdu̱ tadyada̱dhyati̍ṣṭha̱ dbhuva̍nāni dhā̱rayan̍ .. yā tē̱ dhāmā̍ni
para̱māṇi̱ yāva̱mā yā ma̍dhya̱mā viś̍ vakarmannu̱ tēmā . śikṣā̱ sakhibhyō ̍ ha̱viṣi ̍
svadhāvaḥ sva̱yaṁ ya̍jasva ta̱nuva̍ṁ juṣā̱ṇaḥ .. vā̱caspati̍ṁ vi̱śvaka̍rmāṇamū̱tayē̍

11 manō̱yuja̱ṁ vājē̍ a̱dyā hu̍ vēma . sa nō̱ nēdiṣ̍ ṭhā̱ hava̍nāni jōṣatē
vi̱śvaśa̍ṁbhū̱rava̍sē sā̱dhuka̍rmā .. viśva̍karman ha̱viṣā̍ vāvr̥dhā̱naḥ
sva̱yaṁ ya̍jasva ta̱nuva̍ṁ juṣā̱ṇaḥ . muhya̍ntva̱nyē a̱bhita̍ḥ sa̱patnā̍
i̱hāsmāka̍ṁ ma̱ghavā̍ sū̱rira̍stu .. viśva̍karman ha̱viṣā̱ vardha̍nēna
189

trā̱tāra̱mindra̍makr̥ṇōrava̱dhyam . tasmai ̱ viśa̱ḥ sama̍namanta pū̱rvīra̱yamu̱ grō


vih̍ a̱vyō̍ yathāsa̍t .. sa̱mu̱ drāya̍ va̱yunā̍ya̱ sindhū̍nā̱ṁ pata̍yē̱ nama̍ḥ
ṁa̱dīnā̱g̱ͫ sarvā̍sāṁ pi̱trē ju̍ hu̱ tā vi̱śvaka̍rmaṇē̱ viśvāhāma̍rtyagͫ
ha̱viḥ .. 4. 6. 2.. ja̱jānai̱nauṣa̍ dhīnā̱ṁ bhūmiṁ ̍ ja̱naya̍nnū̱tayē̱ namō̱ nava̍
ca .. 4. 6. 2..

12 udē̍namutta̱rāṁ na̱yāgnē̍ ghr̥tēnāhuta . rā̱yaspōṣē̍ṇa̱ sagͫ sr̥j̍ a pra̱jayā̍


ca̱ dhanē̍na ca .. indrē̱maṁ pra̍ta̱rāṁ kr̥d̍ hi sajā̱tānā̍masadva̱śī . samē̍na̱ṁ
varca̍sā sr̥ja dē̱vēbhyō̍ bhāga̱dhā a̍sat .. yasya̍ ku̱ rmō ha̱virgr̥̱hē tama̍gnē
vardhayā̱ tvam . tasmai ̍ dē̱vā adhi ̍ bravanna̱yaṁ ca̱ brahma̍ṇa̱spati̍ḥ .. udu̍
tvā̱ viśvē̍ dē̱vā

13 agnē̱ bhara̍ntu̱ citti̍bhiḥ . sa nō̍ bhava śiv̱ ata̍maḥ su̱ pratī̍kō


vi̱bhāva̍suḥ .. pañca̱ diśō̱ daivīr̎ ya̱jñama̍vantu dē̱vīra̱pāma̍tiṁ durma̱tiṁ
bādha̍mānāḥ . rā̱yaspōṣē̍ ya̱jñapa̍ timā̱bhaja̍ ntīḥ .. rā̱yaspōṣē̱ adhi ̍ ya̱jñō
a̍sthā̱thsamid̍ dhē a̱gnāvadhi ̍ māmahā̱naḥ . u̱ kthapa̍tra̱ īḍyō̍ gr̥bhī̱tasta̱ptaṁ
gha̱rmaṁ pa̍ri̱gr̥hyā̍yajanta .. ū̱rjā yadya̱jñamaśa̍manta dē̱vā daivyā̍ya dha̱rtrē
jōṣṭrē̎ . dē̱va̱śrīḥ śrīma̍ṇāḥ śa̱tapa̍yāḥ

14 pari ̱gr̥hya̍ dē̱vā ya̱jñamā̍yan .. sūrya̍raśmi̱ṟharik̍ ēśaḥ pu̱ rastā̎thsavi̱tā


jyōti̱ruda̍yā̱g̱ͫ aja̍sram . tasya̍ pū̱ṣā pra̍sa̱vaṁ yā̍ti dē̱vaḥ sa̱ṁ
paśya̱nviśvā̱ bhuva̍nāni gō̱pāḥ .. dē̱vā dē̱vēbhyō̍ adhva̱ryantō̍ asthurvī̱tagͫ
śa̍mi̱trē śa̍mi̱tā ya̱jadhyai ̎ . tu̱ rīyō̍ ya̱jñō yatra̍ ha̱vyamēti̱ tata̍ḥ
pāva̱kā ā̱śiṣō̍ nō juṣantām .. vim ̱ āna̍ ē̱ṣa di̱vō madhya̍ āsta āpapriv̱ ānrōda̍sī
̍ bhi
a̱ntarik̍ ṣam . sa viś̱ vācīra̱

15 ca̍ṣṭē ghr̥̱tācīr̍ anta̱rā pūrva̱mapa̍raṁ ca kē̱tum .. u̱ kṣā sa̍mu̱ drō


a̍ru̱ ṇaḥ su̍ pa̱rṇaḥ pūrva̍sya̱ yōniṁ ̍ pi̱turā viv̍ ēśa . madhyē̍ di̱vō
nihita̱̍ ḥ pr̥śni̱raśmā̱ vi ca̍kramē̱ raja̍saḥ pā̱tyantau̎ .. indra̱ṁ viśvā̍
avīvr̥dhanthsamu̱ dravya̍ca sa̱ṁ gira̍ḥ . ra̱thīta̍magͫ rathī̱nāṁ vājā̍nā̱g̱ͫ
satpa̍ti̱ṁ pati̎m .. su̱ mna̱hūrya̱jñō dē̱vāgͫ ā ca̍ vakṣa̱dyakṣa̍da̱gnirdē̱vō
dē̱vāgͫ ā ca̍ vakṣat . vāja̍sya mā prasa̱vēnō̎d grā̱bhēṇōda̍grabhīt . athā̍
sa̱patnā̱g̱ͫ indrō̍ mē nigrā̱bhēṇādha̍rāgͫ akaḥ .. u̱ dgrā̱bhaṁ ca̍ nigrā̱bhaṁ
ca̱ brahma̍ dē̱vā a̍vīvr̥dhan . athā̍ sa̱patnā̍nindrā̱gnī mē̍ viṣū̱cīnā̱n
vya̍syatām .. 4. 6. 3.. viśvē̍dē̱vāḥ śa̱tapa̍yā a̱bhi vāja̍sya̱ ṣaḍvigͫ̍śatiśca
.. 4. 6. 3..

16 ā̱śuḥ śiśā̍nō vr̥ṣa̱bhō na yu̱ dhmō gha̍nāgha̱ naḥ, kṣōbha̍ṇaścarṣaṇī̱nām


. sa̱ṁkranda̍nō’nimi̱ṣa ē̍kavī̱raḥ śa̱tagͫ sēnā̍ ajayathsā̱kamindra̍ḥ ..

sa̱ṁkranda̍ nēnānimi̱ṣēṇa̍ ji̱ṣṇunā̍ yutkā̱rēṇa̍ duścya̱vanēna̍ dhr̥̱ṣṇunā̎


. tadindrē̍ṇa jayata̱ tathsa̍hadhva̱ṁ yudhō̍ nara̱ iṣu̍ hastēna̱ vr̥ṣṇā̎ .. sa
iṣu̍ hastai̱ḥ sa niṣa̱ ̍ śī sa2gͫ sra̍ṣṭā̱ sa yudha̱ indrō̍ ga̱ṇēna̍
̍ ṅgibhirva̱
. sa̱g̱ͫsr̥̱ṣṭa̱jithsōma̱pā bāhuśa̱rdhyū̎rdhvadha̍ nvā̱ prati̍hitābhiṟ astā̎
̍ ̍
190

.. br̥ha̍spatē̱ pari ̍ dīyā̱

17 rathē̍na rakṣō̱hāmitrāgͫ̍ apa̱bādha̍mānaḥ . pra̱bha̱ ñjanthsēnā̎ḥ pramr̥̱ṇō


yu̱ dhā jaya̍nna̱smāka̍mēdhyavi̱tā rathā̍nām .. gō̱tra̱bhida̍ṁ gō̱vida̱ṁ
vajra̍bāhu̱ ṁ jaya̍nta̱majma̍ pramr̥̱ṇanta̱mōja̍sā . i̱magͫ sa̍jātā̱ anu̍
vīrayadhva̱mindragͫ̍ sakhā̱yō’nu̱ sagͫ ra̍bhadhvam .. ba̱la̱vi̱jñā̱yaḥ
̍ ḥ pravīr̍ a̱ḥ saha̍svān vā̱jī saha̍māna u̱ graḥ . a̱bhivīr̍ ō a̱bhisa̍tvā
sthavira̱
sahō̱jā jaitra̍mindra̱ ratha̱mā ti̍ṣṭha gō̱vit .. a̱bhi gō̱trāṇi̱ saha̍sā̱
gāha̍mānō’dā̱yō

18 vī̱raḥ śa̱tama̍nyu̱ rindra̍ḥ . du̱ ścya̱va̱naḥ


pr̥t̍ anā̱ṣāḍa̍yu̱ dhyō̎’smāka̱g̱ͫ sēnā̍ avatu̱ pra yu̱ thsu .. indra̍ āsāṁ
nē̱tā br̥ha̱spati̱rdakṣiṇ̍ ā ya̱jñaḥ pu̱ ra ē̍tu̱ sōma̍ḥ . dē̱va̱sē̱nānā̍mabhi
bhañjatī̱nāṁ jaya̍ntīnāṁ ma̱rutō̍ ya̱ntvagrē̎ .. indra̍sya̱ vr̥ṣṇō̱
varu̍ ṇasya̱ rājña̍ ādi̱tyānā̎ṁ ma̱rutā̱g̱ͫ śardha̍ u̱ gram . ma̱hāma̍nasāṁ
bhuvanacya̱vānā̱ṁ ghōṣō̍ dē̱vānā̱ṁ jaya̍tā̱muda̍sthāt .. a̱smāka̱mindra̱ḥ
samr̥t̍ ēṣu dhva̱jēṣva̱smāka̱ṁ yā iṣa̍va̱stā ja̍yantu .

19 a̱smāka̍ṁ vī̱rā utta̍rē bhavantva̱smānu̍ dēvā avatā̱ havē̍ṣu .. uddha̍rṣaya


maghava̱nnāyu̍ dhā̱nyuthsatva̍nāṁ māma̱kānā̱ṁ mahāgͫ̍si . udvr̥t̍ rahanvā̱jinā̱ṁ
vājin̍ ā̱nyudrathā̍nā̱ṁ jaya̍tāmētu̱ ghōṣa̍ḥ .. upa̱ prēta̱ jaya̍tā naraḥ sthiṟ ā
va̍ḥ santu bā̱hava̍ḥ . indrō̍ va̱ḥ śarma̍ yacchatvanādhr̥̱ṣyā yathāsa̍tha ..

ava̍sr̥ṣṭā̱ parā̍ pata̱ śara̍vyē̱ brahma̍ sagͫ śitā . gacchā̱mitrā̱n pra

̍ maiṣā̱ṁ kaṁ ca̱nōcchiṣaḥ


20 viśa̱ ̍ .. marmā̍ṇi tē̱ varma̍bhiśchādayāmi ̱
sōma̍stvā̱ rājā̱mr̥tē̍nā̱bhi’va̍stām . u̱ rōrvarīy̍ ō̱ varivastē
̍ astu̱ jaya̍nta̱ṁ
tvāmanu̍ madantu dē̱vāḥ .. yatra̍ bā̱ṇāḥ sa̱ṁpata̍nti kumā̱rā viś̍ i̱khā iv̍ a .
indrō̍ na̱statra̍ vr̥tra̱hā viś̍ vā̱hā śarma̍ yacchatu .. 4. 6. 4.. dī̱yā̱dā̱yō
ja̍yantva̱mitrā̱npra ca̍tvāri̱g̱ͫ śacca̍ .. 4. 6. 4..

21 prācī̱manu̍ pra̱diśa̱ṁ prēhi ̍ vi̱dvāna̱gnēra̍gnē pu̱ rō a̍gnirbhavē̱ha .


viśvā̱ āśā̱ dīdyā̍nō̱ vi bhā̱hyūrja̍ṁ nō dhēhi dvip̱ adē̱ catu̍ ṣpadē ..

krama̍dhvama̱gninā̱ nāka̱mukhya̱g̱ͫ hastē̍ṣu̱ bibhra̍taḥ . di̱vaḥ


̍
pr̥̱ṣṭhagͫ suva̍rga̱tvā mi ̱śrā dē̱vēbhirādhvam .. pr̥̱thi̱vyā
a̱hamuda̱ntarik̍ ṣa̱māru̍ hama̱ntarik̍ ṣā̱ddiva̱māru̍ ham . di̱vō nāka̍sya
pr̥̱ṣṭhāthsu̍ va̱rjyōti̍ragā

22 ma̱ham .. su̱ va̱ryantō̱ nāpē̎kṣanta̱ ā dyāgͫ rō̍hanti̱ rōda̍sī . ya̱jñaṁ yē


vi̱śvatō̍dhāra̱g̱ͫ suvidvāgͫ
̍ sō vitēni̱rē .. agnē̱ prēhi ̍ pratha̱mō dē̍vaya̱tāṁ
cakṣu̍ rdē̱vānā̍mu̱ ta martyā̍nām . iya̍kṣamāṇā̱ bhr̥gu̍ bhiḥ sa̱jōṣā̱ḥ suva̍ryantu̱
yaja̍mānāḥ sva̱sti .. naktō̱ṣāsā̱ sama̍nasā̱ virū̍pē dhā̱payē̍tē̱ śiśu̱ mēkagͫ̍
samī̱cī . dyāvā̱ kṣāmā̍ ru̱ kmō a̱ntarvi bhā̍ti dē̱vā a̱gniṁ dhā̍rayandraviṇō̱dāḥ ..
191

agnē̍ sahasrākṣa

23 śatamūrdhaṅcha̱taṁ tē̎ prā̱ṇāḥ sa̱hasra̍mapā̱nāḥ . tvagͫ sā̍ha̱srasya̍


̍
rā̱ya īśiṣē̱ tasmai ̍ tē vidhēma̱ vājā̍ya̱ svāhā̎ .. su̱ pa̱rṇō̍’si
̎
ga̱rutmānpr̥thi̱vyāgͫ sīda ̍ pr̥̱ṣṭhē pr̥t̍ hi̱vyāḥ sīd̍ a bhā̱sāntarik̍ ṣa̱mā
pr̥ṇ̍ a̱ jyōti̍ṣā̱ diva̱mutta̍bhāna̱ tēja̍sā̱ diśa̱ uddr̥gͫ̍ha .. ā̱juhvā̍naḥ
su̱ pratī̍kaḥ pu̱ rastā̱dagnē̱ svāṁ yōni̱mā sīd̍ a sā̱dhyā . a̱sminthsa̱dhasthē̱
adhyutta̍rasmi̱nviśvē̍ dēvā̱

24 yaja̍mānaśca sīdata .. prēddhō̍ agnē dīdihi pu̱ rō nō’ja̍srayā sū̱rmyā̍yaviṣṭha


. tvāgͫ śaśva̍nta̱ upa̍ yanti̱ vājā̎ḥ .. vi̱dhēma̍ tē para̱mē janma̍nnagnē
vi̱dhēma̱ stōmai̱rava̍rē sa̱dhasthē̎ . yasmā̱dyōnē̍ru̱ dārit̍ hā̱ yajē̱ taṁ pra tvē
ha̱vīgͫṣi ̍ juhurē̱ samid̍ dhē .. tāgͫ sa̍vi̱turvarē̎ṇyasya ciṯ rāmāhaṁ vr̥ṇ̍ ē
suma̱tiṁ vi̱śvaja̍nyām . yāma̍sya̱ kaṇvō̱ adu̍ ha̱tprapīn̍ āgͫ sa̱hasra̍dhārā̱ṁ

25 paya̍sā ma̱hīṁ gām .. sa̱pta tē̍ agnē sa̱midha̍ ḥ sa̱pta ji̱hvāḥ sa̱ptarṣa̍yaḥ
sa̱pta dhāma̍ pri̱yāṇi ̍ . sa̱pta hōtrā̎ḥ sapta̱dhā tvā̍ yajanti sa̱pta yōnī̱rā
pr̥ṇ̍ asvā ghr̥̱tēna̍ .. ī̱dr̥ṅcā̎nyā̱dr̥ṅcait̍ ā̱dr̥ṅca̍ prati̱dr̥ṅca̍
̍
mi̱taśca̱ saṁmitaśca̱ sabha̍rāḥ . śu̱ krajyō̍tiśca ci̱trajyō̍tiśca
sa̱tyajyō̍tiśca̱ jyōti̍ṣmāgśca sa̱tyaśca̍rta̱pāścātyagͫ̍hāḥ ..

26 r̥ta̱
̱ jicca̍ satya̱jicca̍ sēna̱jicca̍ su̱ ṣēṇa̱ścāntya̍mitraśca
dū̱rē a̍mitraśca ga̱ṇaḥ . r̥̱taśca̍ sa̱tyaśca̍ dhru̱ vaśca̍ dha̱ruṇa̍śca
dha̱rtā ca̍ vidha̱rtā ca̍ vidhāra̱yaḥ . ī̱dr̥kṣā̍sa ētā̱dr̥kṣā̍sa ū̱ ṣuṇa̍ḥ
sa̱dr̥kṣā̍sa̱ḥ prati̍sadr̥kṣāsa̱ ēta̍na . mi̱tāsa̍śca̱ saṁmit̍ āsaśca na
ū̱tayē̱ sabha̍rasō marutō ya̱jñē a̱sminniṁdra̱ṁ daivī̱rviśō̍ ma̱rutō’nu̍ vartmānō̱
yathēṁdra̱ṁ daivī̱rviśō̍ ma̱rutō’nu̍ vartmāna ē̱vami̱maṁ yaja̍māna̱ṁ daivīśca̱̎
viśō̱ mānu̍ ṣī̱ścānu̍ vartmānō bhavantu .. 4. 6. 5.. a̱gā̱g̱ͫ sa̱ha̱srā̱kṣa̱
dē̱vā̱ḥ sa̱hasra̍dhārā̱matyagͫ̍hā̱ anu̍ vartmāna̱ḥ ṣōḍa̍śa ca .. 4. 6. 5..

27 jī̱mūta̍syēva bhavati̱ pratī̍ka̱ṁ yadva̱rmī yāti̍ sa̱madā̍mu̱ pasthē̎ .


anā̍viddhayā ta̱nuvā̍ jaya̱ tvagͫ sa tvā̱ varma̍ṇō mahi̱mā pipartu̍ .. dhanva̍ nā̱ gā
dhanva̍ nā̱jiṁ ja̍yēma̱ dhanva̍nā tī̱vrāḥ sa̱madō̍ jayēma . dhanu̱ ḥ śatrō̍rapakā̱maṁ
kr̥ṇ̍ ōti̱ dhanva̍nā̱ sarvā̎ḥ pra̱diśō̍ jayēma .. va̱kṣyantī̱vēdā ga̍nīganti̱
karṇa̍ṁ pri̱yagͫ sakhā̍yaṁ pariṣasvajā̱nā . yōṣē̍va śiṅktē̱ vita̱tādhi̱ dhanva̱n

28 jyā i ̱yagͫ sama̍nē pā̱raya̍ntī .. tē ā̱cara̍ntī̱ sama̍nēva̱ yōṣā̍ mā̱tēva̍


pu̱ traṁ bib̍ hr̥tāmu̱ pasthē̎ . apa̱ śatrūn̍ , vidhyatāgͫ saṁvidā̱nē ārtnī ̍
i̱mē viṣ̍ phu̱ rantī̍ a̱mitrān̍ .. ba̱hvī̱nāṁ pi̱tā ba̱hura̍sya pu̱ traści̱ścā
kr̥ṇ̍ ōti̱ sama̍nāva̱gatya̍ . i̱ṣu̱ dhiḥ saṅkā̱ḥ pr̥ta̍nāśca̱ sarvā̎ḥ pr̥̱ṣṭhē
nina̍ddhō jayati̱ prasū̍taḥ .. rathē̱ tiṣṭha̍nnayati vā̱jina̍ḥ pu̱ rō yatra̍yatra
kā̱maya̍tē suṣāra̱thiḥ . a̱bhīśū̍nāṁ mahi̱māna̍ṁ
192

29 panāyata̱ mana̍ḥ pa̱ścādanu̍ yacchanti ra̱śmaya̍ḥ .. tī̱vrān ghōṣā̎n


kr̥ṇvatē̱ vr̥ṣa̍pāṇa̱yō’śvā̱ rathē̍bhiḥ sa̱ha vā̱jaya̍ntaḥ . a̱va̱krāma̍nta̱ḥ
prapa̍daira̱mitrā̎n kṣi̱ṇanti̱ śatrū̱g̱ͫ rana̍pavyayantaḥ .. ra̱tha̱vāha̍nagͫ
ha̱vira̍sya̱ nāma̱ yatrāyu̍ dha̱ṁ nihit̍ amasya̱ varma̍ . tatrā̱ ratha̱mupa̍
śa̱gmagͫ sa̍dēma vi̱śvāhā̍ va̱yagͫ su̍ mana̱syamā̍nāḥ .. svā̱du̱ ṣa̱g̱ͫ
sada̍ḥ pi̱tarō̍ vayō̱dhāḥ kr̥c̍ chrē̱śrita̱ḥ śaktī̍vantō gabhī̱rāḥ . ci̱trasē̍nā̱
̍ u̱ ravō̎ vrātasā̱hāḥ .. brāhma̍ṇāsa̱ḥ
iṣu̍ balā̱ amr̥d̍ hrāḥ sa̱tōvīrā

30 pita̍ra̱ḥ sōmyā̍saḥ śi̱vē nō̱ dyāvā̍pr̥thi̱vī a̍nē̱hasā̎ . pū̱ṣā na̍ḥ pātu


duri̱tādr̥t̍ āvr̥dhō̱ rakṣā̱ mākir̍ nō a̱ghaśagͫ̍ sa īśata .. su̱ pa̱rṇaṁ va̍stē
mr̥̱gō a̍syā̱ dantō̱ gōbhi̱ḥ sanna̍ddhā patati̱ prasū̍tā . yatrā̱ nara̱ḥ saṁ ca̱
vi ca̱ drava̍nti̱ tatrā̱smabhya̱miṣa̍va̱ ḥ śarma̍ yagͫsan .. r̥jīt̍ ē̱ pari ̍
vr̥ṅgdhi̱ nō’śmā̍ bhavatu nasta̱nūḥ . sōmō̱ adhi ̍ bravītu̱ nō’diti̍ ̱ḥ

31 śarma̍ yacchatu .. ā ja̍ṅghanti̱ sānvē̍ṣāṁ ja̱ghanā̱g̱ͫ upa̍ jighna tē .


aśvā̍jani̱ pracē̍ta̱sō’śvā̎nthsa̱mathsu̍ cōdaya .. ahir̍ iva bhō̱gaiḥ paryē̍ti
bā̱huṁ jyāyā̍ hē̱tiṁ pa̍ri̱bādha̍mānaḥ . ha̱sta̱ghnō viśvā̍ va̱yunā̍ni vi̱dvān
pumā̱n pumāgͫ̍sa̱ṁ pari ̍ pātu vi̱śvata̍ḥ .. vana̍spatē vī̱ḍva̍ṅgō̱ hi bhū̱yā
a̱smathsa̍khā pra̱tara̍ṇaḥ su̱ vīra̍ḥ . gōbhi̱ḥ sanna̍ddhō asi vī̱ḍaya̍svāsthā̱tā tē̍
jayatu̱ jētvā̍ni .. di̱vaḥ pr̥t̍ hi̱vyāḥ paṟyō

32 ja̱ udbhr̥t̍ a̱ṁ vana̱spati̍bhya̱ḥ paryābhr̥t̍ a̱g̱ͫ saha̍ḥ . a̱pāmō̱jmāna̱ṁ


pari̱ gōbhi̱rāvr̥t̍ a̱mindra̍sya̱ vajragͫ̍ ha̱viṣā̱ ratha̍ṁ yaja .. indra̍sya̱
vajrō̍ ma̱rutā̱manīk̍ aṁ mi ̱trasya̱ garbhō̱ varu̍ ṇasya̱ nābhiḥ̍ . sēmāṁ nō̍
ha̱vyadā̍tiṁ juṣā̱ṇō dēva̍ ratha̱ prati̍ ha̱vyā gr̥b̍ hāya .. upa̍ śvāsaya
pr̥thi̱vīmu̱ ta dyāṁ pu̍ ru̱ trā tē̍ manutā̱ṁ viṣṭhit̍ a̱ṁ jaga̍t . sa du̍ ndubhē
sa̱jūrindrē̍ṇa dē̱vairdū̱rād

33 davīy̍ ō̱ apa̍ sēdha̱ śatrūn̍ .. ā kra̍ndaya̱ bala̱mōjō̍na̱ ā dhā̱ niṣṭa̍nihi


duri̱tā bādha̍mānaḥ . apa̍ prōtha dundubhē du̱ cchunāgͫ̍ i̱ta indra̍sya mu̱ ṣṭira̍si
vī̱ḍaya̍sva .. āmūra̍ja pra̱tyāva̍rtayē̱’māḥ kē̍tu̱ maddu̍ ndu̱ bhirvā̍vadīti
. samaśva̍parṇā̱ścara̍ nti nō̱ narō̱’smāka̍mindra ra̱thinō̍ jayantu .. 4. 6. 6..
dhanva̍ nmahi̱māna̱ṁ brāhma̍ṇā̱sōditiḥ ̍ pr̥thi̱vyāḥ pari ̍ dū̱rādēka̍
catvārigͫśacca .. 4. 6. 6..

34 yadakra̍ndaḥ pratha̱maṁ jāya̍māna u̱ dyanthsa̍mu̱ drādu̱ ta vā̱ purīṣ̍ āt . śyē̱nasya̍


pa̱kṣā ha̍ri̱ṇasya̍ bā̱hū u̍ pa̱stutya̱ṁ mahi ̍ jā̱taṁ tē̍ arvan .. ya̱mēna̍
da̱ttaṁ tri̱ta ē̍namāyuna̱gindra̍ ēṇaṁ pratha̱mō adhya̍tiṣṭhat . ga̱ndha̱rvō a̍sya
raśa̱nāma̍gr̥bhṇā̱thsūrā̱daśva̍ṁ vasavō̱ nira̍taṣṭa .. asi ̍ ya̱mō asyā̍di̱tyō
a̍rva̱nnasi ̍ tri̱tō guhyē̍na vra̱tēna̍ . asi̱ sōmē̍na sa̱mayā̱ vipr̥k̍ ta

35 ā̱hustē̱ trīṇi ̍ di̱vi bandha̍nāni .. trīṇi ̍ ta āhurdi̱vi bandha̍ nāni̱


trīṇya̱psu trīṇya̱ntaḥ sa̍mu̱ drē . u̱ tēva̍ mē̱ varu̍ ṇaśchanthsyarva̱ṉ yatrā̍
ta ā̱huḥ pa̍ra̱maṁ ja̱nitra̎m .. i̱mā tē̍ vājinnava̱mārja̍nānī̱mā śa̱phānāgͫ̍
193

sani̱turni̱dhānā̎ . atrā̍ tē bha̱drā ra̍śa̱nā a̍paśyamr̥tasya̱


̱ yā a̍bhi̱rakṣa̍nti
gō̱pāḥ .. ā̱tmāna̍ṁ tē̱ mana̍sā̱rāda̍jānāma̱vō di̱vā

36 pa̱taya̍ntaṁ pata̱ṅgam . śirō̍ apaśyaṁ pa̱thibhiḥ̍


̍
su̱ gēbhirarē̱ṇubhi̱rjēha̍ mānaṁ pata̱tri .. atrā̍ tē rū̱pamu̍ tta̱mama̍paśya̱ṁ
̍
jigīṣamāṇami̱ṣa ā pa̱dē gōḥ . ya̱dā tē̱ martō̱ anu̱ bhōga̱māna̱ḍādidgrasiṣṭha̱̍
ōṣa̍dhīrajīgaḥ .. anu̍ tvā̱ rathō̱ anu̱ maṟyō̍ arva̱nnanu̱ gāvō’nu̱ bhaga̍ḥ
ka̱nīnā̎m . anu̱ vrātā̍sa̱stava̍ sa̱khyamīy̍ u̱ ranu̍ dē̱vā ma̍mirē vī̱rya̍ṁ

37 tē .. hira̍ṇyaśr̥̱ṅgō’yō̍ asya̱ pādā̱ manō̍javā̱ ava̍ra̱ indra̍ āsīt . dē̱vā


ida̍sya havi ̱radya̍māya̱ṉ, yō arva̍ntaṁ pratha̱mō a̱dhyati̍ṣṭhat .. ī̱rmāntā̍sa̱ḥ
̍
silikamadhyamāsa̱ ḥ sagͫ śūra̍ṇāsō di̱vyāsō̱ atyā̎ḥ . ha̱g̱ͫsā iv̍ a śrēṇi̱śō
ya̍tantē̱ yadākṣiṣ̍ urdi̱vyamajma̱maśvā̎ḥ .. tava̱ śarīr̍ aṁ patayiṣ̱ ṇva̍rva̱ntava̍
ci̱ttaṁ vāta̍ iva̱ dhrajīm̍ ān . tava̱ śr̥ṅgā̍ṇi̱ viṣṭhit̍ ā puru̱ trāra̍ṇyēṣu̱
jarbhu̍ rāṇā caranti .. upa̱

38 prāgā̱cchasa̍ naṁ vā̱jyarvā̍ dēva̱drīcā̱ mana̍sā̱ dīdhyā̍naḥ . a̱jaḥ


̍
pu̱ rō nīyatē̱ ̍ syānu̍ pa̱ścātka̱vayō̍ yanti rē̱bhāḥ .. upa̱
nābhira̱
prāgā̎tpara̱maṁ yathsa̱dhastha̱marvā̱g̱ͫ acchā̍ pi̱tara̍ṁ mā̱tara̍ṁ ca .
a̱dyā dē̱vāñjuṣṭa̍tamō̱ hi ga̱myā athāśā̎stē dā̱śuṣē̱ vāryā̍ṇi .. 4. 6. 7..

vipr̥k̍ tō di̱vā vī̱rya̍mupaikā̱nna ca̍tvāri̱g̱ͫśacca̍ .. 4. 6. 7..

39 mā nō̍ mi̱trō varu̍ ṇō arya̱māyurindra̍ r̥bhu̱ kṣā ma̱ruta̱ḥ pari ̍ khyan .


yadvā̱jinō̍ dē̱vajā̍tasya̱ saptē̎ḥ prava̱kṣyāmō̍ vi̱dathē̍ vī̱ryā̍ṇi ..

yanni̱rṇijā̱ rēkṇa̍sā̱ prāvr̥t̍ asya rā̱tiṁ gr̥b̍ hī̱tāṁ mu̍ kha̱tō naya̍nti
. suprā̍ṅa̱jō mēmya̍dvi̱śvarū̍pa indrāpū̱ṣṇōḥ pri̱yamapyē̍ti̱ pātha̍ḥ ..

ē̱ṣa cchāga̍ḥ pu̱ rō aśvē̍na vā̱jinā̍ pū̱ṣṇō bhā̱gō nīy̍ atē viś̱ vadē̎vyaḥ .
a̱bhi̱priya̱ṁ yatpu̍ rō̱ḍāśa̱marva̍tā̱ tvaṣṭē

40 dē̍nagͫ sauśrava̱sāya̍ jinvati .. yaddha̱viṣya̍mr̥tu̱ śō dē̍va̱yāna̱ṁ


trirmānu̍ ṣā̱ḥ paryaśva̱ṁ naya̍nti . atrā̍ pū̱ṣṇaḥ pra̍tha̱mō bhā̱ga ē̍ti ya̱jñaṁ
dē̱vēbhya̍ḥ prativē̱daya̍nna̱jaḥ .. hōtā̎dhva̱ryurāva̍yā agnimiṉ dhō grā̍vagrā̱bha
̍
u̱ ta śa2gͫ stā̱ suvipraḥ . tēna̍ ya̱jñēna̱ sva̍raṁ kr̥tēna̱ sviṣ̍ ṭēna
va̱kṣaṇā̱ ā pr̥ṇ̍ adhvam .. yū̱pa̱vra̱skā u̱ ta yē yū̍pavā̱hāśca̱ṣāla̱ṁ yē
a̍śvayū̱pāya̱ takṣa̍ti . yē cārva̍tē̱ paca̍nagͫ sa̱ṁ bhara̍ntyu̱ tō

41 tēṣā̍ma̱bhigū̎rtirna invatu .. upa̱ prāgā̎thsu̱ manmē̍’dhāyi̱ manma̍


dē̱vānā̱māśā̱ upa̍ vī̱tapr̥ṣ̍ ṭhaḥ . anvē̍na̱ṁ viprā̱ r̥ṣa̍yō madanti dē̱vānā̎ṁ
pu̱ ṣṭē ca̍kr̥mā su̱ bandhu̎ m .. yadvā̱jinō̱ dāma̍ sa̱ṁ dāna̱marva̍tō̱ yā
̍ ṇyā̍ raśa̱nā rajju̍ rasya . yadvā̍ ghāsya̱ prabhr̥t̍ amā̱syē̍ tr̥ṇa̱g̱ͫ
śīrṣa̱
sarvā̱ tā tē̱ api ̍ dē̱vēṣva̍stu .. yadaśva̍sya kra̱viṣō̱
194

42 makṣi ̱kāśa̱ yadvā̱ svarau̱ svadhit̍ au rip̱ tamasti̍ .


yaddhasta̍yōḥ śami ̱turyanna̱khēṣu̱ sarvā̱ tā tē̱ api ̍ dē̱vēṣva̍stu ..

yadūva̍dhyamu̱ dara̍syāpa̱vāti̱ ya ā̱masya̍ kra̱viṣō̍ ga̱ndhō asti̍ . su̱ kr̥tā


̱
taccha̍mi̱tāra̍ḥ kr̥ṇvantū̱ta mēdhagͫ̍ śr̥ta̱pāka̍ṁ pacantu .. yattē̱
gātrā̍da̱gninā̍ pa̱cyamā̍nāda̱ bhi śūla̱ṁ niha̍tasyāva̱dhāva̍ti . mā tadbhūmyā̱mā
̍ nmā tr̥ṇē̍ṣu dē̱vēbhya̱stadu̱ śadbhyō̍ rā̱tama̍stu .. 4. 6. 8.. idu̱ tō
śriṣa̱
kra̱viṣa̍ḥ śriṣathsa̱pta ca̍ .. 4. 6. 8..

̍
43 yē vā̱jina̍ṁ pari̱paśya̍nti pa̱kvaṁ ya īmā̱huḥ su̍ ra̱bhirnirha̱rēti̍ . yē
cārva̍tō māgͫsa bhi̱kṣāmu̱ pāsa̍ta u̱ tō tēṣāma̱bhigū̎rtirna invatu .. yannīkṣa̍ṇaṁ
̍
mā̱g̱spaca̍nyā u̱ khāyā̱ yā pātrā̍ṇi yū̱ṣṇa ā̱sēca̍nāni . ū̱ṣma̱ṇyā̍pi̱dhānā̍
carū̱ṇāma̱ṅkāḥ sū̱nāḥ pari ̍ bhūṣa̱ntyaśva̎m .. ni̱krama̍ṇaṁ ni̱ṣada̍naṁ
̍ marva̍taḥ . yacca̍ pa̱pau yacca̍ ghā̱siṁ
vi̱varta̍na̱ṁ yacca̱ paḍbīśa̱

44 ja̱ghāsa̱ sarvā̱ tā tē̱ api ̍ dē̱vēṣva̍stu .. mā


tvā̱gnirdhva̍nayiddhū̱maga̍ndhi̱rmōkhā bhrāja̍ntya̱bhi vik̍ ta̱ jaghriḥ̍ . i̱ṣṭaṁ
vī̱tama̱bhigū̎rta̱ṁ vaṣa̍ṭkr̥ta̱ṁ taṁ dē̱vāsa̱ḥ prati̍ gr̥bhṇa̱ ntyaśva̎m ..

yadaśvā̍ya̱ vāsa̍ upastr̥̱ṇantya̍dhīvā̱saṁ yā hira̍ṇyānyasmai . sa̱ndāna̱marva̍nta̱ṁ


paḍbīś̍ aṁ priy̱ ā dē̱vēṣvā yā̍mayanti .. yattē̍ sā̱dē maha̍sā̱ śūkr̥t̍ asya̱
pārṣṇiyā̍ vā̱ kaśa̍yā

45 vā tu̱ tōda̍ . sru̱ cēva̱ tā ha̱viṣō̍ adhva̱rēṣu̱ sarvā̱ tā tē̱ brahma̍ṇā


sūdayāmi .. catu̍ strigͫśadvā̱jinō̍ dē̱vaba̍ndhō̱rvaṅkrī̱raśva̍sya̱ svadhiti̍ ̱ḥ
samē̍ti . acchid̍ rā̱ gātrā̍ va̱yunā̍ kr̥ṇōta̱ paru̍ ṣparuranu̱ ghuṣyā̱ vi śa̍sta
.. ēka̱stvaṣṭu̱ raśva̍syā viśa̱stā dvā ya̱ntārā̍ bhavata̱statha̱rtuḥ . yā tē̱
gātrā̍ṇāmr̥tu̱ thā kr̥̱ṇōmi̱ tātā̱ piṇḍā̍nā̱ṁ pra ju̍ hōmya̱gnau .. mā tvā̍ tapat

46 pri ̱ya ā̱tmā’pi̱yanta̱ṁ mā svadhiti̍ sta̱ nuva̱ ā ti̍ṣṭhipattē . mā tē̍


gr̥̱dhnura̍viśa̱stāti̱hāya̍ chi̱drā gātrā̎ṇya̱sinā̱ mithū̍ kaḥ .. na vā
u̍ vē̱tanmriy̍ asē̱ na riṣ̍ yasi dē̱vāgͫ idē̍ṣi pa̱thibhiḥ̍ su̱ gēbhiḥ̍ . harī ̍
tē̱ yuñjā̱ pr̥ṣa̍tī abhūtā̱mupā̎sthādvā̱jī dhu̱ ri rāsa̍bhasya .. su̱ gavya̍ṁ
nō vā̱jī svaśviy̍ aṁ pu̱ g̱ͫsaḥ pu̱ trāgͫ u̱ ta viś̍ vā̱puṣagͫ̍ ra̱yim .
a̱nā̱gā̱stvaṁ nō̱ aditiḥ̍ kr̥ṇōtu kṣa̱traṁ nō̱ aśvō̍ vanatāgͫ ha̱viṣmān̍ ..

4. 6. 9.. ghā̱siṁ kaśa̍yā tapadra̱yiṁ nava̍ ca .. 4. 6. 9..

aśma̱ṉ ya i̱mōdē̍namā̱śuḥ prācīṁ


̎ jī̱mūta̍sya̱ yadakra̍ṁdō̱ mā nō̍ mi̱trō yē
vā̱jina̱ṁ nava̍ ..

aśma̍n manō̱yuja̱ṁ prācī̱manu̱ śarma̍ yacchatu̱ tēṣā̍ma̱bhigū̎rti̱ḥ


ṣaṭca̍tvārigͫśat ..
195

aśma̍n ha̱viśmān̍ ..

caturthakāṇḍē saptamaḥ praśnaḥ 7

1 agnā̍viṣṇū sa̱jōṣa̍sē̱mā va̍rdhantu vā̱ṁ gira̍ḥ . dyu̱ mnairvājē̍bhi̱rā ga̍tam ..

vāja̍śca mē prasa̱vaśca̍ mē̱ praya̍tiśca mē̱ prasiti̍ śca mē dhī̱tiśca̍ mē̱


kratu̍ śca mē̱ svara̍śca mē̱ ślōka̍śca mē śrā̱vaśca̍ mē̱ śruti̍śca mē̱
jyōti̍śca mē̱ suva̍śca mē prā̱ṇaśca̍ mē’pā̱na

2 śca̍ mē vyā̱naśca̱ mē’su̍ śca mē ci̱ttaṁ ca̍ ma̱ ādhīt̍ aṁ ca mē̱ vākca̍
mē̱ mana̍śca mē̱ cakṣu̍ śca mē̱ śrōtra̍ṁ ca mē̱ dakṣa̍śca mē̱ bala̍ṁ ca ma̱
ōja̍śca mē̱ saha̍śca ma̱ āyu̍ śca mē ja̱rā ca̍ ma ā̱tmā ca̍ mē ta̱nūśca̍
mē̱ śarma̍ ca mē̱ varma̍ ca̱ mē’ṅgā̍ni ca mē̱’sthāni ̍ ca mē̱ parūgͫ̍ṣi ca
̍
mē̱ śarīrāṇi ca mē .. 4. 7. 1.. a̱pā̱nasta̱ nūśca̍ mē̱’ṣṭāda̍śa ca .. 4. 7. 1..

̍
3 jyaiṣṭhya̍ṁ ca ma̱ ādhipatyaṁ ca mē ma̱nyuśca̍ mē̱ bhāma̍śca̱ mē’ma̍śca̱
mē’ṁbha̍śca mē jē̱mā ca̍ mē mahi̱mā ca̍ mē vari̱mā ca̍ mē prathim ̱ ā ca̍ mē
̍
va̱rṣmā ca̍ mē drāghu̱ yā ca̍ mē vr̥̱ddhaṁ ca̍ mē̱ vr̥ddhiśca mē sa̱tyaṁ ca̍
mē śra̱ddhā ca̍ mē̱ jaga̍cca

4 mē̱ dhana̍ṁ ca mē̱ vaśa̍śca mē̱ tviṣiś̍ ca mē krī̱ḍā ca̍ mē̱ mōda̍śca mē
jā̱taṁ ca̍ mē janiṣ̱ yamā̍ṇaṁ ca mē sū̱ktaṁ ca̍ mē sukr̥̱taṁ ca̍ mē vi̱ttaṁ ca̍
mē̱ vēdya̍ṁ ca mē bhū̱taṁ ca̍ mē bhaviṣ̱ yacca̍ mē su̱ gaṁ ca̍ mē su̱ patha̍ṁ
ca ma r̥̱ddhaṁ ca̍ ma̱ r̥ddhiś̍ ca mē klr̥̱ptaṁ ca̍ mē̱ klr̥pti̍śca mē
ma̱tiśca̍ mē suma̱tiśca̍ mē .. 4. 7. 2.. jaga̱ccardhi̱ścatu̍ rdaśa ca .. 4. 7. 2..

5 śaṁ ca̍ mē̱ maya̍śca mē pri ̱yaṁ ca̍ mē’nukā̱maśca̍ mē̱ kāma̍śca mē
saumana̱saśca̍ mē bha̱draṁ ca̍ mē̱ śrēya̍śca mē̱ vasya̍śca mē̱ yaśa̍śca
mē̱ bhaga̍śca mē̱ draviṇ̍ aṁ ca mē ya̱ntā ca̍ mē dha̱rtā ca̍ mē̱ kṣēma̍śca mē̱
dhr̥ti̍śca mē̱ viśva̍ṁ ca

6 mē̱ maha̍śca mē sa̱ṁvicca̍ mē̱ jñātra̍ṁ ca mē̱ sūśca̍ mē pra̱sūśca̍


mē̱ sīra̍ṁ ca mē la̱yaśca̍ ma r̥̱taṁ ca̍ mē̱’mr̥ta̍ṁ ca mē’ya̱kṣmaṁ ca̱
mē’nā̍mayacca mē jī̱vātu̍ śca mē dīrghāyu̱ tvaṁ ca̍ mē’nami̱traṁ ca̱ mē’bha̍yaṁ
ca mē su̱ gaṁ ca̍ mē̱ śaya̍naṁ ca mē sū̱ṣā ca̍ mē su̱ dina̍ṁ ca mē .. 4. 7. 3..

viśva̍ṁ ca̱ śaya̍nama̱ṣṭau ca̍ .. 4. 7. 3..

7 ūrkca̍ mē sū̱nr̥tā̍ ca mē̱ paya̍śca mē̱ rasa̍śca mē ghr̥̱taṁ ca̍ mē̱


196

madhu̍ ca mē̱ sagdhiś̍ ca mē̱ sapīti̍ śca mē kr̥̱ṣiśca̍ mē̱ vr̥ṣṭiś̍ ca mē̱
̍
jaitra̍ṁ ca ma̱ audbhidyaṁ ca mē ra̱yiśca̍ mē̱ rāya̍śca mē pu̱ ṣṭaṁ ca̍ mē̱
̍ mē vi ̱bhu ca̍
puṣṭiśca

8 mē pra̱bhu ca̍ mē ba̱hu ca̍ mē̱ bhūya̍śca mē pū̱rṇaṁ ca̍ mē pū̱rṇata̍raṁ ca̱
̍
mē’kṣitiśca mē̱ kūya̍vāśca̱ mē’nna̍ṁ ca̱ mē’kṣu̍ cca mē vrī̱haya̍śca
mē̱ yavā̎śca mē̱ māṣā̎śca mē̱ tilā̎śca mē mu̱ dgāśca̍ mē kha̱lvā̎śca mē
gō̱dhūmā̎śca mē ma̱surā̎śca mē pri ̱yaṅga̍vaśca̱ mē’ṇa̍vaśca mē śyā̱mākā̎śca
mē nī̱vārā̎śca mē .. 4. 7. 4.. viḇ hu ca̍ ma̱surā̱ścatu̍ rdaśa ca .. 4. 7. 4..

9 aśmā̍ ca mē̱ mr̥tti̍kā ca mē gi ̱raya̍śca mē̱ parva̍tāśca mē̱ sika̍tāśca


mē̱ vana̱spata̍yaśca mē̱ hira̍ṇyaṁ ca̱ mē’ya̍śca mē̱ sīsa̍ṁ ca mē̱ trapu̍ śca
mē śyā̱maṁ ca̍ mē lō̱haṁ ca̍ mē̱’gniśca̍ ma̱ āpa̍śca mē vī̱rudha̍śca ma̱
ōṣa̍dhayaśca mē kr̥ṣṭapa̱cyaṁ ca̍

10 mē’kr̥ṣṭapa̱cyaṁ ca̍ mē grā̱myāśca̍ mē pa̱śava̍ āra̱ṇyāśca̍ ya̱jñēna̍


kalpantāṁ vitt ̱ aṁ ca̍ mē̱ vitti̍śca mē bhū̱taṁ ca̍ mē̱ bhūti̍śca mē̱
vasu̍ ca mē vasa̱tiśca̍ mē̱ karma̍ ca mē̱ śakti̍śca̱ mē’rtha̍śca ma̱
ēma̍śca ma̱ iti̍śca mē̱ gati̍śca mē .. 4. 7. 5.. kr̥ṣṭa̱
̱ pa̱cyañcā̱’ṣṭā
ca̍tvārigͫśacca .. 4. 7. 5..

11 a̱gniśca̍ ma̱ indra̍śca mē̱ sōma̍śca ma̱ indra̍śca mē savi ̱tā ca̍ ma̱
indra̍śca mē̱ sara̍svatī ca ma̱ indra̍śca mē pū̱ṣā ca̍ ma̱ indra̍śca mē̱
br̥ha̱spati̍śca ma̱ indra̍śca mē mi ̱traśca̍ ma̱ indra̍śca mē̱ varu̍ ṇaśca
ma̱ indra̍śca mē̱ tvaṣṭā̍ ca

12 ma̱ indra̍śca mē dhā̱tā ca̍ ma̱ indra̍śca mē̱ viṣṇu̍ śca ma̱ indra̍śca
mē̱’śvinau̍ ca ma̱ indra̍śca mē ma̱ruta̍śca ma̱ indra̍śca mē̱ viśvē̍
ca mē dē̱vā indra̍śca mē pr̥thi̱vī ca̍ ma̱ indra̍śca mē̱’ntarik̍ ṣaṁ ca ma̱
indra̍śca mē̱ dyauśca̍ ma̱ indra̍śca mē̱ diśa̍śca ma̱ indra̍śca mē mū̱rdhā
ca̍ ma̱ indra̍śca mē pra̱jāpa̍tiśca ma̱ indra̍śca mē .. 4. 7. 6.. tvaṣṭā̍
ca̱ dyauśca̍ ma̱ ēka̍ vigͫśatiśca .. 4. 7. 6..

13 a̱g̱ͫśuśca̍ mē ra̱śmiśca̱ mē’dā̎bhyaśca̱ mē’dhip̍ atiśca ma


upā̱g̱ͫśuśca̍ mē’ntaryā̱maśca̍ ma aindravāya̱vaśca̍ mē maitrāvaru̱ ṇaśca̍
ma āśvi̱naśca̍ mē pratipra̱sthāna̍śca mē śu̱ kraśca̍ mē ma̱nthī ca̍ ma
āgraya̱ṇaśca̍ mē vaiśvadē̱vaśca̍ mē dhru̱ vaśca̍ mē vaiśvāna̱raśca̍ ma
r̥tugra̱hāśca̍

14 mē’tigrā̱hyā̎śca ma aindrā̱gnaśca̍ mē vaiśvadē̱vaśca̍ mē marutva̱tīyā̎śca mē


māhē̱ndraśca̍ ma ādi̱tyaśca̍ mē sāvi̱traśca̍ mē sārasva̱taśca̍ mē pau̱ ṣṇaśca̍
mē pātnīva̱taśca̍ mē hāriyōja̱naśca̍ mē .. 4. 7. 7.. r̥̱tu̱ gra̱hāśca̱
catu̍ strigͫśacca .. 4. 7. 7..
197

15 i̱dhmaśca̍ mē ba̱ṟhiśca̍ mē̱ vēdiś̍ ca mē̱ dhiṣṇiyāśca


̍ mē̱
sruca̍śca mē cama̱sāśca̍ mē̱ grāvā̍ṇaśca mē̱ svara̍vaśca ma upara̱vāśca̍
mē’dhi̱ṣava̍ ṇē ca mē drōṇakala̱śaśca̍ mē vāya̱vyā̍ni ca mē pūta̱bhr̥cca̍
ma ādhava̱ nīya̍śca ma̱ āgnīd̎ hraṁ ca mē haviṟ dhāna̍ṁ ca mē gr̥̱hāśca̍
mē̱ sada̍śca mē purō̱ḍāśā̎śca mē paca̱tāśca̍ mē’vabhr̥̱thaśca̍ mē
svagākā̱raśca̍ mē .. 4. 7. 8.. gr̥̱hāśca̱ ṣōḍa̍śa ca .. 4. 7. 8..

16 a̱gniśca̍ mē gha̱rmaśca̍ mē̱’rkaśca̍ mē̱ sūrya̍śca mē prā̱ṇaśca̍


mē’śvamē̱dhaśca̍ mē pr̥thi̱vī ca̱ mē’diti̍ śca mē̱ diti̍śca mē̱ dyauśca̍
mē̱ śakva̍rīra̱ṅgula̍yō̱ diśa̍śca mē ya̱jñēna̍ kalpantā̱mr̥kca̍ mē̱ sāma̍
ca mē̱ stōma̍śca mē̱ yaju̍ śca mē dī̱kṣā ca̍ mē̱ tapa̍śca ma r̥tuśca̍
̱
mē vra̱taṁ ca̍ mē’hōrā̱trayō̎rvr̥̱ṣṭyā br̥h̍ adrathanta̱rē ca̍ mē ya̱jñēna̍
kalpētām .. 4. 7. 9.. dī̱kṣā’ṣṭāda̍śa ca .. 4. 7. 9..

17 garbhā̎śca mē va̱thsāśca̍ mē̱ tryaviś̍ ca mē trya̱vī ca̍ mē ditya̱vāṭ ca̍ mē


dityau̱ hī ca̍ mē̱ pañcā̍viśca mē pañcā̱vī ca̍ mē triva̱thsaśca̍ mē triva̱thsā
ca̍ mē turya̱vāṭ ca̍ mē turyau̱ hī ca̍ mē paṣṭha̱vāṭ ca̍ mē paṣṭhau̱ hī ca̍
ma u̱ kṣā ca̍ mē va̱śā ca̍ ma r̥ṣa̱bhaśca̍

18 mē vē̱hacca̍ mē’na̱ḍvāñca̍ mē dhē̱nuśca̍ ma̱ āyu̍ rya̱jñēna̍ kalpatāṁ


prā̱ṇō ya̱jñēna̍ kalpatāmapā̱nō ya̱jñēna̍ kalpatāṁ vyā̱nō ya̱jñēna̍ kalpatā̱ṁ
cakṣu̍ rya̱jñēna̍ kalpatā̱g̱ śrōtra̍ṁ ya̱jñēna̍ kalpatā̱ṁ manō̍ ya̱jñēna̍
kalpatā̱ṁ vāgya̱jñēna̍ kalpatāmā̱tmā ya̱jñēna̍ kalpatāṁ ya̱jñō ya̱jñēna̍ kalpatām
.. 4. 7. 10.. r̥̱ṣa̱bhaśca̍ catvāri̱g̱ͫśacca̍ .. 4. 7. 10..

19 ēkā̍ ca mē ti̱sraśca̍ mē̱ pañca̍ ca mē sa̱pta ca̍ mē̱ nava̍ ca ma̱ ēkā̍daśa
ca mē̱ trayō̍daśa ca mē̱ pañca̍daśa ca mē sa̱ptada̍śa ca mē̱ nava̍daśa ca
ma̱ ēka̍vigͫśatiśca mē̱ trayō̍vigͫśatiśca mē̱ pañca̍vigͫśatiśca
mē sa̱ptavigͫ̍śatiśca mē̱ nava̍vigͫśatiśca ma̱ ēka̍trigͫśacca mē̱
traya̍strigͫśacca

20 mē̱ cata̍sraśca mē̱’ṣṭau ca̍ mē̱ dvāda̍śa ca mē̱ ṣōḍa̍śa ca mē


vigͫśa̱tiśca̍ mē̱ catu̍ rvigͫśatiśca mē̱’ṣṭāvigͫ̍śatiśca mē̱
dvātrigͫ̍śacca mē̱ ṣaṭtrigͫ̍śacca mē catvārig̱ ̱ͫśacca̍
mē̱ catu̍ ścatvārigͫśacca mē̱’ṣṭāca̍tvārigͫśacca mē̱
vāja̍śca prasa̱vaścā̍pi̱jaśca̱ kratu̍ śca̱ suva̍śca mū̱rdhā ca̱
̍
vyaśniyaścāntyāya̱ naścāntya̍śca bhauva̱ naśca̱ bhuva̍na̱ścādhip̍ atiśca ..

̍ ēkā̍daśa ca .. 4. 7. 11..
4. 7. 11.. traya̍strigͫśacca̱ vyaśñiya̱

21 vājō̍ naḥ sa̱pta pra̱diśa̱ścata̍srō vā parā̱vata̍ḥ . vājō̍ nō̱


̎
viśvairdē̱vairdhana̍ sātāvi̱hāva̍tu .. viśvē̍ a̱dya ma̱rutō̱ viśva̍ ū̱tī viśvē̍
bhavantva̱gnaya̱ḥ samiddhāḥ̍ . viśvē̍ nō dē̱vā ava̱sāga̍mantu̱ viśva̍mastu̱
̍ ṁ vājō a̱smē .. vāja̍sya prasa̱vaṁ dē̍vā̱ rathair̎ yātā hira̱ṇyayaiḥ̎ .
draviṇa̱ ̍
198

a̱gnirindrō̱ br̥ha̱spati̍rma̱ruta̱ḥ sōma̍pītayē .. vājē̍vājē’vata vājinō nō̱ dhanē̍ṣu

22 viprā amr̥tā r̥tajñāḥ . a̱sya madhva̍ḥ pibata mā̱daya̍dhvaṁ tr̥̱ptā


yā̍ta pa̱thibhir̍ dēva̱yānaiḥ̎ .. vāja̍ḥ pu̱ rastā̍du̱ ta ma̍dhya̱tō nō̱ vājō̍
dē̱vāgͫ r̥̱tubhiḥ̍ kalpayāti . vāja̍sya̱ hi pra̍sa̱vō nanna̍mīti̱ viśvā̱ āśā̱
vāja̍patirbhavēyam .. paya̍ḥ pr̥thi̱vyāṁ paya̱ ōṣa̍dhīṣu̱ payō̍ di̱vya̍ntarik̍ ṣē̱
payō̍ dhām . paya̍svatīḥ pra̱diśa̍ḥ santu̱ mahya̎m .. saṁmā̍ sr̥jāmi̱ paya̍sā
ghr̥̱tēna̱ saṁ mā̍ sr̥jāmya̱pa

23 ōṣa̍dhībhiḥ . sō̍’haṁ vājagͫ̍ sanēyamagnē .. naktō̱ṣāsā̱ sama̍nasā̱


virū̍pē dhā̱payē̍tē̱ śiśu̱ mēkagͫ̍ samī̱cī . dyāvā̱ kṣāmā̍ ru̱ kmō
a̱ntarvi bhā̍ti dē̱vā a̱gniṁ dhā̍rayandraviṇō̱dāḥ .. sa̱mu̱ drō̍’si̱
nabha̍svānā̱rdradā̍nuḥ śa̱ṁbhūrma̍yō̱bhūra̱ bhi mā̍ vāhi̱ svāhā̍ māru̱ tō̍si
ma̱rutā̎ṁ ga̱ṇaḥ śa̱ṁbhūrma̍yō̱bhūra̱bhi mā̍ vāhi̱ svāhā̍va̱syura̍si̱
duva̍svāṅcha̱ṁbhūrma̍yō̱bhūra̱bhi mā̍ vāhi̱ svāhā̎ .. 4. 7. 12.. dhanē̎ṣva̱ pō
duva̍śvāñcha̱ṁbhūrmayō̱bhūra̱bhi mā̱ dvē ca̍ .. 4. 7. 12..

24 a̱gniṁ yu̍ najmi̱ śava̍sā ghr̥̱tēna̍ di̱vyagͫ su̍ pa̱rṇaṁ vaya̍sā


br̥̱hanta̎m . tēna̍ va̱yaṁ pa̍tēma bra̱dhnasya̍ vi̱ṣṭapa̱g̱ͫ suvō̱ ruhā̍ṇā̱
adhi̱ nāka̍ utta̱mē .. i̱mau tē̍ pa̱kṣāva̱jarau̍ pata̱triṇō̱ yābhyā̱g̱ͫ
rakṣāg̍syapa̱ha2gͫsya̍gnē . tābhyā̎ṁ patēma su̱ kr̥tā̍mu lō̱kaṁ yatrarṣa̍yaḥ
prathama̱jā yē pu̍ rā̱ṇāḥ .. cida̍si samu̱ drayō̍ni̱rindu̱ rdakṣa̍ḥ śyē̱na r̥tāvā
̱ ̎
̎
. hira̍ṇyapakṣaḥ śaku̱ nō bhu̍ ra̱ṇyurma̱hānthsa̱ dhasthē dhru̱ va

25 ā niṣa̍ttaḥ .. nama̍stē astu̱ mā mā̍ higͫsī̱rviśva̍sya mū̱rdhannadhi ̍ tiṣṭhasi


śri̱taḥ . sa̱mu̱ drē tē̱ hr̥da̍yama̱ntarāyu̱ rdyāvā̍pr̥thi̱vī bhuva̍nē̱ṣvarpit̍ ē
.. u̱ dnō da̍ttōda̱dhiṁ bhin̍ ta di̱vaḥ pa̱rjanyā̍da̱ntarik̍ ṣāt pr̥thi̱vyāstatō̍ nō̱
vr̥ṣṭyā̍vata . di̱vō mū̱rdhāsi ̍ pr̥thi̱vyā nābhi ̱rūrga̱ pāmōṣa̍dhīnām . vi̱śvāyu̱ ḥ
śarma̍ sa̱prathā̱ nama̍spa̱thē .. yēnarṣa̍ya̱stapa̍sā sa̱ttra

26 māsa̱tēndhā̍nā a̱gnigͫ suva̍rā̱bhara̍ ntaḥ . tasmin̍ na̱ haṁ ni da̍dhē̱


nākē̍ a̱gnimē̱taṁ yamā̱hurmana̍vaḥ stī̱rṇaba̍rhiṣam .. taṁ patnīb̍ hi̱ranu̍
gacchēma dēvāḥ pu̱ trairbhrātr̥b̍ hiru̱ ta vā̱ hira̍ṇyaiḥ . nāka̍ṁ gr̥hṇā̱nāḥ
su̍ kr̥̱tasya̍ lō̱kē tr̥̱tīyē̍ pr̥̱ṣṭhē adhi ̍ rōca̱nē di̱vaḥ .. ā vā̱cō
madhya̍maruhadbhura̱ṇyura̱yama̱gniḥ satpa̍ti̱ścēkit̍ ānaḥ . pr̥̱ṣṭhē pr̥t̍ hi̱vyā
̍ david̍ yutadadhaspa̱daṁ kr̥ṇ̍ utē̱
nihitō̱

27 yē pr̥t̍ a̱nyava̍ḥ .. a̱yama̱gnirvī̱rata̍mō vayō̱dhāḥ sa̍ha̱sriyō̍


dīpyatā̱mapra̍yucchan . viḇ hrāja̍mānaḥ sari̱rasya̱ madhya̱ upa̱ pra yā̍ta di̱vyāni̱
dhāma̍ .. saṁ pra cya̍vadhva̱manu̱ saṁ pra yā̱tāgnē̍ pa̱thō dē̍va̱yānā̎n kr̥ṇudhvam
. a̱sminthsa̱dhasthē̱ adhyutta̍rasmi̱nviśvē̍ dēvā̱ yaja̍mānaśca sīdata .. yēnā̍
sa̱hasra̱ṁ vaha̍si̱ yēnā̎gnē sarvavēda̱sam . tēnē̱maṁ ya̱jñaṁ nō̍ vaha dēva̱yānō̱ ya

28 u̍ tta̱maḥ .. udbu̍ dhyasvāgnē̱ prati̍ jāgr̥hyē̍namiṣṭāpū̱rtē sagͫ sr̥j̍ ēthāma̱yaṁ


199

ca̍ . puna̍ ḥ kr̥̱ṇva2gͫstvā̍ pi̱tara̱ṁ yuvā̍nama̱nvātāgͫ̍sī̱ttvayi̱


tantu̍ mē̱tam .. a̱yaṁ tē̱ yōnir̍ r̥̱tviyō̱ yatō̍ jā̱tō arō̍cathāḥ . taṁ
jā̱nanna̍gna̱ ā rō̱hāthā̍ nō vardhayā ra̱yim .. 4. 7. 13.. dhr̥̱vassa̱traṁ kr̥ṇ̍ utē̱
yassa̱ptatrigͫ̍śacca .. 4. 7. 13..

29 mamā̎gnē̱ varcō̍ viha̱vēṣva̍stu va̱yaṁ tvēndhā̍nāsta̱ nuva̍ṁ puṣēma . mahya̍ṁ


namantāṁ pra̱diśa̱ścata̍sra̱stvayādhya̍kṣēṇa̱ pr̥ta̍nā jayēma .. mama̍ dē̱vā
vih̍ a̱vē sa̍ntu̱ sarva̱ indrā̍vantō ma̱rutō̱ viṣṇu̍ ra̱gniḥ . mamā̱ntarik̍ ṣamu̱ ru
gō̱pama̍stu̱ mahya̱ṁ vāta̍ḥ pavatā̱ṁ kāmē̍ a̱smin .. mayi ̍ dē̱vā draviṇ̍ a̱mā
ya̍jantā̱ṁ mayyā̱śīra̍stu̱ mayi ̍ dē̱vahū̍tiḥ . daivyā̱ hōtā̍rā vaniṣanta̱

̍
30 pūrvēriṣṭāḥ syāma ta̱nuvā̍ su̱ vīrā̎ḥ .. mahya̍ṁ yajantu̱ mama̱ yāni ̍ ha̱vyākū̍tiḥ
sa̱tyā mana̍sō mē astu . ēnō̱ mā ni gā̎ṁ kata̱macca̱nā’haṁ viśvē̍ dēvāsō̱ adhi ̍
vōcatā mē .. dēvīḥ̎ ṣaḍurvīru̱ ruṇa̍ḥ kr̥ṇōta̱ viśvē̍ dēvāsa i̱ha vīr̍ ayadhvam . mā
hā̎smahi pra̱jayā̱ mā ta̱nūbhi̱rmā ra̍dhāma dviṣa̱tē sō̍ma rājan .. a̱gnirma̱nyuṁ
pra̍tinu̱ danpu̱ rastā̱

31 dada̍bdhō gō̱pāḥ pari ̍ pāhina̱stvam . pra̱tyañcō̍ yantu ni̱guta̱ḥ


puna̱stē̍’maiṣā̎ṁ ci̱ttaṁ pra̱budhā̱ vi nē̍śat .. dhā̱tā dhā̍tr̥̱ṇāṁ bhuva̍nasya̱
yaspati̍rdē̱vagͫ sa̍vi̱tāra̍mabhimāti̱ṣāham̎ . i̱maṁ ya̱jñama̱śvinō̱bhā
br̥ha̱spati̍rdē̱vāḥ pā̎ntu̱ yaja̍mānaṁ nya̱rthāt .. u̱ ru̱ vyacā̍ nō mahi̱ṣaḥ
śarma̍ yagͫsada̱smin havē̍ puruhū̱taḥ pu̍ ru̱ kṣu . sa na̍ḥ pra̱jāyai ̍ haryaśva
mr̥ḍa̱yēndra̱ mā

32 nō̍ rīriṣō̱ mā parā̍dāḥ .. yē na̍ḥ sa̱patnā̱ apa̱ tē bha̍vantvindrā̱gnibhyā̱mava̍


bādhāma hē̱ tān . vasa̍vō ru̱ drā ā̍di̱tyā u̍ pari̱spr̥śa̍ṁ mō̱graṁ
cēttā̍ramadhirā̱jama̍kran .. a̱rvāñca̱mindra̍ma̱mutō̍ havāmahē̱ yō
gō̱jiddha̍na̱jida̍śva̱jidyaḥ . i̱maṁ nō̍ ya̱jñaṁ viha̱̍ vē ju̍ ṣasvā̱sya ku̍ rmō
harivō mē̱ dina̍ṁ tvā .. 4. 7. 14.. va̱ni̱ṣa̱nta̱ pu̱ rastā̱nmā trica̍tvārigͫśacca
.. 4. 7. 14..

33 a̱gnērma̍nvē pratha̱masya̱ pracē̍tasō̱ yaṁ pāñca̍janyaṁ ba̱hava̍ḥ sami̱ndhatē̎


. viśva̍syāṁ vi̱śi pra̍viviśi̱vāgͫ sa̍mīmahē̱ sa nō̍ muñca̱tvagͫha̍saḥ ..

yasyē̱daṁ prā̱ṇannim ̍ i̱ṣadyadēja̍ ti̱ yasya̍ jā̱taṁ jana̍mānaṁ ca̱ kēva̍lam .


staumya̱gniṁ nāthi̱tō jō̍havīmi̱ sa nō̍ muñca̱tvagͫha̍saḥ .. indra̍sya manyē
̍
pratha̱masya̱ pracē̍tasō vr̥tra̱ghnaḥ stōmā̱ upa̱ māmu̱ pāgu̍ ḥ . yō dā̱śuṣa̍ḥ
su̱ kr̥tō̱ hava̱mupa̱ gantā̱

34 sa nō̍ muñca̱tvagͫha̍saḥ .. yaḥ sa̍ṁgrā̱maṁ naya̍ti̱ saṁ va̱śī yu̱ dhē


yaḥ pu̱ ṣṭāni ̍ sagͫsr̥̱jati̍ tra̱yāṇi ̍ . staumīndra̍ṁ nāthi̱tō jō̍havīmi̱
sa nō̍ muñca̱tvagͫha̍saḥ .. ma̱nvē vā̎ṁ mitrāvaruṇā̱ tasya̍ vitta̱g̱ͫ
satyau̍ jasā dr̥gͫhaṇā̱ yaṁ nu̱ dēthē̎ . yā rājā̍nagͫ sa̱ratha̍ṁ yā̱tha u̍ grā̱
tā nō̍ muñcata̱māga̍saḥ .. yō vā̱g̱ͫ ratha̍ r̥̱jura̍śmiḥ sa̱tyadha̍rmā̱
200

mithu̱ ścara̍ntamupa̱yāti̍ dū̱ṣayan̍ . staumi ̍

35 mi ̱trāvaru̍ ṇā nāthiṯ ō jō̍havīmi̱ tau nō̍ muñcata̱māga̍saḥ .. vā̱yōḥ


sa̍vi̱turvi ̱dathā̍ni manmahē̱ yāvā̎tma̱nvadbib̍ hr̥̱tō yau ca̱ rakṣa̍taḥ . yau
viśva̍sya pari ̱ bhū ba̍bhū̱vatu̱ stau nō̍ muñcata̱māga̍saḥ .. upa̱ śrēṣṭhā̍
na ā̱śiṣō̍ dē̱vayō̱rdharmē̍ asthiran . staumi ̍ vā̱yugͫ sa̍vi̱tāra̍ṁ nāthi̱tō
jō̍havīmi̱ tau nō̍ muñcata̱māga̍saḥ .. ra̱thīta̍mau rathī̱nāma̍ hva ū̱tayē̱
śubha̱ṁ gamiṣṭhau̍ su̱ yamē̍bhi̱raśvaiḥ̎ . yayō̎

36 rvāṁ dēvau dē̱vēṣvaniś̍ ita̱mōja̱stau nō̍ muñcata̱māga̍saḥ .. yadayā̍taṁ


vaha̱tugͫ sū̱ryāyā̎strica̱krēṇa̍ sa̱g̱ͫsada̍mi̱cchamā̍nau . staumi ̍
dē̱vāva̱śvinau̍ nāthi̱tō jō̍havīmi̱ tau nō̍ muñcata̱māga̍saḥ .. ma̱rutā̎ṁ
manvē̱ adhi ̍ nō bruvantu̱ prēmāṁ vāca̱ṁ viśvā̍mavantu̱ viśvē̎ . ā̱śūn hu̍ vē
su̱ yamā̍nū̱tayē̱ tē nō̍ muñca̱ntvēna̍saḥ .. ti̱gmamāyu̍ dhaṁ vīḍi̱tagͫ
saha̍svaddi̱vyagͫ śardha̱ḥ

37 pr̥ta̍nāsu ji̱ṣṇu . staumi ̍ dē̱vānma̱rutō̍ nāthi̱tō jō̍havīmi̱ tē nō̍


muñca̱ntvēna̍saḥ .. dē̱vānā̎ṁ manvē̱ adhi ̍ nō bruvantu̱ prēmāṁ vāca̱ṁ viśvā̍mavantu̱
viśvē̎ . ā̱śūn hu̍ vē su̱ yamā̍nū̱tayē̱ tē nō̍ muñca̱ntvēna̍saḥ .. yadi ̱daṁ
mā̍bhi̱śōca̍ti̱ pauru̍ ṣēyēṇa̱ daivyē̍na . staumi ̱ viśvā̎ndē̱vānnā̍thi̱tō
jō̍havīmi̱ tē nō̍ muñca̱ntvēna̍saḥ .. anu̍ nō̱’dyānu̍ mati̱ra

38 nvida̍numatē̱ tvaṁ vaiśvāna̱ ̎ rō na̍ ū̱tyā pr̥̱ṣṭō di̱vi . yē


apra̍thētā̱mamitēbhi̱rōjōbhi̱ryē pra̍ti̱ṣṭhē abha̍vatā̱ṁ vasū̍nām . staumi̱
̍ ̍
dyāvā̍pr̥thi̱vī nā̍thi̱tō jō̍havīmi̱ tē nō̍ muñcata̱magͫha̍saḥ .. urvīr̍ ōdasī̱
̍
varivaḥ kr̥ṇōta̱ṁ kṣētra̍sya patnī̱ adhi ̍ nō brūyātam . staumi ̱ dyāvā̍pr̥thi̱vī
nā̍thi̱tō jō̍havīmi̱ tē nō̍ muñcata̱magͫha̍saḥ .. yattē̍ va̱yaṁ pu̍ ruṣa̱trā
ya̍vi̱ṣṭhāvid̍ vāgͫsaścakr̥̱mā kacca̱nā

39 ’ga̍ḥ . kr̥̱dhī sva̍smāgͫ adit̍ ē̱ranā̍gā̱vyēnāgͫ̍si śiśrathō̱


viṣva̍gagnē .. yathā̍ha̱ tadva̍savō gau̱ rya̍ṁ citpa̱di ṣi̱tāmamu̍ ñcatā
yajatrāḥ . ē̱vā tvama̱smat pra mu̍ ñcā̱ vyagͫha̱ḥ prātā̎ryagnē prata̱rāṁna̱
āyu̍ ḥ .. 4. 7. 15.. gantā̍ dū̱ṣaya̱nthstaumi ̱ yayō̱ḥ śardhō’nu̍ mati̱ranu̍
ca̱na catu̍ strigͫśacca .. 4. 7. 15.. a̱gnērma̍nvē̱ yasyē̱damiṁdra̍sya̱
yassa̍ṁgrā̱magͫ sanō̍ muṁca̱tvagͫha̍saḥ . ma̱nvē vā̱ṁ tā nō̍ muṁcata̱māga̍saḥ
.. yō vā̎ṁ vā̱yōrupa̍ ra̱thīta̍mau̱ yadayā̍tama̱śvinau̱ tau nō̍ muṁcata̱māga̍saḥ .
ma̱rutā̎ṁ ti̱gmaṁ ma̱rutō̍ dē̱vānā̱ṁ yadi̱daṁ viśvā̱ntē nō̍ muṁca̱ntvēna̍saḥ . anu̍
na̱ urvī̱ dyāvā̍pr̥thi̱vī tē nō̍ muṁcata̱magͫhasō̱ yattē̎ .. ca̱turagͫha̍sa̱ḥ
ṣaḍāga̍saśca̱turēnasō̱ dviragͫha̍saḥ ..

agnā̍viṣṇū̱ jyaiṣṭhya̱g̱ͫ śaṁ cōrkcā’śmā̍


cā̱gniścā̱’g̱ͫśuścē̱dhmaścā̱gniśca̱ garbhāścaikā̍ ca̱ vājō̍ nō̱gniṁ
yu̍ najmi̱ mamā̎gnē̱’gnērma̍nvē̱ paṁca̍daśa ..
201

agnā̍viṣṇū a̱gniśca̱ vājō̍ nō̱ ada̍bdhō gō̱pā nava̍trigͫśat ..

agnā̍viṣṇū prata̱rāṁ na̱ āyu̍ ḥ ..

iti caturthaṁ kāṇḍaṁ saṁpūrṇam 4..

.. taittirīya-saṁhitā ..

.. paṁcamaṁ kāṇḍam ..

.. śrī̱ gu̱ ru̱ bhyō̱ na̱ma̱ḥ .. hariḥ ō(4)m ..

pañcamakāṇḍē prathamaḥ praśnaḥ 1

1 sā̱vi̱trāṇi ̍ juhōti̱ prasū̎tyai caturgr̥hī̱tēna̍ juhōti̱ catu̍ ṣpādaḥ


pa̱śava̍ḥ pa̱śūnē̱vāva̍ ruṁdhē̱ cata̍srō̱ diśō̍ di̱kṣvē̍va prati̍ tiṣṭhati̱
chandāgͫ̍si dē̱vēbhyō’pā̎krāma̱nna vō̍’bhā̱gāni ̍ ha̱vyaṁ va̍kṣyāma̱ iti̱
tēbhya̍ ē̱tacca̍turgr̥hī̱tama̍dhārayan purō’nuvā̱kyā̍yai yā̱jyā̍yai dē̱vatā̍yai
vaṣaṭkā̱rāya̱ yacca̍turgr̥hī̱taṁ ju̱ hōti̱ chandāg̍syē̱va tatprīṇ̍ āti̱ tānya̍sya
prī̱tāni ̍ dē̱vēbhyō̍ ha̱vyaṁ va̍hanti̱ yaṁ kā̱mayē̍ta̱

̍
2 pāpīyānthsyā̱dityēkai k̍ a̱ṁ tasya̍ juhuyā̱dāhu̍ tībhirē̱vaina̱mapa̍
gr̥hṇāti̱ pāpīy̍ ānbhavati̱ yaṁ kā̱mayē̍ta̱ vasīy̍ ānthsyā̱diti̱ sarvā̍ṇi̱
tasyā̍nu̱ drutya̍ juhuyā̱dāhu̍ tyai̱vaina̍ma̱bhi kra̍mayati̱ vasīy̍ ānbhava̱tyathō̍
ya̱jñasyai̱vaiṣābhikrā̎nti̱rēti̱ vā ē̱ṣa ya̍jñamu̱ khādr̥ddhyā̱
yō̎’gnērdē̱vatā̍yā̱ ētya̱ṣṭāvē̱tāni ̍ sāvi̱trāṇi ̍ bhavantya̱ṣṭākṣa̍rā gāya̱trī
gā̍ya̱trō̎

3 ’gnistēnaiv̱ a ya̍jñamu̱ khādr̥ddhyā̍ a̱gnērdē̱vatā̍yai̱ naitya̱ṣṭau sā̍vi̱trāṇi ̍


bhava̱ntyāhu̍ tirnava̱mī tri̱vr̥ta̍mē̱va ya̍jñamu̱ khē vi yā̍tayati̱ yadi ̍
kā̱mayē̍ta̱ chandāgͫ̍si yajñayaśa̱sēnā̎rpayēya̱mityr̥ca̍manta̱māṁ
ku̍ ryā̱cchandāg̍syē̱va ya̍jñayaśa̱sēnā̎rpayati̱ yadi ̍ kā̱mayē̍ta̱
yaja̍mānaṁ yajñayaśa̱sēnā̎rpayēya̱miti̱ yaju̍ ranta̱maṁ ku̍ ryā̱dyaja̍mānamē̱va
ya̍jñayaśa̱sēnā̎rpayatyr̥̱cā stōma̱g̱ͫ sama̍rdha̱yētyā̍

4 ’ha̱ samr̥d̍ dhyai ca̱turbhiṟ abhri ̱mā da̍ttē ca̱tvāri̱ chandāgͫ̍si̱


chandō̍bhirē̱va dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱va ityā̍ha̱ prasū̎tyā
a̱gnirdē̱vēbhyō̱ nilā̍yata̱ sa vēṇu̱ ṁ prāviśa̱ ̍ thsa ē̱tāmū̱timanu̱
202

sama̍cara̱dyadvēṇō̎ḥ suṣi̱ragͫ su̍ ṣi̱rābhrir̍ bhavati sayōni̱tvāya̱ sa


yatra̍ya̱trāva̍sa̱ttatkr̥ṣṇama̍
̱ bhavatkalmā̱ṣī bha̍vati rū̱pasa̍mr̥ddhyā
ubhayata̱ḥ, kṣṇūrbha̍vatī̱taścā̱muta̍ścā̱rkasyāva̍ruddhyai vyāmamā̱trī
bha̍vatyē̱tāva̱dvai puru̍ ṣē vī̱rya̍ṁ vī̱rya̍saṁmi̱tā’pa̍rimitā
bhava̱tyapa̍rimita̱syāva̍ruddhyai ̱ yō vana̱spatī̍nāṁ phala̱grahi̱ḥ sa ē̍ṣāṁ
vī̱ryā̍vānphala̱grahi̱rvēṇu̍ rvaiṇa̱vī bha̍vati vī̱rya̍syāva̍ruddhyai .. 5. 1. 1..

kā̱mayē̍ta gāya̱trō̎rdha̱yēti̍ ca sa̱ptavigͫ̍śatiśca .. 5. 1. 1..

5 vyr̥d̍ dha̱ṁ vā ē̱tadya̱jñasya̱ yada̍ya̱juṣkē̍ṇa kri̱yata̍


i̱māma̍gr̥bhṇan raśa̱nāmr̥̱tasyētya̍śvābhi̱ dhānī̱mā da̍ttē̱ yaju̍ ṣkr̥tyai
ya̱jñasya̱ samr̥d̍ dhyai̱ pratū̎rtaṁ vājiṉ nā dra̱vētyaśva̍ma̱bhi
da̍dhāti rū̱pamē̱vāsyai̱tanma̍hi̱māna̱ṁ vyāca̍ṣṭē yu̱ ñjāthā̱g̱ͫ
rāsa̍bhaṁ yu̱ vamiti̍ garda̱bhamasa̍tyē̱va ga̍rda̱bhaṁ prati̍ ṣṭhāpayati̱
tasmā̱daśvā̎dgarda̱bhō’sa̍ttarō̱ yōgē̍yōgē ta̱vasta̍ra̱mityā̍ha̱

6 yōgē̍yōga ē̱vaina̍ṁ yuṅktē̱ vājē̍vājē havāmaha̱ ityā̱hānna̱ṁ vai vājō’nna̍mē̱vāva̍


ruṁdhē̱ sakhā̍ya̱ indra̍mū̱taya̱ ityā̍hēndri̱yamē̱vāva̍ ruṁdhē̱’gnirdē̱vēbhyō̱
nilā̍yata̱ taṁ pra̱jāpa̍ti̱ranva̍vindatprājāpa̱tyō’śvō’śvē̍na̱
̍
saṁbha̍ra̱tyanu̍ vittyai pāpavasya̱ saṁ vā ē̱tatkriyatē̱ yacchrēya̍sā ca̱ pāpīy̍ asā
ca samā̱naṁ karma̍ ku̱ rvanti̱ pāpīy̍ ā̱ṉ

7 hyaśvā̎dgarda̱bhō’śva̱ṁ pūrva̍ṁ nayanti pāpavasya̱sasya̱ vyāvr̥tt ̍ yai


̍ ̍ ̍
tasmā̱cchrēyāgͫsa̱ṁ pāpīyānpa̱ścādanvēti ba̱hurvai bhava̍tō̱
bhrātr̥v̍ yō̱ bhava̍tīva̱ khalu̱ vā ē̱ṣa yō̎’gniṁ cin̍ u̱ tē va̱jryaśva̍ḥ
pra̱tūrva̱nnēhya̍va̱krāma̱nnaśa̍stī̱rityā̍ha̱ vajrē̍ṇai̱va pā̱pmāna̱ṁ
bhrātr̥v̍ ya̱mava̍ krāmati ru̱ drasya̱ gāṇa̍patyā̱dityā̍ha rau̱ drā vai pa̱śavō̍
ru̱ drādē̱va

8 pa̱śūnni̱ryācyā̱tmanē̱ karma̍ kurutē pū̱ṣṇā sa̱yujā̍ sa̱hētyā̍ha pū̱ṣā vā


̍
adhva̍nāgͫ sannē̱tā sama̍ṣṭyai̱ purīṣāyatanō̱ vā ē̱ṣa yada̱gniraṁgir̍ asō̱
vā ē̱tamagrē dē̱vatānā̱g̱ͫ sama̍bharanpr̥thi̱vyāḥ sa̱dhasthā̍da̱gniṁ
̍ ̍
pu̍ rī̱ṣya̍maṅgira̱svadacchē̱hītyā̍ha̱ sāya̍tanamē̱vaina̍ṁ dē̱vatā̍bhi̱ḥ
saṁbha̍ratya̱gniṁ pu̍ rī̱ṣya̍maṅgira̱svadacchē̍ma̱ ityā̍ha̱ yēna̍

9 sa̱ṅgaccha̍tē̱ vāja̍mē̱vāsya̍ vr̥ṅktē pra̱jāpa̍tayē prati̱prōcyā̱gniḥ


sa̱ṁbhr̥tya̱ ityā̍huri̱yaṁ vai pra̱jāpa̍ti̱stasyā̍ ē̱tacchrōtra̱ṁ
yadva̱lmīkō̱’gniṁ pu̍ rī̱ṣya̍maṅgira̱svadbha̍riṣyāma̱ iti̍ valmīkava̱pāmupa̍
tiṣṭhatē sā̱kṣādē̱va pra̱jāpa̍tayē prati̱prōcyā̱gnigͫ saṁ bha̍ratya̱gniṁ
pu̍ rī̱ṣya̍maṅgira̱svadbha̍rāma̱ ityā̍ha̱ yēna̍ sa̱ṅgaccha̍tē̱ vāja̍mē̱vāsya̍
vr̥̱ṅktē’nva̱gniru̱ ṣasā̱magra̍

10 makhya̱dityā̱hānu̍ khyātyā ā̱gatya̍ vā̱jyadhva̍na ā̱kramya̍


vājinpr̥thi̱vīmityā̍hē̱cchatyē̱vaina̱ṁ pūrva̍yā vi̱ndatyutta̍rayā̱ dvābhyā̱mā
203

kra̍mayati̱ prati̍ṣṭhityā̱ anu̍ rūpābhyā̱ṁ tasmā̱danu̍ rūpāḥ pa̱śava̱ḥ pra jā̍yantē̱


dyaustē̍ pr̥̱ṣṭhaṁ pr̥t̍ hi̱vī sa̱dhastha̱mityā̍hai̱bhyō vā ē̱taṁ lō̱kēbhya̍ḥ
pra̱jāpa̍ti̱ḥ samair̍ ayadrū̱pamē̱vāsyaiṯ anma̍hi̱māna̱ṁ vyāca̍ṣṭē va̱jrīvā
ē̱ṣa yadaśvō̍ da̱dbhira̱nyatō̍dadbhyō̱ bhūyā̱3gͫllōma̍bhirubha̱yāda̍dbhyō̱
yaṁ dvi̱ṣyāttama̍dhaspa̱daṁ dhyā̍yē̱dvajrē̍ṇai̱vainagg̍ str̥ṇutē .. 5. 1. 2.. ā̱ha̱
̍
pāpīyānru̱ drādē̱va yēnā’gra̍ṁ va̱jrī vai sa̱ptada̍śa ca .. 5. 1. 2..

11 utkrā̱mōda̍kramī̱diti̱ dvābhyā̱mutkra̍mayati̱ prati̍ṣṭhityā̱ anu̍ rūpābhyā̱ṁ


tasmā̱danu̍ rūpāḥ pa̱śava̱ḥ pra jā̍yantē̱’pa upa̍ sr̥jati̱ yatra̱ vā āpa̍
upa̱ gaccha̍nti̱ tadōṣa̍dhaya̱ ḥ prati̍ tiṣṭha̱ntyōṣa̍dhīḥ prati̱ tiṣṭha̍ntīḥ
pa̱śavō’nu̱ prati̍ tiṣṭhanti pa̱śūn, ya̱jñō ya̱jñaṁ yaja̍mānō̱ yaja̍mānaṁ
pra̱jāstasmā̍da̱pa upa̍ sr̥jati̱ prati̍ṣṭhityai ̱ yada̍dhva̱ryura̍na̱gnāvāhu̍ tiṁ
juhu̱ yāda̱ndhō̎’dhva̱ryuḥ

12 syā̱drakṣāgͫ̍si ya̱jñagͫ ha̍nyu̱ ṟhira̍ ṇyamu̱ pāsya̍ juhōtyagni̱vatyē̱va


ju̍ hōti̱ nāndhō̎’dhva̱ryurbhava̍ti̱ na ya̱jñagͫ rakṣāgͫ̍si ghnanti̱
jigha̍rmya̱gniṁ mana̍sā ghr̥tēnētyā
̱ ̍ha̱ mana̍sā̱ hi puru̍ ṣō ya̱jñama̍bhi̱
gaccha̍ ti prati̱kṣyanta̱ṁ bhuva̍nāni̱ viśvētyā̍ha̱ sarva̱gg̱ hyē̍ṣa
pra̱tyaṅkṣēti̍ pr̥̱thuṁ ti̍ra̱ścā vaya̍sā br̥̱hanta̱mityā̱hālpō̱ hyē̍ṣa
jā̱tō ma̱hān

13 bhava̍ti̱ vyaciṣ̍ ṭha̱mannagͫ̍ rabha̱saṁ vidā̍na̱mityā̱hānna̍mē̱vāsmai ̎


svadayati̱ sarva̍masmai svadatē̱ ya ē̱vaṁ vēdātvā̍ jigharmi ̱ vaca̍sā ghr̥̱tēnētyā̍ha̱
tasmā̱dyatpuru̍ ṣō̱ mana̍sābhi̱ gaccha̍ti̱ tadvā̱cā va̍datyara̱kṣasētyā̍ha̱
rakṣa̍sā̱mapa̍hatyai̱ marya̍śrīḥ spr̥ha̱yadva̍rṇō a̱gnirityā̱hāpa̍ citimē̱vāsmin̍
dadhā̱tyapa̍ citimānbhavati̱ ya ē̱vaṁ

14 vēda̱ mana̍sā̱ tvai tāmāptu̍ marhati̱ yāma̍dhva̱ryura̍na̱gnā vāhu̍ tiṁ ju̱ hōti̱
mana̍svatībhyāṁ juhō̱tyāhu̍ tyō̱rāptyai̱ dvābhyā̱ṁ prati̍ṣṭhityai yajñamu̱ khē
ya̍jñamukhē̱ vai kriy̱ amā̍ṇē ya̱jñagͫ rakṣāgͫ̍si jighāgͫsantyē̱tarhi̱ khalu̱
vā ē̱tadya̍jñamu̱ khaṁ yarhyē̍na̱ dāhu̍ tiraśnu̱ tē pari ̍ likhati̱ rakṣa̍sā̱mapa̍hatyai
ti̱sr̥bhi̱ḥ pari ̍ likhati tri̱vr̥dvā a̱gniryāvā̍nē̱vāgnistasmā̱drakṣā̱g̱syapa̍ hanti

15 gāyatri ̱yā pari ̍ likhati̱ tējō̱ vai gā̍ya̱trī tēja̍sai̱vaina̱ṁ pari ̍ gr̥hṇāti
tri̱ṣṭubhā̱ pari ̍ likhatīṁdri̱yaṁ vai tri ̱ṣṭugin̍ dri̱yēṇai̱vaina̱ṁ pari ̍
gr̥hṇātyanu̱ ṣṭubhā̱ pari ̍ likhatyanu̱ ṣṭupsarvā̍ṇi̱ chandāgͫ̍si pariḇ hūḥ
paryā̎ptyai madhya̱tō̍’nu̱ ṣṭubhā̱ vāgvā a̍nu̱ ṣṭuptasmā̎nmadhya̱tō vā̱cā va̍dāmō
gāyatriy̱ ā pra̍tha̱mayā̱ pari ̍ likha̱tyathā̍nu̱ ṣṭubhātha̍ tri̱ṣṭubhā̱ tējō̱
vai gā̍ya̱trī ya̱jñō̍’nu̱ ṣṭugiṁ̍ dri̱yaṁ tri̱ṣṭuptēja̍sā cai̱vēndri̱yēṇa̍
cōbha̱yatō̍ ya̱jñaṁ pari ̍ gr̥hṇāti .. 5. 1. 3.. a̱ndhō̎’dhva̱ryurma̱hānbha̍vati̱
ya ē̱vagͫ ha̍nti tri̱ṣṭubhā̱ tējō̱ vai gā̍ya̱trī trayō̍daśa ca .. 5. 1. 3..

16 dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱va iti̍ khanati̱ prasū̎tyā̱ athō̍ dhū̱mamē̱vaitēna̍


janayati̱ jyōti̍ṣmantaṁ tvāgnē su̱ pratī̍ka̱mityā̍ha̱ jyōti̍rē̱vaitēna̍ janayati̱
204

sō̎’gnirjā̱taḥ pra̱jāḥ śu̱ cārpa̍ya̱ttaṁ dē̱vā a̍rdha̱rcēnā̍śamayañchi̱vaṁ


pra̱jābhyō’higͫ̍santa̱mityā̍ha pra̱jābhya̍ ē̱vainagͫ̍ śamayati̱ dvābhyā̎ṁ
khanati̱ prati̍ṣṭhityā a̱pāṁ pr̥̱ṣṭhama̱sīti̍ puṣkarapa̱rṇamā

17 ha̍ratya̱pāṁ vā ē̱tatpr̥̱ṣṭhaṁ yatpu̍ ṣkarapa̱rṇagͫ rū̱pēṇai̱vaina̱dā ha̍rati


puṣkarapa̱rṇēna̱ saṁbha̍rati̱ yōni̱rvā a̱gnēḥ pu̍ ṣkarapa̱rṇagͫ sayō̍nimē̱vāgnigͫ
saṁbha̍rati kr̥ṣṇāji̱nēna̱ saṁbha̍rati ya̱jñō vai kr̥ṣ̍ ṇāji̱naṁ ya̱jñēnai̱va
ya̱jñagͫ saṁbha̍rati̱ yadgrā̱myāṇā̎ṁ paśū̱nāṁ carma̍ṇā sa̱ṁbharē̎d grā̱myān
pa̱śūṅchu̱ cārpa̍yētkr̥ṣṇāji̱nēna̱ saṁbha̍ratyāra̱ṇyānē̱va pa̱śūn

18 chu̱ cārpa̍yati̱ tasmā̎thsa̱māva̍tpaśū̱nāṁ pra̱jāya̍mānānāmāra̱ṇyāḥ pa̱śava̱ḥ


̍ saḥ śu̱ cā hyr̥t̍ ā lō̍ma̱taḥ saṁbha̍ra̱tyatō̱ hya̍sya̱ mēdhya̍ṁ
kanīyāgͫ
kr̥ṣṇāji̱naṁ ca̍ puṣkarapa̱rṇaṁ ca̱ sa2gͫ str̥ṇ̍ ātī̱yaṁ vai kr̥ṣ̍ ṇāji̱nama̱sau
pu̍ ṣkarapa̱rṇamā̱bhyāmē̱vaina̍mubha̱yata̱ ḥ pari ̍ gr̥hṇātya̱gnirdē̱vēbhyō̱
nilā̍yata̱ tamatha̱rvānva̍paśya̱ datha̍rvā tvā pratha̱mō nira̍manthadagna̱ ityā̍

19 ’ha̱ ya ē̱vaina̍ma̱nvapa̍śya̱ttēnai̱vaina̱g̱ͫ saṁbha̍rati̱ tvāma̍gnē̱


puṣka̍rā̱dadhītyā̍ha puṣkarapa̱rṇē hyē̍na̱mupa̍śrita̱mavin̍ da̱ttamu̍
tvā da̱dhyaṅṅr̥ṣi̱rityā̍ha da̱dhyaṅ vā ā̍tharva̱ṇastē̍ja̱svyā̍sī̱t tēja̍
ē̱vāsmin̍ dadhāti̱ tamu̍ tvā pā̱thyō vr̥ṣētyā̍ha̱ pūrva̍mē̱vōdi̱tamutta̍rēṇā̱bhi
gr̥ṇ̍ āti

20 cata̱sr̥bhi̱ḥ saṁbha̍rati ca̱tvāri̱ chandāgͫ̍si̱ chandō̍bhirē̱va


gā̍ya̱trībhirbrāhma̱
̍ ṇasya̍ gāya̱trō hi brā̎hma̱ṇastri ̱ṣṭugbhī ̍ rāja̱nya̍sya̱
traiṣṭu̍ bhō̱ hi rā̍ja̱nyō̍ yaṁ kā̱mayē̍ta̱ vasīyānthsyā̱dityu̱
̍ bhayīb̍ hi̱stasya̱
̍ ̍
saṁbha̍rē̱ttēja̍ścai̱vāsmā iṁdri̱yaṁ ca̍ sa̱mīcī dadhātyaṣṭā̱bhiḥ
saṁbha̍ratya̱ṣṭākṣa̍rā gāya̱trī gā̍ya̱trō̎’gniryāvā̍nē̱vāgnistagͫ
saṁbha̍rati̱ sīda̍ hōta̱rityā̍ha dē̱vatā̍ ē̱vāsmai̱ sagͫ sā̍dayati̱ ni hōtēti̍
manu̱ ṣyā̎nthsagͫ sīda̱ ̍ svēti̱ vayāgͫ̍si̱ janiṣvā̱
̍ hi jēnyō̱ agrē̱
̍
ahnā̱mityāha dēvamanu̱ ṣyānē̱vāsmai̱ sagͫ sa̍nnā̱n pra ja̍nayati .. 5. 1. 4..

aiva pa̱śūniti̍ gr̥ṇāti hōta̱riti̍ sa̱ptavigͫ̍śatiśca .. 5. 1. 4..

̍ vā a̍syā ē̱tatka̍rōti̱ yatkhana̍tya̱pa upa̍ sr̥ja̱tyāpō̱ vai


21 krū̱ramiva̱
̍
śā̱ntāḥ śā̱ntābhirē̱vāsyai̱ śucagͫ̍ śamayati̱ saṁ tē̍ vā̱yurmā̍ta̱riśvā̍
dadhā̱tvityā̍ha prā̱ṇō vai vā̱yuḥ prā̱ṇēnai̱vāsyai ̎ prā̱ṇagͫ saṁ da̍dhāti̱ saṁ
tē̍ vā̱yurityā̍ha̱ tasmā̎dvā̱yupra̍cyutā div̱ ō vr̥ṣṭirīrtē̱
̍ tasmai ̍ ca dēvi̱
vaṣa̍ḍastu̱

22 tubhya̱mityā̍ha̱ ṣaḍvā r̥̱tava̍ r̥tuṣvē̱va


̱ ̍ dadhāti̱
vr̥ṣṭiṁ
tasmā̱thsarvānr̥̱tūn, va̍rṣati̱ yadva̍ṣaṭ ku̱ ryādyā̱tayā̍māsya vaṣaṭkā̱raḥ
̍
syā̱dyanna va̍ṣaṭ ku̱ ryādrakṣāgͫ̍si ya̱jñagͫ ha̍nyu̱ rvaḍityā̍ha
pa̱rō’kṣa̍mē̱va vaṣa̍ṭkarōti̱ nāsya̍ yā̱tayā̍mā vaṣaṭkā̱rō bhava̍ti̱ na
ya̱jñagͫ rakṣāgͫ̍si ghnanti̱ sujā̍tō̱ jyōti̍ṣā sa̱hētya̍nu̱ ṣṭubhōpa̍
205

nahyatyanu̱ ṣṭup

23 sarvā̍ṇi̱ chandāgͫ̍si̱ chandāgͫ̍si̱ khalu̱ vā a̱gnēḥ priy̱ ā ta̱nūḥ


pri̱yayai̱vaina̍ṁ ta̱nuvā̱ pari ̍ dadhāti̱ vēdu̍ kō̱ vāsō̍ bhavati̱ ya ē̱vaṁ vēda̍
vāru̱ ṇō vā a̱gnirupa̍ naddha̱ udu̍ tiṣṭha svadhvarō̱rdhva ū̱ṣuṇa̍ ū̱taya̱ iti̍
sāvi̱trībhyā̱mutti̍ṣṭhati saviṯ r̥pra̍sūta ē̱vāsyō̱rdhvāṁ va̍ruṇamē̱nimuthsr̥j̍ ati̱
dvābhyā̱ṁ prati̍ṣṭhityai ̱ sa jā̱tō garbhō̍ asi̱

24 rōda̍syō̱rityā̍hē̱mē vai rōda̍sī̱ tayō̍rē̱ṣa garbhō̱


yada̱gnistasmā̍dē̱vamā̱hāgnē̱ cāru̱ rvibhr̥t̍ a̱ ōṣa̍dhī̱ṣvityā̍ha ya̱dā hyē̍taṁ
̍
vi̱bhara̱ ntyatha̱ cāru̍ tarō̱ bhava̍ti̱ pra mā̱tr̥bhyō̱ adhi̱ kanikradadgā̱
̍
ityā̱hauṣa̍ dhayō̱ vā a̍sya mā̱tara̱stābhya̍ ē̱vaina̱ṁ pra cyāvayati sthi̱rō
bha̍va vī̱ḍva̍ṅga̱ iti̍ garda̱bha ā sā̍dayati̱

25 saṁ na̍hyatyē̱vaina̍mē̱tayā̎ sthē̱mnē ga̍rda̱bhēna̱ saṁ bha̍rati̱


tasmā̎dgarda̱bhaḥ pa̍śū̱nāṁ bhā̍rabhā̱rita̍mō garda̱bhēna̱ saṁ bha̍rati̱
tasmā̎dgarda̱bhō’pya̍ nālē̱śē’tya̱nyānpa̱śūnmē̎dya̱tyanna̱gg̱ hyē̍nēnā̱rkagͫ
sa̱ṁ bhara̍nti garda̱bhēna̱ saṁ bha̍rati̱ tasmā̎dgarda̱bhō dvi̱rētā̱ḥ sankaniṣṭhaṁ
̍
paśū̱nāṁ pra jā̍yatē̱’gnirhya̍sya̱ yōniṁ
̍ ni̱rdaha̍ti pra̱jāsu̱ vā ē̱ṣa
̍
ē̱tarhyārūḍha̱ḥ

̎ raḥ pra̱jāḥ śu̱ cā pra̱daha̍ ḥ śi̱vō bha̍va pra̱jābhya̱ ityā̍ha


26 sa īśva̱
pra̱jābhya̍ ē̱vainagͫ̍ śamayati̱ mānu̍ ṣībhya̱stvama̍ṅgira̱ ityā̍ha
māna̱vyō̍ hi pra̱jā mā dyāvā̍pr̥thi̱vī a̱bhi śū̍śucō̱ māntarik̍ ṣa̱ṁ
mā vana̱spatī̱nityā̍hai̱bhya ē̱vaina̍ṁ lō̱kēbhya̍ḥ śamayati̱ praitu̍ vā̱jī
̍
kanikrada̱ dityā̍ha vā̱jī hyē̍ṣa nāna̍da̱drāsa̍bha̱ḥ patvētyā̍

27 ’ha̱ rāsa̍bha̱ iti̱ hyē̍tamr̥ṣa̱yō’va̍da̱n bhara̍nna̱gniṁ


pu̍ rī̱ṣya̍mityā̍hā̱gni2gͫ hyē̍ṣa bhara̍ti̱ mā pā̱dyāyu̍ ṣaḥ
̍
pu̱ rētyā̱hāyu̍ rē̱vāsmindadhāti̱ tasmā̎dgarda̱bhaḥ sarva̱māyu̍ rēti̱ tasmā̎dgarda̱bhē
pu̱ rāyu̍ ṣa̱ḥ pramītē ̍ bibhyati̱ vr̥ṣā̱gniṁ vr̥ṣa̍ṇa̱ṁ bhara̱nnityā̍ha̱ vr̥ṣā̱
hyēṣa vr̥ṣā̱gnira̱pāṁ garbhagͫ̍
̍

28 samu̱ driya̱mityā̍hā̱pāg hyē̍ṣa garbhō̱ yada̱gniragna̱ ā yā̍hi vī̱taya̱ iti̱ vā


i̱mau lō̱kau vyait̍ ā̱magna̱ ā yā̍hi vī̱taya̱ iti̱ yadāhā̱nayō̎rlō̱kayō̱rvītyai̱
pracyu̍ tō̱ vā ē̱ṣa ā̱yata̍nā̱daga̍taḥ prati̱ṣṭhāgͫ sa ē̱tarhya̍dhva̱ryuṁ ca̱
yaja̍mānaṁ ca dhyāyatyr̥̱tagͫ sa̱tyamityā̍hē̱yaṁ vā r̥̱tama̱sau

29 sa̱tyama̱nayō̍rē̱vaina̱ṁ prati̍ ṣṭhāpayati̱ nārti̱mārccha̍tyadhva̱ryurna


yaja̍mānō̱ varu̍ ṇō̱ vā ē̱ṣa yaja̍mānama̱bhyaiti̱ yada̱gnirupa̍ naddha̱
ōṣa̍dhaya̱ḥ prati̍ gr̥hṇītā̱gnimē̱tamityā̍ha̱ śāntyai̱ vyasya̱nviśvā̱
ama̍tī̱rarā̍tī̱rityā̍ha̱ rakṣa̍sā̱mapa̍ hatyai ni̱ṣīda̍ nnō̱ apa̍ durma̱tigͫ
ha̍na̱ dityā̍ha̱ prati̍ṣṭhityā̱ ōṣa̍dhaya̱ ḥ prati̍ mōdadhva
206

30 mēna̱mityā̱hauṣa̍ dhayō̱ vā a̱gnērbhā̍ga̱dhēya̱ṁ tābhir̍ ē̱vaina̱g̱ͫ


sama̍rdhayati̱ puṣpā̍vatīḥ supippa̱lā ityā̍ha̱ tasmā̱dōṣa̍dhaya̱ ḥ phala̍ṁ
gr̥hṇantya̱yaṁ vō̱ garbha̍ r̥̱tviya̍ḥ pra̱tnagͫ sa̱dhastha̱māsa̍da̱dityā̍ha̱
yābhya̍ ē̱vaina̍ṁ pracyā̱vaya̍ti̱ tāsvē̱vaina̱ṁ prati̍ ṣṭhāpayati̱ dvābhyā̍mu̱ pāva̍
harati̱ prati̍ṣṭhityai .. 5. 1. 5.. a̱stva̱nu̱ ṣṭuba̍si sādaya̱tyārū̍ḍha̱ḥ patvēti̱
garbha̍ma̱sau mō̍dadhva̱ṁ dvica̍tvārigͫśacca.. 5. 1. 5..

31 vā̱ru̱ ṇō vā a̱gnirupa̍naddhō̱ vi pāja̱sēti̱ vi sragͫ̍sayati saviṯ r̥pra̍sūta


ē̱vāsya̱ viṣū̍cīṁ varuṇamē̱niṁ vi sr̥j̍ atya̱pa upa̍ sr̥ja̱tyāpō̱ vai śā̱ntāḥ
̍
śā̱ntābhirē̱vāsya̱ śucagͫ̍ śamayati ti̱sr̥bhi̱rupa̍ sr̥jati triv̱ r̥dvā
a̱gniryāvā̍nē̱vāgnistasya̱ śucagͫ̍ śamayati miṯ raḥ sa̱g̱ͫsr̥jya̍
pr̥thi̱vīmityā̍ha mi̱trō vai śi̱vō dē̱vānā̱ṁ tēnai̱vai

32 na̱g̱ͫ sagͫ sr̥j̍ ati̱ śāntyai ̱ yadgrā̱myāṇā̱ṁ pātrā̍ṇāṁ ka̱pālaiḥ̎


sagͫsr̥̱jēdgrā̱myāṇi̱ pātrā̍ṇi śu̱ cārpa̍yēdarmakapā̱laiḥ sagͫ sr̥j̍ atyē̱tāni̱
vā a̍nupajīvanī̱yāni̱ tānyē̱va śu̱ cārpa̍yati̱ śarka̍rābhi̱ḥ sagͫ sr̥j̍ ati̱
dhr̥tyā̱ athō̍ śa̱ntvāyā̍jalō̱maiḥ sagͫ sr̥j̍ atyē̱ṣā vā a̱gnēḥ priy̱ ā
ta̱nūryada̱jā priy̱ ayai̱vaina̍ṁ ta̱nuvā̱ sagͫ sr̥j̍ a̱tyathō̱ tēja̍sā
kr̥ṣṇāji̱nasya̱ lōma̍bhi̱ḥ sagͫ

33 sr̥j̍ ati ya̱jñō vai kr̥ṣ̍ ṇāji̱naṁ ya̱jñēnai̱va ya̱jñagͫ sagͫ


sr̥j̍ ati ru̱ drāḥ sa̱ṁbhr̥tya̍ pr̥thi̱vīmityā̍hai̱tā vā ē̱taṁ dē̱vatā̱ agrē̱
sama̍bhara̱ntābhir̍ ē̱vaina̱g̱ͫ saṁ bha̍rati ma̱khasya̱ śirō̱’sītyā̍ha ya̱jñō
vai ma̱khastasyai ̱tacchirō̱ yadu̱ khā tasmā̍dē̱vamā̍ha ya̱jñasya̍ pa̱dē stha̱
ityā̍ha ya̱jñasya̱ hyē̍tē

34 pa̱dē athō̱ prati̍ṣṭhityai ̱ prānyābhi ̱ryaccha̱tyanva̱nyairma̍ntrayatē


mithuna̱tvāya̱ tryu̍ ddhiṁ karōti̱ traya̍ i̱mē lō̱kā ē̱ṣāṁ lō̱kānā̱māptyai̱
chandō̍bhiḥ karōti vī̱rya̍ṁ vai chandāgͫ̍si vī̱ryē̍ṇai̱vainā̎ṁ karōti̱ yaju̍ ṣā̱
bila̍ṁ karōti̱ vyāvr̥tt ̍ yā̱ iya̍tīṁ karōti pra̱jāpa̍tinā yajñamu̱ khēna̱ saṁmit̍ āṁ
dvista̱nāṁ ka̍rōti̱ dyāvā̍pr̥thi̱vyōrdōhā̍ya̱ catu̍ ḥstanāṁ karōti paśū̱nāṁ
dōhā̍yā̱ṣṭāsta̍nāṁ karōti̱ chaṁda̍sā̱ṁ dōhā̍ya̱ navā̎śrimabhi̱ cara̍taḥ
kuryāttri ̱vr̥ta̍mē̱va vajragͫ̍ sa̱ṁbhr̥tya̱ bhrātr̥v̍ yāya̱ pra ha̍rati̱
str̥tyai ̍ kr̥̱tvāya̱ sā ma̱hīmu̱ khāmiti̱ ni da̍dhāti dē̱vatā̎svē̱vainā̱ṁ prati̍
ṣṭhāpayati .. 5. 1. 6.. tēnai ̱va lōma̍bhi̱ssamē̱tē a̍bhi̱cara̍ta̱ ēka̍vigͫśatiśca
.. 5. 1. 6..

35 sa̱ptabhir̍ dhūpayati sa̱pta vai śīr̍ ṣa̱ṇyā̎ḥ prā̱ṇāḥ śira̍


ē̱tadya̱jñasya̱ yadu̱ khā śī̱ṟṣannē̱va ya̱jñasya̍ prā̱ṇānda̍dhāti̱
tasmā̎thsa̱pta śī̱ṟṣanprā̱ṇā a̍śva śa̱kēna̍ dhūpayati prājāpa̱tyō vā aśva̍ḥ
sayōni̱tvāyāditi̱̍ stvētyā̍hē̱yaṁ vā aditi̍ ̱radityai̱
̍ vādit̍ yāṁ khanatya̱syā
akrūraṅkārāya̱ na hi svaḥ svagͫ hi̱nasti̍ dē̱vānā̎ṁ tvā̱ patnī̱rityā̍ha dē̱vānā̱ṁ
̍

36 vā ē̱tāṁ patna̱yō’grē̍’kurva̱ntābhir̍ ē̱vainā̎ṁ dadhāti dhi ̱ṣaṇā̱stvētyā̍ha vi̱dyā


207

vai dhi̱ṣaṇā̍ vi̱dyābhirē̱vainā


̍ ̍ma̱bhīnddhē̱ gnāstvētyā̍ha̱ chandāgͫ̍si̱ vai
gnāśchandō̍bhirē̱vaināg̍ śrapayati̱ varū̎traya̱stvētyā̍ha̱ hōtrā̱ vai varū̎trayō̱
hōtrā̍bhirē̱vainā̎ṁ pacati̱ jana̍ya̱stvētyā̍ha dē̱vānā̱ṁ vai patnī̱

37 rjana̍ya̱stābhir̍ ē̱vainā̎ṁ pacati ṣa̱ḍbhiḥ pa̍cati̱ ṣaḍvā r̥̱tava̍


r̥̱tubhir̍ ē̱vainā̎ṁ pacati̱ dviḥ paca̱ntvityā̍ha̱ tasmā̱ddviḥ
sa̍ṁvathsa̱rasya̍ sa̱syaṁ pa̍cyatē vāru̱ ṇyu̍ khābhīddhā̍ mai̱triyōpaiti̍ ̱
śāntyai ̍ dē̱vastvā̍ savi̱tōdva̍pa̱tvityā̍ha saviṯ r̥pra̍sūta ē̱vainā̱ṁ brahma̍ṇā
dē̱vatā̍bhi̱rudva̍ pa̱tyapa̍ dyamānā pr̥thi̱vyāśā̱ diśa̱ ā pr̥̱ṇē

38 tyā̍ha̱ tasmā̍da̱gniḥ sarvā̱ diśō’nu̱ vi bhā̱tyutti̍ṣṭha br̥ha̱tī bha̍vō̱rdhvā


ti̍ṣṭha dhru̱ vā tvamityā̍ha̱ prati̍ṣṭhityā asu̱ rya̍ṁ pātra̱manā̎cchr̥ṇṇa̱mā
cchr̥ṇ̍ atti dēva̱trāka̍raja kṣī̱rēṇā’ cchr̥ṇ̍ atti para̱maṁ vā ē̱tatpayō̱
yada̍jakṣī̱raṁ pa̍ra̱mēṇai̱vainā̱ṁ paya̱sā’cchr̥ṇ̍ atti̱ yaju̍ ṣā̱ vyāvr̥tt̍ yai̱
̍ ̍
chandōbhi̱rā cchr̥ṇ̍ atti̱ chandōbhi̱rvā ē̱ṣā kriyatē̱̍ ̍
chandōbhirē̱va
chandā̱g̱syā cchr̥ṇ̍ atti .. 5. 1. 7.. ā̱ha̱ dē̱vānā̱ṁ vai patnīḥ̎ pr̥ṇai̱ṣā
ṣaṭca̍ .. 5. 1. 7..

39 ēka̍vigͫśatyā̱ māṣaiḥ̎ puruṣaśī̱ṟṣamacchait̎ yamē̱dhyā vai māṣā̍


amē̱dhyaṁ pu̍ ruṣaśī̱ṟṣama̍mē̱dhyairē̱vāsyā̍mē̱dhyaṁ nir̍ ava̱dāya̱
mēdhya̍ṁ kr̥̱tvāha̍ra̱tyēka̍vigͫśatirbhavantyēkavig̱ ̱ͫśō vai puru̍ ṣa̱ḥ
puru̍ ṣa̱syāptyai ̱ vyr̥d̍ dha̱ṁ vā ē̱tatprā̱ṇaira̍mē̱dhyaṁ yatpu̍ ruṣaśī̱ṟṣagͫ
sa̍pta̱dhā vitr̥ṇ̍ ṇāṁ valmīkava̱pāṁ prati̱ ni da̍dhāti sa̱pta vai śīr̍ ṣa̱ṇyā̎ḥ
prā̱ṇāḥ prā̱ṇairē̱vaina̱thsama̍rdhayati mēdhya̱tvāya̱ yāva̍ntō̱

40 vai mr̥̱tyuba̍ndhava̱stēṣā̎ṁ ya̱ma ādhip̍ atya̱ṁ parīy̍ āya yamagā̱thābhi̱ḥ


pari ̍ gāyati ya̱mādē̱vaina̍dvr̥ṅktē ti̱sr̥bhi̱ḥ pari ̍ gāyati̱ traya̍ i̱mē
lō̱kā ē̱bhya ē̱vaina̍ llō̱kēbhyō̍ vr̥ṅktē̱ tasmā̱dgāya̍tē̱ na dēya̱ṁ gāthā̱
hi tadvr̥̱ṅktē̎’gnibhya̍ ḥ pa̱śūnā la̍bhatē̱ kāmā̱ vā a̱gnaya̱ḥ kāmā̍nē̱vāva̍
ruṁdhē yat pa̱śūnnālabhē̱tāna̍varuddhā asya

41 pa̱śava̍ḥ syu̱ ryat parya̍gnikr̥tānuthsr̥̱jēdya̍jñavēśa̱saṁ ku̍ ryā̱dyathsagg̍


sthā̱payē̎dyā̱tayā̍māni śī̱ṟṣāṇi ̍ syu̱ ryatpa̱śūnā̱labha̍tē̱ tēnai̱va
pa̱śūnava̍ ruṁdhē̱ yatparya̍gnikr̥tānuthsr̥̱jati̍ śī̱ṟṣṇāmayā̍tayāmatvāya
prājāpa̱tyēna̱ sa2gͫ sthā̍payati ya̱jñō vai pra̱jāpa̍tirya̱jña ē̱va ya̱jñaṁ
̍
prati̍ ṣṭhāpayati pra̱jāpa̍tiḥ pra̱jā a̍sr̥jata̱ sa riricā̱nō̍ ’manyata̱ sa
ē̱tā ā̱prīra̍paśya̱ttābhi̱rvai sa mu̍ kha̱ta

42 ā̱tmāna̱māprīṇ̍ īta̱ yadē̱tā ā̱priyō̱ bhava̍nti ya̱jñō vai


pra̱jāpa̍tirya̱jñamē̱vaitābhir̍ mukha̱ta ā prīṇ̍ ā̱tyapa̍rimitachaṁdasō
bhava̱ntyapa̍rimitaḥ pra̱jāpa̍tiḥ pra̱jāpa̍tē̱rāptyā̍ ūnātiri̱ktā mit̍ hu̱ nāḥ
prajā̎tyai lōma̱śaṁ vai nāmai̱tacchaṁda̍ ḥ pra̱jāpa̍tēḥ pa̱śavō̍ lōma̱śāḥ
pa̱śūnē̱vāva̍ ruṁdhē̱ sarvā̍ṇi̱ vā ē̱tā rū̱pāṇi̱ sarvā̍ṇi rū̱pāṇya̱gnau cityē̎
kriyantē̱ tasmā̍dē̱tā a̱gnēścitya̍sya
208

43 bhava̱ntyēka̍vigͫśatigͫ sāmidhē̱nīranvā̍ha̱ rugvā


ē̍kavi̱g̱ͫśō ruca̍mē̱va ga̍ccha̱tyathō̎ prati̱ṣṭhāmē̱va pra̍ti̱ṣṭhā
hyē̍kavi̱g̱ͫśaścatu̍ rvigͫśati̱manvā̍ha̱ catu̍ rvigͫśatirardhamā̱sāḥ
sa̍ṁvathsa̱raḥ sa̍ṁvathsa̱rō̎’gnirvaiś̎ vāna̱raḥ sā̱kṣādē̱va vaiś̎ vāna̱ramava̍
ruṁdhē̱ parā̍cī̱ranvā̍ha̱ parā̍ṅiva̱ hi su̍ va̱rgō lō̱kaḥ samā̎stvāgna r̥̱tavō̍
vardhaya̱ntvityā̍ha̱ samā̍bhirē̱vāgniṁ va̍rdhaya

44 tyr̥̱tubhiḥ̍ saṁvathsa̱raṁ viśvā̱ ā bhā̍hi pra̱diśa̍ ḥ pr̥thi̱vyā


ityā̍ha̱ tasmā̍da̱gniḥ sarvā̱ diśō’nu̱ vi bhā̍ti̱ pratyau̍ hatāma̱śvinā̍
mr̥tyuma̍
̱ smā̱dityā̍ha mr̥tyumē̱vāsmā̱da
̱ pa̍nuda̱tyudva̱yaṁ
̍
tama̍sa̱sparītyāha pā̱pmā vai tama̍ḥ pā̱pmāna̍mē̱vāsmā̱dapa̍ ha̱ntyaga̍nma̱
jyōti̍rutta̱mamityā̍hā̱sau vā ā̍di̱tyō jyōti̍rutta̱mamā̍di̱tyasyaiv̱ a sāyu̍ jyaṁ
gacchati̱ na sa̍ṁvathsa̱rasti̍ṣṭhati̱ nāsya̱ śrīsti̍ṣṭhati̱ yasyaiṯ āḥ
kri̱yantē̱ jyōti̍ṣmatīmutta̱māmanvā̍ha̱ jyōti̍rē̱vāsmā̍ u̱ pariṣ̍ ṭāddadhāti
suva̱rgasya̍ lō̱kasyānu̍ khyātyai .. 5. 1. 8.. yāva̍ntōsya mukha̱taścitya̍sya
vardhayatyādi ̱tyō̎ṣṭāvigͫ̍śatiśca .. 5. 1. 8..

45 ṣa̱ḍbhirdīk̎ ṣayati̱ ṣaḍvā r̥̱tava̍ r̥tubhi


̱ r̍ ē̱vaina̍ṁ dīkṣayati
̍
sa̱ptabhirdīkṣayati ̍
sa̱pta chandāgͫsi̱ chandō̍bhirē̱vaina̍ṁ dīkṣayati̱ viśvē̍
dē̱vasya̍ nē̱turitya̍nu̱ ṣṭubhō̎tta̱mayā̍ juhōti̱ vāgvā a̍nu̱ ṣṭuptasmā̎tprā̱ṇānā̱ṁ
vāgu̍ tta̱maika̍smāda̱kṣarā̱danā̎ptaṁ pratha̱maṁ pa̱daṁ tasmā̱dyadvā̱cō’nā̎pta̱ṁ
tanma̍nu̱ ṣyā̍ upa̍ jīvanti pū̱rṇayā̍ juhōti pū̱rṇa iv̍ a̱ hi pra̱jāpa̍tiḥ

46 pra̱jāpa̍tē̱rāptyai̱ nyū̍nayā juhōti̱ nyū̍nā̱ddhi pra̱jāpa̍tiḥ pra̱jā


asr̥j̍ ata pra̱jānā̱g̱ͫ sr̥ṣṭyai̱ yada̱rciṣi ̍ pravr̥̱ñjyādbhū̱tamava̍
ruṁdhīta̱ yadaṅgā̍rēṣu bhaviṣ̱ yadaṅgā̍rēṣu̱ pra vr̥ṇ̍ akti bhavi̱ṣyadē̱vāva̍
ruṁdhē bhaviṣ̱ yaddhi bhūyō̍ bhū̱tāddvābhyā̱ṁ pra vr̥ṇ̍ akti dvip̱ ādyaja̍māna̱ ḥ
prati̍ṣṭhityai ̱ brahma̍ṇā̱ vā ē̱ṣā yaju̍ ṣā̱ saṁbhr̥t̍ ā̱ yadu̱ khā sā
yadbhidyē̱tārti̱mārcchē̱

47 dyaja̍mānō ha̱nyētā̎sya ya̱jñō mitraiṯ āmu̱ khāṁ ta̱pētyā̍ha brahma̱ vai mi̱trō
brahma̍nnē̱vainā̱ṁ prati̍ṣṭhāpayati̱ nārti̱mārccha̍ti̱ yaja̍mānō̱ nāsya̍ ya̱jñō
ha̍nyatē̱ yadi̱ bhidyē̍ta̱ tairē̱va ka̱pālai̱ḥ sagͫsr̥j̍ ē̱thsaiva tata̱ḥ
prāya̍ścitti̱ṟyō ga̱taśrī̱ḥ syānma̍thi̱tvā tasyāva̍ dadhyādbhū̱tō vā ē̱ṣa sa svāṁ

48 dē̱vatā̱mupaiti̍ ̱ yō bhūti̍kāma̱ḥ syādya u̱ khāyai ̍ sa̱ṁbhavē̱thsa ē̱va


tasya̍ syā̱datō̱ hyē̍ṣa sa̱ṁbhava̍tyē̱ṣa vai sva̍ya̱ṁbhūrnāma̱ bhava̍tyē̱va
yaṁ kā̱mayē̍ta̱ bhrātr̥v̍ yamasmai janayēya̱mitya̱nyata̱stasyā̱hr̥tyāva̍
dadhyāthsā̱kṣādē̱vāsmai̱ bhrātr̥v̍ yaṁ janayatyaṁba̱rīṣā̱danna̍kāma̱syāva̍
dadhyādaṁba̱rīṣē̱ vā anna̍ṁ bhriyatē̱ sayō̎nyē̱vānna̱

49 mava̍ ruṁdhē̱ muñjā̱nava̍ dadhā̱tyūrgrvai muñjā̱ ūrja̍mē̱vāsmā̱ api ̍


dadhātya̱gnirdē̱vēbhyō̱ nilā̍yata̱ sa kru̍ mu̱ kaṁ prāviś̍ atkrumu̱ kamava̍ dadhāti̱
209

yadē̱vāsya̱ tatra̱ nya̍kta̱ṁ tadē̱vāva̍ ruṁdha̱ ājyē̍na̱ saṁ yau̎ tyē̱tadvā a̱gnēḥ
pri̱yaṁ dhāma̱ yadājya̍ṁ pri̱yēṇai̱vaina̱ṁ dhāmnā̱ sama̍rdhaya̱tyathō̱ tēja̍sā̱

50 vaika̍ṅkatī̱mā da̍dhāti̱ bhā ē̱vāva̍ ruṁdhē śamī̱mayī̱mā da̍dhāti̱ śāntyai ̱


sīda̱ tvaṁ mā̱tura̱syā u̱ pastha̱ iti̍ ti̱sr̥bhir̍ jā̱tamupa̍ tiṣṭhatē̱ traya̍
i̱mē lō̱kā ē̱ṣvē̍va lō̱kēṣvā̱vida̍ṁ gaccha̱tyathō̎ prā̱ṇānē̱vātmandha̍ttē .. 5. 1. 9.. pra̱jāpa̍tir
r̥cchē̱thsvāmē̱vānna̱ṁ tēja̍sā̱ catu̍ strigͫśacca .. 5. 1. 9..

51 na ha̍ sma̱ vai pu̱ rāgnirapa̍raśuvr̥kṇaṁ dahati̱ tada̍smai


prayō̱ga ē̱varṣir̍ asvadaya̱dyada̍gnē̱ yāni̱ kāni̱ cēti̍ sa̱midha̱mā
da̍dhā̱tyapa̍raśuvr̥kṇamē̱vāsmai ̎ svadayati̱ sarva̍masmai svadatē̱ ya ē̱vaṁ
vēdaudu̍ ṁbarī̱mā da̍dhā̱tyūrgvā u̍ du̱ ṁbara̱ ūrja̍mē̱vāsmā̱ api ̍ dadhāti
pra̱jāpa̍tira̱gnima̍sr̥jata̱ tagͫ sr̥̱ṣṭagͫ rakṣāg̍sya

52 jighāgͫsa̱nthsa ē̱tadrā̎kṣō̱ghnama̍paśya̱ttēna̱ vai sa rakṣā̱g̱syapā̍hata̱


yadrā̎kṣō̱ghnaṁ bhava̍tya̱gnērē̱va tēna̍ jā̱tādrakṣā̱g̱syapa̍ ha̱ntyāśva̍tthī̱mā
da̍dhātyaśva̱tthō vai vana̱spatī̍nāgͫ sapatnasā̱hō vijit̍ yai̱ vaika̍ṅkatī̱mā
da̍dhāti̱ bhā ē̱vāva̍ ruṁdhē śamī̱mayī̱mā da̍dhāti̱ śāntyai ̱ sagͫśit̍ aṁ mē̱
brahmōdē̍ṣāṁ bā̱hū a̍tira̱mityu̍ tta̱mē audu̍ ṁbarī

53 vācayati̱ brahma̍ṇai̱va kṣa̱tragͫ sa2gͫ śya̍ti kṣa̱trēṇa̱ brahma̱


tasmā̎dbrāhma̱ṇō rā̍ja̱nya̍vā̱natya̱nyaṁ brā̎hma̱ṇaṁ tasmā̎drāja̱nyō̎
brāhma̱ṇavā̱natya̱nyagͫ rā̍ja̱nya̍ṁ mr̥̱tyurvā ē̱ṣa yada̱gnira̱mr̥ta̱g̱ͫ
hira̍ṇyagͫ ru̱ kmamanta̍ra̱ṁ prati̍ muñcatē̱’mr̥ta̍mē̱va mr̥̱tyōra̱ntardha̍tta̱
ēka̍vigͫśatinirbādhō bhava̱tyēka̍vigͫśati̱rvai dē̍valō̱kā dvāda̍śa̱ māsā̱ḥ
pañca̱rtava̱straya̍ i̱mē lō̱kā a̱sāvā̍di̱tya

54 ē̍kavi̱g̱ͫśa ē̱tāva̍ntō̱ vai dē̍valō̱kāstēbhya̍ ē̱va bhrātr̥v̍ yama̱ntarē̍ti


nirbā̱dhairvai dē̱vā asu̍ rānnirbā̱dhē̍’kurvata̱ tannirbā̱dhānā
̍ ̎ṁ nirbādha̱tvaṁ
̍
nirbā̱dhī bha̍vati̱ bhrātr̥v̍ yānē̱va nir̍ bā̱dhē ku̍ rutē sāvitriy̱ ā prati̍
muñcatē̱ prasū̎tyai̱ naktō̱ṣāsētyutta̍rayāhōrā̱trābhyā̍mē̱vaina̱mudya̍ cchatē
dē̱vā a̱gniṁ dhā̍rayandraviṇō̱dā ityā̍ha prā̱ṇā vai dē̱vā dra̍viṇō̱dā
a̍hōrā̱trābhyā̍mē̱vaina̍mu̱ dyatya̍

55 prā̱ṇairdā̍dhā̱rāsīna̱
̍ ḥ prati̍ muñcatē̱ tasmā̱dāsīn̍ āḥ pra̱jāḥ pra jā̍yantē
kr̥ṣṇāji̱namutta̍ra̱ṁ tējō̱ vai hira̍ṇya̱ṁ brahma̍ kr̥ṣṇāji̱naṁ tēja̍sā
cai̱vaina̱ṁ brahma̍ṇā cōbha̱yata̱ḥ pari ̍ gr̥hṇāti̱ ṣaḍu̍ dyāmagͫ śi̱kya̍ṁ
̍
bhavati̱ ṣaḍvā r̥̱tava̍ r̥̱tubhirē̱vaina̱ mudya̍cchatē̱ yaddvāda̍śōdyāmagͫ
saṁvathsa̱rēṇai̱va mau̱ ñjaṁ bha̍va̱tyūrgvai muñjā̍ ū̱rjaivaina̱g̱ͫ sama̍rdhayati
supa̱rṇō̍’si ga̱rutmā̱nityavē̎kṣatē rū̱pamē̱vāsyai̱tanma̍hi̱māna̱ṁ vyāca̍ṣṭē̱
diva̍ṁ gaccha̱ suva̍ḥ pa̱tētyā̍ha suva̱rgamē̱vaina̍ṁ lō̱kaṁ ga̍mayati .. 5. 1. 10..

rakṣā̱g̱syaudu̍ ṁbarī ādi̱tya u̱ dyatya̱ saṁ catu̍ rvigͫśatiśca .. 5. 1. 10..


210

56 samid̍ dhō a̱ñjankr̥da̍raṁ matī̱nāṁ ghr̥̱tama̍gnē̱ madhu̍ ma̱tpinva̍mānaḥ . vā̱jī


vaha̍nvā̱jina̍ṁ jātavēdō dē̱vānā̎ṁ vakṣi pri ̱yamā sa̱dhastha̎m .. ghr̥̱tēnā̱ñjanthsaṁ
pa̱thō dē̍va̱yānā̎n prajā̱nanvā̱jyapyē̍tu dē̱vān . anu̍ tvā saptē pra̱diśa̍ḥ sacantāg
sva̱dhāma̱smai yaja̍mānāya dhēhi .. īḍya̱ścāsi̱ vandya̍śca vājinnā̱śuścāsi ̱
mēdhya̍śca saptē . a̱gniṣṭvā̍

57 dē̱vairvasu̍ bhiḥ sa̱jōṣā̎ḥ prī̱taṁ vahniṁ ̍ vahatu jā̱tavē̍dāḥ .. stī̱rṇaṁ ba̱ṟhiḥ


̍ juṣā̱ṇōru pr̥̱thu pratha̍mānaṁ pr̥thi̱vyām . dē̱vēbhir̍ yu̱ ktamaditiḥ
su̱ ṣṭarīmā ̍
̎
sa̱jōṣāḥ syō̱naṁ kr̥ṇ̍ vā̱nā su̍ vi̱tē da̍dhātu .. ē̱tā u̍ vaḥ su̱ bhagā̍
vi̱śvarū̍pā̱ vi pakṣō̍bhi̱ḥ śraya̍māṇā̱ udātaiḥ̎ . r̥̱ṣvāḥ sa̱tīḥ ka̱vaṣa̱ḥ
śuṁbha̍mānā̱ dvārō̍ dē̱vīḥ su̍ prāya̱ṇā bha̍vantu .. a̱nta̱rā mi̱trāvaru̍ ṇā̱
cara̍ntī̱ mukha̍ṁ ya̱jñānā̍ma̱ bhi sa̍ṁvidā̱nē . u̱ ṣāsā̍ vāgͫ

58 suhira̱ṇyē su̍ śi̱lpē r̥tasya̱


̱ yōnā̍vi̱ha sā̍dayāmi .. pra̱tha̱mā vāgͫ̍
sara̱thinā̍ su̱ varṇā̍ dē̱vau paśya̍ntau̱ bhuva̍ nāni̱ viśvā̎ . apip̍ raya̱ṁ
cōda̍nā vā̱ṁ mimā̍nā̱ hōtā̍rā̱ jyōti̍ḥ pra̱diśā̍ di̱śantā̎ .. ā̱di̱tyairnō̱
bhāra̍tī vaṣṭu ya̱jñagͫ sara̍svatī sa̱ha ru̱ drairna̍ āvīt . iḍōpa̍hūtā̱ vasu̍ bhiḥ
sa̱jōṣā̍ ya̱jñaṁ nō̍ dēvīra̱mr̥tē̍ṣu dhatta .. tvaṣṭā̍ vī̱raṁ dē̱vakā̍maṁ jajāna̱
tvaṣṭu̱ rarvā̍ jāyata ā̱śuraśva̍ḥ .

59 tvaṣṭē̱daṁ viśva̱ṁ bhuva̍naṁ jajāna ba̱hōḥ ka̱rtāra̍mi̱ha ya̍kṣi hōtaḥ ..

aśvō̍ ghr̥̱tēna̱ tmanyā̱ sama̍kta̱ upa̍ dē̱vāgͫ r̥t̍ u̱ śaḥ pātha̍ ētu .
vana̱spati̍rdēvalō̱kaṁ pra̍jā̱nanna̱gninā̍ ha̱vyā sva̍di̱tāni ̍ vakṣat ..

pra̱jāpa̍tē̱stapa̍sā vāvr̥dhā̱naḥ sa̱dyō jā̱tō da̍dhiṣē ya̱jñama̍gnē .


svāhā̍kr̥tēna ha̱viṣā̍ purōgā yā̱hi sā̱dhyā ha̱vira̍dantu dē̱vāḥ .. 5. 1. 11..

a̱gniṣṭvā̍ vā̱maśvō̱ dvi ca̍tvārigͫśacca .. 5. 1. 11..

sā̱vi̱trāṇi̱ vyr̥ddha̱mutkrā̍ma dē̱vasya̍ khanati krū̱raṁ vā̍ru̱ ṇaḥ


sa̱ptabhi̱rēka̍vigͫśatyā ṣa̱ḍbhirna ha̍ sma̱ samid̍ dhō a̱ñjannēkā̍daśa ..

sā̱vi̱trāṇyutkrā̍ma krū̱raṁ vā̍ru̱ ṇaḥ pa̱śava̍ḥ syu̱ rna ha̍ sma̱ nava̍
paṁcā̱śat ..

sā̱vi̱trāṇi ̍ ha̱vira̍dantu dē̱vāḥ ..

pañcamakāṇḍē dvitīyaḥ praśnaḥ 2

1 viṣṇu̍ mukhā̱ vai dē̱vāśchandō̍bhiri̱mā3gͫllō̱kāna̍napa


211

̍
ja̱yyama̱bhya̍jaya̱ṉ yadviṣṇukra̱ mānkrama̍tē̱ viṣṇu̍ rē̱va bhū̱tvā
yaja̍māna̱śchandō̍bhiri̱mā3gͫllō̱kāna̍napaja̱yyama̱bhi ja̍yati̱ viṣṇō̱ḥ
kramō̎’syabhimāti̱hētyā̍ha gāya̱trī vai pr̥t̍ hi̱vī traiṣṭu̍ bhama̱ntarik̍ ṣa̱ṁ
jāga̍tī̱ dyaurānu̍ ṣṭubhī̱rdiśa̱śchandō̍bhirē̱vēmā3gͫllō̱kān, ya̍thāpū̱rvama̱bhi
ja̍yati pra̱jāpa̍tira̱gnima̍sr̥jata̱ sō̎’smāthsr̥̱ṣṭaḥ

2 parā̍ṅai̱ttamē̱tayānvai̱dakra̍nda̱diti̱ tayā̱ vai sō̎’gnēḥ priy̱ aṁ dhāmāvā̍ruṁdha̱


yadē̱tāma̱nvāhā̱gnērē̱vaitayā̎ pri̱yaṁ dhāmāva̍ ruṁdha īśva̱rō vā ē̱ṣa
parā̎ṅpra̱daghō̱ yō viṣ̍ ṇukra̱mānkrama̍tē cata̱sr̥bhi̱rā va̍rtatē ca̱tvāri̱
chandāgͫ̍si̱ chandāgͫ̍si̱ khalu̱ vā a̱gnēḥ pri ̱yā ta̱nūḥ pri̱yāmē̱vāsya̍
ta̱nuva̍ma̱bhi

3 pa̱ryāva̍rtatē dakṣiṇ̱ ā pa̱ryāva̍rtatē̱ svamē̱va vī̱rya̍manu̍


pa̱ryāva̍rtatē̱ tasmā̱ddakṣi̱ṇō’rdha̍ ā̱tmanō̍ vī̱ryā̍vatta̱rō’thō̍
ādi̱tyasyai ̱vāvr̥ta̱manu̍ pa̱ryāva̍rtatē̱ śuna̱ḥśēpa̱mājīg̍ arti̱ṁ
varu̍ ṇō’gr̥hṇā̱thsa ē̱tāṁ vā̍ru̱ ṇīma̍paśya̱ttayā̱ vai sa ā̱tmāna̍ṁ
varuṇapā̱śāda̍muñca̱ dvaru̍ ṇō̱ vā ē̱taṁ gr̥h̍ ṇāti̱ ya u̱ khāṁ pra̍timu̱ ñcata̱
udu̍ tta̱maṁ va̍ruṇa̱pāśa̍ma̱smadityā̍hā̱tmāna̍mē̱vaitayā̍

4 varuṇapā̱śānmu̍ ñca̱tyā tvā̍hārṣa̱mityā̱hāhyē̍na̱g̱ͫ hara̍ti


̍ rityā̍ha̱ prati̍ṣṭhityai ̱ viśa̍stvā̱
dhru̱ vasti̱ṣṭhāvicācali̱
sarvā̍vāṅcha̱ ntvityā̍ha viś̱ aivaina̱g̱ͫ sama̍rdhayatya̱sminrā̱ṣṭramadhi ̍
śra̱yētyā̍ha rā̱ṣṭramē̱vāsmin̍ dhru̱ vama̍ka̱ryaṁ kā̱mayē̍ta rā̱ṣṭra2gͫ
syā̱diti̱ taṁ mana̍sā dhyāyēdrā̱ṣṭramē̱va bha̍va̱

5 tyagrē̍ br̥̱hannu̱ ṣasā̍mū̱rdhvō a̍sthā̱dityā̱hāgra̍mē̱vainagͫ̍


samā̱nānā̎ṁ karōti nirjagmiv̱ āntama̍sa̱ ityā̍ha̱ tama̍ ē̱vāsmā̱dapa̍ hanti̱
jyōti̱ṣāgā̱dityā̍ha̱ jyōti̍rē̱vāsmindadhāti
̍ cata̱sr̥bhiḥ̍ sādayati ca̱tvāri̱
̍ ̍
chandāgͫsi̱ chandōbhirē̱vāti̍cchaṁdasōtta̱mayā̱ varṣma̱ vā ē̱ṣā chaṁda̍sā̱ṁ
yadati̍cchandā̱ varṣmai̱vainagͫ̍ samā̱nānā̎ṁ karōti̱ sadva̍tī

6 bhavati sa̱ttvamē̱vaina̍ṁ gamayati vāthsa̱prēṇōpa̍ tiṣṭhata ē̱tēna̱ vai


va̍thsa̱prīrbhā̍landa̱nō̎’gnēḥ priy̱ aṁ dhāmāvā̍ruṁdhā̱gnērē̱vaitēna̍ pri̱yaṁ
dhāmāva̍ ruṁdha ēkāda̱śaṁ bha̍vatyēka̱dhaiva yaja̍mānē vī̱rya̍ṁ dadhāti̱ stōmē̍na̱
vai dē̱vā a̱smi3gͫllō̱ka ā̎rdhnuva̱ṅchandō̍bhira̱muṣmi̱nthstōma̍syēva̱ khalu̱
vā ē̱tadrū̱paṁ yadvā̎thsa̱praṁ yadvā̎thsa̱prēṇō̍pa̱ tiṣṭha̍ta

7 i̱mamē̱va tēna̍ lō̱kama̱bhi ja̍yati̱ yadviṣ̍ ṇukra̱mānkrama̍tē̱’mumē̱va


tairlō̱kama̱bhi ja̍yati pūrvē̱dyuḥ pra krā̍matyuttarē̱dyurupa̍ tiṣṭhatē̱
tasmā̱dyōgē̱’nyāsā̎ṁ pra̱jānā̱ṁ mana̱ḥ, kṣēmē̱’nyāsā̱ṁ tasmā̎dyāyāva̱raḥ,
kṣē̱myasyē̍śē̱ tasmā̎dyāyāva̱raḥ, kṣē̱myama̱dhyava̍syati mu̱ ṣṭī ka̍rōti̱
vāca̍ṁ yacchati ya̱jñasya̱ dhr̥tyai ̎ .. 5. 2. 1.. sr̥̱ṣṭō̎(1̱)bhyē̍tayā̍
bhavati̱ sadva̍tyupa̱ tiṣṭha̍tē̱ dvica̍tvārigͫśacca .. 5. 2. 1..
212

8 anna̍ pa̱tē’nna̍sya nō dē̱hītyā̍hā̱gnirvā anna̍pati̱ḥ sa ē̱vāsmā̱ anna̱ṁ


praya̍cchatyanamī̱vasya̍ śu̱ ṣmiṇa̱ ityā̍hāya̱kṣmasyēti̱ vāvaitadā̍ha̱
pra pra̍dā̱tāra̍ṁ tāriṣa̱ ūrja̍ṁ nō dhēhi dvip̱ adē̱ catu̍ ṣpada̱
ityā̍hā̱śiṣa̍mē̱vaitāmā śā̎sta̱ udu̍ tvā̱ viśvē̍ dē̱vā ityā̍ha prā̱ṇā vai
viśvē̍ dē̱vāḥ

9 prā̱ṇairē̱vaina̱mudya̍ccha̱tē’gnē̱ bhara̍ntu̱ citti̍bhi̱rityā̍ha̱ yasmā̍


ē̱vaina̍ṁ ci̱ttāyō̱dyaccha̍tē̱ tēnai̱vaina̱g̱ͫ sama̍rdhayati cata̱sr̥bhi̱rā
sā̍dayati ca̱tvāri ̱ chandāgͫ̍si̱ chandō̍bhirē̱vāti̍cchaṁdasōtta̱mayā̱ varṣma̱
vā ē̱ṣā chaṁda̍sā̱ṁ yadati̍cchandā̱ varṣmaiv̱ ainagͫ̍ samā̱nānā̎ṁ karōti̱
sadva̍tī bhavati sa̱ttvamē̱vaina̍ṁ gamayati̱ prēda̍gnē̱ jyōti̍ṣmān

10 yā̱hītyā̍ha̱ jyōti̍rē̱vāsmin̍ dadhāti ta̱nuvā̱ vā ē̱ṣa hin̍ asti̱


yagͫ hi̱nasti̱ mā higͫ̍sīsta̱nuvā̎ pra̱jā ityā̍ha pra̱jābhya̍
ē̱vainagͫ̍ śamayati̱ rakṣāgͫ̍si̱ vā ē̱tadya̱jñagͫ sa̍cantē̱
yadana̍ u̱ thsarja̱tyakra̍nda̱dityanvā̍ha̱ rakṣa̍sā̱mapa̍hatyā̱
ana̍sā vaha̱ntyapa̍citimē̱vāsmin̍ dadhāti̱ tasmā̍dana̱svī ca̍ ra̱thī
cāti̍thīnā̱mapa̍ citatamā̱

11 vapa̍citimānbhavati̱ ya ē̱vaṁ vēda̍ sa̱midhā̱gniṁ du̍ vasya̱tēti̍


ghr̥tānuṣi̱ktāmava̍sitē sa̱midha̱mā da̍dhāti̱ yathāti̍thaya̱ āga̍tāya
sa̱rpiṣva̍dāti̱thyaṁ kri ̱yatē̍ tā̱dr̥gē̱va tadgā̍yatri̱yā brā̎hma̱ṇasya̍ gāya̱trō
hi brā̎hma̱ṇastri ̱ṣṭubhā̍ rāja̱nya̍sya̱ traiṣṭu̍ bhō̱ hi rā̍ja̱nyō̎’psu bhasma̱
pra vē̍śayatya̱psuyō̍ni̱rvā a̱gniḥ svāmē̱vaina̱ṁ yōniṁ ̍ gamayati ti̱sr̥bhi̱ḥ
pra vē̍śayati tri̱vr̥dvā

12 a̱gniryāvā̍nē̱vāgnistaṁ pra̍ti̱ṣṭhāṁ ga̍mayati̱ parā̱ vā ē̱ṣō̎’gniṁ


va̍pati̱ yō̎’psu bhasma̍ pravē̱śaya̍ti̱ jyōti̍ṣmatībhyā̱mava̍ dadhāti̱
jyōti̍rē̱vāsmin̍ dadhāti̱ dvābhyā̱ṁ prati̍ṣṭhityai ̱ parā̱ vā ē̱ṣa pra̱jāṁ
pa̱śūn, va̍pati̱ yō̎’psu bhasma̍ pravē̱śaya̍ti̱ puna̍rū̱rjā sa̱ha ra̱yyēti̱
puna̍ru̱ daiti̍ pra̱jāmē̱va pa̱śūnā̱tmandha̍ttē̱ puna̍stvādi̱tyā

13 ru̱ drā vasa̍va̱ḥ samin̍ dhatā̱mityā̍hai̱tā vā ē̱taṁ dē̱vatā̱ agrē̱


̎
samaindhata̱ tābhir̍ ē̱vaina̱g̱ͫ samindhē̱
̍ bōdhā̱ sa bō̱dhītyupa̍ tiṣṭhatē
̎
bō̱dhaya̍tyē̱vaina̱ṁ tasmāthsu̱ ptvā pra̱jāḥ pra bu̍ dhyantē yathāsthā̱namupa̍
tiṣṭhatē̱ tasmā̎dyathāsthā̱naṁ pa̱śava̱ḥ puna̱rētyōpa̍ tiṣṭhantē .. 5. 2. 2.. vai
viśvē̍ dē̱vā jyōti̍ṣmā̱napa̍citatamau tri̱vr̥dvā ā̍di̱tyā dvica̍tvārigͫśacca
.. 5. 2. 2..

14 yāva̍tī̱ vai pr̥t̍ hi̱vī tasyai ̍ ya̱ma ādhip̍ atya̱ṁ parīy̍ āya̱ yō vai
ya̱maṁ dē̍va̱yaja̍nama̱syā aniryācyā̱gniṁ̍ cin̍ u̱ tē ya̱māyaina̱
̍ g̱ͫ
̍ ̍
sa cinu̱ tē’pē̱tētya̱dhyava̍sāyayati ya̱mamē̱va dēva̱yaja̍nama̱syai
ni̱ryācyā̱tmanē̱’gniṁ cinuta ̍ iṣva̱grēṇa̱ vā a̱syā anā̍mr̥tami̱cchantō̱
̍ ntē dē̱vā ē̱tadyaju̍ rapaśya̱nnapē̱tēti̱ yadē̱tēnā̎dhyavasā̱yaya̱tya
nāvinda̱
213

15 nā̍mr̥ta ē̱vāgniṁ cin̍ uta̱ uddha̍nti̱ yadē̱vāsyā̍ amē̱dhyaṁ tadapa̍


hantya̱pō’vō̎kṣati̱ śāntyai ̱ sika̍tā̱ni va̍patyē̱tadvā a̱gnērvaiśvāna̱
̎ rasya̍
̎
rū̱pagͫ rū̱pēṇai̱va vaiśvāna̱ ramava̍ ruṁdha̱ ūṣā̱nni va̍pati̱ puṣṭiṟ vā
ē̱ṣā pra̱jana̍na̱ṁ yadūṣā̱ḥ puṣṭyā̍mē̱va pra̱jana̍nē̱’gniṁ cin̍ u̱ tē’thō̍
sa̱ṁjñāna̍ ē̱va sa̱ṁjñāna̱gg̱ hyē̍tat

16 pa̍śū̱nāṁ yadūṣā̱ dyāvā̍pr̥thi̱vī sa̱hāstā̱ṁ tē viy̍ a̱tī a̍brūtā̱mastvē̱va


nau̍ sa̱ha ya̱jñiya̱miti̱ yada̱muṣyā̍ ya̱jñiya̱māsī̱ttada̱syāma̍dadhā̱tta ūṣā̍
abhava̱ ṉ yada̱syā ya̱jñiya̱māsī̱ttada̱muṣyā̍madadhā̱ttada̱ daśca̱ ndrama̍si
kr̥̱ṣṇamūṣā̎nni̱vapa̍nna̱dō dhyā̍yē̱ddyāvā̍pr̥thi̱vyōrē̱va ya̱jñiyē̱’gniṁ
̍
cinutē̱’yagͫ ̍
sō a̱gniriti̍ viś̱ vāmitrasya

̍
17 sū̱ktaṁ bha̍vatyē̱tēna̱ vai vi̱śvāmitrō̱’gnēḥ priy̱ aṁ
dhāmāvāruṁdhā̱gnērē̱vaitēna̍ pri̱yaṁ dhāmāva̍ ruṁdhē̱ chandō̍bhi̱rvai dē̱vāḥ
̍
su̍ va̱rga3gͫlō̱kamā̍ya̱ñcata̍sra̱ḥ prācī̱rupa̍ dadhāti ca̱tvāri̱
chandāgͫ̍si̱ chandō̍bhirē̱va tadyaja̍mānaḥ suva̱rga3gͫlō̱kamē̍ti̱ tēṣāgͫ̍
suva̱rga3gͫlō̱kaṁ ya̱tāṁ diśa̱ḥ sama̍vlīyanta̱ tē dvē pu̱ rastā̎thsa̱mīcī̱
upā̍dadhata̱

18 dvē pa̱ścāthsa̱mīcī̱ tābhi̱rvai tē diśō̍’dr̥gͫha̱ṉ yaddvē


pu̱ rastā̎thsa̱mīcī ̍ upa̱dadhā̍ti̱ dvē pa̱ścāthsa̱mīcī ̍ di̱śāṁ vidhr̥t̍ yā̱
athō̍ pa̱śavō̱ vai chandāgͫ̍si pa̱śūnē̱vāsmai ̍ sa̱mīcō̍ dadhātya̱ṣṭāvupa̍
dadhātya̱ṣṭākṣa̍rā gāya̱trī gā̍ya̱trō̎’gniryāvā̍nē̱vāgnistaṁ cin̍ utē̱’ṣṭāvupa̍
dadhātya̱ṣṭākṣa̍rā gāya̱trī gā̍ya̱trī su̍ va̱rga3gͫlō̱kamañja̍sā vēda suva̱rgasya̍
lō̱kasya̱

19 prajñā̎tyai̱ trayō̍daśa lōkaṁ pr̥̱ṇā upa̍ dadhā̱tyēka̍vigͫśati̱ḥ saṁ pa̍dyantē


prati̱ṣṭhā vā ē̍kavi̱g̱ͫśaḥ pra̍ti̱ṣṭhā gārha̍patya ēkavig̱ ̱ͫśasyai̱va
pra̍ti̱ṣṭhāṁ gārha̍patya̱manu̱ prati̍ tiṣṭhati̱ pratya̱gniṁ cik̍ yā̱nasti̍ṣṭhati̱
ya ē̱vaṁ vēda̱ pañca̍ citīkaṁ cinvīta pratha̱maṁ cin̍ vā̱naḥ pāṅktō̍ ya̱jñaḥ
pāṅktā̎ḥ pa̱śavō̍ ya̱jñamē̱va pa̱śūnava̍ ruṁdhē̱ tri citī̍ kaṁ cinvīta dvi̱tīya̍ṁ
cinvā̱nastraya̍ i̱mē lō̱kā ē̱ṣvē̍va lō̱kēṣu̱

20 prati̍ tiṣṭha̱tyēka̍ citīkaṁ cinvīta tr̥̱tīya̍ṁ cinvā̱na ē̍ka̱dhā vai


su̍ va̱rgō lō̱ka ē̍ka̱vr̥tai̱va su̍ va̱rga3gͫlō̱kamē̍ti̱ purīṣ̍ ēṇā̱bhyū̍hati̱
tasmā̎nmā̱g̱ͫsēnāsthi ̍ cha̱nnaṁ na du̱ ścarmā̍ bhavati̱ ya ē̱vaṁ vēda̱ pañca̱
cita̍yō bhavanti pa̱ñcabhi̱ḥ purīṣaira̱ ̍ bhyū̍hati̱ daśa̱ saṁ pa̍dyantē̱
daśā̎kṣarā viṟ āḍanna̍ṁ viṟ āḍvi̱rājyē̱vānnādyē̱ prati̍ tiṣṭhati .. 5. 2. 3..

a̱dhya̱va̱sā̱yaya̍ ti̱ hyē̍tadvi̱śvāmit̍ rasyā’dadhata̱ dvē lō̱kasya̍ lō̱kēṣu̍


sa̱ptaca̍tvārigͫśacca .. 5. 2. 3..

21 vi vā ē̱tau dviṣ̍ ātē̱ yaśca̍ pu̱ rāgniryaścō̱khāyā̱g̱ͫ samit̍ a̱miti̍


214

cata̱sr̥bhi̱ḥ saṁ ni va̍pati ca̱tvāri̱ chandāgͫ̍si̱ chandāgͫ̍si̱ khalu̱ vā


a̱gnēḥ pri ̱yā ta̱nūḥ pri̱yayai̱vainau̍ ta̱nuvā̱ sagͫ śā̎sti̱ samit̍ a̱mityā̍ha̱
tasmā̱dbrahma̍ṇā kṣa̱tragͫ samē̍ti̱ yathsa̱ṁ nyupya̍ vi̱ hara̍ti̱ tasmā̱dbrahma̍ ṇā
kṣa̱traṁ vyē̎tyr̥̱tubhi̱

22 rvā ē̱taṁ dīk̎ ṣayanti̱ sa r̥̱tubhir̍ ē̱va vi̱mucyō̍ mā̱tēva̍ pu̱ traṁ pr̥t̍ hi̱vī
pu̍ rī̱ṣya̍mityā̍ha̱rtubhirē̱vaina̍
̍ ṁ dīkṣayi̱tvartubhi ̱rvi mu̍ ñcati vaiśvāna̱ryā
śi̱kya̍mā da̍ttē sva̱daya̍tyē̱vaina̍nnairr̥̱tīḥ kr̥̱ṣṇāsti̱srastuṣa̍pakvā
bhavanti̱ nirr̥t̍ yai̱ vā ē̱tadbhā̍ga̱dhēya̱ṁ yattuṣā̱ nirr̥t̍ yai rū̱paṁ
̍ ṁ ni̱rava̍dayata i̱māṁ diśa̍ṁ yantyē̱ṣā
kr̥̱ṣṇagͫ rū̱pēṇai̱va nirr̥ti

23 vai nirr̥t̍ yai̱ diksvāyā̍mē̱va di̱śi nirr̥ti


̍ ṁ ni̱rava̍dayatē̱ svakr̥t̍ a̱
iriṇ̍ a̱ upa̍ dadhāti prada̱rē vai ̱tadvai nirr̥t̍ yā ā̱yata̍na̱gg̱ sva ē̱vāyata̍nē̱
̍ ṁ ni̱rava̍dayatē śiḵ ya̍ma̱bhyupa̍ dadhāti nairr̥̱tō vai pāśa̍ḥ
nirr̥ti
sā̱kṣādē̱vaina̍ṁ nirr̥tipā̱śānmu̍ ñcati ti̱sra upa̍ dadhāti trēdhāvihiṯ ō vai
puru̍ ṣō̱ yāvā̍nē̱va puru̍ ṣa̱stasmā̱nnirr̥ti ̍ ̱mava̍ yajatē̱ parā̍cī̱rupa̍

24 dadhāti̱ parā̍cīmē̱vāsmā̱nnirr̥ti ̍ ̱ṁ pra ṇu̍ da̱tē’pra̍tīkṣa̱mā ya̍nti̱


nirr̥t̍ yā a̱ntarhit̍ yai mārjayiṯ vōpa̍ tiṣṭhantē mēdhya̱tvāya̱ gārha̍patya̱mupa̍
tiṣṭhantē nirr̥tilō̱ka ē̱va ca̍ri̱tvā pū̱tā dē̍valō̱kamu̱ pāva̍rtanta̱ ēka̱yōpa̍
tiṣṭhanta ēka̱dhaiva yaja̍mānē vī̱rya̍ṁ dadhati ni̱vēśa̍naḥ sa̱ṅgama̍nō̱
vasū̍nā̱mityā̍ha pra̱jā vai pa̱śavō̱ vasu̍ pra̱jayai̱vaina̍ṁ pa̱śubhi̱ḥ
sama̍rdhayanti .. 5. 2. 4.. r̥̱tubhir̍ ē̱ṣā parā̍cī̱rupā̱’ṣṭā ca̍tvārigͫśacca
.. 5. 2. 4..

̍
25 pu̱ ru̱ ṣa̱mā̱trēṇa̱ vi mimītē ya̱jñēna̱ vai puru̍ ṣa̱ḥ
̍
saṁmitō yajñapa̱ruṣaiv̱ aina̱ṁ vi mimītē̱ ̍ yāvā̱npuru̍ ṣa
ū̱rdhvabā̍hu̱ stāvā̎nbhavatyē̱tāva̱dvai puru̍ ṣē vī̱rya̍ṁ vī̱ryē̍ṇai̱vaina̱ṁ
vi mim ̍ ītē pa̱kṣī bha̍vati̱ na hya̍pa̱kṣaḥ pati̍tu̱ marha̍tyara̱tninā̍ pa̱kṣau
drāghīy̍ āgͫsau bhavata̱stasmā̎tpa̱kṣapra̍vayāgͫsi̱ vayāgͫ̍si vyāmamā̱trau
pa̱kṣau ca̱ puccha̍ṁ ca bhavatyē̱tāva̱dvai puru̍ ṣē vī̱rya̍ṁ

̍
26 vī̱rya̍saṁmitō̱ vēṇu̍ nā̱ vi mimīta āgnē̱yō vai vēṇu̍ ḥ sayōni̱tvāya̱ yaju̍ ṣā
̍ yai ṣaḍga̱vēna̍ kr̥ṣati̱ ṣaḍvā r̥̱tava̍
yunakti̱ yaju̍ ṣā kr̥ṣati̱ vyāvr̥tt
r̥̱tubhir̍ ē̱vaina̍ṁ kr̥ṣati̱ yaddvā̍daśa ga̱vēna̍ saṁvathsa̱rēṇai̱vēyaṁ vā
a̱gnēra̍ti dā̱hāda̍ bibhē̱thsaitad dvig̍ u̱ ṇama̍paśyat kr̥̱ṣṭaṁ cākr̥ṣ̍ ṭaṁ ca̱
tatō̱ vā i̱māṁ nātya̍daha̱dyatkr̥̱ṣṭaṁ cākr̥ṣ̍ ṭaṁ ca̱

27 bhava̍tya̱syā ana̍tidāhāya dvigu̱ ṇaṁ tvā a̱gnimudya̍ntumarha̱tītyā̍hu̱ ryatkr̥̱ṣṭaṁ


cākr̥ṣ̍ ṭaṁ ca̱ bhava̍tya̱gnērudya̍tyā ē̱tāva̍ntō̱ vai pa̱śavō̎ dvi̱pāda̍śca̱
catu̍ ṣpādaśca̱ tān, yatprāca̍ uthsr̥jēdru̱
̱ drāyāpi ̍ dadhyā̱dyadda̍kṣi̱ṇā
̍
pi̱tr̥bhyō̱ ni dhu̍ vē̱dyatpra̱ tīcō̱ rakṣāgͫsi hanyu̱ rudīc̍ a̱ uthsr̥j̍ atyē̱ṣā
vai dē̍vamanu̱ ṣyāṇāgͫ̍ śā̱ntā dik
215

28 tāmē̱vainā̱nanūthsr̥j̍ a̱tyathō̱ khalvi̱māṁ diśa̱muthsr̥j̍ atya̱sau vā


ā̍di̱tyaḥ prā̱ṇaḥ prā̱ṇamē̱vainā̱nanūthsr̥j̍ ati dakṣi ̱ṇā pa̱ryāva̍rtantē̱
svamē̱va vī̱rya̍manu̍ pa̱ryāva̍rtantē̱ tasmā̱ddakṣi̱ṇō’rdha̍ ā̱tmanō̍
vī̱ryā̍vatta̱rō’thō̍ ādi̱tyasyai ̱vāvr̥ta̱manu̍ pa̱ryāva̍rtantē̱ tasmā̱tparā̎ñcaḥ
pa̱śavō̱ vi ti̍ṣṭhantē pra̱tyañca̱ ā va̍rtantē ti̱srasti̍sra̱ḥ sītā̎ḥ

29 kr̥ṣati tri̱vr̥ta̍mē̱va ya̍jñamu̱ khē vi yā̍taya̱tyōṣa̍dhīrvapati̱


brahma̱ṇānna̱mava̍ ruṁdhē̱’rkē̎’rkaścīy̍ atē caturda̱śabhir̍ vapati sa̱pta
grā̱myā ōṣa̍dhayaḥ sa̱ptāra̱ṇyā u̱ bhayīṣ̍ ā̱mava̍ruddhyā̱ anna̍syānnasya
vapa̱tyanna̍syānna̱syāva̍ruddhyai kr̥̱ṣṭē va̍pati kr̥̱ṣṭē hyōṣa̍dhayaḥ prati̱
tiṣṭha̍ntyanu sī̱taṁ va̍pati̱ prajā̎tyai dvāda̱śasu̱ sītā̍su vapati̱ dvāda̍śa̱
māsā̎ḥ saṁvathsa̱raḥ sa̍ṁvathsa̱rēṇai̱vāsmā̱ anna̍ṁ pacati̱ yada̍gni̱ci

30 dana̍varuddhasyāśnī̱yādava̍ruddhēna̱ vyr̥d̍ hyēta̱ yē vana̱spatī̍nāṁ


phala̱graha̍ya̱stāni̱dhmē’pi ̱ prōkṣē̱dana̍varuddha̱syāva̍ruddhyai dig̱ bhyō
lō̱ṣṭānthsama̍syati di̱śāmē̱va vī̱rya̍mava̱rudhya̍ di̱śāṁ vī̱ryē̎’gniṁ cin̍ utē̱
yaṁ dvi̱ṣyādyatra̱ sa syāttasyai ̍ di̱śō lō̱ṣṭamā ha̍rē̱diṣa̱mūrja̍ma̱hami̱ta ā
da̍da̱ itīṣa̍mē̱vōrja̱ṁ tasyai ̍ di̱śō’va̍ ruṁdhē̱ kṣōdhu̍ kō bhavati̱ yastasyā̎ṁ
di̱śi bhava̍tyuttaravē̱dimupa̍ vapatyuttaravē̱dyāg hya̍gniścī̱yatē’thō̍ pa̱śavō̱
vā u̍ ttaravē̱diḥ pa̱śūnē̱vāva̍ ru̱ ṁdhē’thō̍ yajñapa̱ruṣō’na̍ntarityai .. 5. 2. 5.. ca̱
bha̱va̱tyē̱tāva̱dvai puru̍ ṣē vī̱rya̍ṁ yatkr̥̱ṣṭaṁ cā’kr̥ṣ̍ ṭaṁ ca̱
dikhsītā̍ agni̱ cidava̱ paṁca̍ vigͫśatiśca .. 5. 2. 5..

31 agnē̱ tava̱ śravō̱ vaya̱ iti̱ sika̍tā̱ ni va̍patyē̱tadvā a̱gnērvaiś̎ vāna̱rasya̍


̎
sū̱ktagͫ sū̱ktēnai̱va vaiśvāna̱ ramava̍ ruṁdhē ṣa̱ḍbhirni va̍pati̱
ṣaḍvā r̥tava̍
̱ ḥ saṁvathsa̱raḥ sa̍ṁvathsa̱rō̎’gnirvaiś̎ vāna̱raḥ sā̱kṣādē̱va
̎
vaiśvāna̱ ramava̍ ruṁdhē samu̱ draṁ vai nāmaiṯ acchaṁda̍ḥ samu̱ dramanu̍ pra̱jāḥ pra
jā̍yantē̱ yadē̱tēna̱ sika̍tāni̱ vapa̍ti pra̱jānā̎ṁ pra̱jana̍nā̱yēndrō̍

32 vr̥̱trāya̱ vajra̱ṁ prāha̍ra̱thsa trē̱dhā vya̍bhava̱t sphyastr̥tī̍ya̱g̱ͫ


ratha̱str̥tī̍ya̱ṁ yūpa̱str̥tī̍ya̱ṁ yē̎’ntaḥ śa̱rā aśīryanta̱
̎
tāḥ śarka̍rā abhava̱ntaccharka̍rāṇāgͫ śarkara̱tvaṁ vajrō̱ vai śarka̍rāḥ
pa̱śura̱gniryaccharka̍rābhira̱gniṁ pa̍ri mi̱nōti̱ vajrē̍ṇai̱vāsmai ̍ pa̱śūnpari ̍
gr̥hṇāti̱ tasmā̱dvajrē̍ṇa pa̱śava̱ḥ pari ̍ gr̥hītā̱stasmā̱t sthēyā̱nasthē̍yasō̱
nōpa̍ haratē tri sa̱ptābhiḥ̍ pa̱śukā̍masya̱

33 pari ̍ minuyāthsa̱pta vai śīr̍ ṣa̱ṇyā̎ḥ prā̱ṇāḥ prā̱ṇāḥ pa̱śava̍ḥ


prā̱ṇairē̱vāsmai ̍ pa̱śūnava̍ ruṁdhē triṇa̱vābhi̱rbhrātr̥v̍ yavatastriv̱ r̥ta̍mē̱va
vajragͫ̍ sa̱ṁbhr̥tya̱ bhrātr̥v̍ yāya̱ pra ha̍rati̱ str̥tyā̱ apa̍rimitābhi̱ḥ
pari ̍ minuyā̱dapa̍rimita̱syāva̍ruddhyai ̱ yaṁ kā̱mayē̍tāpa̱śuḥ syā̱dityapa̍rimitya̱
tasya̱ śarka̍rā̱ḥ sika̍tā̱ vyū̍hē̱dapa̍rigr̥hīta ē̱vāsya̍ viṣū̱cīna̱g̱ͫ
rēta̱ḥ parā̍ siñcatyapa̱śurē̱va bha̍vati̱

34 yaṁ kā̱mayē̍ta paśu̱ mānthsyā̱diti̍ parim


̱ itya̱ tasya̱ śarka̍rā̱ḥ sika̍tā̱
216

vyū̍hē̱tparigr̥
̍ hīta ē̱vāsmai ̍ samī̱cīna̱g̱ͫ rēta̍ḥ siñcati paśu̱ mānē̱va
bha̍vati sau̱ myā vyū̍hati̱ sōmō̱ vai rē̍tō̱dhā rēta̍ ē̱va tadda̍dhāti gāyatriy̱ ā
brā̎hma̱ṇasya̍ gāya̱trō hi brā̎hma̱ṇastri̱ṣṭubhā̍ rāja̱nya̍sya̱ traiṣṭu̍ bhō̱
hi rā̍ja̱nya̍ḥ śa̱ṁyuṁ bā̍rhaspa̱tyaṁ mēdhō̱ nōpā̍nama̱thsō̎’gniṁ prāviś̍ a̱

35 thsō̎’gnēḥ kr̥ṣṇō̍ rū̱paṁ kr̥̱tvōdā̍yata̱ sō’śva̱ṁ prāviś̍ a̱t


sō’śva̍syāvāntaraśa̱phō̍’bhava̱dyadaśva̍mākra̱maya̍ti̱ ya ē̱va
mēdhō’śva̱ṁ prāviśa̱ ̍ ttamē̱vāva̍ ruṁdhē pra̱jāpa̍tinā̱gniścē̍ta̱vya̍
̍
ityāhuḥ prājāpa̱tyō’śvō̱ yadaśva̍mākra̱maya̍ti pra̱jāpa̍tinai̱vāgniṁ
̍
cinutē puṣkarapa̱rṇamupa̍ dadhāti̱ yōni̱rvā a̱gnēḥ pu̍ ṣkarapa̱rṇagͫ
sayō̍nimē̱vāgniṁ cin̍ utē̱’pāṁ pr̥̱ṣṭhama̱sītyupa̍ dadhātya̱pāṁ vā ē̱tatpr̥̱ṣṭhaṁ
yatpu̍ ṣkarapa̱rṇagͫ rū̱pēṇai̱vaina̱ dupa̍ dadhāti .. 5. 2. 6.. iṁdra̍ḥ pa̱śukā̍masya
bhavatyaviśa̱thsayō̍niṁ vigͫśa̱tiśca̍ .. 5. 2. 6..

36 brahma̍ jajñā̱namiti̍ ru̱ kmamupa̍ dadhāti̱ brahma̍mukhā̱ vai pra̱jāpa̍tiḥ pra̱jā


a̍sr̥jata̱ brahma̍mukhā ē̱va tatpra̱jā yaja̍mānaḥ sr̥jatē̱ brahma̍ jajñā̱namityā̍ha̱
tasmā̎dbrāhma̱ṇō mukhyō̱ mukhyō̍ bhavati̱ ya ē̱vaṁ vēda̍ brahmavā̱dinō̍ vadanti̱
na pr̥t̍ hi̱vyāṁ nāṁtarik̍ ṣē̱ na di̱vya̍gniścē̍ta̱vya̍ iti̱ yatpr̥t̍ hi̱vyāṁ
̍ ta pr̥t̍ hi̱vīgͫ śu̱ cārpa̍yē̱nnauṣa̍ dhayō̱ na vana̱spata̍ya̱ḥ
cinvī̱

37 pra jā̍yēra̱ṉ yada̱ntarik̍ ṣē cinvī̱tāntarik̍ ṣagͫ śu̱ cārpa̍yē̱nna


vayāgͫ̍si̱ pra jā̍yēra̱ṉ yaddi̱vi cin̍ vī̱ta divagͫ̍ śu̱ cārpa̍yē̱nna
pa̱rjanyō̍ varṣēdru̱ kmamupa̍ dadhātya̱mr̥ta̱ṁ vai hira̍ṇyama̱mr̥ta̍ ē̱vāgniṁ
̍
cinutē̱ prajā̎tyai hira̱ṇmaya̱ṁ puru̍ ṣa̱mupa̍ dadhāti yajamānalō̱kasya̱
vidhr̥t̍ yai̱ yadiṣṭa̍kāyā̱ ātr̥ṇ̍ ṇamanūpada̱ dhyātpa̍śū̱nāṁ ca̱ yaja̍mānasya
ca prā̱ṇamapi ̍ dadhyāddakṣiṇa̱taḥ

38 prāñca̱mupa̍ dadhāti dā̱dhāra̍ yajamānalō̱kaṁ na pa̍śū̱nāṁ ca̱ yaja̍mānasya


ca prā̱ṇamapi ̍ dadhā̱tyathō̱ khalviṣṭa̍kāyā̱ ātr̥ṇ̍ ṇa̱manūpa̍ dadhāti
prā̱ṇānā̱muthsr̥ṣ̍ ṭyai dra̱psaśca̍ska̱ndētya̱bhi mr̥ś̍ ati̱ hōtrā̎svē̱vaina̱ṁ
prati̍ṣṭhāpayati̱ srucā̱vupa̍ dadhā̱tyājya̍sya pū̱rṇāṁ kā̎rṣmarya̱mayīṁ ̎ da̱dhnaḥ
̎
pū̱rṇāmaudu̍ ṁbarīmi̱yaṁ vai kārṣmarya̱mayya̱sāvaudu̍ ṁbarī̱mē ē̱vōpa̍ dhattē

̍
39 tū̱ṣṇīmupa̍ dadhāti̱ na hī mē yaju̱ ṣāptu̱ marha̍ti̱ dakṣiṇāṁ
̍
kārṣmarya̱mayī̱mutta̍rā̱maudu̍ ṁbarī̱ṁ tasmāda̱syā a̱sāvutta̱rājya̍sya pū̱rṇāṁ
kā̎rṣmarya̱mayī̱ṁ vajrō̱ vā ājya̱ṁ vajra̍ḥ kārṣma̱ṟyō̍ vajrē̍ṇai̱va ya̱jñasya̍
dakṣiṇa̱tō rakṣā̱g̱syapa̍ hanti da̱dhnaḥ pū̱rṇāmaudu̍ ṁbarīṁ pa̱śavō̱ vai
dadhyūrgu̍ du̱ ṁbara̍ḥ pa̱śuṣvē̱vōrja̍ṁ dadhāti pū̱rṇē upa̍ dadhāti pū̱rṇē ē̱vaina̍

40 ma̱muṣmi3̍ gͫllō̱ka upa̍ tiṣṭhētē viṟ ājya̱gniścē̍ta̱vya̍ ityā̍hu̱ ḥ srugvai


vi̱rāḍyathsrucā̍vupa̱ dadhā̍ti vi̱rājyē̱vāgniṁ cin̍ utē yajñamu̱ khē ya̍jñamukhē̱ vai
kri̱yamā̍ṇē ya̱jñagͫ rakṣāgͫ̍si jighāgͫsanti yajñamu̱ khagͫ ru̱ kmō yadru̱ kmaṁ
vyā̍ghā̱raya̍ti yajñamu̱ khādē̱va rakṣā̱g̱syapa̍ hanti pa̱ñcabhi̱rvyāghā̍rayati̱
pāṅktō̍ ya̱jñō yāvā̍nē̱va ya̱jñastasmā̱drakṣā̱g̱syapa̍ hantyakṣṇa̱yā
217

vyāghā̍rayati̱ tasmā̍dakṣṇa̱yā pa̱śavō’ṅgā̍ni̱ pra ha̍ranti̱ prati̍ṣṭhityai .. 5. 2. 7.. vana̱spata̍yō


dakṣiṇa̱tō dha̍tta ēna̱ṁ tasmā̍dakṣṇa̱yā paṁca̍ ca .. 5. 2. 7..

41 sva̱ya̱mā̱tr̥̱ṇṇāmupa̍ dadhātī̱yaṁ vai sva̍yamātr̥̱ṇṇēmāmē̱vōpa̍


dha̱ttē’śva̱mupa̍ ghrāpayati prā̱ṇamē̱vāsyā̎ṁ dadhā̱tyathō̎ prājāpa̱tyō vā
̍
aśva̍ḥ pra̱jāpa̍tinai̱vāgniṁ cinutē pratha̱mēṣṭa̍kōpadhī̱yamā̍nā paśū̱nāṁ ca̱
yaja̍mānasya ca prā̱ṇamapi ̍ dadhāti svayamātr̥̱ṇṇā bha̍vati prā̱ṇānā̱muthsr̥ṣ̍ ṭyā̱
athō̍ suva̱rgasya̍ lō̱kasyānu̍ khyātyā a̱gnāva̱gniścē̍ta̱vya̍ ityā̍hurē̱ṣa vā

̎
42 a̱gnirvaiśvāna̱ rō yadbrā̎hma̱ṇastasmai ̎ pratha̱māmiṣṭa̍kā̱ṁ yaju̍ ṣkr̥tā̱ṁ
pra ya̍cchē̱ttāṁ brā̎hma̱ṇaścōpa̍ dadhyātāma̱gnāvē̱va tada̱gniṁ cin̍ uta īśva̱rō
vā ē̱ṣa ārti̱mārtō̱ṟyō’vid̍ vā̱niṣṭa̍kāmupa̱ dadhā̍ti̱ trīn, varā̎ndadyā̱ttrayō̱
vai prā̱ṇāḥ prā̱ṇānā̱g̱ str̥tyai̱ dvāvē̱va dēyau̱ dvau hi prā̱ṇāvēka̍ ē̱va dēya̱
ēkō̱ hi prā̱ṇaḥ pa̱śu

43 rvā ē̱ṣa yada̱gnirna khalu̱ vai pa̱śava̱ āya̍vasē ramantē dūrvēṣṭa̱kāmupa̍ dadhāti
paśū̱nāṁ dhr̥tyai̱ dvābhyā̱ṁ prati̍ṣṭhityai ̱ kāṇḍā̎tkāṇḍātpra̱rōha̱ntītyā̍ha̱
kāṇḍē̍na kāṇḍēna̱ hyē̍ṣā pra̍ti̱tiṣṭha̍tyē̱vā nō̍ dūrvē̱ prata̍nu sa̱hasrē̍ṇa
śa̱tēna̱ cētyā̍ha sāha̱sraḥ pra̱jāpa̍tiḥ pra̱jāpa̍tē̱rāptyai ̍ dēvala̱kṣmaṁ vai
tryā̍likhi̱tā tāmutta̍ralakṣmāṇaṁ dē̱vā upā̍dadha̱tādha̍ralakṣmāṇa̱masu̍ rā̱ yaṁ

44 kā̱mayē̍ta̱ vasīyānthsyā̱dityutta̍
̍ ralakṣmāṇa̱ṁ tasyōpa̍ dadhyā̱dvasīy̍ ānē̱va
̍ ̍
bha̍vati̱ yaṁ kā̱mayēta̱ pāpīyānthsyā̱dityadha̍ralakṣmāṇa̱ṁ
tasyōpa̍ dadhyādasurayō̱nimē̱vaina̱manu̱ parā̍ bhāvayati̱ pāpīy̍ ānbhavati
tryālikhi ̱tā bha̍vatī̱mē vai lō̱kāstryā̍likhi̱taibhya ē̱va lō̱kēbhyō̱
bhrātr̥v̍ yama̱ntarē̱tyaṁgir̍ asaḥ suva̱rga3gͫlō̱kaṁ ya̱taḥ pu̍ rō̱ḍāśa̍ḥ kū̱rmō
bhū̱tvānu̱ prāsa̍rpa̱

45 dyatkū̱rmamu̍ pa̱dadhā̍ti̱ yathā̎ kṣētra̱vidañja̍sā̱ naya̍tyē̱vamē̱vaina̍ṁ


kū̱rmaḥ su̍ va̱rgaṁ lō̱kamañja̍sā nayati̱ mēdhō̱ vā ē̱ṣa pa̍śū̱nāṁ yatkū̱rmō
yatkū̱rmamu̍ pa̱dadhā̍ti̱ svamē̱va mēdha̱ṁ paśya̍ntaḥ pa̱śava̱ upa̍ tiṣṭhantē
śmaśā̱naṁ vā ē̱tatkriy̍ atē̱ yanmr̥̱tānā̎ṁ paśū̱nāgͫ śī̱ṟṣāṇyu̍ padhī̱yantē̱
yajjīva̍ntaṁ kū̱rmamu̍ pa̱dadhā̍ti̱ tēnāśma̍śānacidvāsta̱vyō̍ vā ē̱ṣa yat

46 kū̱rmō madhu̱ vātā̍ r̥tāya̱ta iti̍ da̱dhnāma̍ dhumi̱śrēṇā̱bhya̍ nakti


sva̱daya̍tyē̱vaina̍ṁ grā̱myaṁ vā ē̱tadanna̱ṁ yaddadhyā̍ra̱ṇyaṁ madhu̱ yadda̱ dhnā
ma̍dhumi̱śrēṇā̎bhya̱naktyu̱ bhaya̱syāva̍ruddhyai ma̱hī dyauḥ pr̥t̍ hi̱vī ca̍
na̱ ityā̍hā̱bhyāmē̱vaina̍mubha̱yata̱ḥ pari ̍ gr̥hṇāti̱ prāñca̱mupa̍ dadhāti
suva̱rgasya̍ lō̱kasya̱ sama̍ṣṭyai pu̱ rastā̎tpra̱tyañca̱mupa̍ dadhāti̱ tasmā̎t

47 pu̱ rastā̎tpra̱tyañca̍ḥ pa̱śavō̱ mēdha̱mupa̍ tiṣṭhantē̱ yō


vā apa̍nābhima̱gniṁ cin̍ u̱ tē yaja̍mānasya̱ nābhi̱manu̱ pra viśati̱
̍ sa
ē̍namīśva̱rō higͫsit̍ ōru̱ lūkha̍la̱mupa̍ dadhātyē̱ṣā vā a̱gnērnābhiḥ̱
sanā̍bhimē̱vāgniṁ cinu̱ ̍ tē higͫ̍sāyā̱ audu̍ ṁbaraṁ bhava̱tyūrgvā u̍ du̱ ṁbara̱
218

ūrja̍mē̱vāva̍ ruṁdhē madhya̱ta upa̍ dadhāti madhya̱ta ē̱vāsmā̱ ūrja̍ṁ dadhāti̱


tasmā̎nmadhya̱ta ū̱rjā bhu̍ ñjata̱ iya̍dbhavati pra̱jāpa̍tinā yajñamu̱ khēna̱
saṁmita̱̍ mava̍ ha̱ntyanna̍mē̱vāka̍rvaiṣṇa̱vyarcōpa̍ dadhāti̱ viṣṇu̱ rvai ya̱jñō
̎ vā vana̱spata̍yō ya̱jña ē̱va ya̱jñaṁ prati̍ṣṭhāpayati .. 5. 2. 8.. ē̱ṣa
vaiṣṇa̱
vai pa̱śuryama̍sarpadē̱ṣa yattasmā̱ttasmā̎thsa̱ptavigͫ̍śatiśca .. 5. 2. 8..

48 ē̱ṣāṁ vā ē̱tallō̱kānā̱ṁ jyōti̱ḥ saṁbhr̥t̍ a̱ṁ yadu̱ khā


yadu̱ khāmu̍ pa̱dadhā̎tyē̱bhya ē̱va lō̱kēbhyō̱ jyōti̱rava̍ ruṁdhē madhya̱ta upa̍ dadhāti
madhya̱ta ē̱vāsmai̱ jyōti̍rdadhāti̱ tasmā̎nmadhya̱tō jyōti̱rupā̎smahē̱ sika̍tābhiḥ
̎
pūrayatyē̱tadvā a̱gnērvaiśvāna̱ rasya̍ rū̱pagͫ rū̱pēṇai̱va vaiś̎ vāna̱ramava̍
ruṁdhē̱ yaṁ kā̱mayē̍ta̱ kṣōdhu̍ kaḥ syā̱dityū̱nāṁ tasyōpa̍

49 dadhyā̱tkṣōdhu̍ ka ē̱va bha̍vati̱ yaṁ kā̱mayē̱tānu̍ padasya̱danna̍madyā̱diti̍


pū̱rṇāṁ tasyōpa̍ dadhyā̱danu̍ padasyadē̱vānna̍matti sa̱hasra̱ṁ vai prati̱ puru̍ ṣaḥ
paśū̱nāṁ ya̍cchati sa̱hasra̍ma̱nyē pa̱śavō̱ madhyē̍ puruṣaśī̱ṟṣamupa̍ dadhāti
savīrya̱tvāyō̱khāyā̱mapi ̍ dadhāti prati̱ṣṭhāmē̱vaina̍ dgamayati̱ vyr̥d̍ dha̱ṁ vā
ē̱tatprā̱ṇaira̍mē̱dhyaṁ yatpu̍ ruṣaśī̱ṟṣama̱mr̥ta̱ṁ khalu̱ vai prā̱ṇā

50 a̱mr̥ta̱g̱ͫ hira̍ṇyaṁ prā̱ṇēṣu̍ hiraṇyaśa̱ lkānpratya̍syati


prati̱ṣṭhāmē̱vaina̍dgamayi̱tvā prā̱ṇaiḥ sama̍rdhayati da̱dhnā ma̍dhumi̱śrēṇa̍
pūrayati madha̱vyō̍’sā̱nīti̍ śr̥tāta̱ṅkyē̍na mēdhya̱tvāya̍ grā̱myaṁ vā ē̱tadanna̱ṁ
yaddadhyā̍ra̱ṇyaṁ madhu̱ yadda̱dhnā ma̍dhumi̱śrēṇa̍ pū̱raya̍tyu̱ bhaya̱syāva̍ruddhyai
paśuśī̱ṟṣāṇyupa̍ dadhāti pa̱śavō̱ vai pa̍śuśī̱ṟṣāṇi ̍ pa̱śūnē̱vāva̍
ruṁdhē̱ yaṁ kā̱mayē̍tāpa̱śuḥ syā̱diti̍

51 viṣū̱cīnā̍ni̱ tasyōpa̍ dadhyā̱dviṣū̍ca ē̱vāsmā̎tpa̱śūnda̍ dhātyapa̱śurē̱va


bha̍vati̱ yaṁ kā̱mayē̍ta paśu̱ mānthsyā̱diti̍ samī̱cīnā̍ni̱ tasyōpa̍
dadhyāthsa̱mīca̍ ē̱vāsmai ̍ pa̱śūnda̍ dhāti paśu̱ mānē̱va bha̍vati
pu̱ rastā̎tpratī̱cīna̱maśva̱syōpa̍ dadhāti pa̱ścātprā̱cīna̍mr̥ṣa̱bhasyāpa̍śavō̱
vā a̱nyē gō̍ a̱śvēbhya̍ḥ pa̱śavō̍ gō a̱śvānē̱vāsmai ̍ sa̱mīcō̍ dadhātyē̱tāva̍ntō̱
vai pa̱śavō̎

52 dvi ̱pāda̍śca̱ catu̍ ṣpādaśca̱ tān, vā ē̱tada̱gnau pra da̍dhāti̱


yatpa̍śuśī̱ṟṣāṇyu̍ pa̱dadhā̎tya̱mumā̍ra̱ṇyamanu̍ tē diśā̱mītyā̍ha grā̱myēbhya̍
ē̱va pa̱śubhya̍ āra̱ṇyānpa̱śūṅchuca̱manūthsr̥j̍ ati̱ tasmā̎thsa̱māva̍tpaśū̱nāṁ
pra̱jāya̍mānānāmāra̱ ṇyāḥ pa̱śava̱ḥ kanīyāgͫ ̍ saḥ śu̱ cā hyr̥t̍ āḥ
sa̍rpaśī̱ṟṣamupa̍ dadhāti̱ yaiva sa̱rpē tviṣis̱ tāmē̱vāva̍ ruṁdhē̱

53 yathsa̍mī̱cīna̍ṁ paśuśī̱ṟṣairu̍ pa da̱dhyādgrā̱myānpa̱śūndagͫśu̍ kāḥ


̍
syu̱ ryadviṣū̱cīna̍ māra̱ṇyān, yaju̍ rē̱va va̍dē̱dava̱ tāntviṣigͫ̍ ruṁdhē̱
yā sa̱rpē na grā̱myānpa̱śūn hi̱nasti̱ nāra̱ṇyānathō̱ khalū̍pa̱ dhēya̍mē̱va
yadu̍ pa̱dadhā̍ti̱ tēna̱ tāṁ tviṣim̱ ava̍ ruṁdhē̱ yā sa̱rpē yadyaju̱ rvada̍ti̱
tēna̍ śā̱ntam .. 5. 2. 9.. ū̱nāntasyōpa̍ prā̱ṇāḥ syā̱diti̱ vai pa̱śavō̍ ruṁdhē̱
catu̍ ścatvārigͫśacca .. 5. 2. 9..
219

54 pa̱śurvā ē̱ṣa yada̱gniṟyōni̱ḥ khalu̱ vā ē̱ṣā pa̱śōrvi kriy̍ atē̱


yatprā̱cīna̍maiṣṭa̱kādyaju̍ ḥ kri̱yatē̱ rētō̍’pa̱syā̍ apa̱syā̍ upa̍ dadhāti̱
yōnā̍vē̱va rētō̍ dadhāti̱ pañcōpa̍ dadhāti̱ pāṅktā̎ḥ pa̱śava̍ḥ pa̱śūnē̱vāsmai̱
pra ja̍nayati̱ pañca̍ dakṣiṇa̱tō vajrō̱ vā a̍pa̱syā̍ vajrē̍ṇai̱va ya̱jñasya̍
dakṣiṇa̱tō rakṣā̱g̱syapa̍ hanti̱ pañca̍ pa̱ścāt

55 prācī̱rupa̍ dadhāti pa̱ścādvai prā̱cīna̱g̱ͫ rētō̍ dhīyatē pa̱ścādē̱vāsmai ̎


prā̱cīna̱g̱ͫ rētō̍ dadhāti̱ pañca̍ pu̱ rastā̎tpra̱tīcī̱rupa̍ dadhāti̱
pañca̍ pa̱ścātprācī̱stasmā̎tprā̱cīna̱g̱ͫ rētō̍ dhīyatē pra̱tīcīḥ̎ pra̱jā
jā̍yantē̱ pañcō̎ttara̱taścha̍ṁda̱syā̎ḥ pa̱śavō̱ vai cha̍ṁda̱syā̎ḥ pa̱śūnē̱va
prajā̍tā̱nthsvamā̱yata̍nama̱bhi paryū̍hata i̱yaṁ vā a̱gnēra̍tidā̱hāda̍bibhē̱thsaitā

56 a̍pa̱syā̍ apaśya̱ttā upā̍dhatta̱ tatō̱ vā i̱māṁ nātya̍daha̱dyada̍ pa̱syā̍


upa̱dadhā̎tya̱syā ana̍tidāhāyō̱vāca̍ hē̱yamada̱dithsa brahma̱ṇānna̱ṁ yasyaiṯ ā
u̍ padhī̱yāntai̱ ya u̍ cainā ē̱vaṁ vēda̱diti̍ prāṇa̱bhr̥ta̱ upa̍ dadhāti̱
rēta̍syē̱va prā̱ṇānda̍ dhāti̱ tasmā̱dvada̍ n prā̱ṇan paśya̍ṅchr̥̱ṇvan
pa̱śurjā̍yatē̱’yaṁ pu̱ rō

57 bhuva̱ iti̍ pu̱ rastā̱dupa̍ dadhāti prā̱ṇamē̱vaitābhir̍ dādhārā̱yaṁ


da̍kṣi̱ṇā vi̱śvaka̱rmēti̍ dakṣiṇa̱tō mana̍ ē̱vaitābhir̍ dādhārā̱yaṁ
pa̱ścādvi̱śvavya̍cā̱ iti̍ pa̱ścāccakṣu̍ rē̱vaitābhir̍ dādhārē̱damu̍ tta̱rāth
suva̱rityu̍ ttara̱taḥ śrōtra̍mē̱vaitābhir̍ dādhārē̱yamu̱ pari ̍
ma̱tirityu̱ pariṣ̍ ṭā̱dvāca̍mē̱vaitābhirdādhāra̱
̍ daśa̍ da̱śōpa̍ dadhāti
savīrya̱tvāyā̎kṣṇa̱yō

58 ’pa̍ dadhāti̱ tasmā̍dakṣṇa̱yā pa̱śavō’ṅgā̍ni̱ pra ha̍ranti̱ prati̍ṣṭhityai ̱


yāḥ prācī̱stābhi̱rvasiṣ̍ ṭha ārdhnō̱dyā da̍kṣi̱ṇā tābhir̍ bha̱radvā̍jō̱
yāḥ pra̱tīcī̱stābhir̍ vi̱śvāmit̍ rō̱ yā udīc̍ ī̱stābhir̍ ja̱mada̍gni̱ryā
̍ śvaka̍rmā̱ ya ē̱vamē̱tāsā̱mr̥ddhi̱ṁ vēda̱rdhnōtyē̱va ya
ū̱rdhvāstābhirvi̱
ā̍sāmē̱vaṁ ba̱ndhutā̱ṁ vēda̱ bandhu̍ mānbhavati̱ ya ā̍sāmē̱vaṁ klr̥pta̱ṁ vēda̱
kalpa̍tē

59 ’smai ̱ ya ā̍sāmē̱vamā̱yata̍na̱ṁ vēdā̱yata̍navānbhavati̱ ya ā̍sāmē̱vaṁ


pra̍ti̱ṣṭhāṁ vēda̱ pratyē̱va ti̍ṣṭhati prāṇa̱bhr̥ta̍ upa̱dhāya̍ sa̱ṁyata̱ upa̍
̍
dadhāti prā̱ṇānē̱vāsmindhi̱ tvā sa̱ṁyadbhi̱ḥ saṁ ya̍cchati̱ tathsa̱ṁyatāgͫ̍
saṁya̱ttvamathō̎ prā̱ṇa ē̱vāpā̱naṁ da̍dhāti̱ tasmā̎tprāṇāpā̱nau saṁ ca̍ratō̱
viṣū̍cī̱rupa̍ dadhāti̱ tasmā̱dviṣva̍ñcau prāṇāpā̱nau yadvā a̱gnērasa̍ṁyata̱

60 masu̍ vargyamasya̱ tathsu̍ va̱rgyō̎’gniryathsa̱ṁyata̍ upa̱ dadhā̍ti̱


samē̱vaina̍ṁ yacchati suva̱rgya̍mē̱vāka̱stryavi ̱rvaya̍ḥ kr̥tamayā
̱ ̍nā̱mityā̍ha̱
vayō̍bhirē̱vāyā̱nava̍ ru̱ ṁdhē’yaiṟ vayāgͫ̍si sa̱rvatō̍ vāyu̱ matī̎rbhavanti̱
tasmā̍da̱yagͫ sa̱rvata̍ḥ pavatē .. 5. 2. 10.. pa̱ścādē̱tāḥ pu̱ rō̎’kṣṇa̱yā
kalpa̱tē’sa̍ṁyata̱ṁ paṁca̍ trigͫśacca .. 5. 2. 10..
220

61 gā̱ya̱trī tri̱ṣṭubjaga̍tyanu̱ ṣṭukpa̱ ṅktyā̍ sa̱ha . br̥̱ha̱tyu̍ ṣṇihā̍


ka̱kuthsū̱cībhiḥ̍ śimyantu tvā .. dvip̱ adā̱ yā catu̍ ṣpadā trip̱ adā̱ yā ca̱
ṣaṭpa̍dā . sacha̍ndā̱ yā ca̱ viccha̍ndāḥ sū̱cībhiḥ̍ śimyantu tvā .. ma̱hānā̎mnī
rē̱vata̍yō̱ viśvā̱ āśā̎ḥ pra̱sūva̍rīḥ . mēghyā̍ vi̱dyutō̱ vāca̍ḥ sū̱cībhiḥ̍
śimyantu tvā .. ra̱ja̱tā hariṇ̍ ī̱ḥ sīsā̱ yujō̍ yujyantē̱ karma̍bhiḥ . aśva̍sya
vā̱jina̍stva̱ci sū̱cībhiḥ̍ śimyantu tvā .. nārī ̎

62 stē̱ patna̍yō̱ lōma̱ vi cin̍ vantu manī̱ṣayā̎ . dē̱vānā̱ṁ patnī̱rdiśa̍ḥ


sū̱cībhiḥ̍ śimyantu tvā .. ku̱ vida̱ṅga yava̍mantō̱ yava̍ṁ ci̱dyathā̱
̍
dāntya̍nupū̱rvaṁ vi ̱yūya̍ . i̱hēhaiṣāṁ kr̥ṇuta̱ bhōja̍nāni̱ yē ba̱ṟhiṣō̱
namōvr̥kti̱ṁ na ja̱gmuḥ .. 5. 2. 11.. nārīs̎ tri ̱g̱ͫśacca̍ .. 5. 2. 11..
̍

63 kastvā̎ chyati̱ kastvā̱ vi śā̎sti̱ kastē̱ gātrā̍ṇi śimyati . ka u̍ tē śami̱tā


ka̱viḥ .. r̥̱tava̍sta r̥tu̱ dhā paru̍ ḥ śami̱tārō̱ vi śā̍satu . sa̱ṁva̱thsa̱rasya̱
dhāya̍sā̱ śimībhiḥ̍ śimyantu tvā .. daivyā̍ adhva̱ryava̍stvā̱ chyantu̱ vi ca̍
śāsatu . gātrāṇi parva̱śastē̱ śimā̎ḥ kr̥ṇvantu̱ śimya̍ntaḥ .. a̱rdha̱mā̱sāḥ
̍
parūgͫ̍ṣi tē̱ māsā̎śchyantu̱ śimya̍ntaḥ . a̱hō̱rā̱trāṇi ̍ ma̱rutō̱ viliṣ̍ ṭagͫ

̍
64 sūdayantu tē .. pr̥̱thi̱vī tē̱’ntarikṣēṇa vā̱yuśchi̱draṁ bhiṣ̍ ajyatu . dyaustē̱
nakṣa̍traiḥ sa̱ha rū̱paṁ kr̥ṇ̍ ōtu sādhu̱ yā .. śaṁ tē̱ parē̎bhyō̱ gātrē̎bhya̱ḥ
śama̱stvava̍rēbhyaḥ . śama̱sthabhyō̍ ma̱jjabhya̱ḥ śamu̍ tē ta̱nuvē̍ bhuvat .. 5. 2. 12.. viliṣ̍ ṭaṁ
tri̱g̱ͫśacca̍ .. 5. 2. 12..

viṣṇu̍ mukhā̱ anna̍patē̱ yāva̍tī̱ vi vai pu̍ ruṣamā̱trēṇāgnē̱ tava̱ śravō̱ vayō̱
brahma̍ jajñā̱nagg sva̍yamātr̥̱ṇṇāmē̱ṣāṁ vai pa̱śurgā̍ya̱trī kastvā̱ dvāda̍śa ..

viṣṇu̍ mukhā̱ apa̍citimā̱nvi vā ē̱tāvagnē̱ tava̍ svayamātr̥̱ṇṇāṁ viṣū̱cīnā̍ni


gāya̱trī catu̍ ṣṣaṣṭiḥ ..

viṣṇu̍ mukhāsta̱nuvē̍ bhuvat ..

pañcamakāṇḍē tr̥tīyaḥ praśnaḥ 3

1 u̱ thsa̱nna̱ya̱jñō vā ē̱ṣa yada̱gniḥ kiṁ vāhaiṯ asya̍ kri̱yatē̱ kiṁ vā̱ na yadvai
ya̱jñasya̍ kri̱yamā̍ṇasyānta̱ryanti̱ pūya̍ti̱ vā a̍sya̱ tadā̎śvi̱nīrupa̍
dadhātya̱śvinau̱ vai dē̱vānā̎ṁ bhi̱ṣajau̱ tābhyā̍mē̱vāsmai ̍ bhēṣa̱jaṁ ka̍rōti̱
pañcōpa̍ dadhāti̱ pāṅktō̍ ya̱jñō yāvā̍nē̱va ya̱jñastasmai ̍ bhēṣa̱jaṁ
ka̍rōtyr̥ta̱vyā̍ upa̍ dadhātyr̥tū̱nāṁ klr̥ptyai̱

2 pañcōpa̍ dadhāti̱ pañca̱ vā r̥̱tavō̱ yāva̍nta ē̱vartava̱stānka̍lpayati


221

samā̱napra̍ bhr̥tayō bhavanti samā̱nōda̍rkā̱stasmā̎thsamā̱nā r̥̱tava̱ ēkē̍na


pa̱dēna̱ vyāva̍rtantē̱ tasmā̍dr̥̱tavō̱ vyāva̍rtantē prāṇa̱bhr̥ta̱ upa̍
dadhātyr̥̱tuṣvē̱va prā̱ṇānda̍ dhāti̱ tasmā̎thsamā̱nāḥ santa̍ r̥̱tavō̱ na
̎ ntyathō̱ pra ja̍nayatyē̱vainā̍nē̱ṣa vai vā̱yuryatprā̱ṇō yadr̥t̍ a̱vyā̍
jīrya̱
upa̱dhāya̍ prāṇa̱bhr̥ta̍

3 upa̱dadhā̍ti̱ tasmā̱thsarvā̍nr̥tūnanu̍
̱ vā̱yurā va̍rīvarti vr̥ṣṭi̱sanī̱rupa̍
dadhāti̱ vr̥ṣṭim̍ ē̱vāva̍ ruṁdhē̱ yadē̍ka̱dhōpa̍da̱ dhyādēka̍mr̥̱tuṁ
va̍rṣēdanupari ̱hāragͫ̍ sādayati̱ tasmā̱thsarvā̍nr̥̱tūn, va̍rṣati̱
yatprā̍ṇa̱bhr̥ta̍ upa̱dhāya̍ vr̥ṣṭi̱sanīrupa̱
̍ dadhā̍ti̱ tasmā̎dvā̱yupra̍cyutā
̍
di̱vō vr̥ṣṭirīrtē pa̱śavō̱ vai va̍ya̱syā̍ nānā̍manasa̱ḥ khalu̱ vai pa̱śavō̱
̎ ̍
nānā vratā̱stē’pa ē̱vābhi sama̍nasō̱

4 yaṁ kā̱mayē̍tāpa̱śuḥ syā̱diti̍ vaya̱syā̎stasyō̍pa̱dhāyā̍pa̱syā̍ upa̍


dadhyā̱dasa̎ṁjñānamē̱vāsmai ̍ pa̱śubhiḥ̍ karōtyapa̱śurē̱va bha̍vati̱ yaṁ
kā̱mayē̍ta paśu̱ mānthsyā̱ditya̍pa̱syā̎stasyō̍pa̱dhāya̍ vaya̱syā̍ upa̍
dadhyāthsa̱ṁ jñāna̍mē̱vāsmai ̍ pa̱śubhiḥ̍ karōti paśu̱ mānē̱va bha̍vati̱
cata̍sraḥ pu̱ rastā̱dupa̍ dadhāti̱ tasmā̎cca̱tvāri̱ cakṣu̍ ṣō rū̱pāṇi̱ dvē
śu̱ klē dvē kr̥̱ṣṇē

5 mū̎rdha̱nvatī̎rbhavanti̱ tasmā̎tpu̱ rastā̎nmū̱rdhā pañca̱ dakṣiṇ̍ āyā̱g̱


śrōṇyā̱mupa̍ dadhāti̱ pañcōtta̍rasyā̱ṁ tasmā̎tpa̱ścādvarṣīyānpu̱ ̍ rastā̎tpravaṇaḥ
pa̱śurba̱stō vaya̱ iti̱ dakṣi ̱ṇē’gͫsa̱ upa̍ dadhāti vr̥̱ṣṇirvaya̱
ityutta̱rē’gͫsā̍vē̱va prati̍ dadhāti vyā̱ghrō vaya̱ iti̱ dakṣiṇ̍ ē pa̱kṣa upa̍
dadhāti si ̱g̱ͫhō vaya̱ ityutta̍rē pa̱kṣayō̍rē̱va vī̱rya̍ṁ dadhāti̱ puru̍ ṣō̱
vaya̱ iti̱ madhyē̱ tasmā̱tpuru̍ ṣaḥ paśū̱nāmadhip̍ atiḥ .. 5. 3. 1.. klr̥ptyā̍
upa̱dhāya̍ prāṇa̱bhr̥ta̱ḥ sama̍nasaḥ kr̥̱ṣṇē puru̍ ṣō̱ vaya̱ iti̱ paṁca̍ ca ..

5. 3. 1..

6 indrā̎gnī̱ avya̍thamānā̱miti̍ svayamātr̥̱ṇṇāmupa̍ dadhātīndrā̱gnibhyā̱ṁ vā


i̱mau lō̱kau vidhr̥t̍ āva̱nayō̎rlō̱kayō̱rvidhr̥t̍ yā̱ adhr̥t̍ ēva̱ vā ē̱ṣā
yanma̍dhya̱mā citi̍ra̱ntarik̍ ṣamiva̱ vā ē̱ṣēndrā̎gnī̱ ityā̍hēndrā̱gnī
vai dē̱vānā̍mōjō̱bhr̥tā̱vōja̍sai̱vainā̍ma̱ntarik̍ ṣē cinutē̱ dhr̥tyai ̎
svayamātr̥̱ṇṇāmupa̍ dadhātya̱ntarikṣa̱ ̍ ṁ vai sva̍yamātr̥̱ṇṇāntarikṣamē̱vōpa̍
̍
dha̱ttē’śva̱mupa̍

7 ghrāpayati prā̱ṇamē̱vāsyā̎ṁ dadhā̱tyathō̎ prājāpa̱tyō vā aśva̍ḥ pra̱jāpa̍tinai̱vāgniṁ


̍
cinutē svayamātr̥̱ṇṇā bha̍vati prā̱ṇānā̱muthsr̥ṣ̍ ṭyā̱ athō̍ suva̱rgasya̍
lō̱kasyānu̍ khyātyai dē̱vānā̱ṁ vai su̍ va̱rgaṁ lō̱kaṁ ya̱tāṁ diśa̱ḥ sama̍vlīyanta̱ ta
ē̱tā diśyā̍ apaśya̱ntā upā̍dadhata̱ tābhi̱rvai tē diśō̍’dr̥gͫha̱ṉ yaddiśyā̍
upa̱dadhā̍ti di̱śāṁ vidhr̥t̍ yai̱ daśa̍ prāṇa̱bhr̥ta̍ḥ pu̱ rastā̱dupa̍

8 dadhāti̱ nava̱ vai puru̍ ṣē prā̱ṇā nābhir̍ daśa̱mī prā̱ṇānē̱va pu̱ rastā̎ddhattē̱
222

tasmā̎tpu̱ rastā̎tprā̱ṇā jyōti̍ṣmatīmutta̱māmupa̍ dadhāti̱ tasmā̎tprā̱ṇānā̱ṁ


vāgjyōti̍rutta̱mā daśōpa̍ dadhāti̱ daśā̎kṣarā vi ̱rāḍvi̱rāṭchaṁda̍sā̱ṁ
jyōti̱rjyōti̍rē̱va pu̱ rastā̎ddhattē̱ tasmā̎tpu̱ rastā̱jjyōti̱rupā̎smahē̱
chandāgͫ̍si pa̱śuṣvā̱jima̍yu̱ stān br̥h̍ a̱tyuda̍jaya̱t tasmā̱dbārha̍tāḥ

9 pa̱śava̍ ucyantē̱ mā chaṁda̱ iti̍ dakṣiṇa̱ta upa̍ dadhāti̱


tasmā̎ddakṣi̱ṇāvr̥t̍ ō̱ māsā̎ḥ pr̥thi̱vī chaṁda̱ iti̍ pa̱ścātprati̍ṣṭhityā
a̱gnirdē̱vatētyu̍ ttara̱ta ōjō̱ vā a̱gnirōja̍ ē̱vōtta̍ra̱tō dha̍ttē̱
tasmā̍duttaratō’bhiprayā̱yī ja̍yati̱ ṣaṭtrigͫ̍śa̱thsaṁ pa̍dyantē̱
ṣaṭtrigͫ̍śadakṣarā br̥ha̱tī bārha̍tāḥ pa̱śavō̍ br̥ha̱tyaivāsmai ̍ pa̱śūnava̍
ruṁdhē br̥ha̱tī chaṁda̍sā̱g̱ svārā̎jya̱ṁ parīy̍ āya̱ yasyai̱tā

10 u̍ padhī̱yantē̱ gaccha̍ti̱ svārā̎jyagͫ sa̱pta vāla̍khilyāḥ pu̱ rastā̱dupa̍ dadhāti


sa̱pta pa̱ścāthsa̱pta vai śīr̍ ṣa̱ṇyā̎ḥ prā̱ṇā dvāvavā̎ñcau prā̱ṇānāgͫ̍
savīrya̱tvāya̍ mū̱rdhāsi̱ rāḍiti̍ pu̱ rastā̱dupa̍ dadhāti̱ yantrī̱ rāḍiti̍
pa̱ścātprā̱ṇānē̱vāsmai ̍ sa̱mīcō̍ dadhāti .. 5. 3. 2.. aśva̱mupa̍ pu̱ rastā̱dupa̱
bārha̍tā ē̱tāścatu̍ strigͫśacca .. 5. 3. 2..

11 dē̱vā vai yadya̱jñē’ku̍ rvata̱ tadasu̍ rā akurvata̱ tē dē̱vā ē̱tā a̍kṣṇayāstō̱mīyā̍


apaśya̱ntā a̱nyathā̱nūcyā̱nyathōpā̍dadhata̱ tadasu̍ rā̱ nānvavā̍ya̱ntatō̍ dē̱vā
abha̍va̱ nparāsu̍ rā̱ yada̍kṣṇayāstō̱mīyā̍ a̱nyathā̱nūcyā̱nyathō̍pa̱dadhā̍ti̱
bhrātr̥v̍ yābhibhūtyai ̱ bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō
bhavatyā̱śustriv̱ r̥diti̍ pu̱ rastā̱dupa̍ dadhāti yajñamu̱ khaṁ vai triv̱ r̥

12 dya̍jñamu̱ khamē̱va pu̱ rastā̱dvi yā̍tayati̱ vyō̍ma saptada̱śa iti̍


dakṣiṇa̱tō’nna̱ṁ vai vyō̍mānnagͫ̍ saptada̱śō’nna̍mē̱va da̍kṣiṇa̱tō dha̍ttē̱
̍
tasmā̱ddakṣiṇē̱nānna̍ madyatē dha̱ruṇa̍ ēkavi̱g̱ͫśa iti̍ pa̱ścātpra̍ti̱ṣṭhā
vā ē̍kavi̱g̱ͫśaḥ prati̍ṣṭhityai bhā̱ntaḥ pa̍ñcada̱śa ityu̍ ttara̱ta ōjō̱ vai
bhā̱nta ōja̍ḥ pañcada̱śa ōja̍ ē̱vōtta̍ra̱tō dha̍ttē̱ tasmā̍duttaratō’bhiprayā̱yī
ja̍yati̱ pratū̎rtiraṣṭāda̱śa iti̍ pu̱ rastā̱

13 dupa̍ dadhāti̱ dvau triv̱ r̥tā̍vabhipū̱rvaṁ ya̍jñamu̱ khē vi yā̍tayatyabhiva̱rtaḥ


sa̍vi̱g̱ͫśa iti̍ dakṣiṇa̱tō’nna̱ṁ vā a̍bhiva̱rtō’nnagͫ̍
savi̱g̱ͫśō’nna̍mē̱va da̍kṣiṇa̱tō dha̍ttē̱ tasmā̱ddakṣiṇ̍ ē̱nānna̍madyatē̱
varcō̎ dvāvi̱g̱ͫśa iti̍ pa̱ścādyadvigͫ̍śa̱ tirdvē tēna̍ vi̱rājau̱ yaddvē
pra̍ti̱ṣṭhā tēna̍ vi̱rājō̍rē̱vābhip̍ ū̱rvama̱nnādyē̱ prati̍ tiṣṭhati̱ tapō̍
navada̱śa ityu̍ ttara̱tastasmā̎thsa̱vyō

14 hasta̍yōstapa̱svita̍rō̱ yōniś̍ caturvi ̱g̱ͫśa iti̍ pu̱ rastā̱dupa̍


dadhāti̱ catu̍ rvigͫśatyakṣarā gāya̱trī gā̍ya̱trī ya̍jñamu̱ khaṁ
ya̍jñamu̱ khamē̱va pu̱ rastā̱dvi yā̍tayati̱ garbhā̎ḥ pañcavi̱g̱ͫśa iti̍
dakṣiṇa̱tō’nna̱ṁ vai garbhā̱ anna̍ṁ pañcavi̱g̱ͫśōnnamē̱va da̍kṣiṇa̱tō
dha̍ttē̱ tasmā̱ddakṣiṇ̍ ē̱nānna̍madyata̱ ōja̍striṇa̱va iti̍ pa̱ścādi̱mē vai
̍ va ē̱ṣvē̍va lō̱kēṣu̱ prati̍ tiṣṭhati sa̱ṁ bhara̍ṇastrayōvi̱g̱ͫśa i
lō̱kāstriṇa̱
223

15 tyu̍ ttara̱tastasmā̎thsa̱vyō hasta̍yōḥ saṁ bhā̱rya̍tara̱ḥ kratu̍ rēkatrig̱ ̱ͫśa


iti̍ pu̱ rastā̱dupa̍ dadhāti̱ vāgvai kratu̍ ryajñamu̱ khaṁ vāgya̍jñamu̱ khamē̱va
pu̱ rastā̱dvi yā̍tayati bra̱dhnasya̍ vi̱ṣṭapa̍ṁ catustrig̱ ̱ͫśa iti̍
dakṣiṇa̱tō̍’sau vā ā̍di̱tyō bra̱dhnasya̍ vi̱ṣṭapa̍ṁ brahmavarca̱samē̱va
da̍kṣiṇa̱tō dha̍ttē̱ tasmā̱ddakṣi̱ṇō’rdhō̎ brahmavarca̱sita̍raḥ prati̱ṣṭhā
tra̍yastri̱g̱ͫśa iti̍ pa̱ścātprati̍ṣṭhityai ̱ nāka̍ḥ ṣaṭtri ̱g̱ͫśa
ityu̍ ttara̱taḥ su̍ va̱rgō vai lō̱kō nāka̍ḥ suva̱rgasya̍ lō̱kasya̱ sama̍ṣṭyai .. 5. 3. 3.. vai triv̱ r̥diti̍
pu̱ rastā̎thsa̱vyastra̍yōvi̱g̱ͫśa iti̍ suva̱rgō vai paṁca̍
ca .. 5. 3. 3.. ā̱śurvyō̍ma dha̱ruṇō̍ bhā̱ntaḥ pratū̎rtirabhiva̱rtō varca̱stapō̱
yōni̱rgarbhā̱ ōja̍ssa̱ṁbhara̍ṇa̱ḥ kratu̍ rbra̱dhnasya̍ prati̱ṣṭhā nāka̱ṣṣōḍa̍śa ..

16 a̱gnērbhā̱gō̍’sīti̍ pu̱ rastā̱dupa̍ dadhāti yajñamu̱ khaṁ vā a̱gnirya̍jñamu̱ khaṁ


dī̱kṣā ya̍jñamu̱ khaṁ brahma̍ yajñamu̱ khaṁ tri ̱vr̥dya̍jñamu̱ khamē̱va pu̱ rastā̱dvi
yā̍tayati nr̥̱cakṣa̍sāṁ bhā̱gō̍’sīti̍ dakṣiṇa̱taḥ śu̍ śru̱ vāgͫsō̱
vai nr̥̱cakṣa̱sō’nna̍ṁ dhā̱tā jā̱tāyai̱vāsmā̱ anna̱mapi ̍ dadhāti̱
tasmā̎jjā̱tō’nna̍matti ja̱nitragg̍ spr̥̱tagͫ sa̍ptada̱śaḥ stōma̱ ityā̱hānna̱ṁ
vai ja̱nitra̱

17 mannagͫ̍ saptada̱śō’nna̍mē̱va da̍kṣiṇa̱tō dha̍ttē̱


̍
tasmā̱ddakṣiṇē̱nānna̍ madyatē mi ̱trasya̍ bhā̱gō̍’sīti̍ pa̱ścātprā̱ṇō vai
mi̱trō̍’pā̱nō varu̍ ṇaḥ prāṇāpā̱nāvē̱vāsmin̍ dadhāti div̱ ō vr̥̱ṣṭirvātā̎ḥ spr̥̱tā
ē̍kavi̱g̱ͫśaḥ stōma̱ ityā̍ha prati̱ṣṭhā vā ē̍kavi̱g̱ͫśaḥ prati̍ṣṭhityā̱
indra̍sya bhā̱gō̍’sītyu̍ ttara̱ta ōjō̱ vā indra̱ ōjō̱ viṣṇu̱ rōja̍ḥ, kṣa̱tramōja̍ḥ
pañcada̱śa

18 ōja̍ ē̱vōtta̍ra̱tō dha̍ttē̱ tasmā̍duttaratō’bhiprayā̱yī ja̍yati̱ vasū̍nāṁ


bhā̱gō̍’sīti̍ pu̱ rastā̱dupa̍ dadhāti yajñamu̱ khaṁ vai vasa̍vō yajñamu̱ khagͫ
ru̱ drā ya̍jñamu̱ khaṁ ca̍turvi ̱g̱ͫśō ya̍jñamu̱ khamē̱va pu̱ rastā̱dvi
yā̍tayatyādi ̱tyānā̎ṁ bhā̱gō̍’sīti̍ dakṣiṇa̱tō’nna̱ṁ vā ā̍di̱tyā anna̍ṁ
ma̱rutō’nna̱ṁ garbhā̱ anna̍ṁ pañcavi̱g̱ͫśō’nna̍mē̱va da̍kṣiṇa̱tō dha̍ttē̱
̍
tasmā̱ddakṣiṇē̱nānna̍ ̍
madya̱tē’dityai bhā̱gō̍

19 ’sīti̍ pa̱ścātpra̍ti̱ṣṭhā vā aditi̍ ḥ prati̱ṣṭhā pū̱ṣā pra̍ti̱ṣṭhā triṇa̱


̍ vaḥ
̍
prati̍ṣṭhityai dē̱vasya̍ savi ̱turbhā̱gō’sītyu̍ ttara̱tō brahma̱ vai dē̱vaḥ sa̍vi̱tā
brahma̱ br̥ha̱spati̱rbrahma̍ catuṣṭō̱mō bra̍hmavarca̱samē̱vōtta̍ra̱tō dha̍ttē̱
tasmā̱dutta̱rō’rdhō̎ brahmavarca̱sita̍raḥ sāvi̱trava̍tī bhavati̱ prasū̎tyai̱
tasmā̎dbrāhma̱ṇānā̱mudīc̍ ī sa̱niḥ prasū̍tā dha̱rtraśca̍tuṣṭō̱ma iti̍
pu̱ rastā̱dupa̍ dadhāti yajñamu̱ khaṁ vai dha̱rtrō

20 ya̍jñamu̱ khaṁ ca̍tuṣṭō̱mō ya̍jñamu̱ khamē̱va pu̱ rastā̱dvi


yā̍tayati̱ yāvā̍nāṁ bhā̱gō̍’sīti̍ dakṣiṇa̱tō māsā̱ vai yāvā̍ ardhamā̱sā
ayā̍vā̱stasmā̎ddakṣi̱ṇāvr̥t̍ ō̱ māsā̱ anna̱ṁ vai yāvā̱ anna̍ṁ pra̱jā
̍
anna̍mē̱va da̍kṣiṇa̱tō dha̍ttē̱ tasmā̱ddakṣiṇē̱nānna̍ madyata r̥bhū̱ṇāṁ
224

bhā̱gō̍’sīti̍ pa̱ścātprati̍ṣṭhityai viva̱rtō̎’ṣṭācatvārig̱ ̱ͫśa


ityu̍ ttara̱tō̍’nayō̎rlō̱kayō̎ḥ savīrya̱tvāya̱ tasmā̍di̱mau lō̱kau sa̱māva̍dvīryau̱

21 yasya̱ mukhya̍vatīḥ pu̱ rastā̍dupadhī̱yantē̱ mukhya̍ ē̱va bha̍va̱tyāsya̱


mukhyō̍ jāyatē̱ yasyānna̍vatīrdakṣiṇa̱tō’ttyanna̱māsyā̎nnā̱dō jā̍yatē̱
yasya̍ prati̱ṣṭhāva̍tīḥ pa̱ścātpratyē̱va ti̍ṣṭhati̱ yasyauja̍svatīruttara̱ta
ō̍ja̱svyē̍va bha̍va̱tyāsyau̍ ja̱svī jā̍yatē̱’rkō vā ē̱ṣa yada̱gnistasyai ̱tadē̱va
stō̱tramē̱taccha̱straṁ yadē̱ṣā vi̱dhā

̍ yatē̱’rka ē̱va tada̱rkya̍manu̱ vi dhīy̍ a̱tē’tyanna̱māsyā̎nnā̱dō


22 vidhī̱
jā̍yatē̱ yasyai̱ṣā vi̱dhā vid̍ hī̱yatē̱ ya u̍ caināmē̱vaṁ vēda̱ sr̥ṣṭī̱rupa̍
dadhāti yathāsr̥̱ṣṭamē̱vāva̍ ruṁdhē̱ na vā i̱daṁ divā̱ na nakta̍māsī̱davyā̍vr̥tta̱ṁ
tē dē̱vā ē̱tā vyu̍ ṣṭīrapaśya̱ntā upā̍dadhata̱ tatō̱ vā i̱daṁ vyau̎ ccha̱dyasyaiṯ ā
u̍ padhī̱yantē̱ vyē̍vāsmā̍ uccha̱tyathō̱ tama̍ ē̱vāpa̍ hatē .. 5. 3. 4..

̍
vai ja̱nitra̍ṁ paṁcada̱śōdityai bhā̱gō vai dha̱rtraḥ sa̱māva̍dvīryau viḏ hā
tatō̱ vā i̱daṁ catu̍ rdaśa ca .. 5. 3. 4.. a̱gnērnr̥̱cakṣa̍sāṁ ja̱nitra̍ṁ
mi̱trasyēṁdra̍sya̱ vasū̍nāmādi̱tyānā̱madit̍ yai dē̱vasya̍ savi̱tuḥ sā̍vi̱trava̍tī
dha̱rtrō yāvā̍nāmr̥bhū̱ṇāṁ viv̍ a̱rtaścatu̍ rdaśa ..

23 agnē̍ jā̱tān praṇu̍ dā naḥ sa̱patnā̱niti̍ pu̱ rastā̱dupa̍ dadhāti jā̱tānē̱va


bhrātr̥v̍ yā̱n pra ṇu̍ datē̱ saha̍sā jā̱tāniti̍ pa̱ścājja̍ni̱ṣyamā̍ṇānē̱va
prati̍ nudatē catuścatvāri ̱g̱ͫśaḥ stōma̱ iti̍ dakṣiṇa̱tō bra̍hmavarca̱saṁ
vai ca̍tuścatvārig̱ ̱ͫśō bra̍hmavarca̱samē̱va da̍kṣiṇa̱tō dha̍ttē̱
tasmā̱ddakṣi̱ṇō’rdhō̎ brahmavarca̱sita̍raḥ ṣōḍa̱śa stōma̱ ityu̍ ttara̱ta ōjō̱
vai ṣō̍ḍa̱śa ōja̍ ē̱vōtta̍ra̱tō dha̍ttē̱ tasmā̍

24 duttaratō’bhiprayā̱yī ja̍yati̱ vajrō̱ vai ca̍tuścatvāri ̱g̱ͫśō vajra̍ḥ


ṣōḍa̱śō yadē̱tē iṣṭa̍kē upa̱ dadhā̍ti jā̱tāgścai̱va ja̍ni̱ṣyamā̍ṇāgśca̱
bhrātr̥v̍ yānpra̱ṇudya̱ vajra̱manu̱ pra ha̍rati̱ str̥tyai̱ purīṣ̍ avatī̱ṁ madhya̱
upa̍ dadhāti̱ purīṣ̍ a̱ṁ vai madhya̍mā̱tmana̱ḥ sātmā̍namē̱vāgniṁ cin̍ utē̱
sātmā̱muṣmi3̍ gͫllō̱kē bha̍vati̱ ya ē̱vaṁ vēdai̱tā vā a̍sapa̱tnā nāmēṣṭa̍kā̱
yasyai̱tā u̍ padhī̱yantē̱

25 nāsya̍ sa̱patnō̍ bhavati pa̱śurvā ē̱ṣa yada̱gnirvi ̱rāja̍ utta̱māyā̱ṁ cityā̱mupa̍


dadhāti viṟ āja̍mē̱vōtta̱māṁ pa̱śuṣu̍ dadhāti̱ tasmā̎tpaśu̱ mānu̍ tta̱māṁ vāca̍ṁ
vadati̱ daśa̍da̱śōpa̍ dadhāti savīrya̱tvāyā̎kṣṇa̱yōpa̍ dadhāti̱ tasmā̍dakṣṇa̱yā
pa̱śavō’ṅgā̍ni̱ pra ha̍ranti̱ prati̍ṣṭhityai ̱ yāni̱ vai chandāgͫ̍si
suva̱rgyā̎ṇyāsa̱ntairdē̱vāḥ su̍ va̱rgaṁ lō̱kamā̍ya̱ntēnarṣa̍yō

26 ’śrāmya̱ntē tapō̍’tapyanta̱ tāni̱ tapa̍sāpaśya̱ntēbhya̍ ē̱tā iṣṭa̍kā̱


nira̍mima̱tēva̱śchandō̱ variva̱̍ śchaṁda̱ iti̱ tā upā̍dadhata̱ tābhi̱rvai tē
su̍ va̱rgaṁ lō̱kamā̍ya̱ṉ yadē̱tā iṣṭa̍kā upa̱dadhā̍ti̱ yānyē̱va chandāgͫ̍si
suva̱rgyā̍ṇi̱ tairē̱va yaja̍mānaḥ suva̱rgaṁ lō̱kamē̍ti ya̱jñēna̱ vai pra̱jāpa̍tiḥ
225

pra̱jā a̍sr̥jata̱ tāḥ stōma̍bhāgairē̱vāsr̥j̍ ata̱ yath

27 stōma̍bhāgā upa̱dadhā̍ti pra̱jā ē̱va tadyaja̍mānaḥ sr̥jatē̱ br̥ha̱spati̱rvā


ē̱tadya̱jñasya̱ tēja̱ḥ sama̍bhara̱dyathstōma̍bhāgā̱ yathstōma̍bhāgā
upa̱dadhā̍ti̱ satē̍jasamē̱vāgniṁ cin̍ utē̱ br̥ha̱spati̱rvā ē̱tāṁ ya̱jñasya̍
prati̱ṣṭhāma̍paśya̱dyathstōma̍bhāgā̱ yathstōma̍bhāgā upa̱dadhā̍ti ya̱jñasya̱
prati̍ṣṭhityai sa̱ptasa̱ptōpa̍ dadhāti savīrya̱tvāya̍ ti̱srō madhyē̱ prati̍ṣṭhityai
.. 5. 3. 5.. u̱ tta̱ra̱tō dhattē̱ tasmā̍dupadhī̱yanta̱ r̥ṣa̍yō’sr̥jata̱
yattrica̍tvārigͫśacca .. 5. 3. 5..

28 ra̱śmirityē̱vādi̱tyama̍sr̥jata̱ prēti̱riti̱ dharma̱manviti̍ ̱riti̱


divagͫ̍ sa̱ndhiritya̱ntarik̍ ṣaṁ prati̱dhiriti̍ pr̥thi̱vīṁ viṣ̍ ṭa̱ṁbha
̍ pra̱vētyaha̍ranu̱ vēti̱ rātrim
iti̱ vr̥ṣṭiṁ ̍ u̱ śigiti̱ vasū̎nprakē̱ta
̍
iti̍ ru̱ drānthsu̍ dī̱tirityādi̱tyānōja̱ iti̍ pi̱tr̥ḡ stantu̱ riti̍ pra̱jāḥ
pr̥t̍ anā̱ṣāḍiti̍ pa̱śūnrē̱vadityōṣa̍dhīrabhi̱jida̍si yu̱ ktagrā̱vē

29 ndrā̍ya̱ tvēndra̍ṁ ji̱nvētyē̱va da̍kṣiṇa̱tō vajra̱ṁ


paryau̍ hada̱ bhijit̍ yai̱ tāḥ pra̱jā apa̍prāṇā asr̥jata̱ tāsvadhip̍ atira̱sītyē̱va
prā̱ṇama̍dadhādya̱ntētya̍ pā̱nagͫ sa̱g̱ͫ sarpa̱ iti̱ cakṣu̍ rvayō̱dhā iti̱
śrōtra̱ṁ tāḥ pra̱jāḥ prā̍ṇa̱tīra̍pāna̱tīḥ paśya̍ntīḥ śr̥ṇva̱tīrna mithu̱ ̍ nī
̍ ̍
a̍bhava̱ ntāsu̍ tri̱vr̥da̱sītyē̱va mithu̱ nama̍ dadhā̱ttāḥ pra̱jā mithu̱ nī

30 bhava̍ntī̱rna prājā̍yanta̱ tāḥ sagͫ̍ rō̱hō̍’si nī rō̱hō̍’sītyē̱va


prāja̍naya̱ttāḥ pra̱jāḥ prajā̍tā̱ na pratya̍tiṣṭha̱ntā va̍su̱ kō̍’si̱
vēṣa̍śrirasi ̱ vasya̍ṣṭira̱sītyē̱vaiṣu lō̱kēṣu̱ pratya̍sthāpaya̱dyadāha̍
vasu̱ kō̍’si̱ vēṣa̍śrirasi ̱ vasya̍ṣṭira̱sīti̍ pra̱jā ē̱va
prajā̍tā ē̱ṣu lō̱kēṣu̱ prati̍ ṣṭhāpayati̱ sātmā̱ntarik̍ ṣagͫ rōhati̱
saprā̍ṇō̱’muṣmi3̍ gͫllō̱kē prati̍ tiṣṭha̱tyavya̍rdhukaḥ prāṇāpā̱nābhyā̎ṁ bhavati̱
ya ē̱vaṁ vēda̍ .. 5. 3. 6.. yu̱ ktagrā̍vā pra̱jā mithu̱ ̍ nya̍ṁtarik̍ ṣa̱ṁ dvāda̍śa
ca .. 5. 3. 6..

31 nā̱ka̱sadbhi̱rvai dē̱vāḥ su̍ va̱rgaṁ lō̱kamā̍ya̱ntannā̍ka̱sadā̎ṁ nākasa̱ttvaṁ


yannā̍ka̱sada̍ upa̱dadhā̍ti nāka̱sadbhir̍ ē̱va tadyaja̍mānaḥ suva̱rgaṁ lō̱kamē̍ti
suva̱rgō vai lō̱kō nākō̱ yasyai̱tā u̍ padhī̱yantē̱ nāsmā̱ aka̍ṁ bhavati yajamānāyata̱naṁ
vai nā̍ka̱sadō̱ yannā̍ka̱sada̍ upa̱dadhā̎tyā̱yata̍namē̱va tadyaja̍mānaḥ kurutē
pr̥̱ṣṭhānā̱ṁ vā ē̱tattēja̱ḥ saṁbhr̥t̍ a̱ṁ yannā̍ka̱sadō̱ yannā̍ka̱sada̍

32 upa̱dadhā̍ti pr̥̱ṣṭhānā̍mē̱va tējō’va̍ ruṁdhē pañca̱cōḍā̱ upa̍


dadhātyapsa̱rasa̍ ē̱vaina̍mē̱tā bhū̱tā a̱muṣmi3̍ gͫllō̱ka upa̍ śē̱rē’thō̍
tanū̱pānīr̍ ē̱vaitā yaja̍mānasya̱ yaṁ dvi̱ṣyāttamu̍ pa̱dadha̍ ddhyāyēdē̱tābhya̍
ē̱vaina̍ṁ dē̱vatā̎bhya̱ ā vr̥ś̍ cati tā̱jagārti̱mārccha̱tyutta̍rā nāka̱sadbhya̱
upa̍ dadhāti̱ yathā̍ jā̱yāmā̱nīya̍ gr̥̱hēṣu̍ niṣā̱daya̍ ti tā̱dr̥gē̱va tat

̍
33 pa̱ścātprācīmutta̱ māmupa̍ dadhāti̱ tasmā̎tpa̱ścātprācī̱
226

patnyanvā̎stē svayamātr̥̱ṇṇāṁ ca̍ vika̱rṇīṁ cō̎tta̱mē upa̍ dadhāti prā̱ṇō vai


sva̍yamātr̥̱ṇṇāyu̍ rvika̱rṇī prā̱ṇaṁ cai̱vāyu̍ śca prā̱ṇānā̍mutta̱mau dha̍ttē̱
tasmā̎tprā̱ṇaścāyu̍ śca prā̱ṇānā̍mutta̱mau nānyāmutta̍rā̱miṣṭa̍kā̱mupa̍
dadhyā̱dyada̱nyāmutta̍rā̱miṣṭa̍kāmupada̱dhyātpa̍śū̱nāṁ

34 ca̱ yaja̍mānasya ca prā̱ṇaṁ cāyu̱ ścāpi ̍


dadhyā̱ttasmā̱nnānyōtta̱rēṣṭa̍kōpa̱dhēyā̎ svayamātr̥̱ṇṇāmupa̍ dadhātya̱sau
vai sva̍yamātr̥̱ṇṇāmūmē̱vōpa̍ dha̱ttē’śva̱mupa̍ ghrāpayati prā̱ṇamē̱vāsyā̎ṁ
dadhā̱tyathō̎ prājāpa̱tyō vā aśva̍ḥ pra̱jāpa̍tinai̱vāgniṁ cin̍ utē svayamātr̥̱ṇṇā
bha̍vati prā̱ṇānā̱muthsr̥ṣ̍ ṭyā̱ athō̍ suva̱rgasya̍ lō̱kasyānu̍ khyātyā ē̱ṣā vai
dē̱vānā̱ṁ vikrā̎nti̱ryadvika̱̍ rṇī yadvik̍ a̱rṇīmu̍ pa̱ dadhā̍ti dē̱vānā̍mē̱va
vikrānti̱manu̱ vi kra̍mata uttara̱ta upa̍ dadhāti̱ tasmā̍duttara̱ta
̎
u̍ pacārō̱’gnirvā̍yu̱ matī̍ bhavati̱ samid̍ dhyai .. 5. 3. 7.. saṁbhr̥t̍ a̱ṁ
yannā̍ka̱sadō̱ yannā̍ka̱sada̱statpa̍śū̱nāmē̱ṣā vai dvā vigͫ̍śatiśca .. 5. 3. 7..

35 chandā̱g̱syupa̍ dadhāti pa̱śavō̱ vai chandāgͫ̍si pa̱śūnē̱vāva̍ ruṁdhē̱


chandāgͫ̍si̱ vai dē̱vānā̎ṁ vā̱maṁ pa̱śavō̍ vā̱mamē̱va pa̱śūnava̍ ruṁdha
ē̱tāgͫ ha̱ vai ya̱jñasē̍naścaitriyāya̱ṇaściti̍ṁ viḏ āṁ ca̍kāra̱ tayā̱
vai sa pa̱śūnavā̍ruṁdha̱ yadē̱tāmu̍ pa̱dadhā̍ti pa̱śūnē̱vāva̍ ruṁdhē gāya̱trīḥ
pu̱ rastā̱dupa̍ dadhāti̱ tējō̱ vai gā̍ya̱trī tēja̍ ē̱va

36 mu̍ kha̱tō dha̍ttē mūrdha̱nvatī̎rbhavanti mū̱rdhāna̍mē̱vainagͫ̍ samā̱nānā̎ṁ karōti


̍
tri̱ṣṭubha̱ upa̍ dadhātīṁdri̱yaṁ vai triṣ̱ ṭugindri̱ yamē̱va ma̍dhya̱tō dha̍ttē̱
jaga̍tī̱rupa̍ dadhāti̱ jāga̍tā̱ vai pa̱śava̍ḥ pa̱śūnē̱vāva̍ ruṁdhē’nu̱ ṣṭubha̱
upa̍ dadhāti prā̱ṇā vā a̍nu̱ ṣṭupprā̱ṇānā̱muthsr̥ṣ̍ ṭyai br̥ha̱tīru̱ ṣṇihā̎ḥ
pa̱ṁktīra̱kṣara̍paṁktī̱riti̱ viṣu̍ rūpāṇi̱ chandā̱g̱syupa̍ dadhāti̱ viṣu̍ rūpā̱
vai pa̱śava̍ḥ pa̱śava̱

37 śchandāgͫ̍si̱ viṣu̍ rūpānē̱va pa̱śūnava̍ ruṁdhē̱ viṣu̍ rūpamasya gr̥̱hē


dr̥ś̍ yatē̱ yasyai̱tā u̍ padhī̱yantē̱ ya u̍ cainā ē̱vaṁ vēdāti̍cchaṁdasa̱mupa̍
dadhā̱tyati̍cchandā̱ vai sarvā̍ṇi̱ chandāgͫ̍si̱ sarvē̍bhirē̱vaina̱ṁ
chandō̍bhiścinutē̱ varṣma̱ vā ē̱ṣā chaṁda̍sā̱ṁ yadati̍cchandā̱
yadati̍cchaṁdasamupa̱ dadhā̍ti̱ varṣmaiv̱ ainagͫ̍ samā̱nānā̎ṁ karōti dvi̱padā̱
upa̍ dadhāti dvi̱pādyaja̍māna̱ḥ prati̍ṣṭhityai .. 5. 3. 8.. tēja̍ ē̱va pa̱śava̍ḥ
pa̱śavō̱ yaja̍māna̱ ēka̍ṁ ca .. 5. 3. 8..

38 sarvā̎bhyō̱ vai dē̱vatā̎bhyō̱’gniścīyatē̱


̍ yathsa̱yujō̱ nōpa̍da̱dhyāddē̱vatā̍
asyā̱gniṁ vr̥ñ̍ jīra̱ṉ yathsa̱yuja̍ upa̱dadhātyā̱tmanai̱vainagͫ̍ sa̱yuja̍ṁ
̎
cinutē̱ nāgninā̱ vyr̥d̍ hya̱tē’thō̱ yathā̱ puru̍ ṣa̱ḥ snāva̍bhi̱ḥ santa̍ta
ē̱vamē̱vaitābhira̱ ̍ gniḥ santa̍tō̱’gninā̱ vai dē̱vāḥ su̍ va̱rgaṁ lō̱kamā̍ya̱ntā
a̱mūḥ kr̥ttik̍ ā abhava̱ṉ yasyai ̱tā u̍ padhī̱yantē̍ suva̱rgamē̱va

39 lō̱kamē̍ti̱ gaccha̍ti prakā̱śaṁ ci̱tramē̱va bha̍vati maṇḍalēṣṭa̱kā upa̍


dadhātī̱mē vai lō̱kā ma̍ṇḍalēṣṭa̱kā i̱mē khalu̱ vai lō̱kā dē̍vapu̱ rā dē̍vapu̱ rā
227

̍
ē̱va pra viśati̱ ̍
nārti̱mārccha̍tya̱gniṁ cikyā̱nō vi̱śvajyō̍tiṣa̱ upa̍
dadhātī̱mānē̱vaitābhir̍ lō̱kāñjyōti̍ṣmataḥ kuru̱ tē’thō̎ prā̱ṇānē̱vaitā yaja̍mānasya
dādhratyē̱tā vai dē̱vatā̎ḥ suva̱rgyā̎stā ē̱vānvā̱rabhya̍ suva̱rgaṁ lō̱kamē̍ti ..

5. 3. 9.. su̱ va̱rgamē̱va tā ē̱va ca̱tvāri ̍ ca .. 5. 3. 9..

40 vr̥ṣṭi̱sanī̱
̱ rupa̍ dadhāti̱ vr̥ṣṭim ̍ ē̱vāva̍ ruṁdhē̱
yadē̍ka̱dhōpa̍da̱ dhyādēka̍mr̥̱tuṁ va̍rṣēdanupariẖ āragͫ̍ sādayati̱
tasmā̱thsarvā̍nr̥̱tūn va̍rṣati purōvāta̱ sanira̱ ̍ sītyā̍hai̱tadvai
vr̥ṣṭyai ̍ rū̱pagͫ rū̱pēṇai̱va vr̥ṣṭi̱mava̍ ruṁdhē sa̱ṁyānīb̍ hi̱rvai dē̱vā
i̱mā3gͫllō̱kānthsama̍yu̱ stathsa̱ṁyānīn̍ āgͫ saṁyāni ̱tvaṁ yathsa̱ṁyānīr̍ upa̱
dadhā̍ti̱ yathā̱psu nā̱vā sa̱ṁyātyē̱va

41 mē̱vaitābhi̱ryaja̍māna i̱mā3gͫllō̱kānthsaṁ yā̍ti pla̱vō vā


ē̱ṣō̎’gnēryathsa̱ṁyānī̱ryathsa̱ṁyānīrupa̱
̍ dadhā̍ti pla̱vamē̱vaitama̱gnaya̱
upa̍ dadhātyu̱ ta yasyaiṯ āsūpa̍hitā̱svāpō̱’gnigͫ hara̱ntyahr̥t̍ a
ē̱vāsyā̱gnirā̍dityēṣṭa̱kā upa̍ dadhātyādi ̱tyā vā ē̱taṁ bhūtyai ̱ prati̍ nudantē̱
yō’la̱ṁ bhūtyai ̱ sanbhūti̱ṁ na prā̱pnōtyā̍di̱tyā

42 ē̱vaina̱ṁ bhūti̍ṁ gamayantya̱sau vā ē̱tasyā̍di̱tyō ruca̱mā da̍ttē̱ yō̎’gniṁ


ci̱tvā na rōca̍tē̱ yadā̍dityēṣṭa̱kā u̍ pa̱dadhā̎tya̱sāvē̱vāsmin̍ nādi̱tyō ruca̍ṁ
dadhāti̱ yathā̱sau dē̱vānā̱g̱ͫ rōca̍ta ē̱vamē̱vaiṣa ma̍nu̱ ṣyā̍ṇāgͫ rōcatē
ghr̥tēṣṭa̱kā upa̍ dadhātyē̱tadvā a̱gnēḥ priy̱ aṁ dhāma̱ yadghr̥̱taṁ priy̱ ēṇai̱vaina̱ṁ
dhāmnā̱ sama̍rdhaya̱

43 tyathō̱ tēja̍sā’nupariẖ āragͫ̍ sādaya̱tyapa̍rivargamē̱vāsmi̱ntējō̍ dadhāti


pra̱jāpa̍tira̱gnima̍cinuta̱ sa yaśa̍sā̱ vyā̎rdhyata̱ sa ē̱tā ya̍śō̱dā
a̍paśya̱ttā upā̍dhatta̱ tābhi̱rvai sa yaśa̍ ā̱tmanna̍ dhatta̱ yadya̍śō̱dā
u̍ pa̱ dadhā̍ti̱ yaśa̍ ē̱va tābhiṟ yaja̍māna ā̱tmandha̍ttē̱ pañcōpa̍ dadhāti̱
pāṅkta̱ḥ puru̍ ṣō̱ yāvā̍nē̱va puru̍ ṣa̱stasmiṉ̱ yaśō̍ dadhāti .. 5. 3. 10..

ē̱vaṁ prā̱pnōtyā̍di̱tyā a̍rdhaya̱tyēkā̱nna pa̍ṁcā̱śacca̍ .. 5. 3. 10..

44 dē̱vā̱su̱ rāḥ saṁya̍ttā āsa̱nkanīy̍ āgͫsō dē̱vā āsa̱nbhūyā̱g̱ͫsō’su̍ rā̱stē


dē̱vā ē̱tā iṣṭa̍kā apaśya̱ntā upā̍dadhata bhūya̱skr̥da̱sītyē̱va bhūyāgͫ̍sō’
bhava̱nvana̱spati̍bhi̱ rōṣa̍dhībhirvariva̱ skr̥da̱sītī̱māma̍jaya̱n prācya̱sīti̱
prācī̱ṁ diśa̍majayannū̱rdhvāsītya̱ mūma̍jayannantarikṣa̱ sada̍sya̱ntarikṣē ̍
̍
sī̱dētya̱ntarik̍ ṣamajaya̱ntatō dē̱vā abha̍va̱n

45 parāsu̍ rā̱ yasyai̱tā u̍ padhī̱yantē̱ bhūyā̍nē̱va


bha̍vatya̱bhīmā3gͫllō̱kāñja̍yati̱ bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō
bhavatyapsu̱ ṣada̍si śyēna̱sada̱sītyā̍hai̱tadvā a̱gnē rū̱pagͫ rū̱pēṇai̱vāgnimava̍
ruṁdhē pr̥thi̱vyāstvā̱ draviṇ̍ ē sādayā̱mītyā̍hē̱mānē̱vaitābhir̍ lō̱kān draviṇ̍ āvataḥ
kuruta āyu̱ ṣyā̍ upa̍ dadhā̱tyāyu̍ rē̱vā
228

̍
46 ’smindadhā̱tyagnē̱ yattē̱ para̱g̱ͫ hr̥nnāmētyā̍hai̱tadvā a̱gnēḥ priy̱ aṁ dhāma̍
pri̱yamē̱vāsya̱ dhāmōpā̎pnōti̱ tāvēhi ̱ sagͫ ra̍bhāvahā̱ ityā̍ha̱ vyē̍vainē̍na̱
pari ̍ dhattē̱ pāñca̍janyē̱ṣvapyē̎dhyagna̱ ityā̍hai̱ṣa vā a̱gniḥ pāñca̍janyō̱
yaḥ pañca̍citīka̱stasmā̍dē̱vamā̍harta̱vyā̍ upa̍ dadhātyē̱tadvā r̥t̍ ū̱nāṁ
pri̱yaṁ dhāma̱ yadr̥t̍ a̱vyā̍ r̥tū̱nāmē̱va priy̱ aṁ dhāmāva̍ ruṁdhē su̱ mēka̱
ityā̍ha saṁvathsa̱rō vai su̱ mēka̍ḥ saṁvathsa̱rasyai̱va pri ̱yaṁ dhāmōpā̎pnōti .. 5. 3. 11..
abha̍va̱ nnāyu̍ rē̱varta̱vyā̍ upa̱ ṣaḍvigͫ̍śatiśca .. 5. 3. 11..

47 pra̱jāpa̍tē̱rakṣya̍śvaya̱t tat parā̍pata̱t tadaśvō̍’bhava̱dyadaśva̍ya̱t


tadaśva̍syāśva̱tvaṁ taddē̱vā a̍śvamē̱dhēnai̱va pratya̍dadhurē̱ṣa vai
pra̱jāpa̍ti̱g̱ͫ sarva̍ṁ karōti̱ yō̎’śvamē̱dhēna̱ yaja̍tē̱ sarva̍ ē̱va
bha̍vati̱ sarva̍sya̱ vā ē̱ṣā prāya̍ścitti̱ḥ sarva̍sya bhēṣa̱jagͫ sarva̱ṁ vā
ē̱tēna̍ pā̱pmāna̍ṁ dē̱vā a̍tara̱nnapi̱ vā ē̱tēna̍ brahmaha̱tyāma̍tara̱nthsarva̍ṁ
pā̱pmāna̍ṁ

48 tarati̱ tara̍ti brahmaha̱tyāṁ yō̎’śvamē̱dhēna̱ yaja̍tē̱ ya u̍ cainamē̱vaṁ


vēdōtta̍ra̱ṁ vai tat pra̱jāpa̍tē̱rakṣya̍śvaya̱t tasmā̱daśva̍syōttara̱tō’va̍
dyanti dakṣiṇa̱tō̎’nyēṣā̎ṁ paśū̱nāṁ vait̍ a̱saḥ kaṭō̍ bhavatya̱psuyō̍ni̱rvā
aśvō̎’psu̱ jō vē̍ta̱saḥ sva ē̱vaina̱ṁ yōnau̱ prati̍ṣṭhāpayati catuṣṭō̱maḥ stōmō̍
bhavati sa̱raḍḍha̱ vā aśva̍sya̱ sakthyāvr̥h̍ a̱ttaddē̱vāśca̍tuṣṭō̱mēnai̱va
pratya̍dadhu̱ ryacca̍tuṣṭō̱maḥ stōmō̱ bhava̱tyaśva̍sya sarva̱tvāya̍ .. 5. 3. 12..

sarva̍ṁ pā̱pmāna̍mavr̥ha̱ddvāda̍śa ca .. 5. 3. 12..

u̱ thsa̱nna̱ ya̱jña iṁdrā̎gnī dē̱vā vā a̍kṣṇayā stō̱mīyā̍ a̱gnērbhā̱gō̎’syagnē̍


jā̱tān ra̱śmiriti̍ nāka̱sadbhi̱śchaṁdāgͫ̍si̱ sarvā̎bhyō vr̥ṣṭi̱sanīr̎ dēvāsu̱ rāḥ
̍ saḥ pra̱jāpa̍tē̱rakṣi ̱ dvāda̍śa ..
kanīyāgͫ

u̱ thsa̱nna̱ ya̱jñō dē̱vā vai yasya̱ mukhya̍vatīrnāka̱ sadbhir̍ ē̱vaitābhir̍ a̱ṣṭā


ca̍tvārigͫśat ..

u̱ thsa̱nna̱ ya̱jñaḥ sa̍rva̱tvāya̍ ..

pañcamakāṇḍē caturthaḥ praśnaḥ 4

1 dē̱vā̱su̱ rāḥ saṁya̍ttā āsa̱ntēna vya̍jayanta̱ sa ē̱tā indra̍sta̱nūra̍paśya̱ttā


upā̍dhatta̱ tābhi̱rvai sa ta̱nuva̍miṁdri̱yaṁ vī̱rya̍mā̱tmanna̍dhatta̱ tatō̍ dē̱vā
̍
abha̍va̱nparāsu̍ rā̱ yadindrata̱ nūru̍ pa̱ dadhā̍ti ta̱nuva̍mē̱va tābhir̍ iṁdri̱yaṁ
vī̱rya̍ṁ yaja̍māna ā̱tmandha̱ttē’thō̱ sēndra̍mē̱vāgnigͫ sata̍nuṁ cinutē̱
bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō
229

2 bhavati ya̱jñō dē̱vēbhyō’pā̎krāma̱ttama̍va̱rudha̱ṁ nāśa̍knuva̱ nta ē̱tā


ya̍jñata̱nūra̍paśya̱ntā upā̍dadhata̱ tābhi̱rvai tē ya̱jñamavā̍ruṁdhata̱
yadya̍jñata̱nūru̍ pa̱dadhā̍ti ya̱jñamē̱va tābhi̱ryaja̍mā̱nō’va̍ ruṁdhē̱
traya̍strigͫ śata̱mupa̍ dadhāti̱ traya̍strigͫśa̱dvai dē̱vatā̍ dē̱vatā̍
ē̱vāva̍ ru̱ ṁdhē’thō̱ sātmā̍namē̱vāgnigͫ sata̍nuṁ cinutē̱ sātmā̱muṣmi3gͫ̍
llō̱kē

3 bha̍vati̱ ya ē̱vaṁ vēda̱ jyōti̍ṣmatī̱rupa̍ dadhāti̱


jyōti̍rē̱vāsmin̍ dadhātyē̱tābhi̱rvā a̱gniści̱tō jva̍lati̱ tābhir̍ ē̱vaina̱g̱ͫ
̍
samindha u̱ bhayō̍rasmai lō̱kayō̱rjyōti̍rbhavati nakṣatrēṣṭa̱kā upa̍ dadhātyē̱tāni̱
vai di̱vō jyōtīgͫ̍ṣi̱ tānyē̱vāva̍ ruṁdhē su̱ kr̥tā̱ṁ vā ē̱tāni̱ jyōtīgͫ̍ṣi̱
yannakṣa̍trāṇi̱ tānyē̱vāpnō̱tyathō̍ anūkā̱śamē̱vaitāni̱

4 jyōtīgͫ̍ṣi kurutē suva̱rgasya̍ lō̱kasyānu̍ khyātyai ̱ yathsa2gͫspr̥ṣ̍ ṭā


upada̱dhyādvr̥ṣṭyai ̍ lō̱kamapi ̍ dadhyā̱dava̍rṣukaḥ pa̱rjanya̍ḥ syā̱dasagg̍
spr̥ṣṭā̱ upa̍ dadhāti̱ vr̥ṣṭyā̍ ē̱va lō̱kaṁ ka̍rōti̱ varṣu̍ kaḥ pa̱rjanyō̍ bhavati
pu̱ rastā̍da̱nyāḥ pra̱tīcī̱rupa̍ dadhāti pa̱ścāda̱ nyāḥ prācī̱stasmā̎tprā̱cīnā̍ni
ca pratī̱cīnā̍ni ca̱ nakṣa̍trā̱ṇyā va̍rtantē .. 5. 4. 1.. bhrātr̥v̍ yō lō̱ka
ē̱vaitānyēka̍ catvārigͫśacca .. 5. 4. 1..

5 r̥̱ta̱vyā̍ upa̍ dadhātyr̥tū̱nāṁ klr̥ptyai ̎ dva̱ndvamupa̍ dadhāti̱


tasmā̎ddva̱ndvamr̥̱tavō’dhr̥t̍ ēva̱ vā ē̱ṣā yanma̍dhya̱mā citi̍ra̱ntarik̍ ṣamiva̱
vā ē̱ṣā dva̱ndvama̱nyāsu̱ citī̱ṣūpa̍ dadhāti̱ cata̍srō̱ madhyē̱ dhr̥tyā̍ anta̱ḥ
ślēṣa̍ṇa̱ṁ vā ē̱tāścitī̍nā̱ṁ yadr̥t̍ a̱vyā̍ yadr̥t̍ a̱vyā̍ upa̱ dadhā̍ti̱
citī̍nā̱ṁ vidhr̥t̍ yā̱ ava̍kā̱manūpa̍ dadhātyē̱ṣā vā a̱gnēṟyōni̱ḥ sayō̍ni

6 mē̱vāgniṁ cin̍ uta u̱ vāca̍ ha vi̱śvāmi̱trō’da̱dithsa brahma̱ṇānna̱ṁ


yasyai̱tā u̍ padhī̱yāntai̱ ya u̍ cainā ē̱vaṁ vēda̱diti̍ saṁvathsa̱rō vā ē̱taṁ
pra̍ti̱ṣṭhāyai ̍ nudatē̱ yō̎’gniṁ ci̱tvā na pra̍ti̱tiṣṭha̍ti̱ pañca̱
pūrvā̱ścita̍yō bhava̱ntyatha̍ṣa̱ṣṭhīṁ citi̍ṁ cinutē̱ ṣaḍvā r̥̱tava̍ḥ
saṁvathsa̱ra r̥̱tuṣvē̱va sa̍ṁvathsa̱rē prati̍ tiṣṭhatyē̱tā vā

7 adhip̍ atnī̱rnāmēṣṭa̍kā̱ yasyai̱tā u̍ padhī̱yantē’dhip̍ atirē̱va


sa̍mā̱nānā̎ṁ bhavati̱ yaṁ dvi ̱ṣyāttamu̍ pa̱dadha̍ ddhyāyēdē̱tābhya̍
ē̱vaina̍ṁ dē̱vatā̎bhya̱ ā vr̥ś̍ cati tā̱jagārti̱mārccha̱tyaṁgir̍ asaḥ
suva̱rgaṁ lō̱kaṁ yantō̱ yā ya̱jñasya̱ niṣkr̥ti ̍ ̱rāsī̱ttāmr̥ṣib̍ hya̱ḥ
pratyau̍ ha̱ntaddhira̍ṇyamabhava̱ dyaddhiraṇyaśa̱ ̍ lkaiḥ prō̱kṣati̍ ya̱jñasya̱
̍ ̍
niṣkr̥t̍ yā̱ athō bhēṣa̱jamē̱vāsmai karō̱

8 ’tyathō̍ rū̱pēṇai̱vaina̱g̱ͫ sama̍rdhaya̱tyathō̱ hira̍ṇyajyōtiṣai̱va su̍ va̱rgaṁ


lō̱kamē̍ti sāha̱srava̍tā̱ prōkṣa̍ti sāha̱sraḥ pra̱jāpa̍tiḥ pra̱jāpa̍tē̱rāptyā̍
i̱mā mē̍ agna̱ iṣṭa̍kā dhē̱nava̍ḥ sa̱ntvityā̍ha dhē̱nūrē̱vainā̎ḥ kurutē̱ tā ē̍naṁ
kāma̱dughā̍ a̱mutrā̱muṣmi3̍ gͫ llō̱ka upa̍ tiṣṭhantē .. 5. 4. 2.. sayō̍nimē̱tā
230

vai ka̍rō̱tyēkā̱nna ca̍tvāri̱g̱ͫśacca̍ .. 5. 4. 2..

9 ru̱ drō vā ē̱ṣa yada̱gniḥ sa ē̱tarhi ̍ jā̱tō yarhi ̱ sarva̍ści̱taḥ sa yathā̍


va̱thsō jā̱taḥ stana̍ṁ prē̱psatyē̱vaṁ vā ē̱ṣa ē̱tarhi ̍ bhāga̱dhēya̱ṁ prēpsa̍ti̱
tasmai̱ yadāhu̍ ti̱ṁ na ju̍ hu̱ yāda̍ dhva̱ryuṁ ca̱ yaja̍mānaṁ ca dhyāyēcchataru̱ drīya̍ṁ
juhōti bhāga̱dhēyē̍nai̱vainagͫ̍ śamayati̱ nārti̱mārccha̍tyadhva̱ryurna yaja̍mānō̱
yadgrā̱myāṇā̎ṁ paśū̱nāṁ

10 paya̍sā juhu̱ yād grā̱myān pa̱śūṅchu̱ cārpa̍yē̱dyadā̍ra̱ṇyānā̍māra̱ṇyāñja̍rti


layavā̱gvā̍ vā juhu̱ yādga̍vīdhukayavā̱gvā̍ vā̱ na grā̱myānpa̱śūn
hi̱nasti̱ nāra̱ṇyānathō̱ khalvā̍hu̱ ranā̍huti̱rvai ja̱rtilā̎śca
ga̱vīdhu̍ kā̱ścētya̍jakṣī̱rēṇa̍ juhōtyāgnē̱yī vā ē̱ṣā yada̱jā’hu̍ tyai̱va ju̍ hōti̱
na grā̱myānpa̱śūn hi̱nasti̱ nāra̱ṇyānaṁgirasaḥ ̍ suva̱rgaṁ lō̱kaṁ yantō̱

11 ’jāyā̎ṁ gha̱rmaṁ prāsiñ̍ ca̱nthsā śōca̍ntī pa̱rṇaṁ parā̍jihīta̱


sō̎2̱’rkō̍’bhava̱ttada̱rkasyā̎rka̱tvama̍rkapa̱rṇēna̍ juhōti
sayōni̱tvāyōda̱ṅtiṣṭha̍ñjuhōtyē̱ṣā vai ru̱ drasya̱ diksvāyā̍mē̱va di̱śi
ru̱ draṁ ni ̱rava̍dayatē cara̱māyā̱miṣṭa̍kāyāṁ juhōtyanta̱ta ē̱va ru̱ draṁ
ni̱rava̍dayatē trēdhāvibha̱ktaṁ ju̍ hōti̱ traya̍ i̱mē lō̱kā i̱mānē̱va
lō̱kānthsa̱māva̍dvīryānkarō̱tīya̱tyagrē̍ juhō̱

12 ’tyathēya̱tyathēya̍ti̱ traya̍ i̱mē lō̱kā ē̱bhya ē̱vaina̍ṁ


lō̱kēbhya̍ḥ śamayati ti̱sra utta̍rā̱ āhu̍ tīrjuhōti̱ ṣaṭthsaṁ pa̍dyantē̱
ṣaḍvā r̥̱tava̍ r̥̱tubhir̍ ē̱vainagͫ̍ śamayati̱ yada̍nupari̱krāma̍ṁ
juhu̱ yāda̍ntaravacā̱riṇagͫ̍ ru̱ draṁ ku̍ ryā̱dathō̱ khalvā̍hu̱ ḥ kasyā̱ṁ vāha̍
di̱śi ru̱ draḥ kasyā̱ṁ vētya̍nupari̱krāma̍mē̱va hō̍ta̱vya̍mapa̍rivargamē̱vainagͫ̍
śamaya

13 tyē̱tā vai dē̱vatā̎ḥ suva̱rgyā̍ yā u̍ tta̱māstā yaja̍mānaṁ vācayati̱


̍
tābhirē̱vainagͫ ̍ suva̱rgaṁ lō̱kaṁ ga̍mayati̱ yaṁ dvi ̱ṣyāttasya̍ sañca̱rē
pa̍śū̱nāṁ nya̍syē̱dyaḥ pra̍tha̱maḥ pa̱śura̍bhi̱tiṣṭha̍ ti̱ sa ārti̱mārccha̍ti
.. 5. 4. 3.. pa̱śū̱nāṁ yantō’grē̍ juhō̱tyapa̍rivargamē̱vainagͫ̍ śamayati
tri̱g̱ͫśacca̍ .. 5. 4. 3..

14 aśma̱nnūrja̱miti̱ pari ̍ ṣiñcati mā̱rjaya̍tyē̱vaina̱mathō̍ ta̱rpaya̍tyē̱va


sa ē̍naṁ tr̥̱ptō’kṣu̍ dhya̱nnaśō̍canna̱muṣmi3̍ gͫllō̱ka upa̍ tiṣṭhatē̱
tr̥pya̍ti pra̱jayā̍ pa̱śubhi̱rya ē̱vaṁ vēda̱ tāṁ na̱ iṣa̱mūrja̍ṁ dhatta marutaḥ
sagͫrarā̱ṇā ityā̱hānna̱ṁ vā ūrganna̍ṁ ma̱rutō’nna̍mē̱vāva̍ ru̱ ṁdhē’śmagg̍stē̱
kṣuda̱muṁ tē̱ śu

15 gr̥c̍ chatu̱ yaṁ dvi̱ṣma ityā̍ha̱ yamē̱va dvēṣṭi ̱ tama̍sya kṣu̱ dhā ca̍ śu̱ cā
cā̎rpayati̱ triḥ pa̍riṣi̱ñcanparyē̍ti tri̱vr̥dvā a̱gniryāvā̍nē̱vāgnistasya̱
śucagͫ̍ śamayati̱ triḥ puna̱ḥ paryē̍ti̱ ṣaṭthsaṁ pa̍dyantē̱ ṣaḍvā r̥tava̍
̱
r̥̱tubhir̍ ē̱vāsya̱ śucagͫ̍ śamayatya̱pāṁ vā ē̱tatpuṣpa̱ṁ yadvē̍ta̱sō̍’pāgͫ
231

16 śarō’va̍kā vētasaśā̱khayā̱ cāva̍kābhiśca̱ vi ka̍rṣa̱tyāpō̱ vai śā̱ntāḥ


̍
śā̱ntābhirē̱vāsya̱ śucagͫ̍ śamayati̱ yō vā a̱gniṁ ci̱taṁ pra̍tha̱maḥ
pa̱śura̍dhi̱krāma̍tīśva̱rō vai tagͫ śu̱ cā pra̱dahō̍ ma̱ṇḍūkē̍na̱ vi
ka̍rṣatyē̱ṣa vai pa̍śū̱nāma̍nupajīvanī̱yō na vā ē̱ṣa grā̱myēṣu̍ pa̱śuṣu̍
hi̱tō nāra̱ṇyēṣu̱ tamē̱va śu̱ cārpa̍yatyaṣṭā̱bhirvi ka̍rṣa

17 tya̱ṣṭākṣa̍rā gāya̱trī gā̍ya̱trō̎’gniryāvā̍nē̱vāgnistasya̱


śucagͫ̍ śamayati pāva̱kava̍tībhi̱ranna̱ṁ vai pā̍va̱kō’nnē̍nai̱vāsya̱
śucagͫ̍ śamayati mr̥̱tyurvā ē̱ṣa yada̱gnirbrahma̍ṇa ē̱tadrū̱paṁ
yatkr̥ṣ̍ ṇāji̱naṁ kārṣṇī ̍ upā̱nahā̱vupa̍ muñcatē̱ brahma̍ṇai̱va
mr̥̱tyōra̱ntardha̍ttē̱’ntarmr̥̱tyōrdha̍ttē̱’ntara̱ nnādyā̱dityā̍hura̱ nyāmu̍ pamu̱ ñcatē̱’nyānnānta

18 rē̱va mr̥tyōrdha̱
̱ ttē’vā̱nnādyagͫ̍ ruṁdhē̱ nama̍stē̱ hara̍sē śō̱ciṣa̱
ityā̍ha nama̱skr̥tya̱ hi vasīy̍ āgͫsamupa̱cara̍ntya̱nyaṁ tē̍ a̱smatta̍pantu
hē̱taya̱ ityā̍ha̱ yamē̱va dvēṣṭi ̱ tama̍sya śu̱ cārpa̍yati pāva̱kō
a̱smabhyagͫ̍ śi̱vō bha̱vētyā̱hānna̱ṁ vai pā̍va̱kō’nna̍mē̱vāva̍ ruṁdhē̱
dvābhyā̱madhi ̍ krāmati̱ prati̍ṣṭhityā apa̱sya̍vatībhyā̱g̱ͫ śāntyai ̎ .. 5. 4. 4..

śugvē̍ta̱sō̍’pāma̍ṣṭā̱bhirvi ka̍rṣati̱ nāntarēkā̱nna pa̍ṁcā̱śacca̍ .. 5. 4. 4..

19 nr̥̱ṣadē̱ vaḍiti̱ vyāghā̍rayati pa̱ṅktyāhu̍ tyā yajñamu̱ khamā ra̍bhatē’kṣṇa̱yā


vyāghā̍rayati̱ tasmā̍dakṣṇa̱yā pa̱śavō’ṅgā̍ni̱ pra ha̍ranti̱ prati̍ṣṭhityai ̱
yadva̍ṣaṭku̱ ryādyā̱tayā̍māsya vaṣaṭkā̱raḥ syā̱dyanna va̍ṣaṭku̱ ryādrakṣāgͫ̍si
ya̱jñagͫ ha̍nyu̱ rvaḍityā̍ha pa̱rō’kṣa̍mē̱va vaṣa̍ṭ karōti̱ nāsya̍ yā̱tayā̍mā
vaṣaṭkā̱rō bhava̍ti̱ na ya̱jñagͫ rakṣāgͫ̍si ghnanti hu̱ tādō̱ vā a̱nyē dē̱vā

20 a̍hu̱ tādō̱’nyē tāna̍gni̱cidē̱vōbhayā̎nprīṇāti̱ yē dē̱vā dē̱vānā̱miti̍


da̱dhnā ma̍dhumi̱śrēṇāvō̎kṣati hu̱ tāda̍ścai̱va dē̱vāna̍ hu̱ tāda̍śca̱
yaja̍mānaḥ prīṇāti̱ tē yaja̍mānaṁ prīṇanti da̱dhnaiva hu̱ tāda̍ḥ prī̱ṇāti̱
madhu̍ ṣā’hu̱ tādō̎ grā̱myaṁ vā ē̱tadanna̱ṁ yaddadhyā̍ra̱ṇyaṁ madhu̱ yadda̱dhnā
ma̍dhumi̱śrēṇā̱vōkṣa̍tyu̱ bhaya̱syāva̍ruddhyai grumu̱ ṣṭināvō̎kṣati prājāpa̱tyō

21 vai gru̍ mu̱ ṣṭiḥ sa̍yōni̱tvāya̱ dvābhyā̱ṁ prati̍ṣṭhityā


anupari̱cāra̱mavō̎kṣa̱tyapa̍rivargamē̱vainā̎nprīṇāti̱ vi vā ē̱ṣa prā̱ṇaiḥ pra̱jayā̍
̍ dhyatē̱ yō̎’gniṁ ci̱nvanna̍dhi̱ krāma̍ti prāṇa̱dā a̍pāna̱ dā ityā̍ha
pa̱śubhirr̥
prā̱ṇānē̱vātmandha̍ttē varcō̱dā va̍rivō̱dā ityā̍ha pra̱jā vai varca̍ḥ pa̱śavō̱
̍
varivaḥ pra̱jāmē̱va pa̱śūnā̱tmandha̍tta̱ indrō̍ vr̥̱trama̍ha̱ntaṁ vr̥trō
̱

22 ha̱taḥ ṣō̍ḍa̱śabhirbhō̱gaira̍
̍ sinā̱thsa ē̱tāma̱gnayē’nīk̍ avata̱
āhu̍ timapaśya̱ttāma̍juhō̱ttasyā̱gniranīk̍ avā̱nthsvēna̍ bhāga̱dhēyē̍na
prī̱taḥ ṣō̍ḍaśa̱dhā vr̥̱trasya̍ bhō̱gānapya̍dahadvaiśvakarma̱ṇēna̍ pā̱pmanō̱
̍
nira̍mucyata̱ yada̱gnayē’nīkavata̱ āhu̍ tiṁ ju̱ hōtya̱gnirē̱vāsyānīk̍ avā̱nthsvēna̍
̍
bhāga̱ dhēyēna prī̱taḥ pā̱pmāna̱mapi ̍ dahati vaiśvakarma̱ṇēna̍ pā̱pmanō̱
232

nirmu̍ cyatē̱ yaṁ kā̱mayē̍ta ci̱raṁ pā̱pmanō̱

̍ ṁ tasya̍ juhuyācci̱ramē̱va pā̱pmanō̱ nirmu̍ cyatē̱


23 nirmu̍ cyē̱tētyēkaika̱
yaṁ kā̱mayē̍ta tā̱jakpā̱pmanō̱ nirmu̍ cyē̱tēti̱ sarvā̍ṇi̱ tasyā̍nu̱ drutya̍
juhuyāttā̱jagē̱va pā̱pmanō̱ nirmu̍ cya̱tē’thō̱ khalu̱ nānai̱va sū̱ktābhyā̎ṁ
juhōti̱ nānai̱va sū̱ktayō̎rvī̱rya̍ṁ dadhā̱tyathō̱ prati̍ṣṭhityai .. 5. 4. 5..

dē̱vāḥ prā̍jāpa̱tyō vr̥̱traści̱raṁ pā̱pmana̍ścatvāri̱g̱ͫśacca̍ .. 5. 4. 5..

24 udē̍namutta̱rāṁ na̱yēti̍ sa̱midha̱ ā da̍dhāti̱ yathā̱ jana̍ṁ ya̱tē̍’va̱ saṁ


ka̱rōti̍ tā̱dr̥gē̱va tatti̱sra ā da̍dhāti tri̱vr̥dvā a̱gniryāvā̍nē̱vāgnistasmai ̍
bhāga̱ dhēya̍ṁ karō̱tyaudu̍ ṁbarīrbhava̱ ntyūrgvā u̍ du̱ ṁbara̱ ūrja̍mē̱vāsmā̱ api ̍
dadhā̱tyudu̍ tvā̱ viśvē̍ dē̱vā ityā̍ha prā̱ṇā vai viśvē̍ dē̱vāḥ prā̱ṇai

25 rē̱vaina̱mudya̍ ccha̱tē’gnē̱ bhara̍ntu̱ citti̍bhi̱rityā̍ha̱ yasmā̍


ē̱vaina̍ṁ ci̱ttāyō̱dyaccha̍tē̱ tēnai̱vaina̱g̱ͫ sama̍rdhayati̱
pañca̱ diśō̱ daivīr̎ ya̱jñama̍vantu dē̱vīrityā̍ha̱ diśō̱ hyē̍ṣō’nu̍
pra̱cyava̱tē’pāma̍tiṁ durma̱tiṁ bādha̍mānā̱ ityā̍ha̱ rakṣa̍sā̱mapa̍hatyai
rā̱yaspōṣē̍ ya̱jñapa̍timā̱bhaja̍ ntī̱rityā̍ha pa̱śavō̱ vai rā̱yaspōṣa̍ḥ

26 pa̱śūnē̱vāva̍ ruṁdhē ṣa̱ḍbhirhara̍ti̱ ṣaḍvā r̥̱tava̍ r̥̱tubhir̍ ē̱vainagͫ̍


harati̱ dvē pa̍ri̱gr̥hya̍vatī bhavatō̱ rakṣa̍sā̱mapa̍hatyai̱
sūrya̍raśmi̱ṟharik̍ ēśaḥ pu̱ rastā̱dityā̍ha̱ prasū̎tyai̱ tata̍ḥ pāva̱kā ā̱śiṣō̍
nō juṣantā̱mityā̱hānna̱ṁ vai pā̍va̱kō’nna̍mē̱vāva̍ ruṁdhē dēvāsu̱ rāḥ saṁya̍ttā
āsa̱ntē dē̱vā ē̱tadapra̍tirathamapaśya̱ntēna̱ vai tē̎ pra̱tya

27 su̍ rānajaya̱ntadapra̍tirathasyāpratiratha̱tvaṁ yadapra̍tirathaṁ dvitī̱ yō̱


hōtā̱nvāhā̎pra̱tyē̍va tēna̱ yaja̍mānō̱ bhrātr̥v̍ yāñjaya̱tyathō̱
ana̍bhijitamē̱vābhi ja̍yati daśa̱rcaṁ bha̍vati̱ daśā̎kṣarā viṟ āḍvi̱rājē̱mau
lō̱kau vidhr̥t̍ āva̱nayō̎rlō̱kayō̱rvidhr̥t̍ yā̱ athō̱ daśā̎kṣarā
vi̱rāḍanna̍ṁ vi̱rāḍvi̱rājyē̱vānnādyē̱ prati̍ tiṣṭha̱tyasa̍diva̱ vā
a̱ntarik̍ ṣama̱ntarik̍ ṣami̱vāgnīd̎ hra̱māgnī̱dhrē

28 ’śmā̍na̱ṁ ni da̍dhāti sa̱ttvāya̱ dvābhyā̱ṁ prati̍ṣṭhityai vim ̱ āna̍ ē̱ṣa


̍ ̍ ̍ ̍
di̱vō madhya̍ āsta̱ ityāha̱ vyēvaitayā mimītē̱ madhyē di̱vō nihit̍ a̱ ḥ
pr̥śni̱raśmētyā̱hānna̱ṁ vai pr̥śnyanna̍mē̱vāva̍ ruṁdhē cata̱sr̥bhi̱rā pucchā̍dēti
ca̱tvāri̱ chandāgͫ̍si̱ chandō̍bhirē̱vēndra̱ṁ viśvā̍ avīvr̥dha̱nnityā̍ha̱
vr̥ddhim ̍ ē̱vōpāva̍rtatē̱ vājā̍nā̱g̱ͫ satpa̍ti̱ṁ pati̱

29 mityā̱hānna̱ṁ vai vājō’nna̍mē̱vāva̍ ruṁdhē sumna̱hūrya̱jñō dē̱vāgͫ ā ca̍


vakṣa̱dityā̍ha pra̱jā vai pa̱śava̍ḥ su̱ mnaṁ pra̱jāmē̱va pa̱śūnā̱tmandha̍ttē̱
yakṣa̍da̱gnirdē̱vō dē̱vāgͫ ā ca̍ vakṣa̱dityā̍ha sva̱gākr̥t̍ yai̱ vāja̍sya mā
prasa̱vēnō̎dgrā̱bhēṇōda̍grabhī̱dityā̍hā̱sau vā ā̍di̱tya u̱ dyannu̍ dgrā̱bha ē̱ṣa
ni̱mrōca̍nnigrā̱bhō brahma̍ṇai̱vātmāna̍mudgr̥̱hṇāti̱ brahma̍ṇā̱ bhrātr̥v̍ ya̱ṁ
233

ni gr̥h̍ ṇāti .. 5. 4. 6.. prā̱ṇaiḥ pōṣō̎’pra̱tyāgnīd̎ dhrē̱ pati̍mē̱ṣa daśa̍


ca .. 5. 4. 6..

30 prācī̱manu̍ pra̱diśa̱ṁ prēhi ̍ vi̱dvānityā̍ha dēvalō̱kamē̱vaitayō̱pāva̍rtatē̱


krama̍dhvama̱gninā̱ nāka̱mityā̍hē̱mānē̱vaitayā̍ lō̱kānkra̍matē pr̥thi̱vyā
a̱hamuda̱ntarik̍ ṣa̱māru̍ ha̱mityā̍hē̱mānē̱vaitayā̍ lō̱kānthsa̱mārō̍hati̱
suva̱ryantō̱ nāpē̎kṣanta̱ ityā̍ha suva̱rgamē̱vaitayā̍ lō̱kamē̱tyagnē̱ prēhi ̍

31 pratha̱mō dē̍vaya̱tāmityā̍hō̱bhayē̎ṣvē̱vaitayā̍ dēvamanu̱ ṣyēṣu̱ cakṣu̍ rdadhāti


pa̱ñcabhi̱radhi ̍ krāmati̱ pāṅktō̍ ya̱jñō yāvā̍nē̱va ya̱jñastēna̍ sa̱ha
su̍ va̱rgaṁ lō̱kamē̍ti̱ naktō̱ṣāsēti̍ purō’nuvā̱kyā̍manvā̍ha̱ prattyā̱ agnē̍
sahasrā̱kṣētyā̍ha sāha̱sraḥ pra̱jāpa̍tiḥ pra̱jāpa̍tē̱rāptyai̱ tasmai ̍ tē vidhēma̱
vājā̍ya̱ svāhētyā̱hānna̱ṁ vai vājō’nna̍mē̱vāva̍

32 ruṁdhē da̱dhnaḥ pū̱rṇāmaudu̍ ṁbarīg svayamātr̥̱ṇṇāyā̎ṁ juhō̱tyūrgvai


dadhyūrgu̍ du̱ ṁbarō̱’sau sva̍yamātr̥̱ṇṇāmuṣyā̍mē̱vōrja̍ṁ dadhāti̱
tasmā̍da̱mutō̱’rvācī̱mūrja̱mupa̍ jīvāmasti̱sr̥bhiḥ̍ sādayati triv̱ r̥dvā
a̱gniryāvā̍nē̱vāgnistaṁ pra̍ti̱ṣṭhāṁ ga̍mayati̱ prēddhō̍ agnē dīdihi pu̱ rō na̱
ityaudu̍ ṁbarī̱mā da̍dhātyē̱ṣā vai sū̱rmī karṇa̍kāvatyē̱tayā̍ ha sma̱

33 vai dē̱vā asu̍ rāṇāgͫ śatata̱ṟhāgstr̥g̍ͫhanti̱ yadē̱tayā̍


sa̱midha̍mā̱dadhā̍ti̱ vajra̍mē̱vaitaccha̍ta̱ghnīṁ yaja̍mānō̱ bhrātr̥v̍ yāya̱
pra ha̍rati̱ str̥tyā̱ acha̍ṁbaṭkāraṁ vi ̱dhēma̍ tē para̱mē janma̍nnagna̱ iti̱
vaika̍ṅkatī̱mā da̍dhāti̱ bhā ē̱vāva̍ ruṁdhē̱ tāgͫ sa̍vi̱turvarē̎ṇyasya
ci̱trāmiti̍ śamī̱mayī̱g̱ͫ śāntyā̍ a̱gnirvā̍ ha̱ vā a̍gni̱cita̍ṁ
du̱ hē̎’gni̱cidvā̱gniṁ du̍ hē̱ tāgͫ

34 sa̍vi̱turvarē̎ṇyasya ci ̱trāmityā̍hai̱ṣa vā a̱gnērdōha̱stama̍sya̱ kaṇva̍


ē̱va śrā̍ya̱sō̍’vē̱ttēna̍ ha smaina̱g̱ͫ sa du̍ hē̱ yadē̱tayā̍ sa̱midha̍mā̱
dadhā̎tyagni̱cidē̱va tada̱gniṁ du̍ hē sa̱pta tē̍ agnē sa̱midha̍ḥ sa̱pta jiẖ vā
ityā̍ha sa̱ptaivāsya̱ sāptā̍ni prīṇāti pū̱rṇayā̍ juhōti pū̱rṇa iv̍ a̱ hi pra̱jāpa̍tiḥ
pra̱jāpa̍tē̱

35 rāptyai ̱ nyū̍nayā juhōti̱ nyū̍nā̱ddhi pra̱jāpa̍tiḥ pra̱jā asr̥j̍ ata


pra̱jānā̱g̱ͫ sr̥ṣṭyā̍ a̱gnirdē̱vēbhyō̱ nilā̍yata̱ sa diśō’nu̱
̍ jjuhva̱nmana̍sā̱ diśō̎ dhyāyēddig̱ bhya ē̱vaina̱mava̍ ruṁdhē da̱dhnā
prāviśa̱
pu̱ rastā̎jjuhō̱tyājyē̍nō̱pariṣṭā̱ttēja̍
̍ ścai̱vāsmā̍ iṁdri̱yaṁ ca̍ sa̱mīcī ̍
dadhāti̱ dvāda̍śakapālō vaiśvāna̱rō bha̍vati̱ dvāda̍śa̱ māsā̎ḥ saṁvathsa̱raḥ
sa̍ṁvathsa̱rō̎’gnirvaiś̎ vāna̱raḥ sā̱kṣā

36 dē̱va vaiś̎ vāna̱ramava̍ ruṁdhē̱ yatpra̍yājānūyā̱jānku̱ ryādvika̍sti̱ḥ sā


ya̱jñasya̍ darvihō̱maṁ ka̍rōti ya̱jñasya̱ prati̍ṣṭhityai rā̱ṣṭraṁ vai vaiś̎ vāna̱rō
viṇma̱rutō̍ vaiśvāna̱ragͫ hu̱ tvā mā̍ru̱ tāñju̍ hōti rā̱ṣṭra ē̱va viśa̱manu̍
badhnātyu̱ ccairvaiś̎ vāna̱rasyā śrā̍vayatyupā̱g̱ͫśu mā̍ru̱ tāñju̍ hōti̱
234

tasmā̎drā̱ṣṭraṁ viśa̱mati̍ vadati māru̱ tā bha̍vanti ma̱rutō̱ vai dē̱vānā̱ṁ viśō̍


dēvavi̱śēnai̱vāsmai ̍ manuṣyaviś̱ amava̍ ruṁdhē sa̱pta bha̍vanti sa̱ptaga̍ṇā̱ vai
ma̱rutō̍ gaṇa̱śa ē̱va viśa̱mava̍ ruṁdhē ga̱ṇēna̍ ga̱ṇama̍nu̱ drutya̍ juhōti̱
viśa̍mē̱vāsmā̱ anu̍ vartmānaṁ karōti .. 5. 4. 7.. agnē̱ prēhyava̍ sma duhē̱ tāṁ
pra̱jāpa̍tēḥ sā̱kṣānma̍nuṣyavi ̱śamēka̍ vigͫśatiśca .. 5. 4. 7..

37 vasō̱rdhārā̎ṁ juhōti̱ vasō̎rmē̱ dhārā̍sa̱diti̱ vā ē̱ṣā hū̍yatē ghr̥tasya̱


̱
vā ē̍namē̱ṣā dhārā̱muṣmi3̍ gͫllō̱kē pinva̍mā̱nōpa̍ tiṣṭhata̱ ājyē̍na juhōti̱
tējō̱ vā ājya̱ṁ tējō̱ vasō̱rdhārā̱ tēja̍sai̱vāsmai̱ tējō’va̍ ru̱ ṁdhē’thō̱ kāmā̱
vai vasō̱rdhārā̱ kāmā̍nē̱vāva̍ ruṁdhē̱ yaṁ kā̱mayē̍ta prā̱ṇāna̍syā̱nnādya̱ṁ vi

̍
38 cchindyā̱miti̍ vi̱grāha̱ṁ tasya̍ juhuyātprā̱ṇānē̱vāsyā̱nnādya̱ṁ vi cchin̍ atti̱
yaṁ kā̱mayē̍ta prā̱ṇāna̍syā̱nnādya̱g̱ͫ saṁ ta̍nuyā̱miti̱ saṁta̍tā̱ṁ tasya̍
juhuyātprā̱ṇānē̱vāsyā̱nnādya̱g̱ͫ saṁ ta̍nōti̱ dvāda̍śa dvāda̱śāni ̍ juhōti̱
dvāda̍śa̱ māsā̎ḥ saṁvathsa̱raḥ sa̍ṁvathsa̱rēṇai̱vāsmā̱ anna̱mava̍ ru̱ ṁdhē’nna̍ṁ
ca̱ mē’kṣu̍ cca ma̱ ityā̍hai̱tadvā

39 anna̍sya rū̱pagͫ rū̱pēṇai̱vānna̱mava̍ ruṁdhē̱’gniśca̍ ma̱ āpa̍śca ma̱


ityā̍hai̱ṣā vā anna̍sya̱ yōni̱ḥ sayō̎nyē̱vānna̱mava̍ ruṁdhē’rdhē̱ndrāṇi ̍
juhōti dē̱vatā̍ ē̱vāva̍ ruṁdhē̱ yathsarvē̍ṣāma̱rdhamindra̱ ḥ
prati̱ tasmā̱dindrō̍ dē̱vatā̍nāṁ bhūyiṣṭha̱bhākta̍ma̱
iṁdra̱mutta̍ramāhēndriy̱ amē̱vāsmin̍ nu̱ pariṣṭāddadhāti
̍ yajñāyu̱ dhāni ̍ juhōti ya̱jñō

40 vai ya̍jñāyu̱ dhāni ̍ ya̱jñamē̱vāva̍ ru̱ ṁdhē’thō̍ ē̱tadvai ya̱jñasya̍ rū̱pagͫ


rū̱pēṇai̱va ya̱jñamava̍ ruṁdhē’vabhr̥̱thaśca̍ mē svagākā̱raśca̍ ma̱ ityā̍ha
sva̱gākr̥t̍ yā a̱gniśca̍ mē gha̱rmaśca̍ ma̱ ityā̍hai̱tadvai bra̍hmavarca̱sasya̍
rū̱pagͫ rū̱pēṇai̱va bra̍hmavarca̱samava̍ ruṁdha̱ r̥kca̍ mē̱ sāma̍ ca ma̱
ityā̍hai̱

41 tadvai chaṁda̍sāgͫ rū̱pagͫ rū̱pēṇai̱va chandā̱g̱syava̍ ruṁdhē̱ garbhā̎śca


mē va̱thsāśca̍ ma̱ ityā̍hai̱tadvai pa̍śū̱nāgͫ rū̱pagͫ rū̱pēṇai̱va
pa̱śūnava̍ ruṁdhē̱ kalpā̎ñjuhō̱tyaklr̥p̍ tasya̱ klr̥ptyai ̍ yugmadayu̱ jē ju̍ hōti
mithuna̱tvāyō̎tta̱rāva̍tī bhavatō̱’bhikrā̎ntyā̱ ēkā̍ ca mē ti̱sraśca̍ ma̱
ityā̍ha dēvachaṁda̱saṁ vā ēkā̍ ca ti̱sraśca̍

42 manuṣyachaṁda̱saṁ cata̍sraścā̱ṣṭau ca̍ dēvachaṁda̱saṁ cai̱va ma̍nuṣyachaṁda̱saṁ


cāva̍ ruṁdha̱ ā traya̍strigͫśatō juhōti̱ traya̍strigͫśa̱dvai dē̱vatā̍ dē̱vatā̍
ē̱vāva̍ ruṁdha̱ āṣṭāca̍tvārigͫśatō juhōtya̱ṣṭāca̍tvārigͫśadakṣarā̱ jaga̍tī̱
jāga̍tāḥ pa̱śavō̱ jaga̍tyai̱vāsmai ̍ pa̱śūnava̍ ruṁdhē̱ vāja̍śca prasa̱vaścēti̍
dvāda̱śaṁ ju̍ hōti̱ dvāda̍śa̱ māsā̎ḥ saṁvathsa̱raḥ sa̍ṁvathsa̱ra ē̱va prati̍
tiṣṭhati .. 5. 4. 8.. vi vai ya̱jñaḥ sāma̍ ca ma̱ ityā̍ha ca ti̱sraścaikā̱nna
pa̍ṁcā̱śacca̍ .. 5. 4. 8..

43 a̱gnirdē̱vēbhyō’pā̎krāmadbhāga̱ dhēya̍mi̱cchamā̍na̱staṁ dē̱vā a̍bruva̱nnupa̍


235

na̱ ā va̍rtasva ha̱vyaṁ nō̍ va̱hēti̱ sō̎’bravī̱dvara̍ṁ vr̥ṇai̱ mahya̍mē̱va


vā̍japrasa̱vīya̍ṁ juhava̱nniti̱ tasmā̍da̱gnayē̍ vājaprasa̱vīya̍ṁ juhvati̱
yadvā̍japrasa̱vīya̍ṁ ju̱ hōtya̱gnimē̱va tadbhā̍ga̱dhēyē̍na̱ sama̍rdhaya̱tyathō̍
̍
abhiṣē̱ka ē̱vāsya̱ sa ca̍turda̱śabhirjuhōti sa̱pta grā̱myā ōṣa̍dhayaḥ sa̱ptā

44 ’ra̱ṇyā u̱ bhayīṣ̍ ā̱mava̍ruddhyā̱ anna̍syānnasya juhō̱tyanna̍syānna̱syāva̍ruddhyā̱


audu̍ ṁbarēṇa sru̱ vēṇa̍ juhō̱tyūrgvā u̍ du̱ ṁbara̱ ūrganna̍mū̱rjaivāsmā̱
ūrja̱manna̱mava̍ ruṁdhē̱’gnirvai dē̱vānā̍ma̱ bhiṣik̍ tō’gni̱cinma̍ nu̱ ṣyā̍ṇā̱ṁ
tasmā̍dagni̱cidvarṣa̍ti̱ na dhā̍vē̱dava̍ruddha̱gg̱ hya̍syānna̱manna̍miva̱
khalu̱ vai va̱ṟṣaṁ yaddhāvē̍da̱nnādyā̎ddhāvēdu̱ pāva̍rtētā̱nnādya̍mē̱vābhyu̱

45 pāva̍rtatē̱ naktō̱ṣāsēti̍ kr̥̱ṣṇāyai ̎ śvē̱tava̍thsāyai̱ paya̍sā


juhō̱tyahnai̱vāsmai̱ rātri̱ṁ pra dā̍payati̱ rātriy̱ āha̍rahōrā̱trē ē̱vāsmai̱
prattē̱ kāma̍ma̱nnādya̍ṁ duhātē rāṣṭra̱bhr̥tō̍ juhōti rā̱ṣṭramē̱vāva̍ ruṁdhē
ṣa̱ḍbhirju̍ hōti̱ ṣaḍvā r̥̱tava̍ r̥̱tuṣvē̱va prati̍ tiṣṭhati̱ bhuva̍nasya pata̱
iti̍ rathamu̱ khē pañcāhu̍ tīrjuhōti̱ vajrō̱ vai rathō̱ vajrē̍ṇai̱va diśō̱

46 ’bhi ja̍yatyagnic̱ itagͫ̍ ha̱ vā a̱muṣmi3̍ gͫllō̱kē vātō̱’bhi pa̍vatē


vātanā̱māni ̍ juhōtya̱bhyē̍vaina̍ma̱muṣmi3̍ gͫllō̱kē vāta̍ḥ pavatē̱ trīṇi ̍ juhōti̱
traya̍ i̱mē lō̱kā ē̱bhya ē̱va lō̱kēbhyō̱ vāta̱mava̍ ruṁdhē samu̱ drō̍’si̱
nabha̍svā̱nityā̍hai̱tadvai vāta̍sya rū̱pagͫ rū̱pēṇai̱va vāta̱mava̍
ruṁdhē’ñja̱ linā̍ juhōti̱ na hyē̍tēṣā̍ma̱nyathāhu̍ tirava̱kalpa̍tē .. 5. 4. 9..

ōṣa̍dhayaḥ sa̱ptābhi diśō̱’nyathā̱ dvē ca̍ .. 5. 4. 9..

47 su̱ va̱rgāya̱ vai lō̱kāya̍ dēvara̱thō yu̍ jyatē yatrākū̱tāya̍ manuṣyara̱tha


ē̱ṣa khalu̱ vai dē̍vara̱thō yada̱gnira̱gniṁ yu̍ najmi̱ śava̍sā ghr̥̱tēnētyā̍ha
yu̱ naktyē̱vaina̱g̱ͫ sa ē̍naṁ yu̱ ktaḥ su̍ va̱rgaṁ lō̱kama̱bhi va̍hati̱
yathsarvā̍bhiḥ pa̱ñcabhiryu̱ ̍ ñjyādyu̱ ktō̎’syā̱gniḥ pracyu̍ taḥ syā̱dapra̍tiṣṭhitā̱
āhu̍ taya̱ḥ syurapra̍tiṣṭhitā̱ḥ stōmā̱ apra̍tiṣṭhitānyu̱ kthāni ̍ ti̱sr̥bhiḥ̍
prātaḥsava̱nē̍’bhi mr̥ś̍ ati triv̱ r̥

48 dvā a̱gniryāvā̍nē̱vāgnistaṁ yu̍ nakti̱ yathāna̍si yu̱ kta ā̍dhī̱yata̍ ē̱vamē̱va


tatpratyāhu̍ taya̱stiṣṭha̍nti̱ prati̱ stōmā̱ḥ pratyu̱ kthāni ̍ yajñāya̱jñiya̍sya
stō̱trē dvābhyā̍ma̱bhi mr̥ś̍ atyē̱tāvā̱ṉ, vai ya̱jñō yāvā̍nagniṣṭō̱mō bhū̱mā
̍
tvā a̱syāta̍ ū̱rdhvaḥ kriyatē̱ yāvā̍nē̱va ya̱jñastama̍ṁta̱tō̎’nvārō̍hati̱
dvābhyā̱ṁ prati̍ṣṭhityā̱ ēka̱yā’pra̍stuta̱ṁ bhava̱tyathā̱

49 ’bhi mr̥ś̍ a̱tyupain̍ a̱mutta̍rō ya̱jñō na̍ma̱tyathō̱ saṁta̍tyai̱ pra vā


ē̱ṣō̎’smā3gͫllō̱kāccya̍vatē̱ yō̎’gniṁ cin̍ u̱ tē na vā ē̱tasyā̍niṣṭa̱ka
āhu̍ ti̱rava̍ kalpatē̱ yāṁ vā ē̱ṣō̍’niṣṭa̱ka āhu̍ tiṁ ju̱ hōti̱ srava̍ti̱ vai
sā tāg srava̍ntīṁ ya̱jñō’nu̱ parā̍ bhavati ya̱jñaṁ yaja̍mānō̱ yatpu̍ naści̱tiṁ
̍ ta āhu̍ tīnā̱ṁ prati̍ṣṭhityai ̱ pratyāhu̍ taya̱stiṣṭha̍nti̱
cinu̱
236

50 na ya̱jñaḥ pa̍rā̱bhava̍ti̱ na yaja̍mānō̱’ṣṭāvupa̍ dadhātya̱ṣṭākṣa̍rā gāya̱trī


gā̍ya̱trēṇai̱vaina̱ṁ chaṁda̍sā cinutē̱ yadēkā̍daśa̱ traiṣṭu̍ bhēna̱ yaddvāda̍śa̱
jāga̍tēna̱ chandō̍bhirē̱vaina̍ṁ cinutē napā̱tkō vai nāmai̱ṣō̎’gniryatpu̍ naści̱tirya
ē̱vaṁ vi ̱dvānpu̍ naści̱tiṁ cin̍ u̱ ta ā tr̥̱tīyā̱tpuru̍ ṣā̱danna̍matti̱ yathā̱
vai pu̍ narā̱dhēya̍ ē̱vaṁ pu̍ naści̱tiṟyō̎’gnyā̱dhēyē̍na̱ na

51 rdhnōti̱ sa pu̍ narā̱dhēya̱mā dha̍ttē̱ yō̎’gniṁ ci̱tvā nardhnōti̱ sa


pu̍ naści̱tiṁ cin̍ utē̱ yatpu̍ naści̱tiṁ cin̍ u̱ ta r̥ddhyā̱ athō̱ khalvā̍hu̱ rna
cē̍ta̱vyēti̍ ru̱ drō vā ē̱ṣa yada̱gniryathā̎ vyā̱ghragͫ su̱ ptaṁ bō̱dhaya̍ti
tā̱dr̥gē̱va tadathō̱ khalvā̍huścēta̱vyēti̱ yathā̱ vasīy̍ āgͫsaṁ bhāga̱dhēyē̍na
bō̱dhaya̍ti tā̱dr̥gē̱va tanmanu̍ ra̱gnima̍cinuta̱ tēna̱ nārdhnō̱thsa ē̱tāṁ
pu̍ naści̱tima̍ paśya̱ttāma̍cinuta̱ tayā̱ vai sa ā̎rdhnō̱dyatpu̍ naści̱tiṁ
̍ ta r̥ddhyai ̎ .. 5. 4. 10.. tri ̱vr̥datha̱ tiṣṭha̍ntyagnyā̱dhēyē̍na̱
cinu̱
nā’cin̍ uta sa̱ptada̍śa ca .. 5. 4. 10..

52 cha̱ṁda̱ścita̍ṁ cinvīta pa̱śukā̍maḥ pa̱śavō̱ vai chandāgͫ̍si paśu̱ mānē̱va


bha̍vati śyēna̱cita̍ṁ cinvīta suva̱rgakā̍maḥ śyē̱nō vai vaya̍sā̱ṁ pati̍ṣṭhaḥ
śyē̱na ē̱va bhū̱tvā su̍ va̱rgaṁ lō̱kaṁ pa̍tati kaṅka̱cita̍ṁ cinvīta̱ yaḥ kā̱mayē̍ta
śīrṣa̱ṇvāna̱muṣmi3̍ gͫllō̱kē syā̱miti̍ śīrṣa̱ṇvānē̱vāmuṣmi3̍ gͫllō̱kē
bha̍vatyalaja̱ cita̍ṁ cinvīta̱ catu̍ ḥ sītaṁ prati̱ṣṭhākā̍ma̱ścata̍srō̱ diśō̍
di̱kṣvē̍va prati̍ tiṣṭhati pra uga̱cita̍ṁ cinvīta̱ bhrātr̥v̍ yavā̱nprai

53 va bhrātr̥v̍ yānnudata ubha̱yata̍ḥ praugaṁ cinvīta̱ yaḥ kā̱mayē̍ta̱


prajā̱tānbhrātr̥v̍ yānnu̱ dēya̱ prati̍ janiṣ̱ yamā̍ṇā̱niti̱ praiva
jā̱tānbhrātr̥v̍ yānnu̱ datē̱ prati̍ janiṣ̱ yamā̍ṇānrathacakra̱cita̍ṁ cinvīta̱
bhrātr̥v̍ yavā̱ṉ vajrō̱ vai rathō̱ vajra̍mē̱va bhrātr̥v̍ yēbhya̱ ḥ pra ha̍rati
drōṇa̱cita̍ṁ cinvī̱tānna̍kāmō̱ drōṇē̱ vā anna̍ṁ bhriyatē̱ sayō̎nyē̱vānna̱mava̍
ruṁdhē samū̱hya̍ṁ cinvīta pa̱śukā̍maḥ paśu̱ mānē̱va bha̍vati

54 paricā̱yya̍ṁ cinvīta̱ grāma̍kāmō grā̱myē̍va bha̍vati śmaśāna̱cita̍ṁ


cinvīta̱ yaḥ kā̱mayē̍ta pitr̥lō̱ka r̥d̍ hnuyā̱miti̍ pitr̥lō̱ka ē̱vardhnō̍ti
viśvāmitrajamada̱gnī vasiṣ̍ ṭhēnāspardhētā̱g̱ͫ sa ē̱tā ja̱mada̍gnirviha̱vyā̍
apaśya̱ttā upā̍dhatta̱ tābhi̱rvai sa vasiṣ̍ ṭhasyēndriy̱ aṁ vī̱rya̍mavr̥ṅkta̱
yadvih̍ a̱vyā̍ upa̱ dadhā̍tīndri̱yamē̱va tābhir̍ vī̱rya̍ṁ yaja̍mānō̱ bhrātr̥v̍ yasya
vr̥ṅktē̱ hōtu̱ rdhiṣṇiy̍ a̱ upa̍ dadhāti yajamānāyata̱naṁ vai

55 hōtā̱ sva ē̱vāsmā̍ ā̱yata̍na iṁdri ̱yaṁ vī̱rya̍mava̍ ruṁdhē̱ dvāda̱śōpa̍


dadhāti̱ dvāda̍śākṣarā̱ jaga̍tī̱ jāga̍tāḥ pa̱śavō̱ jaga̍tyai̱vāsmai ̍ pa̱śūnava̍
̍
ruṁdhē̱’ṣṭāva̍ṣṭāva̱nyēṣu̱ dhiṣṇiyē̱ṣūpa̍ dadhātya̱ṣṭāśa̍phāḥ pa̱śava̍ḥ
pa̱śūnē̱vāva̍ ruṁdhē̱ ṣaṇmā̎rjā̱līyē̱ ṣaḍvā r̥̱tava̍ r̥tava̱
̱ ḥ khalu̱
̍
vai dē̱vāḥ pi̱tara̍ r̥̱tūnē̱va dē̱vānpi̱tr̥n̄ prīṇāti .. 5. 4. 11.. pra bha̍vati
yajamānāyata̱naṁ vā a̱ṣṭā ca̍tvārigͫśacca .. 5. 4. 11..

56 pava̍sva̱ vāja̍sātaya̱ itya̍nu̱ ṣṭukpra̍ti̱padbha̍vati


237

ti̱srō̍’nu̱ ṣṭubha̱ścata̍srō gāya̱triyō̱ yat ti̱srō̍’nu̱ ṣṭubha̱


stasmā̱daśva̍stri̱bhi stiṣṭhagg̍stiṣṭhati̱ yaccata̍srō
gāya̱triya̱stasmā̱thsarvāg̍śca̱tura̍ḥ pa̱daḥ pra̍ti̱dadha̱tpalā̍yatē
para̱mā vā ē̱ṣā chaṁda̍sā̱ṁ yada̍nu̱ ṣṭukpa̍ra̱maśca̍tuṣṭō̱maḥ stōmā̍nāṁ
̍
para̱mastrirā̱trō ya̱jñānā̎ṁ para̱mō’śva̍ḥ paśū̱nāṁ pa̍ra̱mēṇai̱vaina̍ṁ
̎
para̱matāṁ gamayatyēkavi ̱g̱ͫśamaha̍rbhavati̱

57 yasmi ̱nnaśva̍ āla̱bhyatē̱ dvāda̍śa̱ māsā̱ḥ pañca̱rtava̱straya̍ i̱mē lō̱kā


a̱sāvā̍di̱tya ē̍kavi̱g̱ͫśa ē̱ṣa pra̱jāpa̍tiḥ prājāpa̱tyō’śva̱stamē̱va
sā̱kṣādr̥d̍ hnōti̱ śakva̍rayaḥ pr̥̱ṣṭhaṁ bha̍vantya̱nyada̍ nya̱cchandō̱’nyē̎nyē̱
vā ē̱tē pa̱śava̱ ā la̍bhyanta u̱ tēva̍ grā̱myā u̱ tēvā̍ra̱ṇyā yacchakva̍rayaḥ
pr̥̱ṣṭhaṁ bhava̱ntyaśva̍sya sarva̱tvāya̍ pārthura̱śmaṁ bra̍hmasā̱maṁ bha̍vati
ra̱śminā̱ vā aśvō̍

̎ rō vā aśvō’ya̱tō’pra̍tiṣṭhita̱ḥ parā̎ṁ parā̱vata̱ṁ


58 ya̱ta īśva̱
gantō̱ryatpā̎rthura̱śmaṁ bra̍hmasā̱maṁ bhava̱tyaśva̍sya̱ yatyai̱
dhr̥tyai̱ saṁkr̥t̍ yacchāvākasā̱maṁ bha̍vatyuthsannaya̱jñō vā ē̱ṣa
yada̍śvamē̱dhaḥ kastadvē̱dētyā̍hu̱ ryadi̱ sarvō̍ vā kri ̱yatē̱ na vā̱ sarva̱ iti̱
yathsaṁkr̥t̍ yacchāvākasā̱maṁ bhava̱tyaśva̍sya sarva̱tvāya̱ paryā̎ptyā̱ ana̍ntarāyāya̱
sarva̍stōmō’tirā̱tra u̍ tta̱mamaha̍rbhavati̱ sarva̱syāptyai ̱ sarva̍sya̱ jityai̱
sarva̍mē̱va tēnā̎pnōti̱ sarva̍ṁ jayati .. 5. 4. 12.. aha̍rbhavati̱ vā aśvō’ha̍rbhavati̱
daśa̍ ca .. 5. 4. 12..

dē̱vā̱su̱ rāstēnarta̱vyā̍ ru̱ drō’śma̍nnr̥̱ṣadē̱ vaḍudē̍na̱ṁ prācī̱miti̱


vasō̱rdhārā̍ma̱gnirdē̱vēbhya̍ḥ suva̱rgāya̍ yatrākū̱tāya̍ chaṁda̱ścita̱ṁ pava̍sva̱
dvāda̍śa ..

dē̱vā̱su̱ rā a̱jāyā̎ṁ gha̱rmaṁ vai gru̍ mu̱ ṣṭiḥ pra̍tha̱mō dē̍vaya̱tāmē̱tadvai


chanda̍sāmr̥̱dhnōtya̱ṣṭau pa̍ṁcā̱śat ..

dē̱vā̱su̱ rāḥ sarva̍ṁ jayati ..

pañcamakāṇḍē pañcamaḥ praśnaḥ 5

1 yadēkē̍na sa2gͫsthā̱paya̍ti ya̱jñasya̱ saṁta̍tyā̱ avic̍ chēdāyai̱ndrāḥ pa̱śavō̱


yē mu̍ ṣka̱rā yadai̱ndrāḥ santō̱’gnibhya̍ ā la̱bhyantē̍ dē̱vatā̎bhyaḥ sa̱mada̍ṁ
dadhātyāgnē̱yīstri ̱ṣṭubhō̍ yājyānuvā̱kyā̎ḥ kuryā̱dyadā̎gnē̱yīstēnā̎gnē̱yā
yattri̱ṣṭubha̱stēnai̱ndrāḥ samr̥d̍ dhyai̱ na dē̱vatā̎bhyaḥ sa̱mada̍ṁ dadhāti
vā̱yavē̍ ni̱yutva̍tē tūpa̱ramā la̍bhatē̱ tējō̱’gnērvā̱yustēja̍sa ē̱ṣa ā
la̍bhyatē̱ tasmā̎dya̱driya̍ṅ vā̱yu
238

2 rvāti̍ ta̱driya̍ṅṅa̱gnirda̍hati̱ svamē̱va tattējō’nvē̍ti̱ yanna niy̱ utva̍tē̱


syādunmā̎dyē̱dyaja̍mānō ni̱yutva̍tē bhavati̱ yaja̍māna̱syānu̍ nmādāya
vāyu̱ matī̎ śvē̱tava̍tī yājyānuvā̱kyē̍ bhavataḥ satēja̱stvāya̍ hiraṇyaga̱rbhaḥ
sama̍varta̱tāgra̱ ityā̍ghā̱ramā ghā̍rayati pra̱jāpa̍ti̱rvai hir̍ aṇyaga̱rbhaḥ
pra̱jāpa̍tēranurūpa̱tvāya̱ sarvā̍ṇi̱ vā ē̱ṣa rū̱pāṇi ̍ paśū̱nāṁ pratyā la̍bhyatē̱
yacchma̍śru̱ ṇastat

3 puru̍ ṣāṇāgͫ rū̱paṁ yattū̍pa̱rastadaśvā̍nā̱ṁ yada̱nyatō̍da̱ntadgavā̱ṁ


yadavyā̍ iva śa̱phāstadavīn̍ ā̱ṁ yada̱jastada̱jānā̎ṁ vā̱yurvai pa̍śū̱nāṁ priy̱ aṁ
dhāma̱ yadvā̍ya̱vyō̍ bhava̍tyē̱tamē̱vaina̍ma̱bhi sa̍ṁjānā̱nāḥ pa̱śava̱
upa̍ tiṣṭhantē vāya̱vya̍ḥ kā̱ryā(3)ḥ prā̍jāpa̱tyā(3) ityā̍hu̱ ryadvā̍ya̱vya̍ṁ
ku̱ ryātpra̱jāpa̍tēriyā̱dyatprā̍jāpa̱tyaṁ ku̱ ryādvā̱yō

̍
4 riyā̱dyadvā ̍ya̱vya̍ḥ pa̱śurbhava̍ti̱ tēna̍ vā̱yōrnaiti̱
yatprā̍jāpa̱tyaḥ pu̍ rō̱ḍāśō̱ bhava̍ti̱ tēna̍ pra̱jāpa̍tē̱rnaiti̱
yaddvāda̍śakapāla̱stēna̍ vaiśvāna̱rānnaityā̎gnāvaiṣṇa̱vamēkā̍daśakapāla̱ṁ
nirva̍pati dīkṣi̱ṣyamā̍ṇō̱’gniḥ sarvā̍ dē̱vatā̱ viṣṇu̍ rya̱jñō
dē̱vatā̎ścai̱va ya̱jñaṁ cā’ra̍bhatē̱’gnira̍va̱mō dē̱vatā̍nā̱ṁ viṣṇu̍ ḥ
para̱mō yadā̎gnāvaiṣṇa̱vamēkā̍daśakapālaṁ ni ̱rvapa̍ti dē̱vatā̍

5 ē̱vōbha̱yata̍ḥ parig̱ r̥hya̱ yaja̍mā̱nō’va̍ ruṁdhē purō̱ḍāśē̍na̱ vai dē̱vā


a̱muṣmi3gͫ ̍ llō̱ka ā̎rdhnuvañca̱ruṇā̱smin, yaḥ kā̱mayē̍tā̱muṣmi3̍ gͫllō̱ka
r̥d̍ hnuyā̱miti̱ sa pu̍ rō̱ḍāśa̍ṁ kurvītā̱muṣmin̍ nē̱va lō̱ka r̥d̍ hnōti̱
yada̱ṣṭāka̍pāla̱stēnā̎gnē̱yō yattrikapā̱lastēna̍
̍ vaiṣṇa̱vaḥ samr̥d̍ dhyai̱
yaḥ kā̱mayē̍tā̱smi3gͫllō̱ka r̥d̍ hnuyā̱miti̱ sa ca̱ruṁ ku̍ rvītā̱gnērghr̥̱taṁ
viṣṇō̎staṇḍu̱ lāstasmā̎

6 cca̱ruḥ kā̱ṟyō̎sminnē̱va lō̱ka r̥d̍ hnōtyādi̱tyō bha̍vatī̱yaṁ vā aditi̍ ra̱syāmē̱va


prati̍ tiṣṭha̱tyathō̍ a̱syāmē̱vādhi ̍ ya̱jñaṁ ta̍nutē̱ yō vai sa̍ṁvathsa̱ra
mukhya̱mabhr̥t̍ vā̱gniṁ cin̍ u̱ tē yathā̍ sā̱mi garbhō̍’va̱ padya̍tē tā̱dr̥gē̱va
tadārti̱mārcchē̎dvaiśvāna̱raṁ dvāda̍śakapālaṁ pu̱ rastā̱nnirva̍pēthsaṁvathsa̱rō
vā a̱gnirvaiś̎ vāna̱rō yathā̍ saṁvathsa̱ramā̱ptvā

7 kā̱la āga̍tē vij̱ āya̍ta ē̱vamē̱va sa̍ṁvathsa̱ramā̱ptvā kā̱la āga̍tē̱’gniṁ


̍
cinutē̱ nārti̱mārccha̍tyē̱ṣā vā a̱gnēḥ priy̱ ā ta̱nūryadvaiś̎ vāna̱raḥ
pri̱yāmē̱vāsya̍ ta̱nuva̱mava̍ ruṁdhē̱ trīṇyē̱tāni ̍ ha̱vīgͫṣi ̍ bhavanti̱
traya̍ i̱mē lō̱kā ē̱ṣāṁ lō̱kānā̱g̱ͫ rōhā̍ya .. 5. 5. 1.. yadriya̍ṅ
vā̱yuryacchma̍śru̱ ṇastadvā̱yōrni̱rvapa̍ti dē̱vatā̱stasmā̍dā̱ptvāṣṭā
trigͫ̍śacca .. 5. 5. 1..

8 pra̱jāpa̍tiḥ pra̱jāḥ sr̥̱ṣṭvā prē̱ṇānu̱ prāviś̍ a̱ttābhya̱ ḥ puna̱ ḥ saṁbha̍vitu̱ ṁ


nāśa̍knō̱thsō̎’bravīdr̥̱dhnava̱dithsa yō mē̱’taḥ puna̍ ḥ saṁci̱nava̱diti̱ taṁ
dē̱vāḥ sama̍cinva̱ntatō̱ vai ta ā̎rdhnuva̱ ṉ yathsa̱macin̍ va̱ntaccitya̍sya
citya̱tvaṁ ya ē̱vaṁ viḏ vāna̱gniṁ cin̍ u̱ ta r̥̱dhnōtyē̱va kasmai̱
239

kama̱gniścīy̍ ata̱ ityā̍huragni̱vā

̍
9 na̍sā̱nīti̱ vā a̱gniścīyatē’gni ̱vānē̱va bha̍vati̱ kasmai ̱ kama̱gniścīy̍ ata̱
ityā̍hurdē̱vā mā̍ vēda̱nniti̱ vā a̱gniścīy̍ atē viḏ urē̍naṁ dē̱vāḥ kasmai ̱
kama̱gniścīy̍ ata̱ ityā̍hurgr̥̱hya̍sā̱nīti̱ vā a̱gniścīy̍ atē gr̥̱hyē̍va
bha̍vati̱ kasmai̱ kama̱gniścīy̍ ata̱ ityā̍huḥ paśu̱ māna̍sā̱nīti̱ vā a̱gni

̍
10 ścīyatē paśu̱ mānē̱va bha̍vati̱ kasmai̱ kama̱gniścīyata̱̍ ityā̍huḥ sa̱pta
̍
mā̱ puru̍ ṣā̱ upa̍ jīvā̱niti̱ vā a̱gniścīyatē̱ traya̱ḥ prāñca̱straya̍ḥ
pra̱tyañca̍ ā̱tmā sa̍pta̱ma ē̱tāva̍nta ē̱vaina̍ma̱muṣmi3̍ gͫllō̱ka upa̍
jīvanti pra̱jāpa̍tira̱gnima̍cikīṣata̱ taṁ pr̥t̍ hi̱vya̍bravī̱nna mayya̱gniṁ
cē̎ṣya̱sēti̍ mā dhakṣyati̱ sā tvā̍ti da̱hyamā̍nā̱ vi dha̍viṣyē̱

̍
11 sa pāpīyānbhaviṣya̱ sīti̱ sō̎’bravī̱ttathā̱ vā a̱haṁ ka̍riṣyāmi ̱ yathā̎
̱ āma̱bhya̍mr̥śatpra̱jāpa̍tistvā sādayatu̱ tayā̍
tvā̱ nāti̍dha̱kṣyatīti̱ sa im
dē̱vata̍yāṅgira̱svaddhru̱ vā sī̱dētī̱māmē̱vēṣṭa̍kāṁ kr̥̱tvōpā̍dha̱ttāna̍tidāhāya̱
yatpratya̱gniṁ cin̍ vī̱ta tada̱bhi mr̥ś̍ ētpra̱jāpa̍tistvā sādayatu̱ tayā̍
dē̱vata̍yāṅgira̱svaddhru̱ vāsī̱dē

12 tī̱māmē̱vēṣṭa̍kāṁ kr̥tvōpa̍
̱ dha̱ttē’na̍tidāhāya pra̱jāpa̍tirakāmayata̱ pra
̍
jāyē̱yēti̱ sa ē̱tamukhya̍mapaśya̱ttagͫ sa̍ṁvathsa̱rama̍bibha̱statō̱ vai sa
prājā̍yata̱ tasmā̎thsaṁvathsa̱raṁ bhā̱rya̍ḥ praiva jā̍yatē̱ taṁ vasa̍vō’bruva̱n
pra tvama̍janiṣṭhā va̱yaṁ pra jā̍yāmahā̱ iti̱ taṁ vasu̍ bhya̱ḥ prāya̍ccha̱ttaṁ
trīṇyahā̎nyabibharu̱ stēna̱

13 trīṇi ̍ ca śa̱tānyasr̥j̍ anta̱ traya̍strigͫśataṁ ca̱ tasmā̎ttrya̱haṁ bhā̱rya̍ḥ


praiva jā̍yatē̱ tānru̱ drā a̍bruva̱n pra yū̱yama̍janiḍhvaṁ va̱yaṁ pra jā̍yāmahā̱
iti̱ tagͫ ru̱ drēbhya̱ ḥ prāya̍ccha̱ ntagͫ ṣaḍahā̎nyabibharu̱ stēna̱ trīṇi ̍ ca
śa̱tānyasr̥j̍ anta̱ traya̍strigͫśataṁ ca̱ tasmā̎tṣaḍa̱haṁ bhā̱rya̍ḥ praiva
jā̍yatē̱ tānā̍di̱tyā a̍bruva̱n pra yū̱yama̍janiḍhvaṁ va̱yaṁ

14 pra jā̍yāmahā̱ iti̱ tamā̍di̱tyēbhya̱ḥ prāya̍ccha̱ ntaṁ


dvāda̱śāhā̎nyabibharu̱ stēna̱ trīṇi ̍ ca śa̱tānyasr̥j̍ anta̱ traya̍strigͫśataṁ ca̱
tasmā̎ddvādaśā̱haṁ bhā̱rya̍ḥ praiva jā̍yatē̱ tēna̱ vai tē sa̱hasra̍masr̥jantō̱khāgͫ
sa̍hasrata̱mīṁ ya ē̱vamukhyagͫ̍ sāha̱sraṁ vēda̱ pra sa̱hasra̍ṁ pa̱śūnā̎pnōti ..

5. 5. 2.. a̱gni̱vānpa̍śu̱ māna̍sā̱nīti̱ vā a̱gnirdha̍viṣyē mr̥śētpra̱jāpa̍tistvā


sādayatu̱ tayā̍ dē̱vata̍yāṅgira̱svaddhru̱ vā sīd̍ a̱ tānā̍di̱tyā a̍bruva̱npra
yū̱yama̍janiḍhvaṁ va̱yaṁ ca̍tvāri̱g̱ͫśacca̍ .. 5. 5. 2..

15 yaju̍ ṣā̱ vā ē̱ṣā kriy̍ atē̱ yaju̍ ṣā pacyatē̱ yaju̍ ṣā̱ vi mu̍ cyatē̱ yadu̱ khā
sā vā ē̱ṣaitarhi ̍ yā̱tayā̎mnī̱ sā na puna̍ ḥ pra̱yujyētyā̍hu̱ ragnē̍ yu̱ kṣvā hi
yē tava̍ yu̱ kṣvā hi dē̍va̱hūta̍mā̱g̱ͫ ityu̱ khāyā̎ṁ juhōti̱ tēnai̱vainā̱ṁ
puna̱ ḥ pra yu̍ ṅktē̱ tēnāyā̍tayāmnī̱ yō vā a̱gniṁ yōga̱ āga̍tē yu̱ nakti̍ yu̱ ṅktē
240

yu̍ ñjā̱nēṣvagnē̍

16 yu̱ kṣvā hi yē tava̍ yu̱ kṣvā hi dē̍va̱hūta̍mā̱g̱ͫ ityā̍hai̱ṣa vā


a̱gnēṟyōga̱stēnai̱vaina̍ṁ yunakti yu̱ ṅktē yu̍ ñjā̱nēṣu̍ brahmavā̱dinō̍
vadanti̱ nya̍ṅṅa̱gniścē̍ta̱vyā(3) u̍ ttā̱nā(3) iti̱ vaya̍sā̱ṁ vā
ē̱ṣa pra̍ti̱mayā̍ cīyatē̱ yada̱gniryannya̍ñcaṁ cinu̱ yātpr̥ṣ̍ ṭi̱ta
ē̍na̱māhu̍ taya r̥cchēyu̱ ryadu̍ ttā̱naṁ na pati̍tugͫ śaknuyā̱dasu̍ vargyō’sya
syātprā̱cīna̍muttā̱naṁ

17 pu̍ ruṣaśī̱ṟṣamupa̍ dadhāti mukha̱ta ē̱vaina̱māhu̍ taya r̥cchanti̱ nōttā̱naṁ


̍
cinutē suva̱rgyō̎’sya bhavati sau̱ ryā ju̍ hōti̱ cakṣu̍ rē̱vāsmi̱nprati̍
dadhāti̱ dvirju̍ hōti̱ dvē hi cakṣu̍ ṣī samā̱nyā ju̍ hōti samā̱nagͫ hi cakṣu̱ ḥ
samr̥d̍ dhyai dēvāsu̱ rāḥ saṁya̍ttā āsa̱ntē vā̱maṁ vasu̱ saṁ nya̍dadhata̱ taddē̱vā
vā̍ma̱bhr̥tā̍vr̥ñjata̱ tadvā̍ma̱bhr̥tō̍ vāmabhr̥̱ttvaṁ yadvā̍ma̱bhr̥ta̍mupa̱
dadhā̍ti vā̱mamē̱va tayā̱ vasu̱ yaja̍mānō̱ bhrātr̥v̍ yasya vr̥ṅktē̱ hira̍ṇyamūrdhnī
bhavati̱ jyōti̱rvai hira̍ṇya̱ṁ jyōti̍rvā̱maṁ jyōti̍ṣai̱vāsya̱ jyōti̍rvā̱maṁ
vr̥ṅ̍ ktē dviya̱jurbha̍vati̱ prati̍ṣṭhityai .. 5. 5. 3.. yu̱ ñjā̱nēṣvagnē̎
prā̱cīna̍muttā̱naṁ vā̍ma̱bhr̥ta̱ñcatu̍ rvigͫśatiśca .. 5. 5. 3..

18 āpō̱ varu̍ ṇasya̱ patna̍ya āsa̱ntā a̱gnirabhya̍dhyāya̱ttāḥ sama̍bhava̱ttasya̱ rēta̱ḥ


parā̍pata̱ttadi̱yama̍bhava̱dyaddvi ̱tīya̍ṁ pa̱rāpa̍ta̱ttada̱sāva̍ bhavadi̱yaṁ vai
vi̱rāḍa̱sau sva̱rāḍyadviṟ ājā̍vupa̱dadhā̍tī̱mē ē̱vōpa̍ dhattē̱ yadvā a̱sau rēta̍ḥ
si̱ñcati̱ tada̱syāṁ prati̍ tiṣṭhati̱ tatpra jā̍yatē̱ tā ōṣa̍dhayō

19 vī̱rudhō̍ bhavanti̱ tā a̱gnira̍tti̱ ya ē̱vaṁ vēda̱ praiva jā̍yatē’nnā̱dō


bha̍vati̱ yō rē̍ta̱svī syātpra̍tha̱māyā̱ṁ tasya̱ cityā̍mu̱ bhē upa̍ dadhyādi̱mē
ē̱vāsmai ̍ sa̱mīcī̱ rēta̍ḥ siñcatō̱ yaḥ si̱ktarē̍tā̱ḥ syātpra̍tha̱māyā̱ṁ
tasya̱ cityā̍ma̱nyāmupa̍ dadhyādutta̱māyā̍ma̱nyāgͫ rēta̍ ē̱vāsya̍
si̱ktamā̱bhyāmu̍ bha̱yata̱ḥ pari ̍ gr̥hṇāti saṁvathsa̱raṁ na ka

20 ñca̱na pra̱tyava̍rōhē̱nna hīmē kaṁ ca̱na pra̍tyava̱rōha̍ta̱stadē̍nayōrvra̱taṁ


yō vā apa̍śīrṣāṇama̱gniṁ cin̍ u̱ tē’pa̍śīrṣā̱muṣmi3gͫ
̍ llō̱kē bha̍vati̱
̍ ̍ ̍
yaḥ saśīrṣāṇaṁ cinu̱ tē saśīrṣā̱muṣmi3gͫllō̱kē bha̍vati̱ citti̍ṁ juhōmi̱
mana̍sā ghr̥̱tēna̱ yathā̍ dē̱vā i̱hāgama̍nvī̱tihō̎trā r̥tā̱vr̥dha̍ḥ samu̱ drasya̍
va̱yuna̍sya̱ patma̍ñju̱ hōmi ̍ vi̱śvaka̍rmaṇē̱ viśvāhāma̍rtyagͫ ha̱viriti̍
svayamātr̥̱ṇṇāmu̍ pa̱dhāya̍ juhōtyē̱

̍
21 tadvā a̱gnēḥ śira̱ḥ saśīrṣāṇamē̱vāgniṁ cin̍ utē̱ saśīr̍ ṣā̱muṣmi3̍ gͫ llō̱kē
bha̍vati̱ ya ē̱vaṁ vēda̍ suva̱rgāya̱ vā ē̱ṣa lō̱kāya̍ cīyatē̱ yada̱gnistasya̱
yadaya̍thāpūrvaṁ kri ̱yatē’su̍ vargyamasya̱ tathsu̍ va̱rgyō̎’gniściti̍mupa̱ dhāyā̱bhi
̍ ṁ cinava̱dvi vi ̱dvānpr̥̱ṣṭhēva̍ vī̱tā vr̥j̍ i̱nā
mr̥ś̍ ē̱ccitti̱macitti
̎
ca̱ martānrā̱yē ca̍ naḥ svapa̱tyāya̍ dēva̱ diti̍ṁ ca̱ rāsvāditimuru̱ ̍ ṣyēti̍
yathāpū̱rvamē̱vainā̱mupa̍ dhattē̱ prāñca̍mēnaṁ cinutē suva̱rgyō̎’sya bhavati ..
241

5. 5. 4.. ōṣa̍dhaya̱ḥ kañju̍ hōti svapa̱tyāyā̱’ṣṭāda̍śa ca .. 5. 5. 4..

22 vi ̱śvaka̍rmā di̱śāṁ pati̱ḥ sa na̍ḥ pa̱śūnpā̍tu̱ sō̎’smānpā̍tu̱


tasmai̱ nama̍ḥ pra̱jāpa̍tī ru̱ drō varu̍ ṇō̱’gnirdiś̱ āṁ pati̱ḥ sa
na̍ḥ pa̱śūnpā̍tu̱ sō̎’smānpā̍tu̱ tasmai̱ nama̍ ē̱tā vai dē̱vatā̍
ē̱tēṣā̎ṁ paśū̱nāmadhipataya̱
̍ stābhyō̱ vā ē̱ṣa ā vr̥ś̍ cyatē̱ yaḥ
pa̍śuśī̱ṟṣāṇyu̍ pa̱ dadhā̍ti hiraṇyēṣṭa̱kā upa̍ dadhātyē̱tābhya̍ ē̱va
dē̱vatā̎bhyō̱ nama̍skarōti brahmavā̱dinō̍

23 vadantya̱gnau grā̱myānpa̱śūn pra da̍dhāti śu̱ cāra̱ṇyāna̍rpayati̱ kiṁ


tata̱ ucchigͫ̍ṣa̱tīti̱ yaddhir̍ aṇyēṣṭa̱kā u̍ pa̱dadhā̎tya̱mr̥ta̱ṁ vai
hira̍ṇyama̱mr̥tē̍nai̱va grā̱myēbhya̍ ḥ pa̱śubhyō̍ bhēṣa̱jaṁ ka̍rōti̱ nainān̍ ,
hinasti prā̱ṇō vai pra̍tha̱mā sva̍yamātr̥̱ṇṇā vyā̱nō dvi̱tīyā̍pā̱nastr̥̱tīyānu̱
prāṇyā̎tpratha̱māg sva̍yamātr̥̱ṇṇāmu̍ pa̱dhāya̍ prā̱ṇēnai̱va prā̱ṇagͫ
sama̍rdhayati̱ vya̍nyād

24 dvi ̱tīyā̍mupa̱ dhāya̍ vyā̱nēnai̱va vyā̱nagͫ sama̍rdhaya̱tyapā̎nyāt


tr̥̱tīyā̍mupa̱dhāyā̍pā̱nēnai̱vāpā̱nagͫ sama̍rdhaya̱tyathō̎
prā̱ṇairē̱vaina̱g̱ͫ samin̍ ddhē̱ bhūrbhuva̱ ḥ suva̱riti̍ svayamātr̥̱ṇṇā upa̍
dadhātī̱mē vai lō̱kāḥ sva̍yamātr̥̱ṇṇā ē̱tābhi̱ḥ khalu̱ vai vyāhr̥tī ̍ bhiḥ
̍ ̍ bhiḥ svayamātr̥̱ṇṇā
pra̱jāpa̍ti̱ḥ prājāyata̱ yadē̱tābhi̱rvyāhr̥tī
u̍ pa̱dadhā̍tī̱mānē̱va lō̱kānu̍ pa̱ dhāyai̱ṣu

25 lō̱kēṣvadhi ̱ pra jā̍yatē prā̱ṇāya̍ vyā̱nāyā̍pā̱nāya̍ vā̱cē tvā̱ cakṣu̍ ṣē


tvā̱ tayā̍ dē̱vata̍yāṅgira̱svaddhru̱ vā sīd̍ ā̱gninā̱ vai dē̱vāḥ su̍ va̱rgaṁ
lō̱kama̍jigāgͫsa̱ntēna̱ pati̍tu̱ ṁ nāśa̍knuva̱nta ē̱tāścata̍sraḥ svayamātr̥̱ṇṇā
a̍paśya̱ntā di̱kṣūpā̍dadhata̱ tēna̍ sa̱rvata̍ścakṣuṣā suva̱rgaṁ lō̱kamā̍ya̱ṉ
yaccata̍sraḥ svayamātr̥̱ṇṇā di̱kṣū̍pa̱dadhā̍ti sa̱rvata̍ścakṣuṣai ̱va
tada̱gninā̱ yaja̍mānaḥ suva̱rgaṁ lō̱kamē̍ti .. 5. 5. 5.. bra̱hma̱vā̱dinō̱
vya̍nyādē̱ṣu yaja̍māna̱strīṇi ̍ ca .. 5. 5. 5..

26 agna̱ ā yā̍hi vī̱taya̱ ityā̱hāhva̍tai̱vaina̍ma̱gniṁ dū̱taṁ vr̥ṇ̍ īmaha̱


ityā̍ha hu̱ tvaivaina̍ṁ vr̥ṇītē̱’gninā̱gniḥ samid̍ hyata̱ ityā̍ha̱ samin̍ ddha
ē̱vaina̍ma̱gnirvr̥̱trāṇi ̍ jaṅghana̱ dityā̍ha̱ samid̍ dha ē̱vāsmin̍ niṁdri̱yaṁ
da̍dhātya̱gnēḥ stōma̍ṁ manāmaha̱ ityā̍ha manu̱ ta ē̱vaina̍mē̱tāni̱ vā ahnāgͫ̍
rū̱pāṇya̍

27 nva̱hamē̱vaina̍ṁ cinu̱ tē’vāhnāgͫ̍ rū̱pāṇi ̍ ruṁdhē brahmavā̱dinō̍


vadanti̱ kasmā̎thsa̱tyādyā̱tayā̎mnīra̱nyā iṣṭa̍kā̱ ayā̍tayāmnī lōkaṁ
̎
pr̥̱ṇētyaindrā̱gnī hi bā̍rhaspa̱tyēti̍ brūyādindrā̱gnī ca̱ hi dē̱vānā̱ṁ
br̥ha̱spati̱ścāyātayāmānō’nuca̱rava̍tī bhava̱tyajā̍mitvāyānu̱ ṣṭubhānu̍
̍
caratyā̱tmā vai lō̍kaṁ pr̥̱ṇā prā̱ṇō̍’nu̱ ṣṭuptasmā̎tprā̱ṇaḥ sarvā̱ṇyaṅgā̱nyanu̍
carati̱ tā a̍sya̱ sūda̍dōhasa̱
242

28 ityā̍ha̱ tasmā̱tparu̍ ṣiparuṣi̱ rasa̱ḥ sōmagg̍ śrīṇanti̱ pr̥śna̍ya̱


ityā̱hānna̱ṁ vai pr̥śnyanna̍mē̱vāva̍ ruṁdhē̱’rkō vā a̱gnira̱rkō’nna̱manna̍mē̱vāva̍
ruṁdhē̱ janma̍ndē̱vānā̱ṁ viśa̍striṣ̱ vā rō̍ca̱nē di̱va ityā̍hē̱mānē̱vāsmai ̍
lō̱kāñjyōti̍ṣmataḥ karōti̱ yō vā iṣṭa̍kānāṁ prati̱ṣṭhāṁ vēda̱ pratyē̱va ti̍ṣṭhati̱
tayā̍ dē̱vata̍yāṅgira̱svaddhru̱ vā sī̱dētyā̍hai̱ṣā vā iṣṭa̍kānāṁ prati̱ṣṭhā ya
ē̱vaṁ vēda̱ pratyē̱va ti̍ṣṭhati .. 5. 5. 6.. rū̱pāṇi̱ sūda̍dōhasa̱stayā̱ ṣōḍa̍śa
ca .. 5. 5. 6..

29 su̱ va̱rgāya̱ vā ē̱ṣa lō̱kāya̍ cīyatē̱ yada̱gnirvajra̍ ēkāda̱śinī̱


yada̱gnāvē̍kāda̱śinīṁ ̎ minu̱ yādvajrē̍ṇainagͫ suva̱rgāllō̱kāda̱ ntarda̍dhyā̱dyanna
̍ yāthsvaru̍ bhiḥ pa̱śūnvya̍rdhayēdēkayū̱paṁ min̍ ōti̱ naina̱ṁ vajrē̍ṇa
minu̱
suva̱rgāllō̱kāda̍nta̱rdadhā̍ti̱ na svaru̍ bhiḥ pa̱śūnvya̍rdhayati̱ vi vā ē̱ṣa
̍
indri̱yēṇa̍ vī̱ryē̍ṇardhyatē̱ yō̎’gniṁ ci̱nvanna̍ dhi̱ krāma̍tyaindri̱ya

30 rcā krama̍ṇa̱ṁ pratīṣṭa̍kā̱mupa̍ dadhyā̱nnēndriy̱ ēṇa̍ vī̱ryē̍ṇa̱


vyr̥d̍ hyatē ru̱ drō vā ē̱ṣa yada̱gnistasya̍ ti̱sraḥ śa̍ra̱vyā̎ḥ pra̱tīcī ̍
ti̱raścya̱nūcī̱ tābhyō̱ vā ē̱ṣa ā vr̥ś̍ cyatē̱ yō̎’gniṁ cin̍ u̱ tē̎’gniṁ
ci̱tvā ti̍sr̥dha̱nvamayā̍citaṁ brāhma̱ṇāya̍ dadyā̱ttābhya̍ ē̱va nama̍skarō̱tyathō̱
tābhya̍ ē̱vātmāna̱ṁ niṣkrīṇītē̱̍ yattē̍ rudra pu̱ rō

31 dhanu̱ stadvātō̱ anu̍ vātu tē̱ tasmai ̍ tē rudra saṁvathsa̱rēṇa̱ nama̍skarōmi̱ yattē̍
rudra dakṣi ̱ṇā dhanu̱ stadvātō̱ anu̍ vātu tē̱ tasmai ̍ tē rudra parivathsa̱rēṇa̱
nama̍skarōmi̱ yattē̍ rudra pa̱ścāddhanu̱ stadvātō̱ anu̍ vātu tē̱ tasmai ̍ tē
rudrēdāvathsa̱rēṇa̱ nama̍skarōmi̱ yattē̍ rudrōtta̱rāddhanu̱ stad

32 vātō̱ anu̍ vātu tē̱ tasmai ̍ tē rudrēduvathsa̱rēṇa̱ nama̍skarōmi̱ yattē̍ rudrō̱pari̱


dhanu̱ stadvātō̱ anu̍ vātu tē̱ tasmai ̍ tē rudra vathsa̱rēṇa̱ nama̍skarōmi ru̱ drō
vā ē̱ṣa yada̱gniḥ sa yathā̎ vyā̱ghraḥ kru̱ ddhastiṣṭha̍tyē̱vaṁ vā ē̱ṣa ē̱tarhi̱
̍
saṁcitamē̱tairupa̍ tiṣṭhatē namaskā̱rairē̱vainagͫ̍ śamayati̱ yē̎’gnaya̍ḥ

33 purī̱ṣyā̎ḥ praviṣ̍ ṭāḥ pr̥thi̱vīmanu̍ . tēṣā̱ṁ tvama̍syutta̱maḥ


praṇō̍ jī̱vāta̍vē suva .. āpa̍ṁ tvāgnē̱ mana̱sāpa̍ṁ tvāgnē̱ tapa̱sāpa̍ṁ
tvāgnē dī̱kṣayāpa̍ṁ tvāgna upa̱sadbhi̱rāpa̍ṁ tvāgnē su̱ tyayāpa̍ṁ tvāgnē̱
̍
dakṣiṇābhi̱ rāpa̍ṁ tvāgnē’vabhr̥̱thēnāpa̍ṁ tvāgnē va̱śayāpa̍ṁ tvāgnē
svagākā̱rēṇētyā̍hai̱ṣā vā a̱gnērāpti̱stayaiv̱ aina̍māpnōti .. 5. 5. 7.. aiṁ
̱ dri̱yā
pu̱ ra u̍ tta̱rāddhanu̱ stada̱gnaya̍ āhā̱ṣṭau ca̍ .. 5. 5. 7..

34 gā̱ya̱trēṇa̍ pu̱ rastā̱dupa̍ tiṣṭhatē prā̱ṇamē̱vāsmin̍ dadhāti


br̥hadrathaṁta̱rābhyā̎ṁ pa̱kṣāvōja̍ ē̱vāsmin̍ dadhātyr̥tu̱ sthā ya̍jñāya̱jñiyē̍na̱
puccha̍mr̥̱tuṣvē̱va prati̍ tiṣṭhati pr̥̱ṣṭhairupa̍ tiṣṭhatē̱ tējō̱
̍
vai pr̥̱ṣṭhāni̱ tēja̍ ē̱vāsmindadhāti pra̱jāpa̍tira̱gnima̍sr̥jata̱
sō’smāthsr̥̱ṣṭaḥ parāṅai̱ttaṁ vārava̱ntīyē̍nāvārayata̱ tadvā̍rava̱ntīya̍sya
̎ ̍ ̍
vāravantīya̱tva2gͫ śyai̱tēna̍ śyē̱tī a̍kuruta̱ tacchyai̱tasya̍ śyaita̱tvaṁ
243

35 yadvā̍rava̱ntīyē̍nōpa̱tiṣṭha̍tē vā̱raya̍ta ē̱vainagg̍ śyai̱tēna̍ śyē̱tī


ku̍ rutē pra̱jāpa̍tē̱ṟ hr̥da̍yēnāpi pa̱kṣaṁ pratyupa̍ tiṣṭhatē prē̱māṇa̍mē̱vāsya̍
gacchati̱ prācyā̎ tvā di̱śā sā̍dayāmi gāya̱trēṇa̱ chaṁda̍sā̱gninā̍ dē̱vata̍yā̱gnēḥ
śī̱ṟṣṇāgnēḥ śira̱ upa̍ dadhāmi̱ dakṣiṇ̍ ayā tvā di ̱śā sā̍dayāmi̱ traiṣṭu̍ bhēna̱
chaṁda̱sēndrē̍ṇa dē̱vata̍yā̱gnēḥ pa̱kṣēṇā̱gnēḥ pa̱kṣamupa̍ dadhāmi pra̱tīcyā̎
tvā di̱śā sā̍dayāmi̱

36 jāga̍tēna̱ cchaṁda̍sā savi ̱trā dē̱vata̍yā̱gnēḥ pucchē̍nā̱gnēḥ puccha̱mupa̍


dadhā̱myudīc̎ yā tvā diś̱ ā sā̍dayā̱myānu̍ ṣṭubhēna̱ chaṁda̍sā mi̱trāvaru̍ ṇābhyāṁ
dē̱vata̍yā̱gnēḥ pa̱kṣēṇā̱gnēḥ pa̱kṣamupa̍ dadhāmyū̱rdhvayā̎ tvā di̱śā
sā̍dayāmi̱ pāṅktē̍na̱ chaṁda̍sā̱ br̥ha̱spati̍nā dē̱vata̍yā̱gnēḥ pr̥̱ṣṭhēnā̱gnēḥ
pr̥̱ṣṭhamupa̍ dadhāmi̱ yō vā apā̎tmānama̱gniṁ cin̍ u̱ tē’pā̎tmā̱’muṣmi3̍ gͫllō̱kē
bha̍vati̱ yaḥ sātmā̍naṁ cinu̱ tē sātmā̱muṣmi3̍ gͫllō̱kē bha̍vatyātmēṣṭa̱kā upa̍
dadhātyē̱ṣa vā a̱gnērā̱tmā sātmā̍namē̱vāgniṁ cin̍ utē̱ sātmā̱muṣmi3̍ gͫ llō̱kē
bha̍vati̱ ya ē̱vaṁ vēda̍ .. 5. 5. 8.. śyaiṯ a̱tvaṁ pra̱tīcyā̎ tvā di̱śā sā̍dayāmi̱
yassātmā̍nañcinu̱ tē dvāvigͫ̍śatiśca .. 5. 5. 8..

37 agna̍ udadhē̱ yāta̱ iṣu̍ ryu̱ vā nāma̱ tayā̍ nō mr̥ḍa̱ tasyā̎stē̱ nama̱stasyā̎sta̱
upa̱ jīva̍ntō bhūyā̱smāgnē̍ dudhra gahya kigͫśila vanya̱ yāta̱ iṣu̍ ryu̱ vā nāma̱
tayā̍ nō mr̥ḍa̱ tasyā̎stē̱ nama̱stasyā̎sta̱ upa̱ jīva̍ntō bhūyāsma̱ pañca̱
vā ē̱tē̎’gnayō̱ yaccita̍ya uda̱dhirē̱va nāma̍ pratha̱mō du̱ dhrō

38 dvi ̱tīyō̱ gahya̍str̥̱tīya̍ḥ kigͫśi̱laśca̍tu̱ rthō vanya̍ḥ pañca̱mastēbhyō̱


yadāhu̍ tī̱rna ju̍ hu̱ yāda̍dhva̱ryuṁ ca̱ yaja̍mānaṁ ca̱ pra da̍hēyu̱ ryadē̱tā
āhu̍ tīrju̱ hōti̍ bhāga̱dhēyē̍nai̱vainā̎ṅchamayati̱ nārti̱mārccha̍tyadhva̱ryurna
yaja̍mānō̱ vāṅma̍ ā̱sanna̱sōḥ prā̱ṇō̎’kṣyōścakṣu̱ ḥ karṇa̍yō̱ḥ śrōtra̍ṁ
bāhu̱ vōrbala̍mūru̱ vōrōjō’riṣ̍ ṭā̱ viśvā̱nyaṅgā̍ni ta̱nū

39 sta̱nuvā̍ mē sa̱ha nama̍stē astu̱ mā mā̍ higͫsī̱rapa̱ vā ē̱tasmā̎tprā̱ṇāḥ


krā̍manti̱ yō̎’gniṁ ci̱nvanna̍ dhi̱krāma̍ti̱ vāṅma̍ ā̱sanna̱sōḥ prā̱ṇa ityā̍ha
prā̱ṇānē̱vātmandha̍ttē̱ yō ru̱ drō a̱gnau yō a̱psu ya ōṣa̍dhīṣu̱ yō ru̱ drō viśvā̱
bhuva̍ nāvi̱vēśa̱ tasmai ̍ ru̱ drāya̱ namō̍ a̱stvāhu̍ tibhāgā̱ vā a̱nyē ru̱ drā
ha̱virbhā̍gā

40 a̱nyē śa̍taru̱ drīyagͫ̍ hu̱ tvā gā̍vīdhu̱ kaṁ ca̱rumē̱tēna̱ yaju̍ ṣā


cara̱māyā̱miṣṭa̍kāyā̱ṁ ni da̍dhyādbhāga̱dhēyē̍nai̱vainagͫ̍ śamayati̱ tasya̱ tvai
śa̍taru̱ drīyagͫ̍ hu̱ tamityā̍hu̱ ryasyaiṯ ada̱gnau kriy̱ ata̱ iti̱ vasa̍vastvā
ru̱ draiḥ pu̱ rastā̎tpāntu piṯ ara̍stvā ya̱marā̍jānaḥ pi̱tr̥bhirdakṣiṇa̱
̍ taḥ
̎ ̎ ̎
pāntvādi̱tyāstvā̱ viśvairdē̱vaiḥ pa̱ścātpāntu dyutā̱nastvā māru̱ tō ̍
ma̱rudbhir̍ uttara̱taḥ pā̍tu

41 dē̱vāstvēndra̍jyēṣṭhā̱ varu̍ ṇarājānō̱’dhastā̎ccō̱pariṣ̍ ṭācca pāntu̱ na vā


̍ yadē̍na̱mata̍ḥ prā̱cīna̍ṁ prō̱kṣati̱
ē̱tēna̍ pū̱tō na mēdhyō̱ na prōkṣitō̱
̍
yathsaṁcit̍ a̱mājyēna prō̱kṣati̱ tēna̍ pū̱tastēna̱ mēdhya̱stēna̱ prōkṣit̍ aḥ ..
244

5. 5. 9.. du̱ dhrasta̱nūr ha̱virbhā̍gāḥ pātu̱ dvātrigͫ̍śacca .. 5. 5. 9..

42 sa̱mīcī̱ nāmā̍si̱ prācī̱ diktasyā̎stē̱’gniradhip̍ atirasi̱tō ra̍kṣi̱tā


yaścādhip̍ ati̱ryaśca̍ gō̱ptā tābhyā̱ṁ nama̱stau nō̍ mr̥ḍayatā̱ṁ tē yaṁ
dvi̱ṣmō yaśca̍ nō̱ dvēṣṭi ̱ taṁ vā̱ṁ jambhē̍ dadhāmyōja̱svinī̱ nāmā̍si dakṣiṇ̱ ā
diktasyā̎sta̱ indrō’dhip̍ ati̱ḥ pr̥dā̍ku̱ ḥ prācī̱ nāmā̍si pra̱tīcī̱ diktasyā̎stē̱

43 sōmō’dhip̍ atiḥ sva̱jō̍’va̱sthāvā̱ nāmā̱syudīc̍ ī̱ diktasyā̎stē̱


varu̱ ṇō’dhip̍ atisti̱raśca̍rāji̱radhipatnī̱
̍ nāmā̍si br̥ha̱tī diktasyā̎stē̱
br̥ha̱spati̱radhip̍ atiḥ śviṯ rō va̱śinī̱ nāmā̍sī̱yaṁ diktasyā̎stē ya̱mō’dhipatiḥ
̍
ka̱lmāṣa̍grīvō rakṣiṯ ā yaścādhip̍ ati̱ryaśca̍ gō̱ptā tābhyā̱ṁ nama̱stau nō̍
mr̥ḍayatā̱ṁ tē yaṁ dviṣ̱ mō yaśca̍

44 nō̱ dvēṣṭi ̱ taṁ vā̱ṁ jambhē̍ dadhāmyē̱tā vai dē̱vatā̍ a̱gniṁ ci̱tagͫ
ra̍kṣanti̱ tābhyō̱ yadāhu̍ tī̱rna ju̍ hu̱ yāda̍dhva̱ryuṁ ca̱ yaja̍mānaṁ
ca dhyāyēyu̱ ryadē̱tā āhu̍ tīrju̱ hōti̍ bhāga̱dhēyē̍nai̱vainā̎ṅchamayati̱
nārti̱mārccha̍tyadhva̱ryurna yaja̍mānō hē̱tayō̱ nāma̍ stha̱ tēṣā̎ṁ vaḥ pu̱ rō
gr̥̱hā a̱gnirva̱ iṣa̍vaḥ sali̱lō nil̍ i̱ṁpā nāma̍

45 stha̱ tēṣā̎ṁ vō dakṣi ̱ṇā gr̥̱hāḥ pi̱tarō̍ va̱ iṣa̍va̱ḥ saga̍rō va̱jriṇō̱ nāma̍
stha̱ tēṣā̎ṁ vaḥ pa̱ścādgr̥̱hāḥ svapnō̍ va̱ iṣa̍vō̱ gahva̍rō’va̱sthāvā̍nō̱
nāma̍ stha̱ tēṣā̎ṁ va utta̱rādgr̥̱hā āpō̍ va̱ iṣa̍vaḥ samu̱ drō’dhipatayō̱
̍ nāma̍
̎ ̍
stha̱ tēṣāṁ va u̱ pari gr̥̱hā va̱ṟṣaṁ va̱ iṣa̱vō’va̍svānkra̱vyā nāma̍ stha̱
pārthiv̍ ā̱stēṣā̎ṁ va i̱ha gr̥̱hā

46 anna̍ṁ va̱ iṣa̍vō’nimi̱ṣō vā̍tanā̱maṁ tēbhyō̍ vō̱ nama̱stē nō̍ mr̥ḍayata̱


tē yaṁ dvi ̱ṣmō yaśca̍ nō̱ dvēṣṭi ̱ taṁ vō̱ jambhē̍ dadhāmi hu̱ tādō̱ vā a̱nyē
dē̱vā a̍hu̱ tādō̱’nyē tāna̍gni̱cidē̱vōbhayā̎nprīṇāti da̱dhnā ma̍dhumi̱śrēṇaiṯ ā
āhu̍ tīrjuhōti bhāga̱dhēyē̍nai̱vainā̎nprīṇā̱tyathō̱ khalvā̍hu̱ riṣṭa̍kā̱ vai dē̱vā
a̍hu̱ tāda̱ itya̍

47 nupari ̱krāma̍ṁ juhō̱tyapa̍rivargamē̱vainā̎nprīṇātī̱ma2gͫ stana̱mūrja̍svantaṁ


dhayā̱pāṁ prapyā̍tamagnē sariṟ asya̱ madhyē̎ . uthsa̍ṁ juṣasva̱ madhu̍ mantamūrva
samu̱ driya̱g̱ͫ sada̍na̱mā viś̍ asva .. yō vā a̱gniṁ pra̱yujya̱ na vim
̍ u̱ ñcati̱
yathāśvō yu̱ ktō’vimucyamāna̱ḥ, kṣudhya̍nparā̱bhava̍tyē̱vama̍syā̱gniḥ parā̍
̍ ̍
bhavati̱ taṁ pa̍rā̱bhava̍nta̱ṁ yaja̍mā̱nō’nu̱ parā̍ bhavati̱ sō̎’gniṁ ci̱tvā
lū̱kṣō

48 bha̍vatī̱ma2gͫ stana̱mūrja̍svantaṁ dhayā̱pāmityājya̍sya pū̱rṇāg


̍
sruca̍ṁ juhōtyē̱ṣa vā a̱gnērvimō̱kō vi̱mucyai̱vāsmā̱ anna̱mapi ̍ dadhāti̱
tasmādāhu̱ ryaścai ̱vaṁ vēda̱ yaśca̱ na su̱ dhāyagͫ̍ ha̱ vai vā̱jī suhit̍ ō
̍
dadhā̱tītya̱gnirvāva vā̱jī tamē̱va tatprīṇ̍ āti̱ sa ē̍naṁ prī̱taḥ prīṇāti̱
̍
̍ ̎
vasīyānbhavati .. 5. 5. 10.. pra̱tīcī̱ diktasyāstē dvi̱ṣmō yaśca̍ nili̱ṁpā nāmē̱ha
245

gr̥̱hā iti̍ lū̱kṣō vasīy̍ ānbhavati .. 5. 5. 10..

49 indrā̍ya̱ rājñē̍ sūka̱rō varu̍ ṇāya̱ rājñē̱ kr̥ṣṇō̍ ya̱māya̱ rājña̱ r̥śya̍
r̥ṣa̱bhāya̱ rājñē̍ gava̱yaḥ śā̎rdū̱lāya̱ rājñē̍ gau̱ raḥ pu̍ ruṣarā̱jāya̍
ma̱rkaṭa̍ḥ, kṣipraśyē̱nasya̱ varti̍kā̱ nīla̍ ṅgō̱ḥ krimi ̱ḥ sōma̍sya̱ rājña̍ḥ
kulu̱ ṅgaḥ sindhō̎ḥ śigͫśu̱ mārō̍ hi̱mava̍tō ha̱stī .. 5. 5. 11.. iṁdrā̍ya̱
rājñē̱’ṣṭā vigͫ̍śatiḥ .. 5. 5. 11..

50 ma̱yuḥ prā̍jāpa̱tya ū̱lō halīkṣṇō


̎ vr̥ṣada̱g̱ͫśastē dhā̱tuḥ sara̍svatyai̱
śāriḥ̍ śyē̱tā pu̍ ruṣa̱vāksara̍svatē̱ śuka̍ḥ śyē̱taḥ pu̍ ruṣa̱vāgā̍ra̱ṇyō̍’jō
na̍ku̱ laḥ śakā̱ tē pau̱ ṣṇā vā̱cē krau̱ ñcaḥ .. 5. 5. 12.. ma̱yustrayō̍vigͫśatiḥ
.. 5. 5. 12..

51 a̱pāṁ naptrē̍ ja̱ṣō nā̱krō maka̍raḥ kulī̱kaya̱stē’kū̍pārasya vā̱cē paiṅgarā̱jō


̎
̍ ̍ ̍
bhagāya ku̱ ṣīta̍ka ā̱tīvāha̱sō darvidā̱tē ̍ ̍
vāya̱vyā di̱gbhyaśca̍kravā̱kaḥ
.. 5. 5. 13.. a̱pāmēkā̱nna vigͫ̍śatiḥ .. 5. 5. 13..

52 balā̍yājaga̱ra ā̱khuḥ sr̥j̍ a̱yā śa̱yaṇḍa̍ka̱stē maiṯ rā mr̥̱tyavē̍’si̱tō


ma̱nyavē̎ sva̱jaḥ ku̍ ṁbhī̱nasa̍ḥ puṣkarasā̱dō lō̍hitā̱histē tvā̱ṣṭrāḥ
pra̍ti̱śrutkā̍yai vāha̱saḥ .. 5. 5. 14..

53 pu̱ ru̱ ṣa̱mr̥̱gaśca̱ndrama̍sē gō̱dhā kāla̍kā dārvāghā̱ṭastē


vana̱spatī̍nāmē̱ṇyahnē̱ kr̥ṣṇō̱ rātriy̍ ai pi̱kaḥ, kṣviṅkā̱ nīla̍śīrṣṇī̱
tē̎’rya̱mṇē dhā̱tuḥ ka̍tka̱ṭaḥ .. 5. 5. 15..

54 sau̱ rī ba̱lākarśyō̍ ma̱yūra̍ḥ śyē̱nastē ga̍ndha̱rvāṇā̱ṁ vasū̍nāṁ ka̱piñja̍lō


ru̱ drāṇā̎ṁ titti̱rī rō̱hitku̍ ṇḍr̥̱ṇācī ̍ gō̱latti̍kā̱ tā a̍psa̱rasā̱mara̍ṇyāya
sr̥ma̱raḥ .. 5. 5. 16..

55 pr̥̱ṣa̱tō vaiś̎ vadē̱vaḥ pi̱tvō nyaṅku̱ ḥ kaśa̱stē’nu̍ matyā


anyavā̱pō̎’rdhamā̱sānā̎ṁ mā̱sāṁ ka̱śyapa̱ḥ kvayiḥ̍ ku̱ ṭaru̍ rdātyau̱ hastē
̍
sinīvā̱lyai br̥ha̱spata̍yē śitpu̱ ṭaḥ .. 5. 5. 17..

56 śakā̍ bhau̱ mī pā̱ntraḥ kaśō̍ mānthī̱lava̱stē pitr̥ ̍ ̱ṇāmr̥t̍ ū̱nāṁ


̍ ̍
jaha̍kā saṁvathsa̱rāya̱ lōpā ka̱pōta̱ ulūkaḥ śa̱śastē nair̍r̥̱tāḥ
kr̥k̍ a̱vāku̍ ḥ sāvi̱traḥ .. 5. 5. 18.. balā̍ya puruṣamr̥̱gaḥ sau̱ rī pr̥ṣ̍ a̱taḥ
śakā̱ṣṭāda̍śā̱ṣṭāda̍śa .. 5. 5. 18..

57 rurū̍ rau̱ draḥ kr̥k̍ alā̱saḥ śa̱kuni̱ḥ pippa̍kā̱ tē śa̍ra̱vyā̍yai hari̱ṇō


mā̍ru̱ tō brahma̍ṇē śā̱rgasta̱rakṣu̍ ḥ kr̥̱ṣṇaḥ śvā ca̍tura̱kṣō ga̍rda̱bhasta
̍
itara ja̱nānā̍ma̱gnayē̱ dhūṅkṣṇā̎ .. 5. 5. 19.. ruru̍ rvigͫśa̱tiḥ .. 5. 5. 19..

58 a̱la̱ja ā̎ntari̱kṣa u̱ drō ma̱dguḥ pla̱vastē̍’pāmadityai ̍


̍
hagͫsa̱sācirindrā̱ṇyai ̎
kīrśā̱ gr̥dhra̍ḥ śitika̱kṣī vārdhrāṇa̱sastē div̱ yā
246

dyā̍vāpr̥thi̱vyā̎ śvā̱vit .. 5. 5. 20..

59 su̱ pa̱rṇaḥ pā̎rja̱nyō ha̱g̱ͫsō vr̥kō̍ vr̥ṣada̱g̱ͫśasta ai̱ndrā


a̱pāmu̱ drō̎’rya̱mṇē lō̍pā̱śaḥ sig̱ ̱ͫhō na̍ku̱ lō vyā̱ghrastē ma̍hē̱ndrāya̱
kāmā̍ya̱ para̍svān .. 5. 5. 21.. a̱la̱ja̱ḥ su̍ pa̱rṇō̎’ṣṭāda̍śā̱ṣṭāda̍śa ..

5. 5. 21..

60 ā̱gnē̱yaḥ kr̥̱ṣṇagrīv̍ aḥ sārasva̱tī mē̱ṣī ba̱bhruḥ sau̱ myaḥ pau̱ ṣṇaḥ śyā̱maḥ
̍ ̱ṣṭhō bā̍rhaspa̱tyaḥ śi ̱lpō vaiśvadē̱va
śitipr̥ ̎ ai̱ndrō̍’ru̱ ṇō mā̍ru̱ taḥ
ka̱lmāṣa̍ aindrā̱gnaḥ sagͫhi̱tō̍’dhōrā̍maḥ sāvi̱trō vā̍ru̱ ṇaḥ pētva̍ḥ .. 5. 5. 22.. ā̱gnē̱yō dvāvigͫ̍śatiḥ
̍
.. 5. 5. 22..

61 aśva̍stūpa̱rō gō̍mr̥̱gastē prā̍jāpa̱tyā ā̎gnē̱yau kr̥ṣṇagrī


̱ v̍ au tvā̱ṣṭrau
lō̍maśasa̱kthau śiti̍ pr̥̱ṣṭhau bā̍rhaspa̱tyau dhā̱trē pr̥ṣ̍ ōda̱raḥ sau̱ ṟyō
ba̱lakṣa̱ḥ pētva̍ḥ .. 5. 5. 23.. aśva̱ṣṣōḍa̍śa .. 5. 5. 23..

̍
62 a̱gnayē’nīkavatē̱ rōhit̍ āñjirana̱ḍvāna̱dhōrā̍mau sāvi̱trau pau̱ ṣṇau
ra̍ja̱tanā̍bhī vaiśvadē̱vau pi̱śaṅgau̍ tūpa̱rau mā̍ru̱ taḥ ka̱lmāṣa̍ āgnē̱yaḥ
kr̥̱ṣṇō̍’jaḥ sā̍rasva̱tī mē̱ṣī vā̍ru̱ ṇaḥ kr̥̱ṣṇa ēka̍śitipā̱tpētva̍ḥ .. 5. 5. 24.. a̱gnayē’nīk̍ avatē̱
dvāvigͫ̍śatiḥ .. 5. 5. 24..

yadēkē̍na pra̱jāpa̍tiḥ prē̱ṇā’nu̱ yaju̱ ṣā’pō̍ vi̱śvaka̱rmā’gna̱ ā


yā̍hi suva̱rgāya̱ vajrō̍ gāya̱trēṇā’gna̍ udadhē sa̱mīcīṁdrā̍ya ma̱yura̱pāṁ
balā̍ya puruṣamr̥̱gaḥ sau̱ rī pr̥ṣ̍ a̱taḥ śakā̱ ruru̍ rala̱jaḥ su̍ pa̱rṇa
ā̎gnē̱yō’śvō̱’gnayē’nīkavatē̱
̍ catu̍ rvigͫśatiḥ ..

yadēkē̍na̱ sa pāpīy̍ ānē̱tadvā a̱gnērdhanu̱ staddē̱vāstvēṁdra̍jyēṣṭhā


a̱pānnaptrē’śva̍stūpa̱rō dviṣa̍ṣṭiḥ ..

yadēkē̱naika̍śitipā̱tpētva̍ḥ ..

pañcamakāṇḍē ṣaṣṭhaḥ praśnaḥ 6

1 hira̍ṇyavarṇā̱ḥ śuca̍yaḥ pāva̱kā yāsu̍ jā̱taḥ ka̱śyapō̱ yāsvindra̍ḥ .


a̱gniṁ yā garbha̍ṁ dadhi̱rē virū̍pā̱stāna̱ āpa̱ḥ śa2gͫ syō̱nā bha̍vantu ..

yāsā̱g̱ͫ rājā̱ varu̍ ṇō̱ yāti̱ madhyē̍ satyānr̥̱tē a̍va̱paśya̱ñjanā̍nām .


ma̱dhu̱ ścuta̱ḥ śuca̍yō̱ yāḥ pā̍va̱kāstāna̱ āpa̱ḥ śa2gͫ syō̱nā bha̍vantu
.. yāsā̎ṁ dē̱vā di̱vi kr̥̱ṇvanti̍ bha̱kṣaṁ yā a̱ntarik̍ ṣē bahu̱ dhā bhava̍nti .
yāḥ pr̥t̍ hi̱vīṁ paya̍sō̱’ndanti̍
247

2 śu̱ krāstā na̱ āpa̱ḥ śa2gͫ syō̱nā bha̍vantu .. śi ̱vēna̍ mā̱ cakṣu̍ ṣā
paśyatāpaḥ śiv̱ ayā̍ ta̱nuvō’pa̍ spr̥śata̱ tvaca̍m mē . sarvāgͫ̍
a̱gnīgͫra̍psu̱ ṣadō̍ huvē vō̱ mayi̱ varcō̱ bala̱mōjō̱ ni dha̍tta .. yada̱daḥ
sa̍ṁ praya̱tīrahā̱vana̍datāha̱ tē . tasmā̱dā na̱dyō̍ nāma̍ stha̱ tā vō̱ nāmā̍ni
sindhavaḥ .. yatprēṣit̍ ā̱ varu̍ ṇēna̱ tāḥ śībhagͫ̍ sa̱mava̍lgata .

3 tadā̎pnō̱dindrō̍ vō ya̱tīstasmā̱dāpō̱ anu̍ sthana .. a̱pa̱kā̱ma2gͫ syanda̍mānā̱


̍
avīvarata vō̱ hika̎m . indrō̍ va̱ḥ śakti̍bhirdēvī̱stasmā̱dvārṇāma̍ vō hi̱tam
.. ēkō̍ dē̱vō apya̍tiṣṭha̱thsyanda̍mānā yathāva̱śam . udā̍niṣurma̱hīriti̱
tasmā̍duda̱kamu̍ cyatē .. āpō̍ bha̱drā ghr̥̱tamidāpa̍ āsura̱gnīṣōmau̍ bibhra̱tyāpa̱
ittāḥ . tī̱vrō rasō̍ madhu̱ pr̥cā̍

4 maraṁga̱ma ā mā̎ prā̱ṇēna̍ sa̱ha varca̍sāgan .. āditpa̍śyāmyu̱ ta vā̍


śr̥ṇō̱myā mā̱ ghōṣō̍ gacchati̱ vāṅna̍ āsām . manyē̍ bhējā̱nō a̱mr̥ta̍sya̱
tarhi̱ hira̍ṇyavarṇā̱ atr̥p̍ aṁ ya̱dā va̍ḥ .. āpō̱ hiṣṭhā ma̍yō̱bhuva̱stā na̍
ū̱rjē da̍dhātana . ma̱hē raṇā̍ya̱ cakṣa̍sē .. yō va̍ḥ śi̱vata̍mō̱ rasa̱stasya̍
bhājayatē̱ha na̍ḥ . u̱ śa̱tīriv̍ a mā̱tara̍ḥ .. tasmā̱ ara̍ṁ gamāma vō̱ yasya̱
kṣayā̍ya̱ jinva̍tha . āpō̍ ja̱naya̍thā ca naḥ .. div̱ i śra̍yasvā̱ntarikṣē
̍
yatasva pr̥thi̱vyā saṁbha̍va brahmavarca̱sama̍si brahmavarca̱sāya̍ tvā .. 5. 6. 1..

u̱ ndanti̍ sa̱mava̍lgata madhu̱ pr̥cā̎ṁ mā̱tarō̱ dvāvigͫ̍śatiśca .. 5. 6. 1..

5 a̱pāṁ grahā̎ngr̥hṇātyē̱tadvāva rā̍ja̱sūya̱ṁ yadē̱tē grahā̎ḥ


sa̱vō̎’gnirva̍ruṇasa̱vō rā̍ja̱sūya̍magnisa̱vaścitya̱stābhyā̍mē̱va sū̍ya̱tē’thō̍
u̱ bhāvē̱va lō̱kāva̱bhi ja̍yati̱ yaśca̍ rāja̱sūyē̍nējā̱nasya̱ yaścā̎gni̱cita̱
āpō̍ bhava̱ntyāpō̱ vā a̱gnērbhrātr̥v̍ yā̱ yada̱pō̎’gnēra̱dhastā̍dupa̱dadhā̍ti̱
bhrātr̥v̍ yābhibhūtyai ̱ bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō bhavatya̱mr̥ta̱ṁ

6 vā āpa̱stasmā̍da̱dbhirava̍tāntama̱bhi ṣiñ̍ canti̱ nārti̱mārccha̍ti̱


sarva̱māyu̍ rēti̱ yasyai ̱tā u̍ padhī̱yantē̱ ya u̍ cainā ē̱vaṁ vēdānna̱ṁ vā
āpa̍ḥ pa̱śava̱ āpō’nna̍ṁ pa̱śavō̎’nnā̱daḥ pa̍śu̱ mānbha̍vati̱ yasyai̱tā
u̍ padhī̱yantē̱ ya u̍ cainā ē̱vaṁ vēda̱ dvāda̍śa bhavanti̱ dvāda̍śa̱ māsā̎ḥ
saṁvathsa̱raḥ sa̍ṁvathsa̱rēṇai̱vāsmā̱

7 anna̱mava̍ ruṁdhē̱ pātrā̍ṇi bhavanti̱ pātrē̱ vā anna̍madyatē̱ sayō̎nyē̱vānna̱mava̍


ruṁdha̱ ā dvā̍da̱śātpuru̍ ṣā̱danna̍ma̱ttyathō̱ pātrā̱nna chid̍ yatē̱ yasyai̱tā
u̍ padhī̱yantē̱ ya u̍ cainā ē̱vaṁ vēda̍ ku̱ ṁbhāśca̍ ku̱ ṁbhīśca̍ mithu̱ nāni ̍
bhavanti mithu̱ nasya̱ prajā̎tyai̱ pra pra̱jayā̍ pa̱śubhir̍ mithu̱ nairjā̍yatē̱
yasyai̱tā u̍ padhī̱yantē̱ ya u̍

8 cainā ē̱vaṁ vēda̱ śugvā a̱gniḥ sō̎’dhva̱ryuṁ yaja̍mānaṁ pra̱jāḥ śu̱ cārpa̍yati̱
yada̱pa u̍ pa̱dadhā̍ti̱ śuca̍mē̱vāsya̍ śamayati̱ nārti̱mārccha̍tyadhva̱ryurna
yaja̍māna̱ḥ śāmya̍nti pra̱jā yatrai ̱tā u̍ padhī̱yantē̱’pāṁ vā ē̱tāni̱ hr̥da̍yāni̱
248

yadē̱tā āpō̱ yadē̱tā a̱pa u̍ pa̱dadhā̍ti di̱vyābhir̍ ē̱vainā̱ḥ sagͫ sr̥j̍ ati̱
varṣu̍ kaḥ pa̱rjanyō̍

9 bhavati̱ yō vā ē̱tāsā̍mā̱yata̍na̱ṁ klr̥pti̱ṁ vēdā̱yata̍navānbhavati̱


kalpa̍tē’smā anusī̱tamupa̍ dadhātyē̱tadvā ā̍sāmā̱yata̍namē̱ṣā klr̥pti̱rya ē̱vaṁ
vēdā̱yata̍navānbhavati̱ kalpa̍tē’smai dva̱ṁdvama̱nyā upa̍ dadhāti̱ cata̍srō̱ madhyē̱
dhr̥tyā̱ anna̱ṁ vā iṣṭa̍kā ē̱tatkhalu̱ vai sā̱kṣādanna̱ṁ yadē̱ṣa ca̱ruryadē̱taṁ
ca̱rumu̍ pa̱ dadhā̍ti sā̱kṣā

10 dē̱vāsmā̱ anna̱mava̍ ruṁdhē madhya̱ta upa̍ dadhāti madhya̱ta ē̱vāsmā̱


anna̍ṁ dadhāti̱ tasmā̎nmadhya̱tō’nna̍madyatē bārhaspa̱tyō bha̍vati̱ brahma̱ vai
dē̱vānā̱ṁ br̥ha̱spati̱rbrahma̍ṇai̱vāsmā̱ anna̱mava̍ ruṁdhē brahmavarca̱sama̍si
brahmavarca̱sāya̱ tvētyā̍ha tēja̱svī bra̍hmavarca̱sī bha̍vati̱ yasyai̱ṣa
u̍ padhī̱yatē̱ ya u̍ cainamē̱vaṁ vēda̍ .. 5. 6. 2.. a̱mr̥ta̍masmai jāyatē̱ yasyai̱tā
u̍ padhī̱yantē̱ ya u̍ pa̱rjanya̍ upa̱dadhā̍ti sā̱kṣāthsa̱pta ca̍tvārigͫśacca
.. 5. 6. 2..

11 bhū̱tē̱ṣṭa̱kā upa̍ dadhā̱tyatrā̎tra̱ vai mr̥̱tyurjā̍yatē̱ yatra̍yatrai̱va


mr̥tyurjāya̍
̱ tē̱ tata̍ ē̱vaina̱mava̍ yajatē̱ tasmā̍dagni̱cithsarva̱māyu̍ rēti̱
sarvē̱ hya̍sya mr̥̱tyavō’vē̎ṣṭā̱stasmā̍dagni̱cinnābhica̍rita̱ vai
pra̱tyagē̍namabhicā̱raḥ str̥ṇ̍ utē sū̱yatē̱ vā ē̱ṣa yō̎’gniṁ cinu̱ ̍ tē
dē̍vasu̱ vāmē̱tāni ̍ ha̱vīgͫṣi ̍ bhavantyē̱tāva̍ntō̱ vai dē̱vānāgͫ̍ sa̱vāsta ē̱vā

12 ’smai ̍ sa̱vān pra ya̍cchanti̱ ta ē̍nagͫ suvantē sa̱vō̎’gnirva̍ruṇasa̱vō


rā̍ja̱sūya̍ṁ brahmasa̱vaścityō̍ dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱va ityā̍ha
savi̱tr̥pra̍sūta ē̱vaina̱ṁ brahma̍ṇā dē̱vatā̍bhira̱bhi ṣiñ̍ ca̱tyanna̍syānnasyā̱bhi
̍ tyanna̍syānna̱syāva̍ruddhyai pu̱ rastā̎tpra̱tyañca̍ma̱bhi ṣiñcati
ṣiñca̱ ̍
pu̱ rastā̱ddhi pra̍tī̱cīna̱manna̍ma̱dyatē̍ śīrṣa̱tō̍’bhi ṣiñ̍ cati śīrṣa̱tō
hyanna̍ma̱dyata̱ ā mukhā̍da̱ nvava̍srāvayati

13 mukha̱ta ē̱vāsmā̍ a̱nnādya̍ṁ dadhātya̱gnēstvā̱


sāmrā̎jyēnā̱bhiṣiñcā̱mītyā
̍ ̍hai̱ṣa vā a̱gnēḥ sa̱vastēnai̱vaina̍ma̱bhi
̍
ṣiñcati̱ br̥ha̱spatē̎stvā̱ sāmrā̎jyēnā̱bhiṣiñ̍ cā̱mītyā̍ha̱ brahma̱
vai dē̱vānā̱ṁ br̥ha̱spati̱rbrahma̍ṇai̱vaina̍ma̱bhi ṣiñ̍ ca̱tīndra̍sya tvā̱
sāmrā̎jyēnā̱bhi ṣiñ̍ cā̱mītyā̍hēndri ̱yamē̱vāsmin̍ nu̱ pariṣ̍ ṭāddadhātyē̱ta

14 dvai rā̍ja̱sūya̍sya rū̱paṁ ya ē̱vaṁ vi̱dvāna̱gniṁ cin̍ u̱ ta u̱ bhāvē̱va lō̱kāva̱bhi


ja̍yati̱ yaśca̍ rāja̱sūyē̍nējā̱nasya̱ yaścā̎gni̱cita̱ indra̍sya suṣuvā̱ṇasya̍
daśa̱dhēṁdri ̱yaṁ vī̱rya̍ṁ parā̍pata̱ttaddē̱vāḥ sau̎ trāma̱ṇyā sama̍bharanthsū̱yatē̱
vā ē̱ṣa yō̎’gniṁ cin̍ u̱ tē̎’gniṁ ciṯ vā sau̎ trāma̱ṇyā ya̍jētēndri ̱yamē̱va
vī̱ryagͫ̍ sa̱ṁbhr̥tyā̱tmandha̍ttē .. 5. 6. 3.. ta ē̱vā’nvava̍srāvayatyē̱tada̱ṣṭā
ca̍tvārigͫśacca .. 5. 6. 3..

15 sa̱jūrabdō’yā̍vabhiḥ sa̱jūru̱ ṣā aru̍ ṇībhiḥ sa̱jūḥ sūrya̱ ēta̍śēna


249

sa̱jōṣā̍va̱śvinā̱ dagͫsō̍bhiḥ sa̱jūra̱gnirvaiś̎ vāna̱ra iḍā̍bhirghr̥̱tēna̱


svāhā̍ saṁvathsa̱rō vā abdō̱ māsā̱ ayā̍vā u̱ ṣā aru̍ ṇī̱ḥ sūrya̱ ēta̍śa i̱mē
a̱śvinā̍ saṁvathsa̱rō̎’gnirvaiśvāna̱
̎ raḥ pa̱śava̱ iḍā̍ pa̱śavō̍ ghr̥tagͫ
̱
sa̍ṁvathsa̱raṁ pa̱śavō’nu̱ pra jā̍yantē saṁvathsa̱rēṇai̱vāsmai ̍ pa̱śūn pra ja̍nayati
darbhasta̱mbē ju̍ hōti̱ yad

16 vā a̱syā a̱mr̥ta̱ṁ yadvī̱rya̍ṁ tadda̱rbhāstasmiñ̍ juhōti̱ praiva jā̍yatē’nnā̱dō


bha̍vati̱ yasyaiv̱ aṁ juhva̍tyē̱tā vai dē̱vatā̍ a̱gnēḥ pu̱ rastā̎dbhāgā̱stā ē̱va
prīṇ̍ ā̱tyathō̱ cakṣu̍ rē̱vāgnēḥ pu̱ rastā̱tprati̍ dadhā̱tyana̍ ndhō bhavati̱ ya
ē̱vaṁ vēdāpō̱ vā i̱damagrē̍ sali̱lamā̍sī̱thsa pra̱jāpa̍tiḥ puṣkarapa̱rṇē vātō̍
bhū̱tō̍’lēlāya̱thsaḥ

17 pra̍ti̱ṣṭhāṁ nāvin̍ data̱ sa ē̱tada̱pāṁ


ku̱ lāya̍mapaśya̱ttasmin̍ na̱gnima̍cinuta̱ tadi̱yama̍bhava̱ttatō̱ vai sa
pratya̍tiṣṭha̱dyāṁ pu̱ rastā̍du̱ pāda̍ dhā̱ttacchirō̍’bhava̱thsā prācī̱
digyāṁ da̍kṣiṇa̱ta u̱ pāda̍dhā̱thsa dakṣiṇ̍ aḥ pa̱kṣō̍’bhava̱thsā da̍kṣi̱ṇā
digyāṁ pa̱ścādu̱ pāda̍dhā̱ttatpuccha̍mabhava̱thsā pra̱tīcī̱ digyāmu̍ ttara̱ta
u̱ pāda̍dhā̱th

18 sa utta̍raḥ pa̱kṣō̍’bhava̱thsōdīc̍ ī̱ digyāmu̱ pariṣ̍ ṭādu̱ pāda̍ dhā̱t tat


pr̥̱ṣṭhama̍bhava̱th sōrdhvā digiy̱ aṁ vā a̱gniḥ pañcē̎ṣṭaka̱stasmā̱dyada̱syāṁ
khana̍ntya̱bhīṣṭa̍kāṁ tr̥̱ndantya̱bhi śarka̍rā̱g̱ͫ sarvā̱ vā i̱yaṁ vayō̎bhyō̱
̎
nakta̍ṁ dr̥̱śē dīpyatē̱ tasmā̍di̱māṁ vayāgͫ̍si̱ nakta̱ṁ nādhyā̍satē̱ ya ē̱vaṁ
vi̱dvāna̱gniṁ cin̍ u̱ tē pratyē̱va

19 ti̍ṣṭhatya̱bhi diśō̍ jayatyāgnē̱yō vai brā̎hma̱ṇastasmā̎dbrāhma̱ṇāya̱


sarvā̍su di̱kṣvardhu̍ ka̱gg̱ svāmē̱va taddiśa̱manvē̎tya̱pāṁ vā a̱gniḥ ku̱ lāya̱ṁ
tasmā̱dāpō̱’gnigͫ hāru̍ kā̱ḥ svāmē̱va tadyōni̱ṁ pra viś̍ anti .. 5. 6. 4..

yada̍lēlāya̱thsa u̍ ttara̱ta u̱ pāda̍dhādē̱va dvā trigͫ̍śacca .. 5. 6. 4..

20 sa̱ṁva̱thsa̱ramukhya̍ṁ bhr̥̱tvā dvi̱tīyē̍ saṁvathsa̱ra ā̎gnē̱yama̱ṣṭāka̍pāla̱ṁ


nirva̍pēdai̱ndramēkā̍daśakapālaṁ vaiśvadē̱vaṁ dvāda̍śakapālaṁ bārhaspa̱tyaṁ
̎ vaṁ trikapā̱laṁ
ca̱ruṁ vaiṣṇa̱ ̍ tr̥̱tīyē̍ saṁvathsa̱rē̍’bhi̱jitā̍
yajēta̱ yada̱ṣṭāka̍pālō̱ bhava̍tya̱ṣṭākṣa̍rā gāya̱tryā̎gnē̱yaṁ gā̍ya̱traṁ
prā̍taḥsava̱naṁ prā̍taḥsava̱namē̱va tēna̍ dādhāra gāya̱trīṁ chandō̱ yadēkā̍daśakapālō̱
bhava̱tyēkā̍daśākṣarā tri ̱ṣṭugai̱ndraṁ traiṣṭu̍ bha̱ṁ mādhya̍ṁdina̱g̱ͫ sava̍na̱ṁ
mādhya̍ṁdinamē̱va sava̍na̱ṁ tēna̍ dādhāra triṣ̱ ṭubha̱ṁ

21 chandō̱ yaddvāda̍śakapālō̱ bhava̍ti̱ dvāda̍śākṣarā̱ jaga̍tī vaiśvadē̱vaṁ


̍ yasava̱namē̱va tēna̍ dādhāra̱ jaga̍tī̱ṁ chandō̱
jāga̍taṁ tr̥tīyasava̱naṁ tr̥tī
̍
yadbārhaspa̱tyaśca̱rurbhava̍ti̱ brahma̱ vai dē̱vānā̱ṁ br̥ha̱spati̱rbrahmai ̱va
tēna̍ dādhāra̱ yadvaiṣṇa̱̎ vastrikapā̱lō
̍ bhava̍ti ya̱jñō vai viṣṇu̍ rya̱jñamē̱va
̍ ̍ ̍
tēna̍ dādhāra̱ yattr̥̱tīyē saṁvathsa̱rē’bhi̱jitā̱ yaja̍tē̱’bhijityai̱
250

yathsa̍ṁvathsa̱ramukhya̍ṁ bi̱bhartī̱mamē̱va

22 tēna̍ lō̱ka2gͫ spr̥ṇ̍ ōti̱ yaddvi̱tīyē̍ saṁvathsa̱rē̎’gniṁ


̍ tē̎’ntarikṣamē̱va
cinu̱ ̍ tēna̍ spr̥ṇōti̱ yattr̥̱tīyē̍ saṁvathsa̱rē
yaja̍tē̱’mumē̱va tēna̍ lō̱ka2gͫ spr̥ṇ̍ ōtyē̱taṁ vai para̍ āṭṇā̱raḥ ka̱kṣīvāgͫ̍
auśi̱jō vī̱taha̍vyaḥ śrāya̱sastra̱sada̍syuḥ pauruku̱ thsyaḥ pra̱jākā̍mā acinvata̱
tatō̱ vai tē sa̱hasragͫ̍ sahasraṁ pu̱ trāna̍vindanta̱ pratha̍tē pra̱jayā̍
pa̱śubhi̱stāṁ mātrā̍māpnōti̱ yāṁ tē’ga̍ccha̱ṉ, ya ē̱vaṁ vi̱dvānē̱tama̱gniṁ
̍ tē .. 5. 6. 5.. dā̱dhā̱ra̱ tri̱ṣṭubha̍mi̱mamē̱vaivaṁ ca̱tvāri ̍ ca .. 5. 6. 5..
cinu̱

23 pra̱jāpa̍tira̱gnima̍cinuta̱ sa kṣu̱ rapa̍virbhū̱tvāti̍ṣṭha̱ttaṁ dē̱vā bibhya̍tō̱


nōpā̍ya̱ntē chandō̍bhirā̱tmāna̍ṁ chādayi̱tvōpā̍ya̱ntacchaṁda̍sāṁ chaṁda̱stvaṁ brahma̱
vai chandāgͫ̍si̱ brahma̍ṇa ē̱tadrū̱paṁ yatkr̥ṣ̍ ṇāji̱naṁ kārṣṇī ̍ upā̱nahā̱vupa̍
muñcatē̱ chandō̍bhirē̱vātmāna̍ṁ chādayi̱tvāgnimupa̍ caratyā̱tmanō’higͫ̍sāyai
dēvani̱dhirvā ē̱ṣa ni dhīy̍ atē̱ yada̱gni

24 ra̱nyē vā̱ vai ni̱dhimagu̍ ptaṁ vi̱ndanti̱ na vā̱ prati̱ pra jā̍nātyu̱ khāmā
krā̍matyā̱tmāna̍mē̱vādhi̱pāṁ ku̍ rutē̱ guptyā̱ athō̱ khalvā̍hu̱ rnākramyēti̍
nairr̥̱tyu̍ khā yadā̱krāmē̱nnirr̥t̍ yā ā̱tmāna̱mapi ̍ dadhyā̱ttasmā̱nnākramyā̍
puruṣaśī̱ṟṣamupa̍ dadhāti̱ guptyā̱ athō̱ yathā̎ brū̱yādē̱tanmē̍ gōpā̱yēti̍
tā̱dr̥gē̱va tat

25 pra̱jāpa̍ti̱rvā atha̍rvā̱gnirē̱va da̱dhyaṅṅā̍tharva̱ṇastasyēṣṭa̍kā


a̱sthānyē̱tagͫ ha̱ vāva tadr̥ṣira̱̍ bhyanū̍vā̱cēndrō̍ dadhī̱cō a̱sthabhi̱riti̱
yadiṣṭa̍kābhira̱gniṁ ci̱nōti̱ sātmā̍namē̱vāgniṁ cinutē̱ ̍ sātmā̱muṣmi3gͫ̍ llō̱kē
̍
bha̍vati̱ ya ē̱vaṁ vēda̱ śarīra̱ṁ vā ē̱tada̱gnēryaccitya̍ ā̱tmā vaiś̎ vāna̱rō
yacci̱tē vaiś̎ vāna̱raṁ ju̱ hōti̱ śarīr̍ amē̱va sa̱gg̱skr̥tyā̱

26 ’bhyārō̍hati̱ śarīr̍ a̱ṁ vā ē̱tadyaja̍māna̱ḥ sa2gͫsku̍ rutē̱ yada̱gniṁ cin̍ u̱ tē


yacci̱tē vaiś̎ vāna̱raṁ ju̱ hōti̱ śarīr̍ amē̱va sa̱gg̱skr̥tyā̱tmanā̱bhyārō̍hati̱
tasmā̱ttasya̱ nāva̍ dyanti̱ jīva̍nnē̱va dē̱vānapyē̍ti vaiśvāna̱ryarcā purīṣ̍ a̱mupa̍
̎
dadhātī̱yaṁ vā a̱gnirvaiśvāna̱ rastasyaiṣ̱ ā citi̱ryatpurīṣ̍ ama̱gnimē̱va
̎
vaiśvāna̱ ̍
raṁ cinuta ē̱ṣā vā a̱gnēḥ pri ̱yā ta̱nūryadvaiś̎ vāna̱raḥ priy̱ āmē̱vāsya̍
ta̱nuva̱mava̍ ruṁdhē .. 5. 6. 6.. a̱gnistathsa̱gg̱skr̥tyā̱’gnērdaśa̍ ca .. 5. 6. 6..

27 a̱gnērvai dī̱kṣayā̍ dē̱vā vi̱rāja̍māpnuvanti̱srō rātrīr̎ dīkṣi̱taḥ syā̎ttri̱padā̍


vi̱rāḍvi̱rāja̍māpnōti̱ ṣaḍrātrīr̎ dīkṣi̱taḥ syā̱t ṣaḍvā r̥tava̍
̱ ḥ saṁvathsa̱raḥ
sa̍ṁvathsa̱rō vi̱rāḍvi̱rāja̍māpnōti̱ daśa̱ rātrīrdīkṣi̱taḥ syā̱ddaśā̎kṣarā
̎
vi̱rāḍvi̱rāja̍māpnōti̱ dvāda̍śa̱ rātrīr̎ dīkṣi̱taḥ syā̱ddvāda̍śa̱ māsā̎ḥ
saṁvathsa̱raḥ sa̍ṁvathsa̱rō vi̱rāḍvi̱rāja̍māpnōti̱ trayō̍daśa̱ rātrīr̎ dīkṣi̱taḥ
syā̱ttrayō̍daśa̱

28 māsā̎ḥ saṁvathsa̱raḥ sa̍ṁvathsa̱rō vi̱rāḍvi̱rāja̍māpnōti̱ pañca̍ daśa̱


rātrīr̎ dīkṣi̱taḥ syā̱tpañca̍daśa̱ vā a̍rdhamā̱sasya̱ rātra̍yō’rdhamāsa̱śaḥ
251

sa̍ṁvathsa̱ra ā̎pyatē saṁvathsa̱rō vi̱rāḍvi̱rāja̍māpnōti sa̱ptada̍śa̱


rātrīr̎ dīkṣi̱taḥ syā̱ddvāda̍śa̱ māsā̱ḥ pañca̱rtava̱ḥ sa sa̍ṁvathsa̱raḥ
sa̍ṁvathsa̱rō vi̱rāḍvi̱rāja̍māpnōti̱ catu̍ rvigͫśati̱g̱ͫ rātrīr̎ dīkṣi̱taḥ
syā̱ccatu̍ rvigͫśatirardhamā̱sāḥ sa̍ṁvathsa̱raḥ sa̍ṁvathsa̱rō vi̱rāḍvi̱rāja̍māpnōti
̎
tri̱g̱ͫśata̱g̱ͫ rātrīrdīkṣi̱taḥ syā̎t

29 trig̱ ̱ͫśada̍kṣarā vi ̱rāḍvi̱rāja̍māpnōti̱ māsa̍ṁ dīkṣi̱taḥ syā̱dyō māsa̱ḥ


sa sa̍ṁvathsa̱raḥ sa̍ṁvathsa̱rō vi̱rāḍvi̱rāja̍māpnōti ca̱turō̍ mā̱sō dīk̎ ṣi̱taḥ
syā̎cca̱turō̱ vā ē̱taṁ mā̱sō vasa̍vō’bibharu̱ stē pr̥t̍ hi̱vīmāja̍yangāya̱trīṁ
chandō̱’ṣṭau ru̱ drāstē̎’ntarik̍ ṣa̱māja̍yantri ̱ṣṭubha̱ṁ chandō̱ dvāda̍śādi̱tyāstē
diva̱māja̍ya̱ñjaga̍tī̱ṁ chaṁda̱statō̱ vai tē vyā̱vr̥ta̍magaccha̱ ñchraiṣṭhya̍ṁ
dē̱vānā̱ṁ tasmā̱ddvāda̍śa mā̱sō bhr̥̱tvāgniṁ cin̍ vīta̱ dvāda̍śa̱ māsā̎ḥ
saṁvathsa̱raḥ sa̍ṁvathsa̱rō̎’gniścitya̱stasyā̍hōrā̱trāṇīṣṭa̍kā ā̱ptēṣṭa̍kamēnaṁ
cinu̱ tē’thō̎ vyā̱vr̥ta̍mē̱va ga̍cchati̱ śraiṣṭhyagͫ̍ samā̱nānā̎m ..

5. 6. 7.. syā̱ttrayō̍daśa tri̱g̱ͫśata̱g̱ͫ rātrīrdīkṣi̱


̎ taḥ syā̱dvai
̎ ̍
tē’ṣṭāvigͫśatiśca .. 5. 6. 7..

30 su̱ va̱rgāya̱ vā ē̱ṣa lō̱kāya̍ cīyatē̱ yada̱gnistaṁ


yannānvā̱rōhē̎thsuva̱rgāllō̱kādyaja̍mānō hīyēta pr̥thi̱vīmākra̍miṣaṁ prā̱ṇō mā̱
mā hā̍sīda̱ntarik̍ ṣa̱mākra̍miṣaṁ pra̱jā mā̱ mā hā̍sī̱ddiva̱mākra̍miṣa̱g̱ͫ
suva̍raga̱nmētyā̍hai̱ṣa vā a̱gnēra̍nvārō̱hastēnai̱vaina̍ma̱ nvārō̍hati suva̱rgasya̍
lō̱kasya̱ sama̍ṣṭyai̱ yatpa̱kṣasa̍ṁmitāṁ minu̱ yāt

̍ saṁ yajñakra̱tumupē̍yā̱tpāpīy̍ asyasyā̱tmana̍ ḥ pra̱jā syā̱dvēdis̍ aṁmitāṁ


31 kanīyāgͫ
minōti̱ jyāyāgͫ̍samē̱va ya̍jñakra̱tumu̍ paiti̱ nāsyā̱tmana̱ḥ pāpīy̍ asī pra̱jā
bha̍vati sāha̱sraṁ cin̍ vīta pratha̱maṁ cin̍ vā̱naḥ sa̱hasra̍saṁmitō̱ vā a̱yaṁ
lō̱ka i̱mamē̱va lō̱kama̱bhi ja̍yati̱ dviṣā̍hasraṁ cinvīta dvitī̱ ya̍ṁ cinvā̱nō
dviṣā̍hasra̱ṁ vā a̱ntarik̍ ṣama̱ntarikṣamē̱vābhi
̍ ja̍yati̱ triṣā̍hasraṁ cinvīta
tr̥̱tīya̍ṁ cinvā̱na

32 striṣā̍hasrō̱ vā a̱sau lō̱kō̍’mumē̱va lō̱kama̱bhi ja̍yati jānuda̱ghnaṁ


̍
cinvīta pratha̱maṁ cin̍ vā̱nō gā̍yatri̱yaivēmaṁ lō̱kama̱bhyārō̍hati nābhida̱ghnaṁ
̍
cinvīta dvi ̱tīya̍ṁ cinvā̱nastriṣ̱ ṭubhaiv̱ āntarik̍ ṣama̱bhyārō̍hati grīvada̱ghnaṁ
cinvīta̍ tr̥̱tīya̍ṁ cinvā̱nō jaga̍tyai̱vāmuṁ lō̱kama̱bhyārō̍hati̱ nāgniṁ ci ̱tvā
rā̱māmupē̍yādayō̱nau rētō̍ dhāsyā̱mīti̱ na dvi ̱tīya̍ṁ ci̱tvānyasya̱ striya̱

33 mupē̍yā̱nna tr̥̱tīya̍ṁ ci̱tvā kāṁ ca̱ nōpē̍yā̱drētō̱ vā ē̱tanni dha̍ttē̱


yada̱gniṁ cin̍ u̱ tē yadu̍ pē̱yādrēta̍sā̱ vyr̥d̍ hyē̱tāthō̱ khalvā̍hurapraja̱syaṁ
tadyannōpē̱yāditi̱ yadrē̍ta̱ḥsicā̍vupa̱ dadhā̍ti̱ tē ē̱va yaja̍mānasya̱ rētō̍
bibhr̥ta̱stasmā̱dupē̍yā̱drēta̱sō’ska̍ndāya̱ trīṇi̱ vāva rētāgͫ̍si pi̱tā pu̱ traḥ
pautrō̱

34 yaddvē rē̍ta̱ḥsicā̍vupada̱dhyādrētō̎’sya̱ vi cchin̍ dyātti̱sra upa̍ dadhāti̱


252

rēta̍sa̱ḥ saṁta̍tyā i̱yaṁ vāva pra̍tha̱mā rē̍ta̱ḥsigvāgvā i ̱yaṁ tasmā̱tpaśya̍ntī̱māṁ


pa̍śyanti̱ vāca̱ṁ vada̍ntīma̱ntarik̍ ṣaṁ dvitī̱ yā̎ prā̱ṇō vā a̱ntarik̍ ṣa̱ṁ
tasmā̱nnāntarik̍ ṣa̱ṁ paśya̍nti̱ na prā̱ṇama̱sau tr̥̱tīyā̱ cakṣu̱ rvā a̱sau
tasmā̱tpaśya̍ntya̱mūṁ paśya̍nti̱ cakṣu̱ ryaju̍ ṣē̱māṁ cā̱

35 ’mūṁ cōpa̍ dadhāti̱ mana̍sā madhya̱māmē̱ṣāṁ lō̱kānā̱ṁ klr̥ptyā̱ athō̎


prā̱ṇānā̍mi̱ṣṭō ya̱jñō bhr̥gu̍ bhirāśī̱rdā vasu̍ bhi̱stasya̍ ta i̱ṣṭasya̍
vī̱tasya̱ draviṇ̍ ē̱ha bha̍kṣī̱yētyā̍ha stutaśa̱strē ē̱vaitēna̍ duhē piṯ ā
mā̍ta̱riśvācchid̍ rā pa̱dā dhā̱ acchidrā
̍ u̱ śija̍ḥ pa̱dānu̍ takṣu̱ ḥ sōmō̍
viśva̱vinnē̱tā nē̍ṣa̱dbr̥ha̱spati̍rukthāma̱ dāni ̍ śagͫsiṣa̱dityā̍hai̱tadvā
a̱gnēru̱ kthaṁ tēnaiv̱ aina̱manu̍ śagͫsati .. 5. 6. 8.. miṉ u̱ yāttr̥̱tīya̍ṁ
cinvā̱nastriya̱ṁ pautra̍śca̱ vai sa̱pta ca̍ .. 5. 6. 8..

36 sū̱yatē̱ vā ē̱ṣō̎’gnī̱nāṁ ya u̱ khāyā̎ṁ bhri̱yatē̱ yada̱dhaḥ sā̱dayē̱dgarbhā̎ḥ


pra̱pādu̍ kāḥ syu̱ rathō̱ yathā̍ sa̱vātpra̍tyava̱rōha̍ti tā̱dr̥gē̱va tadā̍sa̱ndī
sā̍dayati̱ garbhā̍ṇā̱ṁ dhr̥tyā̱ apra̍pādā̱yāthō̍ sa̱vamē̱vaina̍ṁ karōti̱ garbhō̱
vā ē̱ṣa yadukhyō̱ yōniḥ̍ śi̱kya̍ṁ yacchi̱kyā̍du̱ khāṁ ni̱rūhē̱dyōnē̱rgarbha̱ṁ
nirha̍ ṇyā̱tṣaḍu̍ dyāmagͫ śi̱kya̍ṁ bhavati ṣōḍhāvihi̱tō vai

37 puru̍ ṣa ā̱tmā ca̱ śira̍śca ca̱tvāryaṅgā̎nyā̱tmannē̱vaina̍ṁ bibharti


pra̱jāpa̍ti̱rvā ē̱ṣa yada̱gnistasyō̱khā cō̱lūkha̍laṁ ca̱ stanau̱ tāva̍sya
pra̱jā upa̍ jīvanti̱ yadu̱ khāṁ cō̱lūkha̍laṁ cōpa̱dadhā̍ti̱ tābhyā̍mē̱va
yaja̍mānō̱’muṣmi3̍ gͫllō̱kē̎’gniṁ du̍ hē saṁvathsa̱rō vā ē̱ṣa yada̱gnistasya̍
̎ vī
trēdhāvihi ̱tā iṣṭa̍kāḥ prājāpa̱tyā vaiṣṇa̱

̎
38 rvaiśvakarma̱ ṇīra̍hōrā̱trāṇyē̱vāsya̍ prājāpa̱tyā yadukhya̍ṁ bi̱bharti̍
prājāpa̱tyā ē̱va tadupa̍ dhattē̱ yathsa̱midha̍ ā̱dadhā̍ti vaiṣṇa̱vā vai vana̱spata̍yō
vaiṣṇa̱vīrē̱va tadupa̍ dhattē̱ yadiṣṭa̍kābhira̱gniṁ ci̱nōtī̱yaṁ vai viś̱ vaka̍rmā
vaiśvakarma̱ṇīrē̱va tadupa̍ dhattē̱ tasmā̍dāhustriv̱ r̥da̱gniriti̱ taṁ vā ē̱taṁ
yaja̍māna ē̱va cin̍ vīta̱ yada̍syā̱nyaścin̍ u̱ yādyattaṁ dakṣiṇ̍ ābhi̱rna
rā̱dhayē̍da̱gnima̍sya vr̥ñjīta̱ yō̎’syā̱gniṁ cin̍ u̱ yāttaṁ dakṣiṇ̍ ābhī
rādhayēda̱gnimē̱va tathspr̥ṇ̍ ōti .. 5. 6. 9.. ṣō̱ḍhā̱vi̱hi̱tō vai vaiṣ̎ ṇa̱vīra̱nyō
vigͫ̍śa̱tiśca̍ .. 5. 6. 9..

39 pra̱jāpa̍tira̱gnima̍cinuta̱rtubhiḥ̍ saṁvathsa̱raṁ va̍sa̱ntēnai̱vāsya̍


pūrvā̱rdhama̍cinuta grī̱ṣmēṇa̱ dakṣiṇ̍ aṁ pa̱kṣaṁ va̱ṟṣābhi̱ḥ pucchagͫ̍
śa̱radōtta̍raṁ pa̱kṣagͫ hē̍ma̱ntēna̱ madhya̱ṁ brahma̍ṇā̱ vā a̍sya̱
tatpū̎rvā̱rdhama̍cinuta kṣa̱trēṇa̱ dakṣiṇ̍ aṁ pa̱kṣaṁ pa̱śubhi̱ḥ puccha̍ṁ
vi̱śōtta̍raṁ pa̱kṣamā̱śayā̱ madhya̱ṁ ya ē̱vaṁ vi̱dvāna̱gniṁ cin̍ u̱ ta
r̥̱tubhir̍ ē̱vaina̍ṁ cinu̱ tē’thō̍ ē̱tadē̱va sarva̱mava̍

40 ruṁdhē śr̥̱ṇvantyē̍nama̱gniṁ cik̍ yā̱namattyanna̱g̱ͫ rōca̍ta i̱yaṁ vāva


pra̍tha̱mā citi̱rōṣa̍dhayō̱ vana̱spata̍ya̱ḥ purīṣ̍ ama̱ntarik̍ ṣaṁ dvitī̱ yā̱
vayāgͫ̍si̱ purīṣama̱
̍ sau tr̥̱tīyā̱ nakṣa̍trāṇi̱ purīṣ̍ aṁ ya̱jñaśca̍tu̱ rthī
253

̍ purīṣ̍ a̱ṁ yaja̍mānaḥ pañca̱mī pra̱jā purīṣa̱


dakṣiṇā̱ ̍ ṁ yattricitī̍ kaṁ cinvī̱ta
̍
ya̱jñaṁ dakṣiṇāmā̱tmāna̍ ̍
ṁ pra̱jāma̱ntariyā̱ttasmā̱tpañca̍ citīkaścēta̱vya̍
ē̱tadē̱va sarvagg̍ spr̥ṇōti̱ yatti̱sraścita̍ya

41 stri ̱vr̥ddhya̍gniryad dvē dvip̱ ādyaja̍māna̱ ḥ prati̍ṣṭhityai ̱ pañca̱ cita̍yō


bhavanti̱ pāṅkta̱ḥ puru̍ ṣa ā̱tmāna̍mē̱va spr̥ṇ̍ ōti̱ pañca̱ cita̍yō bhavanti
̍
pa̱ñcabhi̱ḥ purīṣaira̱ bhyū̍hati̱ daśa̱ saṁ pa̍dyantē̱ daśā̎kṣarō̱ vai
puru̍ ṣō̱ yāvā̍nē̱va puru̍ ṣa̱sta2gͫ spr̥ṇ̍ ō̱tyathō̱ daśā̎kṣarā viṟ āḍanna̍ṁ
vi̱rāḍvi̱rājyē̱vānnādyē̱ prati̍ tiṣṭhati saṁvathsa̱rō vai ṣa̱ṣṭhī citi̍rr̥̱tava̱ḥ
̍ g̱ͫ ṣaṭcita̍yō bhavanti̱ ṣaṭpurīṣ̍ āṇi̱ dvāda̍śa̱ saṁ pa̍dyantē̱
purīṣa̱
dvāda̍śa̱ māsā̎ḥ saṁvathsa̱raḥ sa̍ṁvathsa̱ra ē̱va prati̍ tiṣṭhati .. 5. 6. 10..

ava̱ cita̍ya̱ḥ purīṣ̍ a̱ṁ pañca̍daśa ca .. 5. 6. 10..

̍ dhū̱mrarō̍hitaḥ ka̱rkandhu̍ rōhita̱stē prā̍jāpa̱tyā


42 rōhitō
ba̱bhrura̍ru̱ ṇaba̍bhru̱ ḥ śuka̍babhru̱ stē rau̱ drāḥ śyēta̍ḥ śyētā̱kṣaḥ
śyēta̍grīva̱stē pit̍ r̥dēva̱tyā̎sti̱sraḥ kr̥̱ṣṇā va̱śā vā̍ru̱ ṇya̍sti̱sraḥ
śvē̱tā va̱śāḥ sau̱ ṟyō̍ maitrābārhaspa̱tyā dhū̱mrala̍lāmāstūpa̱rāḥ .. 5. 6. 11..

rōhit̍ a̱ḥ ṣaḍvigͫ̍śatiḥ .. 5. 6. 11..

̍
43 pr̥śnistira̱ ścīna̍pr̥śnirū̱rdhvapr̥ś̍ ni̱stē mā̍ru̱ tāḥ pha̱lgūrlō̍hitō̱rṇī
ba̍la̱kṣī tāḥ sā̍rasva̱tya̍ḥ pr̥ṣa̍tī sthū̱lapr̥ṣ̍ atī kṣu̱ drapr̥ṣ̍ atī̱
̎
tā vaiśvadē̱vya̍ sti̱sraḥ śyā̱mā va̱śāḥ pau̱ ṣṇiya̍sti̱srō rōhiṇ̍ īrva̱śā
mai̱triya̍ aindrābārhaspa̱tyā a̍ru̱ ṇala̍lāmāstūpa̱rāḥ .. 5. 6. 12.. pr̥śñi̱ḥ
ṣaḍvigͫ̍śatiḥ .. 5. 6. 12..

44 śi ̱ti̱bā̱hura̱nyata̍ḥ śitibāhuḥ sama̱ntaśiti̍ bāhu̱ sta ain̎ dravāya̱vāḥ


śiti̱̍ randhrō̱’nyata̍ḥ śitirandhraḥ sama̱ntaśitirandhra̱
̍ stē mait̎ rāvaru̱ ṇāḥ
̍ ̍ ̎
śu̱ ddhavālaḥ sa̱rvaśu̍ ddhavālō ma̱ṇivāla̱sta āśvi̱nāsti̱sraḥ śiḻ pā va̱śā
̎
vaiśvadē̱vya̍ sti̱sraḥ śyēnīḥ̎ paramē̱ṣṭhinē̍ sōmāpau̱ ṣṇāḥ śyā̱mala̍lāmāstūpa̱rāḥ
.. 5. 6. 13..

45 u̱ nna̱ta r̥ṣ̍ a̱bhō vā̍ma̱nasta aindrāvaru̱


̎ ṇāḥ śiti̍kakucchitipr̥̱ṣṭhaḥ
śiti̍bhasa̱tta ain̎ drābārhaspa̱tyāḥ śiti̍ ̱pācchi̱tyōṣṭha̍ḥ śiti̱bhrusta
̎
aindrāvaiṣṇa̱ vāsti̱sraḥ si ̱dhmā va̱śā vaiś̎ vakarma̱ṇya̍sti̱srō
dhā̱trē pr̥ṣ̍ ōda̱rā ain̎ drāpau̱ ṣṇāḥ śyēta̍lalāmāstūpa̱rāḥ .. 5. 6. 14..

śi̱ti̱bā̱huru̍ nna̱taḥ pañca̍vigͫśati̱ḥ pañca̍vigͫśatiḥ .. 5. 6. 14..

46 ka̱rṇāstrayō̍ yā̱māḥ sau̱ myāstraya̍ḥ śviti̱ṅgā a̱gnayē̱ yaviṣ̍ ṭhāya̱ trayō̍


naku̱ lāsti̱srō rōhiṇ̍ ī̱stryavya̱stā vasū̍nāṁ ti̱srō̍’ru̱ ṇā dityau̱
̍ hya̍stā
̍
ru̱ drāṇāgͫ sōmai̱ndrā ba̱bhrula̍ lāmāstūpa̱rāḥ .. 5. 6. 15.. ka̱rṇāstrayō̍vigͫśatiḥ
.. 5. 6. 15..
254

47 śu̱ ṇṭhāstrayō̍ vaiṣṇa̱vā a̍dhīlōdha̱karṇā̱strayō̱ viṣṇa̍va urukra̱māya̍


lapsu̱ dina̱strayō̱ viṣṇa̍va urugā̱yāya̱ pañcā̍vīsti̱sra ā̍di̱tyānā̎ṁ
triva̱thsāsti̱srō’ṁgir̍ asāmaindrāvaiṣṇa̱vā gau̱ rala̍lāmāstūpa̱rāḥ .. 5. 6. 16..

śu̱ ṇṭhā vigͫ̍śatiḥ .. 5. 6. 16..

48 indrā̍ya̱ rājñē̱ traya̍ḥ śitipr̥̱ṣṭhā indrā̍yādhirā̱jāya̱ traya̱ḥ śiti̍kakuda̱


indrā̍ya sva̱rājñē̱ traya̱ḥ śiti̍bhasadasti̱srastu̍ ryau̱ hya̍ḥ sā̱dhyānā̎ṁ ti̱sraḥ
pa̍ṣṭhau̱ hyō̍ viśvē̍ṣāṁ dē̱vānā̍māgnē̱ndrāḥ kr̥̱ṣṇala̍ lāmāstūpa̱rāḥ .. 5. 6. 17.. indrā̍ya̱ rājñē̱
dvāvigͫ̍śatiḥ .. 5. 6. 17..

̍
49 adityai̱ trayō̍ rōhitai̱tā in̍ drā̱ṇyai traya̍ḥ kr̥ṣṇai̱tāḥ ku̱ hvai ̎
trayō’ruṇai̱tāsti̱srō dhē̱navō̍ rā̱kāyai̱ trayō̍’na̱ḍvāha̍ ḥ sinīvā̱lyā
̍
ā̎gnāvaiṣṇa̱vā rōhit̍ alalāmāstūpa̱rāḥ .. 5. 6. 18.. adit̍ yā a̱ṣṭāda̍śa .. 5. 6. 18..

50 sau̱ myāstraya̍ḥ pi̱śaṁgā̱ḥ sōmā̍ya̱ rājñē̱ traya̍ḥ sā̱raṅgā̎ḥ


pārja̱nyā nabhō̍rūpāsti̱srō̍’jā ma̱ḻhā indrā̱ṇyai
̍ ti̱srō mē̱ṣya̍ ādi̱tyā
dyā̍vāpr̥thi̱vyā̍ mā̱laṅgā̎stūpa̱rāḥ .. 5. 6. 19.. sau̱ myā ēkā̱nna vigͫ̍śatiḥ ..

5. 6. 19..

51 vā̱ru̱ ṇāstraya̍ḥ kr̥̱ṣṇala̍lāmā̱ varu̍ ṇāya̱ rājñē̱ trayō̱ rōhit̍ alalāmā̱


varu̍ ṇāya ri̱śāda̍sē̱ trayō̍’ru̱ ṇala̍lāmāḥ śi̱lpāstrayō̍ vaiśvadē̱vāstraya̱ḥ
pr̥śna̍yaḥ sarvadēva̱tyā̍ aindrāsū̱rāḥ śyēta̍lalāmāstūpa̱rāḥ .. 5. 6. 20.. vā̱ru̱ ṇā
vigͫ̍śatiḥ .. 5. 6. 20..

52 sōmā̍ya sva̱rājñē̍’nōvā̱hāva̍na̱ ḍvāhā̍vindrā̱gnibhyā̍mōjō̱


dābhyā̱muṣṭā̍rāvindrā̱gnibhyā̎ṁ bala̱dābhyāgͫ̍ sīravā̱hāvavī̱ dvē dhē̱nū bhau̱ mī
̍ pu̍ ru̱ ṣī dvē dhē̱nū bhau̱ mī vā̱yava̍
di̱gbhyō vaḍa̍bē̱ dvē dhē̱nū bhau̱ mī vairā̱jī
ārōhaṇavā̱hāva̍ na̱ḍvāhau̍ vāru̱ ṇī kr̥ṣṇē
̱ va̱śē a̍rā̱ḍyau̍ di̱vyāvr̥ṣ̍ a̱bhau
̍
pa̍rima̱rau .. 5. 6. 21.. sōmāya sva̱rājñē̱ catu̍ strigͫśat .. 5. 6. 21..

53 ēkā̍daśa prā̱targa̱vyāḥ pa̱śava̱ ā la̍bhyantē chaga̱laḥ ka̱lmāṣa̍ḥ


kikidī̱virvid̍ ī̱gaya̱stē tvā̱ṣṭrāḥ sau̱ rīrnava̍ śvē̱tā va̱śā a̍nūba̱ndhyā̍
bhavantyāgnē̱ya ain̎ drā̱gna ā̎śvi̱nastē viś̍ ālayū̱pa ā la̍bhyantē .. 5. 6. 22..

ēkā̍daśa prā̱taḥ paṁca̍ vigͫśatiḥ .. 5. 6. 22..

54 pi̱śaṅgā̱strayō̍ vāsa̱ntāḥ sā̱raṅgā̱strayō̱ graiṣmā̱ḥ pr̥ṣa̍nta̱strayō̱


vārṣik̍ ā̱ḥ pr̥śna̍ya̱straya̍ḥ śāra̱dāḥ pr̥ś̍ nisa̱kthāstrayō̱ haima̍ntikā
avali̱ptāstraya̍ḥ śaiśi̱rāḥ sa̍ṁvathsa̱rāya̱ niva̍kṣasaḥ .. 5. 6. 23.. pi ̱śaṅgā̍
vigͫśa̱tiḥ .. 5. 6. 23..
255

rōhit̍ aḥ kr̥̱ṣṇā dhū̱mrala̍lāmā̱ḥ pr̥śñiḥ̍ śyā̱mā a̍ru̱ ṇala̍ lāmāḥ śitibā̱huḥ


śi̱lpāḥ śyēnīḥ̎ śyā̱mala̍lāmā unna̱taḥ si̱dhmā dhā̱trē pau̱ ṣṇāḥ śyēta̍lalāmāḥ
ka̱rṇā ba̱bhrula̍ lāmāḥ śu̱ ṇṭhā gau̱ rala̍lāmā̱ iṁdrā̍ya kr̥̱ṣṇala̍lāmā̱ adit̍ yai̱
̍
rōhitalalāmāḥ sau̱ myā mā̱laṅgā̍ vāru̱ ṇāḥ sū̱rāḥ śyēta̍lalāmā̱ daśa̍ ..

hira̍ṇyavarṇā a̱pāṁ grahā̎nbhūtēṣṭa̱kāḥ sa̱jūḥ sa̍ṁvathsaraṁ pra̱jāpa̍ti̱ḥ


sa kṣu̱ rapa̍vira̱gnērvai dī̱kṣayā̍ suva̱rgāya̱ taṁ yanvasū̱yatē̎ pra̱jāpa̍tir
̍ ḥ pr̥śñiḥ̍ śitibā̱huru̍ nna̱taḥ ka̱rṇāḥ śu̱ ṇṭhā iṁdrā̱yādit̍ yai
r̥̱tubhī̱ rōhita̱
sau̱ myāvāru̱ ṇāḥ sōmā̱yaikā̍daśa pi̱śaṅgā̱strayō̍vigͫśatiḥ ..
̍

hira̍ṇyavarṇā bhūtēṣṭa̱kāśchaṁdō̱ yatkanīy̍ āgͫsaṁ


tri̱vr̥ddhya̍gnirvā̍ru̱ ṇāścatu̍ ḥ paṁcā̱śat ..

hira̍ṇyavarṇā̱ ni va̍kṣasaḥ ..

pañcamakāṇḍē saptamaḥ praśnaḥ 7

1 yō vā aya̍thādēvatama̱gniṁ cin̍ u̱ ta ā dē̱vatā̎bhyō vr̥ścyatē̱ pāpīy̍ ānbhavati̱


yō ya̍thādēva̱taṁ na dē̱vatā̎bhya̱ ā vr̥ś̍ cyatē̱ vasīy̍ ānbhavatyāgnē̱yyā
gā̍yatri̱yā pra̍tha̱māṁ citi̍ma̱bhi mr̥ś̍ ēttri̱ṣṭubhā̎ dvi̱tīyā̱ṁ jaga̍tyā
tr̥̱tīyā̍manu̱ ṣṭubhā̍ catu̱ rthīṁ pa̱ṅktyā pa̍ñca̱mīṁ ya̍thādēva̱tamē̱vāgniṁ
̍
cinutē̱ na dē̱vatā̎bhya̱ ā vr̥ś̍ cyatē̱ vasīy̍ ānbhava̱tīḍā̍yai̱ vā ē̱ṣā
vibha̍ktiḥ pa̱śava̱ iḍā̍ pa̱śubhir̍ ēnaṁ

2 cinutē̱ yō vai pra̱jāpa̍tayē prati̱prōcyā̱gniṁ ci̱nōti̱


nārti̱mārccha̱tyaśvā̍va̱bhita̍stiṣṭhētāṁ kr̥̱ṣṇa u̍ ttara̱taḥ śvē̱tō
̍ stāvā̱labhyēṣṭa̍kā̱ upa̍ dadhyādē̱tadvai pra̱jāpa̍tē rū̱paṁ
dakṣiṇa̱
̍
prājāpa̱tyō’śva̍ḥ sā̱kṣādē̱va pra̱jāpa̍tayē prati̱prōcyā̱gniṁ cin̍ ōti̱
nārti̱mārccha̍tyē̱tadvā ahnō̍ rū̱paṁ yacchvē̱tō’śvō̱ rātriy̍ ai kr̥̱ṣṇa
ē̱tadahnō̍

̍ miṣṭa̍kā upadhā̱syaṅchvē̱tamaśva̍ma̱bhi
3 rū̱paṁ yadiṣṭa̍kā̱ rātriy̍ ai̱ purīṣa̱
̍
mr̥ś̍ ē̱t purīṣamupadhā̱syan kr̥̱ṣṇama̍hōrā̱trābhyā̍mē̱vaina̍ṁ
cinutē hiraṇyapā̱traṁ madhō̎ḥ pū̱rṇaṁ da̍dāti madha̱vyō̍’sā̱nīti̍ sau̱ ryā
ci̱trava̱tyāvē̎kṣatē ci̱tramē̱va bha̍vati ma̱dhyaṁdi̱nē’śva̱mava̍ ghrāpayatya̱sau
vā ā̍di̱tya indra̍ ē̱ṣa pra̱jāpa̍tiḥ prājāpa̱tyō’śva̱stamē̱va sā̱kṣādr̥d̍ hnōti
.. 5. 7. 1.. ē̱na̱mē̱tadahnō̱’ṣṭā ca̍tvārigͫśacca .. 5. 7. 1..

4 tvāma̍gnē vr̥ṣa̱bhaṁ cēkit̍ āna̱ṁ puna̱ryuvā̍naṁ ja̱naya̍nnu̱ pāgā̎m .


a̱sthū̱riṇō̱ gārha̍patyāni santu ti̱gmēna̍ nō̱ brahma̍ṇā̱ sagͫ śiś̍ ādhi
.. pa̱śavō̱ vā ē̱tē yadiṣṭa̍kā̱ścityā̎ṁ cityāmr̥ṣa̱bhamupa̍ dadhāti
256

mithu̱ namē̱vāsya̱ tadya̱jñē ka̍rōti pra̱jana̍nāya̱ tasmā̎dyū̱thēyū̍tha r̥ṣa̱bhaḥ


.. sa̱ṁva̱thsa̱rasya̍ prati̱māṁ yāṁ tvā̍ rātryu̱ pāsa̍tē . pra̱jāgͫ su̱ vīrā̎ṁ
kr̥̱tvā viśva̱māyu̱ rvya̍śnavat .. prā̱jā̱patyā

5 mē̱tāmupa̍ dadhātī̱yaṁ vāvaiṣaikā̎ṣṭa̱kā yadē̱vaikā̎ṣṭa̱kāyā̱manna̍ṁ


kri̱yatē̱ tadē̱vaitayāva̍ ruṁdha ē̱ṣā vai pra̱jāpa̍tēḥ kāma̱dughā̱ tayai̱va
yaja̍mānō̱’muṣmi3̍ gͫllō̱kē̎’gniṁ du̍ hē̱ yēna̍ dē̱vā jyōti̍ṣō̱rdhvā u̱ dāya̱ṉ
yēnā̍di̱tyā vasa̍vō̱ yēna̍ ru̱ drāḥ . yēnāṁgir̍ asō mahi̱māna̍māna̱śustēnaitu̱ ̍
yaja̍mānaḥ sva̱sti .. su̱ va̱rgāya̱ vā ē̱ṣa lō̱kāya̍

̍
6 cīyatē̱ yada̱gniryēna̍ dē̱vā jyōti̍ṣō̱rdhvā u̱ dāya̱nnityukhya̱g̱ͫ saminddha̱
iṣṭa̍kā ē̱vaitā upa̍ dhattē vānaspa̱tyāḥ su̍ va̱rgasya̍ lō̱kasya̱ sama̍ṣṭyai
śa̱tāyu̍ dhāya śa̱tavīr̎ yāya śa̱tōta̍yē’bhimāti̱ṣāhē̎ . śa̱taṁ yō na̍ḥ śa̱radō̱
̍
ajītā̱nindrō ̍ nēṣa̱dati̍ duri̱tāni̱ viśvā̎ .. yē ca̱tvāra̍ḥ pa̱thayō̍ dēva̱yānā̍
anta̱rā dyāvā̍pr̥thi̱vī vi̱yanti̍ . tēṣā̱ṁ yō ajyā̍ni̱majīti̍ mā̱vahā̱ttasmai ̍
nō dēvā̱ḥ

7 pari ̍ dattē̱ha sarvē̎ .. grī̱ṣmō hē̍ma̱nta u̱ ta nō̍ vasa̱ntaḥ śa̱radva̱ṟṣāḥ


su̍ vi̱taṁ nō̍ astu . tēṣā̍mr̥tū̱nāgͫ śa̱taśā̍radānāṁ nivā̱ta ē̍ṣā̱mabha̍yē
syāma .. i̱du̱ va̱thsa̱rāya̍ parivathsa̱rāya̍ saṁvathsa̱rāya̍ kr̥ṇutā br̥̱hannama̍ḥ .
tēṣā̎ṁ va̱yagͫ su̍ ma̱tau ya̱jñiyā̍nā̱ṁ jyōgajīt̍ ā̱ aha̍tāḥ syāma .. bha̱drānna̱ḥ
śrēya̱ḥ sama̍naiṣṭa dēvā̱stvayā̍va̱sēna̱ sama̍śīmahi tvā . sa nō̍ mayō̱bhūḥ pit̍ ō̱

̍
8 ā viśasva̱ śaṁ tō̱kāya̍ ta̱nuvē̎ syō̱naḥ .. ajyā̍nīrē̱tā upa̍ dadhātyē̱tā
vai dē̱vatā̱ apa̍rājitā̱stā ē̱va pra viś̍ ati̱ naiva jīy̍ atē brahmavā̱dinō̍
vadanti̱ yada̍rdhamā̱sā māsā̍ r̥̱tava̍ḥ saṁvathsa̱ra ōṣa̍dhī̱ḥ paca̱ntyatha̱
kasmā̍da̱nyābhyō̍ dē̱vatā̎bhya āgraya̱ṇaṁ niru̍ pyata̱ ityē̱tā hi taddē̱vatā̍
u̱ daja̍ya̱ṉ yadr̥̱tubhyō̍ ni̱rvapē̎ddē̱vatā̎bhyaḥ sa̱mada̍ṁ dadhyādāgraya̱ṇaṁ
ni̱rupyai ̱tā āhu̍ tīrjuhōtyardhamā̱sānē̱va māsā̍nr̥̱tūnthsa̍ṁvathsa̱raṁ prīṇ̍ āti̱
na dē̱vatā̎bhyaḥ sa̱mada̍ṁ dadhāti bha̱drānna̱ḥ śrēya̱ḥ sama̍naiṣṭa dēvā̱ ityā̍ha
hu̱ tādyā̍ya̱ yaja̍māna̱syāpa̍rābhāvāya .. 5. 7. 2.. prā̱jā̱pa̱tyāṁ lō̱kāya̍ dēvāḥ
pitō dadhyādāgraya̱ ṇaṁ pañca̍ vigͫśatiśca .. 5. 7. 2..

9 indra̍sya̱ vajrō̍’si̱ vārtra̍ghnastanū̱pā na̍ḥ pratispa̱śaḥ . yō na̍ḥ


pu̱ rastā̎ddakṣiṇa̱taḥ pa̱ścādu̍ ttara̱tō̍’ghā̱yura̍bhi̱dāsa̍tyē̱tagͫ
sō’śmā̍namr̥cchatu .. dē̱vā̱su̱ rāḥ saṁya̍ttā āsa̱ntē’su̍ rā di̱gbhya ābā̍dhanta̱
tāndē̱vā iṣvā̍ ca̱ vajrē̍ṇa̱ cāpā̍nudanta̱ yadva̱jriṇīrupa̱
̍ dadhā̱tīṣvā̍
̍
cai̱va tadvajrēṇa ca̱ yaja̍mānō̱ bhrātr̥v̍ yā̱napa̍ nudatē di̱kṣūpa̍

10 dadhāti dēvapu̱ rā ē̱vaitāsta̍nū̱pānī̱ḥ paryū̍ha̱tē’gnā̍viṣṇū sa̱jōṣa̍sē̱mā


va̍rdhantu vā̱ṁ gira̍ḥ . dyu̱ mnairvājē̍bhi̱rā ga̍tam .. bra̱hma̱vā̱dinō̍ vadanti̱
yanna dē̱vatā̍yai̱ juhva̱tyatha̍ kiṁdēva̱tyā̍ vasō̱rdhārētya̱gnirvasu̱ stasyai̱ṣā
dhārā̱ viṣṇu̱ rvasu̱ stasyai ̱ṣā dhārā̎gnāvaiṣṇa̱vyarcā vasō̱rdhārā̎ṁ juhōti
bhāga̱ dhēyē̍nai̱vainau̱ sama̍rdhaya̱tyathō̍ ē̱tā
257

11 mē̱vāhu̍ timā̱yata̍navatīṁ karōti̱ yatkā̍ma ēnāṁ ju̱ hōti̱ tadē̱vāva̍ ruṁdhē ru̱ drō
vā ē̱ṣa yada̱gnistasyai ̱tē ta̱nuvau̍ ghō̱rānyā śiv̱ ānyā yaccha̍taru̱ drīya̍ṁ
ju̱ hōti̱ yaivāsya̍ ghō̱rā ta̱nūstāṁ tēna̍ śamayati̱ yadvasō̱rdhārā̎ṁ ju̱ hōti̱
yaivāsya̍ śi̱vā ta̱nūstāntēna̍ prīṇāti̱ yō vai vasō̱rdhārā̍yai

12 prati̱ṣṭhāṁ vēda̱ pratyē̱va ti̍ṣṭhati̱ yadājya̍mu̱ cchiṣyē̍ta̱


tasmin̍ brahmauda̱naṁ pa̍cē̱ttaṁ brā̎hma̱ṇāśca̱tvāra̱ḥ prāśnīy̍ urē̱ṣa
vā a̱gnirvaiś̎ vāna̱rō yadbrā̎hma̱ṇa ē̱ṣā khalu̱ vā a̱gnēḥ pri ̱yā
ta̱nūryadvaiś̎ vāna̱raḥ priy̱ āyā̍mē̱vainā̎ṁ ta̱nuvā̱ṁ prati̍ ṣṭhāpayati̱ cata̍srō
dhē̱nūrda̍ dyā̱ttābhir̍ ē̱va yaja̍mānō̱’muṣmi3̍ gͫllō̱kē̎’ gniṁ du̍ hē .. 5. 7. 3.. upai ̱tāṁ dhārā̍yai̱
ṣaṭca̍tvārigͫśacca .. 5. 7. 3..

13 citti̍ṁ juhōmi̱ mana̍sā ghr̥̱tēnētyā̱hādā̎bhyā̱ vai nāmai̱ṣāhu̍ tirvaiśvakarma̱ṇī


naina̍ṁ cikyā̱naṁ bhrātr̥v̍ yō dabhnō̱tyathō̍ dē̱vatā̍ ē̱vāva̍
ru̱ ṁdhē’gnē̱ tama̱dyēti̍ pa̱ṅktyā ju̍ hōti pa̱ṅktyāhu̍ tyā yajñamu̱ khamā
ra̍bhatē sa̱pta tē̍ agnē sa̱midha̍ ḥ sa̱pta jiẖ vā ityā̍ha̱ hōtrā̍ ē̱vāva̍
ruṁdhē̱’gnirdē̱vēbhyō’pā̎krāmadbhāga̱dhēya̍

14 mi ̱cchamā̍na̱stasmā̍ ē̱tadbhā̍ga̱dhēya̱ṁ prāya̍cchannē̱tadvā


a̱gnēra̍gnihō̱tramē̱tarhi̱ khalu̱ vā ē̱ṣa jā̱tō yarhi ̱ sarva̍ści̱tō
jā̱tāyai̱vāsmā̱ anna̱mapi ̍ dadhāti̱ sa ē̍naṁ prī̱taḥ prīṇ̍ āti̱ vasīy̍ ānbhavati
brahmavā̱dinō̍ vadanti̱ yadē̱ṣa gārha̍patyaścī̱yatē’tha̱ kvā̎syāhava̱nīya̱
itya̱sāvā̍di̱tya iti̍ brūyādē̱tasmi̱ṉ hi sarvā̎bhyō dē̱vatā̎bhyō̱ juhva̍ti̱

15 ya ē̱vaṁ vi ̱dvāna̱gniṁ cin̍ u̱ tē sā̱kṣādē̱va dē̱vatā̍ r̥dhnō̱tyagnē̍


yaśasvi ̱ṉ yaśa̍sē̱mama̍rpa̱yēndrā̍vatī̱mapa̍citīmi̱hā va̍ha . a̱yaṁ mū̱rdhā
pa̍ramē̱ṣṭhī su̱ varcā̎ḥ samā̱nānā̍mutta̱maślō̍kō astu .. bha̱draṁ paśya̍nta̱ upa
sēdu̱ ragrē̱ tapō̍ dī̱kṣāmr̥ṣa̍yaḥ suva̱rvida̍ḥ . tata̍ḥ, kṣa̱traṁ bala̱mōja̍śca
jā̱tantada̱smai dē̱vā a̱bhi saṁ na̍mantu .. dhā̱tā vid̍ hā̱tā pa̍ra̱mō

16 ta sa̱ṁdr̥kpra̱jāpa̍tiḥ paramē̱ṣṭhī vi̱rājā̎ . stōmā̱śchandāgͫ̍si ni̱vidō̍


ma āhurē̱tasmai ̍ rā̱ṣṭrama̱bhi saṁ na̍māma .. a̱bhyāva̍rtadhva̱mupa̱mēta̍
̍
sā̱kama̱yagͫ śā̱stādhipatirvō astu . a̱sya vi̱jñāna̱manu̱ sagͫ ra̍bhadhvami̱maṁ
̎
pa̱ścādanu̍ jīvātha̱ sarvē .. rā̱ṣṭra̱bhr̥ta̍ ē̱tā upa̍ dadhātyē̱ṣā vā
a̱gnēścitī̍ rāṣṭra̱bhr̥ttayai̱vāsmin̍ rā̱ṣṭraṁ da̍dhāti rā̱ṣṭramē̱va bha̍vati̱
nāsmā̎drā̱ṣṭraṁ bhragͫ̍śatē .. 5. 7. 4.. bhā̱ga̱dhēya̱ṁ juhva̍ti para̱mā rā̱ṣṭraṁ
da̍dhāti sa̱pta ca̍ .. 5. 7. 4..

17 yathā̱ vai pu̱ trō jā̱tō mri̱yata̍ ē̱vaṁ vā ē̱ṣa mriy̍ atē̱ yasyā̱gnirukhya̍
u̱ dvāya̍ti̱ yannir̍ ma̱nthya̍ṁ ku̱ ryādvi cchindyā̱dbhrātr̥
̍ v̍ yamasmai janayē̱thsa
̎
ē̱va puna̍ḥ pa̱rīdhya̱ ḥ svādē̱vaina̱ṁ yōnērjanayati̱ nāsmai ̱ bhrātr̥v̍ yaṁ janayati̱
tamō̱ vā ē̱taṁ gr̥h̍ ṇāti̱ yasyā̱gnirukhya̍ u̱ dvāya̍ti mr̥tyustama̍
̱ ḥ kr̥̱ṣṇaṁ
vāsa̍ḥ kr̥̱ṣṇā dhē̱nurdakṣiṇ̍ ā̱ tama̍sai̱
258

18 va tamō̍ mr̥tyumapa̍
̱ hatē̱ hira̍ṇyaṁ dadāti̱ jyōti̱rvai hira̍ṇya̱ṁ jyōti̍ṣai̱va
tamō’pa̍ ha̱tē’thō̱ tējō̱ vai hira̍ṇya̱ṁ tēja̍ ē̱vātmandha̍ttē̱ suva̱rna gha̱rmaḥ
svāhā̱ suva̱rnārkaḥ svāhā̱ suva̱rna śu̱ kraḥ svāhā̱ suva̱rna jyōti̱ḥ svāhā̱ suva̱rna
sūrya̱ḥ svāhā̱rkō vā ē̱ṣa yada̱gnira̱sāvā̍di̱tyō̎

19 ’śvamē̱dhō yadē̱tā āhu̍ tīrju̱ hōtya̍rkāśvamē̱dhayō̍rē̱va jyōtīgͫ̍ṣi̱ saṁ


da̍dhātyē̱ṣa ha̱ tvā a̍rkāśvamē̱dhī yasyai̱tada̱gnau kriy̱ ata̱ āpō̱ vā i̱damagrē̍
sali̱lamā̍sī̱thsa ē̱tāṁ pra̱jāpa̍tiḥ pratha̱māṁ citi̍mapaśya̱ttāmupā̍dhatta̱
tadi̱yama̍bhava̱ttaṁ vi̱śvaka̍rmābravī̱dupa̱ tvāyā̱nīti̱ nēha lō̱kō̎’stītya̍

20 bravī̱thsa ē̱tāṁ dvi̱tīyā̱ṁ citi̍mapaśya̱ttāmupā̍dhatta̱


tada̱ntarik̍ ṣamabhava̱thsa ya̱jñaḥ pra̱jāpa̍timabravī̱dupa̱ tvāyā̱nīti̱
nēha lō̱kō̎’stītya̍bravī̱thsa vi ̱śvaka̍rmāṇamabravī̱dupa̱ tvāyā̱nīti̱ kēna̍
mō̱paiṣya̱sīti̱ diśyā̍bhi̱ritya̍bravī̱ttaṁ diśyā̍bhiru̱ paittā upā̍dhatta̱ tā diśō̍

21 ’bhava̱nthsa pa̍ramē̱ṣṭhī pra̱jāpa̍timabravī̱dupa̱ tvāyā̱nīti̱ nēha


lō̱kō̎’stītya̍bravī̱thsa viś̱ vaka̍rmāṇaṁ ca ya̱jñaṁ cā̎bravī̱dupa̍ vā̱māyā̱nīti̱
nēha lō̱kō̎’stītya̍brūtā̱g̱ͫ sa ē̱tāṁ tr̥̱tīyā̱ṁ citi̍mapaśya̱ttāmupā̍dhatta̱
tada̱sāva̍bhava̱thsa ā̍di̱tyaḥ pra̱jāpa̍timabravī̱dupa̱ tvā

22 ’yā̱nīti̱ nēha lō̱kō̎’stītya̍bravī̱thsa viś̱ vaka̍rmāṇaṁ ca ya̱jñaṁ


cā̎bravī̱dupa̍ vā̱māyā̱nīti̱ nēha lō̱kō̎’stītya̍brūtā̱g̱ͫ sa
pa̍ramē̱ṣṭhina̍mabravī̱dupa̱ tvāyā̱nīti̱ kēna̍ mō̱paiṣya̱sīti̍ lōkaṁ
pr̥̱ṇayētya̍bravī̱ttaṁ lō̍kaṁ pr̥̱ṇayō̱paittasmā̱dayā̍tayāmnī lōkaṁ
pr̥̱ṇā’yā̍tayāmā̱ hya̍sā

23 vā̍di̱tyastānr̥ṣa̍yō’bruva̱nnupa̍ va̱ āyā̱mēti̱ kēna̍ na u̱ paiṣya̱thēti̍


bhū̱mnētya̍bruva̱ntāndvābhyā̱ṁ citī̎bhyāmu̱ pāya̱ nthsa pañca̍ citīka̱ ḥ sama̍padyata̱
ya ē̱vaṁ vi̱dvāna̱gniṁ cin̍ u̱ tē bhūyā̍nē̱va bha̍vatya̱bhīmā3gͫllō̱kāñja̍yati
vi̱durē̍naṁ dē̱vā athō̍ ē̱tāsā̍mē̱va dē̱vatā̍nā̱g̱ͫ sāyu̍ jyaṁ gacchati .. 5. 7. 5.. tama̍sā’di̱tyō̎’stīti̱
diśa̍ ādi̱tyaḥ pra̱jāpa̍timabravī̱dupa̍ tvā̱sau
pañca̍ catvārigͫśacca .. 5. 7. 5..

24 vayō̱ vā a̱gniryada̍gni̱cit pa̱kṣiṇō̎’śnī̱yāt


tamē̱vāgnima̍dyā̱dārti̱mārcchē̎thsaṁvathsa̱raṁ vra̱taṁ ca̍rēthsaṁvathsa̱ragͫ
hi vra̱taṁ nāti̍ pa̱śurvā ē̱ṣa yada̱gnirhi̱nasti̱ khalu̱ vai taṁ pa̱śurya
ē̍naṁ pu̱ rastā̎tpra̱tyañca̍mupa̱ cara̍ti̱ tasmā̎tpa̱ścātprāṅu̍ pa̱carya̍
ā̱tmanō’higͫ̍sāyai̱ tējō̍’si̱ tējō̍ mē yaccha pr̥thi̱vīṁ ya̍ccha

25 pr̥thi̱vyai mā̍ pāhi̱ jyōti̍rasi̱ jyōti̍rmē yacchā̱ntarik̍ ṣaṁ


yacchā̱ntarik̍ ṣānmā pāhi ̱ suva̍rasi̱ suva̍rmē yaccha̱ diva̍ṁ yaccha di̱vō
mā̍ pā̱hītyā̍hai̱tābhi̱rvā im̱ ē lō̱kā vidhr̥t̍ ā̱ yadē̱tā u̍ pa̱dadhā̎tyē̱ṣāṁ
lō̱kānā̱ṁ vidhr̥t̍ yai svayamātr̥̱ṇṇā u̍ pa̱dhāya̍ hiraṇyēṣṭa̱kā upa̍ dadhātī̱mē
259

vai lō̱kāḥ sva̍yamātr̥̱ṇṇā jyōti̱ṟhira̍ṇya̱ṁ yathsva̍yamātr̥̱ṇṇā u̍ pa̱dhāya̍

26 hiraṇyēṣṭa̱kā u̍ pa̱dadhā̍tī̱mānē̱vaitābhir̍ lō̱kāñjyōti̍ṣmataḥ kuru̱ tē’thō̍


̍
ē̱tābhirē̱vāsmā ̍ i̱mē lō̱kāḥ pra bhā̎nti̱ yāstē̍ agnē̱ sūryē̱ ruca̍ udya̱tō
diva̍māta̱nvanti̍ ra̱śmibhiḥ̍ . tābhi̱ḥ sarvā̍bhī ru̱ cē janā̍ya naskr̥dhi .. yā
vō̍ dēvā̱ḥ sūryē̱ rucō̱ gōṣvaśvē̍ṣu̱ yā ruca̍ḥ . indrā̎gnī̱ tābhi̱ḥ sarvā̍bhī̱
ruca̍ṁ nō dhatta br̥haspatē .. ruca̍ṁ nō dhēhi

27 brāhma̱ṇēṣu̱ ruca̱g̱ͫ rāja̍su naskr̥dhi . ruca̍ṁ vi̱śyē̍ṣu śū̱drēṣu̱


mayi ̍ dhēhi ru̱ cā ruca̎m .. dvē̱dhā vā a̱gniṁ cikyā̱nasya̱
̍ yaśa̍ iṁdri̱yaṁ
ga̍cchatya̱gniṁ vā̍ ci̱tamījā̱naṁ
̍ vā̱ yadē̱tā āhu̍ tīrju̱ hōtyā̱tmannē̱va yaśa̍
iṁdri̱yaṁ dha̍tta īśva̱rō vā ē̱ṣa ārti̱mārtō̱ṟyō̎’gniṁ ci̱nvanna̍dhi̱ krāma̍ti̱
tattvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱ iti̍ vāru̱ ṇyarcā

28 ju̍ huyā̱cchānti̍rē̱vaiṣāgnērgupti̍rā̱tmanō̍ ha̱viṣkr̥t̍ ō̱


vā ē̱ṣa yō̎’gniṁ cin̍ u̱ tē yathā̱ vai ha̱viḥ skanda̍tyē̱vaṁ vā ē̱ṣa
ska̍ndati̱ yō̎’gniṁ ci̱tvā striya̍mu̱ paiti̍ maitrāvaru̱ ṇyāmikṣa̍yā yajēta
maitrāvaru̱ ṇatā̍mē̱vōpaityā̱tmanō’ska̍
̎ ndāya̱ yō vā a̱gnimr̥t̍ u̱ sthāṁ
vēda̱rturr̥t̍ urasmai ̱ kalpa̍māna ēti̱ pratyē̱va ti̍ṣṭhati saṁvathsa̱rō vā a̱gnir

29 r̥tu̱ sthāstasya̍ vasa̱ntaḥ śirō̎ grī̱ṣmō dakṣiṇ̍ aḥ pa̱kṣō


va̱ṟṣāḥ pucchagͫ̍ śa̱radutta̍raḥ pa̱kṣō hē̍ma̱ntō madhya̍ṁ
pūrvapa̱kṣāścita̍yō’parapa̱kṣāḥ purīṣ̍ amahōrā̱trāṇīṣṭa̍kā ē̱ṣa vā
a̱gnirr̥t̍ u̱ sthā ya ē̱vaṁ vēda̱rturr̥t̍ urasmai ̱ kalpa̍māna ēti̱ pratyē̱va
ti̍ṣṭhati pra̱jāpa̍ti̱rvā ē̱taṁ jyaiṣṭhya̍kāmō̱ nya̍dhatta̱ tatō̱ vai
sa jyaiṣṭhya̍magaccha̱dya ē̱vaṁ vi̱dvāna̱gniṁ cin̍ u̱ tē jyaiṣṭhya̍mē̱va
ga̍cchati .. 5. 7. 6.. pr̥̱thi̱vīṁ ya̍ccha̱ yathsva̍yamātr̥̱ṇṇā u̍ pa̱dhāya̍
dhēhyr̥̱cā’gniścin̍ u̱ tē trīṇi ̍ ca .. 5. 7. 6..

30 yadākū̍tāthsa̱masu̍ srōddhr̥̱dō vā̱ mana̍sō vā̱ saṁbhr̥t̍ a̱ṁ cakṣu̍ ṣō vā .


tamanu̱ prēhi ̍ sukr̥̱tasya̍ lō̱kaṁ yatrarṣa̍yaḥ prathama̱jā yē pu̍ rā̱ṇāḥ .. ē̱tagͫ
sa̍dhastha̱ pari ̍ tē dadāmi̱ yamā̱vahā̎cchēva̱dhiṁ jā̱tavē̍dāḥ . a̱nvā̱ga̱ntā
ya̱jñapa̍tirvō̱ atra̱ ta2gͫ sma̍ jānīta para̱mē vyō̍man .. jā̱nī̱tādē̍naṁ para̱mē
vyō̍ma̱ndēvā̎ḥ sadhasthā vi ̱da rū̱pama̍sya . yadā̱gacchā̎t

̍
31 pa̱thibhirdēva̱ yānair̍ iṣṭāpū̱rtē kr̥ṇ̍ utādā̱vira̍smai .. saṁ pra
cya̍vadhva̱manu̱ saṁ pra yā̱tāgnē̍ pa̱thō dē̍va̱yānā̎n kr̥ṇudhvam .
a̱sminthsa̱dhasthē̱ adhyutta̍rasmi̱nviśvē̍ dēvā̱ yaja̍mānaśca sīdata ..

prasta̱rēṇa̍ pari̱dhinā̎ sru̱ cā vēdyā̍ ca ba̱ṟhiṣā̎ . r̥̱cēmaṁ ya̱jñaṁ nō̍


vaha̱ suva̍rdē̱vēṣu̱ ganta̍vē .. yadi̱ṣṭaṁ yatpa̍rā̱dāna̱ṁ yadda̱ttaṁ yā ca̱
̍ . ta
dakṣiṇā

̎
32 da̱gnirvaiśvakarma̱ ṇaḥ suva̍rdē̱vēṣu̍ nō dadhat .. yēnā̍ sa̱hasra̱ṁ vaha̍si̱
260

yēnā̎gnē sarvavēda̱sam . tēnē̱maṁ ya̱jñaṁ nō̍ vaha̱ suva̍rdē̱vēṣu̱ ganta̍vē ..

yēnā̎gnē̱ dakṣiṇā ̍ yu̱ ktā ya̱jñaṁ vaha̍ntyr̥̱tvija̍ḥ . tēnē̱maṁ ya̱jñaṁ nō̍ vaha̱
suva̍rdē̱vēṣu̱ ganta̍vē .. yēnā̎gnē su̱ kr̥ta̍ḥ pa̱thā madhō̱rdhārā̎ vyāna̱śuḥ .
tēnē̱maṁ ya̱jñaṁ nō̍ vaha̱ suva̍rdē̱vēṣu̱ ganta̍vē .. yatra̱ dhārā̱ ana̍pētā̱
madhō̎rghr̥̱tasya̍ ca̱ yāḥ . tada̱gnirvaiś̎ vakarma̱ṇaḥ suva̍rdē̱vēṣu̍ nō dadhat
.. 5. 7. 7.. ā̱gacchā̱ttadvyā̍na̱śustēnē̱maṁ ya̱jñaṁ nō̍ vaha̱ suva̍rdē̱vēṣu̱
ganta̍vē̱ catu̍ rdaśa ca .. 5. 7. 7..

33 yāstē̍ agnē sa̱midhō̱ yāni̱ dhāma̱ yā ji ̱hvā jā̍tavēdō̱ yō a̱rciḥ


. yē tē̍ agnē mē̱ḍayō̱ ya inda̍va̱stēbhir̍ ā̱tmāna̍ṁ cinuhi prajā̱nan ..

u̱ thsa̱nna̱ya̱jñō vā ē̱ṣa yada̱gniḥ kiṁ vāhaiṯ asya̍ kri̱yatē̱ kiṁ vā̱ na yadvā
a̍dhva̱ryura̱gnēści̱nvanna̍nta̱rētyā̱tmanō̱ vai tada̱ntarē̍ti̱ yāstē̍ agnē
sa̱midhō̱ yāni̱

34 dhāmētyā̍hai̱ṣā vā a̱gnēḥ sva̍yaṁ ci̱tira̱gnirē̱va tada̱gniṁ cin̍ ōti̱


nādhva̱ryurā̱tmanō̱’ntarē̍ti̱ cata̍sra̱ āśā̱ḥ pra ca̍rantva̱gnaya̍ i̱maṁ
nō̍ ya̱jñaṁ na̍yatu prajā̱nan . ghr̥̱taṁ pinva̍nna̱jaragͫ̍ su̱ vīra̱ṁ
brahma̍ sa̱midbha̍va̱tyāhu̍ tīnām .. su̱ va̱rgāya̱ vā ē̱ṣa lō̱kāyōpa̍ dhīyatē̱
yatkū̱rmaścata̍sra̱ āśā̱ḥ pra ca̍rantva̱gnaya̱ ityā̍ha̱

35 diśa̍ ē̱vaitēna̱ pra jā̍nātī̱maṁ nō̍ ya̱jñaṁ na̍yatu prajā̱nannityā̍ha


̎
suva̱rgasya̍ lō̱kasyā̱bhinītyai̱ brahma̍ sa̱midbha̍va̱tyāhu̍ tīnā̱mityā̍ha̱
brahma̍ṇā̱ vai dē̱vāḥ su̍ va̱rgaṁ lō̱kamā̍ya̱ṉ yadbrahma̍ṇvatyōpa̱dadhā̍ti̱
brahma̍ṇai̱va tadyaja̍mānaḥ suva̱rgaṁ lō̱kamē̍ti pra̱jāpa̍ti̱rvā ē̱ṣa yada̱gnistasya̍
pra̱jāḥ pa̱śava̱śchandāgͫ̍si rū̱pagͫ sarvā̱ṉ varṇā̱niṣṭa̍kānāṁ
kuryādrū̱pēṇai̱va pra̱jāṁ pa̱śūṅchandā̱g̱syava̍ ru̱ ṁdhē’thō̎ pra̱jābhya̍
ē̱vaina̍ṁ pa̱śubhya̱śchandō̎bhyō’va̱ruddhya̍ cinutē .. 5. 7. 8.. yānya̱gnaya̱
ityā̱hēṣṭa̍kānā̱g̱ͫ ṣōḍa̍śa ca .. 5. 7. 8..

36 mayi ̍ gr̥hṇā̱myagrē̍ a̱gnigͫ rā̱yaspōṣā̍ya suprajā̱stvāya̍ su̱ vīryā̍ya


. mayi ̍ pra̱jāṁ mayi̱ varcō̍ dadhā̱myariṣ̍ ṭāḥ syāma ta̱nuvā̍ su̱ vīrā̎ḥ ..

yō nō̍ a̱gniḥ pit̍ arō hr̥thsva̍


̱ ntarama̍rtyō̱ martyāgͫ̍ ā vi̱vēśa̍ .
tamā̱tmanpari ̍ gr̥hṇīmahē va̱yaṁ mā sō a̱smāgͫ a̍va̱hāya̱ parā̍ gāt ..

̍ yādyō̎’sya̱ svō̎’gnistamapi ̱
yada̍dhva̱ryurā̱tmanna̱gnimagr̥h̍ ītvā̱gniṁ cinu̱

37 yaja̍mānāya cinuyāda̱gniṁ khalu̱ vai pa̱śavō’nūpa̍ tiṣṭhantē’pa̱krāmu̍ kā


asmātpa̱śava̍ḥ syu̱ rmayi ̍ gr̥hṇā̱myagrē̍ a̱gnimityā̍hā̱tmannē̱va
svama̱gniṁ dā̍dhāra̱ nāsmā̎tpa̱śavō’pa̍ krāmanti brahmavā̱dinō̍ vadanti̱
yanmr̥ccāpa̍ścā̱gnēra̍ nā̱dyamatha̱ kasmā̎nmr̥̱dā cā̱dbhiścā̱gniścīy̍ ata̱
iti̱ yada̱dbhiḥ sa̱ṁyau
261

38 tyāpō̱ vai sarvā̍ dē̱vatā̍ dē̱vatā̍bhirē̱vaina̱g̱ͫ sagͫ sr̥j̍ ati̱ yanmr̥̱dā


ci̱nōtī̱yaṁ vā a̱gnirvaiś̎ vāna̱rō̎’gninaiv̱ a tada̱gniṁ cin̍ ōti brahmavā̱dinō̍
vadanti̱ yanmr̥̱dā cā̱dbhiścā̱gniścī̱yatētha̱ kasmā̍da̱gniru̍ cyata̱ iti̱
yaccchandō̍bhiści̱nōtya̱gnayō̱ vai chandāgͫ̍si̱ tasmā̍da̱gniru̍ cya̱tē’thō̍
i̱yaṁ vā a̱gnirvaiś̎ vāna̱rō yan

39 mr̥̱dā ci̱nōti̱ tasmā̍da̱gniru̍ cyatē hiraṇyēṣṭa̱kā upa̍ dadhāti̱ jyōti̱rvai


hira̍ṇya̱ṁ jyōti̍rē̱vāsmin̍ dadhā̱tyathō̱ tējō̱ vai hira̍ṇya̱ṁ tēja̍ ē̱vātmandha̍ttē̱
yō vā a̱gnigͫ sa̱rvatō̍mukhaṁ cinu̱ tē sarvā̍ su pra̱jāsvanna̍matti̱ sarvā̱
diśō̱’bhi ja̍yati gāya̱trīṁ pu̱ rastā̱dupa̍ dadhāti triṣ̱ ṭubha̍ṁ dakṣiṇa̱tō
jaga̍tīṁ pa̱ścāda̍nu̱ ṣṭubha̍muttara̱taḥ pa̱ṅktiṁ madhya̍ ē̱ṣa vā a̱gniḥ
sa̱rvatō̍mukha̱staṁ ya ē̱vaṁ vi̱dvāgścin̍ u̱ tē sarvā̍su pra̱jāsvanna̍matti̱ sarvā̱
diśō̱’bhi ja̍ya̱tyathō̍ di̱śyē̍va diśa̱ṁ pra va̍yati̱ tasmā̎ddi̱śi dikprōtā̎ ..

5. 7. 9.. api ̍ sa̱ṁyauti̍ vaiśvāna̱rō yadē̱ṣa vai pañca̍vigͫśatiśca .. 5. 7. 9..

40 pra̱jāpa̍tira̱gnima̍sr̥jata̱ sō̎’smāthsr̥̱ṣṭaḥ prāṅprādra̍va̱ttasmā̱


aśva̱ṁ pratyā̎sya̱thsa da̍kṣi̱ṇāva̍rtata̱ tasmai ̍ vr̥̱ṣṇiṁ pratyā̎sya̱thsa
pra̱tyaṅṅāva̍rtata̱ tasmā̍ r̥ṣa̱bhaṁ pratyā̎sya̱thsa uda̱ṅṅāva̍rtata̱
tasmai ̍ ba̱staṁ pratyā̎sya̱thsa ū̱rdhvō̎’drava̱ttasmai̱ puru̍ ṣa̱ṁ
pratyā̎sya̱dyatpa̍śuśī̱ṟṣāṇyu̍ pa̱ dadhā̍ti sa̱rvata̍ ē̱vaina̍

41 mava̱rudhya̍ cinuta ē̱tā vai prā̍ṇa̱bhr̥ta̱ścakṣu̍ ṣmatī̱riṣṭa̍kā̱


yatpa̍śuśī̱ṟṣāṇi̱ yatpa̍śuśī̱ṟṣāṇyu̍ pa̱dadhā̍ti̱ tābhir̍ ē̱va
yaja̍mānō̱’muṣmi3̍ gͫllō̱kē prāṇi̱tyathō̱ tābhir̍ ē̱vāsmā̍ i̱mē lō̱kāḥ pra bhā̎nti
mr̥̱dābhi̱lipyōpa̍ dadhāti mēdhya̱tvāya̍ pa̱śurvā ē̱ṣa yada̱gniranna̍ṁ pa̱śava̍
ē̱ṣa khalu̱ vā a̱gniryatpa̍śuśī̱ṟṣāṇi̱ yaṁ kā̱mayē̍ta̱ kanīy̍ ō̱’syānnagg̍

42 syā̱diti̍ saṁta̱rāṁ tasya̍ paśuśī̱ṟṣāṇyupa̍ dadhyā̱tkanīy̍ a ē̱vāsyānna̍ṁ


bhavati̱ yaṁ kā̱mayē̍ta sa̱māva̍da̱syānnagg̍ syā̱diti̍ madhya̱tastasyōpa̍
dadhyāthsa̱māva̍dē̱vāsyānna̍ṁ bhavati̱ yaṁ kā̱mayē̍ta̱ bhūyō̱’syānnagg̍
syā̱dityantē̍ṣu̱ tasya̍ vyu̱ dūhyōpa̍ dadhyādanta̱ta ē̱vāsmā̱ anna̱mava̍ ruṁdhē̱
bhūyō̱’syānna̍ṁ bhavati .. 5. 7. 10.. ē̱va̱ma̱syā’nna̱ṁ bhūyō̱’syā’nna̍ṁ bhavati ..

5. 7. 10..

43 stē̱gānda2gͫṣṭrā̎bhyāṁ ma̱ṇḍūkā̱ñjaṁbhyē̍bhi̱rāda̍kāṁ
khā̱dēnōrjagͫ̍ sagͫsū̱dēnāra̍ ṇya̱ṁ jāṁbīl̍ ēna̱ mr̥da̍ṁ ba̱ṟsvē̍bhi̱ḥ
śarka̍rābhi̱rava̍kā̱mava̍kābhi̱ḥ śarka̍rāmuthsā̱dēna̍ ji̱hvāma̍vakra̱ndēna̱
tālu̱ g̱ͫ sara̍svatīṁ jihvā̱grēṇa̍ .. 5. 7. 11.. stē̱gāndvāvigͫ̍śatiḥ .. 5. 7. 11..

44 vāja̱g̱ͫ hanū̎bhyāma̱pa ā̱syē̍nādi̱tyāṁ


chmaśru̍ bhirupayā̱mamadha̍rē̱ṇōṣṭhē̍na̱ sadutta̍rē̱ṇānta̍rēṇānūkā̱śaṁ
262

pra̍kā̱śēna̱ bāhyagg̍ stanayi̱tnuṁ nir̍ bā̱dhēna̍ sūryā̱gnī cakṣu̍ rbhyāṁ viḏ yutau̍
ka̱nāna̍kābhyāma̱śaniṁ ̍ ma̱stiṣkē̍ṇa̱ bala̍ṁ ma̱jjabhiḥ̍ .. 5. 7. 12.. vāja̱ṁ
pañca̍vigͫśatiḥ .. 5. 7. 12..

45 kū̱rmāṅcha̱ phaira̱cchalā̍bhiḥ ka̱piñja̍lā̱nthsāma̱ kuṣṭhik̍ ābhirja̱vaṁ


jaṅghā̍bhiraga̱ daṁ jānu̍ bhyāṁ vī̱rya̍ṁ ku̱ hābhyā̎ṁ bha̱yaṁ pra̍cā̱lābhyā̱ṁ
guhō̍papa̱kṣābhyā̍ma̱śvinā̱vagͫsā̎bhyā̱maditi̍ gͫ śī̱ṟṣṇā nirr̥ti
̍ ̱ṁ
nirjā̎lmakēna śī̱rṣṇā .. 5. 7. 13.. kū̱rmāntrayō̍vigͫśatiḥ .. 5. 7. 13..

46 yōktra̱ṁ gr̥dhrā̍bhiryu̱ gamāna̍tēna ci̱ttaṁ manyā̍bhiḥ saṁkrō̱śānprā̱ṇaiḥ


pra̍kā̱śēna̱ tvaca̍ṁ parākā̱śēnānta̍rāṁ ma̱śakā̱nkēśai̱rindra̱gg̱ svapa̍sā̱
vahē̍na̱ br̥ha̱spatigͫ̍ śakunisā̱dēna̱ ratha̍mu̱ ṣṇihā̍bhiḥ .. 5. 7. 14..

yōktra̱mēka̍vigͫśatiḥ .. 5. 7. 14..

̎
47 mi ̱trāvaru̍ ṇau̱ śrōṇībhyāmindrā̱gnī śik̍ ha̱ṇḍābhyā̱mindrā̱br̥ha̱spatī̍
̍
ū̱rubhyā̱mindrā̱viṣṇū aṣṭhī̱vadbhyāgͫ savi̱tāra̱ṁ pucchē̍na
̍
gandha̱rvāṅchēpē̍nāpsa̱rasō̍ mu̱ ṣkābhyā̱ṁ pava̍mānaṁ pā̱yunā̍ pa̱vitra̱ṁ
pōtrā̎bhyāmā̱krama̍ṇa2gͫ sthū̱rābhyā̎ṁ prati̱krama̍ṇa̱ṁ kuṣṭhā̎bhyām .. 5. 7. 15..

48 indra̍sya krō̱ḍōdit̍ yai pāja̱sya̍ṁ di̱śāṁ ja̱travō̍


jī̱mūtā̎nhr̥dayaupa̱śābhyā̍ma̱ ntarikṣaṁ
̍ puriṯ atā̱ nabha̍ uda̱ryē̍ṇēndrā̱ṇīṁ
plī̱hnā va̱lmīkānklō̱mnā gi̱rīnplā̱śibhiḥ̍ samu̱ dramu̱ darē̍ṇa vaiśvāna̱raṁ
̎
bhasma̍nā .. 5. 7. 16.. mi ̱trāvaru̍ ṇā̱viṁdra̍sya̱ dvāvigͫ̍śati̱rdvāvigͫ̍śatiḥ
.. 5. 7. 16..

49 pū̱ṣṇō va̍ni̱ṣṭhura̍ndhā̱hēssthū̍ragu̱ dā sa̱rpāngudā̍bhir r̥̱tūn


pr̥̱ṣṭībhi̱rdiva̍ṁ pr̥̱ṣṭhēna̱ vasū̍nāṁ pratha̱mā kīka̍sā ru̱ drāṇā̎ṁ
dvi̱tīyā̍di̱tyānā̎ṁ tr̥̱tīyāṁgir̍ asāṁ catu̱ rthī sā̱dhyānā̎ṁ pañca̱mī viśvē̍ṣāṁ
dē̱vānāgͫ̍ ṣa̱ṣṭhī .. 5. 7. 17.. pū̱ṣṇaścatu̍ rvigͫśatiḥ .. 5. 7. 17..

50 ōjō̎ grī̱vābhi̱rnirr̥ti
̍ ma̱sthabhi̱rindra̱gg̱ svapa̍sā̱ vahē̍na ru̱ drasya̍
vica̱laḥ ska̱ndhō̍’hōrā̱trayō̎rdvi̱tīyō̎’rdhamā̱sānā̎ṁ tr̥̱tīyō̍ mā̱sāṁ
ca̍tu̱ rtha r̥t̍ ū̱nāṁ pa̍ñca̱maḥ sa̍ṁvathsa̱rasya̍ ṣa̱ṣṭhaḥ .. 5. 7. 18..

ōjō̍vigͫśa̱tiḥ .. 5. 7. 18..

51 ā̱na̱ndaṁ na̱ndathu̍ nā̱ kāma̍ṁ pratyā̱sābhyā̎ṁ bha̱yagͫ śitī̱̍ mabhyā̎ṁ


pra̱śiṣa̍ṁ praśā̱sābhyāgͫ̍ sūryācandra̱masau̱ vr̥kyā̎bhyāg śyāmaśaba̱lau
mata̍snābhyā̱ṁ vyu̍ ṣṭigͫ rū̱pēṇa̱ nimru̍ kti̱marū̍pēṇa .. 5. 7. 19.. ā̱na̱ndagͫ
ṣōḍa̍śa .. 5. 7. 19..

̱ pīva̍sā̱pō yū̱ṣēṇa̍ ghr̥̱tagͫ rasē̍na̱


52 aha̍rmā̱g̱ͫsēna̱ rātriṁ
śyāṁ vasa̍yā dū̱ṣīkābhirhrā̱duni̱maśru̍ bhi̱ḥ pr̥ṣvā̱ṁ divagͫ̍ rū̱pēṇa̱
̍
263

nakṣa̍trāṇi̱ prati̍rūpēṇa pr̥thi̱vīṁ carma̍ṇā cha̱vīṁ cha̱vyō̍pākr̥t̍ āya̱


svāhāla̍ bdhāya̱ svāhā̍ hu̱ tāya̱ svāhā̎ .. 5. 7. 20.. aha̍ra̱ṣṭā vigͫ̍śatiḥ ..

5. 7. 20..

53 a̱gnēḥ pa̍kṣa̱tiḥ sara̍svatyai̱ nipa̍kṣati̱ḥ sōma̍sya tr̥̱tīyā̱pāṁ


ca̍tu̱ rthyōṣa̍dhīnāṁ pañca̱mī sa̍ṁvathsa̱rasya̍ ṣa̱ṣṭhī ma̱rutāgͫ̍ sapta̱mī
br̥ha̱spatē̍raṣṭa̱mī mi̱trasya̍ nava̱mī varu̍ ṇasya daśa̱mīndra̍syaikāda̱śī
viśvē̍ṣāṁ dē̱vānā̎ṁ dvāda̱śī dyāvā̍pr̥thi̱vyōḥ pā̱rśvaṁ ya̱masya̍ pāṭū̱raḥ ..

5. 7. 21.. a̱gnērēkā̱nna tri̱g̱ͫśat .. 5. 7. 21..

54 vā̱yōḥ pa̍kṣa̱tiḥ sara̍svatō̱ nipa̍kṣatiśca̱candrama̍sastr̥̱tīyā̱


nakṣa̍trāṇāṁ catu̱ rthī sa̍vi̱tuḥ pa̍ñca̱mī ru̱ drasya̍ ṣa̱ṣṭhī sa̱rpāṇāgͫ̍
sapta̱mya̍rya̱mṇō̎’ṣṭa̱mī tvaṣṭu̍ rnava̱mī dhā̱turda̍śa̱mīndrā̱ṇyā
ē̍kāda̱śyadityai
̍ dvāda̱śī dyāvā̍pr̥thi̱vyōḥ pā̱rśvaṁ ya̱myai ̍ pāṭū̱raḥ .. 5. 7. 22.. vā̱yōra̱ṣṭā
̍
vigͫśatiḥ .. 5. 7. 22..

55 panthā̍manū̱vr̥gbhyā̱g̱ͫ saṁta̍ti2gͫ snāva̱nyā̎bhyā̱g̱ͫ śukā̎npi̱ttēna̍


hari̱māṇa̍ṁ ya̱knā halīk̎ ṣṇānpāpavā̱tēna̍ kū̱śmāṅchaka̍bhiḥ śava̱rtānūva̍dhyēna̱
śunō̍ vi̱śasa̍nēna sa̱rpā3gͫllō̍hitaga̱ndhēna̱ vayāgͫ̍si pakvaga̱ndhēna̍
pi̱pīlik̍ āḥ praśā̱dēna̍ .. 5. 7. 23.. panthā̱ṁ dvāvigͫ̍śatiḥ .. 5. 7. 23..

56 kramai ̱ratya̍kramīdvā̱jī viśvair̎ dē̱vairya̱jñiyaiḥ̎ saṁvidā̱naḥ . sa nō̍


naya sukr̥tasya̍
̱ lō̱kaṁ tasya̍ tē va̱ya2gͫ sva̱dhayā̍ madēma .. 5. 7. 24..

kramair̍ a̱ṣṭāda̍śa .. 5. 7. 24..

57 dyaustē̍ pr̥̱ṣṭhaṁ pr̥t̍ hi̱vī sa̱dhastha̍mā̱tmāntarik̍ ṣagͫ samu̱ drō yōni̱ḥ


sūrya̍stē̱ cakṣu̱ rvāta̍ḥ prā̱ṇaśca̱ndramā̱ḥ śrōtra̱ṁ māsā̎ścārdhamā̱sāśca̱
parvā̎ṇyr̥̱tavōṅgā̍ni saṁvathsa̱rō ma̍hi̱mā .. 5. 7. 25.. dyauḥ pañca̍ vigͫśatiḥ
.. 5. 7. 25..

58 a̱gniḥ pa̱śurā̍sī̱ttēnā̍yajanta̱ sa ē̱taṁ lō̱kama̍jaya̱dyasmin̍ na̱gniḥ


sa tē̍ lō̱kastaṁ jē̎ṣya̱syathāva̍ jighra vā̱yuḥ pa̱śurā̍sī̱ttēnā̍’yajanta̱
̍
sa ē̱taṁ lō̱kama̍jaya̱dyasminvā̱yuḥ sa tē̍ lō̱kastasmā̎ttvā̱ntarē̎ṣyāmi̱
yadi̱ nāva̱jighra̍syādi̱tyaḥ pa̱śurā̍sī̱ttēnā̍yajanta̱ sa ē̱taṁ
̍
lō̱kama̍jaya̱dyasminnādi̱ tyaḥ sa tē̍ lō̱kastaṁ jē̎ṣyasi̱ yadya̍va̱jighra̍si ..

̍ ṣṭau ca̍ .. 5. 7. 26..


5. 7. 26.. yasminna̱

yō vā aya̍thā dēvata̱ṁ tvāma̍gna̱ indra̍sya̱ citti̱ṁ yathā̱ vai vayō̱ vai


yadākū̍tā̱dyāstē̍ agnē̱ mayi ̍ gr̥hṇāmi pra̱jāpa̍ti̱ḥ sō̎’smāth stē̱gān, vāja̍ṁ
kū̱rmān, yōktra̍ṁ mi̱trāvaru̍ ṇā̱vindra̍sya pū̱ṣṇa ōja̍ āna̱ndamaha̍ra̱gnērvā̱yōḥ
264

panthā̱ṁ kramaiṟ dyaustē̱’gniḥ pa̱śurā̍sī̱thṣaḍvigͫ̍śatiḥ ..

̍
yō vā ē̱vāhu̍ timabhavanpa̱thibhirava̱ ruddhyā̍na̱ndama̱ṣṭau pa̍ñcā̱śat ..

yō vā aya̍thā dēvata̱ṁ yadya̍va̱ jighra̍si ..

iti pañcamaṁ kāṇḍaṁ saṁpūrṇam 5..

.. taittirīya-saṁhitā ..

.. ṣaṣṭhaṁ kāṇḍam ..

.. śrī̱ gu̱ ru̱ bhyō̱ na̱ma̱ḥ .. hariḥ ō(4)m ..

ṣaṣṭhakāṇḍē prathamaḥ praśnaḥ 1

1 prā̱cīna̍vagͫśaṁ karōti dēvamanu̱ ṣyā diśō̱ vya̍bhajanta̱ prācīṁ ̎ dē̱vā


̎ ̍ ̍
da̍kṣi̱ṇā pi̱tara̍ḥ pra̱tīcīṁ manu̱ ṣyā udīcīgͫ ru̱ drā yatprā̱cīna̍vagͫ
śaṁ ka̱rōti̍ dēvalō̱kamē̱va tadyaja̍māna u̱ pāva̍rtatē̱ pari ̍ śrayatya̱ntarhit̍ ō̱
hi dē̍valō̱kō ma̍nuṣyalō̱kānnāsmāllō̱kāthsvē̍tavyami̱vētyā̍hu̱ ḥ kō hi tadvēda̱
yadya̱muṣmi3gͫ ̍ llō̱kē’sti̍ vā̱ na vēti̍ di̱kṣva̍tīkā̱śānka̍rō

2 tyu̱ bhayō̎rlō̱kayō̍ra̱bhijit̍ yai kēśaśma̱śru va̍patē na̱khāni̱ ni


̱ vā ē̱ṣā tvaga̍mē̱dhyā yatkē̍śaśma̱śru mr̥̱tāmē̱va
kr̥n̍ tatē mr̥tā
tvaca̍mamē̱dhyāma̍pa̱hatya̍ ya̱jñiyō̍ bhū̱tvā mēdha̱mupai̱tyaṁgir̍ asaḥ
suva̱rgaṁ lō̱kaṁ yantō̱’psu dīk̎ ṣāta̱pasī̱ prāvē̍śayanna̱ psu snā̍ti sā̱kṣādē̱va
̎
dīkṣāta̱ pasī̱ ava̍ ruṁdhē tī̱rthē snā̍ti tī̱rthē hi tē tāṁ prāvē̍śayantī̱rthē
snā̍ti

3 tī̱rthamē̱va sa̍mā̱nānā̎ṁ bhavatya̱pō̎’śnātyantara̱ta ē̱va mēdhyō̍


bhavati̱ vāsa̍sā dīkṣayati sau̱ myaṁ vai kṣauma̍ṁ dē̱vata̍yā̱ sōma̍mē̱ṣa
dē̱vatā̱mupaiti̍ ̱ yō dīkṣa̍tē̱ sōma̍sya ta̱nūra̍si ta̱nuva̍ṁ mē pā̱hītyā̍ha̱
svāmē̱va dē̱vatā̱mupai̱tyathō̍ ā̱śiṣa̍mē̱vaitāmā śā̎stē̱’gnēstū̍ṣā̱dhāna̍ṁ
vā̱yōrvā̍ta̱pāna̍ṁ pitr̥̱ṇāṁ nī̱virōṣa̍dhīnāṁ praghā̱ta

4 ā̍di̱tyānā̎ṁ prācīnatā̱nō viśvē̍ṣāṁ dē̱vānā̱mōtu̱ rnakṣa̍trāṇāmatīkā̱śāstadvā


ē̱tathsa̍rvadēva̱tya̍ṁ yadvāsō̱ yadvāsa̍sā dī̱kṣaya̍ti̱ sarvā̍bhirē̱vaina̍ṁ
dē̱vatā̍bhirdīkṣayati ba̱hiḥprā̍ṇō̱ vai ma̍nu̱ ṣya̍stasyāśa̍naṁ prā̱ṇō̎’śnāti̱
265

saprā̍ṇa ē̱va dīk̎ ṣata̱ āśit̍ ō bhavati̱ yāvā̍nē̱vāsya̍ prā̱ṇastēna̍ sa̱ha


mēdha̱mupaiti̍ ghr̥̱taṁ dē̱vānā̱ṁ mastu̍ pitr̥̱ṇāṁ niṣpa̍kvaṁ manu̱ ṣyā̍ṇā̱ṁ tadvā

5 ē̱tathsa̍rvadēva̱tya̍ṁ yannava̍nīta̱ṁ yannava̍nītēnābhya̱ ṅktē sarvā̍ ē̱va


dē̱vatā̎ḥ prīṇāti̱ pracyu̍ tō̱ vā ē̱ṣō̎’smāllō̱kādaga̍tō dēvalō̱kaṁ yō
̎
dīkṣi̱tō ̎ ’nta̱rēva̱ nava̍nīta̱ṁ tasmā̱nnava̍nītēnā̱bhya̍ṅktē’nulō̱maṁ
yaju̍ ṣā̱ vyāvr̥tt ̍ yā̱ indrō̍ vr̥trama̍
̱ ha̱ntasya̍ ka̱nīnik̍ ā̱
parā̍’pata̱ttadāñja̍ namabhava̱dyadā̱ṅktē cakṣu̍ rē̱va bhrātr̥v̍ yasya vr̥ṅktē̱
̍ ṁ pūrva̱mā’ṅktē̍
dakṣiṇa̱

6 sa̱vyagͫ hi pūrva̍ṁ manu̱ ṣyā̍ ā̱ñjatē̱ na ni dhā̍vatē̱ nīva̱ hi ma̍nu̱ ṣyā̍


dhāva̍ntē̱ pañca̱ kr̥tva̱ ā’ṅktē̱ pañcā̎kṣarā pa̱ṅktiḥ pāṅktō̍ ya̱jñō
̍
ya̱jñamē̱vāva̍ ruṁdhē̱ parimita̱ mā’ṅktē’pa̍rimita̱g̱ͫ hi ma̍nu̱ ṣyā̍
ā̱ñjatē̱ satūla̱yā’’ṅktē’pa̍tūlayā̱ hi ma̍nu̱ ṣyā̍ ā̱ñjatē̱ vyāvr̥tt
̍ ̍ yai̱
̍ ̍
yadapa̍tūlayāṁjī̱ta vajra̍ iva syā̱thsatūla̱yāṅktē mitra̱tvāyē

7 ndrō̍ vr̥trama̍
̱ ha̱nthsō̎’2̱pō̎’2̱bhya̍mriyata̱ tāsā̱ṁ yanmēdhya̍ṁ
ya̱jñiya̱g̱ͫ sadē̍va̱māsī̱ttada̱pōda̍krāma̱ttē da̱rbhā a̍bhava̱ṉ yadda̍rbha
puṁjī̱laiḥ pa̱vaya̍ti̱ yā ē̱va mēdhyā̍ ya̱jñiyā̱ḥ sadē̍vā̱ āpa̱stābhir̍ ē̱vaina̍ṁ
pavayati̱ dvābhyā̎ṁ pavayatyahōrā̱trābhyā̍mē̱vaina̍ṁ pavayati triḇ hiḥ pa̍vayati̱
traya̍ i̱mē lō̱kā ē̱bhirē̱vaina̍ṁ lō̱kaiḥ pa̍vayati pa̱ñcabhiḥ̍

8 pavayati̱ pañcā̎kṣarā pa̱ṅktiḥ pāṅktō̍ ya̱jñō ya̱jñāyai̱vaina̍ṁ pavayati


̍
ṣa̱ḍbhiḥ pa̍vayati̱ ṣaḍvā r̥̱tava̍ r̥̱tubhirē̱vaina̍ ṁ pavayati sa̱ptabhiḥ̍
pavayati sa̱pta chandāgͫ̍si̱ chandō̍bhirē̱vaina̍ṁ pavayati na̱vabhiḥ̍ pavayati̱
nava̱ vai puru̍ ṣē prā̱ṇāḥ saprā̍ṇamē̱vaina̍ṁ pavaya̱tyēka̍vigͫśatyā pavayati̱
daśa̱ hastyā̍ a̱ṅgula̍yō̱ daśa̱ padyā̍ ā̱tmaika̍vi̱g̱ͫśō yāvā̍nē̱va
puru̍ ṣa̱stamapa̍rivargaṁ

9 pavayati ci̱tpati̍stvā punā̱tvityā̍ha̱ manō̱ vai ci̱tpati̱rmana̍sai̱vaina̍ṁ


pavayati vā̱kpati̍stvā punā̱tvityā̍ha vā̱caivaina̍ṁ pavayati dē̱vastvā̍ savi̱tā
pu̍ nā̱tvityā̍ha saviṯ r̥pra̍sūta ē̱vaina̍ṁ pavayati̱ tasya̍ tē pavitrapatē
pa̱vitrē̍ṇa̱ yasmai̱ kaṁ pu̱ nē taccha̍kēya̱mityā̍hā̱śiṣa̍mē̱vaitāmā śā̎stē ..

6. 1. 1.. a̱tī̱kā̱śān ka̍rō̱tyavē̍śayantī̱rthē snā̍ti praghā̱tō ma̍nu̱ ṣyā̍ṇā̱ṁ


tadvā āṅktē̍ mitra̱tvāya̍ pa̱ṁcabhi̱rapa̍rivargama̱ṣṭā ca̍tvārigͫśacca ..

6. 1. 1..

10 yāva̍ntō̱ vai dē̱vā ya̱jñāyāpu̍ nata̱ ta ē̱vābha̍va̱ṉ ya ē̱vaṁ vi̱dvān,


ya̱jñāya̍ punī̱tē bhava̍tyē̱va ba̱hiḥ pa̍vayi̱tvāntaḥ pra pā̍dayati manuṣyalō̱ka
ē̱vaina̍ṁ pavayi̱tvā pū̱taṁ dē̍valō̱kaṁ praṇa̍ya̱tyadīk̎ ṣita̱ ēka̱yāhu̱ tyētyā̍huḥ
sru̱ vēṇa̱ cata̍srō juhōti dīkṣita̱tvāya̍ sru̱ cā pa̍ñca̱mīṁ pañcā̎kṣarā
pa̱ṅktiḥ pāṅktō̍ ya̱jñō ya̱jñamē̱vāva̍ ruṁdha̱ ākū̎tyai pra̱yujē̱’gnayē̱
266

11 svāhētyā̱hākū̎tyā̱ hi puru̍ ṣō ya̱jñama̱bhi pra̍yu̱ ṅktē yajē̱yēti̍


mē̱dhāyai̱ mana̍sē̱’gnayē̱ svāhētyā̍ha mē̱dhayā̱ hi mana̍sā̱ puru̍ ṣō
ya̱jñama̍bhi̱gaccha̍ti̱ sara̍svatyai pū̱ṣṇē̎’gnayē̱ svāhētyā̍ha̱ vāgvai
sara̍svatī pr̥thi̱vī pū̱ṣā vā̱caiva pr̥t̍ hi̱vyā ya̱jñaṁ pra yu̍ ṅkta̱ āpō̍
dēvīrbr̥hatīrviśvaśaṁbhuva̱ ityā̍ha̱ yā vai varṣyā̱stā

12 āpō̍ dē̱vīrbr̥h̍ a̱ tīrvi̱śvaśa̍ṁbhuvō̱ yadē̱tadyaju̱ rna brū̱yāddi̱vyā


āpō’śā̎ntā i̱maṁ lō̱kamā ga̍cchēyu̱ rāpō̍ dēvīrbr̥hatīrviśvaśaṁbhuva̱
ityā̍hā̱smā ē̱vainā̍ lō̱kāya̍ śamayati̱ tasmā̎cchā̱ntā i̱maṁ lō̱kamā
ga̍cchanti̱ dyāvā̍pr̥thi̱vī ityā̍ha̱ dyāvā̍pr̥thi̱vyōrhi ya̱jña
̍ mityā̍hā̱ntarik̍ ṣē̱ hi ya̱jñō br̥h̍ a̱spati̍rnō ha̱viṣā̍
u̱ rva̍ntarikṣa̱
vr̥dhā̱

13 tvityā̍ha̱ brahma̱ vai dē̱vānā̱ṁ br̥ha̱spati̱rbrahma̍ṇai̱vāsmai ̍ ya̱jñamava̍


̍
ruṁdhē̱ yadbrū̱yādvidhē̱riti̍ yajñasthā̱ṇumr̥c̍ chēdvr̥dhā̱tvityā̍ha
yajñasthā̱ṇumē̱va pari ̍ vr̥ṇakti pra̱jāpa̍tirya̱jñama̍sr̥jata̱ sō̎’smāthsr̥̱ṣṭaḥ
parā̍ṅai̱thsa pra yaju̱ ravlīn̍ ā̱tpra sāma̱ tamr̥guda̍yaccha̱ dyadr̥gu̱ daya̍ccha̱t
tadau̎ d graha̱ṇasyau̎ d grahaṇa̱tvamr̥̱cā

14 ju̍ hōti ya̱jñasyōdya̍tyā


anu̱ ṣṭupchaṁda̍sā̱muda̍yaccha̱ dityā̍hu̱ stasmā̍danu̱ ṣṭubhā̍
juhōti ya̱jñasyōdya̍tyai̱ dvāda̍śa
vāthsaba̱ndhānyuda̍yaccha̱nnityā̍hu̱ stasmā̎ddvāda̱śabhirvāthsabandha̱
̍ vidō̍
dīkṣayanti̱ sā vā ē̱ṣarga̍nu̱ ṣṭugvāga̍nu̱ ṣṭugyadē̱taya̱rcā dī̱kṣaya̍ti
vā̱caivaina̱g̱ͫ sarva̍yā dīkṣayati̱ viśvē̍ dē̱vasya̍ nē̱turityā̍ha
sāvi̱tryē̍tēna̱ martō̍ vr̥ṇīta sa̱khya

15 mityā̍ha pitr̥dēva̱tyaitēna̱
̍ viśvē̍ rā̱ya iṣ̍ udhya̱sītyā̍ha vaiśvadē̱vyē̍tēna̍
dyu̱ mnaṁ vr̥ṇ̍ īta pu̱ ṣyasa̱ ityā̍ha pau̱ ṣṇyē̍tēna̱ sā vā ē̱ṣarksa̍rvadēva̱tyā̍
yadē̱taya̱rcā dī̱kṣaya̍ti̱ sarvā̍bhirē̱vaina̍ṁ dē̱vatā̍bhirdīkṣayati sa̱ptākṣa̍raṁ
pratha̱maṁ pa̱dama̱ṣṭākṣa̍rāṇi̱ trīṇi̱ yāni̱ trīṇi̱ tānya̱ṣṭāvupa̍yanti̱ yāni ̍
ca̱tvāri̱ tānya̱ṣṭau yada̱ṣṭākṣa̍rā̱ tēna̍

16 gāya̱trī yadēkā̍daśākṣarā̱ tēna̍ tri̱ṣṭugyaddvāda̍śākṣarā̱ tēna̱ jaga̍tī̱ sā vā


ē̱ṣarksarvā̍ṇi̱ chandāgͫ̍si̱ yadē̱taya̱rcā dī̱kṣaya̍ti̱ sarvē̍bhirē̱vaina̱ṁ
chandō̍bhirdīkṣayati sa̱ptākṣa̍raṁ pratha̱maṁ pa̱dagͫ sa̱ptapa̍dā̱ śakva̍rī
pa̱śava̱ḥ śakva̍rī pa̱śūnē̱vāva̍ ruṁdha̱ ēka̍smāda̱kṣarā̱danā̎ptaṁ pratha̱maṁ
pa̱daṁ tasmā̱dyadvā̱cō’nā̎pta̱ṁ tanma̍nu̱ ṣyā̍ upa̍ jīvanti pū̱rṇayā̍ juhōti
̍ hi pra̱jāpa̍tiḥ pra̱jāpa̍tē̱rāptyai̱ nyū̍nayā juhōti̱ nyū̍nā̱ddhi
pū̱rṇa iva̱
pra̱jāpa̍tiḥ pra̱jā asr̥j̍ ata pra̱jānā̱g̱ͫ sr̥ṣṭyai ̎ .. 6. 1. 2.. a̱gnayē̱
tā vr̥d̍ hātvr̥̱cā sa̱khyantēna̍ juhōti̱ pañca̍daśa ca .. 6. 1. 2..

17 r̥ksā̱mē
̱ vai dē̱vēbhyō̍ ya̱jñāyāti̍ṣṭhamānē̱ kr̥ṣṇō̍ rū̱paṁ
267

kr̥tvāpa̱
̱ kramyā̍tiṣṭhatā̱ṁ tē̍’manyanta̱ yaṁ vā im ̱ ē u̍ pāva̱rthsyata̱ḥ sa i̱daṁ
bha̍viṣya̱tīti̱ tē upā̍mantrayanta̱ tē a̍hōrā̱trayō̎rmahi̱māna̍mapani̱dhāya̍
dē̱vānu̱ pāva̍rtētāmē̱ṣa vā r̥̱cō varṇō̱ yacchu̱ klaṁ kr̥ṣ̍ ṇāji̱nasyai̱ṣa sāmnō̱
yatkr̥̱ṣṇamr̥k̍ sā̱mayō̱ḥ śilpē̎ stha̱ ityā̍harksā̱mē ē̱vāva̍ ruṁdha ē̱ṣa

18 vā ahnō̱ varṇō̱ yacchu̱ klaṁ kr̥ṣ̍ ṇāji̱nasyai̱ṣa rātriy̍ ā̱ yatkr̥̱ṣṇaṁ


yadē̱vaina̍yō̱statra̱ nya̍kta̱ṁ tadē̱vāva̍ ruṁdhē kr̥ṣṇāji̱nēna̍ dīkṣayati̱
brahma̍ṇō̱ vā ē̱tadrū̱paṁ yatkr̥ṣ̍ ṇāji̱naṁ brahma̍ṇai̱vaina̍ṁ dīkṣayatī̱māṁ
dhiya̱g̱ͫ śikṣa̍māṇasya dē̱vētyā̍ha yathāya̱jurē̱vaitadgarbhō̱ vā ē̱ṣa
̎
yaddīkṣi̱ta ulba̱ṁ vāsa̱ḥ prōrṇu̍ tē̱ tasmā̱d

19 garbhā̱ḥ prāvr̥t̍ ā jāyantē̱ na pu̱ rā sōma̍sya kra̱yādapō̎rṇvīta̱ yatpu̱ rā sōma̍sya


kra̱yāda̍pōrṇvī̱ta garbhā̎ḥ pra̱jānā̎ṁ parā̱pātu̍ kāḥ syuḥ krī̱tē sōmē’pō̎rṇutē̱
jāya̍ta ē̱va tadathō̱ yathā̱ vasīy̍ āgͫ saṁ pratyapōrṇu̱ tē tā̱dr̥gē̱va tadaṁgir̍ asaḥ
suva̱rgaṁ lō̱kaṁ yanta̱ ūrja̱ṁ vya̍bhajanta̱ tatō̱ yada̱tyaśiṣ̍ yata̱ tē śa̱rā
a̍bhava̱ nnūrgvai śa̱rā yaccha̍ra̱mayī̱

20 mēkha̍lā̱ bhava̱tyūrja̍mē̱vāva̍ ruṁdhē madhya̱taḥ saṁ na̍hyati madhya̱ta ē̱vāsmā̱


ūrja̍ṁ dadhāti̱ tasmā̎nmadhya̱ta ū̱rjā bhu̍ ñjata ū̱rdhvaṁ vai puru̍ ṣasya̱
nābhyai̱ mēdhya̍mavā̱cīna̍mamē̱dhyaṁ yanma̍dhya̱taḥ sa̱ṁnahya̍ti̱ mēdhya̍ṁ
cai̱vāsyā̍mē̱dhyaṁ ca̱ vyāva̍rtaya̱tīndrō̍ vr̥̱trāya̱ vajra̱ṁ prāha̍ra̱thsa
trē̱dhā vya̍bhava̱thsphyastr̥tī̍ya̱g̱ͫ ratha̱str̥tī̍ya̱ṁ yūpa̱str̥tī̍ya̱ṁ

21 yē̎’ntaḥśa̱rā aśīr̎ yanta̱ tē śa̱rā a̍bhava̱ntaccha̱rāṇāgͫ̍ śara̱tvaṁ


vajrō̱ vai śa̱rāḥ, kṣutkhalu̱ vai ma̍nu̱ ṣya̍sya̱ bhrātr̥v̍ yō̱ yaccha̍ra̱mayī̱
mēkha̍lā̱ bhava̍ti̱ vajrē̍ṇai̱va sā̱kṣātkṣudha̱ṁ bhrātr̥v̍ yaṁ madhya̱tō’pa̍
hatē tri ̱vr̥dbha̍vati triv̱ r̥dvai prā̱ṇastri̱vr̥ta̍mē̱va prā̱ṇaṁ ma̍dhya̱tō
yaja̍mānē dadhāti pr̥̱thvī bha̍vati̱ rajjū̍nā̱ṁ vyāvr̥tt ̍ yai̱ mēkha̍layā̱ yaja̍mānaṁ
̍ ̎
dīkṣayati̱ yōktrēṇa̱ patnīṁ mithuna̱tvāya̍

̍
22 ya̱jñō dakṣiṇāma̱ bhya̍ dhyāya̱ttāgͫ
sama̍bhava̱ttadindrō̍’cāya̱thsō̍’manyata̱ yō vā i̱tō ja̍ni̱ṣyatē̱ sa i̱daṁ
̍ ttasyā̱ indra̍ ē̱vājā̍yata̱ sō̍’manyata̱ yō
bha̍viṣya̱tīti̱ tāṁ prāviśa̱
vai madi̱tō’pa̍rō jani̱ṣyatē̱ sa i̱daṁ bha̍viṣya̱tīti̱ tasyā̍ anu̱ mr̥śya̱
yōni̱mācchin̍ a̱thsā sū̱tava̍śābhava̱ttathsū̱tava̍śāyai̱ janma̱

23 tāgͫ hastē̱ nya̍vēṣṭayata̱ tāṁ mr̥̱gēṣu̱ nya̍dadhā̱thsā


̍
kr̥ṣ̍ ṇaviṣā̱ṇābha̍va̱dindra̍sya̱ yōnirasi̱ mā mā̍ higͫsī̱riti̍
kr̥ṣṇaviṣā̱ṇāṁ pra ya̍cchati̱ sayō̍nimē̱va ya̱jñaṁ ka̍rōti̱ sayō̍ni̱ṁ
̍ ̱ͫ sayō̍ni̱mindragͫ̍ sayōni̱tvāya̍ kr̥̱ṣyai tvā̍ susa̱syāyā̱
dakṣiṇā̱g
ityā̍ha̱ tasmā̍dakr̥ṣṭapa̱cyā ōṣa̍dhayaḥ pacyantē supippa̱ lābhya̱stvauṣa̍dhībhya̱
ityā̍ha̱ tasmā̱dōṣa̍dhaya̱ḥ phala̍ṁ gr̥hṇanti̱ yaddhastē̍na

24 kaṇḍū̱yēta̍ pāmana̱ṁ bhāvu̍ kāḥ pra̱jāḥ syu̱ ryathsmayē̍ta nagna̱ṁ bhāvu̍ kāḥ
268

kr̥ṣṇaviṣā̱ṇayā̍ kaṇḍūyatē’pi ̱gr̥hya̍ smayatē pra̱jānā̎ṁ gōpī̱thāya̱ na pu̱ rā


̍
dakṣiṇābhyō̱ nētō̎ḥ kr̥ṣṇaviṣā̱ṇāmava̍ cr̥tē̱dyatpu̱ rā dakṣiṇ̍ ābhyō̱
nētōḥ kr̥ṣṇaviṣā̱ṇāma̍vacr̥̱tēdyōniḥ̍ pra̱jānā̎ṁ parā̱pātu̍ kā syānnī̱tāsu̱
̎
̍
dakṣiṇāsu̱ cātvā̍lē kr̥ṣṇaviṣā̱ṇāṁ prāsya̍ti̱ yōni̱rvai ya̱jñasya̱ cātvā̍la̱ṁ
yōniḥ̍ kr̥ṣṇaviṣā̱ṇā yōnā̍vē̱va yōniṁ ̍ dadhāti ya̱jñasya̍ sayōni̱tvāya̍ .. 6. 1. 3.. ru̱ ndha̱ ē̱ṣa
̎
tasmācchara̱mayī̱ yūpa̱str̥tī̍yaṁ mithuna̱tvāya̱ janma̱
hastē̍nā̱’ṣṭā ca̍tvārigͫśacca .. 6. 1. 3..

25 vāgvai dē̱vēbhyō’pā̎krāmadya̱jñāyāti̍ṣṭhamānā̱ sā vana̱spatī̱nprāviś̍ a̱thsaiṣā


vāgvana̱spati̍ṣu vadati̱ yā du̍ ndu̱ bhau yā tūṇa̍vē̱ yā vīṇā̍yā̱ṁ yaddīkṣitada̱
̎ ṇḍaṁ
pra̱yaccha̍ti̱ vāca̍mē̱vāva̍ ruṁdha̱ audu̍ ṁbarō bhava̱tyūrgvā u̍ du̱ ṁbara̱
ūrja̍mē̱vāva̍ ruṁdhē̱ mukhē̍na̱ saṁ mitō ̍ bhavati mukha̱ta ē̱vāsmā̱ ūrja̍ṁ dadhāti̱
tasmā̎nmukha̱ta ū̱rjā bhu̍ ñjatē

26 krī̱tē sōmē̍ maitrāvaru̱ ṇāya̍ da̱ṇḍaṁ pra ya̍cchati maitrāvaru̱ ṇō hi


pu̱ rastā̍dr̥̱tvigbhyō̱ vāca̍ṁ vi̱bhaja̍ti̱ tāmr̥̱tvijō̱ yaja̍mānē̱
prati̍ ṣṭhāpayanti̱ svāhā̍ ya̱jñaṁ mana̱sētyā̍ha̱ mana̍sā̱ hi puru̍ ṣō
ya̱jñama̍bhi̱gaccha̍ti̱ svāhā̱ dyāvā̍pr̥thi̱vībhyā̱mityā̍ha̱ dyāvā̍pr̥thi̱vyōrhi
ya̱jñaḥ svāhō̱rōra̱ntarik̍ ṣā̱dityā̍hā̱ntarik̍ ṣē̱ hi ya̱jñaḥ svāhā̍ ya̱jñaṁ
vātā̱dāra̍bha̱ ityā̍hā̱yaṁ

27 vāva yaḥ pava̍tē̱ sa ya̱jñastamē̱va sā̱kṣādā ra̍bhatē mu̱ ṣṭī ka̍rōti̱ vāca̍ṁ
̎
yacchati ya̱jñasya̱ dhr̥tyā̱ adīkṣiṣṭā̱yaṁ brā̎hma̱ṇa iti̱ triru̍ pā̱g̱śvā̍ha
dē̱vēbhya̍ ē̱vaina̱ṁ prāha̱ triru̱ ccairu̱ bhayē̎bhya ē̱vaina̍ṁ dēvamanu̱ ṣyēbhya̱ḥ
prāha̱ na pu̱ rā nakṣa̍trēbhyō̱ vāca̱ṁ vi sr̥j̍ ē̱dyatpu̱ rā nakṣa̍trēbhyō̱ vāca̍ṁ
visr̥̱jēdya̱jñaṁ vicchin̍ dyā̱

̍
28 duditēṣu̱ nakṣa̍trēṣu vra̱taṁ kr̥ṇ̍ u̱ tēti̱ vāca̱ṁ vi sr̥j̍ ati
̎
ya̱jñavra̍tō̱ vai dīkṣi̱tō ya̱jñamē̱vābhi̱ vāca̱ṁ vi sr̥j̍ ati̱ yadi ̍
̎
visr̥̱jēdvaiṣṇa̱vīmr̥ca̱manu̍ brūyādya̱jñō vai viṣṇu̍ rya̱jñēnai̱va ya̱jñagͫ
saṁ ta̍nōti̱ daivī̱ṁ dhiya̍ṁ manāmaha̱ ityā̍ha ya̱jñamē̱va tanmra̍dayati supā̱rā nō̍
asa̱dvaśa̱ ityā̍ha̱ vyu̍ ṣṭimē̱vāva̍ ruṁdhē

29 brahmavā̱dinō̍ vadanti hōta̱vya̍ṁ dīkṣi̱tasya̍ gr̥̱hā3 ina hō̍ta̱vyā3miti̍


̎
ha̱virvai dīkṣi̱tō yajju̍ hu̱ yādyaja̍mānasyāva̱dāya̍ juhuyā̱dyanna
̍
ju̍ hu̱ yādya̍jñapa̱rura̱ntariyā̱dyē dē̱vā manō̍jātā manō̱yuja̱ ityā̍ha prā̱ṇā
vai dē̱vā manō̍jātā manō̱yuja̱stēṣvē̱va pa̱rō’kṣa̍ṁ juhōti̱ tannēva̍ hu̱ taṁ
nēvāhu̍ tagg sva̱panta̱ṁ vai dīk̎ ṣi̱tagͫ rakṣāgͫ̍si jighāgͫsantya̱gniḥ

30 khalu̱ vai ra̍kṣō̱hāgnē̱ tvagͫ su jā̍gr̥hi va̱yagͫ su


ma̍ndiṣīma̱ hītyā̍hā̱gnimē̱vādhi̱pāṁ kr̥tvā ̱ sva̍piti̱ rakṣa̍sā̱mapa̍hatyā
̎
avra̱tyamiva̱ vā ē̱ṣa ka̍rōti̱ yō dīkṣi̱taḥ svapiti̍ ̱ tvama̍gnē vrata̱pā
̍
a̱sītyā̍hā̱gnirvai dē̱vānā̎ṁ vra̱tapa̍ti̱ḥ sa ē̱vaina̍ṁ vra̱tamā la̍ṁbhayati dē̱va
ā martyē̱ṣvētyā̍ha dē̱vō
269

31 hyē̍ṣa sanmartyē̍ṣu̱ tvaṁ ya̱jñēṣvīḍya̱ ityā̍hai̱tagͫ hi ya̱jñēṣvīḍa̱tē’pa̱


vai dīk̎ ṣi̱tāthsu̍ ṣu̱ puṣa̍ iṁdri̱yaṁ dē̱vatā̎ḥ krāmanti̱ viśvē̍ dē̱vā
a̱bhi māmā’va̍vr̥tra̱nnityā̍hēndri̱yēṇai̱vaina̍ṁ dē̱vatā̍bhi̱ḥ saṁ na̍yati̱
yadē̱tadyaju̱ rna brū̱yādyāva̍ta ē̱va pa̱śūna̱bhi dīkṣē̍ta̱ tāva̍ntō’sya pa̱śava̍ḥ
syū̱ rāsvēya̍th

32 sō̱mā bhūyō̍ bha̱rētyā̱hāpa̍rimitānē̱va pa̱śūnava̍ ruṁdhē ca̱ndrama̍si̱


mama̱ bhōgā̍ya bha̱vētyā̍ha yathādēva̱tamē̱vainā̱ḥ prati̍ gr̥hṇāti vā̱yavē̎ tvā̱
varu̍ ṇāya̱ tvēti̱ yadē̱vamē̱tā nānu̍ di̱śēdaya̍thādēvata̱ṁ dakṣiṇ̍ ā gamayē̱dā
dē̱vatā̎bhyō vr̥ścyēta̱ yadē̱vamē̱tā a̍nudi̱śati̍ yathādēva̱tamē̱va dakṣiṇ̍ ā
gamayati̱ na dē̱vatā̎bhya̱ ā

33 vr̥ś̍ cyatē̱ dēvīr̍ āpō apāṁ napā̱dityā̍ha̱ yadvō̱ mēdhya̍ṁ ya̱jñiya̱g̱ͫ


sadē̍va̱ṁ tadvō̱ māva̍ kramiṣa̱miti̱ vāvaitadā̱hācchin̍ na̱ṁ tantu̍ ṁ pr̥thi̱vyā
anu̍ gēṣa̱mityā̍ha̱ sētu̍ mē̱va kr̥̱tvātyē̍ti .. 6. 1. 4.. bhu̱ ñja̱tē̱’yaṁ
chin̍ dyādruṁdhē̱’gnirā̍ha dē̱va iya̍ddē̱vatā̎bhya̱ ā traya̍strigͫśacca .. 6. 1. 4..

34 dē̱vā vai dē̍va̱yaja̍namadhyava̱sāya̱ diśō̱ na


prājā̍na̱ntē̎2̱’nyō̎’nyamupā̍dhāva̱ntvayā̱ pra jā̍nāma̱ tvayēti̱ tē’dit̍ yā̱g̱ͫ
sama̍dhriyanta̱ tvayā̱ pra jā̍nā̱mēti̱ sā’bra̍vī̱dvara̍ṁ vr̥ṇai̱ matprā̍yaṇā ē̱va
vō̍ ya̱jñā madu̍ dayanā asa̱nniti̱ tasmā̍dādi̱tyaḥ prā̍ya̱ṇīyō̍ ya̱jñānā̍mādi̱tya
u̍ daya̱ nīya̱ ḥ pañca̍ dē̱vatā̍ yajati̱ pañca̱ diśō̍ di̱śāṁ prajñā̎tyā̱

35 athō̱ pañcā̎kṣarā pa̱ṅktiḥ pāṅktō̍ ya̱jñō ya̱jñamē̱vāva̍ ruṁdhē̱


pathyāg̍ sva̱stima̍yaja̱nprācīmē̱va ̍ tayā̱ diśa̱ṁ prājā̍nanna̱gninā̍ dakṣi̱ṇā
sōmē̍na pra̱tīcīgͫ̍ savi̱trōdīc̍ ī̱madit̍ yō̱rdhvāṁ pathyāg̍ sva̱stiṁ ya̍jati̱
̍
prācīmē̱va tayā̱ diśa̱ṁ prajā̍nāti̱ pathyāg̍ sva̱stimi̱ṣṭvāgnīṣōmau̍ yajati̱
cakṣu̍ ṣī̱ vā ē̱tē ya̱jñasya̱ yada̱gnīṣōmau̱ tābhyā̍mē̱vānu̍ paśya

36 tya̱gnīṣōmā̍vi̱ṣṭvā sa̍vi̱tāra̍ṁ yajati savi ̱tr̥pra̍sūta ē̱vānu̍ paśyati


savi̱tāra̍mi̱ṣṭvāditi̍ ṁ yajatī̱yaṁ vā aditi̍ ra̱syāmē̱va pra̍ti̱ṣṭhāyānu̍
̍
paśya̱tyaditimi̱ ṣṭvā mā̍ru̱ tīmr̥ca̱manvā̍ha ma̱rutō̱ vai dē̱vānā̱ṁ
viśō̍ dēvavi̱śaṁ khalu̱ vai kalpa̍mānaṁ manuṣyaviś̱ amanu̍ kalpatē̱
yanmā̍ru̱ tīmr̥ca̍ma̱nvāha̍ vi̱śāṁ klr̥ptyai ̎ brahmavā̱dinō̍ vadanti
prayā̱java̍dananūyā̱jaṁ prā̍ya̱ṇīya̍ṁ kā̱rya̍manūyā̱java̍

37 daprayā̱jamu̍ daya̱ nīya̱mitī̱mē vai pra̍yā̱jā a̱mī a̍nūyā̱jāḥ saiva sā


ya̱jñasya̱ santa̍ti̱stattathā̱ na kā̱rya̍mā̱tmā vai pra̍yā̱jāḥ pra̱jānū̍yā̱jā
̍
yatpra̍yā̱jāna̍ntari̱yādā̱tmāna̍ma̱ntariyā̱dyada̍ nūyā̱jāna̍ntari̱yātpra̱jāma̱ntariy̍ ā̱dyata̱ḥ
khalu̱ vai ya̱jñasya̱ vita̍tasya̱ na kri̱yatē̱ tadanu̍ ya̱jñaḥ parā̍ bhavati
ya̱jñaṁ pa̍rā̱bhava̍nta̱ṁ yaja̍mā̱nō’nu̱

38 parā̍ bhavati prayā̱java̍dē̱vānū̍yā̱java̍tprāya̱ṇīya̍ṁ kā̱rya̍ṁ


270

prayā̱java̍danūyā̱java̍dudaya̱ nīya̱ṁ nātmāna̍manta̱rēti̱ na pra̱jāṁ na ya̱jñaḥ


pa̍rā̱bhava̍ti̱ na yaja̍mānaḥ prāya̱ṇīya̍sya niṣkā̱sa u̍ daya̱nīya̍ma̱ bhi
nirva̍pati̱ saiva sā ya̱jñasya̱ santa̍ti̱ryāḥ prā̍ya̱ṇīya̍sya yā̱jyā̍ yattā
u̍ daya̱ nīya̍sya yā̱jyā̎ḥ ku̱ ryātparā̍ṅa̱muṁ lō̱kamā rō̍hētpra̱māyu̍ kaḥ syā̱dyāḥ
prā̍ya̱ṇīya̍sya purō’nuvā̱kyā̎stā u̍ daya̱nīya̍sya yā̱jyā̎ḥ karōtya̱sminnē̱va
lō̱kē prati̍ tiṣṭhati .. 6. 1. 5.. prajñā̎tyai paśyatyanūyā̱java̱dyaja̍mā̱nō’nu̍
purōnuvā̱kyā̎stā a̱ṣṭau ca̍ .. 6. 1. 5..

39 ka̱drūśca̱ vai su̍ pa̱rṇī cā̎tmarū̱payō̍raspardhētā̱g̱ͫ sā ka̱drūḥ


su̍ pa̱rṇīma̍jaya̱thsābra̍vīttr̥̱tīya̍syāmi̱tō di̱vi sōma̱stamāha̍ra̱
tēnā̱tmāna̱ṁ niṣkrīṇī̱ ̍ ṣvētī̱yaṁ vai ka̱drūra̱sau su̍ pa̱rṇī chandāgͫ̍si
sauparṇē̱yāḥ sābra̍vīda̱smai vai piṯ arau̍ pu̱ trānbibhr̥̍ tastr̥̱tīya̍syāmi̱tō
di̱vi sōma̱stamāha̍ra̱ tēnā̱tmāna̱ṁ niṣkrīṇ̍ ī̱ṣvē

40 ti̍ mā ka̱drūra̍vōca̱diti̱ jaga̱tyuda̍pata̱ccatu̍ rdaśākṣarā sa̱tī sāprā̎pya̱


nya̍vartata̱ tasyai̱ dvē a̱kṣarē̍ amīyētā̱g̱ͫ sā pa̱śubhiś̍ ca dī̱kṣayā̱
cāga̍ccha̱ttasmā̱jjaga̍tī̱ chaṁda̍sāṁ paśa̱vya̍tamā̱ tasmā̎tpaśu̱ manta̍ṁ
dī̱kṣōpa̍ namati triṣ̱ ṭuguda̍ pata̱ttrayō̍daśākṣarā sa̱tī sāprā̎pya̱ nya̍vartata̱
tasyai̱ dvē a̱kṣarē̍ amīyētā̱g̱ͫ sā dakṣiṇ̍ ābhiśca̱

41 tapa̍sā̱ cāga̍ccha̱ttasmā̎ttri̱ṣṭubhō̍ lō̱kē mādhya̍ndinē̱


sava̍nē̱ dakṣiṇā̍ nīyanta ē̱tatkhalu̱ vāva tapa̱ ityā̍hu̱ ryaḥ svaṁ dadā̱tīti̍
gāya̱tryuda̍pata̱ccatu̍ rakṣarā sa̱tya̍jayā̱ jyōti̍ṣā̱ tama̍syā a̱jābhya̍ruṁdha̱
tada̱jāyā̍ aja̱tvagͫ sā sōma̱ṁ cāha̍racca̱tvāri ̍ cā̱kṣarā̍ṇi̱ sāṣṭākṣa̍rā̱
sama̍padyata brahmavā̱dinō̍ vadanti̱

42 kasmā̎thsa̱tyādgā̍ya̱trī kaniṣ̍ ṭhā̱ chaṁda̍sāgͫ sa̱tī


̍
ya̍jñamu̱ khaṁ parīyā̱yēti̱ yadē̱vādaḥ sōma̱māha̍ra̱ttasmā̎dyajñamu̱ khaṁ
̎ ̍
paryai̱ttasmāttēja̱svinītamā pa̱dbhyāṁ dvē sava̍nē sa̱magr̥h̍ ṇā̱nmukhē̱naika̱ṁ
yanmukhē̍na sa̱magr̥h̍ ṇā̱ttada̍dhaya̱ttasmā̱d dvē sava̍nē śu̱ krava̍tī
prātaḥsava̱naṁ ca̱ mādhya̍ndinaṁ ca̱ tasmā̎ttr̥tīyasava̱na r̥j̍ ī̱ṣama̱bhi
ṣu̍ ṇvanti dhī̱tamiv̍ a̱ hi manya̍nta

43 ā̱śira̱mava̍ nayati saśukra̱tvāyāthō̱ saṁ bha̍ratyē̱vaina̱ttagͫ


sōma̍māhri̱yamā̍ṇaṁ gandha̱rvō vi̱śvāva̍su̱ ḥ parya̍muṣṇā̱thsa ti̱srō rātrī̱ḥ
̍
parimuṣitō’vasa̱ ttasmā̎tti̱srō rātrīḥ̎ krī̱taḥ sōmō̍ vasati̱ tē dē̱vā
a̍bruva̱nstrīkā̍mā̱ vai ga̍ndha̱rvāḥ striy̱ ā niṣkrīṇā̱mēti̱
̍ tē vāca̱gg̱
striya̱mēka̍hāyanīṁ kr̥tvā̱ tayā̱ nira̍krīṇa̱ nthsā rō̱hidrū̱paṁ kr̥tvā
̱
ga̍ndha̱rvēbhyō ̍

44 ’pa̱kramyā̍tiṣṭha̱ttadrō̱hitō̱ janma̱ tē dē̱vā a̍bruva̱nnapa̍


yu̱ ṣmadakra̍mī̱nnāsmānu̱ pāva̍rtatē̱ vi hva̍yāmahā̱ iti̱ brahma̍ gandha̱rvā
ava̍da̱nnagā̍yandē̱vāḥ sā dē̱vāngāya̍ta u̱ pāva̍rtata̱ tasmā̱dgāya̍nta̱gg̱ striya̍ḥ
kāmayantē̱ kāmu̍ kā ēna̱gg̱ striyō̍ bhavanti̱ ya ē̱vaṁ vēdāthō̱ ya ē̱vaṁ vi̱dvānapi̱
271

janyē̍ṣu̱ bhava̍ti̱ tēbhya̍ ē̱va da̍datyu̱ ta yadba̱huta̍yā

45 bhava̱ntyēka̍hāyanyā krīṇāti vā̱caivaina̱g̱ͫ sarva̍yā krīṇāti̱


tasmā̱dēka̍hāyanā manu̱ ṣyā̍ vāca̍ṁ vada̱ntyakū̍ṭa̱yā ’ka̍rṇa̱yā ’kā̍ṇa̱yā
’ślō̍ṇa̱yā ’sa̍ptaśaphayā krīṇāti̱ sarva̍yai̱vaina̍ṁ krīṇāti̱ yachvē̱tayā̎
krīṇī̱yāddu̱ ścarmā̱ yaja̍mānaḥ syā̱dyatkr̥̱ṣṇayā̍nu̱ stara̍ṇī syātpra̱māyu̍ kō̱
yaja̍mānaḥ syā̱dyaddvir̍ ū̱payā̱ vārtra̍ghnī syā̱thsa vā̱nyaṁ jin̍ ī̱yāttaṁ vā̱nyō
̍
jinīyādaru̱ ṇayā̍ piṅgā̱kṣyā krīṇ̍ ātyē̱tadvai sōma̍sya rū̱pagg svayaiv̱ aina̍ṁ
dē̱vata̍yā krīṇāti .. 6. 1. 6.. niṣkrīṇ̍ īṣva̱ dakṣiṇ̍ ābhiśca vadanti̱ manya̍ntē
gandha̱rvēbhyō̍ ba̱huta̍yāḥ piṁgā̱kṣyā daśa̍ ca .. 6. 1. 6..

46 taddhira̍ ṇyamabhava̱ttasmā̍da̱dbhyō hira̍ṇyaṁ punanti brahmavā̱dinō̍ vadanti̱


kasmā̎thsa̱tyāda̍na̱sthikē̍na pra̱jāḥ pra̱vīya̍ntē’stha̱nvatī̎rjāyanta̱ iti̱
yaddhira̍ṇyaṁ ghr̥̱tē̍’va̱dhāya̍ ju̱ hōti̱ tasmā̍dana̱sthikē̍na pra̱jāḥ pra
vīy̍ antē’stha̱nvatī̎rjāyanta ē̱tadvā a̱gnēḥ priy̱ aṁ dhāma̱ yadghr̥̱taṁ tējō̱
hira̍ṇyami̱yaṁ tē̍ śukra ta̱nūri̱daṁ varca̱ ityā̍ha̱ satē̍jasamē̱vaina̱g̱ͫ
sata̍nuṁ

47 karō̱tyathō̱ saṁ bha̍ratyē̱vaina̱ṁ yadaba̍ddhamavada̱dhyādgarbhā̎ḥ pra̱jānā̎ṁ


parā̱pātu̍ kāḥ syurba̱ddhamava̍ dadhāti̱ garbhā̍ṇā̱ṁ dhr̥tyai ̍ niṣṭa̱rkya̍ṁ badhnāti
pra̱jānā̎ṁ pra̱jana̍nāya̱ vāgvā ē̱ṣā yathsō̍ma̱kraya̍ṇī̱ jūra̱sītyā̍ha̱ yaddhi
mana̍sā̱ java̍tē̱ tadvā̱cā vada̍ti dhr̥̱tā mana̱sētyā̍ha̱ mana̍sā̱ hi vāgdhr̥̱tā
juṣṭā̱ viṣṇa̍va̱ ityā̍ha

48 ya̱jñō vai viṣṇu̍ rya̱jñāyai̱vainā̱ṁ juṣṭā̎ṁ karōti̱ tasyā̎stē sa̱tyasa̍vasaḥ


prasa̱va ityā̍ha savi̱tr̥pra̍sūtāmē̱va vāca̱mava̍ ruṁdhē̱ kāṇḍē̍kāṇḍē̱ vai
kri̱yamā̍ṇē ya̱jñagͫ rakṣāgͫ̍si jighāgͫsantyē̱ṣa khalu̱ vā ara̍kṣōhata̱ḥ
panthā̱ yō̎’gnēśca̱ sūrya̍sya ca̱ sūrya̍sya̱ cakṣu̱ rāru̍ hama̱gnēra̱kṣṇaḥ
̍
ka̱nīnikā̱mityā ̍ha̱ ya ē̱vāra̍kṣōhata̱ḥ panthā̱stagͫ sa̱mārō̍hati̱

49 vāgvā ē̱ṣā yathsō̍ma̱kraya̍ṇī̱ cida̍si ma̱nāsītyā̍ha̱


śāstyē̱vainā̍mē̱tattasmā̎cchi̱ṣṭāḥ pra̱jā jā̍yantē̱ cida̱sītyā̍ha̱ yaddhi
mana̍sā cē̱taya̍tē̱ tadvā̱cā vada̍ti ma̱nāsītyā̍ha̱ yaddhi mana̍sābhi̱gaccha̍ti̱
tatka̱rōti̱ dhīra̱sītyā̍ha̱ yaddhi mana̍sā̱ dhyāya̍ti̱ tadvā̱cā

50 vada̍ti̱ dakṣiṇ̍ ā̱sītyā̍ha̱ dakṣiṇ̍ ā̱ hyē̍ṣā ya̱jñiyā̱sītyā̍ha


ya̱jñiyā̍mē̱vainā̎ṁ karōti kṣa̱triyā̱sītyā̍ha kṣa̱triyā̱ hyē̍ṣā
̍
’ditirasyubha̱ yata̍ḥ śī̱ṟṣṇītyā̍ha̱ yadē̱vādi̱tyaḥ prā̍ya̱ṇīyō̍
ya̱jñānā̍mādi̱tya u̍ daya̱nīya̱stasmā̍dē̱vamā̍ha̱ yadaba̍ddhā̱ syādaya̍tā
syā̱dyatpa̍diba̱ ddhānu̱ stara̍ṇī syātpra̱māyu̍ kō̱ yaja̍mānaḥ syā̱d

51 yatka̍rṇagr̥hī̱tā vārtra̍ghnī syā̱thsa vā̱nyaṁ jin̍ ī̱yāttaṁ vā̱nyō


̍
jinīyānmi̱trastvā̍ pa̱di ba̍dhnā̱tvityā̍ha mi̱trō vai śi̱vō dē̱vānā̱ṁ tēnai̱vainā̎ṁ
pa̱di ba̍dhnāti pū̱ṣādhva̍naḥ pā̱tvityā̍hē̱yaṁ vai pū̱ṣēmāmē̱vāsyā̍ adhi̱pāma̍ka̱ḥ
272

sama̍ṣṭyā̱ indrā̱yādhya̍kṣā̱yētyā̱hēndra̍mē̱vāsyā̱ adhya̍kṣaṁ karō̱

52 tyanu̍ tvā mā̱tā ma̍nyatā̱manu̍ pi̱tētyā̱hānu̍ matayai̱vaina̍yā krīṇāti̱ sā dē̍vi


dē̱vamacchē̱hītyā̍ha dē̱vī hyē̍ṣā dē̱vaḥ sōma̱ indrā̍ya̱ sōma̱mityā̱hēndrā̍ya̱ hi
sōma̍ āhri̱yatē̱ yadē̱tadyaju̱ rna brū̱yātparā̎cyē̱va sō̍ma̱kraya̍ṇīyādru̱ drastvā’
va̍rtaya̱tvityā̍ha ru̱ drō vai krū̱rō

53 dē̱vānā̱ṁ tamē̱vāsyai ̍ pa̱rastā̎ddadhā̱tyāvr̥tt ̍ yai krū̱ramiv̍ a̱ vā


ē̱tatka̍rōti̱ yadru̱ drasya̍ kī̱rtaya̍ti mi̱trasya̍ pa̱thētyā̍ha̱ śāntyai ̍
̍
vā̱cā vā ē̱ṣa vi krīṇītē̱ yaḥ sō̍ma̱kraya̍ṇyā sva̱sti sōma̍sakhā̱ puna̱rēhi ̍
sa̱ha ra̱yyētyā̍ha vā̱caiva vi̱krīya̱ puna̍rā̱tmanvāca̍ṁ dha̱ttē’nu̍ padāsukāsya̱
vāgbha̍vati̱ ya ē̱vaṁ vēda̍ .. 6. 1. 7..

sata̍nu̱ ṁ viṣṇa̍va̱ ityā̍ha sa̱mārō̍hati̱ dhyāya̍ti̱ tadvā̱cā yaja̍mānaḥ syātkarōti


krū̱rō vēda̍ .. 6. 1. 7..

54 ṣaṭpa̱dānyanu̱ ni krā̍mati ṣaḍa̱haṁ vāṅnāti̍ vadatyu̱ ta sa̍ṁvathsa̱rasyāya̍nē̱


yāva̍tyē̱va vāktāmava̍ ruṁdhē sapta̱mē pa̱dē ju̍ hōti sa̱ptapa̍dā̱ śakva̍rī
pa̱śava̱ḥ śakva̍rī pa̱śūnē̱vāva̍ ruṁdhē sa̱pta grā̱myāḥ pa̱śava̍ḥ sa̱ptāra̱ṇyāḥ
sa̱pta chandāg̍syu̱ bhaya̱syāva̍ruddhyai ̱ vasvya̍si ru̱ drāsītyā̍ha rū̱pamē̱vāsyā̍
ē̱tanma̍hi̱māna̱ṁ

55 vyāca̍ṣṭē̱ br̥ha̱spati̍stvā su̱ mnē ra̍ṇva̱tvityā̍ha̱ brahma̱ vai dē̱vānā̱ṁ


br̥ha̱spati̱rbrahma̍ṇai̱vāsmai ̍ pa̱śūnava̍ ruṁdhē ru̱ drō vasu̍ bhi̱rā
̍
cikē̱tvityā̱hāvr̥ ̍ yai pr̥thi̱vyāstvā̍ mū̱rdhannā jig̍ harmi dēva̱yaja̍na̱
tt
ityāha pr̥thi̱vyā hyē̍ṣa mū̱rdhā yaddē̍va̱yaja̍na̱miḍā̍yāḥ pa̱da ityā̱hēḍā̍yai̱
̍
hyē̍tatpa̱daṁ yathsō̍ma̱kraya̍ṇyai ghr̥̱tava̍ti̱ svāhē

56 tyā̍ha̱ yadē̱vāsyai ̍ pa̱dādghr̥̱tamapīḍ̎ yata̱ tasmā̍dē̱vamā̍ha̱


yada̍dhva̱ryura̍na̱gnāvāhu̍ tiṁ juhu̱ yāda̱ ndhō̎’dhva̱ryuḥ syā̱drakṣāgͫ̍si
ya̱jñagͫ ha̍nyu̱ ṟhira̍ṇyamu̱ pāsya̍ juhōtyagni̱vatyē̱va ju̍ hōti̱
nāndhō̎’dhva̱ryurbhava̍ti̱ na ya̱jñagͫ rakṣāgͫ̍si ghnanti̱ kāṇḍē̍kāṇḍē̱
vai kri ̱yamā̍ṇē ya̱jñagͫ rakṣāgͫ̍si jighāgͫsanti̱ parilikhita̱
̍ g̱ͫ
̍
rakṣa̱ḥ parilikhitā̱ arā̍taya̱ ityā̍ha̱ rakṣa̍sā̱mapa̍hatyā

57 i̱dama̱hagͫ rakṣa̍sō grī̱vā api ̍ kr̥ntāmi̱ yō̎’smāndvēṣṭi ̱ yaṁ ca̍


va̱yaṁ dviṣ̱ ma ityā̍ha̱ dvau vāva puru̍ ṣau̱ yaṁ cai̱va dvēṣṭi ̱ yaścain̍ a̱ṁ
dvēṣṭi ̱ tayō̍rē̱vāna̍ntarāyaṁ grī̱vāḥ kr̥n̍ tati pa̱śavō̱ vai sō̍ma̱kraya̍ṇyai
pa̱daṁ yā̍vattmū̱tagͫ saṁ va̍pati pa̱śūnē̱vāva̍ ruṁdhē̱’smē rāya̱ iti̱ saṁ
va̍patyā̱tmāna̍mē̱vādhva̱ryuḥ

58 pa̱śubhyō̱ nāntarē̍ti̱ tvē rāya̱ iti̱ yaja̍mānāya̱ pra ya̍cchati̱ yaja̍māna


ē̱va ra̱yiṁ da̍dhāti̱ tōtē̱ rāya̱ iti̱ patniy̍ ā a̱rdhō vā ē̱ṣa ā̱tmanō̱ yatpatnī̱
yathā̍ gr̥̱hēṣu̍ nidha̱ttē tā̱dr̥gē̱va tattvaṣṭīm ̍ atī tē sapē̱yētyā̍ha̱ tvaṣṭā̱
273

vai pa̍śū̱nāṁ mithu̱̍ nānāgͫ̍ rūpa̱kr̥drū̱pamē̱va pa̱śuṣu̍ dadhātya̱smai


vai lō̱kāya̱ gārha̍patya̱ ā dhīy̍ atē̱’muṣmā̍ āhava̱nīyō̱ yadgārha̍patya
upa̱vapē̍da̱smi3gͫllō̱kē pa̍śu̱ mānthsyā̱dyadā̍hava̱nīyē̱’muṣmi3̍ gͫ
llō̱kē pa̍śu̱ mānthsyā̍du̱ bhayō̱rupa̍ vapatyu̱ bhayō̍rē̱vaina̍ṁ lō̱kayō̎ḥ
paśu̱ manta̍ṁ karōti .. 6. 1. 8.. ma̱hi̱māna̱gg̱ svāhā’pa̍ hatyā adhva̱ryurdhīy̍ atē̱
catu̍ rvigͫśatiśca .. 6. 1. 8..

59 bra̱hma̱vā̱dinō̍ vadanti vi̱citya̱ḥ sōmā3 na vi ̱cityā3 iti̱ sōmō̱


vā ōṣa̍dhīnā̱g̱ͫ rājā̱ tasmi̱ṉ, yadāpa̍nnaṁ grasiṯ amē̱vāsya̱
tadyadvic̍ inu̱ yādyathā̱syā̎d grasi ̱taṁ niṣ̍ khi̱dati̍ tā̱dr̥gē̱va tadyanna
vic̍ inu̱ yādyathā̱kṣannāpa̍nnaṁ vi̱dhāva̍ti tā̱dr̥gē̱va tatkṣōdhu̍ kō’dhva̱ryuḥ
syātkṣōdhu̍ kō̱ yaja̍māna̱ḥ sōma̍vikrayiṉ thsōmagͫ̍ śōdha̱yētyē̱va
brū̍yā̱dyadīta̍ra̱ṁ

60 yadīta̍ramu̱ bhayē̍nai̱va sō̍mavikra̱yiṇa̍marpayati̱ tasmā̎thsōmavikra̱yī


kṣōdhu̍ kō’ru̱ ṇō ha̍ smā̱haupa̍vēśiḥ sōma̱kraya̍ṇa ē̱vāhaṁ tr̥tī ̍ yasava̱namava̍
ruṁdha̱ iti̍ paśū̱nāṁ carma̍nmimītē pa̱śūnē̱vāva̍ ruṁdhē pa̱śavō̱ hi
tr̥̱tīya̱g̱ͫ sava̍na̱ṁ yaṁ kā̱mayē̍tāpa̱śuḥ syā̱dityr̥k̍ ṣa̱tastasya̍
mimīta̱rkṣaṁ vā a̍paśa̱vyama̍pa̱śurē̱va bha̍vati̱ yaṁ kā̱mayē̍ta paśu̱ mānthsyā̱

61 diti̍ lōma̱tastasya̍ mimītai̱tadvai pa̍śū̱nāgͫ rū̱pagͫ rū̱pēṇai̱vāsmai ̍


pa̱śūnava̍ ruṁdhē paśu̱ mānē̱va bha̍vatya̱pāmantē̎ krīṇāti̱ sara̍samē̱vaina̍ṁ
krīṇātya̱mātyō̱’sītyā̍hā̱maivaina̍ṁ kurutē śu̱ krastē̱ graha̱ ityā̍ha śu̱ krō
hya̍sya̱ grahō’na̱sāccha̍ yāti mahi̱māna̍mē̱vāsyāccha̍ yā̱tyana̱sā

62 ’ccha̍ yāti̱ tasmā̍danōvā̱hyagͫ̍ sa̱mē jīva̍na̱ṁ yatra̱ khalu̱ vā


ē̱tagͫ śī̱ṟṣṇā hara̍nti̱ tasmā̎cchīrṣahā̱rya̍ṁ gi̱rau jīva̍nama̱bhityaṁ
dē̱vagͫ sa̍vi̱tāra̱mityati̍cchaṁdasa̱rcā mim ̍ ī̱tē’ti̍cchandā̱ vai sarvā̍ṇi̱
̍ ̍ ̍
chandāgͫsi̱ sarvēbhirē̱vaina̱ṁ chandōbhirmimītē̱ varṣma̱ vā ē̱ṣā chaṁda̍sā̱ṁ
yadati̍cchandā̱ yadati̍cchaṁdasa̱rcā mimīt̍ ē̱ varṣmai̱vainagͫ̍ samā̱nānā̎ṁ
karō̱tyaka̍yaikayō̱thsarga̍ṁ

63 mimī̱tē’yā̍tayāmniyāyātayāmniyaiv̱ aina̍ṁ mimītē̱ tasmā̱nnānā̍vīryā


a̱ṅgula̍ya̱ḥ sarvā̎svaṅgu̱ ṣṭhamupa̱ ni gr̥h̍ ṇāti̱
tasmā̎thsa̱māva̍dvīṟyō̱’nyābhir̍ a̱ṅgulib̍ hi̱stasmā̱thsarvā̱ anu̱
saṁ ca̍rati̱ yathsa̱ha sarvā̍bhi̱rmimīt̍ a̱ sa2gͫśliṣṭā
̍ a̱ṅgula̍yō
jāyēra̱nnēka̍yaikayō̱thsarga̍ṁ mimītē̱ tasmā̱dvibha̍ktā jāyantē̱ pañca̱ kr̥tvō̱
yaju̍ ṣā mimītē̱ pañcā̎kṣarā pa̱ṅktiḥ pāṅktō̍ ya̱jñō ya̱jñamē̱vāva̍ ruṁdhē̱
pañca̱ kr̥tva̍stū̱ṣṇīṁ

64 daśa̱ saṁ pa̍dyantē̱ daśā̎kṣarā viṟ āḍanna̍ṁ vi̱rāḍvi̱rājai̱vānnādya̱mava̍


ruṁdhē̱ yadyaju̍ ṣā̱ mimīt̍ ē bhū̱tamē̱vāva̍ ruṁdhē̱ yattū̱ṣṇīṁ bha̍vi̱ṣyadyadvai
tāvā̍nē̱va sōma̱ḥ syādyāva̍nta̱ṁ mimīt̍ ē̱ yaja̍mānasyai̱va syā̱nnāpi ̍ sada̱syā̍nāṁ
pra̱jābhya̱stvētyupa̱ samū̍hati sada̱syā̍nē̱vānvābha̍jati̱ vāsa̱sōpa̍ nahyati
274

sarvadēva̱tya̍ṁ vai

65 vāsa̱ḥ sarvā̍bhirē̱vaina̍ṁ dē̱vatā̍bhi̱ḥ sama̍rdhayati pa̱śavō̱ vai sōma̍ḥ


prā̱ṇāya̱ tvētyupa̍ nahyati prā̱ṇamē̱va pa̱śuṣu̍ dadhāti vyā̱nāya̱ tvētyanu̍
śr̥nthati vyā̱namē̱va pa̱śuṣu̍ dadhāti̱ tasmā̎thsva̱panta̍ṁ prā̱ṇā na ja̍hati ..

6. 1. 9.. ita̍raṁ paśu̱ mānthsyā̎dyā̱tyana̍sō̱thsargaṁ tū̱ṣṇīgͫ sa̍rvadēva̱tya̍ṁ


vai traya̍strigͫśacca .. 6. 1. 9..

66 yatka̱layā̍ tē śa̱phēna̍ tē krīṇā̱nīti̱ paṇē̱tāgō̍ argha̱g̱ͫ sōma̍ṁ


ku̱ ryādagō̍ argha̱ṁ yaja̍māna̱magō̍ arghamadhva̱ryuṁ gōstu ma̍hi̱māna̱ṁ nāva̍
tirē̱dgavā̍ tē krīṇā̱nītyē̱va brū̍yādgō a̱rghamē̱va sōma̍ṁ ka̱rōti̍ gō a̱rghaṁ
yaja̍mānaṁ gō a̱rghama̍dhva̱ryuṁ na gōrma̍hi̱māna̱mava̍ tiratya̱jayā̎ krīṇāti̱
sata̍pasamē̱vaina̍ṁ krīṇāti̱ hira̍ṇyēna krīṇāti̱ saśu̍ kramē̱vai

̍
67 na̍ṁ krīṇāti dhē̱nvā krīṇāti̱ ̍
sāśiramē̱vaina̍ ṁ krīṇātyr̥ṣa̱bhēṇa̍ krīṇāti̱
̎ ̍ va vahni ̍
sēndra̍mē̱vaina̍ṁ krīṇātyana̱ḍuhā krīṇāti̱ vahniṟ vā a̍na̱ḍvān, vahninai̱
̎
ya̱jñasya̍ krīṇāti mithu̱ nābhyāṁ krīṇāti mithu̱ nasyāva̍ruddhyai ̱ vāsa̍sā krīṇāti
sarvadēva̱tya̍ṁ vai vāsa̱ḥ sarvā̎bhya ē̱vaina̍ṁ dē̱vatā̎bhyaḥ krīṇāti̱ daśa̱ saṁ
pa̍dyantē̱ daśā̎kṣarā vi ̱rāḍanna̍ṁ vi̱rāḍvi̱rājai̱vānnādya̱mava̍ ruṁdhē̱

68 tapa̍sasta̱nūra̍si pra̱jāpa̍tē̱rvarṇa̱ ityā̍ha pa̱śubhya̍ ē̱va


tada̍dhva̱ryurnihnu̍ ta ā̱tmanō’nā̎vraskāya̱ gaccha̍ti̱ śriya̱ṁ pra pa̱śūnā̎pnōti̱
ya ē̱vaṁ vēda̍ śu̱ kraṁ tē̍ śu̱ krēṇa̍ krīṇā̱mītyā̍ha yathāya̱jurē̱vaitaddē̱vā vai
yēna̱ hira̍ṇyēna̱ sōma̱makrīṇ̍ a̱ntada̍bhī̱ṣahā̱ puna̱rāda̍data̱ kō hi tēja̍sā
vi krē̱ṣyata̱ iti̱ yēna̱ hira̍ṇyēna̱

69 sōma̍ṁ krīṇī̱yāttada̍bhī̱ṣahā̱ puna̱rā da̍dīta̱ tēja̍ ē̱vātmandha̍ttē̱’smē


jyōti̍ḥ sōmavikra̱yiṇi̱ tama̱ ityā̍ha̱ jyōti̍rē̱va yaja̍mānē dadhāti̱
tama̍sā sōmavikra̱yiṇa̍marpayati̱ yadanu̍ pagrathya ha̱nyādda̍nda̱śūkā̱stāgͫ
samāgͫ̍ sa̱rpāḥ syu̍ ri̱dama̱hagͫ sa̱rpāṇā̎ṁ danda̱śūkā̍nāṁ grī̱vā upa̍
grathnā̱mītyā̱hāda̍ndaśūkā̱stāgͫ samāgͫ̍ sa̱rpā bha̍vanti̱ tama̍sā
sōmavikra̱yiṇa̍ṁ vidhyati̱ svāna̱

70 bhrājētyā̍hai̱tē vā a̱muṣmi3gͫ̍ llō̱kē sōma̍marakṣa̱ntēbhyō’dhi̱


sōma̱māha̍ra̱ṉ yadē̱tēbhya̍ḥ sōma̱kraya̍ṇā̱nnānu̍ di̱śēdakrīt̍ ō’sya̱
sōma̍ḥ syā̱nnāsyai̱tē̍’muṣmi3̍ gͫllō̱kē sōmagͫ̍ rakṣēyu̱ ryadē̱tēbhya̍ ḥ
sōma̱kraya̍ṇānanudi̱śati̍ krī̱tō̎’sya̱ sōmō̍ bhavatyē̱tē̎’syā̱muṣmi3̍ gͫllō̱kē
sōmagͫ̍ rakṣanti .. 6. 1. 10.. saśu̍ kramē̱va ru̍ ṁdha̱ iti̱ yēna̱ hira̍ṇyēna̱
svāna̱ catu̍ ścatvārigͫśacca .. 6. 1. 10..

71 vā̱ru̱ ṇō vai krī̱taḥ sōma̱ upa̍naddhō mi̱trō na̱ ēhi̱ sumit̍ radhā̱
ityā̍ha̱ śāntyā̱ indra̍syō̱rumā viś̍ a̱ dakṣiṇ̍ a̱mityā̍ha dē̱vā vai yagͫ
sōma̱makrīṇ̍ a̱ntamindra̍syō̱rau dakṣiṇ̍ a̱ āsā̍dayannē̱ṣa khalu̱ vā ē̱tarhīndrō̱
275

yō yaja̍tē̱ tasmā̍dē̱vamā̱hōdāyu̍ ṣā svā̱yuṣētyā̍ha dē̱vatā̍ ē̱vānvā̱rabhyōt

̍ manvi̱hītyā̍hāntarikṣadēva̱tyō̎ 2̱ hyē̍tarhi̱
72 ti̍ṣṭhatyu̱ rva̍ntarikṣa̱
̍
sōmō’dityā̱ḥ ̍
sadō̱’syadityā̱ḥ sada̱ ā sī̱dētyā̍ha yathāya̱jurē̱vaitadvi vā
ē̍namē̱tada̍rdhayati̱ yadvā̍ru̱ ṇagͫ santa̍ṁ mai̱traṁ ka̱rōti̍ vāru̱ ṇyarcā
sā̍dayati̱ svayai̱vaina̍ṁ dē̱vata̍yā̱ sama̍rdhayati̱ vāsa̍sā pa̱ryāna̍hyati
sarvadēva̱tya̍ṁ vai vāsa̱ḥ sarvā̍bhirē̱vai

73 na̍ṁ dē̱vatā̍bhi̱ḥ sama̍rdhaya̱tyathō̱ rakṣa̍sā̱mapa̍hatyai̱ vanē̍ṣu̱


̍
vya̍ntarikṣaṁ tatā̱nētyā̍ha̱ vanē̍ṣu̱ hi vya̍ntarikṣaṁ
̍ ta̱tāna̱
vāja̱marva̱thsvityā̍ha̱ vāja̱gg̱ hyarva̍thsu̱ payō̍ aghni̱yāsvityā̍ha̱
payō̱ hya̍ghni̱yāsu̍ hr̥̱thsu kratu̱ mityā̍ha hr̥̱thsu hi kratu̱ ṁ varu̍ ṇō
vi̱kṣva̍gnimityā̍ha̱ varu̍ ṇō̱ hi vi̱kṣva̍gniṁ di̱vi sūrya̱

74 mityā̍ha di̱vi hi sūrya̱g̱ͫ sōma̱madrā̱vityā̍ha̱ grāvā̍ṇō̱ vā adra̍ya̱stēṣu̱


vā ē̱ṣa sōma̍ṁ dadhāti̱ yō yaja̍tē̱ tasmā̍dē̱vamā̱hōdu̱ tyaṁ jā̱tavē̍dasa̱miti̍
sau̱ ryarcā kr̥ṣ̍ ṇāji̱naṁ pra̱tyāna̍hyati̱ rakṣa̍sā̱mapa̍hatyā̱ usrā̱vēta̍ṁ
dhūrṣāhā̱vityā̍ha yathāya̱jurē̱vaitatpra cya̍vasva bhuvaspata̱ ityā̍ha bhū̱tānā̱g̱
hyē̍

75 ṣa pati̱rviśvā̎nya̱bhi dhāmā̱nītyā̍ha̱ viśvā̍ni̱ hyē̎ 2̱ ṣō̍’bhi dhāmā̍ni


pra̱cyava̍tē̱ mā tvā̍ paripa̱rī vid̍ a̱dityā̍ha̱ yadē̱vādaḥ sōma̍māhri̱yamā̍ṇaṁ
gandha̱rvō vi̱śvāva̍suḥ pa̱ryamu̍ ṣṇā̱ttasmā̍dē̱vamā̱hāpa̍rimōṣāya̱ yaja̍mānasya
sva̱styaya̍nya̱sītyā̍ha̱ yaja̍mānasyai̱vaiṣa ya̱jñasyā̎nvāra̱ṁbhō’na̍vacchittyai̱
varu̍ ṇō̱ vā ē̱ṣa yaja̍mānama̱bhyaiti̱ yat

76 krī̱taḥ sōma̱ upa̍naddhō̱ namō̍ mi̱trasya̱ varu̍ ṇasya̱ cakṣa̍sa̱


ityā̍ha̱ śāntyā̱ ā sōma̱ṁ vaha̍ntya̱gninā̱ prati̍ tiṣṭhatē̱ tau sa̱ṁbhava̍ntau̱
yaja̍mānama̱bhi saṁbha̍vataḥ pu̱ rā khalu̱ vāvaiṣa mēdhā̍yā̱tmāna̍mā̱rabhya̍ carati̱
̎
yō dīkṣi̱tō yada̍gnīṣō̱mīya̍ṁ pa̱śumā̱labha̍ta ātmani̱ṣkraya̍ṇa ē̱vāsya̱ sa
tasmā̱ttasya̱ nāśya̍ṁ puruṣa niṣ̱ kraya̍ṇa iva̱ hyathō̱ khalvā̍hura̱gnīṣōmā̎bhyā̱ṁ
vā indrō̍ vr̥trama̍
̱ ha̱nniti̱ yada̍gnīṣō̱mīya̍ṁ pa̱śumā̱labha̍tē̱ vārtra̍ghna
̎
ē̱vāsya̱ sa tasmādvā̱śya̍ṁ vāru̱ ṇyarcā pari ̍ carati̱ svayai̱vaina̍ṁ dē̱vata̍yā̱
pari ̍ carati .. 6. 1. 11.. a̱nvā̱rabhyōthsarvā̍bhirē̱va sūrya̍ṁ bhū̱tānā̱g̱ hyē̍ti̱
yadā̍huḥ sa̱ptavigͫ̍śatiśca .. 6. 1. 11..

prā̱cīna̍vagͫśa̱ṁ yāva̍nta r̥khsā̱mō vāgvai dē̱vēbhyō dē̱vā vai dē̍va̱yaja̍naṁ


ka̱drūśca̱ taddhira̍ ṇya̱g̱ͫ ṣaṭpa̱dāni ̍ brahmavā̱dinō̍ vi̱cityō̱ yatka̱layā̍
tē vāru̱ ṇō vai krī̱taḥ sōma̱ ēkā̍daśa ..

prā̱cīna̍vagͫśa̱gg̱ svāhētyā̍ha̱ yō̎ntaḥ śa̱rā hyē̍ṣa santapa̍sā ca̱


yatka̍rṇagr̥hī̱tēti̍ lōma̱tō vā̍ru̱ ṇaḥ ṣaṭthsa̍ptatiḥ ..

prā̱cīna̍vagͫśa̱ṁ pari ̍ carati ..


276

ṣaṣṭhakāṇḍē dvitīyaḥ praśnaḥ 2

1 yadu̱ bhau vi̱mucyā̍ti̱thyaṁ gr̥h̍ ṇī̱yādya̱jñaṁ vi cchin̍ dyā̱dyadu̱ bhāva


̍ ucya̱ yathānā̍gatāyāti̱thyaṁ kriy̱ atē̍ tā̱dr̥gē̱va tadvimu̍ ktō̱’nyō̍’na̱ḍvān
vim
bhava̱tyavim̍ uktō̱’nyō’thā̍ti̱thyaṁ gr̥h̍ ṇāti ya̱jñasya̱ saṁta̍tyai̱
̍
patnya̱nvāra̍bhatē̱ patnī̱ hi pārīṇahya̱ ̍
syēśē̱ patniyai̱vānu̍ mata̱ṁ nirva̍pati̱
̍
yadvai patnī ya̱jñasya̍ ka̱rōti̍ mithu̱ naṁ tadathō̱ patniy̍ ā ē̱vai

2 ṣa ya̱jñasyā̎nvāra̱ṁbhō’na̍vacchittyai ̱ yāva̍dbhi̱rvai
rājā̍nuca̱rairā̱gaccha̍ti̱ sarvē̎bhyō̱ vai tēbhya̍ āti̱thyaṁ kriy̍ atē̱
chandāgͫ̍si̱ khalu̱ vai sōma̍sya̱ rājñō̍’nuca̱rāṇya̱gnērā̍ti̱thyama̍si̱
viṣṇa̍vē̱ tvētyā̍ha gāyatriy̱ ā ē̱vaitēna̍ karōti̱ sōma̍syāti̱thyama̍si̱
viṣṇa̍vē̱ tvētyā̍ha tri ̱ṣṭubha̍ ē̱vaitēna̍ karō̱tyati̍thērāti̱thyama̍si̱
viṣṇa̍vē̱ tvētyā̍ha̱ jaga̍tyā

3 ē̱vaitēna̍ karōtya̱gnayē̎ tvā rāyaspōṣa̱dāvnnē̱ viṣṇa̍vē̱ tvētyā̍hānu̱ ṣṭubha̍


ē̱vaitēna̍ karōti śyē̱nāya̍ tvā sōma̱bhr̥tē̱ viṣṇa̍vē̱ tvētyā̍ha gāyatri ̱yā
ē̱vaitēna̍ karōti̱ pañca̱ kr̥tvō̍ gr̥hṇāti̱ pañcā̎kṣarā pa̱ṅktiḥ pāṅktō̍
ya̱jñō ya̱jñamē̱vāva̍ ruṁdhē brahmavā̱dinō̍ vadanti̱ kasmā̎thsa̱tyādgā̍yatri̱yā
u̍ bha̱yata̍ āti̱thyasya̍ kriyata̱ iti̱ yadē̱vādaḥ sōma̱mā

4 ’ha̍ra̱ttasmā̎dgāyatriy̱ ā u̍ bha̱yata̍ āti̱thyasya̍ kriyatē


pu̱ rastā̎ccō̱pariṣṭācca̱
̍ śirō̱ vā ē̱tadya̱jñasya̱ yadā̍ti̱thyaṁ nava̍kapālaḥ
purō̱ḍāśō bhavati̱ tasmā̎nnava̱dhā śirō̱ viṣyū̍ta̱ṁ nava̍kapālaḥ purō̱ḍāśō̍
̍
bhavati̱ tē traya̍strikapā̱lāstri̱vr̥tā̱ stōmē̍na̱ saṁ mitā̱stēja̍
̍ stri̱vr̥ttēja̍
ē̱va ya̱jñasya̍ śī̱ṟṣanda̍dhāti̱ nava̍kapālaḥ purō̱ḍāśō̍ bhavati̱ tē
traya̍strikapā̱lāstriv̱ r̥tā̎ prā̱ṇēna̱ saṁ mit̍ āstri̱vr̥dvai

5 prā̱ṇastri ̱vr̥ta̍mē̱va prā̱ṇama̍bhipū̱rvaṁ ya̱jñasya̍ śī̱ṟṣanda̍dhāti


pra̱jāpa̍tē̱rvā ē̱tāni̱ pakṣmā̍ṇi̱ yada̍śvavā̱lā aik̎ ṣa̱vī ti̱raścī̱
yadāśva̍vālaḥ prasta̱rō bhava̍tyaikṣa̱vī ti̱raścī ̎ pra̱jāpa̍tērē̱va taccakṣu̱ ḥ
saṁbha̍rati dē̱vā vai yā āhu̍ tī̱raju̍ havu̱ stā asu̍ rā ni̱ṣkāva̍māda̱ntē
dē̱vāḥ kā̎rṣma̱rya̍mapaśyankarma̱ṇyō̍ vai karmainēna ̍ kurvī̱tēti̱ tē
̎ ̎
kārṣmarya̱mayānpari̱dhīna̍

6 kurvata̱ tairvai tē rakṣā̱g̱syapā̎ghnata̱ yatkā̎rṣmarya̱mayā̎ḥ pari̱dhayō̱


bhava̍nti̱ rakṣa̍sā̱mapa̍hatyai̱ sagg spa̍rśayati̱ rakṣa̍sā̱mana̍nvavacārāya̱
na pu̱ rastā̱tpari ̍ dadhātyādiṯ yō hyē̍vōdyanpu̱ rastā̱drakṣāg̍syapa̱ hantyū̱rdhvē
̍
sa̱midhā̱vā da̍dhātyu̱ pariṣṭādē̱va rakṣā̱g̱syapa̍hanti̱ yaju̍ ṣā̱nyāṁ
̍
tū̱ṣṇīma̱nyāṁ mithuna̱tvāya̱ dvē ā da̍dhāti dvi̱pādyaja̍māna̱ḥ prati̍ṣṭhityai
277

brahmavā̱dinō̍ vadantya̱

7 gniśca̱ vā ē̱tau sōma̍śca ka̱thā sōmā̍yāti̱thyaṁ kriy̱ atē̱ nāgnaya̱


iti̱ yada̱gnāva̱gniṁ ma̍thi̱tvā pra̱hara̍ti̱ tēnai̱vāgnaya̍ āti̱thyaṁ
̍ tē’thō̱ khalvā̍hura̱gniḥ sarvā̍ dē̱vatā̱ iti̱ yaddha̱virā̱sādyā̱gniṁ
kriya̱
mantha̍ti ha̱vyāyai̱vāsa̍nnāya̱ sarvā̍ dē̱vatā̍ janayati .. 6. 2. 1.. patniyā ̍ ē̱va
jaga̍tyā̱ ā tri̱vr̥dvai pa̍ri̱dhīn, va̍da̱ntyēka̍ catvārigͫśacca .. 6. 2. 1..

8 dē̱vā̱su̱ rāḥ saṁya̍ttā āsa̱ntē dē̱vā mi̱thō vipriy̍ ā āsa̱ntē̎ 2̱ ’nyō̎’nyasmai ̱


jyaiṣṭhyā̱yāti̍ṣṭhamānāḥ pañca̱ dhā vya̍krāmanna̱gnirvasu̍ bhi̱ḥ sōmō̍ ru̱ drairindrō̍
ma̱rudbhi̱rvaru̍ ṇa ādi̱tyairbr̥ha̱spati̱rviśvair̎ dē̱vaistē̍’manya̱ntāsu̍ rēbhyō̱
vā i̱daṁ bhrātr̥v̍ yēbhyō radhyāmō̱ yanmi̱thō vipriyā̱ḥ ̍ smō yāna̍ i̱māḥ
pri̱yāsta̱nuva̱stāḥ sa̱mava̍dyāmahai̱ tābhya̱ḥ sa nirr̥c̍ chā̱dyō

9 na̍ḥ pratha̱mō̎’ 1̱’ nyō̎’nyasmai ̱ druhyā̱diti̱ tasmā̱dyaḥ satā̍nūnaptriṇāṁ


pratha̱mō druhya̍ti̱ sa ārti̱mārccha̍ti̱ yattā̍nūna̱ ptragͫ sa̍mava̱dyati̱
bhrātr̥v̍ yābhibhūtyai ̱ bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō bhavati̱ pañca̱
kr̥tvō’va̍ dyati pañca̱dhā hi tē tathsa̍ma̱vādya̱ntāthō̱ pañcā̎kṣarā pa̱ṅktiḥ
pāṅktō̍ ya̱jñō ya̱jñamē̱vāva̍ ruṁdha̱ āpa̍tayē tvā gr̥hṇā̱mītyā̍ha prā̱ṇō vā

̍
10 āpa̍tiḥ prā̱ṇamē̱va prīṇāti̱ parip̍ ataya̱ ityā̍ha̱ manō̱ vai
̍
paripati̱ rmana̍ ē̱va prīṇ̍ āti̱ tanū̱naptra̱ ityā̍ha ta̱nuvō̱ hi tē tāḥ
sa̍ma̱vādya̍nta śākva̱rāyētyā̍ha̱ śaktyai ̱ hi tē tāḥ sa̍ma̱vādya̍nta̱
śakma̱nnōjiṣ̍ ṭhā̱yētyā̱haujiṣ̍ ṭha̱g̱ͫ hi tē tadā̱tmana̍ḥ
sama̱vādya̱ntānā̍dhr̥ṣṭamasyanādhr̥̱ṣyamityā̱hānā̍dhr̥ṣṭa̱gg̱
hyē̍tada̍ nādhr̥̱ṣyaṁ dē̱vānā̱mōja̱

11 ityā̍ha dē̱vānā̱g̱ hyē̍tadōjō̍’bhiśasti̱pā a̍nabhiśastē̱nyamityā̍hābhiśasti̱pā


hyē̍tada̍ nabhiśastē̱nyamanu̍ mē dī̱kṣāṁ dī̱kṣāpa̍tirmanyatā̱mityā̍ha yathā
ya̱jurē̱vaitadghr̥̱taṁ vai dē̱vā vajra̍ṁ kr̥̱tvā sōma̍maghnannanti̱kamiv̍ a̱ khalu̱
vā a̍syai̱tacca̍ranti̱ yattā̍nūna̱ptrēṇa̍ pra̱cara̍ntya̱g̱ͫśuragͫ̍śustē
dēva sō̱māpyā̍yatā̱mityā̍ha̱ ya

12 dē̱vāsyā̍puvā̱yatē̱ yanmīya̍tē̱ tadē̱vāsyai̱tēnāpyā̍ yaya̱tyā tubhya̱mindra̍ḥ


pyāyatā̱mā tvamindrā̍ya pyāya̱svētyā̍hō̱bhāvē̱vēndra̍ṁ ca̱ sōma̱ṁ
cāpyā̍yaya̱tyā pyā̍yaya̱ sakhīn̎ thsa̱nyā mē̱dhayētyā̍ha̱rtvijō̱ vā a̍sya̱
sakhā̍ya̱stānē̱vāpyā̍yayati sva̱sti tē̍ dēva sōma su̱ tyāma̍śī̱yē

13 tyā̍hā̱śiṣa̍mē̱vaitāmā śā̎stē̱ pra vā ē̱tē̎’smāllō̱kāccya̍vantē̱ yē


sōma̍māpyā̱yaya̍ntyantarikṣadēva̱tyō̍ hi sōma̱ āpyā̍yita̱ ēṣṭā̱ rāya̱ḥ prēṣē
bhagā̱yētyā̍ha̱ dyāvā̍pr̥thi̱vībhyā̍mē̱va na̍ma̱skr̥tyā̱smi3gͫllō̱kē
prati̍ tiṣṭhanti dēvāsu̱ rāḥ saṁya̍ttā āsa̱ntē dē̱vā bibhya̍tō̱’gniṁ
̍ ntasmā̍dāhura̱gniḥ sarvā̍ dē̱vatā̱ iti̱ tē̎
prāviśa̱
278

14 ’gnimē̱va varū̍thaṁ kr̥̱tvāsu̍ rāna̱bhya̍ bhavanna̱gnimiv̍ a̱ khalu̱ vā ē̱ṣa


̍
pra viśati̱ yō̍’vāntaradī̱kṣāmu̱ paiti̱ bhrātr̥v̍ yābhibhūtyai ̱ bhava̍tyā̱tmanā̱
parāsya̱ bhrātr̥v̍ yō bhavatyā̱tmāna̍mē̱va dī̱kṣayā̍ pāti pra̱jāma̍vāntaradī̱kṣayā̍
̎
saṁta̱rāṁ mēkha̍lāgͫ sa̱māya̍cchatē pra̱jā hyā̎tma̱nō’nta̍ratarā ta̱ptavra̍tō
bhavati̱ mada̍ntībhirmārjayatē̱ nirhya̍gniḥ śī̱tēna̱ vāya̍ti̱ samiddhyai̱ ̍ yā tē̍
agnē̱ rudriyā ̍
̍ ta̱nūrityāha̱ svayai̱vaina̍ddē̱vata̍yā vratayati sayōni̱tvāya̱
śāntyai ̎ .. 6. 2. 2.. yō vā ōja̍ āha̱ yada̍śī̱yēti̱ tē̎gna̱ ēkā̍daśa ca .. 6. 2. 2..

15 tēṣā̱masu̍ rāṇāṁ ti̱sraḥ pura̍ āsannaya̱smayya̍va̱mātha̍ raja̱tātha̱ hariṇ̍ ī̱


tā dē̱vā jētu̱ ṁ nāśa̍knuva̱ntā u̍ pa̱sadai̱vājig̍ īṣa̱ ntasmā̍dāhu̱ ryaścai̱vaṁ
vēda̱ yaśca̱ nōpa̱sadā̱ vai ma̍hāpu̱ raṁ ja̍ya̱ntīti̱ ta iṣu̱ g̱ͫ
sama̍skurvatā̱gnimanīka̱ ̍ g̱ͫ sōmagͫ̍ śa̱lyaṁ viṣṇu̱ ṁ tēja̍na̱ṁ tē̎’bruva̱nka
i̱māma̍siṣya̱tīti̍

16 ru̱ dra itya̍bruvanru̱ drō vai krū̱raḥ sō̎’sya̱tviti̱ sō̎’bravī̱dvara̍ṁ vr̥ṇā


̍
a̱hamē̱va pa̍śū̱nāmadhipatirasā̱nīti̱ tasmā̎dru̱ draḥ pa̍śū̱nāmadhip̍ ati̱stāgͫ
̍ ̍
ru̱ drō’vāsr̥ja̱thsa ti̱sraḥ purō bhi̱ttvaibhyō lō̱kēbhyō’su̍ rā̱nprāṇu̍ data̱
yadu̍ pa̱sada̍ upasa̱dyantē̱ bhrātr̥v̍ yaparāṇuttyai ̱ nānyāmāhu̍ tiṁ
pu̱ rastā̎jjuhuyā̱dyada̱ nyāmāhu̍ tiṁ pu̱ rastā̎jjuhu̱ yā

17 da̱nyanmukha̍ṁ kuryāthsru̱ vēṇā̍ghā̱ramā ghā̍rayati ya̱jñasya̱ prajñā̎tyai̱


parā̍ṅati̱kramya̍ juhōti̱ parā̍ca ē̱vaibhyō lō̱kēbhyō̱ yaja̍mānō̱ bhrātr̥v̍ yā̱n
praṇu̍ datē̱ puna̍ratyā̱kramyō̍pa̱sada̍ṁ juhōti pra̱ṇudyai̱vaibhyō lō̱kēbhyō̱
bhrātr̥v̍ yāṁjiṯ vā bhrā̍tr̥vyalō̱kama̱bhyārō̍hati dē̱vā vai yāḥ prā̱taru̍ pa̱sada̍
u̱ pāsīd̍ a̱nnahna̱stābhi̱rasu̍ rā̱nprāṇu̍ danta̱ yāḥ sā̱yagͫ rātriy̍ ai̱
tābhi̱ryathsā̱yaṁ prā̍tarupa̱sada̍

18 upasa̱dyantē̍’hōrā̱trābhyā̍mē̱va tadyaja̍mānō̱ bhrātr̥v̍ yā̱n praṇu̍ datē̱


yāḥ prā̱taryā̱jyā̎ḥ syustāḥ sā̱yaṁ pu̍ rō’nuvā̱kyā̎ḥ kuryā̱dayā̍tayāmatvāya ti̱sra
u̍ pa̱sada̱ upaiti̱̍ traya̍ i̱mē lō̱kā i̱mānē̱va lō̱kānprīṇāti̱ ̍ ṣaṭthsaṁ
pa̍dyantē̱ ṣaḍvā r̥tava̍
̱ r̥ ̱ tūnē̱va prīṇ̍ āti̱ dvāda̍ ś ā̱hīnē̱ sōma̱ upaiti̍ ̱
̎ ̍
dvāda̍śa̱ māsāḥ saṁvathsa̱raḥ sa̍ṁvathsa̱ramē̱va prīṇāti̱ catu̍ rvigͫśati̱ḥ saṁ

19 pa̍dyantē̱ catu̍ rvigͫśatirardhamā̱sā a̍rdhamā̱sānē̱va


prīṇ̍ ā̱tyārā̎grāmavāntaradī̱kṣāmupē̍yā̱dyaḥ kā̱mayē̍tā̱sminmē̍
lō̱kē’rdhu̍ kagg syā̱dityēka̱magrē’tha̱ dvāvatha̱ trīnatha̍ ca̱tura̍
ē̱ṣā vā ārā̎grāvāntaradī̱kṣāsminnē̱vāsmai ̍ lō̱kē’rdhu̍ kaṁ bhavati
pa̱rōva̍rīyasīmavāntaradī̱kṣāmupē̍yā̱dyaḥ kā̱mayē̍tā̱muṣmin̍ mē
lō̱kē’rdhu̍ kagg syā̱diti̍ ca̱turō’grē’tha̱ trīnatha̱ dvāvathaika̍mē̱ṣā vai
pa̱rōva̍rīyasyavāntaradī̱kṣāmuṣmin̍ nē̱vāsmai ̍ lō̱kē’rdhu̍ kaṁ bhavati .. 6. 2. 3.. a̱si̱ṣya̱tīti̍
juhu̱ yāthsā̱yaṁ prā̍tarupa̱sada̱ścatu̍ rvigͫśati̱ḥ
sañca̱turō’gnē̱ ṣōḍa̍śa ca .. 6. 2. 3..

20 su̱ va̱rgaṁ vā ē̱tē lō̱kaṁ ya̍nti̱ ya u̍ pa̱sada̍ upa̱yanti̱ tēṣā̱ṁ ya


279

u̱ nnaya̍tē̱ hīya̍ta ē̱va sa nōda̍nē̱ṣīti̱ sū̎nnīyamiva̱ yō vai svā̱rthētā̎ṁ


ya̱tāg śrā̱ntō hīya̍ta u̱ ta sa ni̱ṣṭyāya̍ sa̱ha va̍sati̱ tasmā̎thsa̱kr̥du̱ nnīya̱
nāpa̍ra̱munna̍yēta da̱dhnōnna̍yētai̱tadvai pa̍śū̱nāgͫ rū̱pagͫ rū̱pēṇai̱va
pa̱śūnava̍ ruṁdhē

21 ya̱jñō dē̱vēbhyō̱ nilā̍yata̱ viṣṇū̍ rū̱paṁ kr̥̱tvā sa pr̥t̍ hi̱vīṁ


̍ ttaṁ dē̱vā hastā̎nthsa̱g̱ͫrabhyaic̎ cha̱ntamindra̍
prāviśa̱
u̱ paryu̍ pa̱ryatya̍krāma̱thsō̎’bravī̱tkō mā̱yamu̱ paryu̍ pa̱ryatya̍kramī̱ditya̱haṁ
du̱ rgē hantētyatha̱ kastvamitya̱haṁ du̱ rgādāha̱rtēti̱ sō̎’bravīddu̱ rgēvai hantā̍vōcathā
varā̱hō̍’yaṁ vā̍mamō̱ṣaḥ

̍ ṇāṁ pa̱rastā̎dvi̱ttaṁ vēdya̱masu̍ rāṇāṁ bibharti̱ taṁ ja̍hi̱


22 sa̍ptā̱nāṁ girī̱
yadi ̍ du̱ rgē hantāsīti̱ sa da̍rbhapuṁjī̱lamu̱ dvr̥hya̍ sa̱pta gi̱rīnbhi̱ttvā
tama̍ha̱nthsō̎’bravīddu̱ rgādvā āha̍rtāvōcathā ē̱tamā ha̱rēti̱ tamē̎bhyō ya̱jña
ē̱va ya̱jñamāha̍ra̱dyattadvitt ̱ aṁ vēdya̱masu̍ rāṇā̱mavin̍ danta̱ tadēka̱ṁ vēdyai ̍
vēdi̱tvamasu̍ rāṇā̱ṁ

23 vā i ̱yamagra̍ āsī̱dyāva̱dāsīn̍ aḥ parā̱paśya̍ti̱ tāva̍ddē̱vānā̱ṁ tē dē̱vā


a̍bruva̱nnastvē̱va nō̱’syāmapīti̱ kiya̍dvō dāsyāma̱ iti̱ yāva̍di̱yagͫ sa̍lāvr̥kī̱
triḥ pa̍ri̱krāma̍ti̱ tāva̍nnō da̱ttēti̱ sa indra̍ḥ salāvr̥̱kī rū̱paṁ kr̥̱tvēmāṁ
triḥ sa̱rvata̱ḥ parya̍krāma̱ttadi̱māma̍vindanta̱ yadi̱māmavin̍ danta̱ tadvēdyai ̍
vēdi̱tvagͫ

24 sā vā i ̱yagͫ sarvai̱va vēdi ̱riya̍ti śakṣyā̱mīti̱ tvā a̍va̱māya̍ yajantē


tri̱g̱ͫśatpa̱dāni ̍ pa̱ścātti̱raścī ̍ bhavati̱ ṣaṭtrigͫ̍śa̱tprācī̱
catu̍ rvigͫśatiḥ pu̱ rastā̎tti̱raścī̱ daśa̍daśa̱ saṁ pa̍dyantē̱ daśā̎kṣarā
vi̱rāḍanna̍ṁ vi̱rāḍvi̱rājai̱vānnādya̱mava̍ ruṁdha̱ uddha̍ nti̱ yadē̱vāsyā̍ amē̱dhyaṁ
tadapa̍ ha̱ntyuddha̍nti̱ tasmā̱dōṣa̍dhaya̱ ḥ parā̍ bhavanti ba̱ṟhiḥ str̥ṇ̍ āti̱
tasmā̱dōṣa̍dhaya̱ḥ puna̱rā bha̍va̱ntyutta̍raṁ ba̱ṟhiṣa̍ uttaraba̱ṟhiḥ str̥ṇ̍ āti
pra̱jā vai ba̱ṟhiryaja̍māna uttaraba̱ṟhiryaja̍mānamē̱vāya̍jamānā̱dutta̍raṁ
karōti̱ tasmā̱dyaja̍mā̱nō’ya̍jamānā̱dutta̍raḥ .. 6. 2. 4.. ru̱ ndhē̱ vā̱ma̱mō̱ṣō
vē̍di̱tvamasu̍ rāṇāṁ vēdi ̱tvaṁ bha̍vanti̱ pañca̍vigͫśatiśca .. 6. 2. 4..

̍
25 yadvā anīśānō bhā̱ramā̍da̱ttē vi vai sa liś̍ atē̱ yaddvāda̍śa sā̱hnasyō̍pa̱sada̱ḥ
syusti̱srō’hīna̍sya ya̱jñasya̱ vilō̍ma kriyēta ti̱sra ē̱va sā̱hnasyō̍pa̱sadō̱
̍
dvāda̍śā̱hīna̍sya ya̱jñasya̍ savīrya̱tvāyāthō̱ salō̍ma kriyatē va̱thsasyaika̱ḥ
stanō̍ bhā̱gī hi sō’thaika̱gg̱ stana̍ṁ vrata̱mupai̱tyatha̱ dvāvatha̱ trīnatha̍
ca̱tura̍ ē̱tadvai

26 kṣu̱ rapa̍vi̱ nāma̍ vra̱taṁ yēna̱ pra jā̱tānbhrātr̥v̍ yānnu̱ datē̱


prati̍ jani ̱ṣyamā̍ṇā̱nathō̱ kanīyasai̱
̍ va bhūya̱ upaiti̍ ca̱turō’grē̱
̎
stanānvra̱tamupai̱tyatha̱ trīnatha̱ dvāvathaika̍mē̱tadvai su̍ jagha̱naṁ nāma̍ vra̱taṁ
ta̍pa̱syagͫ̍ suva̱rgya̍mathō̱ praiva jā̍yatē pra̱jayā̍ pa̱śubhir̍ yavā̱gū
rā̍ja̱nya̍sya vra̱taṁ krū̱rēva̱ vai ya̍vā̱gūḥ krū̱ra iv̍ a
280

27 rāja̱nyō̍ vajra̍sya rū̱pagͫ samr̥d̍ dhyā ā̱mikṣā̱ vaiśya̍sya pākaya̱jñasya̍


rū̱paṁ puṣṭyai ̱ payō̎ brāhma̱ṇasya̱ tējō̱ vai brā̎hma̱ṇastēja̱ḥ paya̱stēja̍sai̱va
tēja̱ḥ paya̍ ā̱tmandha̱ttē’thō̱ paya̍sā̱ vai garbhā̍ vardhantē̱ garbha̍ iva̱ khalu̱
vā ē̱ṣa yaddīk̎ ṣi̱tō yada̍sya̱ payō̎ vra̱taṁ bhava̍tyā̱tmāna̍mē̱va tadva̍rdhayati̱
trivra̍tō̱ vai manu̍ rāsī̱ddvivra̍tā̱ asu̍ rā̱ ēka̍vratā

28 dē̱vāḥ prā̱tarma̱dhyaṁdin̍ ē sā̱yaṁ tanmanō̎rvra̱tamā̍sītpākaya̱jñasya̍ rū̱paṁ


puṣṭyai ̎ prā̱taśca̍ sā̱yaṁ cāsu̍ rāṇāṁ nirma̱dhyaṁ kṣu̱ dhō rū̱paṁ tata̱stē
parā̍bhavanma̱dhyaṁdin̍ ē madhyarā̱trē dē̱vānā̱ṁ tata̱stē̍’bhavanthsuva̱rgaṁ
lō̱kamā̍ya̱ṉ, yada̍sya ma̱dhyaṁdin̍ ē madhyarā̱trē vra̱taṁ bhava̍ti madhya̱tō
vā annē̍na bhuñjatē madhya̱ta ē̱va tadūrja̍ṁ dhattē̱ bhrātr̥v̍ yābhibhūtyai ̱
bhava̍tyā̱tmanā̱

29 parā̎sya̱ bhrātr̥v̍ yō bhavati̱ garbhō̱ vā ē̱ṣa yaddīkṣi̱tō


̎ yōnir̍ dīkṣita
vimi̱taṁ yaddīk̎ ṣi̱tō dīk̎ ṣitavimi ̱tātpra̱vasē̱dyathā̱ yōnē̱rgarbha̱ ḥ skanda̍ti
tā̱dr̥gē̱va tanna pra̍vasta̱vya̍mā̱tmanō̍ gōpī̱thāyai̱ṣa vai vyā̱ghraḥ ku̍ lagō̱pō
yada̱gnistasmā̱dyaddīk̎ ṣi̱taḥ pra̱vasē̱thsa ē̍namīśva̱rō̍’nū̱tthāya̱
hantō̱rna pra̍vasta̱vya̍mā̱tmanō̱ guptyai ̍ dakṣiṇa̱taḥ śa̍ya ē̱tadvai
yaja̍mānasyā̱yata̍na̱gg̱ sva ē̱vāyata̍nē śayē̱’gnima̍bhyā̱vr̥tya̍ śayē dē̱vatā̍
ē̱va ya̱jñama̍bhyā̱vr̥tya̍ śayē .. 6. 2. 5.. ē̱tadvai krū̱ra i̱vaika̍vratā ā̱tmanā̱
yaja̍mānasya̱ trayō̍daśa ca .. 6. 2. 5..

30 pu̱ rōha̍viṣi dēva̱yaja̍nē yājayē̱dyaṁ kā̱mayē̱tōpain̍ a̱mutta̍rō ya̱jñō


na̍mēda̱ bhi su̍ va̱rgaṁ lō̱kaṁ ja̍yē̱dityē̱tadvai pu̱ rōha̍virdēva̱yaja̍na̱ṁ
yasya̱ hōtā̎ prātaranuvā̱kama̍nubru̱ vanna̱gnima̱pa ā̍di̱tyama̱bhi
̍ mutta̍rō ya̱jñō na̍matya̱bhi su̍ va̱rgaṁ lō̱kaṁ ja̍yatyā̱ptē
vi̱paśya̱tyupaina̱
dē̍va̱yaja̍nē yājayē̱dbhrātr̥v̍ yavanta̱ṁ panthā̎ṁ vādhispa̱ṟśayē̎tka̱rtaṁ vā̱
yāva̱nnāna̍sē̱ yāta̱ vai

31 na rathā̍yai̱tadvā ā̱ptaṁ dē̍va̱yaja̍namā̱pnōtyē̱va bhrātr̥v̍ ya̱ṁ naina̱ṁ


bhrātr̥v̍ ya āpnō̱tyēkō̎nnatē dēva̱ yaja̍nē yājayētpa̱śukā̍ma̱mēkō̎nnatā̱dvai
dē̍va̱yaja̍nā̱daṁgir̍ asaḥ pa̱śūna̍sr̥jantānta̱rā sa̍dōhavirdhā̱nē u̍ nna̱tagg
syā̍dē̱tadvā ēkō̎nnataṁ dēva̱yaja̍naṁ paśu̱ mānē̱va bha̍vati̱ tryu̍ nnatē dēva̱yaja̍nē
yājayēthsuva̱rgakā̍ma̱ṁ tryu̍ nnatā̱dvai dē̍va̱yaja̍nā̱daṁgir̍ asaḥ suva̱rgaṁ
lō̱kamā̍yannanta̱rāha̍va̱nīya̍ṁ ca̱ havi̱rdhāna̍ṁ cō

32 nna̱tagg syā̍danta̱rā ha̍vi̱rdhāna̍ṁ ca̱ sada̍ścānta̱rā sada̍śca̱ gārha̍patyaṁ


cai̱tadvai tryu̍ nnataṁ dēva̱yaja̍nagͫ suva̱rgamē̱va lō̱kamē̍ti̱ prati̍ṣṭhitē
dēva̱yaja̍nē yājayētprati̱ṣṭhākā̍mamē̱tadvai prati̍ṣṭhitaṁ dēva̱yaja̍na̱ṁ
yathsa̱rvata̍ḥ sa̱maṁ pratyē̱va ti̍ṣṭhati̱ yatrā̱nyā a̍nyā̱ ōṣa̍dhayō̱
vyati̍ṣaktā̱ḥ syustadyā̍jayētpa̱śukā̍mamē̱tadvai pa̍śū̱nāgͫ rū̱pagͫ
rū̱pēṇai̱vāsmai ̍ pa̱śū
281

33 nava̍ ruṁdhē paśu̱ mānē̱va bha̍vati̱ nirr̥ti ̍ gr̥hītē dēva̱yaja̍nē yājayē̱dyaṁ


kā̱mayē̍ta̱ nirr̥t̍ yāsya ya̱jñaṁ grā̍hayēya̱mityē̱tadvai nirr̥ti ̍ gr̥hītaṁ
̍
dēva̱yaja̍na̱ṁ yathsa̱dr̥śyai ̍ sa̱tyā r̥̱kṣaṁ nirr̥t̍ yai̱vāsya̍ ya̱jñaṁ
grā̍hayati̱ vyāvr̥tt ̍ ē dēva̱yaja̍nē yājayēdvyā̱vr̥tkā̍ma̱ṁ yaṁ pātrē̍ vā̱
̍
talpē̍ vā̱ mīmāgͫsēranprā̱cīna̍māhava̱ nīyā̎tprava̱ṇagg syā̎tpratī̱cīna̱ṁ
gārha̍patyādē̱tadvai vyāvr̥tt ̍ aṁ dēva̱yaja̍na̱ṁ vi pā̱pmanā̱ bhrātr̥v̍ yē̱ṇā
va̍rtatē̱ naina̱ṁ pātrē̱ na talpē̍ mīmāgͫsantē kā̱ryē̍ dēva̱yaja̍nē
yājayē̱dbhūti̍kāmaṁ kā̱ṟyō̍ vai puru̍ ṣō̱ bhava̍tyē̱va .. 6. 2. 6.. yāta̱vai
ha̍vi̱rdhāna̍ṁ ca pa̱śūnpā̱pmanā̱ṣṭāda̍śa ca .. 6. 2. 6..

34 tēbhya̍ uttaravē̱diḥ si̱g̱ͫhī rū̱paṁ kr̥̱tvōbhayā̍nanta̱rāpa̱kramyā̍tiṣṭha̱ttē


dē̱vā a̍manyanta yata̱rān, vā i̱yamu̍ pāva̱rthsyati̱ ta i ̱daṁ
bha̍viṣya̱ ntīti̱ tāmupā̍mantrayanta̱ sābra̍vī̱dvara̍ṁ vr̥ṇai̱ sarvā̱nmayā̱
kāmā̱nvya̍śnavatha̱ pūrvā̱ṁtu mā̱gnērāhu̍ tiraśnavatā̱ iti̱ tasmā̍duttaravē̱diṁ
pūrvā̍ma̱gnērvyāghā̍rayanti̱ vārē̍vr̥ta̱gg̱ hya̍syai̱ śamya̍yā̱ pari ̍ mimītē̱

35 mātraiv̱ āsyai̱ sāthō̍ yu̱ ktēnai̱va yu̱ ktamava̍ ruṁdhē vitt ̱ āya̍nī mē̱’sītyā̍ha
vi̱ttā hyē̍nā̱nāva̍ tti̱ktāya̍nī mē̱’sītyā̍ha ti̱ktān hyē̍nā̱nāva̱ dava̍tānmā
nāthi̱tamityā̍ha nāthi̱tān hyē̍nā̱nāva̱ dava̍tānmā vyathiṯ amityā̍ha vyathiṯ ān
hyē̍nā̱nāva̍dvi̱dēra̱gnirnabhō̱ nāmā

36 ’gnē̍ aṅgira̱ iti̱ trirha̍rati̱ ya ē̱vaiṣu lō̱kēṣva̱gnaya̱stānē̱vāva̍


̍
ruṁdhē tū̱ṣṇīṁ ca̍tu̱ rthagͫ ha̍ra̱tyaniruktamē̱vāva̍ ruṁdhē
̍ ̍
si̱g̱ͫ hīra̍si mahi̱ṣīra̱sītyāha si̱g̱ͫhīrhyēṣā rū̱paṁ
kr̥tvōbhayā
̱ ̍nanta̱rāpa̱kramyāti̍ṣṭhadu̱ ru pra̍thasvō̱ru tē̍ ya̱jñapa̍tiḥ
prathatā̱mityā̍ha̱ yaja̍mānamē̱va pra̱jayā̍ pa̱śubhiḥ̍ prathayati dhru̱ vā

37 ’sīti̱ sagͫ ha̍nti̱ dhr̥tyai ̍ dē̱vēbhya̍ḥ śundhasva


dē̱vēbhya̍ḥ śuṁbha̱svētyava̍ cō̱kṣati̱ pra ca̍ kirati̱ śuddhyā̍
indraghō̱ṣastvā̱ vasu̍ bhiḥ pu̱ rastā̎tpā̱tvityā̍ha di̱gbhya ē̱vainā̱ṁ prōkṣa̍ti
dē̱vāgścēdu̍ ttaravē̱diru̱ pāva̍vartī̱haiva vi ja̍yāmahā̱ ityasu̍ rā̱ vajra̍mu̱ dyatya̍
dē̱vāna̱ bhyā̍yanta̱ tānin̍ draghō̱ṣō vasu̍ bhiḥ pu̱ rastā̱dapā̍

38 ’nudata̱ manō̍javāḥ pi̱tr̥bhir̍ dakṣiṇa̱taḥ pracē̍tā ru̱ draiḥ


pa̱ścādvi̱śvaka̍rmādi̱tyairu̍ ttara̱tō yadē̱vamu̍ ttaravē̱diṁ prō̱kṣati̍ dig̱ bhya
ē̱va tadyaja̍mānō̱ bhrātr̥v̍ yā̱npraṇu̍ data̱ indrō̱ yatī̎nthsālāvr̥̱kēbhya̱ ḥ
prāya̍ccha̱ttānda̍kṣiṇa̱ta u̍ ttaravē̱dyā ā̍da̱ṉ yatprōkṣa̍ṇīnāmu̱ cchiṣyē̍ta̱
tadda̍kṣiṇa̱ta u̍ ttaravē̱dyai ni na̍yē̱dyadē̱va tatra̍ krū̱raṁ tattēna̍ śamayati̱ yaṁ
dvi̱ṣyāttaṁ dhyā̍yēcchu̱ caivaina̍marpayati .. 6. 2. 7.. mi ̱mī̱tē̱ nāma̍ dhru̱ vāpa̍
śu̱ cā trīṇi ̍ ca .. 6. 2. 7..

39 sōtta̍ravē̱dira̍bravī̱thsarvā̱nmayā̱ kāmā̱nvya̍śnava̱thēti̱ tē
dē̱vā a̍kāmaya̱ntāsu̍ rā̱nbhrātr̥v̍ yāna̱bhi bha̍vē̱mēti̱ tē̍’juhavuḥ
si̱g̱ͫhīra̍si sapatnasā̱hī svāhēti̱ tē’su̍ rā̱nbhrātr̥v̍ yāna̱bhya̍bhava̱ntē’
282

su̍ rā̱nbhrātr̥v̍ yānabhi̱bhūyā̍ kāmayanta pra̱jāṁ vin̍ dēma̱hīti̱ tē̍’juhavuḥ


si̱g̱ͫhīra̍si suprajā̱vani̱ḥ svāhēti̱ tē pra̱jāma̍vindanta̱ tē pra̱jāṁ vi̱ttvā

40 ’kā̍mayanta pa̱śūn, vin̍ dēma̱hīti̱ tē̍’juhavuḥ sig̱ ̱ͫhīra̍si


rāyaspōṣa̱vani̱ḥ svāhēti̱ tē pa̱śūna̍vindanta̱ tē pa̱śūn, vi̱ttvākā̍mayanta
prati̱ṣṭhāṁ vin̍ dēma̱hīti̱ tē̍’juhavuḥ sig̱ ̱ͫhīra̍syāditya̱vani̱ḥ svāhēti̱ ta
i̱māṁ pra̍ti̱ṣṭhāma̍vindanta̱ ta i̱māṁ pra̍ti̱ṣṭhāṁ vitt ̱ vākā̍mayanta dē̱vatā̍
ā̱śiṣa̱ upē̍yā̱mēti̱ tē̍’juhavuḥ si ̱g̱ͫhīra̱syā va̍ha dē̱vāndē̍vaya̱tē

41 yaja̍mānāya̱ svāhēti̱ tē dē̱vatā̍ ā̱śiṣa̱ upā̍ya̱npañca̱ kr̥tvō̱


vyāghā̍rayati̱ pañcā̎kṣarā pa̱ṅktiḥ pāṅktō̍ ya̱jñō ya̱jñamē̱vāva̍
ruṁdhē’kṣṇa̱yā vyāghā̍rayati̱ tasmā̍dakṣṇa̱yā pa̱śavō’ṅgā̍ni̱ pra ha̍ranti̱
prati̍ṣṭhityai bhū̱tēbhya̱stvēti̱ sruca̱mudgr̥h̍ ṇāti̱ ya ē̱va dē̱vā bhū̱tāstēṣā̱ṁ
tadbhā̍ga̱ dhēya̱ṁ tānē̱va tēna̍ prīṇāti̱ pautu̍ dravānpariḏ hīnpari ̍ dadhātyē̱ṣāṁ

42 lō̱kānā̱ṁ vidhr̥t̍ yā a̱gnēstrayō̱ jyāyāgͫ̍sō̱ bhrāta̍ra āsa̱ntē dē̱vēbhyō̍


ha̱vyaṁ vaha̍nta̱ḥ prāmīy̍ anta̱ sō̎’gnira̍bibhēdi̱tthaṁ vāva sya ārti̱māriṣya̱̍ tīti̱
̍
sa nilāyata̱ sa yāṁ vana̱spati̱ṣvava̍sa̱ttāṁ pūtu̍ drau̱ yāmōṣa̍dhīṣu̱ tāgͫ
su̍ gandhi̱tēja̍nē̱ yāṁ pa̱śuṣu̱ tāṁ pētva̍syānta̱rā śr̥ṅgē̱ taṁ dē̱vatā̱ḥ
praiṣa̍maiccha̱ ntamanva̍vinda̱ ntama̍bruva̱

43 nnupa̍ na̱ ā va̍rtasva ha̱vyaṁ nō̍ va̱hēti̱ sō̎’bravī̱dvara̍ṁ vr̥ṇai̱


yadē̱va gr̥h̍ ī̱tasyāhu̍ tasya bahiḥ pari ̱dhi skandā̱ttanmē̱ bhrātr̥ṇ̍ āṁ
bhāga̱ dhēya̍masa̱diti̱ tasmā̱dyadgr̥h̍ ī̱tasyāhu̍ tasya bahiḥ pariḏ hi skanda̍ti̱
tēṣā̱ṁ tadbhā̍ga̱ dhēya̱ṁ tānē̱va tēna̍ prīṇāti̱ sō̍’manyatāstha̱nvantō̍ mē̱
pūrvē̱ bhrāta̍ra̱ḥ prāmē̍ṣatā̱sthāni ̍ śātayā̱ iti̱ sa yānya̱

44 sthānyaśā̍tayata̱ tatpūtu̍ drvabhava̱dyanmā̱g̱ͫsamupa̍mr̥ta̱ṁ


tadgulgu̍ lu̱ yadē̱tānthsa̍ṁbhā̱rānthsa̱ṁbhara̍tya̱gnimē̱va tathsaṁbha̍ratya̱gnēḥ
̍
purīṣama̱ sītyā̍hā̱gnērhyē̍tatpurīṣ̍ a̱ṁ yathsa̍ṁbhā̱rā athō̱ khalvā̍hurē̱tē
vāvaina̱ṁ tē bhrāta̍ra̱ḥ pari ̍ śērē̱ yatpautu̍ dravāḥ pariḏ haya̱ iti̍ .. 6. 2. 8..

vi̱tvā dē̍vaya̱ta ē̱ṣāma̍bruva̱ṉ yāni̱ catu̍ ścatvārigͫśacca .. 6. 2. 8..

45 ba̱ddhamava̍ syati varuṇapā̱śādē̱vainē̍ muñcati̱ praṇē̍nēkti̱ mēdhyē̍


ē̱vainē̍ karōti sāvitri̱yarcā hu̱ tvā ha̍vi̱rdhānē̱ pra va̍rtayati saviṯ r̥pra̍sūta
ē̱vainē̱ pra va̍rtayati̱ varu̍ ṇō̱ vā ē̱ṣa du̱ rvāgu̍ bha̱yatō̍ ba̱ddhō yadakṣa̱ḥ
sa yadu̱ thsarjē̱dyaja̍mānasya gr̥̱hāna̱bhyuthsa̍rjēthsu̱ vāgdē̍va̱ duryā̱g̱ͫ
ā va̱dētyā̍ha gr̥̱hā vai duryā̱ḥ śāntyai ̱ patnyu

46 pā̍nakti̱ patnī̱ hi sarva̍sya mi ̱traṁ mitra̱


̍ tvāya̱ yadvai patnī ̍ ya̱jñasya̍
ka̱rōti̍ mithu̱ naṁ tadathō̱ patniyā ̍ ē̱vaiṣa ya̱jñasyā̎nvāra̱ṁbhōna̍vacchittyai ̱
vartma̍nā̱ vā a̱nvitya̍ ya̱jñagͫ rakṣāgͫ̍si jighāgͫsanti
vaiṣṇa̱vībhyā̍mr̥̱gbhyāṁ vartma̍nōrjuhōti ya̱jñō vai viṣṇu̍ rya̱jñādē̱va
283

rakṣā̱g̱syapa̍ hanti̱ yada̍dhva̱ryura̍ na̱gnāvāhu̍ tiṁ juhu̱ yāda̱ndhō̎’dhva̱ryuḥ


syā̱drakṣāgͫ̍si ya̱jñagͫ ha̍nyu̱ ṟ

47 hira̍ṇyamu̱ pāsya̍ juhōtyagni̱vatyē̱va ju̍ hōti̱ nāndhō̎’dhva̱ryurbhava̍ ti̱ na


ya̱jñagͫ rakṣāgͫ̍si ghnanti̱ prācī̱ prēta̍madhva̱raṁ ka̱lpaya̍ntī̱ ityā̍ha
suva̱rgamē̱vainē̍ lō̱kaṁ ga̍maya̱tyatra̍ ramēthā̱ṁ varṣma̍npr̥thi̱vyā ityā̍ha̱
varṣma̱ hyē̍tatpr̥t̍ hi̱vyā yaddē̍va̱yaja̍na̱g̱ͫ śirō̱ vā ē̱tadya̱jñasya̱
yaddha̍vi̱rdhāna̍ṁ di̱vō vā̍ viṣṇavu̱ ta vā̍ pr̥thi̱vyā

48 ityā̱śīrpa̍daya̱rcā dakṣiṇ̍ asya havi ̱rdhāna̍sya mē̱thīṁ ni ha̍nti


śīrṣa̱ta ē̱va ya̱jñasya̱ yaja̍māna ā̱śiṣō’va̍ ruṁdhē da̱ṇḍō vā
au̍ pa̱rastr̥̱tīya̍sya havi ̱rdhāna̍sya vaṣaṭkā̱rēṇākṣa̍macchina̱dyattr̥̱tīya̍ṁ
cha̱dirha̍vi̱rdhāna̍yōrudāhriy̱ atē̍ tr̥̱tīya̍sya haviṟ dhāna̱syāva̍ruddhyai ̱
śirō̱ vā ē̱tadya̱jñasya̱ yaddha̍vi̱rdhāna̱ṁ viṣṇō̍ ra̱rāṭa̍masi̱ viṣṇō̎ḥ
pr̥̱ṣṭhama̱sītyā̍ha̱ tasmā̍dētāva̱ddhā śirō̱ viṣyū̍ta̱ṁ viṣṇō̱ḥ syūra̍si̱
viṣṇō̎rdhru̱ vama̱sītyā̍ha vaiṣṇa̱vagͫ hi dē̱vata̍yā havi̱rdhāna̱ṁ yaṁ pra̍tha̱maṁ
gra̱nthiṁ gra̍thnī̱yādyattaṁ na visra̱ ̍ g̱ͫ sayē̱damē̍hēnādhva̱ryuḥ pra mīy̍ ēta
tasmā̱thsa vi̱srasya̍ḥ .. 6. 2. 9.. patnī ̍ hanyurvā pr̥thi̱vyā viṣyū̍ta̱ṁ viṣṇō̱ḥ
ṣaḍvigͫ̍śatiśca .. 6. 2. 9..

49 dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱va ityabhrim ̱ ā da̍ttē̱ prasū̎tyā


a̱śvinō̎rbā̱hubhyā̱mityā̍hā̱śvinau̱ hi dē̱vānā̍madhva̱ryū āstā̎ṁ pū̱ṣṇō
hastā̎bhyā̱mityā̍ha̱ yatyai̱ vajra̍ iva̱ vā ē̱ṣā yadabhriṟ abhrir̍ asi̱
̍ sītyā̍ha̱ śāntyai̱ kāṇḍē̍kāṇḍē̱ vai kri̱yamā̍ṇē ya̱jñagͫ rakṣāgͫ̍si
nārira̱
jighāgͫsanti̱ paril̍ ikhita̱g̱ͫ rakṣa̱ḥ paril̍ ikhitā̱ arā̍taya̱ ityā̍ha̱
rakṣa̍sā̱mapa̍hatyā

50 i̱dama̱hagͫ rakṣa̍sō grī̱vā api ̍ kr̥ntāmi̱ yō̎’smāndvēṣṭi ̱ yaṁ ca̍ va̱yaṁ


dvi̱ṣma ityā̍ha̱ dvau vāva puru̍ ṣau̱ yaṁ cai̱va dvēṣṭi ̱ yaścain̍ a̱ṁ dvēṣṭi ̱
tayō̍rē̱vāna̍ntarāyaṁ grī̱vāḥ kr̥n̍ tati di̱vē tvā̱ntarikṣāya
̍ tvā pr̥thi̱vyai
tvētyā̍hai̱bhya ē̱vainā̎ṁ lō̱kēbhya̱ḥ prōkṣa̍ti pa̱rastā̍da̱rvācī̱ṁ prōkṣa̍ti̱
tasmā̎t

51 pa̱rastā̍da̱rvācīṁ̎ manu̱ ṣyā̍ ūrja̱mupa̍ jīvanti krū̱ramiva̱


̍ vā ē̱tatka̍rōti̱
yatkhana̍tya̱pō’va̍ nayati̱ śāntyai ̱ yava̍matī̱rava̍ naya̱tyūrgvai yava̱
ūrgu̍ du̱ ṁbara̍ ū̱rjaivōrja̱g̱ͫ sama̍rdhayati̱ yaja̍mānēna̱ saṁ mi̱taudu̍ ṁbarī
bhavati̱ yāvā̍nē̱va yaja̍māna̱stāva̍tīmē̱vāsmi̱nnūrja̍ṁ dadhāti pitr̥̱ṇāgͫ
sada̍nama̱sīti̍ ba̱ṟhirava̍ str̥ṇāti pitr̥dēva̱tyā̎’ a̱gg̱

52 hyē̍tadyannikhā̍ta̱ṁ yadba̱ṟhirana̍vastīrya minu̱ yātpit̍ r̥dēva̱tyā̍ nikhā̍tā


syādba̱ṟhira̍va̱stīrya̍ minōtya̱syāmē̱vainā̎ṁ minō̱tyathō̎ svā̱ruha̍mē̱vainā̎ṁ
karō̱tyuddivagg̍ stabhā̱nāntarikṣaṁ̍ pr̥̱ṇētyā̍hai̱ṣāṁ lō̱kānā̱ṁ vidhr̥t̍ yai
dyutā̱nastvā̍ māru̱ tō min̍ ō̱tvityā̍ha dyutā̱nō ha̍ sma̱ vai mā̍ru̱ tō
dē̱vānā̱maudu̍ ṁbarīṁ minōti̱ tēnai̱vai
284

53 nā̎ṁ minōti brahma̱vaniṁ ̍ tvā kṣatra̱vani̱mityā̍ha yathāya̱jurē̱vai tadghr̥̱tēna̍


dyāvāpr̥thivī̱ ā pr̥ṇ̍ ēthā̱mityaudu̍ ṁbaryāṁ juhōti̱ dyāvā̍pr̥thi̱vī ē̱va
rasē̍nānaktyā̱ntama̱nvava̍srāvayatyā̱ntamē̱va yaja̍māna̱ṁ tēja̍sānaktyai ̱ndrama̱sīti̍
cha̱diradhi̱ ni da̍dhātyai̱ndragͫ hi dē̱vata̍yā̱ sadō̍ viśvaja̱nasya̍ chā̱yētyā̍ha
viśvaja̱nasya̱ hyē̍ṣā chā̱yā yathsadō̱ nava̍chadi̱

54 tēja̍skāmasya minuyāttri ̱vr̥tā̱ stōmē̍na̱ saṁ mita̱ ̍ ṁ tēja̍stri̱vr̥ttē̍ja̱svyē̍va


̍ ̍ ̍
bha̍va̱tyēkādaśa chadīndri̱ya kāma̱syaikā daśākṣarā triṣ̱ ṭugin̍ dri̱yaṁ
̍
tri̱ṣṭugindriyā̱vyē ̍va bha̍vati̱ pañca̍ daśa chadi̱ bhrātr̥v̍ yavataḥ pañcada̱śō
vajrō̱ bhrātr̥v̍ yābhibhūtyai sa̱ptada̍śa chadi pra̱jākā̍masya saptada̱śaḥ pra̱jāpa̍tiḥ
pra̱jāpa̍tē̱rāptyā̱ ēka̍vigͫśati chadi prati̱ṣṭhākā̍masyaikavig̱ ̱ͫśaḥ
stōmā̍nāṁ prati̱ṣṭhā prati̍ṣṭhityā u̱ dara̱ṁ vai sada̱ ūrgu̍ du̱ ṁbarō̍ madhya̱ta
audu̍ ṁbarīṁ minōti madhya̱ta ē̱va pra̱jānā̱mūrja̍ṁ dadhāti̱ tasmā̎

55 nmadhya̱ta ū̱rjā bhu̍ ñjatē yajamānalō̱kē vai dakṣiṇ̍ āni


cha̱dīgͫṣi ̍ bhrātr̥vyalō̱ka utta̍rāṇi̱ dakṣiṇ̍ ā̱nyutta̍rāṇi
karōti̱ yaja̍mānamē̱vāya̍jamānā̱dutta̍raṁ karōti̱ tasmā̱dyaja̍mā̱nō’
ya̍jamānā̱dutta̍rō’ntarva̱rtānka̍rōti̱ vyāvr̥tt ̍ yai̱ tasmā̱dara̍ṇyaṁ pra̱jā
̍
upa̍ jīvanti̱ pari ̍ tvā girvaṇō̱ gira̱ ityāha yathāya̱jurē̱vaitadindra̍sya̱
syūra̱sīndra̍sya dhru̱ vama̱sītyā̍hai̱ndragͫ hi dē̱vata̍yā̱ sadō̱ yaṁ pra̍tha̱maṁ
gra̱nthiṁ gra̍thnī̱yādyattaṁ na visra̱ ̍ g̱ͫsayē̱damē̍hēnādhva̱ryuḥ pra mīyēta̱
̍
̎
tasmā̱thsa vi̱srasya̍ḥ .. 6. 2. 10.. apa̍hatyai̱ tasmātpitr̥dēva̱tya̍ṁ tēnai̱va
nava̍chadi̱ tasmā̱thsada̱ḥ paṁca̍daśa ca .. 6. 2. 10..

56 śirō̱ vā ē̱tadya̱jñasya̱ yaddha̍vi̱rdhāna̍ṁ prā̱ṇā u̍ para̱vā ha̍vi̱rdhānē̍


khāyantē̱ tasmā̎cchī̱ṟṣanprā̱ṇā a̱dhastā̎tkhāyantē̱ tasmā̍da̱dhastā̎cchī̱ṟṣṇaḥ
prā̱ṇā ra̍kṣō̱haṇō̍ valaga̱hanō̍ vaiṣṇa̱vānkha̍nā̱mītyā̍ha vaiṣṇa̱vā
hi dē̱vata̍yōpara̱vā asu̍ rā̱ vai ni̱ryantō̍ dē̱vānā̎ṁ prā̱ṇēṣu̍
vala̱gānnya̍khana̱ntānbā̍humā̱trē’nva̍vinda̱ntasmā̎dbāhumā̱trāḥ khā̍yanta i̱dama̱haṁ
taṁ va̍la̱gamudva̍pāmi̱

57 yaṁ na̍ḥ samā̱nō yamasa̍mānō nica̱khānētyā̍ha̱ dvau vāva puru̍ ṣau̱ yaścai̱va
sa̍mā̱nō yaścāsa̍mānō̱ yamē̱vāsmai̱ tau va̍la̱gaṁ ni̱khana̍ta̱stamē̱vōdva̍pati̱
saṁ tr̥ṇ̍ atti̱ tasmā̱thsaṁtr̥ṇ̍ ṇā antara̱taḥ prā̱ṇā na saṁbhin̍ atti̱
tasmā̱dasa̍ṁbhinnāḥ prā̱ṇā a̱pō’va̍ nayati̱ tasmā̍dā̱rdrā a̍ntara̱taḥ prā̱ṇā
yava̍matī̱rava̍ naya̱

58 tyūrgvai yava̍ḥ prā̱ṇā u̍ para̱vāḥ prā̱ṇēṣvē̱vōrja̍ṁ dadhāti


ba̱ṟhirava̍ str̥ṇāti̱ tasmā̎llōma̱śā a̍ntara̱taḥ prā̱ṇā ājyē̍na̱ vyāghā̍rayati̱
tējō̱ vā ājya̍ṁ prā̱ṇā u̍ para̱vāḥ prā̱ṇēṣvē̱va tējō̍ dadhāti̱ hanū̱ vā ē̱tē
ya̱jñasya̱ yada̍dhi̱ṣava̍ṇē̱ na saṁ tr̥ṇ̍ a̱ttyasa̍ṁtr̥ṇṇē̱ hi hanū̱ athō̱ khalu̍
dīrghasō̱mē sa̱ṁtr̥dyē̱ dhr̥tyai̱ śirō̱ vā ē̱tadya̱jñasya̱ yaddha̍vi̱rdhāna̍ṁ
285

59 prā̱ṇā u̍ para̱vā hanū̍ adhi̱ṣava̍ ṇē ji̱hvā carma̱ grāvā̍ṇō̱ dantā̱


̍
mukha̍māhava̱nīyō̱ nāsikōttaravē̱diru̱ dara̱g̱ͫ sadō̍ ya̱dā khalu̱ vai ji̱hvayā̍
da̱thsvadhi ̱ khāda̱tyatha̱ mukha̍ṁ gacchati ya̱dā mukha̱ṁ gaccha̱tyathō̱dara̍ṁ
gacchati̱ tasmā̎ddhavi̱rdhānē̱ carma̱nnadhi̱ grāva̍bhirabhiṣ̱ utyā̍hava̱ nīyē̍
hu̱ tvā pra̱tyañca̍ḥ pa̱rētya̱ sada̍si bhakṣayanti̱ yō vai vi̱rājō̍ yajñamu̱ khē
dōha̱ṁ vēda̍ du̱ ha ē̱vainā̍mi̱yaṁ vai viṟ āṭ tasyai ̱ tvakcarmōdhō̍’dhi̱ṣava̍ṇē̱
stanā̍ upara̱vā grāvā̍ṇō va̱thsā r̥̱tvijō̍ duhanti̱ sōma̱ḥ payō̱ ya ē̱vaṁ vēda̍
du̱ ha ē̱vainā̎m .. 6. 2. 11.. va̱pā̱mi̱ yava̍matī̱rava̍ nayati havi̱rdhāna̍mē̱va
trayō̍vigͫśatiśca .. 6. 2. 11..

yadu̱ bhau dē̍vāsu̱ rā mi̱thastēṣāgͫ̍ suva̱rgaṁ yadvā anīś̍ ānaḥ pu̱ rō ha̍viṣi̱
tēbhya̱ḥ sōtta̍ravē̱dirba̱ddhaṁ dē̱vasyābhrig̱ ̱ͫ vajra̱ḥ śirō̱ vā ēkā̍daśa ..

yadu̱ bhāvityā̍ha dē̱vānā̎ṁ ya̱jñō dē̱vēbhyō̱ na rathā̍ya̱ yaja̍mānāya


pa̱rastā̍da̱rvācī̱ṁ nava̍ paṁcā̱śat ..

yadu̱ bhau du̱ ha ē̱vainā̎m ..

ṣaṣṭhakāṇḍē tr̥tīyaḥ praśnaḥ 3

1 cātvā̍lā̱ddhiṣṇiy̍ ā̱nupa̍ vapati̱ yōni̱rvai ya̱jñasya̱ cātvā̍laṁ ya̱jñasya̍


sayōni̱tvāya̍ dē̱vā vai ya̱jñaṁ parā̍jayanta̱ tamāgnīd̎ hrā̱tpuna̱rapā̍jayannē̱tadvai
ya̱jñasyāpa̍rājita̱ṁ yadāgnīd̎ hra̱ṁ yadāgnīdhrā̱ddhiṣṇi
̎ ̍
yān, vi̱hara̍ti̱
yadē̱va ya̱jñasyāpa̍rājita̱ṁ tata̍ ē̱vaina̱ṁ puna̍stanutē parā̱jityē̍va̱ khalu̱
vā ē̱tē ya̍nti̱ yē ba̍hiṣpavamā̱nagͫ sarpa̍nti bahiṣpavamā̱nē stu̱ ta

̍ gnīn, viha̍ra ba̱ṟhiḥ str̥ṇ̍ āhi purō̱ḍāśā̱g̱ͫ ala̍ṁ ku̱ rviti̍


2 ā̱hāgnīda̱
ya̱jñamē̱vāpa̱jitya̱ puna̍stanvā̱nā yantyaṅgā̍rai̱rdvē sava̍nē̱ vi ha̍rati
śa̱lākā̍bhistr̥̱tīyagͫ̍ saśukra̱tvāyāthō̱ saṁbha̍ratyē̱vaina̱ddhiṣṇiy̍ ā̱ vā
a̱muṣmi3gͫ ̍ llō̱kē sōma̍marakṣa̱ntēbhyō’dhi̱ sōma̱māha̍ra̱ntama̍nva̱vāya̱ntaṁ
parya̍viśa̱ṉ, ya ē̱vaṁ vēda̍ vi̱ndatē̍

3 parivē̱ṣṭāra̱ṁ tē sō̍mapī̱thēna̱ vyā̎rdhyanta̱ tē dē̱vēṣu̍ sōmapī̱thamaicchanta̱


̎
tāndē̱vā a̍bruva̱ndvēdvē̱ nāma̍nī kurudhva̱matha̱ pra vā̱psyatha̱ na vētya̱gnayō̱
̍
vā atha̱ dhiṣṇiyā̱stasmā ̎ddvi̱nāmā̎ brāhma̱ṇō’rdhu̍ ka̱stēṣā̱ṁ yē nēdiṣ̍ ṭhaṁ
̍ ntē sō̍mapī̱thaṁ prāpnu̍ vannāhava̱nīya̍ āgnī̱dhrīyō̍ hō̱trīyō̍
pa̱ryaviśa̱
mārjā̱līya̱stasmā̱ttēṣu̍ juhvatyati̱hāya̱ vaṣa̍ṭ karōti̱ vi hyē̍

4 tē sō̍mapī̱thēnārdhya̍nta dē̱vā vai yāḥ prācī̱rāhu̍ tī̱raju̍ havu̱ ryē


pu̱ rastā̱dasu̍ rā̱ āsa̱ntāgstābhiḥ̱ prāṇu̍ danta̱ yāḥ pra̱tīcī̱ryē pa̱ścādasu̍ rā̱
āsa̱ntāgstābhi ̱rapā̍nudanta̱ prācīr̍ a̱nyā āhu̍ tayō hū̱yantē̎ pra̱tyaṅṅāsīn̍ ō̱
286

̍
dhiṣṇiyā̱nvyāghā ̍rayati pa̱ścāccai̱va pu̱ rastā̎cca̱ yaja̍mānō̱
bhrātr̥v̍ yā̱n praṇu̍ datē̱ tasmā̱tparā̍cīḥ pra̱jāḥ pra vīy̍ antē pra̱tīcī ̎

̍ yada̍dhva̱ryuḥ pra̱tyaṅ
5 rjāyantē prā̱ṇā vā ē̱tē yaddhiṣṇiyā̱
̍
dhiṣṇiyānati̱ sarpē̎tprā̱ṇānthsaṁ ka̍rṣētpra̱māyu̍ kaḥ syā̱nnābhi̱rvā
ē̱ṣā ya̱jñasya̱ yaddhōtō̱rdhvaḥ khalu̱ vai nābhyai ̎ prā̱ṇō’vā̍ṅapā̱nō
yada̍dhva̱ryuḥ pra̱tyaṅ hōtā̍ramati̱sarpē̍dapā̱nē prā̱ṇaṁ da̍dhyātpra̱māyu̍ kaḥ
̎
syā̱nnādhva̱ryurupa̍ gāyē̱dvāgvīṟyō̱ vā a̍dhva̱ryuryada̍dhva̱ryuru̍ pa̱
̍
gāyēdudgā̱trē

6 vāca̱g̱ͫ saṁ pra ya̍cchēdupa̱dāsu̍ kāsya̱ vāksyā̎dbrahmavā̱dinō̍ vadanti̱


nāsagg̍sthitē̱ sōmē̎’dhva̱ryuḥ pra̱tyaṅkhsadō’tī̍yā̱datha̍ ka̱thā dā̎kṣi̱ṇāni̱
hōtu̍ mēti̱ yāmō̱ hi sa tēṣā̱ṁ kasmā̱ aha̍ dē̱vā yāma̱ṁ vāyā̍ma̱ṁ vānu̍
jñāsya̱ntītyutta̍rē̱ṇāgnīd̎ hraṁ pa̱rītya̍ juhōti dākṣi̱ṇāni̱ na prā̱ṇānthsaṁ
ka̍rṣati̱ nya̍nyē dhiṣṇiy̍ ā u̱ pyantē̱ nānyē yānni ̱vapa̍ti̱ tēna̱ tānprīṇ̍ āti̱
yānna ni̱vapa̍ti̱ yada̍nudi̱śati̱ tēna̱ tān .. 6. 3. 1.. stu̱ tē viṉ datē̱ hi
vīy̍ antē pra̱tīcīr̍ udgā̱tra u̱ pyantē̱ catu̍ rdaśa ca .. 6. 3. 1..

7 su̱ va̱rgāya̱ vā ē̱tāni ̍ lō̱kāya̍ hūyantē̱ yadvais̍ arja̱nāni̱ dvābhyā̱ṁ gārha̍patyē


juhōti dvi̱pādyaja̍māna̱ḥ prati̍ṣṭhityā̱ āgnīd̎ hrē juhōtya̱ntarikṣa ̍ ē̱vā kra̍mata
̍
āhava̱nīyē juhōti suva̱rgamē̱vaina̍ṁ lō̱kaṁ ga̍mayati dē̱vān, vai su̍ va̱rgaṁ lō̱kaṁ
ya̱tō rakṣāg̍syajighāgͫsa̱ntē sōmē̍na̱ rājñā̱ rakṣāg̍syapa̱hatyā̱ptumā̱tmāna̍ṁ
kr̥tvā
̱ su̍ va̱rgaṁ lō̱kamā̍ya̱nrakṣa̍sā̱manu̍ palābhā̱yātta̱ḥ sōmō̍ bhava̱tyatha̍

8 vaisarja̱nāni ̍ juhōti̱ rakṣa̍sā̱mapa̍hatyai̱ tvagͫ sō̍ma tanū̱kr̥dbhya̱


ityā̍ha tanū̱kr̥ddhyē̍ṣa dvēṣō̎bhyō̱’nyakr̥t̍ ēbhya̱ ityā̍hā̱nyakr̥t̍ āni̱ hi
rakṣāg̍syu̱ ru ya̱ntāsi̱ varū̍tha̱mityā̍hō̱ruṇa̍skr̥̱dhīti̱ vāvaitadā̍ha juṣā̱ṇō
a̱pturājya̍sya vē̱tvityā̍hā̱ptumē̱va yaja̍mānaṁ kr̥̱tvā su̍ va̱rgaṁ lō̱kaṁ ga̍mayati̱
rakṣa̍sā̱manu̍ palābhā̱yā sōma̍ṁ dadata̱

9 ā grāvṇṇa̱ ā vā̍ya̱vyā̎nyā drō̍ṇakala̱śamutpatnī̱mā na̍ya̱ntyanvanāgͫ̍si̱


pra va̍rtayanti̱ yāva̍dē̱vāsyāsti̱ tēna̍ sa̱ha su̍ va̱rgaṁ lō̱kamē̍ti̱
naya̍vatya̱rcāgnīd̎ hrē juhōti suva̱rgasya̍ lō̱kasyā̱bhinītyai̱
̎ grāvṇṇō̍
vāya̱vyā̍ni drōṇakala̱śamāgnīd̎ hra̱ upa̍ vāsayati̱ vi hyē̍na̱ṁ tairgr̥̱hṇatē̱
yathsa̱hōpa̍vā̱sayē̍dapuvā̱yēta̍ sau̱ myarcā pra pā̍dayati̱ svayai ̱

10 vaina̍ṁ dē̱vata̍yā̱ pra pā̍daya̱tyadityā̱ḥ


̍ sadō̱’syadit̍ yā̱ḥ sada̱ ā
̍
sī̱dētyāha yathāya̱jurē̱vaitadyaja̍mānō̱ vā ē̱tasya̍ pu̱ rā gō̱ptā bha̍vatyē̱ṣa
vō̍ dēva savita̱ḥ sōma̱ ityā̍ha savi̱tr̥pra̍sūta ē̱vaina̍ṁ dē̱vatā̎bhya̱ḥ saṁ pra
ya̍cchatyē̱tattvagͫ sō̍ma dē̱vō dē̱vānupā̍gā̱ ityā̍ha dē̱vō hyē̍ṣa sa

11 ndē̱vānu̱ paitī̱dama̱haṁ ma̍nu̱ ṣyō̍ manu̱ ṣyā̍nityā̍ha manu̱ ṣyō̎ 2̱


hyē̍ṣa sanma̍nu̱ ṣyā̍nu̱ paiti̱ yadē̱tadyaju̱ rna brū̱yādapra̍jā apa̱śuryaja̍mānaḥ
syāthsa̱ha pra̱jayā̍ sa̱ha rā̱yaspōṣē̱ṇētyā̍ha pra̱jayai̱va pa̱śubhiḥ̍ sa̱hēmaṁ
287

lō̱kamu̱ pāva̍rtatē̱ namō̍ dē̱vēbhya̱ ityā̍ha namaskā̱rō hi dē̱vānāg̍ sva̱dhā


pi̱tr̥bhya̱ ityā̍ha svadhākā̱rō hi

̍ ̱ṇāmi̱dama̱haṁ nirvaru̍ ṇasya̱ pāśā̱dityā̍ha varuṇapā̱śādē̱va


12 pitr̥
nirmu̍ cya̱tē’gnē̎ vratapata ā̱tmana̱ḥ pūrvā̍ ta̱nūrā̱dēyētyā̍hu̱ ḥ kō hi tadvēda̱
̍
yadvasīyā̱nthsvē vaśē̍ bhū̱tē puna̍rvā̱ dadā̍ti̱ na vēti̱ grāvā̍ṇō̱ vai sōma̍sya̱
rājñō̍ malimlusē̱nā ya ē̱vaṁ vi̱dvāngrāvṇṇa̱ āgnīdhra ̎ upavā̱saya̍ti̱ naina̍ṁ
̍
malimlusē̱nā vindati .. 6. 3. 2.. atha̍ dadatē̱ svayā̱ santhsva̍dhākā̱rō hi vin̍ dati ..

6. 3. 2..

13 vai ̱ṣṇa̱vyarcā hu̱ tvā yūpa̱macchaiti̍ vaiṣṇa̱vō vai dē̱vata̍yā̱ yūpa̱ḥ


svayai̱vaina̍ṁ dē̱vata̱yācchai̱tyatya̱nyānagā̱ṁ nānyānupā̍gā̱mityā̱hāti̱
hya̍nyānēti̱ nānyānu̱ paitya̱rvāktvā̱ parair̍ avidaṁ pa̱rōva̍rai̱rityā̍hā̱rvāgghyē̍na̱ṁ
̎
parairvi̱ndati̍ pa̱rōva̍rai̱staṁ tvā̍ juṣē

14 vaiṣṇa̱vaṁ dē̍vaya̱jyāyā̱ ityā̍ha dēvaya̱jyāyai̱ hyē̍naṁ ju̱ ṣatē̍ dē̱vastvā̍


savi̱tā madhvā̍na̱ktvityā̍ha̱ tēja̍sai̱vaina̍mana̱ktyōṣa̍dhē̱ trāya̍svaina̱gg̱
svadhit̍ ē̱ mainagͫ̍ higͫsī̱rityā̍ha̱ vajrō̱ vai svadhiti̍ ̱ḥ śāntyai ̱
svadhit̍ ērvr̥̱kṣasya̱ bibhya̍taḥ pratha̱mēna̱ śaka̍lēna sa̱ha tēja̱ḥ parā̍ patati̱
yaḥ pra̍tha̱maḥ śaka̍laḥ parā̱patē̱ttamapyā ha̍rē̱thsatē̍jasa

15 mē̱vaina̱māha̍ratī̱mē vai lō̱kā yūpā̎tpraya̱tō bib̍ hyati̱ diva̱magrē̍ṇa̱


̍ ṁ madhyē̍na̱ mā higͫ̍sī̱rityā̍hai̱bhya ē̱vaina̍ṁ
mā lē̍khīra̱ ntarikṣa̱
lō̱kēbhya̍ḥ śamayati̱ vana̍spatē śa̱tava̍lśō̱ vi rō̱hētyā̱vraśca̍nē juhōti̱
tasmā̍dā̱vraśca̍nādvr̥̱kṣāṇā̱ṁ bhūyāgͫ̍sa̱ utti̍ṣṭhanti sa̱hasra̍valśā̱
vi va̱yagͫ ru̍ hē̱mētyā̍hā̱śiṣa̍mē̱vaitāmā śā̱stē’na̍kṣasaṅgaṁ

16 vr̥ścē̱dyada̍kṣasa̱ṅgaṁ vr̥̱ścēda̍dha ī̱ṣaṁ yaja̍mānasya


pra̱māyu̍ kagg syā̱dyaṁ kā̱mayē̱tāpra̍tiṣṭhitaḥ syā̱dityā̍rō̱haṁ tasmai ̍
vr̥ścēdē̱ṣa vai vana̱spatī̍nā̱mapra̍tiṣṭhi̱tōpra̍tiṣṭhita ē̱va bha̍vati̱
yaṁ kā̱mayē̍tāpa̱śuḥ syā̱ditya̍pa̱rṇaṁ tasmai ̱ śuṣkā̎graṁ vr̥ścēdē̱ṣa vai
vana̱spatī̍nāmapaśa̱vyō̍’pa̱śurē̱va bha̍vati̱ yaṁ kā̱mayē̍ta paśu̱ mānthsyā̱diti̍
bahupa̱rṇaṁ tasmai ̍ bahuśā̱khaṁ vr̥ś̍ cēdē̱ṣa vai

17 vana̱spatī̍nāṁ paśa̱vya̍ḥ paśu̱ mānē̱va bha̍vati̱ prati̍ṣṭhitaṁ


vr̥ścētprati̱ṣṭhākā̍masyai̱ṣa vai vana̱spatī̍nā̱ṁ prati̍ṣṭhitō̱ yaḥ sa̱
mē bhūmyai ̱ svādyōnē̍ rū̱ḍhaḥ pratyē̱va ti̍ṣṭhati̱ yaḥ pra̱tyaṅṅupa̍nata̱staṁ
vr̥ś̍ cē̱thsa hi mēdha̍ma̱bhyupa̍nata̱ḥ pañcā̍ratni̱ṁ tasmai ̍ vr̥ścē̱dyaṁ
kā̱mayē̱tōpain̍ a̱mutta̍rō ya̱jñō na̍mē̱diti̱ pañcā̎kṣarā pa̱ṅktiḥ pāṅktō̍
ya̱jña upain̍ a̱mutta̍rō ya̱jñō

18 na̍mati̱ ṣaḍa̍ratniṁ prati̱ṣṭhākā̍masya̱ ṣaḍvā r̥tava̍


̱ r̥̱tuṣvē̱va prati̍
̍
tiṣṭhati sa̱ptāra̍tniṁ pa̱śukāmasya sa̱ptapa̍dā̱ śakva̍rī pa̱śava̱ḥ śakva̍rī
288

pa̱śūnē̱vāva̍ ruṁdhē̱ navā̍ratni̱ṁ tēja̍skāmasya tri ̱vr̥tā̱ stōmē̍na̱ saṁ mita̱ ̍ ṁ


tēja̍stri̱vr̥ttē̍ja̱svyē̍va bha̍va̱tyēkā̍daśāratnimindriy̱ akā̍ma̱syaikā̍daśākṣarā
̍
tri̱ṣṭugindri̱yaṁ ̍
triṣ̱ ṭugindriyā̱vyē̍va bha̍vati̱ pañca̍ daśāratni̱ṁ
bhrātr̥v̍ yavataḥ pañcada̱śō vajrō̱ bhrātr̥v̍ yābhibhūtyai sa̱ptada̍śāratniṁ
pra̱jākā̍masya saptada̱śaḥ pra̱jāpa̍tiḥ pra̱jāpa̍tē̱rāptyā̱ ēka̍vigͫśatyaratniṁ
prati̱ṣṭhākā̍masyaikavi ̱g̱ͫśaḥ stōmā̍nāṁ prati̱ṣṭhā prati̍ṣṭhityā
̍
a̱ṣṭāśrirbhavatya̱ ṣṭākṣa̍rā gāya̱trī tējō̍ gāya̱trī gā̍ya̱trī ya̍jñamu̱ khaṁ
tēja̍sai̱va gā̍yatri̱yā ya̍jñamu̱ khēna̱ saṁ mitaḥ ̍ .. 6. 3. 3.. ju̱ ṣē̱
̍
satējasa̱mana̍kṣasaṁgaṁ bahuśā̱khaṁ vr̥ś̍ cēdē̱ṣa vai ya̱jña upain̍ a̱mutta̍rō
ya̱jña āptyā̱ ēkā̱nna vigͫ̍śa̱tiśca̍ .. 6. 3. 3..

̍
19 pr̥̱thi̱vyai tvā̱ntarikṣāya tvā div̱ ē tvētyā̍hai̱bhya ē̱vaina̍ṁ lō̱kēbhya̱ḥ
prōkṣa̍ti̱ parā̎ñca̱ṁ prōkṣa̍ti̱ parā̍ṅiva̱ hi su̍ va̱rgō lō̱kaḥ krū̱ramiva̱
̍
vā ē̱tatka̍rōti̱ yatkhana̍tya̱pōva̍ nayati̱ śāntyai ̱ yava̍matī̱rava̍ naya̱tyūrgvai
yavō̱ yaja̍mānēna̱ yūpa̱ḥ saṁ mitō̱ ̍ yāvā̍nē̱va yaja̍māna̱stāva̍tīmē̱vāsmi̱nnūrja̍ṁ
dadhāti

20 pitr̥̱ṇāgͫ sada̍nama̱sīti̍ ba̱ṟhirava̍ str̥ṇāti pitr̥dēva̱tyā̎ a̱gg̱


hyē̍tadyannikhā̍ta̱ṁ yadba̱ṟhirana̍vastīrya minu̱ yātpitr̥ ̍ dēva̱tyō̍ nikhā̍taḥ
syādba̱ṟhira̍va̱stīrya̍ minōtya̱syāmē̱vaina̍ṁ minōti yūpaśaka̱lamavā̎syati̱
satē̍jasamē̱vaina̍ṁ minōti dē̱vastvā̍ savi̱tā madhvā̍na̱ktvityā̍ha̱
tēja̍sai̱vaina̍manakti supippa̱ lābhya̱stvauṣa̍dhībhya̱ iti̍ ca̱ṣāla̱ṁ prati̍

21 muñcati̱ tasmā̎cchīrṣa̱ta ōṣa̍dhaya̱ḥ phala̍ṁ gr̥hṇantya̱nakti̱ tējō̱


vā ājya̱ṁ yaja̍mānēnāgni̱ṣṭhāśriḥ̱ saṁ mit̍ ā̱ yada̍gni̱ṣṭhāmaśrim̍ a̱nakti̱
yaja̍mānamē̱va tēja̍sānaktyā̱ntama̍naktyā̱ntamē̱va yaja̍māna̱ṁ tēja̍sānakti sa̱rvata̱ḥ
pari ̍ mr̥śa̱tyapa̍rivargamē̱vāsmi̱ntējō̍ dadhā̱tyuddivagg̍ stabhā̱nāntarik̍ ṣaṁ
pr̥̱ṇētyā̍hai̱ṣāṁ lō̱kānā̱ṁ vidhr̥t̍ yai vaiṣṇa̱vyarcā

22 ka̍lpayati vaiṣṇa̱vō vai dē̱vata̍yā̱ yūpa̱ḥ svayai̱vaina̍ṁ dē̱vata̍yā kalpayati̱


dvābhyā̎ṁ kalpayati dvi ̱pādyaja̍māna̱ḥ prati̍ṣṭhityai ̱ yaṁ kā̱mayē̍ta̱ tēja̍sainaṁ
dē̱vatā̍bhirindriy̱ ēṇa̱ vya̍rdhayēya̱mitya̍gni̱ṣṭhāṁ tasyāśrimāhava̱
̍ nīyā̍di̱tthaṁ
vē̱tthaṁ vāti̍ nāvayē̱ttēja̍sai̱vaina̍ṁ dē̱vatā̍bhirindri ̱yēṇa̱ vya̍rdhayati̱
yaṁ kā̱mayē̍ta̱ tēja̍sainaṁ dē̱vatā̍bhirindriy̱ ēṇa̱ sama̍rdhayēya̱mitya̍

23 gni ̱ṣṭhāṁ tasyāśrim̍ āhava̱nīyē̍na̱ saṁ min̍ uyā̱ttēja̍sai̱vaina̍ṁ


dē̱vatā̍bhirindriy̱ ēṇa̱ sama̍rdhayati brahma̱vaniṁ ̍ tvā kṣatra̱vani̱mityā̍ha
yathāya̱jurē̱vaitatpari ̍ vyaya̱tyūrgvai ra̍śa̱nā yaja̍mānēna̱ yūpa̱ḥ saṁ mitō̱
̍
̍
yaja̍mānamē̱vōrjā sama̍rdhayati nābhida̱ghnē pari vyayati nābhida̱ghna ē̱vāsmā̱
ūrja̍ṁ dadhāti̱ tasmā̎nnābhida̱ghna ū̱rjā bhu̍ ñjatē̱ yaṁ kā̱mayē̍tō̱rjaina̱ṁ

24 vya̍rdhayēya̱mityū̱rdhvāṁ vā̱ tasyāvā̍cī̱ṁ vāvō̍hēdū̱rjaivaina̱ṁ


vya̍rdhayati̱ yadi ̍ kā̱mayē̍ta̱ varṣu̍ kaḥ pa̱rjanya̍ḥ
syā̱dityavā̍cī̱mavō̍hē̱dvr̥ṣṭim
̍ ē̱va ni ya̍cchati̱ yadi ̍ kā̱mayē̱tāva̍rṣukaḥ
289

syā̱dityū̱rdhvāmudū̍hē̱dvr̥ṣṭim
̍ ē̱vōdya̍cchati pitr̥̱ṇāṁ nikhā̍taṁ
manu̱ ṣyā̍ṇāmū̱rdhvaṁ nikhā̍tā̱dā ra̍śa̱nāyā̱ ōṣa̍dhīnāgͫ raśa̱nā viśvē̍ṣāṁ

25 dē̱vānā̍mū̱rdhvagͫ ra̍śa̱nāyā̱ ā ca̱ṣālā̱dindra̍sya ca̱ṣālagͫ̍


sā̱dhyānā̱mati̍rikta̱g̱ͫ sa vā ē̱ṣa sa̍rvadēva̱tyō̍ yadyūpō̱ yadyūpa̍ṁ
mi̱nōti̱ sarvā̍ ē̱va dē̱vatā̎ḥ prīṇāti ya̱jñēna̱ vai dē̱vāḥ su̍ va̱rgaṁ
lō̱kamā̍ya̱ntē̍’manyanta manu̱ ṣyā̍ nō̱’nvābha̍viṣya̱ntīti̱ tē yūpē̍na yōpayi̱tvā
su̍ va̱rgaṁ lō̱kamā̍ya̱ntamr̥ṣa̍yō̱ yūpē̍nai̱vānu̱ prājā̍na̱ntadyūpa̍sya yūpa̱tvaṁ

26 yadyūpa̍ṁ mi̱nōti̍ suva̱rgasya̍ lō̱kasya̱ prajñā̎tyai pu̱ rastā̎nminōti


pu̱ rastā̱ddhi ya̱jñasya̍ prajñā̱yatē’pra̍jñāta̱g̱ͫ hi tadyadati̍panna ā̱huri̱daṁ
kā̱rya̍māsī̱diti̍ sā̱dhyā vai dē̱vā ya̱jñamatya̍manyanta̱ tān, ya̱jñō nāspr̥ś̍ a̱t
tān, yadya̱jñasyāti̍rikta̱māsī̱t tada̍spr̥śa̱dati̍rikta̱ṁ vā ē̱tadya̱jñasya̱
yada̱gnāva̱gniṁ ma̍thi̱tvā pra̱hara̱tyati̍riktamē̱ta

27 dyūpa̍sya̱ yadū̱rdhvaṁ ca̱ṣālā̱ttēṣā̱ṁ tadbhā̍ga̱dhēya̱ṁ tānē̱va


̍ sōmē̱ pra srucōha̍ra̱npra yūpa̱ṁ
tēna̍ prīṇāti dē̱vā vai sa2gͫsthitē̱
̍
tē’manyanta yajñavēśa̱saṁ vā iḏ aṁ ku̍ rma̱ iti̱ tē pra̍sta̱ragg sru̱ cāṁ
ni̱ṣkraya̍ṇamapaśya̱ nthsvaru̱ ṁ yūpa̍sya̱ sa2gͫsthit̍ ē̱ sōmē̱ pra pra̍sta̱ragͫ
hara̍ti ju̱ hōti̱ svaru̱ maya̍jñavēśasāya .. 6. 3. 4.. da̱dhā̱ti̱ pratyr̥̱cā
sama̍rdhayēya̱mityū̱rjaina̱ṁ viśvē̍ṣāṁ yūpa̱tvamati̍riktamē̱tadvica̍tvārigͫśacca
.. 6. 3. 4..

28 sā̱dhyā vai dē̱vā a̱smi3gͫllō̱ka ā̍sa̱nnānyatkiṁca̱na mi̱ṣattē̎’gnimē̱vāgnayē̱


mēdhā̱yāla̍bhanta̱ na hya̍nyadā̍la̱ṁbhya̍mavin̍ da̱ ntatō̱ vā i̱māḥ pra̱jāḥ
prājā̍yanta̱ yada̱gnāva̱gniṁ ma̍thi̱tvā pra̱hara̍ti pra̱jānā̎ṁ pra̱jana̍nāya
ru̱ drō vā ē̱ṣa yada̱gniryaja̍mānaḥ pa̱śuryatpa̱śumā̱labhyā̱gniṁ manthē̎dru̱ drāya̱
yaja̍māna̱

29 mapi ̍ dadhyātpra̱māyu̍ kaḥ syā̱dathō̱ khalvā̍hura̱gniḥ sarvā̍ dē̱vatā̍


ha̱virē̱tadyatpa̱śuriti̱ yatpa̱śumā̱labhyā̱gniṁ mantha̍ti ha̱vyāyai̱vāsa̍ nnāya̱
sarvā̍ dē̱vatā̍ janayatyupā̱kr̥tyai̱va manthya̱stannēvāla̍ bdha̱ṁ
nēvā’nā̍labdhama̱gnērja̱nitra̍ma̱sītyā̍hā̱ gnērhyē̍tajja̱nitra̱ṁ vr̥ṣa̍ṇau stha̱
ityā̍ha̱ vr̥ṣa̍ṇau̱

30 hyē̍tāvu̱ rvaśya̍syā̱yura̱sītyā̍ha mithuna̱tvāya̍ ghr̥̱tēnā̱ktē vr̥ṣa̍ṇaṁ


dadhāthā̱mityā̍ha̱ vr̥ṣa̍ṇa̱gg̱ hyē̍tē dadhā̍tē̱ yē a̱gniṁ gā̍ya̱traṁ chandō’nu̱
pra jā̍ya̱svētyā̍ha̱ chandō̍bhirē̱vaina̱ṁ pra ja̍nayatya̱gnayē̍ ma̱thyamā̍nā̱yānu̍
brū̱hītyā̍ha sāvi̱trīmr̥ca̱manvā̍ha savi̱tr̥pra̍sūta ē̱vaina̍ṁ manthati jā̱tāyānu̍
brūhi

31 prahri ̱yamā̍ṇā̱yānu̍ brū̱hītyā̍ha̱ kāṇḍē̍kāṇḍa ē̱vaina̍ṁ kriy̱ amā̍ṇē̱


sama̍rdhayati gāya̱trīḥ sarvā̱ anvā̍ha gāya̱tracha̍ndā̱ vā a̱gniḥ svēnai ̱vaina̱ṁ
chaṁda̍sā̱ sama̍rdhayatya̱gniḥ pu̱ rā bha̍vatya̱gniṁ ma̍thi̱tvā pra ha̍rati̱ tau
290

sa̱ṁbhava̍ntau̱ yaja̍mānama̱bhi saṁbha̍vatō̱ bhava̍taṁ na̱ḥ sama̍nasā̱vityā̍ha̱


śāntyai ̎ pra̱hr̥tya̍ juhōti jā̱tāyai̱vāsmā̱ anna̱mapi ̍ dadhā̱tyājyē̍na juhōtyē̱tadvā
a̱gnēḥ pri ̱yaṁ dhāma̱ yadājya̍ṁ pri̱yēṇai̱vaina̱ṁ dhāmnā̱ sama̍rdhaya̱tyathō̱ tēja̍sā
.. 6. 3. 5.. yaja̍mānamāha̱ vr̥ṣa̍ṇau jā̱tāyānu̍ brū̱hyapya̱ṣṭāda̍śa ca .. 6. 3. 5..

32 i̱ṣē tvēti̍ ba̱ṟhirā da̍tta i̱cchata̍ iva̱ hyē̍ṣa yō yaja̍ta


upa̱vīra̱sītyā̱hōpa̱ hyē̍nānāka̱rōtyupō̍ dē̱vāndaivī̱rviśa̱ḥ prāgu̱ rityā̍ha̱
daivī̱ṟhyē̍tā viśa̍ḥ sa̱tīrdē̱vānu̍ pa̱yanti̱ vahnīru̱̍ śija̱ ityā̍ha̱rtvijō̱
vai vahna̍ya u̱ śija̱stasmādē̱vamāha̱ br̥ha̍spatē dhā̱rayā̱ vasū̱nītyā̍
̍ ̍

33 ha̱ brahma̱ vai dē̱vānā̱ṁ br̥ha̱spati̱rbrahma̍ṇai̱vāsmai ̍ pa̱śūnava̍ ruṁdhē


ha̱vyā tē̎ svadantā̱mityā̍ha sva̱daya̍tyē̱vainā̱ndēva̍ tvaṣṭa̱rvasu̍ ra̱ṇvētyā̍ha̱
tvaṣṭā̱ vai pa̍śū̱nāṁ mithu̱̍ nānāgͫ̍ rūpa̱kr̥drū̱pamē̱va pa̱śuṣu̍ dadhāti̱
̍
rēva̍tī̱ rama̍dhva̱mityāha pa̱śavō̱ vai rē̱vatī̎ḥ pa̱śūnē̱vāsmai ̍ ramayati
dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱va iti̍

34 raśa̱nāmā da̍ttē̱ prasū̎tyā a̱śvinō̎rbā̱hubhyā̱mityā̍hā̱śvinau̱ hi


dē̱vānā̍madhva̱ryū āstā̎ṁ pū̱ṣṇō hastā̎bhyā̱mityā̍ha̱ yatyā̍ r̥̱tasya̍ tvā
dēvahavi̱ḥ pāśē̱nāra̍bha̱ ityā̍ha sa̱tyaṁ vā r̥tagͫ ̱ sa̱tyēnai̱vaina̍mr̥̱tēnā
ra̍bhatē’kṣṇa̱yā pari ̍ harati̱ vadhya̱g̱ͫ hi pra̱tyañca̍ṁ pratimu̱ ñcanti̱
̍ yai̱ dharṣā̱ mānu̍ ṣā̱niti̱ ni yu̍ nakti̱ dhr̥tyā̍ a̱dbhya
vyāvr̥tt

35 stvauṣa̍dhībhya̱ḥ prōkṣā̱mītyā̍hā̱dbhyō hyē̍ṣa ōṣa̍dhībhyaḥ sa̱ṁbhava̍ti̱


yatpa̱śura̱pāṁ pē̱rura̱sītyā̍hai̱ṣa hya̍pāṁ pā̱tā yō mēdhā̍yāra̱bhyatē̎
svā̱ttaṁ ci̱thsadē̍vagͫ ha̱vyamāpō̍ dēvī̱ḥ svada̍taina̱mityā̍ha
̍
sva̱daya̍tyē̱vaina̍mu̱ pariṣṭā̱t ̍
prōkṣa̍tyu̱ pariṣṭādē̱vaina̱ ṁ mēdhya̍ṁ
karōti pā̱yaya̍tyantara̱ta ē̱vaina̱ṁ mēdhya̍ṁ karōtya̱dhastā̱dupō̎kṣati sa̱rvata̍
ē̱vaina̱ṁ mēdhya̍ṁ karōti .. 6. 3. 6.. vasū̱nīti̍ prasa̱va itya̱dbhyō̎’ntara̱ta
ē̱vaina̱ṁ daśa̍ ca .. 6. 3. 6..

36 a̱gninā̱ vai hōtrā̍ dē̱vā asu̍ rāna̱bhya̍bhavanna̱gnayē̍ sami̱dhyamā̍nā̱yānu̍


brū̱hītyā̍ha̱ bhrātr̥v̍ yābhibhūtyai sa̱ptada̍śa sāmidhē̱nīranvā̍ha saptada̱śaḥ
pra̱jāpa̍tiḥ pra̱jāpa̍tē̱rāptyai ̍ sa̱ptada̱śānvā̍ha̱ dvāda̍śa̱ māsā̱ḥ
pañca̱rtava̱ḥ sa sa̍ṁvathsa̱raḥ sa̍ṁvathsa̱raṁ pra̱jā anu̱ pra jā̍yantē pra̱jānā̎ṁ
pra̱jana̍nāya dē̱vā vai sā̍midhē̱nīra̱nūcya̍ ya̱jñaṁ nānva̍paśya̱nthsa
pra̱jāpa̍tistū̱ṣṇīmā̍ghā̱ra

37 mā’ghā̍raya̱ttatō̱ vai dē̱vā ya̱jñamanva̍paśya̱ ṉ,


yattū̱ṣṇīmā̍ghā̱ramā̍ghā̱raya̍ti ya̱jñasyānu̍ khyātyā̱ asu̍ rēṣu̱ vai ya̱jña
ā̍sī̱ttaṁ dē̱vāstū̎ṣṇīgͫ hō̱mēnā̍vr̥ñjata̱ yattū̱ṣṇīmā̍ghā̱ramā̍ghā̱raya̍ti̱
bhrātr̥v̍ yasyaiv̱ a tadya̱jñaṁ vr̥ṅ̍ ktē pari ̱dhīnthsaṁ mā̎rṣṭi
pu̱ nātyē̱vainā̱ntristriḥ̱ saṁ mā̎rṣṭi̱ tryā̍vr̥̱ddhi ya̱jñō’thō̱
rakṣa̍sā̱mapa̍hatyai̱ dvāda̍śa̱ saṁ pa̍dyantē̱ dvāda̍śa̱
291

38 māsā̎ḥ saṁvathsa̱raḥ sa̍ṁvathsa̱ramē̱va prīṇ̍ ā̱tyathō̍ saṁvathsa̱ramē̱vāsmā̱


upa̍ dadhāti suva̱rgasya̍ lō̱kasya̱ sama̍ṣṭyai̱ śirō̱ vā ē̱tadya̱jñasya̱
yadā̍ghā̱rō̎’gniḥ sarvā̍ dē̱vatā̱ yadā̍ghā̱ramā̍ghā̱raya̍ti śīrṣa̱ta ē̱va
ya̱jñasya̱ yaja̍māna̱ḥ sarvā̍ dē̱vatā̱ ava̍ ruṁdhē̱ śirō̱ vā ē̱tadya̱jñasya̱
yadā̍ghā̱ra ā̱tmā pa̱śurā̍ghā̱ramā̱ghārya̍ pa̱śugͫsama̍naktyā̱tmannē̱va
ya̱jñasya̱

39 śira̱ḥ prati̍ dadhāti̱ saṁ tē̎ prā̱ṇō vā̱yunā̍ gacchatā̱mityā̍ha vāyudēva̱tyō̍


vai prā̱ṇō vā̱yāvē̱vāsya̍ prā̱ṇaṁ ju̍ hōti̱ saṁ yaja̍trai̱raṅgā̍ni̱ saṁ
ya̱jñapa̍tirā̱śiṣētyā̍ha ya̱jñapa̍timē̱vāsyā̱śiṣa̍ṁ gamayati viś̱ varū̍pō̱
̍
vai tvā̱ṣṭra u̱ pariṣṭāt pa̱śuma̱bhya̍vamī̱t tasmā̍du̱ pariṣ̍ ṭāt pa̱śōrnāva̍
dyanti̱ yadu̱ pariṣ̍ ṭātpa̱śugͫ sa̍ma̱nakti̱mēdhya̍mē̱vai

40 na̍ṁ karōtyr̥tvijō
̱ ̍ vr̥ṇītē̱ chandāg̍syē̱va vr̥ṇ̍ ītē sa̱pta vr̥ṇ̍ ītē
sa̱pta grā̱myāḥ pa̱śava̍ḥ sa̱ptāra̱ṇyāḥ sa̱pta chandāg̍syu̱ bhaya̱syāva̍ruddhyā̱
ēkā̍daśa prayā̱jān, ya̍jati̱ daśa̱ vai pa̱śōḥ prā̱ṇā ā̱tmaikā̍da̱śō yāvā̍nē̱va
pa̱śustaṁ pra ya̍jati va̱pāmēka̱ḥ pari ̍ śaya ā̱tmaivātmāna̱ṁ pari ̍ śayē̱ vajrō̱
vai svadhiti̱̍ rvajrō̍ yūpaśaka̱lō ghr̥̱taṁ khalu̱ vai dē̱vā vajra̍ṁ kr̥̱tvā
sōma̍maghnanghr̥̱tēnā̱ktau pa̱śuṁ trā̍yēthā̱mityā̍ha̱ vajrē̍ṇai̱vaina̱ṁ vaśē̍
kr̥tvā’la̍
̱ bhatē .. 6. 3. 7.. ā̱dhā̱raṁ pa̍dyantē̱ dvāda̍śā̱’tmannē̱va ya̱jñasya̱
mēdhya̍mē̱va khalu̱ vā a̱ṣṭāda̍śa ca .. 6. 3. 7..

41 parya̍gni karōti sarva̱huta̍mē̱vaina̍ṁ karō̱tyaska̍ndā̱yāska̍nna̱g̱ͫ hi


tadyaddhu̱ tasya̱ skanda̍ti̱ triḥ parya̍gni karōti̱ tryā̍vr̥̱ddhi ya̱jñō’thō̱
rakṣa̍sā̱mapa̍hatyai brahmavā̱dinō̍ vadantyanvā̱rabhya̍ḥ pa̱śū 3 rnānvā̱rabhyā 3
iti̍ mr̥tyavē̱
̱ vā ē̱ṣa nīy̍ atē̱ yatpa̱śustaṁ yada̍nvā̱rabhē̍ta pra̱māyu̍ kō̱
yaja̍mānaḥ syā̱dathō̱ khalvā̍huḥ suva̱rgāya̱ vā ē̱ṣa lō̱kāya̍ nīyatē̱ yat

42 pa̱śuriti̱ yannānvā̱rabhē̍ta suva̱rgāllō̱kādyaja̍mānō hīyēta


vapā̱śrapa̍ṇībhyāma̱nvāra̍bhatē̱ tannēvā̱nvāra̍bdha̱ṁ nēvāna̍ nvārabdha̱mupa̱
prēṣya̍ hōtarha̱vyā dē̱vēbhya̱ ityā̍hēṣi̱tagͫ hi karma̍ kri̱yatē̱
rēva̍tīrya̱jñapa̍tiṁ priya̱dhā viś̍ a̱tētyā̍ha yathāya̱jurē̱vaitada̱gninā̍
pu̱ rastā̍dēti̱ rakṣa̍sā̱mapa̍hatyai pr̥thi̱vyāḥ sa̱ṁ pr̥ca̍ḥ pā̱hīti̍ ba̱ṟhi

43 rupā̎sya̱tyaska̍ndā̱yāska̍nna̱g̱ͫ hi tadyadba̱ṟhiṣi̱ skanda̱tyathō̍


barhi̱ṣada̍mē̱vaina̍ṁ karōti̱ parā̱ṅā va̍rtatē’dhva̱ryuḥ pa̱śōḥ
sa̎ṁjña̱pyamā̍nātpa̱śubhya̍ ē̱va tannihnu̍ ta ā̱tmanōnā̎vraskāya̱ gaccha̍ti̱
śriya̱ṁ pra pa̱śūnā̎pnōti̱ ya ē̱vaṁ vēda̍ pa̱ścāllō̍kā̱ vā ē̱ṣā
̍
prācyu̱ dānīyatē̱ yatpatnī̱ nama̍sta ātā̱nētyā̍hādi̱tyasya̱ vai ra̱śmaya̍

44 ātā̱nāstēbhya̍ ē̱va nama̍skarōtyana̱rvā prēhītyā̍ha̱ bhrātr̥v̍ yō̱ vā


arvā̱ bhrātr̥v̍ yāpanuttyai ghr̥̱tasya̍ ku̱ lyāmanu̍ sa̱ha pra̱jayā̍ sa̱ha
rā̱yaspōṣē̱ṇētyā̍hā̱śiṣa̍mē̱vaitāmā śā̎sta̱ āpō̍ dēvīḥ śuddhāyuva̱ ityā̍ha
yathāya̱jurē̱vaitat .. 6. 3. 8.. lō̱kāya̍ nīyatē̱ yadba̱rhī ra̱śmaya̍ḥ sa̱pta
292

trigͫ̍śacca .. 6. 3. 8..

45 pa̱śōrvā āla̍bdhasya prā̱ṇāṅchugr̥c̍ chati̱ vākta̱ ā pyā̍yatāṁ prā̱ṇasta̱ ā


pyā̍yatā̱mityā̍ha prā̱ṇēbhya̍ ē̱vāsya̱ śucagͫ̍ śamayati̱ sā prā̱ṇēbhyō’dhi ̍
̍
pr̥thi̱vīgͫ śukpra viśati̱ śamahō̎bhyā̱miti̱ ni na̍yatyahōrā̱trābhyā̍mē̱va
pr̥t̍ hi̱vyai śucagͫ śamaya̱tyōṣa̍dhē̱ trāya̍svaina̱gg̱ svadhit̍ ē̱ mainagͫ̍
̍
higͫsī̱rityā̍ha̱ vajrō̱ vai svadhiti̱̍ ḥ

46 śāntyai ̍ pārśva̱ta ā cchya̍ti madhya̱tō hi ma̍nu̱ ṣyā̍ ā̱cchyanti̍


tira̱ścīna̱mā cchya̍tyanū̱cīna̱g̱ͫ hi ma̍nu̱ ṣyā̍ ā̱cchyanti̱ vyāvr̥tt
̍ yai̱
rakṣa̍sāṁ bhā̱gō̍’sīti̍ sthavima̱tō ba̱ṟhira̱ktvāpā̎syatya̱snaiva rakṣāgͫ̍si
ni̱rava̍dayata i̱dama̱hagͫ rakṣō̍’dha̱maṁ tamō̍ nayāmi̱ yō̎’smāndvēṣṭi ̱
yaṁ ca̍ va̱yaṁ dvi̱ṣma ityā̍ha̱ dvau vāva puru̍ ṣau̱ yaṁ cai̱va

47 dvēṣṭi ̱ yaścain̍ a̱ṁ dvēṣṭi ̱ tāvu̱ bhāva̍ dha̱maṁ tamō̍ nayatī̱ṣē tvēti̍
̍
va̱pāmutkhidatī̱cchata̍ iva̱ hyē̍ṣa yō yaja̍tē̱ yadu̍ patr̥̱ndyādru̱ drō̎’sya
pa̱śūnghātu̍ kaḥ syā̱dyannōpa̍ tr̥̱ndyādaya̍tā syāda̱nyayō̍patr̥̱ṇattya̱nyayā̱
na dhr̥tyai ̍ ghr̥̱tēna̍ dyāvāpr̥thivī̱ prōrṇvā̍thā̱mityā̍ha̱ dyāvā̍pr̥thi̱vī
ē̱va rasē̍nāna̱ktyacchinnō̱

48 rāya̍ḥ su̱ vīra̱ ityā̍ha yathāya̱jurē̱vaitatkrū̱ramiv̍ a̱ vā ē̱tatka̍rōti̱


yadva̱pāmu̍ tkhi̱datyu̱ rva̍ntarik̍ ṣa̱manvi̱hītyā̍ha̱ śāntyai̱ pra vā
ē̱ṣō̎’smāllō̱kāccya̍vatē̱ yaḥ pa̱śuṁ mr̥̱tyavē̍ nī̱yamā̍namanvā̱rabha̍tē
vapā̱śrapa̍ṇī̱ puna̍ra̱nvāra̍bhatē̱’sminnē̱va lō̱kē prati̍ tiṣṭhatya̱gninā̍
pu̱ rastā̍dēti̱ rakṣa̍sā̱mapa̍hatyā̱ athō̍ dē̱vatā̍ ē̱va ha̱vyēnā

49 ’nvē̍ti̱ nānta̱mamaṅgā̍ra̱mati̍ harē̱dyada̍nta̱mamaṅgā̍ramati̱harē̎ddē̱vatā̱


ati̍ manyēta̱ vāyō̱ vīhi ̍ stō̱kānā̱mityā̍ha̱ tasmā̱dvibha̍ktāḥ
stō̱kā ava̍ padya̱ntē’gra̱ṁ vā ē̱tatpa̍śū̱nāṁ yadva̱pāgra̱mōṣa̍dhīnāṁ
ba̱ṟhiragrē̍ṇai̱vāgra̱g̱ͫ sama̍rdhaya̱tyathō̱ ōṣa̍dhīṣvē̱va pa̱śūnprati̍
ṣṭhāpayati̱ svāhā̍kr̥tībhya̱ ḥ prēṣyētyā̍ha

50 ya̱jñasya̱ samiṣ̍ ṭyai prāṇāpā̱nau vā ē̱tau pa̍śū̱nāṁ yat pr̥ṣ̍ adā̱jyamā̱tmā


va̱pā pr̥ṣ̍ adā̱jyama̍bhi̱ghārya̍ va̱pāma̱bhi ghā̍rayatyā̱tmannē̱va pa̍śū̱nāṁ
prā̍ṇāpā̱nau da̍dhāti̱ svāhō̱rdhvana̍bhasaṁ māru̱ taṁ ga̍cchata̱mityā̍hō̱rdhvana̍ bhā
ha sma̱ vai mā̍ru̱ tō dē̱vānā̎ṁ vapā̱śrapa̍ṇī̱ pra ha̍rati̱ tēnaiv̱ ainē̱ pra
ha̍rati̱ viṣū̍cī̱ pra ha̍rati̱ tasmā̱dviṣva̍ñcau prāṇāpā̱nau .. 6. 3. 9..

svadhiti̍ ścai̱vā’cchin̍ nō ha̱vyēnē̱ṣyētyā̍ha̱ ṣaṭ ca̍tvārigͫśacca .. 6. 3. 9..

51 pa̱śumā̱labhya̍ purō̱ḍāśa̱ṁ nirva̍pati̱ samē̍dhamē̱vaina̱mā la̍bhatē va̱payā̎


pra̱carya̍ purō̱ḍāśē̍na̱ pra ca̍ra̱tyūrgvai pu̍ rō̱ḍāśa̱ ūrja̍mē̱va pa̍śū̱nāṁ
ma̍dhya̱tō da̍dhā̱tyathō̍ pa̱śōrē̱va chi̱dramapi ̍ dadhāti pr̥ṣadā̱jyasyō̍pa̱hatya̱
triḥ pr̥c̍ chati śr̥̱tagͫ ha̱vī 3 ḥ śa̍mita̱riti̱ triṣa̍tyā̱ hi dē̱vā
293

yō’śr̥t̍ agͫ śr̥tamāha̱


̱ sa ēna̍sā prāṇāpā̱nau vā ē̱tau pa̍śū̱nāṁ

52 yatpr̥ṣ̍ adā̱jyaṁ pa̱śōḥ khalu̱ vā āla̍bdhasya̱ hr̥da̍yamā̱tmābhi


samē̍ti̱ yatpr̥ṣ̍ adā̱jyēna̱ hr̥da̍yamabhighā̱raya̍tyā̱tmannē̱va pa̍śū̱nāṁ
prā̍ṇāpā̱nau da̍dhāti pa̱śunā̱ vai dē̱vāḥ su̍ va̱rgaṁ lō̱kamā̍ya̱ntē̍’manyanta
manu̱ ṣyā̍ nō̱’nvābha̍viṣya̱ ntīti̱ tasya̱ śira̍śchi̱ttvā mēdha̱ṁ
prākṣā̍raya̱nthsa pra̱kṣō̍’bhava̱ttatpra̱kṣasya̍ prakṣa̱tvaṁ
yatpla̍kṣaśā̱khōtta̍raba̱ṟhirbhava̍ti̱ samē̍dhasyai̱va

53 pa̱śōrava̍ dyati pa̱śuṁ vai hriy̱ amā̍ṇa̱g̱ͫ rakṣā̱g̱syanu̱ sacantē’nta̱rā


yūpa̍ṁ cāhava̱nīya̍ṁ ca harati̱ rakṣa̍sā̱mapa̍hatyai pa̱śōrvā āla̍bdhasya̱ manōpa̍
krāmati ma̱nōtā̍yai ha̱viṣō̍’vadī̱yamā̍na̱syānu̍ brū̱hītyā̍ha̱ mana̍ ē̱vāsyāva̍
ruṁdha̱ ēkā̍daśāva̱dānā̱nyava̍ dyati̱ daśa̱ vai pa̱śōḥ prā̱ṇā ā̱tmaikā̍da̱śō
yāvā̍nē̱va pa̱śustasyāva̍

54 dyati̱ hr̥da̍ya̱syāgrē’va̍ dya̱tyatha̍ ji̱hvāyā̱ atha̱ vakṣa̍sō̱


yadvai hr̥da̍yēnābhi̱ gaccha̍ti̱ tajjiẖ vayā̍ vadati̱ yajjiẖ vayā̱ vada̍ti̱
tadura̱sō’dhi̱ nirva̍datyē̱tadvai pa̱śōrya̍thāpū̱rvaṁ yasyaiv̱ ama̍va̱dāya̍
yathā̱kāma̱mutta̍rēṣāmava̱dyati̍ yathāpū̱rvamē̱vāsya̍ pa̱śōrava̍ttaṁ bhavati
madhya̱tō gu̱ dasyāva̍ dyati madhya̱tō hi prā̱ṇa u̍ tta̱masyāva̍ dyatyu

55 tta̱mō hi prā̱ṇō yadīta̍ra̱ṁ yadīta̍ramu̱ bhaya̍mē̱vājā̍mi̱ jāya̍mānō̱ vai


brā̎hma̱ṇastriḇ hirr̥ṇ̍ a̱vā jā̍yatē brahma̱caryē̱ṇa r̥ṣibhyō
̍ ya̱jñēna̍
dē̱vēbhya̍ḥ pra̱jayā pi̱tr̥bhya̍ ē̱ṣa vā a̍nr̥̱ṇō yaḥ pu̱ trī yajvā̎
̍
brahmacārivā̱sī tada̍va̱dānair̍ ē̱vāva̍ dayatē̱ tada̍va̱dānā̍nāmavadāna̱tvaṁ
dē̍vāsu̱ rāḥ saṁya̍ttā āsa̱ntē dē̱vā a̱gnima̍bruva̱ntvayā̍ vī̱rēṇāsu̍ rāna̱bhi
bha̍vā̱mēti̱

56 sō̎’bravī̱dvara̍ṁ vr̥ṇai pa̱śōru̍ ddhā̱ramuddha̍rā̱ iti̱ sa


ē̱tamu̍ ddhā̱ramuda̍ harata̱ dōḥ pū̎rvā̱rdhasya̍ gu̱ daṁ ma̍dhya̱taḥ śrōṇiṁ ̍
̍
jaghanā̱rdhasya̱ tatō̍ dē̱vā abha̍va̱nparāsu̍ rā̱ yattrya̱ṅgāṇāgͫ samava̱dyati̱
bhrātr̥v̍ yābhibhūtyai ̱ bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō bhavatyakṣṇa̱yāva̍
dyati̱ tasmā̍dakṣṇa̱yā pa̱śavō’ṅgā̍ni̱ pra ha̍ranti̱ prati̍ṣṭhityai .. 6. 3. 10.. ē̱tau pa̍śū̱nāgͫ
samē̍dhasyai̱va tasyā’vō̎tta̱masyāva̍ dya̱tīti̱ paṁca̍
catvārigͫśacca .. 6. 3. 10..

57 mēda̍sā̱ srucau̱ prōrṇō̍ti̱ mēdō̍rūpā̱ vai pa̱śavō̍ rū̱pamē̱va pa̱śuṣu̍


dadhāti yū̱ṣanna̍va̱dhāya̱ prōrṇō̍ti̱ rasō̱ vā ē̱ṣa pa̍śū̱nāṁ yadyū rasa̍mē̱va
pa̱śuṣu̍ dadhāti pā̱ṟśvēna̍ vasāhō̱maṁ pra yau̍ ti̱ madhya̱ṁ vā ē̱tatpa̍śū̱nāṁ
yatpā̱ṟśvagͫ rasa̍ ē̱ṣa pa̍śū̱nāṁ yadvasā̱ yatpā̱ṟśvēna̍ vasāhō̱maṁ
pra̱yauti̍ madhya̱ta ē̱va pa̍śū̱nāgͫ rasa̍ṁ dadhāti̱ ghnanti̱

58 vā ē̱tatpa̱śuṁ yathsa̎ṁjña̱paya̍ ntyai̱ndraḥ khalu̱ vai dē̱vata̍yā prā̱ṇa


ai̱ndrō̍’pā̱na ai̱ndraḥ prā̱ṇō aṅgē̍ aṅgē̱ ni dē̎dhya̱dityā̍ha prāṇāpā̱nāvē̱va
294

pa̱śuṣu̍ dadhāti̱ dēva̍ tvaṣṭa̱rbhūri ̍ tē̱ sagͫ sa̍mē̱tvityā̍ha tvā̱ṣṭrā hi


dē̱vata̍yā pa̱śavō̱ viṣu̍ rūpā̱ yathsala̍kṣmāṇō̱ bhava̱thētyā̍ha̱ viṣu̍ rūpā̱
hyē̍tē santa̱ḥ sala̍kṣmāṇa ē̱tarhi̱ bhava̍nti dēva̱trā yanta̱

59 mava̍sē̱ sakhā̱yō’nu̍ tvā mā̱tā pi̱tarō̍ mada̱ntvityā̱hānu̍ matamē̱vaina̍ṁ


mā̱trā pi̱trā su̍ va̱rgaṁ lō̱kaṁ ga̍mayatyardha̱rcē va̍sāhō̱maṁ ju̍ hōtya̱sau vā
a̍rdha̱rca i̱yama̍rdha̱ca i̱mē ē̱va rasē̍nānakti̱ diśō̍ juhōti̱ diśa̍ ē̱va
rasē̍nāna̱ktyathō̍ di̱gbhya ē̱vōrja̱g̱ͫ rasa̱mava̍ ruṁdhē prāṇāpā̱nau vā ē̱tau
pa̍śū̱nāṁ yatpr̥ṣ̍ adā̱jyaṁ vā̍naspa̱tyāḥ khalu̱

60 vai dē̱vata̍yā pa̱śavō̱ yatpr̥ṣ̍ adā̱jyasyō̍pa̱hatyāha̱ vana̱spata̱yē’nu̍


brūhi̱ vana̱spata̍yē̱ prēṣyēti̍ prāṇāpā̱nāvē̱va pa̱śuṣu̍ dadhātya̱nyasyā̎nyasya
samava̱ttagͫ sa̱mava̍dyati̱ tasmā̱nnānā̍rūpāḥ pa̱śavō̍ yū̱ṣṇōpa̍ siñcati̱
rasō̱ vā ē̱ṣa pa̍śū̱nāṁ yadyū rasa̍mē̱va pa̱śuṣu̍ dadhā̱tīḍā̱mupa̍ hvayatē
pa̱śavō̱ vā iḍā̍ pa̱śūnē̱vōpa̍ hvayatē ca̱turupa̍ hvayatē̱

61 catu̍ ṣpādō̱ hi pa̱śavō̱ yaṁ kā̱mayē̍tāpa̱śuḥ syā̱ditya̍mē̱daska̱ṁ


tasmā̱ ā da̍dhyā̱nmēdō̍rūpā̱ vai pa̱śavō̍ rū̱pēṇai̱vaina̍ṁ pa̱śubhyō̱
nirbha̍jatyapa̱śurē̱va bha̍vati̱ yaṁ kā̱mayē̍ta paśu̱ mānthsyā̱diti̱
mēda̍sva̱ttasmā̱ ā da̍dhyā̱nmēdō̍rūpā̱ vai pa̱śavō̍ rū̱pēṇai̱vāsmai ̍ pa̱śūnava̍
ruṁdhē paśu̱ mānē̱va bha̍vati pra̱jāpa̍tirya̱jñama̍sr̥jata̱ sa ājya̍ṁ

62 pu̱ rastā̍dasr̥jata pa̱śuṁ ma̍dhya̱taḥ pr̥ṣ̍ adā̱jyaṁ


pa̱ścāttasmā̱dājyē̍na prayā̱jā ij̍ yantē pa̱śunā̍ madhya̱taḥ
pr̥ṣ̍ adā̱jyēnā̍nūyā̱jāstasmā̍dē̱tanmi̱śramiva ̍ paścāthsr̥̱ṣṭagg
hyēkādaśānūyā̱jān, ya̍jati̱ daśa̱ vai pa̱śōḥ prā̱ṇā ā̱tmaikā̍da̱śō yāvā̍nē̱va
̍
pa̱śustamanu̍ yajati̱ ghnanti̱ vā ē̱tatpa̱śuṁ yathsa̎ṁjña̱paya̍ nti prāṇāpā̱nau
khalu̱ vā ē̱tau pa̍śū̱nāṁ yatpr̥ṣ̍ adā̱jyaṁ yatpr̥ṣ̍ adā̱jyēnā̍nūyā̱jān, yaja̍ti
prāṇāpā̱nāvē̱va pa̱śuṣu̍ dadhāti .. 6. 3. 11.. ghnanti̱ yanta̱ṁ khalu̍ ca̱turupa̍
hvayata̱ ājya̱ṁ yatpr̥ṣ̍ adā̱jyēna̱ ṣaṭca̍ .. 6. 3. 11..

cātvā̍lāthsuva̱rgāya̱ yadvaisarja̱
̍ nāni ̍ vaiṣṇa̱vyarcā pr̥t̍ hi̱vyai sā̱dhyā
i̱ṣē tvētya̱gninā̱ parya̍gni pa̱śōḥ pa̱śumā̱labhya̱ mēda̍sā̱ srucā̱vēkā̍daśa ..

cātvā̍lāddē̱vānu̱ paiti̍ muṁcati prahriy̱ amā̍ṇāya̱ parya̍gni pa̱śumā̱labhya̱


catu̍ ṣpādō̱ dviṣa̍ṣṭiḥ ..

cātvā̍lātpa̱śuṣu̍ dadhāti ..

ṣaṣṭhakāṇḍē caturthaḥ praśnaḥ 4


295

1 ya̱jñēna̱ vai pra̱jāpa̍tiḥ pra̱jā a̍sr̥jata̱ tā u̍ pa̱yaḍbhir̍ ē̱vāsr̥j̍ ata̱


yadu̍ pa̱yaja̍ upa̱yaja̍ti pra̱jā ē̱va tadyaja̍mānaḥ sr̥jatē jaghanā̱rdhādava̍
dyati jaghanā̱rdhāddhi pra̱jāḥ pra̱jāya̍ntē sthavima̱tō’va̍ dyati sthavima̱tō
hi pra̱jāḥ pra̱jāya̱ntē’sa̍ṁbhinda̱nnava̍ dyati prā̱ṇānā̱masa̍ṁbhēdāya̱ na
pa̱ryāva̍rtayati̱ yatpa̍ryāva̱rtayē̍dudāva̱rtaḥ pra̱jā grāhu̍ kaḥ syāthsamu̱ draṁ
ga̍ccha̱ svāhētyā̍ha̱ rēta̍

2 ē̱va tadda̍dhātya̱ntarik̍ ṣaṁ gaccha̱ svāhētyā̍hā̱ntarik̍ ṣēṇaiv̱ āsmai ̎ pra̱jāḥ


pra ja̍nayatya̱ntarik̍ ṣa̱gg̱ hyanu̍ pra̱jāḥ pra̱jāya̍ntē dē̱vagͫ sa̍vi̱tāra̍ṁ
gaccha̱ svāhētyā̍ha savi̱tr̥pra̍sūta ē̱vāsmai ̎ pra̱jāḥ pra ja̍nayatyahōrā̱trē
ga̍ccha̱ svāhētyā̍hāhōrā̱trābhyā̍mē̱vāsmai ̎ pra̱jāḥ pra ja̍nayatyahōrā̱trē hyanu̍
pra̱jāḥ pra̱jāya̍ntē mi ̱trāvaru̍ ṇau gaccha̱ svāhē

3 tyā̍ha pra̱jāsvē̱va prajā̍tāsu prāṇāpā̱nau da̍dhāti̱ sōma̍ṁ gaccha̱ svāhētyā̍ha


sau̱ myā hi dē̱vata̍yā pra̱jā ya̱jñaṁ ga̍ccha̱ svāhētyā̍ha pra̱jā ē̱va
ya̱jñiyā̎ḥ karōti̱ chandāgͫ̍si gaccha̱ svāhētyā̍ha pa̱śavō̱ vai chandāgͫ̍si
pa̱śūnē̱vāva̍ ruṁdhē̱ dyāvā̍pr̥thi̱vī ga̍ccha̱ svāhētyā̍ha pra̱jā ē̱va prajā̍tā̱
dyāvā̍pr̥thi̱vībhyā̍mubha̱yata̱ḥ parigr̥̍ hṇāti̱ nabhō̍

4 di̱vyaṁ ga̍ccha̱ svāhētyā̍ha pra̱jābhya̍ ē̱va prajā̍tābhyō̱ vr̥ṣṭi̱ṁ ni


̎
ya̍cchatya̱gniṁ vaiśvāna̱ raṁ ga̍ccha̱ svāhētyā̍ha pra̱jā ē̱va prajā̍tā a̱syāṁ
prati̍ ṣṭhāpayati prā̱ṇānā̱ṁ vā ē̱ṣō’va̍ dyati̱ yō̍’va̱dyati̍ gu̱ dasya̱
manō̍ mē̱ hārdi ̍ ya̱cchētyā̍ha prā̱ṇānē̱va ya̍thāsthā̱namupa̍ hvayatē pa̱śōrvā
āla̍bdhasya̱ hr̥da̍ya̱g̱ͫ śugr̥c̍ chati̱ sā hr̥d̍ ayaśū̱la

5 ma̱bhi samē̍ti̱ yatpr̥t̍ hi̱vyāgͫ hr̥d̍ ayaśū̱lamu̍ dvā̱sayē̎tpr̥thi̱vīgͫ


śu̱ cārpa̍yē̱dyada̱ psva̍paḥ śu̱ cārpa̍yē̱cchuṣka̍sya cā̱rdrasya̍
ca sa̱ṁdhāvudvā̍sayatyu̱ bhaya̍sya̱ śāntyai̱ yaṁ dviṣ̱ yāttaṁ
dhyā̍yēcchu̱ caivaina̍marpayati .. 6. 4. 1.. rētō̍ mi̱trāvaru̍ ṇau gaccha̱ svāhā̱
nabhō̍ hr̥dayaśū̱laṁ dvātrigͫ̍śacca .. 6. 4. 1..

̎
6 dē̱vā vai ya̱jñamāgnīdhrē̱ vya̍bhajanta̱ tatō̱ yada̱tyaśiṣ̍ yata̱
tada̍bruva̱nvasa̍tu̱ nu na̍ i̱damiti̱ tadva̍satī̱varīṇ̍ āṁ
vasatīvari̱tvaṁ tasmin̍ prā̱tarna sama̍śaknuva̱ntada̱psu
prāvē̍śaya̱ntā va̍satī̱varīr̍ abhavanvasatī̱varīrgr̥
̎ hṇāti ya̱jñō vai
va̍satī̱varīr̎ ya̱jñamē̱vārabhya̍ gr̥hī̱tvōpa̍ vasati̱ yasyāgr̥h̍ ītā a̱bhi
ni̱mrōcē̱danā̍rabdhō’sya ya̱jñaḥ syā̎d

̍
7 ya̱jñaṁ vi cchindyājjyōti̱ ṣyā̍ vā gr̥hṇī̱yāddhira̍ṇyaṁ vāva̱dhāya̱
saśu̍ krāṇāmē̱va gr̥h̍ ṇāti̱ yō vā̎ brāhma̱ṇō ba̍huyā̱jī tasya̱ kuṁbhyā̍nāṁ
gr̥hṇīyā̱thsa hi gr̥h̍ ī̱tava̍satīvarīkō vasatī̱varīr̎ gr̥hṇāti pa̱śavō̱
vai va̍satī̱varīḥ̎ pa̱śūnē̱vārabhya̍ gr̥hī̱tvōpa̍ vasati̱ yada̍nvī̱paṁ
tiṣṭha̍ngr̥hṇī̱yānni̱rmārgu̍ kā asmātpa̱śava̍ḥ syuḥ pratī̱paṁ tiṣṭha̍ngr̥hṇāti
prati̱rudhyaiv̱ āsmai ̍ pa̱śūngr̥h̍ ṇā̱tīndrō̍
296

8 vr̥trama̍
̱ ha̱nthsō̎ 2̱ ’pō̎ 2̱ ’bhya̍mriyata̱ tāsā̱ṁ yanmēdhya̍ṁ
ya̱jñiya̱g̱ͫ sadē̍va̱māsī̱ttadatya̍mucyata̱ tā vaha̍ntīrabhava̱nvaha̍ntīnāṁ
gr̥hṇāti̱ yā ē̱va mēdhyā̍ ya̱jñiyā̱ḥ sadē̍vā̱ āpa̱stāsā̍mē̱va gr̥h̍ ṇāti̱
nānta̱mā vaha̍ntī̱ratī̍yā̱dyada̍nta̱mā vaha̍ntīratī̱yādya̱jñamati̍ manyēta̱
na sthā̍va̱rāṇā̎ṁ gr̥hṇīyā̱dvaru̍ ṇagr̥hītā̱ vai sthā̍va̱rā yathsthā̍va̱rāṇā̎ṁ
gr̥hṇī̱yād

9 varu̍ ṇēnāsya ya̱jñaṁ grā̍hayē̱dyadvai divā̱ bhava̍tya̱pō rātriḥ̱ pra viś̍ ati̱
tasmā̎ttā̱mrā āpō̱ divā̍ dadr̥śrē̱ yannakta̱ṁ bhava̍tya̱pō’ha̱ḥ pra viśati̱
̍
tasmā̎cca̱ndrā āpō̱ nakta̍ṁ dadr̥śrē chā̱yāyai ̍ cā̱tapa̍taśca sa̱ṁdhau
gr̥h̍ ṇātyahōrā̱trayō̍rē̱vāsmai̱ varṇa̍ṁ gr̥hṇāti ha̱viṣma̍tīri̱mā āpa̱ ityā̍ha
ha̱viṣkr̥t̍ ānāmē̱va gr̥h̍ ṇāti ha̱viṣmāgͫ̍ astu̱

10 sūrya̱ ityā̍ha̱ saśu̍ krāṇāmē̱va gr̥h̍ ṇātyanu̱ ṣṭubhā̍ gr̥hṇāti̱


vāgvā a̍nu̱ ṣṭugvā̱caivainā̱ḥ sarva̍yā gr̥hṇāti̱ catu̍ ṣpadaya̱rcā
gr̥h̍ ṇāti̱ triḥ sā̍dayati sa̱pta saṁ pa̍dyantē sa̱ptapa̍dā̱ śakva̍rī
pa̱śava̱ḥ śakva̍rī pa̱śūnē̱vāva̍ ruṁdhē̱’smai vai lō̱kāya̱ gārha̍patya̱
̍
ā dhīyatē̱’muṣmā ̍ āhava̱nīyō̱ yadgārha̍patya upasā̱dayē̍da̱smiṁllō̱kē
pa̍śu̱ mānthsyā̱dyadā̍hava̱nīyē̱’muṣmiṁ ̍

11 llō̱kē pa̍śu̱ mānthsyā̍du̱ bhayō̱rupa̍ sādayatyu̱ bhayō̍rē̱vaina̍ṁ


lō̱kayō̎ḥ paśu̱ manta̍ṁ karōti sa̱rvata̱ḥ pari ̍ harati̱ rakṣa̍sā̱mapa̍hatyā
indrāgni̱yōrbhā̍ga̱ dhēyī̱ḥ sthētyā̍ha yathāya̱jurē̱vaitadāgnīd̎ hra̱ upa̍
vāsayatyē̱tadvai ya̱jñasyāpa̍rājita̱ṁ yadāgnīd̎ hra̱ṁ yadē̱va ya̱jñasyāpa̍rājita̱ṁ
tadē̱vainā̱ upa̍ vāsayati̱ yata̱ḥ khalu̱ vai ya̱jñasya̱ vita̍tasya̱ na kriy̱ atē̱
tadanu̍ ya̱jñagͫ rakṣā̱g̱syava̍ caranti̱ yadvaha̍ntīnāṁ gr̥̱hṇāti̍
kri̱yamā̍ṇamē̱va tadya̱jñasya̍ śayē̱ rakṣa̍sā̱mana̍nvavacārāya̱ na hyē̍tā
̍ yasava̱nātpari ̍ śērē ya̱jñasya̱ saṁta̍tyai .. 6. 4. 2.. syā̱dindrō̍
ī̱laya̱ ntyā tr̥tī
gr̥hṇī̱yāda̍stva̱muṣmin̍ kriy̱ atē̱ ṣaḍvigͫ̍śatiśca .. 6. 4. 2..

12 bra̱hma̱vā̱dinō̍ vadanti̱ sa tvā a̍dhva̱ryuḥ syā̱dyaḥ


sōma̍mupāva̱hara̱ nthsarvā̎bhyō dē̱vatā̎bhya upāva̱harē̱diti̍ hr̥̱dē tvētyā̍ha
manu̱ ṣyē̎bhya ē̱vaitēna̍ karōti̱ mana̍sē̱ tvētyā̍ha pi̱tr̥bhya̍ ē̱vaitēna̍
karōti di̱vē tvā̱ sūryā̍ya̱ tvētyā̍ha dē̱vēbhya̍ ē̱vaitēna̍ karōtyē̱tāva̍tī̱rvai
dē̱vatā̱stābhya̍ ē̱vaina̱g̱ͫ sarvā̎bhya u̱ pāva̍harati pu̱ rā vā̱caḥ

13 prava̍ditōḥ prātaranuvā̱kamu̱ pāka̍rōti̱ yāva̍tyē̱va vāktāmava̍


ruṁdhē̱’pō’grē̍’bhi̱vyāha̍rati ya̱jñō vā āpō̍ ya̱jñamē̱vābhi vāca̱ṁ vi
sr̥j̍ ati̱ sarvā̍ṇi̱ chandā̱g̱syanvā̍ha pa̱śavō̱ vai chandāgͫ̍si pa̱śūnē̱vāva̍
ruṁdhē gāyatriy̱ ā tēja̍skāmasya̱ pari ̍ dadhyāttri ̱ṣṭubhē̎ndri̱yakā̍masya̱
jaga̍tyā pa̱śukā̍masyānu̱ ṣṭubhā̎ prati̱ṣṭhākā̍masya pa̱ṅktyā ya̱jñakā̍masya
vi̱rājānna̍kāmasya śr̥̱ṇōtva̱gniḥ sa̱midhā̱ hava̍ṁ
297

14 ma̱ ityā̍ha savi̱tr̥pra̍sūta ē̱va dē̱vatā̎bhyō ni̱vēdyā̱pō’cchait̎ ya̱ pa


̍ hōta̱rityā̍hēṣi̱tagͫ hi karma̍ kri̱yatē̱ maitrā̍varuṇasya camasādhvarya̱vā
iṣya
dra̱vētyā̍ha mi̱trāvaru̍ ṇau̱ vā a̱pāṁ nē̱tārau̱ tābhyā̍mē̱vainā̱ acchaiti̍ ̱
̍
dēvīrāpō apāṁ napā̱dityā̱hāhu̍ tyai̱vainā̍ ni̱ṣkrīya̍ gr̥hṇā̱tyathō̍
ha̱viṣkr̥t̍ ānāmē̱vābhighr̥t̍ ānāṁ gr̥hṇāti̱

̍ sītyā̍ha̱ śama̍lamē̱vāsā̱mapa̍ plāvayati samu̱ drasya̱ vōkṣit̍ yā̱


15 kārṣira̱
unna̍ya̱ ityā̍ha̱ tasmā̍da̱dyamā̍nāḥ pī̱yamā̍nā̱ āpō̱ na kṣīy̍ antē̱ yōni̱rvai
ya̱jñasya̱ cātvā̍laṁ ya̱jñō va̍satī̱varīr̍hōtr̥cama̱saṁ ca̍ maitrāvaruṇacama̱saṁ
ca̍ sa̱gg̱sparśya̍ vasatī̱varī̱rvyāna̍yati ya̱jñasya̍ sayōni̱tvāyāthō̱
svādē̱vainā̱ yōnē̱ḥ pra ja̍naya̱tyadhva̱ṟyō’vē̍ra̱pā 3 ityā̍hō̱tēma̍nannamuru̱ tēmāḥ
pa̱śyēti̱ vāvaitadā̍ha̱ yadya̍gniṣṭō̱mō ju̱ hōti̱ yadyu̱ kthya̍ḥ pari̱dhau ni
mā̎rṣṭi̱ yadya̍tirā̱trō yaju̱ rvada̱npra pa̍dyatē yajñakratū̱nāṁ vyāvr̥tt ̍ yai .. 6. 4. 3.. vā̱cō
hava̍ma̱bhi ghr̥t̍ ānāṁ gr̥hṇātyu̱ ta paṁca̍ vigͫśatiśca .. 6. 4. 3..

16 dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱va iti̱ grāvā̍ṇa̱mā da̍ttē̱ prasū̎tyā


a̱śvinō̎rbā̱hubhyā̱mityā̍hā̱śvinau̱ hi dē̱vānā̍madhva̱ryū āstā̎ṁ pū̱ṣṇō
hastā̎bhyā̱mityā̍ha̱ yatyai ̍ pa̱śavō̱ vai sōmō̎ vyā̱na u̍ pāgͫśu̱ sava̍nō̱
yadu̍ pāgͫśu̱ sava̍nama̱ bhi mimīt̍ ē vyā̱namē̱va pa̱śuṣu̍ dadhā̱tīndrā̍ya̱
tvēndrā̍ya̱ tvēti̍ mimīta̱ indrā̍ya̱ hi sōma̍ āhri̱yatē̱ pañca̱ kr̥tvō̱ yaju̍ ṣā
mimītē̱

17 pañcā̎kṣarā pa̱ṅktiḥ pāṅktō̍ ya̱jñō ya̱jñamē̱vāva̍ ruṁdhē̱


pañca̱ kr̥tva̍stū̱ṣṇīṁ daśa̱ saṁ pa̍dyantē̱ daśā̎kṣarā vi ̱rāḍanna̍ṁ
vi̱rāḍvi̱rājai̱vānnādya̱mava̍ ruṁdhē śvā̱trāḥ stha̍ vr̥tra̱tura̱ ityā̍hai̱ṣa
vā a̱pāgͫ sō̍mapī̱thō ya ē̱vaṁ vēda̱ nāpsvārti̱mārccha̍ti̱ yattē̍ sōma di̱vi
jyōti̱rityā̍hai̱bhya ē̱vaina̍ṁ

18 lō̱kēbhya̱ḥ saṁbha̍rati̱ sōmō̱ vai rājā̱ diśō̱’bhya̍dhyāya̱thsa diśō’nu̱


̍ tprāgapā̱guda̍gadha̱rāgityā̍ha di̱gbhya ē̱vaina̱g̱ͫ saṁbha̍ra̱tyathō̱
prāviśa̱
diśa̍ ē̱vāsmā̱ ava̍ ru̱ ṁdhē’ṁba̱ niṣva̱rētyā̍ha̱ kāmu̍ kā ēna̱gg̱ striyō̍
bhavanti̱ ya ē̱vaṁ vēda̱ yattē̍ sō̱mādā̎bhya̱ṁ nāma̱ jāgr̥̱vītyā̍

19 hai̱ṣa vai sōma̍sya sōmapī̱thō ya ē̱vaṁ vēda̱ na sau̱ myāmārti̱mārccha̍ti̱


ghnanti̱ vā ē̱tathsōma̱ṁ yada̍bhiṣu̱ ṇvantya̱g̱ͫśūnapa̍ gr̥hṇāti̱ trāya̍ta
ē̱vaina̍ṁ prā̱ṇā vā a̱g̱ͫśava̍ḥ pa̱śava̱ḥ sōmō̱’g̱ͫśūn puna̱rapi ̍ sr̥jati
prā̱ṇānē̱va pa̱śuṣu̍ dadhāti̱ dvaudvā̱vapi ̍ sr̥jati̱ tasmā̱ddvaudvau̎ prā̱ṇāḥ ..

6. 4. 4.. yaju̍ ṣā mimīta ēna̱ṁ jāgr̥̱vīti̱ catu̍ ścatvārigͫśacca .. 6. 4. 4..

20 prā̱ṇō vā ē̱ṣa yadu̍ pā̱g̱ͫśuryadu̍ pā̱g̱śva̍grā̱ grahā̍ gr̥̱hyantē̎


prā̱ṇamē̱vānu̱ pra ya̍ntyaru̱ ṇō ha̍ smā̱haupa̍vēśiḥ prātaḥsava̱na ē̱vā haṁ
ya̱jñagͫ sagg sthā̍payāmi̱ tēna̱ tata̱ḥ sa2gͫsthit̍ ēna carā̱mītya̱ṣṭau
kr̥tvō’grē̱’bhi ṣu̍ ṇōtya̱ṣṭākṣa̍rā gāya̱trī gā̍ya̱traṁ prā̍taḥsava̱naṁ
298

prā̍taḥsava̱namē̱va tēnā̎pnō̱tyēkā̍daśa̱ kr̥tvō̎ dvi̱tīya̱mēkā̍daśākṣarā


tri̱ṣṭuptraiṣṭu̍ bha̱ṁ mādhya̍ṁdina̱g̱ͫ

21 sava̍na̱ṁ mādhya̍ṁdinamē̱va sava̍na̱ṁ tēnā̎pnōti̱ dvāda̍śa̱


kr̥tva̍str̥̱tīya̱ṁ dvāda̍śākṣarā̱ jaga̍tī̱ jāga̍taṁ tr̥tīyasava̱naṁ
̍ yasava̱namē̱va tēnā̎pnōtyē̱tāgͫ ha̱ vāva sa ya̱jñasya̱
tr̥tī
̍
sa2gͫsthitimuvā̱cāska̍ ndā̱yāska̍nna̱g̱ͫ hi tadyadya̱jñasya̱
sa2gͫsthitasya̱̍ skanda̱tyathō̱ khalvā̍hurgāya̱trī vāva prā̍taḥsava̱nē nāti̱vāda̱
ityana̍tivāduka ēna̱ṁ bhrātr̥v̍ yō bhavati̱ ya ē̱vaṁ vēda̱ tasmā̍da̱ṣṭāva̍ṣṭau̱

22 kr̥tvō̍’bhi̱ṣutya̍ṁ brahmavā̱dinō̍ vadanti pa̱vitra̍vantō̱’nyē grahā̍


gr̥̱hyantē̱ kiṁ pa̍vitra upā̱g̱ͫśuriti̱ vākpa̍vitra̱ iti̍ brūyādvā̱caspata̍yē
pavasva vājiṉ nityā̍ha vā̱caivaina̍ṁ pavayati̱ vr̥ṣṇō̍ a̱g̱ͫśubhyā̱mityā̍ha̱
vr̥ṣṇō̱ hyē̍tāva̱g̱ͫśū yau sōma̍sya̱ gabha̍stipūta̱ ityā̍ha̱ gabha̍stinā̱
hyē̍naṁ pa̱vaya̍ti dē̱vō dē̱vānā̎ṁ pa̱vitra̍ma̱sītyā̍ha dē̱vō hyē̍ṣa

23 sandē̱vānā̎ṁ pa̱vitra̱ṁ yēṣā̎ṁ bhā̱gō’si̱ tēbhya̱stvētyā̍ha̱ yēṣā̱g̱ hyē̍ṣa


bhā̱gastēbhya̍ ēnaṁ gr̥̱hṇāti̱ svāṁkr̥t̍ ō̱’sītyā̍ha prā̱ṇamē̱va svama̍kr̥ta̱
madhu̍ matīrna̱ iṣa̍skr̥̱dhītyā̍ha̱ sarva̍mē̱vāsmā̍ i̱dagg sva̍dayati̱
viśvē̎bhyastvēndri ̱yēbhyō̍ di̱vyēbhya̱ ḥ pārthiv̍ ēbhya̱ ityā̍hō̱bhayē̎ṣvē̱va
dē̍vamanu̱ ṣyēṣu̍ prā̱ṇānda̍dhāti̱ mana̍stvā̱

24 ’ṣṭvityā̍ha̱ mana̍ ē̱vāśnu̍ ta u̱ rva̍ntarikṣa̱


̍ manvi̱hītyā̍hāntarikṣadēva̱tyō̍
hi prā̱ṇaḥ svāhā̎ tvā subhava̱ḥ sūryā̱yētyā̍ha prā̱ṇā vai svabha̍vasō dē̱vāstēṣvē̱va
pa̱rō’kṣa̍ṁ juhōti dē̱vēbhya̍stvā marīci̱pēbhya̱ ityā̍hādi̱tyasya̱ vai ra̱śmayō̍
dē̱vā ma̍rīci̱pāstēṣā̱ṁ tadbhā̍ga̱dhēya̱ṁ tānē̱va tēna̍ prīṇāti̱ yadi ̍ kā̱mayē̍ta̱
varṣu̍ kaḥ pa̱rjanya̍ḥ

25 syā̱diti̱ nīcā̱ hastē̍na̱ ni mr̥j̍ yā̱dvr̥ṣṭim


̍ ē̱va ni ya̍cchati̱ yadi ̍
̍
kā̱mayē̱tāva̍rṣukaḥ syā̱dityu̍ ttā̱nēna̱ ni mr̥j̍ yā̱dvr̥ṣṭimē̱vōdya̍ cchati̱
yadya̍bhi̱carē̍da̱muṁ ja̱hyatha̍ tvā hōṣyā̱mīti̍ brūyā̱dāhu̍ timē̱vaina̍ṁ
prē̱psan ha̍nti̱ yadi ̍ dū̱rē syādā tamit̍ ōstiṣṭhēt prā̱ṇamē̱vāsyā̍nu̱ gatya̍ hanti̱
yadya̍bhi̱carē̍da̱muṣya̍

26 tvā prā̱ṇē sā̍dayā̱mīti̍ sādayē̱dasa̍nnō̱ vai prā̱ṇaḥ prā̱ṇamē̱vāsya̍ sādayati


ṣa̱ḍbhira̱g̱ͫśubhiḥ̍ pavayati̱ ṣaḍvā r̥̱tava̍ r̥̱tubhirē̱vaina̍
̍ ṁ
pavayati̱ triḥ pa̍vayati̱ traya̍ i̱mē lō̱kā ē̱bhirē̱vaina̍ṁ lō̱kaiḥ pa̍vayati
brahmavā̱dinō̍ vadanti̱ kasmā̎thsa̱tyāttraya̍ḥ paśū̱nāgͫ hastā̍dānā̱ iti̱
yattriru̍ pā̱g̱ͫśugͫ hastē̍na vigr̥̱hṇāti̱ tasmā̱ttraya̍ḥ paśū̱nāgͫ
hastā̍dānā̱ḥ puru̍ ṣō ha̱stī ma̱rkaṭa̍ḥ .. 6. 4. 5.. mādhya̍ndinama̱ṣṭāva̍ṣṭāvē̱ṣa
mana̍stvā pa̱rjanyō̱’muṣya̱ puru̍ ṣō̱ dvē ca̍ .. 6. 4. 5..

27 dē̱vā vai yadya̱jñē’ku̍ rvata̱ tadasu̍ rā akurvata̱ tē dē̱vā


u̍ pā̱g̱ͫśau ya̱jñagͫ sa̱gg̱sthāpya̍mapaśya̱ntamu̍ pā̱g̱ͫśau
299

sama̍sthāpaya̱ntē’su̍ rā̱ vajra̍mu̱ dyatya̍ dē̱vāna̱bhyā̍yanta̱ tē dē̱vā bibhya̍ta̱


indra̱mupā̍dhāva̱ntānindrō̎’ntaryā̱mēṇā̱ntara̍dhatta̱ tada̍ntaryā̱masyā̎ntaryāma̱tvaṁ
yada̍ntaryā̱mō gr̥̱hyatē̱ bhrātr̥v̍ yānē̱va tadyaja̍mānō̱’ntardha̍ttē̱’ntastē̍

28 dadhāmi ̱ dyāvā̍pr̥thi̱vī a̱ntaru̱ rva̍ntarik̍ ṣa̱mityā̍hai̱bhirē̱va


lō̱kairyaja̍mānō̱ bhrātr̥v̍ yāna̱ntardha̍ttē̱ tē dē̱vā a̍manya̱ntēndrō̱ vā
i̱dama̍bhū̱dyadva̱yagg sma iti̱ tē̎’bruva̱nmagha̍va̱ nnanu̍ na̱ ā bha̱jēti̍
sa̱jōṣā̍ dē̱vairava̍rai̱ḥ parai̱ścētya̍bravī̱dyē cai̱va dē̱vāḥ parē̱ yē cāva̍rē̱
tānu̱ bhayā̍

29 na̱nvābha̍jathsa̱jōṣā̍ dē̱vairava̍rai̱ḥ parai̱ścētyā̍ha̱ yē cai̱va dē̱vāḥ


parē̱ yē cāva̍rē̱ tānu̱ bhayā̍na̱nvābha̍jatyantaryā̱mē ma̍ghavanmādaya̱svētyā̍ha
ya̱jñādē̱va yaja̍māna̱ṁ nāntarē̎tyupayā̱magr̥h̍ ītō̱’sītyā̍hāpā̱nasya̱ dhr̥tyai̱
yadu̱ bhāva̍pavi̱trau gr̥̱hyēyā̍tāṁ prā̱ṇama̍pā̱nō’nu̱ nyr̥c̍ chētpra̱māyu̍ kaḥ
syātpa̱vitra̍vānantaryā̱mō gr̥h̍ yatē

30 prāṇāpā̱nayō̱rvidhr̥t̍ yai prāṇāpā̱nau vā ē̱tau yadu̍ pāgśvantaryā̱mau vyā̱na


u̍ pāgͫśu̱ sava̍nō̱ yaṁ kā̱mayē̍ta pra̱māyu̍ kaḥ syā̱dityasagg̍spr̥ṣṭau̱ tasya̍
sādayēdvyā̱nēnai̱vāsya̍ prāṇāpā̱nau vi cchinatti ̍ ̍
tā̱jakpra mīyatē̱ yaṁ kā̱mayē̍ta̱
sarva̱māyu̍ riyā̱diti̱ sa2gͫspr̥ṣ̍ ṭau̱ tasya̍ sādayēdvyā̱nēnai̱vāsya̍
prāṇāpā̱nau saṁ ta̍nōti̱ sarva̱māyu̍ rēti .. 6. 4. 6.. ta̱ u̱ bhayā̎ngr̥hyatē̱
catu̍ ścatvārigͫśacca .. 6. 4. 6..

31 vāgvā ē̱ṣā yadain̎ dravāya̱vō yadain̎ dravāya̱vāgrā̱ grahā̍ gr̥̱hyantē̱


vāca̍mē̱vānu̱ pra ya̍nti vā̱yuṁ dē̱vā a̍bruva̱nthsōma̱g̱ͫ rājā̍nagͫ
hanā̱mēti̱ sō̎’bravī̱dvara̍ṁ vr̥ṇai̱ mada̍grā ē̱va vō̱ grahā̍ gr̥hyāntā̱ iti̱
tasmā̍daindravāya̱vāgrā̱ grahā̍ gr̥hyantē̱ tama̍ghna̱nthsō̍’pūya̱ttaṁ dē̱vā
nōpā̍dhr̥ṣṇuva̱ntē vā̱yuma̍bruvanni ̱maṁ na̍ḥ svadayē

32 ti̱ sō̎’bravī̱dvara̍ṁ vr̥ṇai maddēva̱tyā̎nyē̱va va̱ḥ pātrā̎ṇyucyāntā̱ iti̱


tasmā̎nnānā dēva̱tyā̍ni̱ santi̍ vāya̱vyā̎nyucyantē̱ tamē̎bhyō vā̱yurē̱vāsva̍daya̱t
tasmā̱dyatpūya̍ti̱ tatpra̍vā̱tē viṣa̍janti vā̱yurhi tasya̍ pavayi̱tā sva̍dayi̱tā
̍ nth sāditi̍ rabravī̱dvara̍ṁ vr̥ṇā̱ atha̱ mayā̱
tasya̍ vi̱graha̍ṇa̱ṁ nāvinda̱
vi gr̥h̍ ṇīdhvaṁ maddēva̱tyā̍ ē̱va va̱ḥ sōmā̎ḥ

33 sa̱nnā a̍sa̱nnityu̍ payā̱magr̥h̍ ītō̱’sītyā̍hāditidēva̱tyā̎stēna̱ yāni̱


hi dā̍ru̱ mayā̍ṇi̱ pātrā̎ṇya̱syaitāni̱ yōnē̱ḥ saṁbhū̍tāni̱ yāni ̍ mr̥̱nmayā̍ni
sā̱kṣāttānya̱syai tasmā̍dē̱vamā̍ha̱ vāg vai parā̱cyavyā̍kr̥tāvada̱ttē dē̱vā
indra̍mabruvannim ̱ āṁ nō̱ vāca̱ṁ vyāku̱ rviti̱ sō̎’bravī̱dvara̍ṁ vr̥ṇai̱ mahya̍ṁ
cai̱vaiṣa vā̱yavē̍ ca sa̱ha gr̥h̍ yātā̱ iti̱ tasmā̍daindravāya̱vaḥ sa̱ha
gr̥h̍ yatē̱ tāmindrō̍ madhya̱tō̍’va̱kramya̱ vyāka̍rō̱ttasmā̍di̱yaṁ vyākr̥t̍ ā̱
vāgu̍ dyatē̱ tasmā̎thsa̱kr̥dindrā̍ya madhya̱tō gr̥h̍ yatē̱ dvirvā̱yavē̱ dvau hi sa
varā̱vavr̥ṇ̍ īta .. 6. 4. 7.. sva̱da̱ya̱ sōmā̎ḥ sa̱hā’ṣṭāvigͫ̍śatiśca .. 6. 4. 7..
300

34 mi ̱traṁ dē̱vā a̍bruva̱nthsōma̱g̱ͫ rājā̍nagͫ hanā̱mēti̱ sō̎’bravī̱nnāhagͫ


sarva̍sya̱ vā a̱haṁ mi̱trama̱smīti̱ tama̍bruva̱n hanā̍mai̱vēti̱ sō̎’bravī̱dvara̍ṁ
vr̥ṇai̱ paya̍sai̱va mē̱ sōmagg̍ śrīṇa̱nniti̱ tasmā̎nmaitrāvaru̱ ṇaṁ paya̍sā śrīṇanti̱
tasmā̎tpa̱śavō’pā̎krāmanmiṯ raḥ sankrū̱rama̍ka̱riti̍ krū̱ramiv̍ a̱ khalu̱ vā ē̱ṣa

35 ka̍rōti̱ yaḥ sōmē̍na̱ yaja̍tē̱ tasmā̎tpa̱śavō’pa̍ krāmanti̱ yanmait̎ rāvaru̱ ṇaṁ


̍
paya̍sā śrī̱ṇāti̍ pa̱śubhirē̱va tanmi ̱tragͫ sa̍ma̱rdhaya̍ti
pa̱śubhi̱ryaja̍mānaṁ pu̱ rā khalu̱ vāvaivaṁ mi̱trō̍’vē̱dapa̱matkrū̱raṁ
ca̱kruṣa̍ḥ pa̱śava̍ḥ kramiṣya̱ntīti̱ tasmā̍dē̱vama̍vr̥ṇīta̱ varu̍ ṇaṁ dē̱vā
a̍bruva̱ntvayāgͫ̍śa̱bhuvā̱ sōma̱g̱ͫ rājā̍nagͫ hanā̱mēti̱ sō̎’bravī̱dvara̍ṁ
vr̥ṇai̱ mahya̍ṁ cai̱

36 vaiṣa mi ̱trāya̍ ca sa̱ha gr̥h̍ yātā̱ iti̱ tasmā̎nmaitrāvaru̱ ṇaḥ sa̱ha


gr̥h̍ yatē̱ tasmā̱drājñā̱ rājā̍namagͫśa̱bhuvā̎ ghnanti̱ vaiśyē̍na̱
vaiśyagͫ̍ śū̱drēṇa̍ śū̱draṁ na vā iḏ aṁ divā̱ na nakta̍māsī̱davyā̍vr̥tta̱ṁ
tē dē̱vā mi̱trāvaru̍ ṇāvabruvanniḏ aṁ nō̱ vi vā̍sayata̱miti̱ tāva̍brūtā̱ṁ vara̍ṁ
vr̥ṇāvahā̱ ēka̍ ē̱vāvatpūrvō̱ grahō̍ gr̥hyātā̱ iti̱ tasmā̍daindravāya̱vaḥ
pūrvō̍ maitrāvaru̱ ṇādgr̥h̍ yatē prāṇāpā̱nau hyē̍tau yadu̍ pāgśvantaryā̱mau
mi̱trō’haraja̍naya̱dvaru̍ ṇō̱ rātri̱ṁ tatō̱ vā i̱daṁ vyau̎ ccha̱dyanmait̎ rāvaru̱ ṇō
gr̥̱hyatē̱ vyu̍ ṣṭyai .. 6. 4. 8.. ē̱ṣa cain̎ dravāya̱vō dvāvigͫ̍śatiśca .. 6. 4. 8..

37 ya̱jñasya̱ śirō̎’cchidyata̱ tē dē̱vā a̱śvinā̍vabruvanbhi ̱ṣajau̱ vai stha̍


i̱daṁ ya̱jñasya̱ śira̱ḥ prati̍ dhatta̱miti̱ tāva̍brūtā̱ṁ vara̍ṁ vr̥ṇāvahai̱
graha̍ ē̱va nā̱vatrāpi ̍ gr̥hyatā̱miti̱ tābhyā̍mē̱tamā̎śvi̱nama̍gr̥hṇa̱ntatō̱
vai tau ya̱jñasya̱ śira̱ḥ pratya̍dhattā̱ṁ yadā̎śvi̱nō gr̥̱hyatē̍ ya̱jñasya̱
niṣkr̥t̍ yai̱ tau dē̱vā a̍bruva̱nnapū̍tau̱ vā i̱mau ma̍nuṣyaca̱rau

38 bhi ̱ṣajā̱viti̱ tasmā̎dbrāhma̱ ṇēna̍ bhēṣa̱jaṁ na kā̱rya̍mapū̍tō̱


hyē̎ 2̱ ṣō̍’mē̱dhyō yō bhi̱ṣaktau ba̍hiṣpavamā̱nēna̍ pavayi̱tvā
tābhyā̍mē̱tamā̎śvi̱nama̍gr̥hṇa̱ntasmā̎dbahiṣpavamā̱nē stu̱ ta ā̎śvi̱nō
gr̥h̍ yatē̱ tasmā̍dē̱vaṁ vi̱duṣā̍ bahiṣpavamā̱na u̍ pa̱sadya̍ḥ pa̱vitra̱ṁ
vai ba̍hiṣpavamā̱na ā̱tmāna̍mē̱va pa̍vayatē̱ tayō̎strē̱dhā bhaiṣa̍jya̱ṁ vi
nya̍dadhura̱gnau tr̥tī̍yama̱psu tr̥tī̍yaṁ brāhma̱ṇē tr̥tī̍ya̱ṁ tasmā̍dudapā̱tra

39 mu̍ pani̱dhāya̍ brāhma̱ṇaṁ da̍kṣiṇa̱tō ni̱ṣādya̍ bhēṣa̱jaṁ ku̍ ryā̱dyāva̍dē̱va


bhē̍ṣa̱jaṁ tēna̍ karōti sa̱mardhu̍ kamasya kr̥̱taṁ bha̍vati brahmavā̱dinō̍
vadanti̱ kasmā̎thsa̱tyādēka̍pātrā dvidēva̱tyā̍ gr̥̱hyantē̎ dvi̱pātrā̍ hūyanta̱
iti̱ yadēka̍pātrā gr̥̱hyantē̱ tasmā̱dēkō̎’ntara̱taḥ prā̱ṇō dvi̱pāttrā̍ hūyantē̱
tasmā̱ddvaudvau̍ ba̱hiṣṭā̎tprā̱ṇāḥ prā̱ṇā vā ē̱tē yaddvid̍ ēva̱tyā̎ḥ pa̱śava̱
iḍā̱ yadiḍā̱ṁ pūrvā̎ṁ dvidēva̱tyē̎bhya upa̱hvayē̍ta

40 pa̱śubhiḥ̍ prā̱ṇāna̱ ntarda̍dhīta pra̱māyu̍ kaḥ


syāddvidēva̱tyā̎nbhakṣayiṯ vēḍā̱mupa̍ hvayatē prā̱ṇānē̱vātmandhiṯ vā pa̱śūnupa̍
hvayatē̱ vāgvā ain̎ dravāya̱vaścakṣu̍ rmaitrāvaru̱ ṇaḥ śrōtra̍māśvi̱naḥ
301

pu̱ rastā̍daindravāya̱vaṁ bha̍kṣayati̱ tasmā̎tpu̱ rastā̎dvā̱cā va̍dati


pu̱ rastā̎nmaitrāvaru̱ ṇaṁ tasmā̎tpu̱ rastā̱ccakṣu̍ ṣā paśyati sa̱rvata̍ḥ
pari̱hāra̍māśvi̱naṁ tasmā̎thsa̱rvata̱ḥ śrōtrē̍ṇa śr̥ṇōti prā̱ṇā vā ē̱tē
yaddvid̍ ēva̱tyā̍

̍
41 ariktāni̱ pātrā̍ṇi sādayati̱ tasmā̱dariktā ̍ antara̱taḥ prā̱ṇā yata̱ḥ khalu̱
vai ya̱jñasya̱ vita̍tasya̱ na kri ̱yatē̱ tadanu̍ ya̱jñagͫ rakṣā̱g̱syava̍
caranti̱ yadarik̍ tāni̱ pātrā̍ṇi sā̱daya̍ti kri̱yamā̍ṇamē̱va tadya̱jñasya̍ śayē̱
rakṣa̍sā̱mana̍nvavacārāya̱ dakṣiṇasya ̍ haviṟ dhāna̱syōtta̍rasyāṁ varta̱nyāgͫ
sā̍dayati vā̱cyē̍va vāca̍ṁ dadhā̱tyā tr̥tī ̍ yasava̱nātpari ̍ śērē ya̱jñasya̱
saṁta̍tyai .. 6. 4. 9.. ma̱nu̱ ṣya̱ ca̱rāvu̍ dapā̱tramu̍ pa̱ hvayē̍ta dvidēva̱tyā̎ḥ
ṣaṭ ca̍tvārigͫśacca .. 6. 4. 9..

42 br̥ha̱spati̍rdē̱vānā̎ṁ pu̱ rōhit̍ a̱ āsī̱cchaṇḍā̱markā̱vasu̍ rāṇā̱ṁ brahma̍ṇvantō


dē̱vā āsa̱nbrahma̍ ṇva̱ntō’su̍ rā̱stē̎ 2̱ ’nyō̎’nyaṁ nāśa̍knuvanna̱ bhi bha̍vitu̱ ṁ
tē dē̱vāḥ śaṇḍā̱makā̱rvupā̍mantrayanta̱ tāva̍brūtā̱ṁ vara̍ṁ vr̥ṇāvahai̱ grahā̍vē̱va
nā̱vatrāpi ̍ gr̥hyētā̱miti̱ tābhyā̍mē̱tau śu̱ krāma̱nthinā̍vagr̥hṇa̱ntatō̍
dē̱vā abha̍va̱ nparāsu̍ rā̱ yasyai̱vaṁ vi̱duṣa̍ḥ śu̱ krāma̱nthinau̍ gr̥̱hyētē̱
bhava̍tyā̱tmanā̱ parā̎

43 ’sya̱ bhrātr̥v̍ yō bhavati̱ tau dē̱vā a̍pa̱nudyā̱tmana̱


indrā̍yājuhavu̱ rapa̍nuttau̱ śaṇḍā̱markau̍ sa̱hāmunēti̍ brūyā̱dyaṁ
dvi̱ṣyādyamē̱va dvēṣṭi ̱ tēnainau ̍ sa̱hāpa̍ nudatē̱ sa pra̍tha̱maḥ
̍ rvi̱śvaka̱rmētyē̱vaināvā̱tmana̱ indrā̍yājuhavu̱ rindrō̱ hyē̍tāni ̍
saṁkr̥ti ̍
rū̱pāṇi̱ karik̍ ra̱daca̍rada̱sau vā ā̍di̱tyaḥ śu̱ kraśca̱ndramā̍
ma̱nthya̍pi̱gr̥hya̱ prāñcau̱ ni

44 ṣkrā̍mata̱stasmā̱tprāñcau̱ yantau̱ na pa̍śyanti pra̱tyañcā̍vā̱vr̥tya̍


juhuta̱smā̎tpra̱tyañcau̱ yantau̍ paśyanti̱ cakṣu̍ ṣī̱ vā ē̱tē
̍
ya̱jñasya̱ yacchu̱ krāma̱nthinau̱ nāsikōttaravē̱dira̱ bhita̍ḥ pari̱kramya̍
juhuta̱stasmā̍da̱bhitō̱ nāsikā̱ṁ ̍ cakṣu̍ ṣī̱ tasmā̱nnāsik̍ ayā̱ cakṣu̍ ṣī̱
vidhr̥t̍ ē sa̱rvata̱ḥ pari ̍ krāmatō̱ rakṣa̍sā̱mapa̍hatyai dē̱vā vai yāḥ
prācī̱rāhu̍ tī̱raju̍ havu̱ ryē pu̱ rastā̱dasu̍ rā̱ āsa̱ntāgstābhiḥ̱ prā

45 ’ṇu̍ danta̱ yāḥ pra̱tīcī̱ryē pa̱ścādasu̍ rā̱ āsa̱ntāgstābhiṟ apā̍nudanta̱


̍ nyā āhu̍ tayō hū̱yantē̎ pra̱tyañcau̍ śu̱ krāma̱nthinau̍ pa̱ścāccai̱va
prācīra̱
pu̱ rastā̎cca̱ yaja̍mānō̱ bhrātr̥v̍ yā̱npra ṇu̍ datē̱ tasmā̱tparā̍cīḥ
̍
pra̱jāḥ pra vīyantē ̎
pra̱tīcīrjāyantē śu̱ krāma̱nthinau̱ vā anu̍ pra̱jāḥ pra
jāyantē̱’ttrīścā̱dyāśca su̱ vīrāḥ pra̱jāḥ pra̍ja̱naya̱nparīh̍ i śu̱ kraḥ
̍ ̎ ̎
śu̱ kraśō̍ciṣā

46 supra̱jāḥ pra̱jāḥ pra̍ja̱naya̱nparīh̍ i ma̱nthī ma̱nthiśō̍ci̱ṣētyā̍hai̱tā vai


su̱ vīrā̱ yā a̱ttrīrē̱tāḥ su̍ pra̱jā yā ā̱dyā̍ ya ē̱vaṁ vēdā̱ttrya̍sya pra̱jā jā̍yatē̱
nādyā̎ pra̱jāpa̍tē̱rakṣya̍śvaya̱t tat parā̍pata̱t tadvika̍ṅkata̱ṁ prāviśa̱ ̍ t
302

tadvika̍ṅkatē̱ nāra̍mata̱ tadyava̱ṁ prāviś̍ a̱ttadyavē̍’ramata̱ tadyava̍sya

47 yava̱tvaṁ yadvaika̍ṅkataṁ manthipā̱traṁ bhava̍ti̱ saktu̍ bhiḥ śrī̱ṇāti̍


pra̱jāpa̍tērē̱va taccakṣu̱ ḥ saṁbha̍rati brahmavā̱dinō̍ vadanti̱
kasmā̎thsa̱tyānma̍nthipā̱tragͫ sadō̱ nāśnu̍ ta̱ ityā̎rtapā̱tragͫ hīti̍
brūyā̱dyada̍śnuvī̱tāndhō̎’dhva̱ryuḥ syā̱dārti̱mārcchē̱ttasmā̱nnāśnu̍ tē .. 6. 4. 10.. ā̱tmanā̱ parā̱
niśpra śu̱ kraśō̍ciṣā̱ yava̍sya sa̱pta trigͫ̍śacca ..

6. 4. 10..

48 dē̱vā vai yadya̱jñē’ku̍ rvata̱ tadasu̍ rā akurvata̱ tē dē̱vā


ā̎graya̱ṇāgrā̱ngrahā̍napaśya̱ntāna̍gr̥hṇata̱ tatō̱ vai tē’gra̱ṁ paryā̍ya̱ṉ
yasyai̱vaṁ vi̱duṣa̍ āgraya̱ṇāgrā̱ grahā̍ gr̥̱hyantē’gra̍mē̱va sa̍mā̱nānā̱ṁ
paryē̍ti ru̱ gṇava̍tya̱rcā bhrātr̥v̍ yavatō gr̥hṇīyā̱dbhrātr̥v̍ yasyaiv̱ a
ru̱ ktvāgragͫ̍ samā̱nānā̱ṁ paryē̍ti̱ yē dē̍vā di̱vyēkā̍daśa̱ sthētyā̍hai̱

49 tāva̍tī̱rvai dē̱vatā̱stābhya̍ ē̱vaina̱g̱ͫ sarvā̎bhyō gr̥hṇātyē̱ṣa tē̱


yōni̱rviśvē̎bhyastvā dē̱vēbhya̱ ityā̍ha vaiśvadē̱vō hyē̍ṣa dē̱vata̍yā̱
vāgvai dē̱vēbhyō’pā̎krāmadya̱jñāyāti̍ṣṭhamānā̱ tē dē̱vā vā̱cyapa̍krāntāyāṁ
tū̱ṣṇīṁ grahā̍nagr̥hṇata̱ sāma̍nyata̱ vāga̱ntarya̍nti̱ vai mēti̱ sāgra̍ya̱ṇaṁ
pratyāga̍ccha̱ttadā̎graya̱ṇasyā̎grayaṇa̱tvaṁ

50 tasmā̍dāgraya̱ṇē vāgvi sr̥j̍ yatē̱ yattū̱ṣṇīṁ pūrvē̱ grahā̍ gr̥̱hyantē̱


yathā̎ thsā̱rīya̍ti ma̱ ākha̱ iya̍ti̱ nāpa̍ rāthsyā̱mītyu̍ pāvasr̥̱jatyē̱vamē̱va
tada̍dhva̱ryurā̎graya̱ṇaṁ gr̥h̍ ī̱tvā ya̱jñamā̱rabhya̱ vāca̱ṁ vi sr̥j̍ atē̱
trirhiṁ ka̍rōtyudgā̱tr̥n̄ ē̱va tadvr̥ṇ̍ ītē pra̱jāpa̍ti̱rvā ē̱ṣa yadā̎graya̱ṇō
yadā̎graya̱ṇaṁ gr̥h̍ ī̱tvā hiṁ̍ ka̱rōti̍ pra̱jāpa̍tirē̱va

̍
51 tatpra̱jā a̱bhi jighrati̱ tasmā̎dva̱thsaṁ jā̱taṁ gaura̱bhi jighratyā̱tmā
̍
̎
vā ē̱ṣa ya̱jñasya̱ yadāgraya̱ṇaḥ sava̍nēsavanē̱’bhi gr̥h̍ ṇātyā̱tmannē̱va
̍
ya̱jñagͫ saṁ ta̍nōtyu̱ pariṣṭā̱dā na̍yati̱ rēta̍ ē̱va tadda̍dhātya̱dhastā̱dupa̍
gr̥hṇāti̱ pra ja̍nayatyē̱va tadbra̍hmavā̱dinō̍ vadanti̱ kasmā̎thsa̱tyādgā̍ya̱trī
̍
kaniṣṭhā̱ chaṁda̍sāgͫ sa̱tī sarvā̍ṇi̱ sava̍nāni vaha̱tītyē̱ṣa vai
gā̍yatri̱yai va̱thsō yadā̎graya̱ṇastamē̱va tada̍bhini̱varta̱g̱ͫ sarvā̍ṇi̱
sava̍nāni vahati̱ tasmā̎dva̱thsama̱pākr̥t̍ a̱ṁ gaura̱bhi niva̍rtatē .. 6. 4. 11..

ā̱hā̱’gra̱ya̱ṇa̱tvaṁ pra̱jāpa̍tirē̱vēti̍ vigͫśa̱tiśca̍ .. 6. 4. 11..

ya̱jñēna̱ tā u̍ pa̱yaḍbhir̍ dē̱vā vai ya̱jñamāgnīd̎ hrē brahmavā̱dina̱ḥ sa tvai


dē̱vasya̱ grāvā̍ṇaṁ prā̱ṇō vā u̍ pā̱g̱śva̍grā dē̱vā vā u̍ pā̱g̱ͫśau vāgvai
mi̱traṁ ya̱jñasya̱ br̥ha̱spati̍rdē̱vā vā ā̎graya̱ṇāgrā̱nēkā̍daśa .. ya̱jñēna̍
lō̱kē pa̍śu̱ mānthsyā̱thsava̍na̱ṁ mādhya̍ṁdina̱ṁ vāgvā arik̍ tāni̱ tatpra̱jā ēka̍
paṁcā̱śat .. ya̱jñēna̱ ni va̍rtatē ..
303

ṣaṣṭhakāṇḍē pañcamaḥ praśnaḥ 5

1 indrō̍ vr̥̱trāya̱ vajra̱muda̍yaccha̱thsa vr̥̱trō


vajrā̱dudya̍tādabibhē̱thsō̎’bravī̱nmā mē̱ pra hā̱rasti̱ vā iḏ aṁ mayi ̍
vī̱rya̍ṁ tattē̱ pra dā̎syā̱mīti̱ tasmā̍ u̱ kthya̍ṁ prāya̍ccha̱ttasmai ̎
dvi̱tīya̱muda̍yaccha̱thsō̎’bravī̱nmā mē̱ pra hā̱rasti̱ vā iḏ aṁ mayi ̍ vī̱rya̍ṁ
tattē̱ pra dā̎syā̱mīti̱

2 tasmā̍ u̱ kthya̍mē̱va prāya̍ccha̱ttasmai ̍ tr̥̱tīya̱muda̍yaccha̱ttaṁ


viṣṇu̱ ranva̍tiṣṭhata ja̱hīti̱ sō̎’bravī̱nmā mē̱ pra hā̱rasti̱ vā iḏ aṁ mayi ̍
vī̱rya̍ṁ tattē̱ pra dā̎syā̱mīti̱ tasmā̍ u̱ kthya̍mē̱va prāya̍ccha̱ttaṁ nirmā̍yaṁ
bhū̱tama̍han, ya̱jñō hi tasya̍ mā̱yāsī̱dyadu̱ kthyō̍ gr̥̱hyata̍ indri̱yamē̱va

3 tadvī̱rya̍ṁ yaja̍mānō̱ bhrātr̥v̍ yasya vr̥ṅkta̱ indrā̍ya tvā br̥̱hadva̍tē̱


vaya̍svata̱ ityā̱hēndrā̍ya̱ hi sa taṁ prāya̍ccha̱ttasmai ̎ tvā̱ viṣṇa̍vē̱
tvētyā̍ha̱ yadē̱va viṣṇu̍ ra̱nvati̍ṣṭhata ja̱hīti̱ tasmā̱dviṣṇu̍ ma̱nvābha̍jati̱
trirnirgr̥h̍ ṇāti̱ trirhi sa taṁ tasmai ̱ prāya̍cchadē̱ṣa tē̱ yōni̱ḥ
puna̍rhavira̱sītyā̍ha̱ puna̍ ḥ puna̱ṟ

4 hya̍smānnirgr̥̱hṇāti̱ cakṣu̱ rvā ē̱tadya̱jñasya̱ yadu̱ kthya̍stasmā̍du̱ kthyagͫ̍


hu̱ tagͫ sōmā̍ a̱nvāya̍nti̱ tasmā̍dā̱tmā cakṣu̱ ranvē̍ti̱ tasmā̱dēka̱ṁ
yanta̍ṁ ba̱havō’nu̍ yanti̱ tasmā̱dēkō̍ bahū̱nāṁ bha̱drō bha̍vati̱
tasmā̱dēkō̍ ba̱hvīrjā̱yā vin̍ datē̱ yadi ̍ kā̱mayē̍tādhva̱ryurā̱tmāna̍ṁ
yajñayaśa̱sēnā̎rpayēya̱mitya̍nta̱rāha̍va̱nīya̍ṁ ca havi̱rdhāna̍ṁ ca̱
tiṣṭha̱nnava̍ nayē

5 dā̱tmāna̍mē̱va ya̍jñayaśa̱sēnā̎rpayati̱ yadi ̍ kā̱mayē̍ta̱ yaja̍mānaṁ


yajñayaśa̱sēnā̎rpayēya̱mitya̍nta̱rā sa̍dōhavirdhā̱nē tiṣṭha̱nnava̍
nayē̱dyaja̍mānamē̱va ya̍jñayaśa̱sēnā̎rpayati̱ yadi ̍ kā̱mayē̍ta sada̱syān̍
yajñayaśa̱sēnā̎rpayēya̱miti̱ sada̍ ā̱labhyāva̍ nayēthsada̱syā̍nē̱va
ya̍jñayaśa̱sēnā̎rpayati .. 6. 5. 1.. itī̎ndri̱yamē̱va puna̍ ḥ
punarnayē̱ttraya̍strigͫśacca .. 6. 5. 1..

6 āyu̱ rvā ē̱tadya̱jñasya̱ yaddhru̱ va u̍ tta̱mō grahā̍ṇāṁ gr̥hyatē̱


tasmā̱dāyu̍ ḥ prā̱ṇānā̍mutta̱maṁ mū̱rdhāna̍ṁ di̱vō a̍ra̱tiṁ pr̥t̍ hi̱vyā ityā̍ha
mū̱rdhāna̍mē̱vainagͫ̍ samā̱nānā̎ṁ karōti vaiśvāna̱ramr̥̱tāya̍ jā̱tama̱gnimityā̍ha
vaiśvāna̱ragͫ hi dē̱vata̱yāyu̍ rubha̱yatō̍vaiśvānarō gr̥hyatē̱ tasmā̍dubha̱yata̍ ḥ
prā̱ṇā a̱dhastā̎ccō̱pariṣṭāccā̱rdhinō̱’nyē
̍ grahā̍ gr̥̱hyantē̱’rdhī
dhru̱ vastasmā ̍

7 da̱rdhya vā̎ṅprā̱ṇō̎’nyēṣā̎ṁ prā̱ṇānā̱mupō̎ptē̱’nyē grahā̎ḥ


sā̱dyantē’nu̍ pōptē dhru̱ vastasmā̍da̱sthnānyāḥ pra̱jāḥ pra̍ti̱tiṣṭha̍nti
304

mā̱g̱ͫsēnā̱nyā asu̍ rā̱ vā u̍ ttara̱taḥ pr̥t̍ hi̱vīṁ pa̱ryācik̍ īrṣa̱ntāṁ dē̱vā


dhru̱ vēṇā̍dr̥gͫha̱ ntaddhru̱ vasya̍ dhruva̱tvaṁ yaddhru̱ va u̍ ttara̱taḥ sā̱dyatē̱
dhr̥tyā̱ āyu̱ rvā ē̱tadya̱jñasya̱ yaddhru̱ va ā̱tmā hōtā̱ yaddhō̍tr̥cama̱sē
dhru̱ vama̍va̱naya̍tyā̱tmannē̱va ya̱jñasyā

8 ’yu̍ rdadhāti pu̱ rastā̍du̱ kthasyā̍va̱nīya̱ ityā̍huḥ pu̱ rastā̱ddhyāyu̍ ṣō


bhu̱ ṅktē ma̍dhya̱tō̍’va̱nīya̱ ityā̍hurmadhya̱mēna̱ hyāyu̍ ṣō bhu̱ ṅkta
u̍ ttarā̱rdhē̍’va̱ nīya̱ ityā̍hurutta̱mēna̱ hyāyu̍ ṣō bhu̱ ṅktē vaiśvadē̱vyāmr̥
̎ ̱ci
̍ ̍
śa̱syamānāyā̱mava̍ nayati vaiśvadē̱vyō vai pra̱jāḥ pra̱jāsvē̱vāyu̍ rdadhāti ..

6. 5. 2.. dhr̥̱vastasmā̍dē̱va ya̱jñasyaikā̱nna ca̍tvāri̱g̱ͫśacca̍ .. 6. 5. 2..

9 ya̱jñēna̱ vai dē̱vāḥ su̍ va̱rgaṁ lō̱kamā̍ya̱ntē̍’manyanta manu̱ ṣyā̍


nō̱’nvābha̍viṣya̱ntīti̱ tē sa̍ṁvathsa̱rēṇa̍ yōpayi̱tvā su̍ va̱rgaṁ
lō̱kamā̍ya̱ntamr̥ṣa̍ya r̥tugra̱hairē̱vānu̱ prājā̍na̱ṉ yadr̥t̍ ugra̱hā
gr̥̱hyantē̍ suva̱rgasya̍ lō̱kasya̱ prajñā̎tyai̱ dvāda̍śa gr̥hyantē̱ dvāda̍śa̱
māsā̎ḥ saṁvathsa̱raḥ sa̍ṁvathsa̱rasya̱ prajñā̎tyai sa̱ha pra̍tha̱mau gr̥h̍ yētē
sa̱hōtta̱mau tasmā̱ddvaudvā̍vr̥̱tū u̍ bha̱yatō̍ mukhamr̥tupā̱traṁbha̍vati̱ kō

10 hi tadvēda̱ yata̍ r̥tū̱nāṁ mukha̍mr̥̱tunā̱ prēṣyēti̱ ṣaṭkr̥tva̍ āha̱


̍
ṣaḍvā r̥̱tava̍ r̥̱tūnē̱va prīṇātyr̥ ̱tubhi̱riti̍ ca̱tuścatu̍ ṣpada ē̱va
pa̱śūnprīṇ̍ āti̱ dviḥ puna̍rr̥̱tunā̍ha dvi̱pada̍ ē̱va prīṇ̍ ātyr̥̱tunā̱ prēṣyēti̱
ṣaṭkr̥tva̍ āha̱rtubhi ̱riti̍ ca̱tustasmā̱ccatu̍ ṣpādaḥ pa̱śava̍ r̥tūnupa̍
̱
jīvanti̱ dviḥ

11 puna̍rr̥̱tunā̍ha̱ tasmā̎ddvi̱pāda̱ścatu̍ ṣpadaḥ pa̱śūnupa̍ jīvantyr̥tunā̱̱


prēṣyēti̱ ṣaṭkr̥tva̍ āha̱rtubhi ̱riti̍ ca̱turdviḥ puna̍rr̥̱tunā̍hā̱krama̍ṇamē̱va
tathsētu̱ ṁ yaja̍mānaḥ kurutē suva̱rgasya̍ lō̱kasya̱ sama̍ṣṭyai̱ nānyō̎’nyamanu̱
pra pa̍dyēta̱ yada̱nyō̎’nyama̍nu pra̱ padyē̍ta̱rturr̥tumanu̱̱ pra pa̍dyēta̱rtavō̱
mōhu̍ kāḥ syu̱ ḥ

̍
12 prasiddhamē̱vādhva̱ ryurdakṣiṇ̍ ēna̱ pra pa̍dyatē̱ prasid̍ dhaṁ
prati prasthā̱tōtta̍rēṇa̱ tasmā̍dādi̱tyaḥ ṣaṇmā̱sō dakṣiṇ̍ ēnaiti̱
ṣaḍutta̍rēṇōpayā̱magr̥h̍ ītō’si sa̱g̱ͫsarpō̎’syagͫhaspa̱tyāya̱ tvētyā̱hāsti̍
trayōda̱śō māsa̱ ityā̍hu̱ stamē̱va tatprīṇ̍ āti .. 6. 5. 3.. kō jīv̍ anti̱
dvisyu̱ ścatu̍ strigͫśacca .. 6. 5. 3..

13 su̱ va̱rgāya̱ vā ē̱tē lō̱kāya̍ gr̥hyantē̱ yadr̥t̍ ugra̱hā jyōti̍rindrā̱gnī


yadain̎ drā̱gnamr̥t̍ upā̱trēṇa̍ gr̥̱hṇāti̱ jyōti̍rē̱vāsmā̍ u̱ pariṣ̍ ṭāddadhāti
suva̱rgasya̍ lō̱kasyānu̍ khyātyā ōjō̱bhr̥tau̱ vā ē̱tau dē̱vānā̱ṁ yadin̍ drā̱gnī
yadain̎ drā̱gnō gr̥̱hyata̱ ōja̍ ē̱vāva̍ ruṁdhē vaiśvadē̱vagͫ śu̍ krapā̱trēṇa̍
gr̥hṇāti vaiśvadē̱vyō̍ vai pra̱jā a̱sāvā̍di̱tyaḥ śu̱ krō yadvaiśvadē̱vagͫ
̎
śu̍ krapā̱trēṇa̍ gr̥̱hṇāti̱ tasmā̍da̱sāvā̍di̱tyaḥ
305

14 sarvā̎ḥ pra̱jāḥ pra̱tyaṅṅudē̍ti̱ tasmā̱thsarva̍ ē̱va ma̍nyatē̱ māṁ


pratyuda̍gā̱diti̍ vaiśvadē̱vagͫ śu̍ krapā̱trēṇa̍ gr̥hṇāti vaiśvadē̱vyō̍ vai
pra̱jāstēja̍ḥ śu̱ krō yadvaiś̎ vadē̱vagͫ śu̍ krapā̱trēṇa̍ gr̥̱hṇāti̍ pra̱jāsvē̱va
tējō̍ dadhāti .. 6. 5. 4.. tasmā̍da̱sāvā̍di̱tyastrig̱ ̱ͫśacca̍ .. 6. 5. 4..

15 indrō̍ ma̱rudbhi̱ḥ sāṁvidyēna̱


̍ mādhya̍ṁdinē̱ sava̍nē vr̥̱trama̍ha̱ṉ
yanmādhya̍ṁdinē̱ sava̍nē marutva̱tīyā̍ gr̥̱hyantē̱ vārtra̍ghnā ē̱va tē yaja̍mānasya
gr̥hyantē̱ tasya̍ vr̥̱traṁ ja̱ghnuṣa̍ r̥tavō
̱ ̍ ’muhya̱nthsa r̥t̍ upā̱trēṇa̍
marutva̱tīyānagr̥hṇā̱ttatō̱ vai sa r̥̱tūnprājā̍nā̱dyadr̥t̍ upā̱trēṇa̍ marutva̱tīyā̍
̍
gr̥̱hyanta̍ r̥tū̱nāṁ prajñā̎tyai̱ vajra̱ṁ vā ē̱taṁ yaja̍mānō̱ bhrātr̥v̍ yāya̱
pra ha̍rati̱ yanma̍rutva̱tīyā̱ udē̱va pra̍tha̱mēna̍

16 yacchati̱ pra ha̍rati dvi̱tīyē̍na str̥ṇu̱ tē tr̥̱tīyē̱nāyu̍ dha̱ṁ vā


ē̱tadyaja̍māna̱ ḥ sa2gͫsku̍ rutē̱ yanma̍rutva̱tīyā̱ dhanu̍ rē̱va pra̍tha̱mō
jyā dvi ̱tīya̱ iṣu̍ str̥̱tīya̱ḥ pratyē̱va pra̍tha̱mēna̍ dhattē̱ vi sr̥j̍ ati
dvi̱tīyē̍na̱ vidhya̍ti tr̥̱tīyē̱nēndrō̍ vr̥̱tragͫ ha̱tvā parā̎ṁ
parā̱vata̍magaccha̱dapā̍rādha̱miti̱ manya̍māna̱ḥ sa haritō’bhava̱ ̍ thsa
̍
ē̱tānma̍rutva̱tīyānātma̱spara̍ṇānapaśya̱ttāna̍gr̥hṇīta

17 prā̱ṇamē̱va pra̍tha̱mēnā̎spr̥ṇutāpā̱naṁ dvi̱tīyē̍nā̱tmāna̍ṁ


tr̥̱tīyē̍nātma̱spara̍ṇā̱ vā ē̱tē yaja̍mānasya gr̥hyantē̱ yanma̍rutva̱tīyā̎ḥ
prā̱ṇamē̱va pra̍tha̱mēna̍ spr̥ṇutē’pā̱naṁ dvi̱tīyē̍nā̱tmāna̍ṁ tr̥̱tīyē̱nēndrō̍
vr̥trama̍
̱ ha̱ntaṁ dē̱vā a̍bruvanma̱hān, vā a̱yama̍bhū̱dyō vr̥̱tramava̍dhī̱diti̱
tanma̍hē̱ndrasya̍ mahēndra̱tvagͫ sa ē̱taṁ mā̍hē̱ndramu̍ ddhā̱ramuda̍harata
vr̥tragͫ
̱ ha̱tvānyāsu̍ dē̱vatā̱svadhi̱ yanma̍hē̱ndrō gr̥̱hyata̍ uddhā̱ramē̱va
taṁ yaja̍māna̱ uddha̍ratē̱’nyāsu̍ pra̱jāsvadhi ̍ śukrapā̱trēṇa̍ gr̥hṇāti
yajamānadēva̱tyō̍ vai mā̍hē̱ndrastēja̍ḥ śu̱ krō yanmā̍hē̱ndragͫ śu̍ krapā̱trēṇa̍
gr̥̱hṇāti̱ yaja̍māna ē̱va tējō̍ dadhāti .. 6. 5. 5.. pra̱tha̱mēnā̍’gr̥hṇīta
dē̱vatā̎sva̱ṣṭāvigͫ̍śatiśca .. 6. 5. 5..

̍ pu̱ trakā̍mā sā̱dhyēbhyō̍ dē̱vēbhyō̎ brahmauda̱ namapa̍ ca̱ttasyā̍


18 aditiḥ
u̱ cchēṣa̍ṇamadadu̱ statprāśnā̱thsā rētō̍’dhatta̱ tasyai ̍ ca̱tvāra̍ ādi̱tyā
a̍jāyanta̱ sā dvi̱tīya̍mapaca̱thsāma̍nyatō̱cchēṣa̍ṇānma i̱mē̎’jñata̱ yadagrē̎
prāśi̱ṣyāmī̱tō mē̱ vasīy̍ āgͫsō janiṣyanta̱ iti̱ sāgrē̱ prāśnā̱thsā rētō̍’dhatta̱
tasyai̱ vyr̥d̍ dhamā̱ṇḍama̍jāyata̱ sādi̱tyēbhya̍ ē̱va

19 tr̥̱tīya̍mapaca̱ dbhōgā̍ya ma i̱dagg śrā̱ntama̱stviti̱ tē̎’bruva̱nvara̍ṁ


vr̥ṇāmahai̱ yō’tō̱ jāyā̍tā a̱smāka̱g̱ͫ sa ēkō̍’sa̱dyō̎’sya pra̱jāyā̱mr̥dhyā̍tā
a̱smāka̱ṁ bhōgā̍ya bhavā̱diti̱ tatō̱ viva̍svānādi̱tyō̍’jāyata̱ tasya̱ vā i̱yaṁ
pra̱jā yanma̍nu̱ ṣyā̎stāsvēka̍ ē̱vardhō yō yaja̍tē̱ sa dē̱vānā̱ṁ bhōgā̍ya bhavati
dē̱vā vai ya̱jñād

20 ru̱ drama̱ntarā̍ya̱nthsa ā̍di̱tyāna̱ nvākra̍mata̱ tē dvid̍ ēva̱tyā̎nprāpa̍dyanta̱


tānna prati̱ prāya̍ccha̱ ntasmā̱dapi̱ vadhya̱ṁ prapa̍nna̱ṁ na prati̱ pra ya̍cchanti̱
306

tasmā̎ddvidēva̱tyē̎bhya ādi̱tyō nirgr̥h̍ yatē̱ yadu̱ cchēṣa̍ṇā̱dajā̍yanta̱


tasmā̍du̱ cchēṣa̍ṇādgr̥hyatē ti̱sr̥bhir̍ r̥̱gbhirgr̥h̍ ṇāti mā̱tā pi̱tā
pu̱ trastadē̱va tanmit̍ hu̱ namulba̱ṁ garbhō̍ ja̱rāyu̱ tadēva̱ ta

̍ naṁ pa̱śavō̱ vā ē̱tē yadā̍di̱tya ūrgdadhi ̍ da̱dhnā ma̍dhya̱taḥ


21 nmithu̱
śrīṇā̱tyūrja̍mē̱va pa̍śū̱nāṁ ma̍dhya̱tō da̍dhāti śr̥tāta̱ṅkyē̍na mēdhya̱tvāya̱
̍
tasmā̍dā̱mā pa̱kvaṁ du̍ hē pa̱śavō̱ vā ē̱tē yadā̍di̱tyaḥ pa̍ri̱śritya̍ gr̥hṇāti
prati̱rudhyaiv̱ āsmai ̍ pa̱śūngr̥h̍ ṇāti pa̱śavō̱ vā ē̱tē yadā̍di̱tya ē̱ṣa ru̱ drō
yada̱gniḥ pa̍ri̱śritya̍ gr̥hṇāti ru̱ drādē̱va pa̱śūna̱ntarda̍ dhā

22 tyē̱ṣa vai viva̍svānādi̱tyō yadu̍ pāgͫśu̱ sava̍na̱ḥ sa ē̱tamē̱va sō̍mapī̱thaṁ


̍ yasava̱nādviva̍sva ādityaiṣ̱ a tē̍ sōmapī̱tha ityā̍ha̱
pari ̍ śaya̱ ā tr̥tī
viva̍svantamē̱vādi̱tyagͫ sō̍mapī̱thēna̱ sama̍rdhayati̱ yā di ̱vyā vr̥ṣṭi̱stayā̎
tvā śrīṇā̱mīti̱ vr̥ṣṭik̍ āmasya śrīṇīyā̱dvr̥ṣṭim
̍ ē̱vāva̍ ruṁdhē̱ yadi ̍
tā̱jak pra skandē̱dvarṣu̍ kaḥ pa̱rjanya̍ḥ syā̱dyadi ̍ ci̱ramava̍rṣukō̱
na sā̍daya̱tyasa̍nnā̱ddhi pra̱jāḥ pra̱jāya̍ntē̱ nānu̱ vaṣa̍ṭkarōti̱
yada̍nuvaṣaṭku̱ ryādru̱ draṁ pra̱jā a̱nvava̍sr̥jē̱nna hu̱ tvānvīk̎ ṣēta̱
yada̱nvīkṣē̍ta̱ cakṣu̍ rasya pra̱māyu̍ kagg syā̱ttasmā̱nnānvīkṣya̍ḥ .. 6. 5. 6..

ē̱va ya̱jñājja̱rāyu̱ tadē̱va tada̱ntarda̍dhāti̱ na sa̱ptavigͫ̍śatiśca .. 6. 5. 6..

23 a̱nta̱ryā̱ma̱pā̱trēṇa̍ sāvi̱tramā̎graya̱ṇādgr̥h̍ ṇāti pra̱jāpa̍ti̱rvā


ē̱ṣa yadā̎graya̱ṇaḥ pra̱jānā̎ṁ pra̱jana̍nāya̱ na sā̍daya̱tyasa̍nnā̱ddhi
pra̱jāḥ pra̱jāya̍ntē̱ nānu̱ vaṣa̍ṭkarōti̱ yada̍nuvaṣaṭku̱ ryādru̱ draṁ pra̱jā
a̱nvava̍sr̥jēdē̱ṣa vai gā̍ya̱trō dē̱vānā̱ṁ yathsa̍vi̱taiṣa gā̍yatri̱yai lō̱kē
gr̥h̍ yatē̱ yadā̎graya̱ṇō yada̍ntaryāmapā̱trēṇa̍ sāvi̱tramā̎graya̱ṇādgr̥̱hṇāti̱
svādē̱vaina̱ṁ yōnē̱rnirgr̥h̍ ṇāti̱ viśvē̍

24 dē̱vāstr̥̱tīya̱g̱ͫ sava̍na̱ṁ nōda̍yaccha̱ ntē sa̍vi̱tāra̍ṁ


prātaḥsava̱nabhā̍ga̱g̱ͫ santa̍ṁ tr̥tīyasava̱nama̱bhi parya̍ṇaya̱ntatō̱ vai
̍ yasava̱nē sā̍vi̱trō
tē tr̥̱tīya̱g̱ͫ sava̍na̱muda̍yaccha̱ ṉ, yattr̥tī
̍
gr̥̱hyatē tr̥̱tīya̍sya̱ sava̍na̱syōdya̍tyai savitr̥pā̱trēṇa̍ vaiśvadē̱vaṁ
ka̱laśā̎dgr̥hṇāti vaiśvadē̱vyō̍ vai pra̱jā vaiś̎ vadē̱vaḥ ka̱laśa̍ḥ savi̱tā
pra̍sa̱vānā̍mīśē̱ yathsa̍vitr̥pā̱trēṇa̍ vaiśvadē̱vaṁ ka̱laśā̎dgr̥̱hṇāti̍
savi̱tr̥pra̍sūta ē̱vāsmai ̎ pra̱jāḥ pra

25 ja̍nayati̱ sōmē̱ sōma̍ma̱bhi gr̥h̍ ṇāti̱ rēta̍ ē̱va tadda̍dhāti su̱ śarmā̍si
supratiṣṭhā̱na ityā̍ha̱ sōmē̱ hi sōma̍mabhigr̥̱hṇāti̱ prati̍ṣṭhityā ē̱tasmi̱nvā api̱
grahē̍ manu̱ ṣyē̎bhyō dē̱vēbhya̍ḥ pi̱tr̥bhya̍ḥ kriyatē su̱ śarmā̍si supratiṣṭhā̱na
ityā̍ha manu̱ ṣyē̎bhya ē̱vaitēna̍ karōti br̥̱hadityā̍ha dē̱vēbhya̍ ē̱vaitēna̍
karōti̱ nama̱ ityā̍ha pi̱tr̥bhya̍ ē̱vaitēna̍ karōtyē̱tāva̍tī̱rvai dē̱vatā̱stābhya̍
ē̱vaina̱g̱ͫ sarvā̎bhyō gr̥hṇātyē̱ṣa tē̱ yōni̱rviśvē̎bhyastvā dē̱vēbhya̱ ityā̍ha
vaiśvadē̱vō hyē̍ṣaḥ .. 6. 5. 7.. viśvē̱ pra pi̱tr̥bhya̍ ē̱vaitēna̍ karō̱tyēkā̱nna
vigͫ̍śa̱tiśca̍ .. 6. 5. 7..
307

26 prā̱ṇō vā ē̱ṣa yadu̍ pā̱g̱ͫśuryadu̍ pāgͫśupā̱trēṇa̍


pratha̱maścō̎tta̱maśca̱ grahau̍ gr̥̱hyētē̎ prā̱ṇamē̱vānu̍ pra̱yanti̍
prā̱ṇamanūdya̍ nti pra̱jāpa̍ti̱rvā ē̱ṣa yadā̎graya̱ṇaḥ prā̱ṇa u̍ pā̱g̱ͫśuḥ patnīḥ̎
pra̱jāḥ pra ja̍nayanti̱ yadu̍ pāgͫśupā̱trēṇa̍ pātnīva̱tamā̎graya̱ṇādgr̥̱hṇāti̍
pra̱jānā̎ṁ pra̱jana̍nāya̱ tasmā̎tprā̱ṇaṁ pra̱jā anu̱ pra jā̍yantē dē̱vā vā i̱ta
̍ ḥ patnīḥ̎ suva̱rgaṁ
ita̱

27 lō̱kama̍jigāgͫsa̱ntē su̍ va̱rgaṁ lō̱kaṁ na prājā̍na̱nta ē̱taṁ


pā̎tnīva̱tama̍paśya̱ ntama̍gr̥hṇata̱ tatō̱ vai tē su̍ va̱rgaṁ lō̱kaṁ prājā̍na̱ṉ,
yatpā̎tnīva̱tō gr̥̱hyatē̍ suva̱rgasya̍ lō̱kasya̱ prajñā̎tyai̱ sa sōmō̱
nāti̍ṣṭhata strī̱bhyō gr̥̱hyamā̍ṇa̱staṁ ghr̥̱taṁ vajra̍ṁ kr̥̱tvāghna̱ntaṁ
̍
nirindriyaṁ bhū̱tama̍gr̥hṇa̱ ntasmā̱thstriyō̱ nirin̍ driyā̱ adā̍yādī̱rapi ̍
pā̱pātpu̱ g̱ͫsa upa̍stitaraṁ

28 vadanti̱ yadghr̥̱tēna̍ pātnīva̱tagg śrī̱ṇāti̱ vajrē̍ṇai̱vaina̱ṁ vaśē̍


kr̥tvā
̱ gr̥h̍ ṇātyupayā̱magr̥h̍ ītō̱’sītyā̍hē̱yaṁ vā u̍ payā̱mastasmā̍di̱māṁ
pra̱jā anu̱ pra jā̍yantē̱ br̥ha̱spati̍sutasya ta̱ ityā̍ha̱ brahma̱ vai dē̱vānā̱ṁ
br̥ha̱spati̱rbrahma̍ṇai̱vāsmai ̎ pra̱jāḥ pra ja̍nayatīndō̱ ityā̍ha̱ rētō̱ vā indū̱
rēta̍ ē̱va tadda̍dhātīndriyāva̱ i

29 tyā̍ha pra̱jā vā iṁ̍ dri̱yaṁ pra̱jā ē̱vāsmai̱ pra ja̍naya̱tyagnā 3 ityā̍hā̱gnirvai


rētō̱dhāḥ patnīva̱ ityā̍ha mithuna̱tvāya̍ sa̱jūrdē̱vēna̱ tvaṣṭrā̱ sōma̍ṁ
̍ ̍
pi̱bētyā̍ha̱ tvaṣṭā̱ vai pa̍śū̱nāṁ mit̍ hu̱ nānāgͫ̍ rūpa̱kr̥drū̱pamē̱va
pa̱śuṣu̍ dadhāti dē̱vā vai tvaṣṭā̍ramajighāgͫsa̱nthsa patnī̱ḥ prāpa̍dyata̱
taṁ na prati̱ prāya̍ccha̱ntasmā̱dapi̱

30 vadhya̱ṁ prapa̍nna̱ṁ na prati̱ pra ya̍cchanti̱ tasmā̎tpātnīva̱tē


tvaṣṭē’pi ̍ gr̥hyatē̱ na sā̍daya̱tyasa̍nnā̱ddhi pra̱jāḥ pra̱jāya̍ntē̱ nānu̱
vaṣa̍ṭkarōti̱ yada̍nuvaṣaṭku̱ ryādru̱ draṁ pra̱jā a̱nvava̍sr̥jē̱dyannānu̍
vaṣaṭku̱ ryādaśā̎ntama̱gnīthsōma̍ṁ bhakṣayēdupā̱g̱śvanu̱ vaṣa̍ṭkarōti̱ na ru̱ draṁ
pra̱jā a̍nvavasr̥̱jati̍ śā̱ntama̱gnīthsōma̍ṁ bhakṣaya̱tyagnī̱nnēṣṭu̍ ru̱ pastha̱mā
̍
sīda̱

31 nēṣṭa̱ḥ patnīm̍ u̱ dāna̱yētyā̍hā̱gnīdē̱va nēṣṭa̍ri̱ rētō̱ dadhā̍ti̱ nēṣṭā̱


̍
patniyāmudgā̱trā saṁ khyā̍payati pra̱jāpa̍ti̱rvā ē̱ṣa yadu̍ dgā̱tā pra̱jānā̎ṁ
̍
pra̱jana̍nāyā̱pa upa̱ pra va̍rtayati̱ rēta̍ ē̱va tathsiñcatyū̱ruṇōpa̱ pra
̍
va̍rtayatyū̱ruṇā̱ hi rēta̍ḥ si̱cyatē nagna̱ṁ kr̥tyō̱rumupa̱ pra va̍rtayati ya̱dā
hi na̱gna ū̱rurbhava̱tyatha̍ mithu̱ nī bha̍va̱tō’tha̱ rēta̍ḥ sicya̱tē’tha̍
pra̱jāḥ pra jā̍yantē .. 6. 5. 8.. patnīḥ̎ suva̱rgamupa̍stitaramindriyāva̱ ityapi ̍
sīda mithu̱ nya̍ṣṭau ca̍ .. 6. 5. 8..

32 indrō̍ vr̥̱trama̍ha̱ntasya̍ śīrṣakapā̱lamudau̎ bja̱thsa drō̍ṇakala̱śō̍’bhava̱t


tasmā̱thsōma̱ḥ sama̍srava̱thsa hā̍riyōja̱nō̍’bhava̱ttaṁ vya̍cikithsajju̱ havā̱nī 3
308

mā hau̱ ṣā 3 miti̱ sō̍’manyata̱ yaddhō̱ṣyāmyā̱magͫ hō̎ṣyāmi̱ yanna hō̱ṣyāmi ̍


yajñavēśa̱saṁ ka̍riṣyā̱mīti̱ tama̍dhriyata̱ hōtu̱ g̱ͫ sō̎’gnira̍bravī̱nna
mayyā̱magͫ hō̎ṣya̱sīti̱ taṁ dhā̱nābhiraśrīṇā̱t
̍

33 tagͫ śr̥taṁ
̱ bhū̱tama̍juhō̱dyaddhā̱nābhir̍ hāriyōja̱nagg
śrī̱ṇāti̍ śr̥ta̱tvāya̍ śr̥̱tamē̱vaina̍ṁ bhū̱taṁ ju̍ hōti ba̱hvībhiḥ̍
śrīṇātyē̱tāva̍tīrē̱vāsyā̱muṣmi3gͫ ̍ llō̱kē kā̍ma̱dughā̍ bhava̱ntyathō̱
khalvā̍hurē̱tā vā indra̍sya̱ pr̥śna̍yaḥ kāma̱dughā̱ yaddhā̍riyōja̱nīriti̱
tasmā̎dba̱hvībhiḥ̍ śrīṇīyādr̥ksā̱mē vā iṁdra̍sya̱ harī ̍ sōma̱pānau̱ tayō̎ḥ
pari̱dhaya̍ ā̱dhāna̱ṁ yadapra̍hr̥tya pari ̱dhīñju̍ hu̱ yāda̱ ntarā̍dhānābhyāṁ

34 ghā̱saṁ pra ya̍cchētpra̱hr̥tya̍ pari̱dhīñju̍ hōti̱ nirā̍dhānābhyāmē̱va ghā̱saṁ


pra ya̍cchatyunnē̱tā ju̍ hōti yā̱tayā̍mēva̱ hyē̍tarhya̍dhva̱ryuḥ sva̱gākr̥t̍ ō̱
yada̍dhva̱ryurju̍ hu̱ yādyathā̱ vimu̍ kta̱ṁ puna̍ryu̱ nakti̍ tā̱dr̥gē̱va
tacchī̱ṟṣanna̍dhi ni̱dhāya̍ juhōti śīrṣa̱tō hi sa sa̱mabha̍vadvi̱kramya̍ juhōti
vi̱kramya̱ hīndrō̍ vr̥tramaha̱
̱ nthsamr̥d̍ dhyai pa̱śavō̱ vai hā̍riyōja̱nīryathsa̍ṁ
bhi̱ndyādalpā ̍

35 ēnaṁ pa̱śavō̍ bhu̱ ñjanta̱ upa̍ tiṣṭhēra̱ṉ, yanna sa̍ṁbhi̱ndyādba̱ hava̍ ēnaṁ
pa̱śavō’bhu̍ ñjanta̱ upa̍ tiṣṭhēra̱nmana̍sā̱ saṁbā̍dhata u̱ bhaya̍ṁ karōti ba̱hava̍
ē̱vaina̍ṁ pa̱śavō̍ bhu̱ ñjanta̱ upa̍ tiṣṭhanta unnē̱taryu̍ paha̱vamic̍ chantē̱
ya ē̱va tatra̍ sōmapī̱thastamē̱vāva̍ ruṁdhata uttaravē̱dyāṁ ni va̍pati pa̱śavō̱
vā u̍ ttaravē̱diḥ pa̱śavō̍ hāriyōja̱nīḥ pa̱śuṣvē̱va pa̱śūnprati̍ ṣṭhāpayanti ..

6. 5. 9.. a̱śrī̱ṇā̱da̱ntarā̍dhānābhyā̱malpā̎ḥ sthāpayanti .. 6. 5. 9..

36 grahā̱ṉ, vā anu̍ pra̱jāḥ pa̱śava̱ḥ pra jā̍yanta upāgśvantaryā̱māva̍jā̱vaya̍ḥ


śu̱ krāma̱nthinau̱ puru̍ ṣā r̥tugra̱hānēka̍śaphā ādityagra̱haṁ gāva̍
̍
ādityagra̱hō bhūyiṣṭhābhirr̥ ̱gbhirgr̥h̍ yatē̱ tasmā̱dgāva̍ḥ paśū̱nāṁ
bhūyiṣṭhā̱ yattriru̍ pā̱g̱ͫśugͫ hastē̍na vigr̥̱hṇāti̱ tasmā̱ddvau trīna̱jā
̍
ja̱naya̱tyathāva̍yō̱ bhūya̍sīḥ pi̱tā vā ē̱ṣa yadā̎graya̱ṇaḥ pu̱ traḥ ka̱laśō̱
yadā̎graya̱ṇa u̍ pa̱dasyē̎tka̱laśā̎dgr̥hṇīyā̱dyathā̍ pi̱tā

37 pu̱ traṁ kṣi ̱ta u̍ pa̱dhāva̍ti tā̱dr̥gē̱va tadyatka̱laśa̍


upa̱dasyē̍dāgraya̱ ṇādgr̥h̍ ṇīyā̱dyathā̍ pu̱ traḥ pi̱tara̍ṁ kṣi̱ta u̍ pa̱dhāva̍ti
tā̱dr̥gē̱va tadā̱tmā vā ē̱ṣa ya̱jñasya̱ yadā̎graya̱ṇō yadgrahō̍ vā ka̱laśō̍
vōpa̱dasyē̍dāgraya̱ ṇādgr̥h̍ ṇīyādā̱tmana̍ ē̱vādhi ̍ ya̱jñaṁ niṣka̍rō̱tyavij̍ ñātō̱
vā ē̱ṣa gr̥h̍ yatē̱ yadā̎graya̱ṇaḥ sthā̱lyā gr̥̱hṇāti̍ vāya̱vyē̍na juhōti̱ tasmā̱d

̍
38 garbhē̱ṇāvijñātēna brahma̱hāva̍bhr̥̱thama va̍yanti̱ parā̎
sthā̱līrasya̱ntyudvāya̱vyā̍ni haranti̱ tasmā̱thstriya̍ṁ jā̱tāṁ
̍
parā̎sya̱ntyutpumāgͫ̍sagͫ haranti̱ yatpu̍ rō̱ruca̱māha̱ yathā̱ vasya̍sa
ā̱hara̍ti tā̱dr̥gē̱va tadyadgraha̍ṁ gr̥̱hṇāti̱ yathā̱ vasya̍sa ā̱hr̥tya̱
prāha̍ tā̱dr̥gē̱va tadyathsā̱daya̍ti yathā̱ vasya̍sa upani̱dhāyā̍pa̱krāma̍ti
309

tā̱dr̥gē̱va tadyadvai ya̱jñasya̱ sāmnā̱ yaju̍ ṣā kri̱yatē̍ śithi̱laṁ tadyadr̥̱cā


taddr̥̱ḍhaṁ pu̱ rastā̍dupayāmā̱ yaju̍ ṣā gr̥hyanta u̱ pariṣ̍ ṭādupayāmā r̥̱cā
ya̱jñasya̱ dhr̥tyai ̎ .. 6. 5. 10.. yathā̍ pi̱tā tasmā̍dapa̱krāma̍ti tā̱dr̥gē̱va
tadyada̱ṣṭāda̍śa ca .. 6. 5. 10..

39 prānyāni ̱ pātrā̍ṇi yu̱ jyantē̱ nānyāni̱ yāni ̍ parā̱cīnā̍ni prayu̱ jyantē̱’mumē̱va


tairlō̱kama̱bhi ja̍yati̱ parā̍ṅiva̱ hya̍sau lō̱kō yāni̱ puna̍ ḥ prayu̱ jyanta̍
i̱mamē̱va tairlō̱kama̱bhi ja̍yati̱ puna̍ḥpunariva̱ hya̍yaṁ lō̱kaḥ prānyāni ̱ pātrā̍ṇi
yu̱ jyantē̱ nānyāni̱ yāni ̍ parā̱cīnā̍ni prayu̱ jyantē̱ tānyanvōṣa̍dhaya̱ ḥ parā̍
bhavanti̱ yāni ̱ puna̍ḥ

40 prayu̱ jyantē̱ tānyanvōṣa̍dhaya̱ḥ puna̱rā bha̍vanti̱ prānyāni ̱ pātrā̍ṇi yu̱ jyantē̱


nānyāni̱ yāni ̍ parā̱cīnā̍ni prayu̱ jyantē̱ tānyanvā̍ra̱ṇyāḥ pa̱śavō’ra̍ṇya̱mapa̍
yanti̱ yāni ̱ puna̍ḥ prayu̱ jyantē̱ tānyanu̍ grā̱myāḥ pa̱śavō̱ grāma̍mu̱ pāva̍yanti̱
yō vai grahā̍ṇāṁ ni̱dāna̱ṁ vēda̍ ni̱dāna̍vānbhava̱tyājya̱mityu̱ kthaṁ tadvai grahā̍ṇāṁ
ni̱dāna̱ṁ yadu̍ pā̱g̱ͫśu śagͫsa̍ti̱ ta

41 du̍ pāgśvantaryā̱mayō̱ryadu̱ ccaistadita̍rēṣā̱ṁ grahā̍ṇāmē̱tadvai grahā̍ṇāṁ


ni̱dāna̱ṁ ya ē̱vaṁ vēda̍ ni̱dāna̍vānbhavati̱ yō vai grahā̍ṇāṁ mithu̱ naṁ vēda̱ pra
pra̱jayā̍ pa̱śubhirmithu̱
̍ nairjā̍yatē sthā̱lībhir̍ a̱ nyē grahā̍ gr̥̱hyantē̍
vāya̱vyaira̱̍ nya ē̱tadvai grahā̍ṇāṁ mithu̱ naṁ ya ē̱vaṁ vēda̱ pra pra̱jayā̍
̍
pa̱śubhirmithu̱ nairjā̍yata̱ indra̱stvaṣṭu̱ ḥ sōma̍mabhī̱ṣahā̍piba̱thsa viṣva̱ṅ

42 vyā̎rccha̱thsa ā̱tmannā̱rama̍ṇa̱ṁ nāvin̍ da̱thsa ē̱tāna̍nusava̱naṁ


pu̍ rō̱ḍāśā̍napaśya̱ttānnira̍vapa̱ttairvai sa ā̱tmannā̱rama̍ṇamakuruta̱
tasmā̍danusava̱naṁ pu̍ rō̱ḍāśā̱ niru̍ pyantē̱ tasmā̍danusava̱naṁ pu̍ rō̱ḍāśā̍nā̱ṁ
̍
prāśnīyādā̱tmannē̱vārama̍ ṇaṁ kurutē̱ naina̱g̱ͫ sōmō’ti̍ pavatē brahmavā̱dinō̍
vadanti̱ narcā na yaju̍ ṣā pa̱ṅktirā̎pya̱tē’tha̱ kiṁ ya̱jñasya̍ pāṅkta̱tvamiti̍
dhā̱nāḥ ka̍ra̱ṁbhaḥ pa̍rivā̱paḥ pu̍ rō̱ḍāśa̍ḥ paya̱syā̍ tēna̍ pa̱ṅktirā̎pyatē̱
tadya̱jñasya̍ pāṅkta̱tvam .. 6. 5. 11.. bha̱va̱nti̱ yāni̱ puna̱ḥ śagͫsa̍ti̱
tadviṣva̱ṅkiṁ catu̍ rdaśa ca .. 6. 5. 11..

indrō̍ vr̥̱trāyāyu̱ rvai ya̱jñēna̍ suva̱rgāyēndrō̍ ma̱rudbhi̱raditi̍ rantaryāma


pā̱trēṇa̍ prā̱ṇa u̍ pā̱g̱ͫśupā̱trēṇēndrō̍ vr̥trama̍
̱ ha̱ntasya̱
grahā̱nprānyānyēkādaśa .. ̍

indrō̍ vr̥trāya̱
̱ puna̍r r̥̱tunā̍ha mithu̱ naṁ pa̱śavō̱ nēṣṭa̱ḥ
̍
patnīmupāgśvantaryā̱mayō̱rdvi ca̍tvārigͫśat ..

indrō̍ vr̥trāya̍
̱ pāṅkta̱tvam ..

ṣaṣṭhakāṇḍē ṣaṣṭhaḥ praśnaḥ 6


310

1 su̱ va̱rgāya̱ vā ē̱tāni ̍ lō̱kāya̍ hūyantē̱ yaddā̎kṣi̱ṇāni̱ dvābhyā̱ṁ gārha̍patyē


juhōti dvi̱pādyaja̍māna̱ḥ prati̍ṣṭhityā̱ āgnīd̎ hrē juhōtya̱ntarik̍ ṣa ē̱vā
kra̍matē̱ sadō̱’bhyaiti̍ suva̱rgamē̱vaina̍ṁ lō̱kaṁ ga̍mayati sau̱ rībhyā̍mr̥̱gbhyāṁ
gārha̍patyē juhōtya̱mumē̱vaina̍ṁ lō̱kagͫ sa̱mārō̍hayati̱ naya̍vatya̱rcāgnīdhrē ̎
juhōti suva̱rgasya̍ lō̱kasyā̱bhinīt̎ yai̱ diva̍ṁ gaccha̱ suva̍ḥ pa̱tēti̱
hira̍ṇyagͫ

2 hu̱ tvōdgr̥h̍ ṇāti suva̱rgamē̱vaina̍ṁ lō̱kaṁ ga̍mayati rū̱pēṇa̍ vō


rū̱pama̱bhyaimītyā̍ha rū̱pēṇa̱ hyā̍sāgͫ rū̱pama̱bhyaiti̱ yaddhira̍ṇyēna tu̱ thō
vō̍ vi̱śvavē̍dā̱ vi bha̍ja̱tvityā̍ha tu̱ thō ha̍ sma̱ vai vi̱śvavē̍dā dē̱vānā̱ṁ
dakṣiṇā̱̍ vi bha̍jati̱ tēnaiv̱ ainā̱ vi bha̍jatyē̱tattē̍ agnē̱ rādha̱

3 aiti̱ sōma̍cyuta̱mityā̍ha̱ sōma̍cyuta̱gg̱ hya̍sya̱ rādha̱ aiti̱ tanmi̱trasya̍


pa̱thā na̱yētyā̍ha̱ śāntyā̍ r̥̱tasya̍ pa̱thā prēta̍ ca̱ndrada̍kṣiṇā̱
ityā̍ha sa̱tyaṁ vā r̥̱tagͫ sa̱tyēnai̱vainā̍ r̥̱tēna̱ vi bha̍jati ya̱jñasya̍
pa̱thā su̍ vi̱tā naya̍ntī̱rityā̍ha ya̱jñasya̱ hyē̍tāḥ pa̱thā yanti̱ yaddakṣiṇ̍ ā
brāhma̱ṇama̱dya rā̎dhyāsa̱

̍
4 mr̥ṣimārṣē̱yamityā ̍hai̱ṣa vai brā̎hma̱ṇa r̥ṣir̍ ārṣē̱yō yaḥ
śu̍ śru̱ vāntasmā̍dē̱vamā̍ha̱ vi suva̱ḥ paśya̱ vya̍ntarik̍ ṣa̱mityā̍ha
suva̱rgamē̱vaina̍ṁ lō̱kaṁ ga̍mayati̱ yata̍sva sada̱syair̍ ityā̍ha
mitra̱tvāyā̱smaddā̎trā dēva̱trā ga̍cchata̱ madhu̍ matīḥ pra dā̱tāra̱mā
viś̍ a̱tētyā̍ha va̱yami̱ha pra̍dā̱tāra̱ḥ smō̎’smāna̱mutra̱ madhu̍ matī̱rā
viś̍ a̱tēti̱

5 vāvaitadā̍ha̱ hira̍ṇyaṁ dadāti̱ jyōti̱rvai hira̍ṇya̱ṁ jyōti̍rē̱va pu̱ rastā̎ddhattē


suva̱rgasya̍ lō̱kasyānu̍ khyātyā a̱gnīdhē̍ dadātya̱gnimu̍ khānē̱vartūnprīṇ̍ āti
bra̱hmaṇē̍ dadāti̱ prasū̎tyai̱ hōtrē̍ dadātyā̱tmā vā ē̱ṣa ya̱jñasya̱
yaddhōtā̱tmāna̍mē̱va ya̱jñasya̱ dakṣiṇ̍ ābhi̱ḥ sama̍rdhayati ..

6. 6. 1.. hira̍ṇya̱g̱ͫ rādhō̍ rādhyāsama̱mutra̱ madhu̍ matī̱rā


viś̍ a̱tētya̱ṣṭātrigͫ̍śacca .. 6. 6. 1..

6 sa̱mi̱ṣṭa̱ya̱jūgͫṣi ̍ juhōti ya̱jñasya̱ samiṣ̍ ṭyai̱ yadvai ya̱jñasya̍


krū̱raṁ yadviliṣ̍ ṭa̱ṁ yada̱tyēti̱ yannātyēti̱ yada̍tika̱rōti̱ yannāpi ̍ ka̱rōti̱
tadē̱va taiḥ prīṇ̍ āti̱ nava̍ juhōti̱ nava̱ vai puru̍ ṣē prā̱ṇāḥ puru̍ ṣēṇa ya̱jñaḥ
saṁ mitō̱ ̍ yāvā̍nē̱va ya̱jñastaṁ prīṇāti̱ ̍ ṣaḍr̥gmiy̍ āṇi juhōti̱ ṣaḍvā r̥̱tava̍
̍
r̥̱tūnē̱va prīṇāti̱ ̍
trīṇi̱ yajūgͫṣi̱

7 traya̍ i̱mē lō̱kā i̱mānē̱va lō̱kānprīṇ̍ āti̱ yajña̍ ya̱jñaṁ ga̍ccha ya̱jñapa̍tiṁ
ga̱cchētyā̍ha ya̱jñapa̍timē̱vaina̍ṁ gamayati̱ svāṁ yōniṁ ̍ ga̱cchētyā̍ha̱
svāmē̱vaina̱ṁ yōniṁ ̍ gamayatyē̱ṣa tē ya̱jñō ya̍jñapatē sa̱hasū̎ktavākaḥ su̱ vīra̱
̍
311

ityā̍ha̱ yaja̍māna ē̱va vī̱rya̍ṁ dadhāti vāsiṣ̱ ṭhō ha̍ sātyaha̱vyō dē̍vabhā̱gaṁ
pa̍praccha̱ yathsr̥ñja̍yānbahuyā̱jinō’yīy̍ ajō ya̱jñē

8 ya̱jñaṁ pratya̍tiṣṭhi̱pā 3 ya̱jñapa̱tā 3 viti̱ sa hō̍vāca ya̱jñapatā̱viti̍


sa̱tyādvai sr̥ñja̍yā̱ḥ parā̍ babhūvu̱ riti̍ hōvāca ya̱jñē vāva ya̱jñaḥ
pra̍ti̱ṣṭhāpya̍ āsī̱dyaja̍māna̱syāpa̍rābhāvā̱yēti̱ dēvā̍ gātuvidō gā̱tuṁ vi̱ttvā
gā̱tumi̱tētyā̍ha ya̱jña ē̱va ya̱jñaṁ prati̍ ṣṭhāpayati̱ yaja̍māna̱syāpa̍rābhāvāya
.. 6. 6. 2.. yajūgͫ̍ṣi ya̱jña ēka̍catvārigͫśacca .. 6. 6. 2..

9 a̱va̱bhr̥̱tha̱ya̱jūgͫṣi ̍ juhōti̱ yadē̱vārvā̱cīna̱mēka̍hāyanā̱dēna̍ḥ


ka̱rōti̱ tadē̱va tairava̍ yajatē̱’pō̍’vabhr̥̱thamavait̎ ya̱psu vai varu̍ ṇaḥ
sā̱kṣādē̱va varu̍ ṇa̱mava̍ yajatē̱ vartma̍nā̱ vā a̱nvitya̍ ya̱jñagͫ
rakṣāgͫ̍si jighāgͫsanti̱ sāmnā̎ prastō̱tānvavaiti̱̍ sāma̱ vai ra̍kṣō̱hā
rakṣa̍sā̱mapa̍hatyai̱ trirniḏ hana̱mupaiti̍ ̱ traya̍ i̱mē lō̱kā ē̱bhya ē̱va
lō̱kēbhyō̱ rakṣā̱g̱

10 syapa̍ hanti̱ puru̍ ṣaḥ puruṣō ni̱dhana̱mupaiti̍ ̱ puru̍ ṣaḥ puruṣō̱ hi


ra̍kṣa̱svī rakṣa̍sā̱mapa̍hatyā u̱ rugͫ hi rājā̱ varu̍ ṇaśca̱kārētyā̍ha̱
prati̍ṣṭhityai śa̱taṁ tē̍ rājanbhiṣ̱ aja̍ḥ sa̱hasra̱mityā̍ha bhēṣa̱jamē̱vāsmai ̍
karōtya̱bhiṣṭhit̍ ō̱ varu̍ ṇasya̱ pāśa̱ ityā̍ha varuṇapā̱śamē̱vābhi ti̍ṣṭhati
ba̱ṟhira̱ bhi ju̍ hō̱tyāhu̍ tīnā̱ṁ prati̍ṣṭhityā̱ athō̍ agni̱vatyē̱va
ju̍ hō̱tyapa̍barhiṣaḥ prayā̱jān

11 ya̍jati pra̱jā vai ba̱ṟhiḥ pra̱jā ē̱va va̍ruṇapā̱śānmu̍ ñca̱tyājya̍bhāgau


yajati ya̱jñasyai̱va cakṣu̍ ṣī̱ nāntarē̍ti̱ varu̍ ṇaṁ yajati
varuṇapā̱śādē̱vaina̍ṁ muñcatya̱gnīvaru̍ ṇau yajati sā̱kṣādē̱vaina̍ṁ
varuṇapā̱śānmu̍ ñca̱tyapa̍ barhiṣāvanūyā̱jau ya̍jati pra̱jā vai ba̱ṟhiḥ pra̱jā
ē̱va va̍ruṇapā̱śānmu̍ ñcati ca̱tura̍ḥ prayā̱jān, ya̍jati̱ dvāva̍nūyā̱jau ṣaṭthsaṁ
pa̍dyantē̱ ṣaḍvā r̥tava̍
̱

12 r̥tuṣvē̱va
̱ prati̍ tiṣṭha̱tyava̍bhr̥tha nicaṅku̱ ṇētyā̍ha yathōdi̱tamē̱va
varu̍ ṇa̱mava̍ yajatē samu̱ drē tē̱ hr̥da̍yama̱psva̍ntarityā̍ha
samu̱ drē hya̍ntarvaru̍ ṇa̱ḥ saṁ tvā̍ viśa̱ntvōṣa̍dhīru̱ tāpa̱
ityā̍hā̱dbhirē̱vaina̱mōṣa̍dhībhiḥ sa̱myañca̍ṁ dadhāti̱ dēvīr̍ āpa ē̱ṣa vō̱
garbha̱ ityā̍ha yathāya̱jurē̱vaitatpa̱śavō̱ vai

13 sōmō̱ yadbhin̍ dū̱nāṁ bha̱kṣayē̎tpaśu̱ mānthsyā̱dvaru̍ ṇa̱stvē̍naṁ gr̥hṇīyā̱dyanna


bha̱kṣayē̍dapa̱śuḥ syā̱nnaina̱ṁ varu̍ ṇō gr̥hṇīyādupa̱spr̥śya̍mē̱va
pa̍śu̱ mānbha̍vati̱ naina̱ṁ varu̍ ṇō gr̥hṇāti̱ prati̍yutō̱ varu̍ ṇasya̱ pāśa̱
ityā̍ha varuṇapā̱śādē̱va nirmu̍ cya̱tē’pra̍tīkṣa̱mā ya̍nti̱ varu̍ ṇasyā̱ntarhityā̱
̍
̎ ̍
ēdhō’syēdhiṣī̱mahītyāha sa̱midhai̱vāgniṁ na̍ma̱syanta̍ u̱ pāya̍nti̱ tējō’si̱ ̍
tējō̱ mayi ̍ dhē̱hītyā̍ha̱ tēja̍ ē̱vātmandha̍ttē .. 6. 6. 3.. rakṣāgͫ̍si
prayā̱jānr̥̱tavō̱ vai na̍ma̱syantō̱ dvāda̍śa ca .. 6. 6. 3..
312

14 sphyēna̱ vēdi̱muddha̍nti rathā̱kṣēṇa̱ vi mimītē̱ ̍ yūpa̍ṁ minōti


̍
tri̱vr̥ta̍mē̱va vajragͫ sa̱ṁbhr̥tya̱ bhrātr̥v̍ yāya̱ pra ha̍rati̱ str̥tyai̱
yada̍ntarvē̱di minu̱̍ yāddē̍valō̱kama̱bhi ja̍yē̱dyadba̍hirvē̱di ma̍nuṣyalō̱kaṁ
vē̎dya̱ntasya̍ sa̱ṁdhau min̍ ōtyu̱ bhayō̎rlō̱kayō̍ra̱bhijityā̱̍ upa̍ra saṁ mitāṁ
minuyātpitr̥lō̱kakā̍masya raśa̱na sa̍ṁ mitāṁ manuṣyalō̱kakā̍masya ca̱ṣāla̍
saṁ mitāmindriy̱ akā̍masya̱ sarvā̎nthsa̱mānpra̍ti̱ṣṭhā kā̍masya̱ yē trayō̍
madhya̱māstānthsa̱mānpa̱śukā̍masyai̱tān, vā

15 anu̍ pa̱śava̱ upa̍ tiṣṭhantē paśu̱ mānē̱va bha̍vati̱


vyati̍ṣajē̱dita̍rānpra̱jayai̱vaina̍ṁ pa̱śubhi̱rvyati̍ṣajati̱ yaṁ
kā̱mayē̍ta pra̱māyu̍ kaḥ syā̱diti̍ garta̱mita̱ṁ tasya̍ minuyāduttarā̱rdhya̍ṁ
varṣiṣ̍ ṭha̱matha̱ hrasīy̍ āgͫsamē̱ṣā vai ga̍rta̱midyasyai̱vaṁ mi̱nōti̍
̍
tā̱jakpra mīyatē dakṣiṇā̱rdhya̍ṁ varṣiṣ̍ ṭhaṁ minuyāthsuva̱rgakā̍ma̱syātha̱
̍
hrasīyāgͫsamā̱krama̍ṇamē̱va tathsētu̱ ṁ yaja̍mānaḥ kurutē suva̱rgasya̍ lō̱kasya̱
sama̍ṣṭyai̱

16 yadēka̍smi̱ṉ, yūpē̱ dvē ra̍śa̱nē pa̍ri̱vyaya̍ti̱ tasmā̱dēkō̱ dvē jā̱yē


vin̍ datē̱ yannaikāgͫ̍ raśa̱nāṁ dvayō̱ryūpa̍yōḥ pari̱vyaya̍ti̱ tasmā̱nnaikā̱
dvau patī̍ vindatē̱ yaṁ kā̱mayē̍ta̱ strya̍sya jāyē̱tētyu̍ pā̱ntē tasya̱
vyati̍ṣajē̱thstryē̍vāsya̍ jāyatē̱ yaṁ kā̱mayē̍ta̱ pumā̍nasya jāyē̱tētyā̱ntaṁ tasya̱
pra vē̎ṣṭayē̱tpumā̍nē̱vāsya̍

17 jāya̱tē’su̍ rā̱ vai dē̱vānda̍kṣiṇa̱ta upā̍naya̱ntāndē̱vā


u̍ paśa̱yēnaiv̱ āpā̍nudanta̱ tadu̍ paśa̱yasyō̍paśaya̱tvaṁ yadda̍kṣiṇa̱ta u̍ paśa̱ya
u̍ pa̱śayē̱ bhrātr̥v̍ yāpanuttyai ̱ sarvē̱ vā a̱nyē yūpā̎ḥ paśu̱ mantō’thō̍paśa̱ya
ē̱vāpa̱śustasya̱ yaja̍mānaḥ pa̱śuryanna nir̍ di̱śēdārti̱mārcchē̱dyaja̍mānō̱’sau
tē̍ pa̱śuriti̱ nirdiśē̱dyaṁ
̍ dvi ̱ṣyādyamē̱va

̍
18 dvēṣṭi ̱ tama̍smai pa̱śuṁ nirdiśati̱ yadi ̱ na dvi̱ṣyādā̱khustē̍
pa̱śuriti̍ brūyā̱nna grā̱myānpa̱śūn hi̱nasti̱ nāra̱ṇyānpra̱jāpa̍tiḥ pra̱jā
a̍sr̥jata̱ sō̎’nnādyē̍na̱ vyā̎rdhyata̱ sa ē̱tāmē̍kāda̱śinīm̍ apaśya̱ttayā̱
vai sō’nnādya̱mavāruṁdha̱ yaddaśa̱ yūpā̱ bhava̍nti̱ daśā̎kṣarā viṟ āḍanna̍ṁ
̎ ̍
vi̱rāḍvi̱rājai̱vānnādya̱mava̍ ruṁdhē̱

19 ya ē̍kāda̱śaḥ stana̍ ē̱vāsyai̱ sa du̱ ha ē̱vainā̱ṁ tēna̱ vajrō̱ vā ē̱ṣā saṁ


̍
mīyatē̱ yadē̍kāda̱śinī̱ sēśva̱rā pu̱ rastā̎tpra̱tyañca̍ṁ ya̱jñagͫ saṁ
ma̍rditō̱ryatpā̎tnīva̱taṁ mi̱nōti̍ ya̱jñasya̱ pratyutta̍bdhyai saya̱tvāya̍ .. 6. 6. 4.. vai sama̍ṣṭyai̱
pumā̍nē̱vāsya̱ yamē̱va ru̍ ndhē trig̱ ̱ͫśacca̍ .. 6. 6. 4..

20 pra̱jāpa̍tiḥ pra̱jā a̍sr̥jata̱ sa rir̍ icā̱nō̍’manyata̱ sa


ē̱tāmē̍kāda̱śinīm̍ apaśya̱ttayā̱ vai sa āyu̍ riṁdri̱yaṁ vī̱rya̍mā̱tmanna̍dhatta
̍ khalu̱ vā ē̱ṣa sr̥j̍ atē̱ yō yaja̍tē̱ sa ē̱tarhi ̍ riricā̱na
pra̱jā iva̱
̍ yadē̱ṣaikā̍da̱śinī̱ bhava̱tyāyu̍ rē̱va tayē̎ṁdri̱yaṁ vī̱rya̍ṁ yaja̍māna
iva̱
ā̱tmandha̍ttē̱ praivāgnē̱yēna̍ vāpayati mithu̱ nagͫ sā̍rasva̱tyā ka̍rōti̱ rēta̍ḥ
313

21 sau̱ myēna̍ dadhāti̱ pra ja̍nayati pau̱ ṣṇēna̍ bārhaspa̱tyō bha̍vati̱ brahma̱ vai
dē̱vānā̱ṁ br̥̱haspati̱rbrahma̍ṇai̱vāsmai ̎ pra̱jāḥ pra ja̍nayati vaiśvadē̱vō bha̍vati
vaiśvadē̱vyō̍ vai pra̱jāḥ pra̱jā ē̱vāsmai̱ pra ja̍nayatīndri̱yamē̱vaindrēṇāva̍ ruṁdhē̱
viśa̍ṁ māru̱ tēnaujō̱ bala̍maindrā̱gnēna̍ prasa̱vāya̍ sāviṯ rō nir̍ varuṇa̱tvāya̍
vāru̱ ṇō ma̍dhya̱ta ai̱ndramā la̍bhatē madhya̱ta ē̱vēndri̱yaṁ yaja̍mānē dadhāti

22 pu̱ rastā̍dai̱ndrasya̍ vaiśvadē̱vamā la̍bhatē vaiśvadē̱vaṁ vā anna̱manna̍mē̱va


pu̱ rastā̎ddhattē̱ tasmā̎tpu̱ rastā̱danna̍madyata aiṉ dramā̱labhya̍ māru̱ tamā
la̍bhatē̱ viḍvai ma̱rutō̱ viśa̍mē̱vāsmā̱ anu̍ badhnāti̱ yadi ̍ kā̱mayē̍ta̱
yō’va̍gata̱ḥ sō’pa̍ rudhyatā̱ṁ yō’pa̍ruddha̱ḥ sō’va̍ gaccha̱tvityaiṉ drasya̍
lō̱kē vā̍ru̱ ṇamā la̍bhēta vāru̱ ṇasya̍ lō̱ka ai̱ndraṁ

23 ya ē̱vāva̍gata̱ḥ sō’pa̍ rudhyatē̱ yō’pa̍ruddha̱ḥ sō’va̍ gacchati̱ yadi ̍


kā̱mayē̍ta pra̱jā mu̍ hyēyu̱ riti̍ pa̱śūnvyati̍ṣajētpra̱jā ē̱va mō̍hayati̱
yada̍bhivāha̱tō̍’pāṁ vā̍ru̱ ṇamā̱labhē̍ta pra̱jā varu̍ ṇō gr̥hṇīyāddakṣiṇa̱ta
uda̍ñca̱mā la̍bhatē’pavāha̱tō̍’pāṁ pra̱jānā̱mava̍ruṇagrāhāya .. 6. 6. 5.. rētō̱
yaja̍mānē dadhāti lō̱ka ai̱ndragͫ sa̱pta trigͫ̍śacca .. 6. 6. 5..

24 indra̱ḥ patniy̍ ā̱ manu̍ mayājaya̱ttāṁ parya̍gnikr̥tā̱muda̍sr̥ja̱ttayā̱


manu̍ rārdhnō̱dyatparya̍gnikr̥taṁ pātnīva̱tamu̍ thsr̥̱jati̱ yāmē̱va
manuṟr̥ddhi̱mārdhnō̱ttāmē̱va yaja̍māna r̥dhnōti ya̱jñasya̱ vā apra̍tiṣṭhitādya̱jñaḥ
parā̍ bhavati ya̱jñaṁ pa̍rā̱bhava̍nta̱ṁ yaja̍mā̱nō’nu̱ parā̍ bhavati̱
yadājyē̍na pātnīva̱tagͫ sagg̍sthā̱paya̍ ti ya̱jñasya̱ prati̍ṣṭhityai ya̱jñaṁ
pra̍ti̱tiṣṭha̍nta̱ṁ yaja̍mā̱nō’nu̱ prati̍ tiṣṭhatī̱ṣṭaṁ va̱payā̱

25 bhava̱tyaniṣ̍ ṭaṁ va̱śayātha̍ pātnīva̱tēna̱ pra ca̍rati tī̱rtha ē̱va pra


ca̍ra̱tyathō̍ ē̱tarhyē̱vāsya̱ yāma̍stvā̱ṣṭrō bha̍vati̱ tvaṣṭā̱ vai rēta̍saḥ
si̱ktasya̍ rū̱pāṇi̱ vi ka̍rōti̱ tamē̱va vr̥ṣā̍ṇa̱ṁ patnī̱ṣvapi ̍ sr̥jati̱
sō̎’smai rū̱pāṇi̱ vi ka̍rōti .. 6. 6. 6.. va̱payā̱ ṣaṭ trigͫ̍śacca .. 6. 6. 6..

26 ghnanti̱ vā ē̱tathsōma̱ṁ yada̍bhiṣu̱ ṇvanti̱ yathsau̱ myō bhava̍ti̱ yathā̍


mr̥̱tāyā̍nu̱ stara̍ṇī̱ṁ ghnanti̍ tā̱dr̥gē̱va tadyadu̍ ttarā̱rdhē vā̱ madhyē̍ vā
juhu̱ yāddē̱vatā̎bhyaḥ sa̱mada̍ṁ dadhyāddakṣiṇā̱rdhē ju̍ hōtyē̱ṣā vai pit̍ r̥̱ṇāṁ
diksvāyā̍mē̱va di̱śi pi̱tr̥n̄ ni̱rava̍ dayata udgā̱tr̥bhyō̍ haranti sāmadēva̱tyō̍
vai sau̱ myō yadē̱va sāmna̍śchaṁbaṭku̱ rvanti̱ tasyaiv̱ a sa śānti̱ravē̎

27 kṣantē pa̱vitra̱ṁ vai sau̱ mya ā̱tmāna̍mē̱va pa̍vayantē̱ ya ā̱tmāna̱ṁ na


pa̍ri̱paśyē̍di̱tāsu̍ ḥ syādabhida̱diṁ kr̥̱tvāvē̎kṣēta̱ tasmi̱ṉ, hyā̎tmāna̍ṁ
pari̱paśya̱tyathō̍ ā̱tmāna̍mē̱va pa̍vayatē̱ yō ga̱tama̍nā̱ḥ syāthsō’vē̎kṣēta̱
yanmē̱ mana̱ḥ parā̍gata̱ṁ yadvā̍ mē̱ apa̍rāgatam . rājñā̱ sōmē̍na̱ tadva̱yama̱smāsu̍
dhārayāma̱sīti̱ mana̍ ē̱vātmandā̍dhāra̱

̍ yasava̱nē ya̱jñaḥ
28 na ga̱tama̍nā bhava̱tyapa̱ vai tr̥tī
314

krā̍matījā̱nādanīj̍ ānama̱ bhyā̎gnāvaiṣṇa̱vyarcā ghr̥̱tasya̍ yajatya̱gniḥ sarvā̍


dē̱vatā̱ viṣṇu̍ rya̱jñō dē̱vatā̎ścai̱va ya̱jñaṁ ca̍ dādhārōpā̱g̱ͫśu ya̍jati
mithuna̱tvāya̍ brahmavā̱dinō̍ vadanti mi ̱trō ya̱jñasya̱ sviṣṭaṁ ̍ yuvatē̱ varu̍ ṇō̱
̍ ṁ kva̍ tarhi ̍ ya̱jñaḥ kva̍ yaja̍mānō bhava̱tīti̱ yanmait̎ rāvaru̱ ṇīṁ
duriṣṭa̱
va̱śāmā̱labha̍tē mi̱trēṇai̱va

29 ya̱jñasya̱ sviṣ̍ ṭagͫ śamayati̱ varu̍ ṇēna̱ duriṣ̍ ṭa̱ṁ nārti̱mārccha̍ti̱


yaja̍mānō̱ yathā̱ vai lāṅga̍lēnō̱rvarā̎ṁ prabhi̱ndantyē̱vamr̥k̍ sā̱mē ya̱jñaṁ
pra bhin̍ tō̱ yanmait̎ rāvaru̱ ṇīṁ va̱śāmā̱labha̍tē ya̱jñāyai̱va prabhin̍ nāya
ma̱tya̍ma̱nvavā̎syati̱ śāntyai ̍ yā̱tayā̍māni̱ vā ē̱tasya̱ chandāgͫ̍si̱ ya
̍
ījā̱naśchaṁda̍ sāmē̱ṣa rasō̱ yadva̱śā yanmait̎ rāvaru̱ ṇīṁ va̱śāmā̱labha̍tē̱
chandāg̍syē̱va puna̱rā prīṇ̍ ā̱tyayā̍tayāmatvā̱yāthō̱ chaṁda̍ssvē̱va rasa̍ṁ dadhāti ..

6. 6. 7.. ava̍ dādhāra mi ̱trēṇai̱va prīṇ̍ āti̱ ṣaṭ ca̍ .. 6. 6. 7..

30 dē̱vā vā iṁ ̍ dri̱yaṁ vī̱ryā̎ṁ ’a̱ vya̍bhajanta̱ tatō̱ yada̱tyaśiṣyata̱


̍
tada̍ti grā̱hyā abhava̱ntada̍ti grā̱hyāṇāmati grāhya̱tvaṁ yada̍ti grā̱hyā̍
̍ ̍
gr̥̱hyanta̍ indri̱yamē̱va tadvī̱rya̍ṁ yaja̍māna ā̱tmandha̍ttē̱ tēja̍
āgnē̱yēnē̎ndri̱yamai̱ndrēṇa̍ brahmavarca̱sagͫ sau̱ ryēṇō̍pa̱staṁbha̍na̱ṁ
vā ē̱tadya̱jñasya̱ yada̍tigrā̱hyā̎śca̱krē pr̥̱ṣṭhāni̱ yatpr̥ṣṭhyē̱ na
gr̥h̍ ṇī̱yātprāñca̍ṁ ya̱jñaṁ pr̥̱ṣṭhāni̱ sagͫ śr̥ṇ̍ īyu̱ ryadu̱ kthyē̍

31 gr̥hṇī̱yātpra̱tyañca̍ṁ ya̱jñama̍ti grā̱hyā̎ḥ sagͫ śr̥ṇ̍ īyurviśva̱jiti̱


sarva̍pr̥ṣṭhē grahīta̱vyā̍ ya̱jñasya̍ savīrya̱tvāya̍ pra̱jāpa̍tirdē̱vēbhyō̍
ya̱jñānvyādiś̍ a̱thsa priy̱ āsta̱nūrapa̱ nya̍dhatta̱ tada̍tigrā̱hyā̍
abhava̱ nvita̍nu̱ stasya̍ ya̱jña ityā̍hu̱ ryasyā̍tigrā̱hyā̍ na gr̥̱hyanta̱
ityapya̍gniṣṭō̱mē gra̍hīta̱vyā̍ ya̱jñasya̍ satanu̱ tvāya̍ dē̱vatā̱ vai sarvā̎ḥ
sa̱dr̥śīr̍ āsa̱ntā na vyā̱vr̥ta̍magaccha̱ntē dē̱vā

32 ē̱ta ē̱tāngrahā̍napaśya̱ntāna̍gr̥hṇatāgnē̱yama̱gniraiṉ dramindra̍ ḥ


sau̱ ryagͫ sūrya̱statō̱ vai tē̎’nyābhir̍ dē̱vatā̍bhirvyā̱vr̥ta̍magaccha̱ ṉ,
yasyai̱vaṁ vi̱duṣa̍ ē̱tē grahā̍ gr̥̱hyantē̎ vyā̱vr̥ta̍mē̱va pā̱pmanā̱
bhrātr̥v̍ yēṇa gacchatī̱mē lō̱kā jyōti̍ṣmantaḥ sa̱māva̍dvīryāḥ kā̱ryā̍
ityā̍hurāgnē̱yēnā̱smi3gͫllō̱kē jyōti̍rdhatta aiṉ drēṇā̱ntarikṣa ̍ indravā̱yū hi
sa̱yujau̍ sau̱ ryēṇā̱muṣmi3̍ gͫllō̱kē

33 jyōti̍rdhattē̱ jyōti̍ṣmantō’smā i̱mē lō̱kā bha̍vanti sa̱māva̍dvīryānēnānkuruta


ē̱tān, vai grahā̎nba̱ṁbāvi̱śvava̍yasāvavittā̱ṁ tābhyā̍mi̱mē lō̱kāḥ
parā̎ñcaścā̱rvāñca̍śca̱ prābhu̱ ryasyaiv̱ aṁ vi̱duṣa̍ ē̱tē grahā̍ gr̥̱hyantē̱
prāsmā̍ i̱mē lō̱kāḥ parā̎ñcaścā̱rvāñca̍śca bhānti .. 6. 6. 8.. ukthyē̍ dē̱vā
a̱muṣmi3̍ gͫllō̱ka ēkā̱nna ca̍tvāri̱g̱ͫśacca̍ .. 6. 6. 8..

34 dē̱vā vai yadya̱jñē’ku̍ rvata̱ tadasu̍ rā akurvata̱ tē dē̱vā adā̎bhyē̱


chandāgͫ̍si̱ sava̍nāni̱ sama̍sthāpaya̱ntatō̍ dē̱vā abha̍va̱nparāsu̍ rā̱
315

yasyai̱vaṁ vi̱duṣō’dā̎bhyō gr̥̱hyatē̱ bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō


bhavati̱ yadvai dē̱vā asu̍ rā̱nadā̎bhyē̱nāda̍bhnuva̱ ntadadā̎bhya̱syādābhya̱tvaṁ ya
ē̱vaṁ vēda̍ da̱bhnōtyē̱va bhrātr̥v̍ ya̱ṁ naina̱ṁ bhrātr̥v̍ yō dabhnōtyē̱

35 ṣā vai pra̱jāpa̍tērati mō̱kṣiṇī̱ nāma̍ ta̱nūryadadā̎bhya̱ upa̍naddhasya


gr̥hṇā̱tyati̍muktyā̱ ati̍pā̱pmāna̱ṁ bhrātr̥v̍ yaṁ mucyatē̱ ya ē̱vaṁ vēda̱
ghnanti̱ vā ē̱tathsōma̱ṁ yada̍bhiṣu̱ ṇvanti̱ sōmē̍ ha̱nyamā̍nē ya̱jñō ha̍nyatē
ya̱jñē yaja̍mānō brahmavā̱dinō̍ vadanti̱ kiṁ tadya̱jñē yaja̍mānaḥ kurutē̱ yēna̱
jīva̎nthsuva̱rgaṁ lō̱kamētīti̍ jīvagra̱hō vā ē̱ṣa yadadā̱bhyō’na̍bhiṣutasya gr̥hṇāti̱
jīva̍ntamē̱vainagͫ̍ suva̱rgaṁ lō̱kaṁ ga̍mayati̱ vi vā ē̱tadya̱jñaṁ chin̍ danti̱
yadadā̎bhyē sa2gͫsthā̱paya̍ ntya̱g̱ͫśūnapi ̍ sr̥jati ya̱jñasya̱ saṁta̍tyai ..

6. 6. 9.. da̱bhnō̱tyana̍bhiṣutasya gr̥hṇā̱tyēkā̱nna vigͫ̍śa̱tiśca̍ .. 6. 6. 9..

36 dē̱vā vai pra̱bāhu̱ ggrahā̍nagr̥hṇata̱ sa ē̱taṁ pra̱jāpa̍tira̱g̱ͫśuma̍paśya̱t


tama̍gr̥hṇīta̱ tēna̱ vai sa ā̎rdhnō̱dyasyai̱vaṁ vi̱duṣō̱’g̱ͫśurgr̥̱hyata̍
r̥̱dhnōtyē̱va sa̱kr̥da̍bhiṣutasya gr̥hṇāti sa̱kr̥ddhi sa tēnā’rdhnō̱nmana̍sā
gr̥hṇāti̱ mana̍ iva̱ hi pra̱jāpa̍tiḥ pra̱jāpa̍tē̱rāptyā̱ audu̍ ṁbarēṇa gr̥hṇā̱tyūrgvā
u̍ du̱ ṁbara̱ ūrja̍mē̱vāva̍ ruṁdhē̱ catu̍ ḥ srakti bhavati di ̱kṣvē̍

37 va prati̍ tiṣṭhati̱ yō vā a̱g̱ͫśōrā̱yata̍na̱ṁ vēdā̱yata̍navānbhavati


vāmadē̱vyamiti̱ sāma̱ tadvā a̍syā̱yata̍na̱ṁ mana̍sā̱ gāya̍mānō
gr̥hṇātyā̱yata̍navānē̱va bha̍vati̱ yada̍dhva̱ryura̱g̱ͫśuṁ
gr̥̱hṇannārdhayē̍du̱ bhābhyā̱ṁ nardhyē̍tādhva̱ryavē̍ ca̱ yaja̍mānāya ca̱
yada̱rdhayē̍du̱ bhābhyā̍mr̥dhyē̱tāna̍vānaṁ gr̥hṇāti̱ saivāsyarddhi ̱ṟhira̍ ṇyama̱bhi
vya̍nitya̱mr̥ta̱ṁ vai hira̍ṇya̱māyu̍ ḥ prā̱ṇa āyu̍ ṣai̱vāmr̥ta̍ma̱bhi dhin̍ ōti
śa̱tamā̍naṁ bhavati śa̱tāyu̱ ḥ puru̍ ṣaḥ śa̱tēndriy̍ a̱ āyu̍ ṣyē̱vēndri̱yē prati̍
tiṣṭhati .. 6. 6. 10.. di ̱kṣva̍niti vigͫśa̱tiśca̍ .. 6. 6. 10..

38 pra̱jāpa̍tirdē̱vēbhyō̍ ya̱jñānvyādiśa̱ ̍ thsa rir̍ icā̱nō̍’manyata̱


̍
sa ya̱jñānāgͫ ṣōḍaśa̱dhēṁdri ̱yaṁ vī̱rya̍mā̱tmāna̍ma̱bhi sama̍kkhida̱t
tatṣō̍ḍa̱śya̍bhava̱ nna vai ṣō̍ḍa̱śī nāma̍ ya̱jñō̎’sti̱ yadvāva ṣō̍ḍa̱śagg
stō̱tragͫ ṣō̍ḍa̱śagͫ śa̱straṁ tēna̍ ṣōḍa̱śī tathṣō̍ḍa̱śina̍ḥ ṣōḍaśi̱tvaṁ
yathṣō̍ḍa̱śī gr̥̱hyata̍ indri̱yamē̱va tadvī̱rya̍ṁ yaja̍māna ā̱tmandha̍ttē
dē̱vēbhyō̱ vai su̍ va̱rgō lō̱kō

39 na prābha̍va̱tta ē̱tagͫ ṣō̍ḍa̱śina̍mapaśya̱ntama̍gr̥hṇata̱


tatō̱ vai tēbhya̍ḥ suva̱rgō lō̱kaḥ prābha̍va̱dyathṣō̍ḍa̱śī gr̥̱hyatē̍
suva̱rgasya̍ lō̱kasyā̱bhijit̍ yā̱ indrō̱ vai dē̱vānā̍mānujāva̱ra ā̍sī̱thsa
pra̱jāpa̍ti̱mupā̍dhāva̱ttasmā̍ ē̱tagͫ ṣō̍ḍa̱śina̱ṁ prāya̍ccha̱ttama̍gr̥hṇīta̱
tatō̱ vai sō’gra̍ṁ dē̱vatā̍nā̱ṁ paryai̱dyasyai̱vaṁ vi̱duṣa̍ḥ ṣōḍa̱śī gr̥̱hyatē

40 ’gra̍mē̱va sa̍mā̱nānā̱ṁ paryē̍ti prātaḥsava̱nē gr̥h̍ ṇāti̱ vajrō̱ vai ṣō̍ḍa̱śī


vajra̍ḥ prātaḥsava̱nagg svādē̱vaina̱ṁ yōnē̱rnirgr̥h̍ ṇāti̱ sava̍nēsavanē̱’bhi
316

gr̥h̍ ṇāti̱ sava̍nāthsavanādē̱vaina̱ṁ pra ja̍nayati tr̥tīyasava̱nē pa̱śukā̍masya


gr̥hṇīyā̱dvajrō̱ vai ṣō̍ḍa̱śī pa̱śava̍str̥tīyasava̱naṁ vajrē̍ṇai̱vāsmai ̍
tr̥tīyasava̱nātpa̱śūnava̍ ruṁdhē̱ nōkthyē̍ gr̥hṇīyātpra̱jā vai pa̱śava̍ u̱ kthāni̱
yadu̱ kthyē̍

41 gr̥hṇī̱yātpra̱jāṁ pa̱śūna̍sya̱ nirda̍ hēdatirā̱trē pa̱śukā̍masya


gr̥hṇīyā̱dvajrō̱ vai ṣō̍ḍa̱śī vajrē̍ṇai̱vāsmai ̍ pa̱śūna̍va̱rudhya̱
rātriy̍ ō̱pariṣ̍ ṭācchamaya̱tyapya̍gniṣṭō̱mē rā̍ja̱nya̍sya gr̥hṇīyādvyā̱vr̥tkā̍mō̱
hi rā̍ja̱nyō̍ yaja̍tē sā̱hna ē̱vāsmai̱ vajra̍ṁ gr̥hṇāti̱ sa ē̍na̱ṁ vajrō̱
bhūtyā̍ indhē̱ nirvā̍ dahatyēkavig̱ ̱ͫśagg stō̱traṁ bha̍vati̱ prati̍ṣṭhityai ̱
̍
harivacchasyata̱ indra̍sya priy̱ aṁ dhāmō

42 pā̎pnōti̱ kanīy̍ āgͫsi̱ vai dē̱vēṣu̱ chandā̱g̱syāsa̱ ñjyāyā̱g̱syasu̍ rēṣu̱


tē dē̱vāḥ kanīy̍ asā̱ chaṁda̍sā̱ jyāya̱śchandō̱’bhi vya̍śagͫsa̱ntatō̱ vai
tē’su̍ rāṇāṁ lō̱kama̍vr̥ñjata̱ yatkanīyasā̱ ̍ chaṁda̍sā̱ jyāya̱śchandō̱’bhi
vi̱śagͫsa̍ti̱ bhrātr̥v̍ yasyaiv̱ a tallō̱kaṁ vr̥ṅ̍ ktē̱ ṣaḍa̱kṣarā̱ṇyati̍
rēcayanti̱ ṣaḍvā r̥̱tava̍ r̥̱tūnē̱va prīṇ̍ āti ca̱tvāri̱ pūrvā̱ṇyava̍ kalpayanti̱

43 catu̍ ṣpada ē̱va pa̱śūnava̍ ruṁdhē̱ dvē utta̍rē dvip̱ ada̍ ē̱vāva̍
ruṁdhē’nu̱ ṣṭubha̍ma̱bhi saṁ pā̍dayanti̱ vāgvā a̍nu̱ ṣṭuptasmā̎tprā̱ṇānā̱ṁ
vāgu̍ tta̱mā sa̍mayāviṣi̱tē sūryē̍ ṣōḍa̱śina̍ ḥ stō̱tramu̱ pāka̍rōtyē̱tasmi̱nvai
lō̱ka indrō̍ vr̥trama̍
̱ hanthsā̱kṣādē̱va vajra̱ṁ bhrātr̥v̍ yāya̱ pra
ha̍ratyaruṇapiśa̱ṅgō’śvō̱ dakṣiṇ̍ ai̱tadvai vajra̍sya rū̱pagͫ samr̥d̍ dhyai
.. 6. 6. 11.. lō̱kō vi̱duṣa̍ḥ ṣōḍa̱śī gr̥̱hyatē̱ yadukthyē̍ dhāma̍ kalpayanti
sa̱ptaca̍tvārigͫśacca .. 6. 6. 11..

su̱ va̱rgāya̱ yaddā̎kṣi̱ṇāni ̍ samiṣṭa ya̱jūgṣya̍vabhr̥tha ya̱jūgͫṣi̱


sphyēna̍ pra̱jāpa̍tirēkāda̱śinī̱mindra̱ ḥ patniy̍ ā̱ ghnanti̍ dē̱vā vā in̍ dri̱yaṁ
vī̱ryandē̱vā vā adā̎bhyē dē̱vā vai pra̱bāhu̍ kpra̱jāpa̍tirdē̱vēbhya̱ ḥ sa rir̍ icā̱naḥ
ṣō̍ḍaśa̱dhaikā̍daśa ..

su̱ va̱rgāya̍ yajati pra̱jāḥ sau̱ myēna̍ gr̥hṇī̱yātpra̱tyañca̍ ṅgr̥hṇī̱yātpra̱jāṁ


pa̱śūntrica̍tvārigͫśat ..

su̱ va̱rgāya̱ vajra̍sya rū̱pagͫ samr̥d̍ hyai ..

iti ṣaṣṭhaṁ kāṇḍaṁ saṁpūrṇam 6..

.. taittirīya-saṁhitā ..

.. saptamaṁ kāṇḍam ..
317

.. śrī̱ gu̱ ru̱ bhyō̱ na̱ma̱ḥ .. hariḥ ō(4)m ..

saptamakāṇḍē prathamaḥ praśnaḥ 1

1 pra̱jana̍na̱ṁ jyōti̍ra̱gnirdē̱vatā̍nā̱ṁ jyōti̍rvi̱rāṭchaṁda̍sā̱ṁ


jyōti̍rvi̱rāḍvā̱cō̎’gnau saṁ ti̍ṣṭhatē vi ̱rāja̍ma̱bhi saṁ pa̍dyatē̱
tasmā̱ttajjyōti̍rucyatē̱ dvau stōmau̎ prātaḥsava̱naṁ va̍hatō̱ yathā̎
prā̱ṇaścā̍pā̱naśca̱ dvau mādhya̍ṁdina̱g̱ͫ sava̍na̱ṁ yathā̱ cakṣu̍ śca̱
̍ yasava̱naṁ yathā̱ vāk ca̍ prati̱ṣṭhā ca̱ puru̍ ṣa
śrōtra̍ṁ ca̱ dvau tr̥tī
saṁmitō̱ vā ē̱ṣa ya̱jñō’sthū̍ri̱

2 ryaṁ kāma̍ṁ kā̱maya̍tē̱ tamē̱tēnā̱bhya̍śnutē̱ sarva̱gg̱


hyasthū̍riṇābhyaśnu̱ tē̎’gniṣṭō̱mēna̱ vai pra̱jāpa̍tiḥ pra̱jā a̍sr̥jata̱
tā a̍gniṣṭō̱mēnai̱va parya̍gr̥hṇā̱ttāsā̱ṁ parigr̥ ̍ hītānāmaśvata̱rō’tya̍
pravata̱ tasyānu̱ hāya̱ rēta̱ āda̍tta̱ tadga̍rda̱bhē nya̍mā̱rṭ tasmā̎dgarda̱bhō
̍
dvi̱rētā̱ athō̍ āhu̱ rvaḍa̍ bāyā̱ṁ nya̍mā̱rḍiti̱ tasmā̱dvaḍa̍bā dvi̱rētā̱ athō̍
āhu̱ rōṣa̍dhīṣu̱

3 nya̍mā̱rḍiti̱ tasmā̱dōṣa̍dha̱yō’na̍bhyaktā rēbha̱ntyathō̍ āhuḥ pra̱jāsu̱


nya̍mā̱rḍiti̱ tasmā̎dya̱mau jā̍yētē̱ tasmā̍daśvata̱rō na pra jā̍yata̱ ātta̍rētā̱
hi tasmā̎dba̱ṟhiṣyana̍vaklr̥ptaḥ sarvavēda̱sē vā̍ sa̱hasrē̱ vāva̍klr̥̱ptō’ti̱
hyapra̍vata̱ ya ē̱vaṁ vi̱dvāna̍gniṣṭō̱mēna̱ yaja̍tē̱ prājā̍tāḥ pra̱jā ja̱naya̍ti̱
pari̱ prajā̍tā gr̥hṇāti̱ tasmā̍dāhurjyēṣṭhaya̱jña iti̍

4 pra̱jāpa̍ti̱rvāva jyēṣṭha̱ḥ sa hyē̍tēnāgrē’ya̍jata pra̱jāpa̍tirakāmayata̱ pra


jā̍yē̱yēti̱ sa mu̍ kha̱tastriv̱ r̥ta̱ṁ nira̍mimīta̱ tama̱gnirdē̱vatānva̍sr̥jyata
gāya̱trī chandō̍ rathaṁta̱ragͫ sāma̍ brāhma̱ṇō ma̍nu̱ ṣyā̍ṇāma̱jaḥ pa̍śū̱nāṁ
tasmā̱ttē mukhyā̍ mukha̱tō hyasr̥j̍ ya̱ntōra̍sō bā̱hubhyā̎ṁ pañcada̱śaṁ
nira̍mimīta̱ tamindrō̍ dē̱vatānva̍sr̥jyata triṣ̱ ṭupchandō̍ br̥̱hath

5 sāma̍ rāja̱nyō̍ manu̱ ṣyā̍ṇā̱maviḥ̍ paśū̱nāṁ tasmā̱ttē vī̱ryā̍vantō


vī̱ryā̎ddhyasr̥j̍ yanta madhya̱taḥ sa̍ptada̱śaṁ nira̍mimīta̱ taṁ viśvē̍
dē̱vā dē̱vatā̱ anva̍sr̥jyanta̱ jaga̍tī̱ chandō̍ vairū̱pagͫ sāma̱ vaiśyō̍
manu̱ ṣyā̍ṇā̱ṁ gāva̍ḥ paśū̱nāṁ tasmā̱tta ā̱dyā̍ anna̱ dhānā̱ddhyasr̥j̍ yanta̱
tasmā̱dbhūyāgͫ̍sō̱’nyēbhyō̱ bhūyiṣ̍ ṭhā̱ hi dē̱vatā̱ anvasr̥j̍ yanta pa̱tta
ē̍kavi̱g̱ͫśaṁ nira̍mimīta̱ tama̍nu̱ ṣṭupchandō

6 ’nva̍sr̥jyata vairā̱jagͫ sāma̍ śū̱drō ma̍nu̱ ṣyā̍ṇā̱maśva̍ḥ paśū̱nāṁ


tasmā̱ttau bhū̍tasaṁkrā̱miṇā̱vaśva̍śca śū̱draśca̱ tasmā̎cchū̱drō
ya̱jñē’na̍vaklr̥ptō̱ na hi dē̱vatā̱ anvasr̥j̍ yata̱ tasmā̱tpādā̱vupa̍ jīvataḥ
318

pa̱ttō hyasr̥j̍ yētāṁ prā̱ṇā vai triv̱ r̥da̍rdhamā̱sāḥ pa̍ñcada̱śaḥ pra̱jāpa̍tiḥ


saptada̱śastraya̍ i̱mē lō̱kā a̱sāvā̍di̱tya ē̍kavi̱g̱ͫśa ē̱tasmi̱nvā
̍
ē̱tē śri ̱tā ē̱tasmi̱nprati̍ṣṭhitā̱ ya ē̱vaṁ vēdai̱tasminnē̱va śra̍yata
ē̱tasmi̱nprati̍ tiṣṭhati .. 7. 1. 1.. asthū̍ri̱rōṣa̍dhīṣu jyēṣṭhaya̱jña iti̍
br̥̱hada̍ nu̱ ṣṭupchaṁda̱ḥ prati̍ṣṭhitā̱ nava̍ ca .. 7. 1. 1..

7 prā̱ta̱ḥsa̱va̱nē vai gā̍ya̱trēṇa̱ chaṁda̍sā tri ̱vr̥tē̱ stōmā̍ya̱


jyōti̱rdadha̍dēti tri ̱vr̥tā̎ brahmavarca̱sēna̍ pañcada̱śāya̱ jyōti̱rdadha̍ dēti
pañcada̱śēnauja̍sā vī̱ryē̍ṇa saptada̱śāya̱ jyōti̱rdadha̍dēti saptada̱śēna̍
prājāpa̱tyēna̍ pra̱jana̍nēnaikavig̱ ̱ͫśāya̱ jyōti̱rdadha̍ dēti̱ stōma̍ ē̱va
tathstōmā̍ya̱ jyōti̱rdadha̍ dē̱tyathō̱ stōma̍ ē̱va stōma̍ma̱bhi praṇa̍yati̱ yāva̍ntō̱
vai stōmā̱stāva̍nta̱ḥ kāmā̱stāva̍ntō lō̱kāstāva̍nti̱ jyōtīg̍ṣyē̱tāva̍ta ē̱va
stōmā̍nē̱tāva̍ta̱ḥ kāmā̍nē̱tāva̍tō lō̱kānē̱tāva̍nti̱ jyōtī̱g̱ṣyava̍ ruṁdhē ..

7. 1. 2.. tāva̍ntō lō̱kāstrayō̍daśa ca .. 7. 1. 2..

8 bra̱hma̱vā̱dinō̍ vadanti̱ sa tvai ya̍jēta̱ yō̎’gniṣṭō̱mēna̱ yaja̍mā̱nō’tha̱


sarva̍stōmēna̱ yajē̱tēti̱ yasya̍ tri̱vr̥ta̍manta̱ryanti̍ prā̱ṇāgstasyā̱ntarya̍nti
prā̱ṇēṣu̱ mē’pya̍sa̱diti̱ khalu̱ vai ya̱jñēna̱ yaja̍mānō yajatē̱ yasya̍
pañcada̱śama̍ nta̱ryanti̍ vī̱rya̍ṁ tasyā̱ntarya̍nti vī̱ryē̍ mē’pya̍sa̱diti̱
khalu̱ vai ya̱jñēna̱ yaja̍mānō yajatē̱ yasya̍ saptada̱śama̍nta̱ryanti̍

9 pra̱jāṁ tasyā̱ntarya̍nti pra̱jāyā̱ṁ mē’pya̍sa̱diti̱ khalu̱ vai ya̱jñēna̱


̍
yaja̍mānō yajatē̱ yasyaikavi̱ g̱ͫśama̍nta̱ryanti̍ prati̱ṣṭhāṁ tasyā̱ntarya̍nti
prati̱ṣṭhāyā̱ṁ mē’pya̍sa̱diti̱ khalu̱ vai ya̱jñēna̱ yaja̍mānō yajatē̱
yasya̍ triṇa̱vama̍nta̱ryantyr̥̱tūgśca̱ tasya̍ nakṣa̱triyā̎ṁ ca
vi̱rāja̍ma̱ntarya̍ntyr̥̱tuṣu̱ mē’pya̍sannakṣa̱triyā̍yāṁ ca viṟ ājīti̱

10 khalu̱ vai ya̱jñēna̱ yaja̍mānō yajatē̱ yasya̍ trayastri ̱g̱ͫśama̍nta̱ryanti̍


dē̱vatā̱stasyā̱ntarya̍nti dē̱vatā̍su̱ mē’pya̍sa̱diti̱ khalu̱ vai ya̱jñēna̱
yaja̍mānō yajatē̱ yō vai stōmā̍nāmava̱maṁ pa̍ra̱matā̱ṁ gaccha̍nta̱ṁ vēda̍
para̱matā̍mē̱va ga̍cchati tri̱vr̥dvai stōmā̍nāmava̱mastriv̱ r̥tpa̍ra̱mō ya ē̱vaṁ
vēda̍ para̱matā̍mē̱va ga̍cchati .. 7. 1. 3.. sa̱pta̱da̱śama̍nta̱ryanti̍ vi ̱rājīti̱
catu̍ ścatvārigͫśacca .. 7. 1. 3..

̍
11 aṁgirasō̱ vai sa̱ttramā̍sata̱ tē su̍ va̱rgaṁ lō̱kamā̍ya̱ntēṣāgͫ̍
ha̱viṣmāg̍śca havi̱ṣkr̥ccā̍hīyētā̱ṁ tāva̍kāmayētāgͫ suva̱rgaṁ
̍
lō̱kamiyā̱vēti̱ ̍
tāvē̱taṁ dvirā̱trama̍ paśyatā̱ṁ tamāha̍ratā̱ṁ tēnā̍yajētā̱ṁ
̍
tatō̱ vai tau su̍ va̱rgaṁ lō̱kamaitā̱ṁ ya ē̱vaṁ viḏ vāndvir̍ ā̱trēṇa̱ yaja̍tē
suva̱rgamē̱va lō̱kamē̍ti̱ tāvaitā̱ṁ pūrvē̱ṇāhnāga̍cchatā̱mutta̍rēṇā

12 ’bhipla̱vaḥ pūrva̱maha̍rbhavati̱ gati̱rutta̍ra̱ṁ jyōti̍ṣṭōmō’gniṣṭō̱maḥ


pūrva̱maha̍rbhavati̱ tēja̱stēnāva̍ ruṁdhē̱ sarva̍stōmō’tirā̱tra utta̍ra̱g̱ͫ
sarva̱syāptyai ̱ sarva̱syāva̍ruddhyai gāya̱traṁ pūrvēha̱nthsāma̍ bhavati̱ tējō̱ vai
319

gā̍ya̱trī gā̍ya̱trī bra̍hmavarca̱saṁ tēja̍ ē̱va bra̍hmavarca̱samā̱tmandha̍ttē̱


traiṣṭu̍ bha̱mutta̍ra̱ ōjō̱ vai vī̱rya̍ṁ tri̱ṣṭugōja̍ ē̱va vī̱rya̍mā̱tmandha̍ttē
rathaṁta̱raṁ pūrvē

13 ’ha̱nthsāma̍ bhavatī̱yaṁ vai ra̍thaṁta̱rama̱syāmē̱va prati̍ tiṣṭhati


br̥̱hadutta̍rē̱’sau vai br̥̱hada̱muṣyā̍mē̱va prati̍ tiṣṭhati̱ tadā̍hu̱ ḥ kva̍
jaga̍tī cānu̱ ṣṭupcēti̍ vaikhāna̱saṁ pūrvē’ha̱nthsāma̍ bhavati̱ tēna̱ jaga̍tyai̱
naiti̍ ṣōḍa̱śyutta̍rē̱ tēnā̍nu̱ ṣṭubhō’thā̍hu̱ ryathsa̍mā̱nē̎’rdhamā̱sē
syātā̍manyata̱rasyāhnō̍ vī̱rya̍manu̍ padyē̱tētya̍māvā̱syā̍yā̱ṁ
pūrva̱maha̍rbhava̱tyutta̍rasmi̱nnutta̍ra̱ṁ nānai̱vārdha̍mā̱sayō̎rbhavatō̱ nānā̍vīryē
bhavatō ha̱viṣma̍nnidhana̱ṁ pūrva̱maha̍rbhavati haviṣ̱ kr̥nnid̍ hana̱mutta̍ra̱ṁ
prati̍ṣṭhityai .. 7. 1. 4.. utta̍rēṇa rathanta̱raṁ pūrvē’nvēka̍ vigͫśatiśca .. 7. 1. 4..

14 āpō̱ vā i̱damagrē̍ sali̱lamā̍sī̱ttasmin̍ pra̱jāpa̍tirvā̱yurbhū̱tvāca̍ra̱thsa


i̱māma̍paśya̱ttāṁ va̍rā̱hō bhū̱tvāha̍ra̱ttāṁ vi̱śvaka̍rmā bhū̱tvā
vya̍mā̱rṭsāpra̍thata̱ sā pr̥t̍ hi̱vya̍bhava̱ttatpr̥t̍ hi̱vyai pr̥t̍ hivi̱tvaṁ
tasyā̍maśrāmyatpra̱jāpa̍ti̱ḥ sa dē̱vāna̍sr̥jata̱ vasū̎nru̱ drānā̍di̱tyāntē dē̱vāḥ
pra̱jāpa̍timabruva̱ n pra jā̍yāmahā̱ iti̱ sō̎’bravī̱d

15 yathā̱haṁ yu̱ ṣmāgstapa̱sāsr̥k̍ ṣyē̱vaṁ tapa̍si pra̱jana̍namicchadhva̱miti̱


tēbhyō̱’gnimā̱yata̍na̱ṁ prāya̍cchadē̱tēnā̱yata̍nēna śrāmya̱tēti̱
tē̎’gninā̱yata̍ nēnāśrāmya̱ntē sa̍ṁvathsa̱ra ēkā̱ṁ gāma̍sr̥janta̱ tāṁ vasu̍ bhyō
ru̱ drēbhya̍ ādi̱tyēbhya̱ḥ prāya̍cchannē̱tāgͫ ra̍kṣadhva̱miti̱ tāṁ vasa̍vō ru̱ drā
ā̍di̱tyā a̍rakṣanta̱ sā vasu̍ bhyō ru̱ drēbhya̍ ādi̱tyēbhya̱ḥ prājā̍yata̱ trīṇi ̍ ca

16 śa̱tāni̱ traya̍strigͫśata̱ṁ cātha̱ saiva sa̍hasrata̱mya̍bhava̱ttē


dē̱vāḥ pra̱jāpa̍timabruvanthsa̱ hasrē̍ṇa nō yāja̱yēti̱ sō̎’gniṣṭō̱mēna̱
vasū̍nayājaya̱tta i ̱maṁ lō̱kama̍jaya̱ntaccā̍dadu̱ ḥ sa u̱ kthyē̍na
ru̱ drāna̍yājaya̱ ntē̎’ntarikṣamajaya̱
̍ ntaccā̍dadu̱ ḥ
sō̍’tirā̱trēṇā̍di̱tyāna̍yājaya̱ttē̍’muṁ
lō̱kama̍jaya̱ntaccā̍dadu̱ stada̱ ntarik̍ ṣa̱ṁ

̎
17 vyavairyata̱ tasmā̎dru̱ drā ghātu̍ kā anāyata̱nā hi tasmā̍dāhuḥ śithiḻ aṁ vai
ma̍dhya̱mamaha̍strirā̱trasya̱ vi hi tada̱vairya̱tēti̱ traiṣṭu̍ bhaṁ madhya̱masyāhna̱
ājya̍ṁ bhavati sa̱ṁyānā̍ni sū̱ktāni ̍ śagͫsati ṣōḍa̱śinagͫ̍ śagͫsa̱tyahnō̱
̍
dhr̥tyā̱ aśithilaṁ bhāvāya̱ tasmā̎ttrirā̱trasyā̎gniṣṭō̱ma ē̱va pra̍tha̱mamaha̍ḥ
syā̱dathō̱kthyō’thā̍tirā̱tra ē̱ṣāṁ lō̱kānā̱ṁ vidhr̥t̍ yai̱ trīṇit̍ rīṇi
śa̱tānya̍nūcīnā̱hamavya̍vacchinnāni dadā

18 tyē̱ṣāṁ lō̱kānā̱manu̱ saṁta̍tyai da̱śata̱ṁ na vi cchin̍ dyādviṟ āja̱ṁ


nēdvic̍ chi̱nadā̱nītyatha̱ yā sa̍hasrata̱myāsī̱ttasyā̱mindra̍śca̱ viṣṇu̍ śca̱
vyāya̍cchētā̱g̱ͫ sa indrō̍’manyatā̱nayā̱ vā i̱daṁ viṣṇu̍ ḥ sa̱hasra̍ṁ varkṣyata̱
iti̱ tasyā̍makalpētā̱ṁ dvibhā̍ga̱ indra̱str̥tī̍yē̱ viṣṇu̱ stadvā ē̱ṣābhyanū̎cyata
̍
u̱ bhā jigyathu̱ riti̱ tāṁ vā ē̱tāma̍cchāvā̱ka
320

19 ē̱va śagͫ̍sa̱tyatha̱ yā sa̍hasrata̱mī sā hōtrē̱ dēyēti̱ hōtā̍ra̱ṁ


vā a̱bhyati̍ricyatē̱ yada̍ti̱ricya̍tē̱ hōtānā̎ptasyāpayiṯ āthā̍hurunnē̱trē
dēyētyati̍riktā̱ vā ē̱ṣā sa̱hasra̱syāti̍rikta unnē̱tartvijā̱mathā̍hu̱ ḥ sarvē̎bhyaḥ
sada̱syē̎bhyō̱ dēyētyathā̍hurudā̱kr̥tyā̱ sā vaśa̍ṁ carē̱dityathā̍hurbra̱ hmaṇē̍
cā̱gnīdhē̍ ca̱ dēyēti̱

20 dvibhā̍gaṁ bra̱hmaṇē̱ tr̥tī̍yama̱gnīdha̍ ai̱ndrō vai bra̱hmā


̎ vō̎’gnīdyathai̱va tāvaka̍lpētā̱mityathā̍hu̱ ryā ka̍lyā̱ṇī ba̍hurū̱pā sā
vaiṣṇa̱
dēyētyathā̍hu̱ ryā dvir̍ ū̱pōbha̱yata̍ ēnī̱ sā dēyēti̍ sa̱hasra̍sya̱ parigr̥
̍ hītyai̱
tadvā ē̱tathsa̱hasra̱syāya̍nagͫ sa̱hasragg̍ stō̱trīyā̎ḥ sa̱hasra̱ṁ dakṣiṇ̍ āḥ
sa̱hasra̍ saṁmitaḥ suva̱rgō lō̱kaḥ su̍ va̱rgasya̍ lō̱kasyā̱bhijit̍ yai ..

7. 1. 5.. a̱bra̱vī̱cca̱ tada̱ntarik̍ ṣandadātyacchāvā̱kaśca̱ dēyēti̍


sa̱ptaca̍tvārigͫśacca .. 7. 1. 5..

21 sōmō̱ vai sa̱hasra̍mavinda̱ttamindrō’nva̍vinda̱ttau ya̱mō


nyāga̍ccha̱ttāva̍bravī̱dastu̱ mē’trāpītyastu̱ hī3 itya̍brūtā̱g̱ͫ sa ya̱ma
ēka̍syāṁ vī̱rya̍ṁ parya̍paśyadi̱yaṁ vā a̱sya sa̱hasra̍sya vī̱rya̍ṁ bibha̱rtīti̱
tāva̍bravīdi̱yaṁ mamāstvē̱tadyu̱ vayō̱riti̱ tāva̍brūtā̱g̱ͫ sarvē̱ vā ē̱tadē̱tasyā̎ṁ
vī̱rya̍ṁ

22 pari ̍ paśyā̱mō’gͫśa̱mā ha̍rāmahā̱ iti̱ tasyā̱magͫśa̱māha̍ranta̱


tāma̱psu prāvē̍śaya̱nthsōmā̍yō̱dēhīti̱ sā rōhiṇ̍ ī piṅga̱ laika̍ hāyanī rū̱paṁ
kr̥tvā
̱ traya̍strigͫśatā ca tri ̱bhiśca̍ śa̱taiḥ sa̱hōdaittasmā̱drōhiṇ̍ yā
piṅga̱ layaika̍hāyanyā̱ sōma̍ṁ krīṇīyā̱dya ē̱vaṁ vi̱dvān rōhiṇ̍ yā
piṅga̱ layaika̍hāyanyā̱ sōma̍ṁ krī̱ṇāti̱ traya̍strigͫśatā cai̱vāsya̍ tri̱bhiśca̍

23 śa̱taiḥ sōma̍ḥ krī̱tō bha̍vati̱ sukrītēna ̍ yajatē̱ tāma̱psu


̍ ̍ ̍
prāvēśaya̱nnindrāyō̱dēhīti̱ sā rōhiṇī lakṣma̱ṇā pa̍ṣṭhau̱ hī vārtra̍ghnī rū̱paṁ
kr̥tvā
̱ traya̍strigͫśatā ca tri ̱bhiśca̍ śa̱taiḥ sa̱hōdaittasmā̱drōhiṇ̍ īṁ
lakṣma̱ṇāṁ pa̍ṣṭhau̱ hīṁ vārtra̍ghnīṁ dadyā̱dya ē̱vaṁ vi̱dvānrōhiṇīṁ ̍ lakṣma̱ṇāṁ
̍
pa̍ṣṭhau̱ hīṁ vārtra̍ghnī̱ṁ dadāti̱ traya̍strigͫśaccai̱vāsya̱ trīṇi ca̍
śa̱tāni̱ sā da̱ttā

24 bha̍vati̱ tāma̱psu prāvē̍śayan, ya̱māyō̱dēhīti̱ sā jara̍tī mū̱rkhā ta̍jjagha̱nyā


rū̱paṁ kr̥̱tvā traya̍strigͫśatā ca tri̱bhiśca̍ śa̱taiḥ sa̱hōdaittasmā̱jjara̍tīṁ
mū̱rkhāṁ ta̍jjagha̱nyāma̍nu̱ stara̍ṇīṁ kurvīta̱ ya ē̱vaṁ vi̱dvāñjara̍tīṁ mū̱rkhāṁ
ta̍jjagha̱nyāma̍nu̱ stara̍ṇīṁ kuru̱ tē traya̍strigͫśaccai̱vāsya̱ trīṇi ̍ ca
̍ llō̱kē bha̍vati̱ vāgē̱va sa̍hasrata̱mī tasmā̱d
śa̱tāni̱ sāmuṣmi3gͫ

25 varō̱ dēya̱ḥ sā hi vara̍ḥ sa̱hasra̍masya̱ sā da̱ttā bha̍vati̱ tasmā̱dvarō̱


na pra̍ti̱gr̥hya̱ḥ sā hi vara̍ḥ sa̱hasra̍masya̱ prati̍gr̥hītaṁ bhavatī̱yaṁ vara̱
iti̍ brūyā̱dathā̱nyāṁ brū̍yādi̱yaṁ mamēti̱ tathā̎sya̱ tathsa̱hasra̱mapra̍tigr̥hītaṁ
321

bhavatyubhayata ē̱nī syā̱ttadā̍huranyata ē̱nī syā̎thsa̱hasra̍ṁ pa̱rastā̱dēta̱miti̱


yaiva vara̍ḥ

26 kalyā̱ṇī rū̱pasa̍mr̥ddhā̱ sā syā̱thsā hi vara̱ḥ samr̥d̍ dhyai̱


tāmutta̍rē̱ṇāgnīd̎ hraṁ paryā̱ṇīyā̍hava̱nīya̱syāntē̎ drōṇakala̱śamava̍
ghrāpayē̱dā jig̍ hra ka̱laśa̍ṁ mahyu̱ rudhā̍rā̱ paya̍sva̱tyā tvā̍ viśa̱ntvinda̍vaḥ
samu̱ dramiv̍ a̱ sindha̍va̱ ḥ sā mā̍ sa̱hasra̱ ā bha̍ja pra̱jayā̍ pa̱śubhiḥ̍ sa̱ha
puna̱rmā’ viś̍ atādra̱yiriti̍ pra̱jayai̱vaina̍ṁ pa̱śubhī ̍ ra̱yyā sa

27 ma̍rdhayati pra̱jāvā̎npaśu̱ mānra̍yi̱mānbha̍vati̱ ya ē̱vaṁ vēda̱ tayā̍


sa̱hāgnīd̎ hraṁ pa̱rētya̍ pu̱ rastā̎tpra̱tīcyā̱ṁ tiṣṭha̍ntyāṁ juhuyādu̱ bhā
̍
jigyathu̱ rna parā̍ jayēthē̱ na parā̍ jigyē kata̱raśca̱nainō̎ḥ . indra̍śca viṣṇō̱
yadapa̍spr̥dhēthāṁ trē̱dhā sa̱hasra̱ṁ vi tadair̍ ayēthā̱miti̍ trēdhāvibha̱ktaṁ vai
̍
trirā̱trē sa̱hasragͫ̍ sāha̱srīmē̱vainā̎ṁ karōti sa̱hasra̍syai̱vainā̱ṁ mātrā̎ṁ

28 karōti rū̱pāṇi ̍ juhōti rū̱pairē̱vainā̱g̱ͫ sama̍rdhayati̱ tasyā̍


upō̱tthāya̱ karṇa̱mā ja̍pē̱diḍē̱ rantē’dit̍ ē̱ sara̍svati̱ priyē̱ prēya̍si̱
mahi̱ viśru̍ tyē̱tāni ̍ tē aghniyē̱ nāmā̍ni su̱ kr̥ta̍ṁ mā dē̱vēṣu̍ brūtā̱diti̍
dē̱vēbhya̍ ē̱vaina̱mā vē̍daya̱tyanvē̍naṁ dē̱vā bu̍ dhyantē .. 7. 1. 6.. ē̱tadē̱tasyā̎ṁ
vī̱rya̍masya triḇ hiśca̍ da̱ttā sa̍hasrata̱mī tasmā̍dē̱va vara̱ḥ saṁ mātrā̱mēkā̱nna
ca̍tvāri̱g̱ͫśacca̍ .. 7. 1. 6..

29 sa̱ha̱sra̱ta̱myā̍ vai yaja̍mānaḥ suva̱rgaṁ lō̱kamē̍ti̱ sainagͫ̍ suva̱rgaṁ


lō̱kaṁ ga̍mayati̱ sā mā̍ suva̱rgaṁ lō̱kaṁ ga̍ma̱yētyā̍ha suva̱rgamē̱vaina̍ṁ lō̱kaṁ
ga̍mayati̱ sā mā̱ jyōti̍ṣmantaṁ lō̱kaṁ ga̍ma̱yētyā̍ha̱ jyōti̍ṣmantamē̱vaina̍ṁ
lō̱kaṁ ga̍mayati̱ sā mā̱ sarvā̱npuṇyā̎3gͫllō̱kānga̍ma̱yētyā̍ha̱ sarvā̍nē̱vaina̱ṁ
puṇyā̎3gͫ llō̱kānga̍mayati̱ sā

30 mā̎ prati̱ṣṭhāṁ ga̍maya pra̱jayā̍ pa̱śubhiḥ̍ sa̱ha puna̱rmā


viś̍ atādra̱yiriti̍ pra̱jayai̱vaina̍ṁ pa̱śubhī ̍ ra̱yyāṁ prati̍ṣṭhāpayati
pra̱jāvā̎npaśu̱ mānra̍yi̱mānbha̍vati̱ ya ē̱vaṁ vēda̱ tāma̱gnīdhē̍ vā bra̱hmaṇē̍
vā̱ hōtrē̍ vōdgā̱trē vā̎dhva̱ryavē̍ vā dadyāthsa̱hasra̍masya̱ sā da̱ttā bha̍vati
sa̱hasra̍masya̱ prati̍gr̥hītaṁ bhavati̱ yastāmavid̍ vān

31 pratigr̥̱hṇāti̱ tāṁ prati̍ gr̥hṇīyā̱dēkā̍si̱ na sa̱hasra̱mēkā̎ṁ tvā bhū̱tāṁ


prati̍ gr̥hṇāmi̱ na sa̱hasra̱mēkā̍ mā bhū̱tā viśa̱ ̍ mā sa̱hasra̱mityēkā̍mē̱vainā̎ṁ
bhū̱tāṁ prati̍ gr̥hṇāti̱ na sa̱hasra̱ṁ ya ē̱vaṁ vēda̍ syō̱nāsi ̍ su̱ ṣadā̍ su̱ śēvā̎
syō̱nā mā viś̍ a su̱ ṣadā̱ mā viś̍ a su̱ śēvā̱ mā vi̱śē

32 tyā̍ha syō̱naivainagͫ̍ su̱ ṣadā̍ su̱ śēvā̍ bhū̱tāviś̍ ati̱


nainagͫ̍ hinasti brahmavā̱dinō̍ vadanti sa̱hasragͫ̍ sahasrata̱myanvē̱tī
3 sa̍hasrata̱mīgͫ sa̱hasrā 3 miti̱ yatprācīm ̍ uthsr̥̱jēthsa̱hasragͫ̍
sahasrata̱myanviy̍ ā̱ttathsa̱hasra̍maprajñā̱tragͫ su̍ va̱rgaṁ lō̱kaṁ na pra
jā̍nīyātpra̱tīcī̱muthsr̥j̍ ati̱ tāgͫ sa̱hasra̱manu̍ pa̱ryāva̍rtatē̱ sā
322

pra̍jāna̱tī su̍ va̱rgaṁ lō̱kamē̍ti̱ yaja̍mānama̱bhyuthsr̥j̍ ati kṣip̱ rē sa̱hasra̱ṁ


pra jā̍yata utta̱mā nī̱yatē̎ pratha̱mā dē̱vānga̍cchati .. 7. 1. 7.. lō̱kānga̍mayati̱
̍
sā’vidvānthsu̱ ̍ yaja̍māna̱ndvāda̍śa ca .. 7. 1. 7..
śēvā̱ mā’viśa̱

̍
33 atriradadā̱daurvā ̍ya pra̱jāṁ pu̱ trakā̍māya̱ sa riricā̱nō
̍ ̍ ’manyata̱ nirvīr̎ yaḥ
śithi̱lō yā̱tayāmā̱ sa ē̱taṁ ca̍tūrā̱trama̍paśya̱ttamāha̍ra̱ttēnā̍yajata̱
̍
tatō̱ vai tasya̍ ca̱tvārō̍ vī̱rā ājā̍yanta̱ suhō̍tā̱ sū̎dgātā̱ sva̍dhvaryu̱ ḥ
susa̍bhēyō̱ ya ē̱vaṁ vi̱dvāgśca̍tūrā̱trēṇa̱ yaja̍ta̱ āsya̍ ca̱tvārō̍ vī̱rā
jā̍yantē̱ suhō̍tā̱ sū̎dgātā̱ sva̍dhvaryu̱ ḥ susa̍bhēyō̱ yē ca̍turvig̱ ̱ͫśāḥ
pava̍mānā brahmavarca̱saṁ tad

34 ya u̱ dyanta̱ḥ stōmā̱ḥ śrīḥ sātrigg̍ śra̱ddhādē̍va̱ṁ yaja̍mānaṁ ca̱tvāri ̍


vī̱ryā̍ṇi̱ nōpā̍nama̱ ntēja̍ indri̱yaṁ bra̍hmavarca̱sama̱nnādya̱g̱ͫ sa
ē̱tāgśca̱tura̱ścatu̍ ṣṭōmā̱nthsōmā̍napaśya̱ttānāha̍ra̱ttaira̍yajata̱ tēja̍ ē̱va
pra̍tha̱mēnāvā̍ruṁdhēṁdriy̱ aṁ dvi ̱tīyē̍na brahmavarca̱saṁ tr̥̱tīyē̍nā̱nnādya̍ṁ
catu̱ rthēna̱ ya ē̱vaṁ vi̱dvāgśca̱tura̱ścatu̍ ṣṭōmā̱nthsōmā̍nā̱hara̍ti̱
tairyaja̍tē̱ tēja̍ ē̱va pra̍tha̱mēnāva̍ ruṁdha iṁdri ̱yaṁ dvi̱tīyē̍na brahmavarca̱saṁ
tr̥̱tīyē̍nā̱nnādya̍ṁ catu̱ rthēna̱ yāmē̱vātri̱ṟr̥ddhi̱mārdhnō̱ttāmē̱va yaja̍māna
r̥dhnōti .. 7. 1. 8.. tattēja̍ ē̱vāṣṭāda̍śa ca .. 7. 1. 8..

35 ja̱mada̍gni̱ḥ puṣṭik̍ āmaścatūrā̱trēṇā̍yajata̱ sa ē̱tānpōṣāgͫ̍


apuṣya̱ttasmā̎tpali̱tau jāma̍dagniyau̱ na saṁ jā̍nātē ē̱tānē̱va pōṣā̎npuṣyati̱ ya
ē̱vaṁ vi ̱dvāgśca̍tūrā̱trēṇa̱ yaja̍tē purōḍā̱śinya̍ upa̱sadō̍ bhavanti pa̱śavō̱
vai pu̍ rō̱ḍāśa̍ḥ pa̱śūnē̱vāva̍ ru̱ ṁdhē’nna̱ṁ vai pu̍ rō̱ḍāśō’nna̍mē̱vāva̍
ruṁdhē’nnā̱daḥ pa̍śu̱ mānbha̍vati̱ ya ē̱vaṁ vi̱dvāgśca̍tūrā̱trēṇa̱ yaja̍tē ..

7. 1. 9.. ja̱mada̍gnira̱ṣṭā ca̍tvārigͫśat .. 7. 1. 9..

36 sa̱ṁva̱thsa̱rō vā i̱damēka̍ āsī̱thsō̍’kāmayata̱rtūnthsr̥j̍ ē̱yēti̱ sa ē̱taṁ


pa̍ñcarā̱trama̍paśya̱ttamāha̍ra̱ttēnā̍yajata̱ tatō̱ vai sa r̥̱tūna̍sr̥jata̱
ya ē̱vaṁ vi̱dvānpa̍ ñcarā̱trēṇa̱ yaja̍tē̱ praiva jā̍yatē̱ ta r̥̱tava̍ḥ sr̥̱ṣṭā
na vyāva̍rtanta̱ ta ē̱taṁ pa̍ñcarā̱trama̍paśya̱ntamāha̍ra̱ntēnā̍yajanta̱ tatō̱
vai tē vyāva̍rtanta̱

37 ya ē̱vaṁ vi ̱dvānpa̍ñcarā̱trēṇa̱ yaja̍tē̱ vi pā̱pmanā̱


bhrātr̥v̍ yē̱ṇāva̍rtatē̱ sārva̍sēniḥ śaucē̱yō̍’kāmayata paśu̱ mānthsyā̱miti̱ sa
ē̱taṁ pa̍ñcarā̱tramāha̍ra̱ttēnā̍yajata̱ tatō̱ vai sa sa̱hasra̍ṁ pa̱śūnprāpnō̱dya
ē̱vaṁ vi ̱dvānpa̍ñcarā̱trēṇa̱ yaja̍tē̱ pra sa̱hasra̍ṁ pa̱śūnā̎pnōti baba̱raḥ
prāvā̍haṇirakāmayata vā̱caḥ pra̍vadi̱tā syā̱miti̱ sa ē̱taṁ pa̍ñcarā̱tramā

38 ’ha̍ra̱ttēnā̍yajata̱ tatō̱ vai sa vā̱caḥ pra̍vadi̱tābha̍va̱ dya ē̱vaṁ


vi̱dvānpa̍ñcarā̱trēṇa̱ yaja̍tē pravadiṯ aiva vā̱cō bha̍va̱tyathō̍ ēnaṁ
vā̱caspati̱rityā̍hu̱ ranā̎ptaścatūrā̱trō’ti̍riktaḥ ṣaḍrā̱trō’tha̱ vā ē̱ṣa
sa̍ṁ pra̱ti ya̱jñō yatpa̍ñcarā̱trō ya ē̱vaṁ vi̱dvānpa̍ñcarā̱trēṇa̱ yaja̍tē
323

saṁ pra̱tyē̍va ya̱jñēna̍ yajatē pañcarā̱trō bha̍vati̱ pañca̱ vā r̥tava̍


̱ ḥ
saṁvathsa̱ra

39 r̥tuṣvē̱va
̱ sa̍ṁvathsa̱rē prati̍ tiṣṭha̱tyathō̱ pañcā̎kṣarā
pa̱ṅktiḥ pāṅktō̍ ya̱jñō ya̱jñamē̱vāva̍ ruṁdhē triv̱ r̥da̍gniṣṭō̱mō
bha̍vati̱ tēja̍ ē̱vāva̍ ruṁdhē pañcada̱śō bha̍vatīndri̱yamē̱vāva̍
ruṁdhē saptada̱śō bha̍vatya̱nnādya̱syāva̍ruddhyā̱ athō̱ praiva tēna̍
jāyatē pañcavi ̱g̱ͫśō̎’gniṣṭō̱mō bha̍vati pra̱jāpa̍tē̱rāptyai ̍
mahāvra̱tavā̍na̱nnādya̱syāva̍ruddhyai viśva̱jithsarva̍pr̥ṣṭhō’tirā̱trō bha̍vati̱
sarva̍syā̱bhijit̍ yai .. 7. 1. 10.. tē vyāva̍rtanta pravadi ̱tā syā̱miti̱ sa ē̱taṁ
pa̍ñcarā̱tramā sa̍ṁvathsa̱rō̍’bhijit̍ yai .. 7. 1. 10..

40 dē̱vasya̍ tvā saviṯ uḥ pra̍sa̱vē̎’śvinō̎rbā̱hubhyā̎ṁ pū̱ṣṇō hastā̎bhyā̱mā


da̍da i̱māma̍gr̥bhṇanraśa̱ nāmr̥̱tasya̱ pūrva̱ āyu̍ ṣi vi̱dathē̍ṣu ka̱vyā . tayā̍
dē̱vāḥ su̱ tamā ba̍bhūvurr̥̱tasya̱ sāma̎nthsa̱ramā̱rapa̍ntī .. a̱bhi̱dhā a̍si̱
bhuva̍ namasi ya̱ntāsi ̍ dha̱rtāsi̱ sō̎’gniṁ vaiś̎ vāna̱ragͫ sapra̍tha saṁ gaccha̱
svāhā̍kr̥taḥ pr̥thi̱vyāṁ ya̱ntā rāḍya̱ntāsi̱ yama̍nō dha̱rtāsi ̍ dha̱ruṇa̍ḥ kr̥̱ṣyai
tvā̱ kṣēmā̍ya tvā ra̱yyai tvā̱ pōṣā̍ya tvā pr̥thi̱vyai tvā̱ntarik̍ ṣāya tvā div̱ ē
tvā̍ sa̱tē tvāsa̍tē tvā̱dbhyastvauṣa̍dhībhyastvā̱ viśvē̎bhyastvā bhū̱tēbhya̍ ḥ ..

7. 1. 11.. dha̱ruṇa̱ḥ pañca̍vigͫśatiśca .. 7. 1. 11..

41 vi ̱bhūrmā̱trā pra̱bhūḥ pi̱trāśvō̍’si̱ hayō̱’syatyō̍’si̱ narō̱’syarvā̍si̱


sapti̍rasi vā̱jya̍si̱ vr̥ṣā̍si nr̥̱maṇā̍ asi̱ yayu̱ rnāmā̎syādi̱tyānā̱ṁ
patvānvih̍ ya̱gnayē̱ svāhā̱ svāhē̎ndrā̱gnibhyā̱g̱ svāhā̎ pra̱jāpa̍tayē̱ svāhā̱
viśvē̎bhyō dē̱vēbhya̱ ḥ svāhā̱ sarvā̎bhyō dē̱vatā̎bhya i̱ha dhr̥ti̱ḥ svāhē̱ha
vidhr̥ti̍ ̱ḥ svāhē̱ha ranti̱ḥ svāhē̱ha rama̍ti̱ḥ svāhā̱ bhūra̍si bhu̱ vē tvā̱ bhavyā̍ya
tvā bhaviṣya̱tē tvā̱ viśvē̎bhyastvā bhū̱tēbhyō̱ dēvā̍ āśāpālā ē̱taṁ dē̱vēbhyō’śva̱ṁ
mēdhā̍ya̱ prōkṣit̍ aṁ gōpāyata .. 7. 1. 12.. ranti̱ḥ svāhā̱ dvāvigͫ̍śatiśca .. 7. 1. 12..

42 āya̍nāya̱ svāhā̱ prāya̍ṇāya̱ svāhō̎ddrā̱vāya̱ svāhōddru̍ tāya̱ svāhā̍ śūkā̱rāya̱


svāhā̱ śūkr̥t̍ āya̱ svāhā̱ palā̍yitāya̱ svāhā̱palā̍yitāya̱ svāhā̱valga̍tē̱ svāhā̍
parā̱valga̍tē̱ svāhā̍ya̱tē svāhā̎ praya̱tē svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 1. 13..

āya̍nā̱yōtta̍ramā̱palā̍yitāya̱ ṣaḍvigͫ̍śatiḥ .. 7. 1. 13..

43 a̱gnayē̱ svāhā̱ sōmā̍ya̱ svāhā̍ vā̱yavē̱ svāhā̱pāṁ mōdā̍ya̱ svāhā̍ savi̱trē


svāhā̱ sara̍svatyai̱ svāhēndrā̍ya̱ svāhā̱ br̥ha̱spata̍yē̱ svāhā̍ mi̱trāya̱
svāhā̱ varu̍ ṇāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 1. 14.. a̱gnayē̍ vā̱yavē̱’pāṁ
mōdā̱yēndrā̍ya̱ trayō̍vigͫśatiḥ .. 7. 1. 14..

̍
44 pr̥̱thi̱vyai svāhā̱ntarikṣāya̱ svāhā̍ di̱vē svāhā̱ sūryā̍ya̱ svāhā̍
ca̱ndrama̍sē̱ svāhā̱ nakṣa̍trēbhya̱ḥ svāhā̱ prācyai ̍ di̱śē svāhā̱ dakṣiṇ̍ āyai
di̱śē svāhā̎ pra̱tīcyai ̍ di̱śē svāhōdīcyai
̎ di̱śē svāhō̱rdhvāyai ̍ di̱śē
324

svāhā̍ di̱gbhyaḥ svāhā̍vāntaradiś̱ ābhya̱ḥ svāhā̱ samā̎bhya̱ḥ svāhā̍ śa̱radbhya̱ ḥ


svāhā̍hōrā̱trēbhya̱ḥ svāhā̎rdhamā̱sēbhya̱ḥ svāhā̱ māsē̎bhya̱ḥ svāha̱rtubhya̱ḥ svāhā̍
saṁvathsa̱rāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 1. 15.. pr̥̱thi̱vyai sūryā̍ya̱
nakṣa̍trēbhya̱ḥ prācyai ̍ sa̱pta ca̍tvārigͫśat .. 7. 1. 15..

45 a̱gnayē̱ svāhā̱ sōmā̍ya̱ svāhā̍ savi̱trē svāhā̱ sara̍svatyai ̱ svāhā̍ pū̱ṣṇē


svāhā̱ br̥ha̱spata̍yē̱ svāhā̱pāṁ mōdā̍ya̱ svāhā̍ vā̱yavē̱ svāhā̍ mi̱trāya̱ svāhā̱
varu̍ ṇāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 1. 16.. a̱gnayē̍ saviṯ rē pū̱ṣṇē̍’pāṁ
mōdā̍ya vā̱yavē̱ trayō̍vigͫśatiḥ .. 7. 1. 16..

̍
46 pr̥̱thi̱vyai svāhā̱ntarikṣāya̱ svāhā̍ di̱vē svāhā̱gnayē̱ svāhā̱ sōmā̍ya̱
̍ ̍
svāhā̱ sūryāya̱ svāhā ca̱ndrama̍sē̱ svāhāhnē̱ svāhā̱ rātriy̍ ai̱ svāha̱rjavē̱
svāhā̍ sā̱dhavē̱ svāhā̍ sukṣiṯ yai svāhā̎ kṣu̱ dhē svāhā̍śiti̱mnē svāhā̱ rōgā̍ya̱
svāhā̍ hi̱māya̱ svāhā̍ śī̱tāya̱ svāhā̍ta̱pāya̱ svāhāra̍ṇyāya̱ svāhā̍ suva̱rgāya̱
svāhā̍ lō̱kāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 1. 17.. pr̥̱thi̱vyā a̱gnayē’hnē̱
rātriy̍ ai̱ catu̍ ścatvārigͫśat .. 7. 1. 17..

47 bhuvō̍ dē̱vānā̱ṁ karma̍ṇā̱pasa̱rtasya̍ pa̱thyā̍si̱ vasu̍ bhirdē̱vēbhir̍ dē̱vata̍yā


gāya̱trēṇa̍ tvā̱ chaṁda̍sā yunajmi vasa̱ntēna̍ tva̱rtunā̍ ha̱viṣā̍ dīkṣayāmi
̍
ru̱ drēbhirdē̱vēbhi r̍ dē̱vata̍yā̱ traiṣṭu̍ bhēna tvā̱ chaṁda̍sā yunajmi
grī̱ṣmēṇa̍ tva̱rtunā̍ ha̱viṣā̍ dīkṣayāmyādiṯ yēbhir̍ dē̱vēbhir̍ dē̱vata̍yā̱
jāga̍tēna tvā̱ chaṁda̍sā yunajmi va̱ṟṣābhistva̱ ̍ rtunā̍ ha̱viṣā̍ dīkṣayāmi̱
̍
viśvēbhirdē̱vēbhir̍ dē̱vata̱yānu̍ ṣṭubhēna tvā̱ chaṁda̍sā yunajmi

48 śa̱radā̎ tva̱rtunā̍ ha̱viṣā̍ dīkṣayā̱myaṁgir̍ ōbhirdē̱vēbhir̍ dē̱vata̍yā̱


pāṅktē̍na tvā̱ chaṁda̍sā yunajmi hēmantaśiśiṟ ābhyā̎ṁ tva̱rtunā̍ ha̱viṣā̍
dīkṣayā̱myāhaṁ dī̱kṣāma̍ruhamr̥̱tasya̱ patnīṁ ̎ gāya̱trēṇa̱ chaṁda̍sā̱ brahma̍ṇā
ca̱rtagͫ sa̱tyē̍’dhāgͫ sa̱tyamr̥tē̱ ̍’dhām .. ma̱hī mū̱ṣu su̱ trāmā̍ṇami̱ha
dhr̥ti̱ḥ svāhē̱ha vidhr̥ti ̍ ̱ḥ svāhē̱ha ranti̱ḥ svāhē̱ha rama̍ti̱ḥ svāhā̎ .. 7. 1. 18.. ānu̍ ṣṭēbhēna tvā̱
chanda̍sā yuna̱jmyēkā̱nna pa̍ñcā̱śacca̍ .. 7. 1. 18..

49 ī̱ṁkā̱rāya̱ svāhēṁkr̥t̍ āya̱ svāhā̱ kranda̍tē̱ svāhā̍va̱kranda̍tē̱


svāhā̱ prōtha̍tē̱ svāhā̎ pra̱prōtha̍tē̱ svāhā̍ ga̱ndhāya̱ svāhā̎ ghrā̱tāya̱
svāhā̎ prā̱ṇāya̱ svāhā̎ vyā̱nāya̱ svāhā̍’pā̱nāya̱ svāhā̍ saṁdī̱yamā̍nāya̱
̍
svāhā̱ saṁditāya̱ svāhā̍ vicr̥̱tyamā̍nāya̱ svāhā̱ vicr̥tt
̍ āya̱ svāhā̍
palāyi̱ṣyamā̍ṇāya̱ svāhā̱ palā̍yitāya̱ svāhō̍para2gͫsya̱ tē svāhōpa̍ratāya̱
svāhā̍ nivēkṣya̱tē svāhā̍ nivi̱śamā̍nāya̱ svāhā̱ niviṣṭāya̱
̍ svāhā̍ niṣathsya̱
̍
tē svāhā ni̱ṣīda̍tē̱ svāhā̱ niṣa̍ṇṇāya̱ svāhā ̍

50 ’siṣya̱tē svāhāsīn̍ āya̱ svāhā̍si̱tāya̱ svāhā̍ nipathsya̱tē svāhā̍


ni̱padya̍mānāya̱ svāhā̱ nipa̍nnāya̱ svāhā̍ śayiṣya̱tē svāhā̱ śayā̍nāya̱ svāhā̍
śayi̱tāya̱ svāhā̍ saṁ mīliṣya̱tē svāhā̍ sa̱ṁ mīla̍tē̱ svāhā̱ saṁ mīl̍ itāya̱
svāhā̎ svapsya̱tē svāhā̎ svapa̱tē svāhā̍ su̱ ptāya̱ svāhā̎ prabhōthsya̱tē svāhā̎
pra̱budhya̍mānāya̱ svāhā̱ prabu̍ ddhāya̱ svāhā̍ jāgariṣya̱tē svāhā̱ jāgra̍tē̱ svāhā̍
325

jāgari̱tāya̱ svāhā̱ śuśrū̍ṣamāṇāya̱ svāhā̍ śr̥ṇva̱tē svāhā̎ śru̱ tāya̱ svāhā̍


vīkṣiṣya̱tē svāhā̱

51 vīkṣa̍māṇāya̱ svāhā̱ vīkṣit̍ āya̱ svāhā̍ sagͫhāsya̱tē svāhā̍ sa̱ṁjihā̍nāya̱


svāhō̱jjihā̍nāya̱ svāhā̍ vivarthsya̱tē svāhā̍ vi̱varta̍mānāya̱ svāhā̱ vivr̥tt ̍ āya̱
̎
svāhōtthāsya̱tē svāhō̱ttiṣṭha̍tē̱ svāhōtthitāya̱̍ svāhā vidhaviṣya̱tē svāhā̍
̍
vidhūnvā̱nāya̱ svāhā̱ vidhū̍tāya̱ svāhō̎tkra2gͫsya̱tē svāhō̱tkrāma̍tē̱
svāhōtkrā̎ntāya̱ svāhā̍ caṁkramiṣya̱tē svāhā̍ caṁkra̱myamā̍ṇāya̱ svāhā̍
caṁkrami̱tāya̱ svāhā̍ kaṇḍūyiṣya̱tē svāhā̍ kaṇḍū̱yamā̍nāya̱ svāhā̍ kaṇḍūyi̱tāya̱
svāhā̍ nikaṣiṣya̱tē svāhā̍ ni̱kaṣa̍māṇāya̱ svāhā̱ nika̍ṣitāya̱ svāhā̱
yadatti̱ tasmai ̱ svāhā̱ yatpiba̍ ti̱ tasmai̱ svāhā̱ yanmēha̍ti̱ tasmai ̱ svāhā̱
yacchakr̥t̍ ka̱rōti̱ tasmai̱ svāhā̱ rēta̍sē̱ svāhā̎ pra̱jābhya̱ḥ svāhā̎
pra̱jana̍nāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 1. 19.. niṣa̍ṇṇāya̱ svāhā̍
vīkṣiṣya̱tē svāhā̍ ni̱kaṣa̍māṇāya̱ svāhā̍ sa̱ptavigͫ̍śatiśca .. 7. 1. 19..

52 a̱gnayē̱ svāhā̍ vā̱yavē̱ svāhā̱ sūryā̍ya̱ svāha̱rtama̍syr̥tasya̱


̱ rtama̍si
̍ ̎
sa̱tyama̍si sa̱tyasya̍ sa̱tyama̍syr̥̱tasya̱ panthā asi dē̱vānāṁ chā̱yāmr̥ta̍sya̱
nāma̱ tathsa̱tyaṁ yattvaṁ pra̱jāpa̍ti̱rasyadhi ̱ yada̍sminvā̱jinīv̍ a̱ śubha̱ḥ
spardha̍ ntē̱ diva̱ḥ sūryē̍ṇa̱ viśō̱’pō vr̥ṇ̍ ā̱naḥ pa̍vatē ka̱vyanpa̱śuṁ na gō̱pā
̍
irya̱ḥ parijmā .. 7. 1. 20.. a̱gnayē̍ vā̱yavē̱ sūryā̍yā̱’ṣṭā ca̍tvārigͫśat ..

7. 1. 20..

pra̱jana̍naṁ prātassava̱nē vai bra̍hmavā̱dina̱ ḥ sa tvā aṁgirasa̱ ̍ āpō̱ vai sōmō̱


vai sa̍hasrata̱myā’trir̍ ja̱mada̍gniḥ saṁvathsa̱rō dē̱vasya̍ vi̱bhūrāya̍ nāyā̱gnayē̍
pr̥thi̱vyā a̱gnayē̍ pr̥thi̱vyai bhuva̍ īṅkā̱rāyā̱’gnayē̍ vā̱yavē̱ sūryā̍ya
vigͫśa̱tiḥ ..

̍
pra̱jana̍na̱maṁgirasaḥ sōmō̱ vai pra̍tigr̥̱hṇāti̍ vī̱bhūrvīkṣa̍māṇāya̱ dvi
pa̍ñcā̱śat ..

̍
pra̱jana̍na̱ṁ parijmā ..

saptamakāṇḍē dvitīyaḥ praśnaḥ 2

1 sā̱dhyā vai dē̱vāḥ su̍ va̱rgakā̍mā ē̱tagͫ


ṣa̍ḍrā̱trama̍paśya̱ntamāha̍ra̱ ntēnā̍yajanta̱ tatō̱ vai tē su̍ va̱rgaṁ
lō̱kamā̍ya̱ṉ ya ē̱vaṁ viḏ vāgͫsa̍ḥ ṣaḍrā̱tramāsa̍tē suva̱rgamē̱va lō̱kaṁ
ya̍nti dēvasa̱ttraṁ vai ṣa̍ḍrā̱traḥ pra̱tyakṣa̱gg̱ hyē̍tāni ̍ pr̥̱ṣṭhāni̱
ya ē̱vaṁ vi̱dvāgͫsa̍ḥ ṣaḍrā̱tramāsa̍tē sā̱kṣādē̱va dē̱vatā̍ a̱bhyārō̍hanti
ṣaḍrā̱trō bha̍vati̱ ṣaḍvā r̥̱tava̱ḥ ṣaṭpr̥̱ṣṭhāni ̍
326

2 pr̥̱ṣṭhairē̱vartūna̱nvārō̍hantyr̥̱tubhiḥ̍ saṁvathsa̱raṁ tē sa̍ṁvathsa̱ra ē̱va


prati̍ tiṣṭhanti br̥hadrathaṁta̱rābhyā̎ṁ yantī̱yaṁ vāva ra̍thaṁta̱rama̱sau
br̥̱hadā̱bhyāmē̱va ya̱ntyathō̍ a̱nayō̍rē̱va prati̍ tiṣṭhantyē̱tēvai
ya̱jñasyā̎ñja̱sāya̍nī sru̱ tī tābhyā̍mē̱va su̍ va̱rgaṁ lō̱kaṁ ya̍nti
tri̱vr̥da̍gniṣṭō̱mō bha̍vati̱ tēja̍ ē̱vāva̍ ruṁdhatē pañcada̱śō
bha̍vatīndri̱yamē̱vāva̍ ruṁdhatē saptada̱śō

3 bha̍vatya̱nnādya̱syāva̍ruddhyā̱ athō̱ praiva tēna̍ jāyanta ēkavig̱ ̱ͫśō


bha̍vati̱ prati̍ṣṭhityā̱ athō̱ ruca̍mē̱vātmanda̍dhatē triṇa̱vō bha̍vati̱
vijit̍ yai trayastrig̱ ̱ͫśō bha̍vati̱ prati̍ṣṭhityai sadōhavirdhā̱nina̍
ē̱tēna̍ ṣaḍrā̱trēṇa̍ yajēra̱nnāśva̍tthī havi̱rdhāna̱ṁ cāgnīdhraṁ ̎ ca
bhavata̱staddhi su̍ va̱rgya̍ṁ ca̱krīva̍tī bhavataḥ suva̱rgasya̍ lō̱kasya̱
sama̍ṣṭyā u̱ lūkha̍ labudhnō̱ yūpō̍ bhavati̱ prati̍ṣṭhityai ̱ prāñcō̍ yānti̱
prāṅiva̱̍ hi su̍ va̱rgō

4 lō̱kaḥ sara̍svatyā yāntyē̱ṣa vai dē̍va̱yāna̱ḥ panthā̱stamē̱vānvārō̍hantyā̱krōśa̍ntō


yā̱ntyava̍rtimē̱vānyasmin̍ prati̱ṣajya̍ prati̱ṣṭhāṁ ga̍cchanti ya̱dā
daśa̍ śa̱taṁ ku̱ rvantyathaika̍mu̱ tthānagͫ̍ śa̱tāyu̱ ḥ puru̍ ṣaḥ
̍ āyu̍ ṣyē̱vēndri̱yē prati̍ tiṣṭhanti ya̱dā śa̱tagͫ sa̱hasra̍ṁ
śa̱tēndriya̱
ku̱ rvantyathaika̍mu̱ tthānagͫ̍ sa̱hasra̍saṁmitō̱ vā a̱sau lō̱kō̍’mumē̱va
lō̱kama̱bhi ja̍yanti ya̱daiṣā̎ṁ pra̱mīyē̍ta ya̱dā vā̱ jīyē̍ra̱nnathaika̍mu̱ tthāna̱ṁ
taddhi tī̱rtham .. 7. 2. 1.. pr̥̱ṣṭhāni ̍ saptada̱śaḥ su̍ va̱rgō ja̍yanti ya̱daikā̍daśa
ca .. 7. 2. 1..

5 ku̱ su̱ ru̱ binda̱ auddā̍lakirakāmayata paśu̱ mānthsyā̱miti̱ sa


ē̱tagͫ sa̍ptarā̱tramāha̍ra̱ttēnā̍yajata̱ tēna̱ vai sa yāva̍ntō grā̱myāḥ
pa̱śava̱stānavā̍ruṁdha̱ ya ē̱vaṁ vi̱dvānthsa̍ptarā̱trēṇa̱ yaja̍tē̱ yāva̍nta ē̱va
grā̱myāḥ pa̱śava̱stānē̱vāva̍ ruṁdhē saptarā̱trō bha̍vati sa̱pta grā̱myāḥ pa̱śava̍ḥ
sa̱ptāra̱ṇyāḥ sa̱pta chandāg̍syu̱ bhaya̱syāva̍ruddhyai triv̱ r̥da̍gniṣṭō̱mō bha̍vati̱
tēja̍

6 ē̱vāva̍ ruṁdhē pañcada̱śō bha̍vatīndri̱yamē̱vāva̍ ruṁdhē saptada̱śō


bha̍vatya̱nnādya̱syāva̍ruddhyā̱ athō̱ praiva tēna̍ jāyata ēkavig̱ ̱ͫśō
bha̍vati̱ prati̍ṣṭhityā̱ athō̱ ruca̍mē̱vātmandha̍ttē triṇa̱vō bha̍vati̱
vijit̍ yai pañcavi ̱g̱ͫśō̎’gniṣṭō̱mō bha̍vati pra̱jāpa̍tē̱rāptyai ̍
mahāvra̱tavā̍na̱nnādya̱syāva̍ruddhyai viśva̱jithsarva̍pr̥ṣṭhō’tirā̱trō bha̍vati̱
sarva̍syā̱bhijit̍ yai̱ yatpra̱tyakṣa̱ṁ pūrvē̱ṣvaha̍ssu pr̥̱ṣṭhānyu̍ pē̱yuḥ
pra̱tyakṣa̍ṁ

7 viśva̱jiti̱ yathā̍ du̱ gdhāmu̍ pa̱sīda̍tyē̱vamu̍ tta̱mamaha̍ḥ


syā̱nnaika̍rā̱traśca̱na syā̎dbr̥hadrathanta̱rē pūrvē̱ṣvaha̱ssūpa̍ yantī̱yaṁ
vāva ra̍thaṁta̱rama̱sau br̥̱hadā̱bhyāmē̱va na ya̱ntyathō̍ a̱nayō̍rē̱va prati̍
tiṣṭhanti̱ yatpra̱tyakṣa̍ṁ viśva̱jiti̍ pr̥̱ṣṭhānyu̍ pa̱yanti̱ yathā̱ prattā̎ṁ
327

du̱ hē tā̱dr̥gē̱va tat .. 7. 2. 2.. tēja̍ upē̱yuḥ pra̱tyakṣa̱ṁ dvica̍tvārigͫśacca


.. 7. 2. 2..

8 br̥ha̱spati̍rakāmayata brahmavarca̱sī syā̱miti̱ sa ē̱tama̍ṣṭarā̱trama̍paśya̱t


tamāha̍ra̱t tēnā̍yajata̱ tatō̱ vai sa bra̍hmavarca̱sya̍bhava̱ dya ē̱vaṁ
vi̱dvāna̍ṣṭarā̱trēṇa̱ yaja̍tē brahmavarca̱syē̍va bha̍vatyaṣṭarā̱trō
bha̍vatya̱ṣṭākṣa̍rā gāya̱trī gā̍ya̱trī bra̍hmavarca̱saṁ gā̍yatriy̱ aiva
bra̍hmavarca̱samava̍ ruṁdhē’ṣṭarā̱trō bha̍vati̱ cata̍srō̱ vai
diśa̱ścata̍srō’vāntaradiś̱ ā di̱gbhya ē̱va bra̍hmavarca̱samava̍ ruṁdhē

9 tri ̱vr̥da̍gniṣṭō̱mō bha̍vati̱ tēja̍ ē̱vāva̍ ruṁdhē pañcada̱śō


bha̍vatīndri̱yamē̱vāva̍ ruṁdhē saptada̱śō bha̍vatya̱nnādya̱syāva̍ruddhyā̱
athō̱ praiva tēna̍ jāyata ēkavig̱ ̱ͫśō bha̍vati̱ prati̍ṣṭhityā̱ athō̱
ruca̍mē̱vātmandha̍ttē triṇa̱vō bha̍vati̱ vijit̍ yai trayastrig̱ ̱ͫśō bha̍vati̱
prati̍ṣṭhityai pañcavig̱ ̱ͫśō̎’gniṣṭō̱mō bha̍vati pra̱jāpa̍tē̱rāptyai ̍
mahāvra̱tavā̍na̱nnādya̱syāva̍ruddhyai viśva̱jithsarva̍pr̥ṣṭhō’tirā̱trō
̍
bha̍vati̱ sarva̍syā̱bhijityai .. 7. 2. 3.. di ̱gbhya ē̱va bra̍hmavarca̱samava̍
̍
rundhē̱’bhijityai .. 7. 2. 3..

10 pra̱jāpa̍tiḥ pra̱jā a̍sr̥jata̱ tāḥ sr̥̱ṣṭāḥ, kṣudha̱ṁ nyā̍ya̱nthsa ē̱taṁ


na̍varā̱trama̍paśya̱t tamāha̍ra̱t tēnā̍yajata̱ tatō̱ vai pra̱jābhyō̍’kalpata̱
yarhi ̍ pra̱jāḥ, kṣudha̍ṁ ni̱gacchē̍yu̱ starhi ̍ navarā̱trēṇa̍ yajētē̱mē hi vā ē̱tāsā̎ṁ
lō̱kā aklr̥p̍ tā̱ athai̱tāḥ, kṣudha̱ṁ ni ga̍cchantī̱mānē̱vābhyō̍ lō̱kānka̍lpayati̱
tānkalpa̍mānānpra̱jābhyō’nu̍ kalpatē̱ kalpa̍ntē

11 ’smā i ̱mē lō̱kā ūrja̍ṁ pra̱jāsu̍ dadhāti trirā̱trēṇai̱vēmaṁ lō̱kaṁ


ka̍lpayati trirā̱ttrēṇā̱ntarik̍ ṣaṁ trirā̱trēṇā̱muṁ lō̱kaṁ yathā̍ gu̱ ṇē
gu̱ ṇama̱nvasya̍tyē̱vamē̱va tallō̱kē lō̱kamanva̍syati̱ dhr̥tyā̱ aśit̍ hilaṁ
bhāvāya̱ jyōti̱rgaurāyu̱ riti̍ jñā̱tā stōmā̍ bhavantī̱yaṁ vāva jyōti̍ra̱ntarikṣa̱
̍ ṁ
̍ ̎
gaura̱sāvāyu̍ rē̱ṣvēva lō̱kēṣu̱ prati̍ tiṣṭhanti̱ jñātra̍ṁ pra̱jānāṁ

12 gacchati navarā̱trō bha̍vatyabhipū̱rvamē̱vāsmi̱ntējō̍ dadhāti̱ yō jyōgā̍mayāvī̱


syāthsa na̍varā̱trēṇa̍ yajēta prā̱ṇā hi vā ē̱tasyādhr̥t̍ ā̱ athai̱tasya̱ jyōgā̍mayati
prā̱ṇānē̱vāsmin̍ dādhārō̱ta yadī̱tāsu̱ rbhava̍ti̱ jīva̍tyē̱va .. 7. 2. 4.. kalpa̍ ntē
pra̱jānā̱ntraya̍strigͫśacca .. 7. 2. 4..

13 pra̱jāpa̍tirakāmayata̱ pra jā̍yē̱yēti̱ sa ē̱taṁ


daśa̍hōtāramapaśya̱ttama̍juhō̱ttēna̍ daśarā̱trama̍sr̥jata̱ tēna̍ daśarā̱trēṇa̱
prājā̍yata daśarā̱trāya̍ dīkṣi̱ṣyamā̍ṇō̱ daśa̍hōtāraṁ juhuyā̱ddaśa̍hōtrai̱va
da̍śarā̱tragͫ sr̥j̍ atē̱ tēna̍ daśarā̱trēṇa̱ pra jā̍yatē vairā̱jō vā ē̱ṣa
ya̱jñō yadda̍śarā̱trō

14 ya ē̱vaṁ vi ̱dvānda̍śarā̱trēṇa̱ yaja̍tē viṟ āja̍mē̱va ga̍cchati


prājāpa̱tyō vā ē̱ṣa ya̱jñō yadda̍śarā̱trō ya ē̱vaṁ vi ̱dvānda̍śarā̱trēṇa̱
328

yaja̍tē̱ praiva jā̍yata̱ indrō̱ vai sa̱dr̥ṅgē̱vatā̍bhirāsī̱thsa


na vyā̱vr̥ta̍magaccha̱thsa pra̱jāpa̍ti̱mupā̍dhāva̱ttasmā̍
ē̱taṁ da̍śarā̱traṁ prāya̍ccha̱ttamāha̍ra̱ttēnā̍yajata̱ tatō̱ vai
sō̎’nyābhir̍ dē̱vatā̍bhirvyā̱vr̥ta̍magaccha̱dya ē̱vaṁ vi̱dvānda̍śarā̱trēṇa̱
yaja̍tē vyā̱vr̥ta̍mē̱va pā̱pmanā̱ bhrātr̥v̍ yēṇa gacchati trika̱kudvā

15 ē̱ṣa ya̱jñō yadda̍śarā̱traḥ ka̱kutpa̍ñcada̱śaḥ ka̱kudē̍kavi̱g̱ͫśaḥ


ka̱kuttra̍yastri̱g̱ͫśō ya ē̱vaṁ vi̱dvānda̍śarā̱trēṇa̱ yaja̍tē trika̱kudē̱va
sa̍mā̱nānā̎ṁ bhavati̱ yaja̍mānaḥ pañcada̱śō yaja̍māna ēkavig̱ ̱ͫśō
yaja̍mānastrayastrig̱ ̱ͫśaḥ pura̱ ita̍rā abhica̱ryamā̍ṇō daśarā̱trēṇa̍
yajēta dēvapu̱ rā ē̱va paryū̍hatē̱ tasya̱ na kuta̍śca̱nōpā̎vyā̱dhō bha̍vati̱
naina̍mabhi̱cara̎ nthstr̥ṇutē dēvāsu̱ rāḥ saṁya̍ttā āsa̱ntē dē̱vā ē̱tā

16 dē̍vapu̱ rā a̍paśya̱ṉ, yadda̍śarā̱trastāḥ paryau̍ hanta̱ tēṣā̱ṁ


na kuta̍śca̱nōpā̎vyā̱dhō̍’bhava̱ttatō̍ dē̱vā abha̍va̱ nparāsu̍ rā̱ yō
bhrātr̥v̍ yavā̱nthsyāthsa da̍śarā̱trēṇa̍ yajēta dēvapu̱ rā ē̱va paryū̍hatē̱ tasya̱ na
kuta̍śca̱nōpā̎vyā̱dhō bha̍vati̱ bhava̍tyā̱tmanā̱ parā̎sya̱ bhrātr̥v̍ yō bhavati̱
stōma̱ stōma̱syōpa̍stirbhavati̱ bhrātr̥v̍ yamē̱vōpa̍stiṁ kurutē jā̱mi vā

17 ē̱tatku̍ rvanti̱ yajjyāyāgͫ̍ sa̱gg̱ stōma̍mu̱ pētya̱ kanīyāgͫ


̍ samupa̱yanti̱
yada̍gniṣṭōmasā̱mānya̱vastā̎cca pa̱rastā̎cca̱ bhava̱ntyajā̍mitvāya
tri̱vr̥da̍gniṣṭō̱mō̎’gni̱ṣṭudā̎gnē̱yīṣu̍ bhavati̱ tēja̍ ē̱vāva̍ ruṁdhē
pañcada̱śa u̱ kthya̍ ai̱ndrīṣvin̍ dri̱yamē̱vāva̍ ruṁdhē triv̱ r̥da̍gniṣṭō̱mō
̎
vaiśvadē̱vīṣu̱ puṣṭim̍ ē̱vāva̍ ruṁdhē saptada̱śō̎’gniṣṭō̱maḥ prā̍jāpa̱tyāsu̍
tīvrasō̱mō̎’nnādya̱syāva̍ruddhyā̱ athō̱ praiva tēna̍ jāyata

18 ēkavi ̱g̱ͫśa u̱ kthya̍ḥ sau̱ rīṣu̱ prati̍ṣṭhityā̱ athō̱ ruca̍mē̱vātmandha̍ttē


saptada̱śō̎’gniṣṭō̱maḥ prā̍jāpa̱tyāsū̍paha̱vya̍ upaha̱vamē̱va ga̍cchati
triṇa̱vāva̍gniṣṭō̱māva̱bhita̍ ai̱ndrīṣu̱ vijit̍ yai trayastrig̱ ̱ͫśa u̱ kthyō̍
vaiśvadē̱vīṣu̱ prati̍ṣṭhityai viśva̱jithsarva̍pr̥ṣṭhō’tirā̱trō bha̍vati̱
sarva̍syā̱bhijit̍ yai .. 7. 2. 5.. vi ̱rāja̍mē̱va ga̍cchati prājāpa̱tyō vā ē̱ṣa
ya̱jñō yadda̍śarā̱trastrik̍ a̱kudvā ē̱tā vai jā̍yata̱ ēka̍trigͫśacca .. 7. 2. 5..

19 r̥tavō̱
̱ vai pra̱jākā̍māḥ pra̱jāṁ nāvindanta̱
̍ tē̍’kāmayanta pra̱jāgͫ
sr̥j̍ ēmahi pra̱jāmava̍ ruṁdhīmahi pra̱jāṁ vin̍ dēmahi pra̱jāva̍ntaḥ syā̱mēti̱
ta ē̱tamē̍kādaśarā̱trama̍paśya̱ntamāha̍ra̱ ntēnā̍yajanta̱ tatō̱ vai tē
pra̱jāma̍sr̥janta pra̱jāmavā̍ruṁdhata pra̱jāma̍vindanta pra̱jāva̍ntō’bhava̱nta
r̥̱tavō̍’bhava̱ntadā̎rta̱vānā̍mārtava̱tvamr̥t̍ ū̱nāṁ vā ē̱tē pu̱ trāstasmā̍

20 dārta̱vā u̍ cyantē̱ ya ē̱vaṁ vi̱dvāgͫsa̍ ēkādaśarā̱tramāsa̍tē pra̱jāmē̱va


sr̥j̍ antē pra̱jāmava̍ ruṁdhatē pra̱jāṁ vin̍ dantē pra̱jāva̍ntō bhavanti̱
jyōti̍ratirā̱trō bha̍vati̱ jyōti̍rē̱va pu̱ rastā̎ddadhatē suva̱rgasya̍
lō̱kasyānu̍ khyātyai ̱ pr̥ṣṭhya̍ḥ ṣaḍa̱hō bha̍vati̱ ṣaḍvā r̥tava̱
̱ ḥ
̍
ṣaṭpr̥̱ṣṭhāni ̍ pr̥̱ṣṭhairē̱vartūna̱nvārōhantyr̥̱tubhiḥ̍ saṁvathsa̱raṁ
329

tē sa̍ṁvathsa̱ra ē̱va prati̍ tiṣṭhanti caturvig̱ ̱ͫśō bha̍vati̱


catu̍ rvigͫśatyakṣarā gāya̱trī

21 gā̍ya̱traṁ bra̍hmavarca̱saṁ gā̍yatri̱yāmē̱va bra̍hmavarca̱sē prati̍ tiṣṭhanti


catuścatvārig̱ ̱ͫśō bha̍vati̱ catu̍ ścatvārigͫśadakṣarā triṣ̱ ṭugiṁ̍ dri̱yaṁ
tri̱ṣṭuptriṣ̱ ṭubhyē̱vēndri ̱yē prati̍ tiṣṭhantyaṣṭācatvārig̱ ̱ͫśō
bha̍vatya̱ṣṭāca̍tvārigͫśadakṣarā̱ jaga̍tī̱ jāga̍tāḥ pa̱śavō̱ jaga̍tyāmē̱va
pa̱śuṣu̱ prati̍ tiṣṭhantyēkādaśarā̱trō bha̍vati̱ pañca̱ vā r̥tava̍
̱
ārta̱vāḥ pañca̱rtuṣvē̱vārta̱vēṣu̍ saṁvathsa̱rē pra̍ti̱ṣṭhāya̍ pra̱jāmava̍
ruṁdhatē’tirā̱trāva̱bhitō̍ bhavataḥ pra̱jāyai̱ parig̍ r̥hītyai .. 7. 2. 6..

tasmā̎dgāya̱tryēkā̱nna pa̍ñcā̱śacca̍ .. 7. 2. 6..

22 ai̱ndra̱vā̱ya̱vāgrā̎ngr̥hṇīyā̱dyaḥ kā̱mayē̍ta yathāpū̱rvaṁ


pra̱jāḥ ka̍lpēra̱nniti̍ ya̱jñasya̱ vai klr̥pti̱manu̍ pra̱jāḥ ka̍lpantē
ya̱jñasyāklr̥p̍ ti̱manu̱ na ka̍lpantē yathāpū̱rvamē̱va pra̱jāḥ ka̍lpayati̱ na
jyāyāgͫ̍ sa̱ṁ kanīyā̱nati̍
̍ krāmatyaindravāya̱vāgrā̎ngr̥hṇīyādāmayā̱vina̍ḥ
̎
prā̱ṇēna̱ vā ē̱ṣa vyr̥d̍ hyatē̱ yasyā̱maya̍ti prā̱ṇa aindravāya̱ vaḥ
prā̱ṇēnai̱vaina̱g̱ͫ sama̍rdhayati maitrāvaru̱ ṇāgrā̎ngr̥hṇīra̱ n yēṣā̎ṁ
dīkṣi̱tānā̎ṁ pra̱mīyē̍ta

23 prāṇāpā̱nābhyā̱ṁ vā ē̱tē vyr̥d̍ hyantē̱ yēṣā̎ṁ dīkṣi̱tānā̎ṁ pra̱mīya̍tē


prāṇāpā̱nau mi̱trāvaru̍ ṇau prāṇāpā̱nāvē̱va mu̍ kha̱taḥ pari ̍ haranta
āśvi̱nāgrā̎ngr̥hṇītānujāva̱rō̎śvinau̱ vai dē̱vānā̍mānujāva̱rau pa̱ścēvāgra̱ṁ
paryait̍ āma̱śvinā̍vē̱tasya̍ dē̱vatā̱ ya ā̍nujāva̱rastāvē̱vaina̱magra̱ṁ pari ̍
ṇayataḥ śu̱ krāgrā̎ngr̥hṇīta ga̱taśrīḥ̎ prati̱ṣṭhākā̍mō̱’sau vā ā̍di̱tyaḥ śu̱ kra
ē̱ṣō’ntō’nta̍ṁ manu̱ ṣya̍ḥ

24 śri ̱yai ga̱ttvā ni va̍rta̱tē’ntā̍dē̱vānta̱mā ra̍bhatē̱ na tata̱ḥ


̍
pāpīyānbhavati ma̱nthya̍grāngr̥hṇītābhi̱cara̍nnārtapā̱traṁ vā ē̱tadyanma̍nthipā̱traṁ
mr̥tyunai̱vaina̍
̱ ṁ grāhayati tā̱jagārti̱mārccha̍tyāgraya̱ṇāgrā̎ngr̥hṇīta̱ yasya̍
̍
pi̱tā pitāma̱ haḥ puṇya̱ḥ syādatha̱ tanna prā̎pnu̱ yādvā̱cā vā ē̱ṣa indri̱yēṇa̱
̍
̍
vyr̥d̍ hyatē̱ yasya̍ pi̱tā pitāma̱haḥ puṇyō̱

25 bhava̱tyatha̱ tanna prā̱pnōtyura̍ ivai̱tadya̱jñasya̱ vāgiv̍ a̱


yadā̎graya̱ṇō vā̱caivaina̍mindri̱yēṇa̱ sama̍rdhayati̱ na tata̱ḥ
̍
pāpīyānbhavatyu̱ ’kthyā̎grāngr̥hṇītābhica̱ryamā̍ṇa̱ḥ sarvē̍ṣā̱ṁ vā
ē̱tatpātrāṇāmiṁdri̱yaṁ yadu̍ kthyapā̱tragͫ sarvē̍ṇai̱vaina̍mindri̱yēṇāti̱ pra
̍
yu̍ ṅktē̱ sara̍svatya̱bhi nō̍nēṣi̱ vasya̱ iti̍ purō̱ruca̍ṁ kuryā̱dvāgvai

26 sara̍svatī vā̱caivaina̱mati̱ pra yu̍ ṅktē̱ mā tvatkṣētrā̱ṇyara̍ṇāni ga̱nmētyā̍ha


mr̥̱tyōrvai kṣētrā̱ṇyara̍ṇāni̱ tēnai̱va mr̥̱tyōḥ, kṣētrā̍ṇi̱ na ga̍cchati
pū̱rṇāngrahā̎ngr̥hṇīyādāmayā̱vina̍ḥ prā̱ṇān, vā ē̱tasya̱ śugr̥c̍ chati̱
yasyā̱maya̍ti prā̱ṇā grahā̎ḥ prā̱ṇānē̱vāsya̍ śu̱ cō mu̍ ñcatyu̱ ta
330

yadī̱tāsu̱ rbhava̍ti̱ jīva̍tyē̱va pū̱rṇāngrahā̎ngr̥hṇīyā̱dyarhi ̍ pa̱rjanyō̱ na


varṣē̎tprā̱ṇān, vā ē̱tarhi ̍ pra̱jānā̱g̱ͫ śugr̥c̍ chati̱ yarhi ̍ pa̱rjanyō̱
na varṣa̍ti prā̱ṇā grahā̎ḥ prā̱ṇānē̱va pra̱jānāgͫ̍ śu̱ cō mu̍ ñcati tā̱jakpra
va̍rṣati .. 7. 2. 7.. pra̱mīyē̍ta manu̱ ṣya̍ r̥dhyatē̱ yasya̍ pi̱tā pit̍ āma̱haḥ
puṇyō̱ vāgvā ē̱va pū̱rṇāngrahā̱npañca̍vigͫśatiśca .. 7. 2. 7..

27 gā̱ya̱trō vā ain̎ dravāya̱vō gā̍ya̱traṁ


prā̍ya̱ṇīya̱maha̱stasmā̎tprāya̱ṇīyē’ha̍nnaindravāya̱vō gr̥h̍ yatē̱ sva
ē̱vaina̍mā̱yata̍nē gr̥hṇāti̱ traiṣṭu̍ bhō̱ vai śu̱ krastraiṣṭu̍ bhaṁ
dvi̱tīya̱maha̱stasmā̎ddvi̱tīyē’ha̍ṅchu̱ krō gr̥h̍ yatē̱
sva ē̱vaina̍mā̱yata̍nē gr̥hṇāti̱ jāga̍tō̱ vā ā̎graya̱ṇō jāga̍taṁ
tr̥̱tīya̱maha̱stasmā̎ttr̥̱tīyē’ha̍nnāgraya̱ṇō gr̥h̍ yatē̱ sva ē̱vaina̍mā̱yata̍nē
gr̥hṇātyē̱tadvai

28 ya̱jñamā̍pa̱dyacchandāg̍syā̱pnōti̱ yadā̎graya̱ṇaḥ śvō gr̥̱hyatē̱ yatrai ̱va


ya̱jñamadr̥ś̍ a̱ntata̍ ē̱vaina̱ṁ puna̱ ḥ pra yu̍ ṅktē̱ jaga̍nmukhō̱ vai
dvi̱tīya̍strirā̱trō jāga̍ta āgraya̱ṇō yacca̍tu̱ rthē’ha̍ nnāgraya̱ ṇō gr̥̱hyatē̱
sva ē̱vaina̍mā̱yata̍nē gr̥hṇā̱tyathō̱ svamē̱va chandō’nu̍ pa̱ryāva̍rtantē̱
rātha̍ṁtarō̱ vā ain̎ dravāya̱vō rātha̍ṁtaraṁ pañca̱mamaha̱stasmā̎t pañca̱mē’ha̍

29 nnaindravāya̱vō gr̥h̍ yatē̱ sva ē̱vaina̍mā̱yata̍nē gr̥hṇāti̱ bārha̍tō̱ vai


śu̱ krō bārha̍tagͫ ṣa̱ṣṭhamaha̱stasmā̎tṣa̱ṣṭhē’ha̍ṅchu̱ krō gr̥h̍ yatē̱ sva
ē̱vaina̍mā̱yata̍nē gr̥hṇātyē̱tadvai dvitī̱ ya̍ṁ ya̱jñamā̍pa̱dyacchandāg̍syā̱pnōti̱
yacchu̱ kraḥ śvō gr̥̱hyatē̱ yatrai̱va ya̱jñamadr̥ś̍ a̱ntata̍ ē̱vaina̱ṁ puna̱ḥ
pra yu̍ ṅktē triṣ̱ ṭuṅmukhō̱ vai tr̥̱tīya̍strirā̱trastraiṣṭu̍ bhaḥ

30 śu̱ krō yathsa̍pta̱mē’ha̍ṅchu̱ krō gr̥̱hyatē̱ sva ē̱vaina̍mā̱yata̍nē


gr̥hṇā̱tyathō̱ svamē̱va chandō’nu̍ pa̱ryāva̍rtantē̱ vāgvā ā̎graya̱ṇō
vāga̍ṣṭa̱mamaha̱stasmā̍daṣṭa̱mē’ha̍nnāgraya̱ ṇō gr̥h̍ yatē̱
sva ē̱vaina̍mā̱yata̍nē gr̥hṇāti prā̱ṇō vā ain̎ dravāya̱vaḥ prā̱ṇō
na̍va̱mamaha̱stasmā̎nnava̱mē’ha̍nnaindravāya̱vō gr̥h̍ yatē̱ sva ē̱vaina̍mā̱yata̍nē
gr̥hṇātyē̱tad

31 vai tr̥̱tīya̍ṁ ya̱jñamā̍pa̱dyacchandāg̍syā̱pnōti̱ yadain̎ dravāya̱vaḥ


śvō gr̥̱hyatē̱ yatrai̱va ya̱jñamadr̥ś̍ a̱ntata̍ ē̱vaina̱ṁ puna̱ ḥ pra
yu̱ ṅktē’thō̱ svamē̱va chandō’nu̍ pa̱ryāva̍rtantē pa̱thō vā ē̱tē’dhyapa̍thēna
yanti̱ yē̎’nyēnain̎ dravāya̱vātpra̍ti̱padya̱ntē’nta̱ḥ khalu̱ vā ē̱ṣa ya̱jñasya̱
yadda̍śa̱mamaha̍rdaśa̱mē’ha̍nnaindravāya̱vō gr̥h̍ yatē ya̱jñasyai̱

32 vānta̍ṁ ga̱tvāpa̍thā̱tpanthā̱mapi ̍ ya̱ntyathō̱ yathā̱ vahīy̍ asā


prati̱sāra̱ṁ vaha̍nti tā̱dr̥gē̱va tacchandāg̍sya̱ nyō̎’nyasya̍
lō̱kama̱bhya̍dhyāya̱ntānyē̱tēnaiv̱ a dē̱vā vya̍vāhayannaindravāya̱vasya̱
vā ē̱tadā̱yata̍na̱ṁ yacca̍tu̱ rthamaha̱stasmin̍ nāgraya̱ ṇō gr̥h̍ yatē̱
tasmā̍dāgraya̱ṇasyā̱yata̍nē nava̱mē’ha̍nnaindravāya̱vō gr̥h̍ yatē śu̱ krasya̱
331

vā ē̱tadā̱yata̍na̱ṁ yatpa̍ñca̱ma

33 maha̱stasmin̍ naindravāya̱vō gr̥h̍ yatē̱ tasmā̍daindravāya̱vasyā̱yata̍ nē


sapta̱mē’ha̍ṅchu̱ krō gr̥h̍ yata āgraya̱ṇasya̱ vā
ē̱tadā̱yata̍na̱ṁ yatṣa̱ṣṭhamaha̱stasmiṅ̍ chu̱ krō gr̥h̍ yatē̱
tasmā̎cchu̱ krasyā̱yata̍nē’ṣṭa̱mē’ha̍ nnāgraya̱ ṇō gr̥h̍ yatē̱ chandāg̍syē̱va
tadvi vā̍hayati̱ pra vasya̍sō vivā̱hamā̎pnōti̱ ya ē̱vaṁ vēdāthō̍ dē̱vatā̎bhya ē̱va
ya̱jñē sa̱ṁvida̍ṁ dadhāti̱ tasmā̍di̱dama̱ nyō̎’nyasmai ̍ dadāti .. 7. 2. 8.. ē̱tadvai
pa̍ñca̱mē’ha̱ ntraiṣṭu̍ bha ē̱tadgr̥h̍ yatē ya̱jñasya̍ pañca̱mama̱nyasmā̱
ēka̍ñca .. 7. 2. 8.. gā̱ya̱trastraiṣṭu̍ bhō̱ jāga̍tō̱ jaga̍nmu̱ khō’thō̱ svagͫ
rātha̍ntarō̱ bārha̍ta ē̱tadvai dvi ̱tīyagͫ̍ śu̱ krastriṣ̱ ṭuṅgu̱ khō̱’thō̱
vākprā̱ṇa ē̱tadathō̍ pa̱thaśca̍tu̱ rthaṁ na̍va̱mē pa̍ṁca̱magͫ sa̍pta̱mē
yathṣa̱ṣṭhama̍ṣṭamē’ha̱ñchaṁdāgͫ̍si ..

34 pra̱jāpa̍tirakāmayata̱ pra jā̍yē̱yēti̱ sa ē̱taṁ


dvā̍daśarā̱trama̍paśya̱ttamāha̍ra̱ttēnā̍yajata̱ tatō̱ vai sa prājā̍yata̱
yaḥ kā̱mayē̍ta̱ pra jā̍yē̱yēti̱ sa dvā̍daśarā̱trēṇa̍ yajēta̱ praiva jā̍yatē
brahmavā̱dinō̍ vadantyagniṣṭō̱maprā̍yaṇā ya̱jñā atha̱ kasmā̍datirā̱traḥ pūrva̱ḥ
pra yu̍ jyata̱ iti̱ cakṣu̍ ṣī̱ vā ē̱tē ya̱jñasya̱ yada̍tirā̱trau ka̱nīnik̍ ē
agniṣṭō̱mau ya

35 da̍gniṣṭō̱maṁ pūrva̍ṁ prayuṁjī̱ranba̍ hi̱rdhā ka̱nīnik̍ ē dadhyu̱ stasmā̍datirā̱traḥ


pūrva̱ḥ pra yu̍ jyatē̱ cakṣu̍ ṣī ē̱va ya̱jñē dhiṯ vā ma̍dhya̱taḥ ka̱nīnik̍ ē̱
prati̍ dadhati̱ yō vai gā̍ya̱trīṁ jyōti̍ḥpakṣā̱ṁ vēda̱ jyōti̍ṣā bhā̱sā su̍ va̱rgaṁ
lō̱kamē̍ti̱ yāva̍gniṣṭō̱mau tau pa̱kṣau yē’nta̍rē̱’ṣṭāvu̱ kthyā̎ḥ sa ā̱tmaiṣā
vai gā̍ya̱trī jyōti̍ḥpakṣā̱ ya ē̱vaṁ vēda̱ jyōti̍ṣā bhā̱sā su̍ va̱rgaṁ lō̱ka

36 mē̍ti pra̱jāpa̍ti̱rvā ē̱ṣa dvā̍daśa̱dhā vihit̍ ō̱ yaddvā̍daśarā̱trō


yāva̍tirā̱trau tau pa̱kṣau yē’nta̍rē̱’ṣṭāvu̱ kthyā̎ḥ sa ā̱tmā pra̱jāpa̍ti̱rvāvaiṣa
santhsaddha̱ vai sa̱ttrēṇa̍ spr̥ṇōti prā̱ṇā vai satprā̱ṇānē̱va spr̥ṇ̍ ōti̱ sarvā̍sā̱ṁ
vā ē̱tē pra̱jānā̎ṁ prā̱ṇairā̍satē̱ yē sa̱ttramāsa̍tē̱ tasmā̎tpr̥cchanti̱ kimē̱tē
̍ bhavati̱ ya ē̱vaṁ vēda̍ .. 7. 2. 9..
sa̱ttriṇa̱ iti̍ pri̱yaḥ pra̱jānā̱mutthitō

a̱gni̱ṣṭō̱mau yathsu̍ va̱rga3gͫllō̱kaṁ pri ̱yaḥ pra̱jānā̱ṁ pañca̍ ca .. 7. 2. 9..

37 na vā ē̱ṣō̎’nyatō̍ vaiśvānaraḥ suva̱rgāya̍ lō̱kāya̱ prābha̍vadū̱rdhvō ha̱ vā


ē̱ṣa āta̍ta āsī̱ttē dē̱vā ē̱taṁ vaiś̎ vāna̱raṁ paryau̍ hanthsuva̱rgasya̍ lō̱kasya̱ pra
bhū̎tyā r̥̱tavō̱ vā ē̱tēna̍ pra̱jāpa̍timayājaya̱ntēṣvā̎rdhnō̱dadhi̱ tadr̥̱dhnōti̍
ha̱ vā r̥̱tvikṣu̱ ya ē̱vaṁ vi̱dvāndvā̍daśā̱hēna̱ yaja̍tē̱ tē̎’sminnaicchanta̱
sa rasa̱maha̍ vasa̱ntāya̱ prāya̍ccha̱d

38 yava̍ṁ grī̱ṣmāyauṣa̍dhīrva̱ṟṣābhyō̎ vrī̱hīṅcha̱radē̍ māṣati̱lau


hē̍mantaśiśi̱rābhyā̱ṁ tēnēndra̍ṁ pra̱jāpa̍tirayājaya̱ttatō̱ vā indra̱
indrō̍’bhava̱ttasmā̍dāhurānujāva̱rasya̍ ya̱jña iti̱ sa hyē̍tēnāgrē’ya̍jatai̱ṣa
332

ha̱ vai ku̱ ṇapa̍matti̱ yaḥ sa̱ttrē pra̍tigr̥̱hṇāti̍ puruṣakuṇa̱ pama̍śvakuṇa̱ paṁ
gaurvā anna̱ṁ yēna̱ pātrē̱ṇānna̱ṁ bibhra̍ti̱ yattanna ni ̱rṇēnij̍ ati̱ tatō’dhi̱

39 mala̍ṁ jāyata̱ ēka̍ ē̱va ya̍jē̱taikō̱ hi pra̱jāpa̍ti̱rārdhnō̱ddvāda̍śa̱


rātrīr̎ dīkṣi̱taḥ syā̱ddvāda̍śa̱ māsā̎ḥ saṁvathsa̱raḥ sa̍ṁvathsa̱raḥ pra̱jāpa̍tiḥ
pra̱jāpa̍ti̱rvāvaiṣa ē̱ṣa ha̱ tvai jā̍yatē̱ yastapa̱sō’dhi̱ jāya̍tē catu̱ rdhā
vā ē̱tāsti̱srasti̍srō̱ rātra̍yō̱ yaddvāda̍śō’pa̱sadō̱ yāḥ pra̍tha̱mā ya̱jñaṁ
tābhi̱ḥ saṁbha̍rati̱ yā dvitī̱ yā̍ ya̱jñaṁ tābhiṟ ā ra̍bhatē̱

40 yāstr̥̱tīyā̱ḥ pātrā̍ṇi̱ tābhi̱rnirṇē̍niktē̱ yāśca̍tu̱ rthīrapi̱


̍
tābhirā̱tmāna̍ mantara̱taḥ śu̍ ndhatē̱ yō vā a̍sya pa̱śumatti̍ mā̱g̱ͫsagͫ
sō’tti̱ yaḥ pu̍ rō̱ḍāśa̍ṁ ma̱stiṣka̱g̱ͫ sa yaḥ pa̍rivā̱paṁ purīṣ̍ a̱g̱ͫ
̎
sa ya ājya̍ṁ ma̱jjāna̱g̱ͫ sa yassōma̱gg̱ svēda̱g̱ͫ sō’pi ̍ ha̱ vā a̍sya
śīrṣa̱ṇyā̍ ni̱ṣpada̱ḥ prati̍ gr̥hṇāti̱ yō dvā̍daśā̱hē pra̍tigr̥̱hṇāti̱
tasmā̎ddvādaśā̱hēna̱ na yājya̍ṁ pā̱pmanō̱ vyāvr̥tt ̍ yai .. 7. 2. 10.. aya̍ccha̱dadhi ̍
rabhatē dvādaśā̱hēna̍ ca̱tvāri ̍ ca .. 7. 2. 10..

41 ēka̍smai̱ svāhā̱ dvābhyā̱g̱ svāhā̎ tri̱bhyaḥ svāhā̍ ca̱turbhya̱ḥ svāhā̍


pa̱ñcabhya̱ ḥ svāhā̍ ṣa̱ḍbhyaḥ svāhā̍ sa̱ptabhya̱ḥ svāhā̎ṣṭā̱bhyaḥ svāhā̍
na̱vabhya̱ḥ svāhā̍ da̱śabhya̱ ḥ svāhaikāda̱̍ śabhya̱ḥ svāhā̎ dvāda̱śabhya̱ḥ
svāhā̎ trayōda̱śabhya̱ ḥ svāhā̍ caturda̱śabhya̱ ḥ svāhā̍ pañcada̱śabhya̱ḥ
svāhā̍ ṣōḍa̱śabhya̱ḥ svāhā̍ saptada̱śabhya̱ḥ svāhā̎ṣṭāda̱śabhya̱ ḥ svāhaikā̱nna
vigͫ̍śa̱tyai svāhā̱ nava̍vigͫśatyai̱ svāhaikā̱nna ca̍tvāri̱g̱ͫśatē̱
svāhā̱ nava̍catvārigͫśatē̱ svāhaikā̱nna ṣa̱ṣṭyai svāhā̱ nava̍ṣaṣṭyai ̱
svāhaikā̱nnāśī̱tyai svāhā̱ navā̍śītyai̱ svāhaikā̱nna śa̱tāya̱ svāhā̍ śa̱tāya̱
svāhā̱ dvābhyāgͫ̍ śa̱tābhyā̱g̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 2. 11..

nava̍catvārigͫśatē̱ svāhaikā̱nnaika̍vigͫśatiśca .. 7. 2. 11..

42 ēka̍smai̱ svāhā̎ tri̱bhyaḥ svāhā̍ pa̱ñcabhya̱ ḥ svāhā̍ sa̱ptabhya̱ḥ svāhā̍


na̱vabhya̱ḥ svāhaik̍ āda̱śabhya̱ḥ svāhā̎ trayōda̱śabhya̱ ḥ svāhā̍ pañcada̱śabhya̱ḥ
svāhā̍ saptada̱śabhya̱ḥ svāhaikā̱nna vigͫ̍śa̱tyai svāhā̱ nava̍vigͫśatyai̱
svāhaikā̱nna ca̍tvāri̱g̱ͫśatē̱ svāhā̱ nava̍catvārigͫśatē̱ svāhaikā̱nna
ṣa̱ṣṭyai svāhā̱ nava̍ṣaṣṭyai ̱ svāhaikā̱nnāśī̱tyai svāhā̱ navā̍śītyai̱
svāhaikā̱nna śa̱tāya̱ svāhā̍ śa̱tāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 2. 12..

ēka̍smai tri ̱bhyaḥ pa̍ñcā̱śat .. 7. 2. 12..

43 dvābhyā̱g̱ svāhā̍ ca̱turbhya̱ḥ svāhā̍ ṣa̱ḍbhyaḥ svāhā̎’ṣṭā̱bhyaḥ svāhā̍


da̱śabhya̱ḥ svāhā̎ dvāda̱śabhya̱ḥ svāhā̍ caturda̱śabhya̱ḥ svāhā̍ ṣōḍa̱śabhya̱ ḥ
svāhā̎’ṣṭāda̱śabhya̱ḥ svāhā̍ vigͫśa̱tyai svāhā̱’ṣṭāna̍vatyai̱ svāhā̍ śa̱tāya̱
svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 2. 13.. dvābhyā̍ma̱ṣṭāna̍vatyai ̱ ṣaḍvigͫ̍śatiḥ ..

7. 2. 13..
333

44 triḇ hyaḥ svāhā̍ pa̱ñcabhya̱ḥ svāhā̍ sa̱ptabhya̱ḥ svāhā̍ na̱vabhya̱ ḥ


svāhaik̍ āda̱śabhya̱ ḥ svāhā̎ trayōda̱śabhya̱ ḥ svāhā̍ pañcada̱śabhya̱ḥ svāhā̍
saptada̱śabhya̱ḥ svāhaikā̱nna vigͫ̍śa̱tyai svāhā̱ nava̍vigͫśatyai̱ svāhaikā̱nna
ca̍tvāri̱g̱ͫśatē̱ svāhā̱ nava̍catvārigͫśatē̱ svāhaikā̱nna ṣa̱ṣṭyai svāhā̱
nava̍ṣaṣṭyai̱ svāhaikā̱nnāśī̱tyai svāhā̱ navā̍śītyai̱ svāhaikā̱nna śa̱tāya̱ svāhā̍
śa̱tāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 2. 14.. tri ̱bhyō̎’ṣṭā catvārig̱ ̱ͫśat
.. 7. 2. 14..

45 ca̱turbhya̱ḥ svāhā̎ṣṭā̱bhyaḥ svāhā̎ dvāda̱śabhya̱ḥ svāhā̍ ṣōḍa̱śabhya̱ḥ


svāhā̍ vigͫśa̱tyai svāhā̱ ṣaṇṇa̍vatyai̱ svāhā̍ śa̱tāya̱ svāhā̱ sarva̍smai̱
svāhā̎ .. 7. 2. 15.. ca̱turbhya̱ḥ ṣaṇṇa̍vatyai̱ ṣōḍa̍śa .. 7. 2. 15..

46 pa̱ñcabhya̱ ḥ svāhā̍ da̱śabhya̱ḥ svāhā̍ pañcada̱śabhya̱ḥ svāhā̍ vigͫśa̱tyai


svāhā̱ pañca̍ navatyai̱ svāhā̍ śa̱tāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 2. 16..

pa̱ñcabhya̱ ḥ pañca̍navatyai̱ catu̍ rdaśa .. 7. 2. 16..

47 da̱śabhya̱ ḥ svāhā̍ vigͫśa̱tyai svāhā̎ tri̱g̱ͫśatē̱ svāhā̍


catvāri̱g̱ͫśatē̱ svāhā̍ pañcā̱śatē̱ svāhā̍ ṣa̱ṣṭyai svāhā̍ sapta̱tyai
svāhā̍’śī̱tyai svāhā̍ nava̱tyai svāhā̍ śa̱tāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 2. 17.. da̱śabhyō̱
dvāvigͫ̍śatiḥ .. 7. 2. 17..

48 vi ̱g̱ͫśa̱tyai svāhā̍ catvāri̱g̱ͫśatē̱ svāhā̍ ṣa̱ṣṭyai svāhā̍śī̱tyai


svāhā̍ śa̱tāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 2. 18.. vig̱ ̱ͫśa̱tyai dvāda̍śa
.. 7. 2. 18..

49 pa̱ñcā̱śatē̱ svāhā̍ śa̱tāya̱ svāhā̱ dvābhyāgͫ̍ śa̱tābhyā̱g̱ svāhā̎


tri̱bhyaḥ śa̱tēbhya̱ ḥ svāhā̍ ca̱turbhya̍ḥ śa̱tēbhya̱ ḥ svāhā̍ pa̱ñcabhya̍ḥ
śa̱tēbhya̱ḥ svāhā̍ ṣa̱ḍbhyaḥ śa̱tēbhya̱ ḥ svāhā̍ sa̱ptabhya̍ḥ śa̱tēbhya̱ ḥ
svāhā̎ṣṭā̱bhyaḥ śa̱tēbhya̱ḥ svāhā̍ na̱vabhya̍ ḥ śa̱tēbhya̱ḥ svāhā̍ sa̱hasrā̍ya̱
svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 2. 19.. pa̱ṁcā̱śatē̱ dvātrigͫ̍śat .. 7. 2. 19..

50 śa̱tāya̱ svāhā̍ sa̱hasrā̍ya̱ svāhā̱’yutā̍ya̱ svāhā̍ ni̱yutā̍ya̱ svāhā̎


pra̱yutā̍ya̱ svāhārbu̍ dāya̱ svāhā̱ nya̍rbudāya̱ svāhā̍ samu̱ drāya̱ svāhā̱ madhyā̍ya̱
svāhāntā̍ya̱ svāhā̍ parā̱rdhāya̱ svāhō̱ṣasē̱ svāhā̱ vyu̍ ṣṭyai̱ svāhō̍dēṣya̱tē
svāhō̎dya̱tē svāhōditāya̱
̍ svāhā̍ suva̱rgāya̱ svāhā̍ lō̱kāya̱ svāhā̱ sarva̍smai̱
svāhā .. 7. 2. 20.. śa̱tāyā̱ṣṭātrigͫ̍śat .. 7. 2. 20..
̎

sā̱dhyāḥ ṣa̍ḍrā̱traṁ ku̍ suru̱ biṁda̍ḥ saptarā̱traṁ br̥ha̱spati̍raṣṭarā̱traṁ


pra̱jāpa̍ti̱stāḥ, kṣudha̍nnavarā̱traṁ pra̱jāpa̍tirakāmayata̱ daśa̍hōtāramr̥̱tava̍
aiṁdravāya̱vāgrā̎ngāya̱trō vai pra̱jāpa̍ti̱ḥ sa dvā̍daśa rā̱traṁ na vā ēka̍smā̱
ēka̍smai̱ dvābhyā̎ntri̱bhyaśca̱turbhya̍ḥ pa̱ṁcabhyō̍ da̱śabhyō̍ vigͫśa̱tyai
pa̍ṁcā̱śatē̍ śa̱tāya̍ vigͫśa̱tiḥ ..
334

sā̱dhyā a̍smā i̱mē lō̱kā gā̍ya̱traṁ vai tr̥̱tīya̱mēka̍smai paṁcā̱śat ..

sā̱dhyāḥ sarva̍smai̱ svāhā̎ ..

saptamakāṇḍē tr̥tīyaḥ praśnaḥ 3

1 pra̱java̱ṁ vā ē̱tēna̍ yanti̱ yadda̍śa̱mamaha̍ḥ pāpāva̱hīya̱ṁ vā ē̱tēna̍ bhavanti̱


yadda̍śa̱mamaha̱ṟyō vai pra̱java̍ṁ ya̱tāmapa̍thēna prati̱padya̍tē̱ yaḥ sthā̱ṇugͫ
̍
hanti̱ yō bhrēṣa̱ṁ nyēti̱ sa hīyatē̱ sa yō vai da̍śa̱mē’ha̍ nnavivā̱kya
̍
u̍ paha̱nyatē̱ sa hīyatē̱ tasmai̱ ya upa̍hatāya̱ vyāha̱ tamē̱vānvā̱rabhya̱
sama̍śnu̱ tē’tha̱ yō vyāha̱ sa

̍
2 hīyatē̱ tasmā̎ddaśa̱mē’ha̍ nnavivā̱kya upa̍hatāya̱ na vyucya̱mathō̱
khalvā̍hurya̱jñasya̱ vai samr̥d̍ dhēna dē̱vāḥ su̍ va̱rgaṁ lō̱kamā̍yan,
ya̱jñasya̱ vyr̥d̍ dhē̱nāsu̍ rā̱nparā̍bhāvaya̱nniti̱ yatkhalu̱ vai ya̱jñasya̱
samr̥d̍ dha̱ṁ tadyaja̍mānasya̱ yadvyr̥d̍ dha̱ṁ tadbhrātr̥v̍ yasya̱ sa yō vai
da̍śa̱mē’ha̍nnavivā̱kya u̍ paha̱nyatē̱ sa ē̱vāti̍ rēcayati̱ tē yē bāhyā̍
dr̥śī̱kava̱ḥ

3 syustē vi brū̍yu̱ ryadi̱ tatra̱ na vi̱ndēyu̍ rantaḥ sada̱sādvyucya̱ṁ yadi ̱


tatra̱ na vi̱ndēyu̍ rgr̥̱hapa̍tinā̱ vyucya̱ṁ tadvyucya̍mē̱vātha̱ vā
ē̱tathsa̍rparā̱jñiyā̍ r̥̱gbhiḥ stu̍ vantī̱yaṁ vai sarpa̍tō̱ rājñī̱ yadvā a̱syāṁ
kiṁ cārca̍nti̱ yadā̍nr̥̱custēnē̱yagͫ sa̍rparā̱jñī tē yadē̱va kiṁca̍
vā̱cānr̥̱curyada̱tō’dhya̍rci̱tāra̱

4 stadu̱ bhaya̍mā̱ptvāva̱rudhyōtti̍ṣṭhā̱mēti̱ tābhi̱rmana̍sā stuvatē̱ na vā


i̱māma̍śvara̱thō nāśva̍tarīra̱thaḥ sa̱dyaḥ paryā̎ptumarhati̱ manō̱ vā i̱māgͫ
sa̱dyaḥ paryā̎ptumarhati̱ mana̱ḥ parib̍ havitu̱ matha̱ brahma̍ vadanti̱ parim ̍ itā̱ vā
̍
r̥ca̱ḥ parimitāni̱ sāmā̍ni̱ parimitāni̱
̍ yajū̱g̱ṣyathai̱tasyai̱vāntō̱ nāsti̱
yadbrahma̱ tatpra̍tigr̥ṇa̱ta ā ca̍kṣīta̱ sa pra̍tiga̱raḥ .. 7. 3. 1.. vyāha̱ sa
dr̥ś̍ ī̱kavō̎’rci̱tāra̱ḥ sa ēka̍ṁ ca .. 7. 3. 1..

5 bra̱hma̱vā̱dinō̍ vadanti̱ kiṁ dvā̍daśā̱hasya̍ pratha̱mēnāhna̱rtvijā̱ṁ yaja̍mānō


vr̥ṅkta̱ iti̱ tēja̍ indri̱yamiti̱ kiṁ dvi ̱tīyē̱nēti̍ prā̱ṇāna̱ nnādya̱miti̱
kiṁ tr̥̱tīyē̱nēti̱ trīni̱mā3gͫllō̱kāniti̱ kiṁ ca̍tu̱ rthēnēti̱ catu̍ ṣpadaḥ
pa̱śūniti̱ kiṁ pa̍ñca̱mēnēti̱ pañcā̎kṣarāṁ pa̱ṅktimiti̱ kigͫ ṣa̱ṣṭhēnēti̱
ṣaḍr̥̱tūniti̱ kigͫ sa̍pta̱mēnēti̍ sa̱ptapa̍dā̱g̱ͫ śakva̍rī̱miti̱

6 kima̍ṣṭa̱mēnētya̱ṣṭākṣa̍rāṁ gāya̱trīmiti̱ kiṁ na̍va̱mēnēti̍


tri̱vr̥ta̱gg̱ stōma̱miti̱ kiṁ da̍śa̱mēnēti̱ daśā̎kṣarāṁ viṟ āja̱miti̱
335

kimē̍kāda̱śēnētyēkā̍daśākṣarāṁ triṣ̱ ṭubha̱miti̱ kiṁ dvā̍da̱śēnēti̱


dvāda̍śākṣarā̱ṁ jaga̍tī̱mityē̱tāva̱dvā a̍sti̱ yāva̍dē̱tadyāva̍dē̱vāsti̱
tadē̍ṣāṁ vr̥ṅktē .. 7. 3. 2.. śakva̍rī̱mityēka̍ catvārigͫśacca .. 7. 3. 2..

7 ē̱ṣa vā ā̱ptō dvā̍daśā̱hō yattra̍yōdaśarā̱traḥ sa̍mā̱na2gͫ


hyē̍tadaha̱ryatprā̍ya̱ṇīya̍ścōdaya̱nīya̍śca̱ trya̍tirātrō bhavati̱ traya̍
i̱mē lō̱kā ē̱ṣāṁ lō̱kānā̱māptyai ̎ prā̱ṇō vai pra̍tha̱mō̍’tirā̱trō vyā̱nō
dvi̱tīyō̍’pā̱nastr̥̱tīya̍ḥ prāṇāpānōdā̱nēṣvē̱vānnādyē̱ prati̍ tiṣṭhanti̱
sarva̱māyu̍ ryanti̱ ya ē̱vaṁ vi̱dvāgͫsa̍strayōdaśarā̱tramāsa̍tē̱ tadā̍hu̱ rvāgvā
ē̱ṣā vita̍tā̱

8 yaddvā̍daśā̱hastāṁ vi cchin̍ dyu̱ ryanmadhyē̍’tirā̱traṁ ku̱ ryuru̍ pa̱dāsu̍ kā


gr̥̱hapa̍tē̱rvāksyā̍du̱ pariṣṭācchandō̱mānā
̍ ̎ṁ mahāvra̱taṁ ku̍ rvanti̱ saṁta̍tāmē̱va
vāca̱mava̍ ruṁdha̱tē’nu̍ padāsukā gr̥̱hapa̍tē̱rvāgbha̍vati pa̱śavō̱ vai cha̍ndō̱mā
anna̍ṁ mahāvra̱taṁ yadu̱ pariṣ̍ ṭācchandō̱mānā̎ṁ mahāvra̱taṁ ku̱ rvanti̍ pa̱śuṣu̍
cai̱vānnādyē̍ ca̱ prati̍ tiṣṭhanti .. 7. 3. 3.. vita̍tā̱ trica̍tvārigͫśacca ..

7. 3. 3..

9 ā̱di̱tyā a̍kāmayantō̱bhayō̎rlō̱kayōr̍r̥dhnuyā̱mēti̱ ta ē̱taṁ


ca̍turdaśarā̱trama̍paśya̱ntamāha̍ra̱ ntēnā̍yajanta̱ tatō̱
vai ta u̱ bhayō̎rlō̱kayō̍rārdhnuvanna̱smi2gͫścā̱muṣmigg̍śca
ya ē̱vaṁ vi̱dvāgͫsa̍ścaturdaśarā̱tramāsa̍ta u̱ bhayō̍rē̱va
lō̱kayōr̍r̥dhnuvantya̱smi2gͫścā̱muṣmigg̍śca caturdaśarā̱trō bha̍vati sa̱pta
grā̱myā ōṣa̍dhayaḥ sa̱ptāra̱ṇyā u̱ bhayīṣ̍ ā̱mava̍ruddhyai ̱ yatpa̍rā̱cīnā̍ni
pr̥̱ṣṭhāni̱

10 bhava̍ntya̱mumē̱va tairlō̱kama̱bhi ja̍yanti̱ yatpra̍tī̱cīnā̍ni pr̥̱ṣṭhāni̱


bhava̍ntī̱mamē̱va tairlō̱kama̱bhi ja̍yanti trayastrig̱ ̱ͫśau ma̍dhya̱ta stōmau̍
bhavata̱ḥ sāmrā̎jyamē̱va ga̍cchantyadhirā̱jau bha̍vatō’dhirā̱jā ē̱va sa̍mā̱nānā̎ṁ
bhavantyatirā̱trāva̱bhitō̍ bhavata̱ḥ parigr̥
̍ hītyai .. 7. 3. 4.. pr̥̱ṣṭhāni̱
catu̍ strigͫśacca .. 7. 3. 4..

11 pra̱jāpa̍tiḥ suva̱rgaṁ lō̱kamai̱ttaṁ dē̱vā anvā̍ya̱ntānā̍di̱tyāśca̍


pa̱śava̱ścānvā̍ya̱ntē dē̱vā a̍bruva̱ṉ yān pa̱śūnu̱ pājīviṣma̱
̍
ta i̱mē̎’nvāgma̱nniti̱ tēbhya̍ ē̱taṁ ca̍turdaśarā̱traṁ pratyau̍ ha̱nta
ā̍di̱tyāḥ pr̥̱ṣṭhaiḥ su̍ va̱rgaṁ lō̱kamārō̍hantrya̱hābhyā̍ma̱smi3gͫllō̱kē
pa̱śūnpratyau̍ hanpr̥̱ṣṭhairā̍di̱tyā a̱muṣmi3̍ gͫllō̱ka
ārdhnu̍ vantrya̱hābhyā̍ma̱smi3gͫ

12 llō̱kē pa̱śavō̱ ya ē̱vaṁ vi̱dvāgͫsa̍ścaturdaśarā̱tramāsa̍ta u̱ bhayō̍rē̱va


lō̱kayōr̍r̥dhnuvantya̱smi2gͫścā̱muṣmigg̍śca pr̥̱ṣṭhairē̱vāmuṣmi3̍ gͫllō̱ka
r̥d̍ hnu̱ vanti̍ trya̱hābhyā̍ma̱smi3gͫllō̱kē jyōti̱rgaurāyu̱ riti̍
trya̱hō bha̍vatī̱yaṁ vāva jyōti̍ra̱ntarik̍ ṣa̱ṁ gaura̱sāvāyu̍ ri̱mānē̱va
336

lō̱kāna̱bhyārō̍hanti̱ yada̱nyata̍ḥ pr̥̱ṣṭhāni̱ syurviviv̍ adha2gͫ syā̱nmadhyē̍


pr̥̱ṣṭhāni ̍ bhavanti savivadha̱tvāyau

13 jō̱ vai vī̱rya̍ṁ pr̥̱ṣṭhānyōja̍ ē̱va vī̱rya̍ṁ madhya̱tō


da̍dhatē br̥hadrathaṁta̱rābhyā̎ṁ yantī̱yaṁ vāva ra̍thaṁta̱rama̱sau
br̥̱hadā̱bhyāmē̱va ya̱ntyathō̍ a̱nayō̍rē̱va prati̍ tiṣṭhantyē̱tē vai
ya̱jñasyā̎ñja̱sāya̍nī sru̱ tī tābhyā̍mē̱va su̍ va̱rgaṁ lō̱kaṁ ya̍nti̱
parā̎ñcō̱ vā ē̱tē su̍ va̱rgaṁ lō̱kama̱bhyārō̍hanti̱ yē pa̍rā̱cīnā̍ni
pr̥̱ṣṭhānyu̍ pa̱yanti̍ pra̱tyaṅtrya̱hō bha̍vati pra̱tyava̍rūḍhyā̱ athō̱
prati̍ṣṭhityā u̱ bhayō̎rlō̱kayōr̍r̥̱ddhvōtti̍ṣṭhanti̱ catu̍ rdaśai̱tāstāsā̱ṁ
yā daśa̱ daśā̎kṣarā viṟ āḍanna̍ṁ vi̱rāḍvi̱rājai̱vānnādya̱mava̍ ruṁdhatē̱
yāścata̍sra̱ścata̍srō̱ diśō̍ di̱kṣvē̍va prati̍ tiṣṭhantyatirā̱trāva̱bhitō̍
bhavata̱ḥ parig̍ r̥hītyai .. 7. 3. 5.. ārdhnu̍ vantrya̱hābhyā̍ma̱sminthsa̍vivadha̱tvāya̱
prati̍ṣṭhityā̱ ēka̍trigͫśacca .. 7. 3. 5..

14 indrō̱ vai sa̱dr̥ṅgē̱vatā̍bhirāsī̱thsa na


vyā̱vr̥ta̍magaccha̱thsa pra̱jāpa̍ti̱mupā̍dhāva̱ttasmā̍ ē̱taṁ
pa̍ñcadaśarā̱traṁ prāya̍ccha̱ttamāha̍ra̱ttēnā̍yajata̱ tatō̱ vai
sō̎’nyābhir̍ dē̱vatā̍bhirvyā̱vr̥ta̍magaccha̱dya ē̱vaṁ vi̱dvāgͫsa̍ḥ
pañcadaśarā̱tramāsa̍tē vyā̱vr̥ta̍mē̱va pā̱pmanā̱ bhrātr̥v̍ yēṇa gacchanti̱
jyōti̱rgaurāyu̱ riti̍ trya̱hō bha̍vatī̱yaṁ vāva jyōti̍ra̱ntarik̍ ṣa̱ṁ

15 gaura̱sāvāyu̍ rē̱ṣvē̍va lō̱kēṣu̱ prati̍ tiṣṭha̱ntyasa̍ttra̱ṁ vā


ē̱tadyada̍ chandō̱maṁ yaccha̍ndō̱mā bhava̍nti̱ tēna̍ sa̱ttraṁ dē̱vatā̍ ē̱va
pr̥̱ṣṭhairava̍ ruṁdhatē pa̱śūṅcha̍ndō̱ mairōjō̱ vai vī̱rya̍ṁ pr̥̱ṣṭhāni ̍
pa̱śava̍śchandō̱mā ōja̍syē̱va vī̱ryē̍ pa̱śuṣu̱ prati̍ tiṣṭhanti
pañcadaśarā̱trō bha̍vati pañcada̱śō vajrō̱ vajra̍mē̱va bhrātr̥v̍ yēbhya̱ḥ
pra ha̍rantyati rā̱trāva̱bhitō̍ bhavata indriy̱ asya̱ parig̍ r̥hītyai .. 7. 3. 6..

a̱ntarik̍ ṣamindri ̱yasyaika̍ṁ ca .. 7. 3. 6..

̍
16 indrō̱ vai śithi̱la i̱vāpra̍tiṣṭhita āsī̱thsō’su̍ rēbhyō’bibhē̱thsa
pra̱jāpa̍ti̱mupādhāva̱ttasmā̍ ē̱taṁ pa̍ñcadaśarā̱traṁ vajra̱ṁ
̍
prāya̍ccha̱ttēnāsu̍ rānparā̱bhāvya̍ vi̱jitya̱ śriya̍magacchadagni̱ṣṭutā̍ pā̱pmāna̱ṁ
nira̍dahata pañcadaśarā̱trēṇaujō̱ bala̍miṁdri̱yaṁ vī̱rya̍mā̱tmanna̍ dhatta̱ ya
ē̱vaṁ vi ̱dvāgͫsa̍ḥ pañcadaśarā̱tramāsa̍tē̱ bhrātr̥v̍ yānē̱va pa̍rā̱bhāvya̍
vi̱jitya̱ śriya̍ṁ gacchantyagni ̱ṣṭutā̍ pā̱pmāna̱ṁ ni

17 rda̍hantē pañcadaśarā̱trēṇaujō̱ bala̍miṁdri̱yaṁ vī̱rya̍mā̱tmanda̍dhata ē̱tā ē̱va


pa̍śa̱vyā̎ḥ pañca̍daśa̱ vā a̍rdhamā̱sasya̱ rātra̍yō’rdhamāsa̱śaḥ sa̍ṁvathsa̱ra
ā̎pyatē saṁvathsa̱raṁ pa̱śavō’nu̱ pra jā̍yantē̱ tasmā̎tpaśa̱vyā̍ ē̱tā ē̱va
su̍ va̱rgyā̎ḥ pañca̍daśa̱ vā a̍rdhamā̱sasya̱ rātra̍yō’rdhamāsa̱śaḥ sa̍ṁvathsa̱ra
ā̎pyatē saṁvathsa̱raḥ su̍ va̱rgō lō̱kastasmā̎thsuva̱rgyā̎ jyōti̱rgaurāyu̱ riti̍
trya̱hō bha̍vatī̱yaṁ vāva jyōti̍ra̱ntarik̍ ṣa̱ṁ
337

18 gaura̱sāvāyu̍ ri̱mānē̱va lō̱kāna̱bhyārō̍hanti̱ yada̱nyata̍ḥ pr̥̱ṣṭhāni̱


̍
syurvivivadha2gͫ syā̱nmadhyē̍ pr̥̱ṣṭhāni ̍ bhavanti savivadha̱tvāyaujō̱ vai
vī̱rya̍ṁ pr̥̱ṣṭhānyōja̍ ē̱va vī̱rya̍ṁ madhya̱tō da̍dhatē br̥hadrathaṁta̱rābhyā̎ṁ
yantī̱yaṁ vāva ra̍thaṁta̱rama̱sau br̥̱hadā̱bhyāmē̱va ya̱ntyathō̍ a̱nayō̍rē̱va prati̍
tiṣṭhantyē̱tē vai ya̱jñasyā̎ñja̱sāya̍nī sru̱ tī tābhyā̍mē̱va su̍ va̱rgaṁ lō̱kaṁ

19 ya̍nti̱ parā̎ñcō̱ vā ē̱tē su̍ va̱rgaṁ lō̱kama̱bhyārō̍hanti̱ yē pa̍rā̱cīnā̍ni


pr̥̱ṣṭhānyu̍ pa̱yanti̍ pra̱tyaṅtrya̱hō bha̍vati pra̱tyava̍rūḍhyā̱ athō̱
prati̍ṣṭhityā u̱ bhayō̎rlō̱kayōr̍r̥̱ddhvōtti̍ṣṭhanti̱ pañca̍daśai̱tāstāsā̱ṁ yā
daśa̱ daśā̎kṣarā vi ̱rāḍanna̍ṁ vi ̱rāḍvi̱rājai̱vānnādya̱mava̍ ruṁdhatē̱ yāḥ pañca̱
pañca̱ diśō̍ di̱kṣvē̍va prati̍ tiṣṭhantyatirā̱trāva̱bhitō̍ bhavata indriy̱ asya̍
vī̱rya̍sya pra̱jāyai ̍ paśū̱nāṁ parig̍ r̥hītyai .. 7. 3. 7.. ga̱ccha̱ntya̱gni̱ṣṭutā̍
pā̱pmāna̱nnira̱ntarik̍ ṣaṁ lō̱kaṁ pra̱jāyai̱ dvē ca̍ .. 7. 3. 7..

20 pra̱jāpa̍tirakāmayatānnā̱daḥ syā̱miti̱ sa ē̱tagͫ


sa̍ptadaśarā̱trama̍paśya̱ttamāha̍ra̱ttēnā̍yajata̱ tatō̱ vai sō̎’nnā̱dō̍’bhava̱ dya
ē̱vaṁ vi ̱dvāgͫsa̍ḥ saptadaśarā̱tramāsa̍tē’nnā̱dā ē̱va bha̍vanti pañcā̱hō
bha̍vati̱ pañca̱ vā r̥tava̍
̱ ḥ saṁvathsa̱ra r̥̱tuṣvē̱va sa̍ṁvathsa̱rē prati̍
tiṣṭha̱ntyathō̱ pañcākṣarā pa̱ṅktiḥ pāṅktō̍ ya̱jñō ya̱jñamē̱vāva̍
̎
ruṁdha̱tē’sa̍ttra̱ṁ vā ē̱tad

21 yada̍cchandō̱maṁ yaccha̍ndō̱mā bhava̍nti̱ tēna̍ sa̱ttraṁ dē̱vatā̍ ē̱va


pr̥̱ṣṭhairava̍ ruṁdhatē pa̱śūṅcha̍ndō̱mairōjō̱ vai vī̱rya̍ṁ pr̥̱ṣṭhāni ̍
pa̱śava̍śchandō̱mā ōja̍syē̱va vī̱ryē̍ pa̱śuṣu̱ prati̍ tiṣṭhanti saptadaśarā̱trō
bha̍vati saptada̱śaḥ pra̱jāpa̍tiḥ pra̱jāpa̍tē̱rāptyā̍ atirā̱trāva̱bhitō̍
bhavatō̱’nnādya̍sya̱ parig̍ r̥hītyai .. 7. 3. 8.. ē̱tathsa̱pta trigͫ̍śacca ..

7. 3. 8..

22 sā vi ̱rāḍvi̱kramyā̍tiṣṭha̱dbrahma̍ ṇā dē̱vēṣvannē̱nāsu̍ rēṣu̱ tē dē̱vā


a̍kāmayantō̱bhaya̱g̱ͫ saṁ vr̥ñ̍ jīmahi̱ brahma̱ cānna̱ṁ cēti̱ ta ē̱tā
vigͫ̍śa̱tigͫ rātrīr̍ apaśya̱ntatō̱ vai ta u̱ bhaya̱g̱ͫ sama̍vr̥ñjata̱
brahma̱ cānna̍ṁ ca brahmavarca̱sinō̎’nnā̱dā a̍bhava̱ṉ ya ē̱vaṁ vi̱dvāgͫsa̍
ē̱tā āsa̍ta u̱ bhaya̍mē̱va saṁ vr̥ñ̍ jatē̱ brahma̱ cānna̍ṁ ca

23 brahmavarca̱sinō̎’nnā̱dā bha̍vanti̱ dvē vā ē̱tē vi̱rājau̱ tayō̍rē̱va nānā̱


prati̍ tiṣṭhanti vig̱ ̱ͫśō vai puru̍ ṣō̱ daśa̱ hastyā̍ a̱ṅgula̍yō̱ daśa̱
padyā̱ yāvā̍nē̱va puru̍ ṣa̱stamā̱ptvōtti̍ṣṭhanti̱ jyōti̱rgaurāyu̱ riti̍
trya̱hā bha̍vantī̱yaṁ vāva jyōti̍ra̱ntarikṣa̱ ̍ ṁ gaura̱sāvāyu̍ ri̱mānē̱va
̍
lō̱kāna̱bhyārōhantyabhipū̱rvaṁ trya̱hā bha̍vantyabhipū̱rvamē̱va su̍ va̱rgaṁ

24 lō̱kama̱bhyārō̍hanti̱ yada̱nyata̍ḥ pr̥̱ṣṭhāni̱ syurviviv̍ adha2gͫ syā̱nmadhyē̍


pr̥̱ṣṭhāni ̍ bhavanti savivadha̱tvāyaujō̱ vai vī̱rya̍ṁ pr̥̱ṣṭhānyōja̍
338

ē̱va vī̱rya̍ṁ madhya̱tō da̍dhatē br̥hadrathaṁta̱rābhyā̎ṁ yantī̱yaṁ vāva


ra̍thaṁta̱rama̱sau br̥̱hadā̱bhyāmē̱va ya̱ntyathō̍ a̱nayō̍rē̱va prati̍
tiṣṭhantyē̱tē vai ya̱jñasyā̎ñja̱sāya̍nī sru̱ tī tābhyā̍mē̱va su̍ va̱rgaṁ lō̱kaṁ
ya̍nti̱ parā̎ñcō̱ vā ē̱tē su̍ va̱rgaṁ lō̱ka ma̱bhyārō̍hanti̱ yē pa̍rā̱cīnā̍ni
pr̥̱ṣṭhānyu̍ pa̱yanti̍ pra̱tyaṅtrya̱hō bha̍vati pra̱tyava̍rūḍhyā̱ athō̱
prati̍ṣṭhityā u̱ bhayō̎rlō̱kayōr̍r̥̱ddhvōtti̍ṣṭhantyatirā̱trāva̱bhitō̍ bhavatō
brahmavarca̱sasyā̱nnādya̍sya̱ parig̍ r̥hītyai .. 7. 3. 9.. vr̥ṁja̱
̱ tē̱ brahma̱
cānna̍ṁca suva̱rgamē̱tē su̍ va̱rgantrayō̍ vigͫśatiśca .. 7. 3. 9..

25 a̱sāvā̍di̱tyō̎’smi3gͫllō̱ka ā̍sī̱ttaṁ dē̱vāḥ pr̥̱ṣṭhaiḥ pa̍ri̱gr̥hya̍


suva̱rgaṁ lō̱kama̍gamaya̱nparair̍ a̱vastā̱tparya̍gr̥hṇandivākī̱rtyē̍na suva̱rgē lō̱kē
pratya̍sthāpaya̱nparaiḥ̎ pa̱rastā̱tparya̍gr̥hṇanpr̥̱ṣṭhairu̱ pāvā̍rōha̱nthsa
vā a̱sāvā̍di̱tyō̍’muṣmi3̍ gͫllō̱kē parair̍ ubha̱yata̱ḥ parigr̥
̍ hītō̱
yatpr̥̱ṣṭhāni̱ bhava̍nti suva̱rgamē̱va tairlō̱kaṁ yaja̍mānā yanti̱
̍ vastā̱tpari ̍ gr̥hṇanti divākī̱rtyē̍na
paraira̱

26 suva̱rgē lō̱kē prati̍ tiṣṭhanti̱ paraiḥ̎ pa̱rastā̱tpari ̍ gr̥hṇanti


pr̥̱ṣṭhairu̱ pāva̍rōhanti̱ yatparē̍ pa̱rastā̱nna syuḥ parā̎ñcaḥ
suva̱rgāllō̱kānniṣpa̍ dyēra̱ṉ yada̱vastā̱nna syuḥ pra̱jā nirda̍hēyura̱ bhitō̍
divākī̱rtya̍ṁ para̍ḥ sāmānō bhavanti suva̱rga ē̱vainā̎3gͫllō̱ka u̍ bha̱yata̱ḥ pari ̍
̍
gr̥hṇanti̱ yaja̍mānā̱ vai divākī̱rtyagͫ̍ saṁvathsa̱raḥ para̍ḥ sāmānō̱’bhitō̍
divākī̱rtya̍ṁ para̍ḥ sāmānō bhavanti saṁvathsa̱ra ē̱vōbha̱yata̱ḥ

27 prati̍ tiṣṭhanti pr̥̱ṣṭhaṁ vai div̍ ākī̱rtya̍ṁ pā̱rśvē para̍ḥ sāmānō̱’bhitō̍


divākī̱rtya̍ṁ para̍ḥ sāmānō bhavanti̱ tasmā̍da̱bhita̍ḥ pr̥ṣṭhaṁ ̱ pā̱rśvē
̍
bhūyiṣṭhā̱ ̍
grahā gr̥hyantē̱ bhūyiṣ̍ ṭhagͫ śasyatē ya̱jñasyai̱va tanma̍dhya̱tō
̍
gra̱nthiṁ gra̍thna̱ntyavisragͫ sāya sa̱pta gr̥h̍ yantē sa̱pta vai śīr̍ ṣa̱ṇyā̎ḥ
prā̱ṇāḥ prā̱ṇānē̱va yaja̍mānēṣu dadhati̱ yatpa̍rā̱cīnā̍ni pr̥̱ṣṭhāni̱
bhava̍ntya̱mumē̱va tairlō̱kama̱bhyārō̍hanti̱ yadi̱maṁ lō̱kaṁ na

28 pra̍tyava̱rōhē̍yu̱ rudvā̱ mādyē̍yu̱ ryaja̍mānā̱ḥ pra vā̍ mīyēra̱ṉ


yatpra̍tī̱cīnā̍ni pr̥̱ṣṭhāni̱ bhava̍ntī̱mamē̱va tairlō̱kaṁ pra̱tyava̍rōha̱ntyathō̍
a̱sminnē̱va lō̱kē prati̍ tiṣṭha̱ntyanu̍ nmādā̱yēndrō̱ vā apra̍tiṣṭhita
āsī̱thsa pra̱jāpa̍ti̱mupā̍dhāva̱ttasmā̍ ē̱tamē̍kavigͫśatirā̱traṁ
prāya̍ccha̱ttamāha̍ra̱ttēnā̍yajata̱ tatō̱ vai sa pratya̍tiṣṭha̱dyē
ba̍huyā̱jinō’pra̍tiṣṭhitā̱ḥ

29 syusta ē̍kavigͫśatirā̱tramā̍sīra̱ndvāda̍śa̱ māsā̱ḥ pañca̱rtava̱straya̍


i̱mē lō̱kā a̱sāvā̍di̱tya ē̍kavi̱g̱ͫśa ē̱tāva̍ntō̱ vai
dē̍valō̱kāstēṣvē̱va ya̍thāpū̱rvaṁ prati̍ tiṣṭhantya̱sāvā̍di̱tyō na
vya̍rōcata̱ sa pra̱jāpa̍ti̱mupā̍dhāva̱ttasmā̍ ē̱tamē̍kavigͫśatirā̱traṁ
prāya̍ccha̱ttamāha̍ra̱ttēnā̍yajata̱ tatō̱ vai sō̍’rōcata̱ ya ē̱vaṁ vi̱dvāgͫsa̍
ēkavigͫśatirā̱tramāsa̍tē̱ rōca̍nta ē̱vaika̍vigͫśatirā̱trō bha̍vati̱ rugvā
ē̍kavi̱g̱ͫśō ruca̍mē̱va ga̍ccha̱ntyathō̎ prati̱ṣṭhāmē̱va pra̍ti̱ṣṭhā
339

hyē̍kavi̱g̱ͫśō̍’tirā̱trāva̱bhitō̍ bhavatō brahmavarca̱sasya̱ parig̍ r̥hītyai ..

7. 3. 10.. gr̥̱hṇa̱nti̱ di̱vā̱kī̱rtyē̍nai̱vōbha̱yatō̱ nāpra̍tiṣṭhitā̱ āsa̍ta̱


ēka̍vigͫśatiśca .. 7. 3. 10..

30 a̱rvāṅya̱jñaḥ saṁ krā̍matva̱muṣmā̱dadhi̱ māma̱bhi . r̥ṣīṇā̱ṁ ̍ yaḥ pu̱ rōhit̍ aḥ


.. nirdē̍va̱ṁ nirvīr̍ aṁ kr̥tvā
̱ viṣka̍ ndha̱ ṁ tasmi ̍
n hīyatā̱ṁ yō ̎ ’ smāndvēṣṭi ̍
̍
. śarīraṁ yajñaśama̱laṁ kusīd̍ a̱ṁ tasminthsīdatu̱
̎ yō̎’smāndvēṣṭi ̍ .. yajña̍
ya̱jñasya̱ yattēja̱stēna̱ saṁ krāma̱ māma̱bhi . brā̱hma̱ṇānr̥̱tvijō̍ dē̱vān,
̍
ya̱jñasya̱ tapa̍sā tē savā̱hamā hu̍ vē .. i̱ṣṭēna̍ pa̱kvamupa̍

31 tē huvē savā̱ham . saṁ tē̍ vr̥ñjē sukr̥̱tagͫ saṁ pra̱jāṁ pa̱śūn ..

prai̱ṣānthsā̍midhē̱nīrā̍ghā̱rāvājya̍bhāgā̱vāśru̍ taṁ pra̱tyāśru̍ ta̱mā śr̥ṇ̍ āmi


̍ kr̥ta̱miḍā̍mā̱śiṣa̱ ā vr̥ñ̍ jē̱
tē . pra̱yā̱jā̱nū̱yā̱jānthsviṣṭa̱
suva̍ḥ .. a̱gninēndrē̍ṇa̱ sōmē̍na̱ sara̍svatyā̱ viṣṇu̍ nā dē̱vatā̍bhiḥ .
yā̱jyā̱nu̱ vā̱kyā̎bhyā̱mupa̍ tē huvē sa vā̱haṁ ya̱jñamā da̍dētē̱ vaṣa̍ṭkr̥tam ..

stu̱ tagͫ śa̱straṁ pra̍tiga̱raṁ graha̱miḍā̍mā̱śiṣa̱

32 ā vr̥ñ̍ jē̱ suva̍ḥ . pa̱tnī̱sa̱ṁyā̱jānupa̍ tē huvē savā̱hagͫ sa̍miṣṭa


ya̱jurā da̍dē̱ tava̍ .. pa̱śūnthsu̱ taṁ pu̍ rō̱ḍāśā̱nthsava̍nā̱nyōta ya̱jñam .
dē̱vānthsēndrā̱nupa̍ tē huvē savā̱hama̱gnimu̍ khā̱nthsōma̍vatō̱ yē ca̱ viśvē̎ ..

7. 3. 11.. upa̱ graha̱miḍā̍mā̱śiṣō̱ dvātrigͫ̍śacca .. 7. 3. 11..

33 bhū̱taṁ bhavya̍ṁ bhaviṣ̱ yadvaṣa̱ṭthsvāhā̱ nama̱ r̥ksāma̱ yaju̱ rvaṣa̱ṭthsvāhā̱


namō̍ gāya̱trī tri̱ṣṭubjaga̍tī̱ vaṣa̱ṭthsvāhā̱ nama̍ḥ pr̥thi̱vya̍ntarikṣa̱
̍ ṁ
dyaurvaṣa̱ṭthsvāhā̱ namō̱gnirvā̱yuḥ sūṟyō̱ vaṣa̱ṭthsvāhā̱ nama̍ḥ prā̱ṇō
vyā̱nō̍’pā̱nō vaṣa̱ṭthsvāhā̱ namō’nna̍ṁ kr̥̱ṣirvr̥ṣṭi̱rvaṣa̱ṭthsvāhā̱ nama̍ḥ
pi̱tā pu̱ traḥ pautrō̱ vaṣa̱ṭthsvāhā̱ namō̱ bhūrbhuva̱ ḥ suva̱rvaṣa̱ṭthsvāhā̱ nama̍ḥ
.. 7. 3. 12.. bhuva̍śca̱tvāri ̍ ca .. 7. 3. 12..

34 ā mē̍ gr̥̱hā bha̍va̱ntvā pra̱jā ma̱ ā mā̍ ya̱jñō viś̍ atu vī̱ryā̍vān .
āpō̍ dē̱vīrya̱jñiyā̱ mā viśantu
̍ sa̱hasra̍sya mā bhū̱mā mā pra hā̍sīt .. ā mē̱
grahō̍ bhava̱tvā pu̍ rō̱rukstu̍ taśa̱strē mā viśatāgͫ
̍ sa̱mīcī ̎ . ā̱di̱tyā
ru̱ drā vasa̍vō mē sada̱syā̎ḥ sa̱hasra̍sya mā bhū̱mā mā pra hā̍sīt .. ā mā̎gniṣṭō̱mō
viś̍ atū̱kthya̍ścātirā̱trō mā viś̍ atvāpiśarva̱raḥ . ti̱rō a̍hniyā mā̱ suhu̍ tā̱
̍
ā viśantu sa̱hasra̍sya mā bhū̱mā mā pra hā̍sīt .. 7. 3. 13.. a̱gni̱ṣṭō̱mō
viś̍ atva̱ṣṭāda̍śa ca .. 7. 3. 13..

35 a̱gninā̱ tapō’nva̍bhavadvā̱cā brahma̍ ma̱ṇinā̍ rū̱pāṇīndrē̍ṇa


dē̱vān, vātē̍na prā̱ṇānthsūryē̍ṇa̱ dyāṁ ca̱ndrama̍sā̱ nakṣa̍trāṇi
ya̱mēna̍ pi̱tr̥n̄ rājñā̍ manu̱ ṣyā̎npha̱lēna̍ nādē̱yāna̍jaga̱rēṇa̍
340

sa̱rpānvyā̱ghrēṇā̍ra̱ṇyānpa̱śūṅchyē̱nēna̍ pata̱triṇō̱ vr̥ṣṇāśvā̍nr̥ṣa̱bhēṇa̱


gāba̱stēnā̱jā vr̥̱ṣṇināvīr̎ vrī̱hiṇānnā̍ni̱ yavē̱nauṣa̍ dhīrnya̱grōdhē̍na̱
vana̱spatī̍nudu̱ ṁbarē̱ṇōrja̍ṁ gāyatriy̱ ā chandāgͫ̍si tri ̱vr̥tā̱
stōmā̎nbrāhma̱ṇēna̱ vāca̎m .. 7. 3. 14.. brā̱hma̱ṇēnaika̍ṁ ca .. 7. 3. 14..

36 svāhā̱dhimādhīt̍ āya̱ svāhā̱ svāhādhīta̱ ̍ ṁ mana̍sē̱ svāhā̱ svāhā̱ mana̍ḥ


pra̱jāpa̍tayē̱ svāhā̱ kāya̱ svāhā̱ kasmai̱ svāhā̍ kata̱masmai̱ svāhādit̍ yai̱
̍
svāhādityai ma̱hyai ̎ svāhādit̍ yai sumr̥ḍī̱kāyai̱ svāhā̱ sara̍svatyai ̱ svāhā̱
sara̍svatyai br̥ha̱tyai ̎ svāhā̱ sara̍svatyai pāva̱kāyai̱ svāhā̍ pū̱ṣṇē svāhā̍
pū̱ṣṇē pra̍pa̱thyā̍ya̱ svāhā̍ pū̱ṣṇē na̱raṁdhiṣ̍ āya̱ svāhā̱ tvaṣṭrē̱ svāhā̱
tvaṣṭrē̍ tu̱ rīpā̍ya̱ svāhā̱ tvaṣṭrē̍ puru̱ rūpā̍ya̱ svāhā̱ viṣṇa̍vē̱ svāhā̱
viṣṇa̍vē nikhurya̱pāya̱ svāhā̱ viṣṇa̍vē nibhūya̱pāya̱ svāhā̱ sarva̍smai̱ svāhā̎
.. 7. 3. 15.. pu̱ ru̱ rūpā̍ya̱ svāhā̱ daśa̍ ca .. 7. 3. 15..

37 da̱dbhyaḥ svāhā̱ hanū̎bhyā̱g̱ svāhōṣṭhā̎bhyā̱g̱ svāhā̱ mukhā̍ya̱


̍
svāhā̱ nāsikābhyā̱g ̱ svāhā̱kṣībhyā̱g̱ svāhā̱ karṇā̎bhyā̱g̱ svāhā̍ pā̱ra
i̱kṣavō’vā̱ryēbhya̱ ḥ pakṣma̍bhya̱ḥ svāhā̍vā̱ra i̱kṣava̍ḥ pā̱ryē̎bhya̱ḥ
̍ ̎
pakṣma̍bhya̱ḥ svāhā̍ śī̱ṟṣṇē svāhā̎ bhrū̱bhyāg svāhā̍ la̱lāṭā̍ya̱ svāhā̍
mū̱rdhnē svāhā̍ ma̱stiṣkā̍ya̱ svāhā̱ kēśē̎bhya̱ḥ svāhā̱ vahā̍ya̱ svāhā̎
grī̱vābhya̱ḥ svāhā̎ ska̱ndhēbhya̱ ḥ svāhā̱ kīka̍sābhya̱ḥ svāhā̍ pr̥̱ṣṭībhya̱ḥ
svāhā̍ pāja̱syā̍ya̱ svāhā̍ pā̱ṟśvābhyā̱g̱ svāhā̱

38 ’gͫsā̎bhyā̱g̱ svāhā̍ dō̱ṣabhyā̱g̱ svāhā̍ bā̱hubhyā̱g̱ svāhā̱


jaṅghā̎bhyā̱g̱ svāhā̱ śrōṇīb̎ hyā̱g̱ svāhō̱rubhyā̱g̱ svāhā̎ṣṭhī̱vadbhyā̱g̱ svāhā̱
jaṅghā̎bhyā̱g̱ svāhā̍ bha̱sadē̱ svāhā̍ śikha̱ṇḍēbhya̱ ḥ svāhā̍ vāla̱dhānā̍ya̱
svāhā̱ṇḍābhyā̱g̱ svāhā̱ śēpā̍ya̱ svāhā̱ rēta̍sē̱ svāhā̎ pra̱jābhya̱ḥ svāhā̎
pra̱jana̍nāya̱ svāhā̍ pa̱dbhyaḥ svāhā̍ śa̱phēbhya̱ḥ svāhā̱ lōma̍bhya̱ḥ svāhā̎
̍
tva̱cē svāhā̱ lōhitāya̱ svāhā̍ mā̱g̱ͫsāya̱ svāhā̱ snāva̍bhya̱ḥ svāhā̱sthabhya̱ḥ
svāhā ma̱jjabhya̱ḥ svāhāṅgē̎bhya̱ḥ svāhā̱tmanē̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 3. 16..
̍
pā̱rśvābhyā̱g̱ svāhā̍ ma̱jjabhya̱ḥ svāhā̱ ṣaṭca̍ .. 7. 3. 16..

39 a̱ñjyē̱tāya̱ svāhā̎ñjisa̱kthāya̱ svāhā̍ śiti̱padē̱ svāhā̱ śiti̍kakudē̱


svāhā̍ śiti̱randhrā̍ya̱ svāhā̍ śitipr̥̱ṣṭhāya̱ svāhā̍ śi̱tyagͫsā̍ya̱ svāhā̍
puṣpa̱karṇā̍ya̱ svāhā̍ śi̱tyōṣṭhā̍ya̱ svāhā̍ śiti̱bhravē̱ svāhā̱ śiti̍bhasadē̱
svāhā̎ śvē̱tānū̍kāśāya̱ svāhā̱ñjayē̱ svāhā̍ la̱lāmā̍ya̱ svāhāsit̍ ajñavē̱ svāhā̍
kr̥ṣṇai̱tāya̱ svāhā̍ rōhitai̱tāya̱ svāhā̍ruṇai̱tāya̱ svāhē̱dr̥śā̍ya̱ svāhā̍
kī̱dr̥śā̍ya̱ svāhā̍ tā̱dr̥śā̍ya̱ svāhā̍ sa̱dr̥śā̍ya̱ svāhā̱ visa̍dr̥śāya̱
svāhā̱ susa̍dr̥śāya̱ svāhā̍ rū̱pāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 3. 17..

rū̱pāya̱ svāhā̱ dvē ca̍ .. 7. 3. 17..

40 kr̥̱ṣṇāya̱ svāhā̎ śvē̱tāya̱ svāhā̍ pi̱śaṅgā̍ya̱ svāhā̍ sā̱raṅgā̍ya̱


svāhā̍ru̱ ṇāya̱ svāhā̍ gau̱ rāya̱ svāhā̍ ba̱bhravē̱ svāhā̍ naku̱ lāya̱ svāhā̱
rōhit̍ āya̱ svāhā̱ śōṇā̍ya̱ svāhā̎ śyā̱vāya̱ svāhā̎ śyā̱māya̱ svāhā̍ pāka̱lāya̱
341

svāhā̍ surū̱pāya̱ svāhānu̍ rūpāya̱ svāhā̱ virū̍pāya̱ svāhā̱ sarū̍pāya̱ svāhā̱


prati̍rūpāya̱ svāhā̍ śa̱balā̍ya̱ svāhā̍ kama̱lāya̱ svāhā̱ pr̥śna̍yē̱ svāhā̍
pr̥śnisa̱kthāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 3. 18.. kr̥̱ṣṇāya̱ ṣaṭ
ca̍tvārigͫśat .. 7. 3. 18..

41 ōṣa̍dhībhya̱ ḥ svāhā̱ mūlē̎bhya̱ḥ svāhā̱ tūlē̎bhya̱ḥ svāhā̱ kāṇḍē̎bhya̱ḥ svāhā̱


valśē̎bhya̱ḥ svāhā̱ puṣpē̎bhya̱ ḥ svāhā̱ phalē̎bhya̱ ḥ svāhā̍ gr̥hī̱tēbhya̱ ḥ
svāhāgr̥h̍ ītēbhya̱ḥ svāhāva̍pannēbhya̱ḥ svāhā̱ śayā̍nēbhya̱ḥ svāhā̱ sarva̍smai̱
svāhā̎ .. 7. 3. 19.. ōṣa̍dhībhya̱ścatu̍ rvigͫśatiḥ .. 7. 3. 19..

42 vana̱spati̍bhya̱ḥ svāhā̱ mūlē̎bhya̱ḥ svāhā̱ tūlē̎bhya̱ ḥ svāhā̱ skandhō̎bhya̱ḥ


svāhā̱ śākhā̎bhya̱ḥ svāhā̍ pa̱rṇēbhya̱ ḥ svāhā̱ puṣpē̎bhya̱ḥ svāhā̱
phalē̎bhya̱ḥ svāhā̍ gr̥hī̱tēbhya̱ḥ svāhāgr̥h̍ ītēbhya̱ḥ svāhāva̍pannēbhya̱ḥ
svāhā̱ śayā̍nēbhya̱ḥ svāhā̍ śi̱ṣṭāya̱ svāhāti̍śiṣṭāya̱ svāhā̱ pariś̍ iṣṭāya̱
svāhā̱ sagͫśiṣ̍ ṭāya̱ svāhōcchiṣṭāya̱
̍ svāhā̍ ri̱ktāya̱ svāhārik̍ tāya̱ svāhā̱
̍
prariktāya̱ svāhā̱ sagͫrik̍ tāya̱ svāhōdrik̍ tāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 3. 20.. vana̱spati̍bhya̱ḥ
̎
skandhōbhyaḥ śi ̱ṣṭāya̍ ri̱ktāya̱ ṣaṭ ca̍tvārigͫśat
.. 7. 3. 20..

pra̱java̍ṁ brahmavā̱dina̱ ḥ kimē̱ṣa vā ā̱pta ā̍di̱tyā u̱ bhayō̎ḥ


pra̱jāpa̍ti̱ranvā̍ya̱ nniṁdrō̱ vai sa̱dr̥ṅṅiṁdrō̱ vai śit̍ hi̱laḥ
pra̱jāpa̍tirakāmayatānnā̱daḥ sā vi ̱rāḍa̱sāvā̍di̱tyō̎’rvāṅ bhū̱tamā mē̱’gninā̱
svāhā̱’dhinda̱dbhyō̎’ñjyē̱tāya̍ kr̥̱ṣṇāyauṣa̍dhībhyō̱ vana̱spati̍bhyō
vigͫśa̱tiḥ ..

pra̱java̍ṁ pra̱jāpa̍ti̱ryada̍chaṁdō̱mantē̍ huvē savā̱hamōṣa̍dhībhyō̱


dvica̍tvārigͫśat ..

pra̱java̱g̱ͫ sarva̍smai̱ svāhā̎ ..

saptamakāṇḍē caturthaḥ praśnaḥ 4

1 br̥ha̱spati̍rakāmayata̱ śranmē̍ dē̱vā dadhīra̱ ̍ ngacchē̍yaṁ purō̱dhāmiti̱


sa ē̱taṁ ca̍turvigͫśatirā̱trama̍paśya̱ttamāha̍ra̱ttēnā̍yajata̱
tatō̱ vai tasmai̱ śraddē̱vā ada̍dha̱tāga̍ cchatpurō̱dhāṁ ya ē̱vaṁ
vi̱dvāgͫsa̍ścaturvigͫśatirā̱tramāsa̍tē̱ śradē̎bhyō manu̱ ṣyā̍
dadhatē̱ gaccha̍nti purō̱dhāṁ jyōti̱rgaurāyu̱ riti̍ trya̱hā bha̍vantī̱yaṁ vāva
jyōti̍ra̱ntarik̍ ṣa̱ṁ gaura̱sāvāyu̍

2 ri̱mānē̱va lō̱kāna̱bhyārō̍hantyabhipū̱rvaṁ trya̱hā bha̍vantyabhipū̱rvamē̱va


su̍ va̱rgaṁ lō̱kama̱bhyārō̍ha̱ntyasa̍ttra̱ṁ vā ē̱tadyada̍cchandō̱maṁ
342

yaccha̍ndō̱mā bhava̍nti̱ tēna̍ sa̱ttraṁ dē̱vatā̍ ē̱va pr̥̱ṣṭhairava̍


ruṁdhatē pa̱śūṅcha̍ ndō̱mairōjō̱ vai vī̱rya̍ṁ pr̥ṣṭhāni
̱ ̍ pa̱śava̍śchandō̱mā
ōja̍syē̱va vī̱ryē pa̱śuṣu̱ prati̍ tiṣṭhanti br̥hadrathaṁta̱rābhyā̎ṁ yantī̱yaṁ
̍
vāva ra̍thaṁta̱rama̱sau br̥̱hadā̱bhyāmē̱va

3 ya̱ntyathō̍ a̱nayō̍rē̱va prati̍ tiṣṭhantyē̱tēvai ya̱jñasyā̎ñja̱sāya̍nī


sru̱ tī tābhyā̍mē̱va su̍ va̱rgaṁ lō̱kaṁ ya̍nti caturvigͫśatirā̱trō bha̍vati̱
catu̍ rvigͫśatirardhamā̱sāḥ sa̍ṁvathsa̱raḥ sa̍ṁvathsa̱raḥ su̍ va̱rgō lō̱kaḥ
sa̍ṁvathsa̱ra ē̱va su̍ va̱rgē lō̱kē prati̍ tiṣṭha̱ntyathō̱ catu̍ rvigͫśatyakṣarā
gāya̱trī gā̍ya̱trī bra̍hmavarca̱saṁ gā̍yatri̱yaiva bra̍hmavarca̱samava̍
ruṁdhatē’tirā̱trāva̱bhitō̍ bhavatō brahmavarca̱sasya̱ parigr̥ ̍ hītyai .. 7. 4. 1..

a̱sāvāyu̍ rā̱bhyāmē̱va paṁca̍ catvārigͫśacca .. 7. 4. 1..

4 yathā̱ vai ma̍nu̱ ṣyā̍ ē̱vaṁ dē̱vā agra̍ āsa̱ntē̍’kāmaya̱ntāva̍rtiṁ pā̱pmāna̍ṁ


mr̥tyuma̍
̱ pa̱hatya̱ daivīgͫ̍ sa̱g̱ͫsada̍ṁ gacchē̱mēti̱ ta ē̱taṁ
ca̍turvigͫśatirā̱trama̍paśya̱ntamāha̍ra̱ ntēnā̍yajanta̱ tatō̱ vai tē’va̍rtiṁ
pā̱pmāna̍ṁ mr̥̱tyuma̍pa̱hatya̱ daivīgͫ̍ sa̱g̱ͫ sada̍magaccha̱ṉ, ya ē̱vaṁ
vi̱dvāgͫsa̍ścaturvigͫśati rā̱tramāsa̱tē’va̍rtimē̱va pā̱pmāna̍mapa̱hatya̱
śriya̍ṁ gacchanti̱ śrīrhi ma̍nu̱ ṣya̍sya̱

5 daivī ̍ sa̱g̱ͫsajjyōti̍ratirā̱trō bha̍vati suva̱rgasya̍ lō̱kasyānu̍ khyātyai ̱


pr̥ṣṭhya̍ḥ ṣaḍa̱hō bha̍vati̱ ṣaḍvā r̥tava̱̍ ḥ saṁvathsa̱rastaṁ māsā̍
ardhamā̱sā r̥̱tava̍ḥ pra̱viśya̱ daivīgͫ̍ sa̱g̱ͫsada̍magaccha̱ ṉ ya
ē̱vaṁ vi ̱dvāgͫsa̍ścaturvigͫśatirā̱tramāsa̍tē saṁvathsa̱ramē̱va pra̱viśya̱
vasya̍sīgͫ sa̱g̱ͫsada̍ṁ gacchanti̱ traya̍strayastrig̱ ̱ͫśā a̱vastā̎dbhavanti̱
traya̍strayastri ̱g̱ͫśāḥ pa̱rastā̎ttrayastrig̱ ̱ͫśairē̱vōbha̱yatō’va̍rtiṁ
pā̱pmāna̍mapa̱hatya̱ daivīgͫ̍ sa̱gs̱ͫ ada̍ṁ madhya̱tō

6 ga̍cchanti pr̥̱ṣṭhāni̱ hi daivī ̍ sa̱g̱ͫsajjā̱mi vā ē̱tatku̍ rvanti̱


yattraya̍strayastrig̱ ̱ͫśā a̱nvañcō̱ madhyē’niruktō ̍ bhavati̱ tēnājā̎myū̱rdhvāni ̍
pr̥̱ṣṭhāni ̍ bhavantyū̱rdhvāścha̍ndō̱mā u̱ bhābhyāgͫ̍ rū̱pābhyāgͫ̍ suva̱rgaṁ
lō̱kaṁ ya̱ntyasa̍ttra̱ṁ vā ē̱tadyada̍cchandō̱maṁ yaccha̍ ndō̱mā bhava̍nti̱
tēna̍ sa̱ttraṁ dē̱vatā̍ ē̱va pr̥̱ṣṭhairava̍ ruṁdhatē pa̱śūṅcha̍ndō̱mairōjō̱
vai vī̱rya̍ṁ pr̥̱ṣṭhāni ̍ pa̱śava̍

7 śchandō̱mā ōja̍syē̱va vī̱ryē̍ pa̱śuṣu̱ prati̍ tiṣṭhanti̱


traya̍strayastri ̱g̱ͫśā a̱vastā̎dbhavanti̱ traya̍strayastrig̱ ̱ͫśāḥ
pa̱rastā̱nmadhyē̍ pr̥̱ṣṭhānyurō̱ vai tra̍yastrig̱ ̱ͫśā ā̱tmā pr̥̱ṣṭhānyā̱tmana̍
ē̱va tadyaja̍mānā̱ḥ śarma̍ nahya̱ntē’nā̎rtyai br̥hadrathaṁta̱rābhyā̎ṁ yantī̱yaṁ
vāva ra̍thaṁta̱rama̱sau br̥̱hadā̱bhyāmē̱va ya̱ntyathō̍ a̱nayō̍rē̱va prati̍
tiṣṭhantyē̱tē vai ya̱jñasyā̎ñja̱sāya̍nī sru̱ tī tābhyā̍mē̱va

8 su̍ va̱rgaṁ lō̱kaṁ ya̍nti̱ parā̎ñcō̱ vā ē̱tē su̍ va̱rgaṁ lō̱kama̱bhyārō̍hanti̱


343

yē pa̍rā̱cīnā̍ni pr̥̱ṣṭhānyu̍ pa̱yanti̍ pra̱tyaṅkhṣa̍ḍa̱hō bha̍vati


pra̱tyava̍rūḍhyā̱ athō̱ prati̍ṣṭhityā u̱ bhayō̎rlō̱kayōr̍ r̥̱ddhvōtti̍ṣṭhanti
tri̱vr̥tō’dhi ̍ tri̱vr̥ta̱mupa̍ yanti̱ stōmā̍nā̱g̱ͫ saṁ pa̍ttyai prabha̱vāya̱
jyōti̍ragniṣṭō̱mō bha̍vatya̱yaṁ vāva sa kṣayō̱’smādē̱va tēna̱ kṣayā̱nna ya̍nti
caturvigͫśatirā̱trō bha̍vati̱ catu̍ rvigͫśatirardhamā̱sāḥ sa̍ṁvathsa̱raḥ
sa̍ṁvathsa̱raḥ su̍ va̱rgō lō̱kaḥ sa̍ṁvathsa̱ra ē̱va su̍ va̱rgē lō̱kē prati̍
tiṣṭha̱ntyathō̱ catu̍ vigͫśatyakṣarā gāya̱trī gā̍ya̱trī bra̍hmavarca̱saṁ
gā̍yatri̱yaiva bra̍hmavarca̱samava̍ ruṁdhatē’ti rā̱trāva̱bhitō̍ bhavatō
brahmavarca̱sasya̱ parigr̥ ̍ hītyai .. 7. 4. 2.. ma̱nu̱ ṣya̍sya madhya̱taḥ
pa̱śava̱stābhyā̍mē̱va sa̍ṁvathsa̱raścatu̍ rvigͫśatiśca .. 7. 4. 2..

9 r̥̱kṣā vā i̱yama̍lō̱makā̍sī̱thsākā̍maya̱tauṣa̍dhībhi̱rvana̱spati̍bhi̱ḥ
pra jā̍yē̱yēti̱ saitāstri ̱g̱ͫśata̱g̱ͫ rātrīrapaśya̱
̍ ttatō̱ vā
i̱yamōṣa̍dhībhi̱rvana̱spati̍bhi ̱ḥ prājāyata̱ yē pra̱jākā̍māḥ pa̱śukā̍mā̱ḥ
̍
syusta ē̱tā ā̍sīra̱npraiva jā̍yantē pra̱jayā̍ pa̱śubhir̍ i̱yaṁ vā a̍kṣudhya̱thsaitāṁ
vi̱rāja̍mapaśya̱t tāmā̱tmandhi̱tvānnādya̱mavā̍ru̱ ṁdhauṣa̍ dhī̱

10 rvana̱spatī̎npra̱jāṁ pa̱śūntēnā̍’vardhata̱ sā jē̱māna̍ṁ mahi̱māna̍magaccha̱dya


ē̱vaṁ vi ̱dvāgͫsa̍ ē̱tā āsa̍tē vi̱rāja̍mē̱vātmandhi̱tvānnādya̱mava̍ ruṁdhatē̱
vardha̍ntē pra̱jayā̍ pa̱śubhirjē̱māna̍
̍ ṁ mahi̱māna̍ṁ gacchanti̱ jyōti̍ratirā̱trō
bha̍vati suva̱rgasya̍ lō̱kasyānu̍ khyātyai ̱ pr̥ṣṭhya̍ḥ ṣaḍa̱hō bha̍vati̱
ṣaḍvā r̥tava̱
̱ ḥ ṣaṭpr̥̱ṣṭhāni ̍ pr̥̱ṣṭhairē̱vartūna̱nvārō̍hantyr̥̱tubhiḥ̍
saṁvathsa̱raṁ tē sa̍ṁvathsa̱ra ē̱va

11 prati̍ tiṣṭhanti trayastrig̱ ̱ͫśāttra̍yastri̱g̱ͫśamupa̍ yanti ya̱jñasya̱


saṁta̍tyā̱ athō̎ pra̱jāpa̍ti̱rvai tra̍yastri̱g̱ͫśaḥ pra̱jāpa̍timē̱vāra̍bhantē̱
̍ ēkavi ̱g̱ͫśō bha̍vati̱ prati̍ṣṭhityā̱
prati̍ṣṭhityai triṇa̱vō bha̍vati̱ vijityā
athō̱ ruca̍mē̱vātmanda̍dhatē triv̱ r̥da̍gni̱ṣṭudbha̍vati pā̱pmāna̍mē̱va tēna̱
nirda̍ ha̱ntē’thō̱ tējō̱ vai tri̱vr̥ttēja̍ ē̱vātmanda̍ dhatē pañcada̱śa in̍ drastō̱mō
bha̍vatīndri̱yamē̱vāva̍

12 ruṁdhatē saptada̱śō bha̍vatya̱nnādya̱syāva̍ruddhyā̱ athō̱ praiva tēna̍


jāyanta ēkavig̱ ̱ͫśō bha̍vati̱ prati̍ṣṭhityā̱ athō̱ ruca̍mē̱vātmanda̍dhatē
caturvi̱g̱ͫśō bha̍vati̱ catu̍ rvigͫśatirardhamā̱sāḥ sa̍ṁvathsa̱raḥ
sa̍ṁvathsa̱raḥ su̍ va̱rgō lō̱kaḥ sa̍ṁvathsa̱ra ē̱va su̍ va̱rgē lō̱kē prati̍
tiṣṭha̱ntyathō̍ ē̱ṣa vai viṣ̍ ū̱vān, viṣū̱vantō
̍ ̍ bhavanti̱ ya ē̱vaṁ vi̱dvāgͫsa̍
ē̱tā āsa̍tē caturvi ̱g̱ͫśātpr̥̱ṣṭhānyupa̍ yanti saṁvathsa̱ra ē̱va pra̍ti̱ṣṭhāya̍

13 dē̱vatā̍ a̱bhyārō̍hanti trayastri ̱g̱ͫśāttra̍yastri ̱g̱ͫśamupa̍ yanti̱


traya̍strigͫśa̱dvai dē̱vatā̍ dē̱vatā̎svē̱va prati̍ tiṣṭhanti triṇa̱vō bha̍vatī̱mē
vai lō̱kāstriṇ̍ a̱va ē̱ṣvē̍va lō̱kēṣu̱ prati̍ tiṣṭhanti̱ dvāvē̍kavi̱g̱ͫśau
bha̍vata̱ḥ prati̍ṣṭhityā̱ athō̱ ruca̍mē̱vātmanda̍ dhatē ba̱hava̍ḥ ṣōḍa̱śinō̍
bhavanti̱ tasmā̎dba̱hava̍ ḥ pra̱jāsu̱ vr̥ṣā̍ṇō̱ yadē̱tē stōmā̱ vyati̍ṣaktā̱
bhava̍nti̱ tasmā̍di̱yamōṣa̍dhībhi̱rvana̱spati̍bhiṟ vyati̍ṣaktā̱
344

14 vyati̍ṣajyantē pra̱jayā̍ pa̱śubhi̱rya ē̱vaṁ vi̱dvāgͫsa̍ ē̱tā


āsa̱tē’klr̥p̍ tā̱ vā ē̱tē su̍ va̱rgaṁ lō̱kaṁ ya̍ntyuccāva̱cān hi stōmā̍nupa̱yanti̱
yadē̱ta ū̱rdhvāḥ klr̥̱ptāḥ stōmā̱ bhava̍nti klr̥̱ptā ē̱va su̍ va̱rgaṁ lō̱kaṁ
ya̍ntyu̱ bhayō̍rēbhyō lō̱kayō̎ḥ kalpatē trig̱ ̱ͫśadē̱tāstri ̱g̱ͫśada̍kṣarā
vi̱rāḍanna̍ṁ vi̱rāḍvi̱rājai̱vānnādya̱mava̍ ruṁdhatē’tirā̱trāva̱bhitō̍
bhavatō̱’nnādya̍sya̱ parig̍ r̥hītyai .. 7. 4. 3.. ōṣa̍dhīḥ saṁvathsa̱ra ē̱vāva̍
prati̱ṣṭhāya̱ vyati̍ṣa̱ktaikā̱nna pa̍ṁcā̱śacca̍ .. 7. 4. 3..

15 pra̱jāpa̍tiḥ suva̱rgaṁ lō̱kamai̱ttaṁ dē̱vā yēna̍ yēna̱ chaṁda̱sānu̱


prāyu̍ ñjata̱ tēna̱ nāpnu̍ va̱nta ē̱tā dvātrigͫ̍śata̱g̱ͫ
rātrīr̍ apaśya̱ndvātrigͫ̍śadakṣarānu̱ ṣṭugānu̍ ṣṭubhaḥ pra̱jāpa̍ti̱ḥ
svēnai̱va chaṁda̍sā pra̱jāpa̍timā̱ptvābhyā̱ruhya̍ suva̱rgaṁ
lō̱kamā̍ya̱ṉ ya ē̱vaṁ vi̱dvāgͫsa̍ ē̱tā āsa̍tē̱ dvātrigͫ̍śadē̱tā
dvātrigͫ̍śadakṣarānu̱ ṣṭugānu̍ ṣṭubhaḥ pra̱jāpa̍ti̱ḥ svēnai̱va chaṁda̍sā
pra̱jāpa̍timā̱ptvā śriya̍ṁ gacchanti̱

16 śrīrhi ma̍nu̱ ṣya̍sya suva̱rgō lō̱kō dvātrigͫ̍śadē̱tā


dvātrigͫ̍śadakṣarānu̱ ṣṭugvāga̍ nu̱ ṣṭupsarvā̍mē̱va vāca̍māpnuvanti̱ sarvē̍
vā̱cō va̍di̱tārō̍ bhavanti̱ sarvē̱ hi śriya̱ṁ gaccha̍ nti̱ jyōti̱rgaurāyu̱ riti̍
̍ ṁ gaura̱sāvāyu̍ ri̱mānē̱va
trya̱hā bha̍vantī̱yaṁ vāva jyōti̍ra̱ntarikṣa̱
lō̱kāna̱bhyārō̍hantyabhipū̱rvaṁ trya̱hā bha̍vantyabhipū̱rvamē̱va su̍ va̱rgaṁ
lō̱kama̱bhyārō̍hanti br̥hadrathaṁta̱rābhyā̎ṁ yantī̱

17 yaṁ vāva ra̍thaṁta̱rama̱sau br̥̱hadā̱bhyāmē̱va ya̱ntyathō̍ a̱nayō̍rē̱va


prati̍ tiṣṭhantyē̱tē vai ya̱jñasyā̎ñja̱sāya̍nī sru̱ tī tābhyā̍mē̱va su̍ va̱rgaṁ
lō̱kaṁ ya̍nti̱ parā̎ñcō̱ vā ē̱tē su̍ va̱rgaṁ lō̱kama̱bhyārō̍hanti̱ yē
parā̍castrya̱hānu̍ pa̱yanti̍ pra̱tyaṅtrya̱hō bha̍vati pra̱tyava̍rūḍhyā̱ athō̱
prati̍ṣṭhityā u̱ bhayō̎rlō̱kayōr̍ r̥̱ddhvōtti̍ṣṭhanti̱ dvātrigͫ̍śadē̱tāstāsā̱ṁ
yāstri ̱g̱ͫśattri ̱g̱ͫśada̍kṣarā viṟ āḍanna̍ṁ vi̱rāḍvi̱rājai̱vānnādya̱mava̍
ruṁdhatē̱ yē dvē a̍hōrā̱trē ē̱va tē u̱ bhābhyāgͫ̍ rū̱pābhyāgͫ̍ suva̱rgaṁ lō̱kaṁ
ya̍ntyatirā̱trāva̱bhitō̍ bhavata̱ḥ parigr̥ ̍ hītyai .. 7. 4. 4.. ga̱ccha̱nti̱ ya̱nti̱
̍
tri̱g̱ͫśada̍kṣarā̱ dvāvigͫśatiśca .. 7. 4. 4..

18 dvē vāva dē̍vasa̱ttrē dvā̍daśā̱haścai̱va tra̍yastrigͫśada̱ haśca̱


ya ē̱vaṁ vi̱dvāgͫsa̍strayastrigͫśada̱hamāsa̍tē sā̱kṣādē̱va dē̱vatā̍
a̱bhyārō̍hanti̱ yathā̱ khalu̱ vai śrēyā̍na̱bhyārū̍ḍhaḥ kā̱maya̍tē̱ tathā̍
̍
karōti̱ yadya̍va̱vidhya̍ti̱ pāpīyānbhavati̱ yadi ̱ nāva̱vidhya̍ti sa̱dr̥ṅya
ē̱vaṁ vi ̱dvāgͫsa̍strayastrigͫśada̱hamāsa̍tē̱ vi pā̱pmanā̱ bhrātr̥v̍ yē̱ṇā
va̍rtantē’ha̱rbhājō̱ vā ē̱tā dē̱vā agra̱ āha̍ra̱

19 nnaha̱rēkō’bha̍ja̱tāha̱rēka̱stābhi̱rvai tē pra̱bāhu̍ gārdhnuva̱ṉ ya ē̱vaṁ


vi̱dvāgͫsa̍strayastrigͫśada̱hamāsa̍tē̱ sarva̍ ē̱va pra̱bāhu̍ gr̥dhnuvanti̱
sarvē̱ grāma̍ṇīya̱ṁ prāpnu̍ vanti pañcā̱hā bha̍vanti̱ pañca̱ vā r̥̱tava̍ḥ
345

saṁvathsa̱ra r̥̱tuṣvē̱va sa̍ṁvathsa̱rē prati̍ tiṣṭha̱ntyathō̱ pañcā̎kṣarā


pa̱ṅktiḥ pāṅktō̍ ya̱jñō ya̱jñamē̱vāva̍ ruṁdhatē̱ trīṇyā̎śvi̱nāni ̍ bhavanti̱
traya̍ i̱mē lō̱kā ē̱

20 ṣvē̍va lō̱kēṣu̱ prati̍ tiṣṭha̱ntyathō̱ trīṇi̱ vai ya̱jñasyē̎ndri̱yāṇi̱


tānyē̱vāva̍ ruṁdhatē viśva̱jidbha̍vatya̱nnādya̱syāva̍ruddhyai ̱ sarva̍pr̥ṣṭhō bhavati̱
sarva̍syā̱bhijit̍ yai̱ vāgvai dvā̍daśā̱hō yatpu̱ rastā̎ddvādaśā̱hamu̍ pē̱yuranā̎ptā̱ṁ
vāca̱mupē̍yurupa̱ dāsu̍ kaiṣā̱ṁ vāksyā̍du̱ pariṣ̍ ṭāddvādaśā̱hamupa̍ yantyā̱ptāmē̱va
vāca̱mupa̍ yanti̱ tasmā̍du̱ pariṣ̍ ṭādvā̱cā va̍dāmō’vānta̱raṁ

21 vai da̍śarā̱trēṇa̍ pra̱jāpa̍tiḥ pra̱jā a̍sr̥jata̱ yadda̍śarā̱trō


bhava̍ti pra̱jā ē̱va tadyaja̍mānāḥ sr̥janta ē̱tāgͫ ha̱ vā u̍ da̱ṅkaḥ
śau̎ lbāya̱naḥ sa̱ttrasyarddhim ̍ uvāca̱ yadda̍śarā̱trō yadda̍śarā̱trō
bhava̍ti sa̱ttrasya̍rddhyā̱ athō̱ yadē̱va pūrvē̱ṣvaha̍ssu̱ vilō̍ma
kri̱yatē̱ tasyai̱vaiṣā śānti̍rdvyanī̱kā vā ē̱tā rātra̍yō̱ yaja̍mānā
viśva̱jithsa̱hāti̍rā̱trēṇa̱ pūrvā̱ḥ ṣōḍa̍śa sa̱hāti̍rā̱trēṇōtta̍rā̱ḥ
ṣōḍa̍śa̱ ya ē̱vaṁ vi̱dvāgͫsa̍strayastrigͫśada̱hamāsa̍ta̱ aiṣā̎ṁ
dvyanī̱kā pra̱jā jā̍yatē’tirā̱trāva̱bhitō̍ bhavata̱ḥ parig̍ r̥hītyai .. 7. 4. 5..

a̱ha̱ra̱nnē̱ṣva̍vānta̱ragͫ ṣōḍa̍śa sa̱ha sa̱ptada̍śa ca .. 7. 4. 5..

̍
22 ā̱di̱tyā a̍kāmayanta suva̱rgaṁ lō̱kamiyā̱mēti̱ tē su̍ va̱rgaṁ
̍ ̍
lō̱kaṁ na prājāna̱nna su̍ va̱rgaṁ lō̱kamāya̱nta ē̱tagͫ
ṣa̍ṭtrigͫśadrā̱trama̍paśya̱ntamāha̍ra̱ ntēnā̍yajanta̱ tatō̱ vai tē
su̍ va̱rgaṁ lō̱kaṁ prājā̍nanthsuva̱rgaṁ lō̱kamā̍ya̱ṉ, ya ē̱vaṁ vi̱dvāgͫsa̍ḥ
ṣaṭtrigͫśadrā̱tramāsa̍tē suva̱rgamē̱va lō̱kaṁ pra jā̍nanti suva̱rgaṁ lō̱kaṁ
ya̍nti̱ jyōti̍ratirā̱trō

23 bha̍vati̱ jyōti̍rē̱va pu̱ rastā̎ddadhatē suva̱rgasya̍ lō̱kasyānu̍ khyātyai ṣaḍa̱hā


bha̍vanti̱ ṣaḍvā r̥̱tava̍ r̥̱tuṣvē̱va prati̍ tiṣṭhanti ca̱tvārō̍ bhavanti̱
cata̍srō̱ diśō̍ di̱kṣvē̍va prati̍ tiṣṭha̱ntyasa̍ttra̱ṁ vā ē̱tadyada̍chandō̱maṁ
yaccha̍ ndō̱mā bhava̍nti̱ tēna̍ sa̱ttraṁ dē̱vatā̍ ē̱va pr̥̱ṣṭhairava̍ ruṁdhatē
pa̱śūṅcha̍ ndō̱mairōjō̱ vai vī̱rya̍ṁ pr̥̱ṣṭhāni ̍ pa̱śava̍śchandō̱mā ōja̍syē̱va

24 vī̱ryē̍ pa̱śuṣu̱ prati̍ tiṣṭhanti ṣaṭtrigͫśadrā̱trō bha̍vati̱


ṣaṭtrigͫ̍śadakṣarā br̥ha̱tī bārha̍tāḥ pa̱śavō̍ br̥ha̱tyaiva pa̱śūnava̍
ruṁdhatē br̥ha̱tī chaṁda̍sā̱g̱ svārā̎jyamāśnutāśnu̱ vatē̱ svārā̎jya̱ṁ
ya ē̱vaṁ vi̱dvāgͫsa̍ḥ ṣaṭtrigͫśadrā̱tramāsa̍tē suva̱rgamē̱va lō̱kaṁ
ya̍ntyatirā̱trāva̱bhitō̍ bhavataḥ suva̱rgasya̍ lō̱kasya̱ parig̍ r̥hītyai .. 7. 4. 6.. a̱ti̱rā̱tra ōja̍syē̱va ṣaṭ
trigͫ̍śacca .. 7. 4. 6..

̍
25 vasiṣṭhō ha̱tapu̍ trō’kāmayata vi ̱ndēya̍ pra̱jāma̱bhi sau̍ dā̱sānbha̍vēya̱miti̱
sa ē̱tamē̍kasmānna pañcā̱śama̍paśya̱ttamāha̍ra̱ttēnā̍yajata̱ tatō̱ vai sō’vin̍ data
pra̱jāma̱bhi sau̍ dā̱sāna̍ bhava̱dya ē̱vaṁ vi̱dvāgͫsa̍ ēkasmānna pañcā̱śamāsa̍tē
346

vi̱ndantē̎ pra̱jāma̱bhi bhrātr̥v̍ yānbhavanti̱ traya̍stri ̱vr̥tō̎’gniṣṭō̱mā


bha̍vanti̱ vajra̍syai̱va mukha̱g̱ͫ sa2gͫ śya̍nti̱ daśa̍ pañcada̱śā
bha̍vanti pañcada̱śō vajrō̱

26 vajra̍mē̱va bhrātr̥v̍ yēbhya̱ ḥ pra ha̍ranti ṣōḍaśi̱madda̍śa̱mamaha̍rbhavati̱


vajra̍ ē̱va vī̱rya̍ṁ dadhati̱ dvāda̍śa saptada̱śā bha̍vantya̱nnādya̱syāva̍ruddhyā̱
athō̱ praiva tairjā̍yantē̱ pr̥ṣṭhya̍ḥ ṣaḍa̱hō bha̍vati̱ ṣaḍvā r̥̱tava̱ḥ
ṣaṭpr̥̱ṣṭhāni ̍ pr̥̱ṣṭhairē̱vartūna̱nvārō̍hantyr̥̱tubhiḥ̍ saṁvathsa̱raṁ
tē sa̍ṁvathsa̱ra ē̱va prati̍ tiṣṭhanti̱ dvāda̍śaikavi̱g̱ͫśā bha̍vanti̱
prati̍ṣṭhityā̱ athō̱ ruca̍mē̱vātma

27 nda̍dhatē ba̱hava̍ ḥ ṣōḍa̱śinō̍ bhavanti̱ vijit̍ yai̱ ṣaḍā̎śvi̱nāni ̍


bhavanti̱ ṣaḍvā r̥tava̍
̱ r̥̱tuṣvē̱va prati̍ tiṣṭhantyūnātiriḵ tā vā ē̱tā
rātra̍ya ū̱nāstadyadēka̍syai̱ na pa̍ñcā̱śadati̍riktā̱stadyadbhūya̍sīra̱ṣṭā
ca̍tvārigͫśata ū̱nācca̱ khalu̱ vā ati̍riktācca pra̱jāpa̍ti̱ḥ prājā̍yata̱
yē pra̱jākā̍māḥ pa̱śukā̍mā̱ḥ syusta ē̱tā ā̍sīra̱npraiva jā̍yantē pra̱jayā̍
̍
pa̱śubhirvairā̱jō vā ē̱ṣa ya̱jñō yadē̍kasmānnapañcā̱śō ya ē̱vaṁ
vi̱dvāgͫsa̍ ēkasmānnapañcā̱śamāsa̍tē vi̱rāja̍mē̱va ga̍cchantyannā̱dā
bha̍vantyatirā̱trāva̱bhitō̍ bhavatō̱’nnādya̍sya̱ parigr̥ ̍ hītyai .. 7. 4. 7.. vajra̍
̍
ā̱tmanpra̱jayā̱ dvāvigͫśatiśca .. 7. 4. 7..

28 sa̱ṁva̱thsa̱rāya̍ dīkṣi̱ṣyamā̍ṇā ēkāṣṭa̱kāyā̎ṁ dīkṣērannē̱ṣā vai


sa̍ṁvathsa̱rasya̱ patnī̱ yadē̍kāṣṭa̱kaitasyā̱ṁ vā ē̱ṣa ē̱tāgͫ rātriṁ
̍ vasati
sā̱kṣādē̱va sa̍ṁvathsa̱ramā̱rabhya̍ dīkṣanta̱ ārta̱ṁ vā ē̱tē sa̍ṁvathsa̱rasyā̱bhi
̎
dīkṣantē̱ ya ē̍kāṣṭa̱kāyā̱ṁ dīkṣa̱ntē’nta̍ nāmānāvr̥̱tū bha̍vatō̱ vya̍sta̱ṁ vā
̎
ē̱tē sa̍ṁvathsa̱rasyā̱bhi dīkṣantē̱ ya ē̍kāṣṭa̱kāyā̱ṁ dīkṣa̱ntē’nta̍nāmānāvr̥̱tū
bha̍vataḥ phalgunīpūrṇamā̱sē dīk̎ ṣēra̱nmukha̱ṁ vā ē̱tath

29 sa̍ṁvathsa̱rasya̱ yatpha̍lgunīpūrṇamā̱sō mu̍ kha̱ta ē̱va sa̍ṁvathsa̱ramā̱rabhya̍


dīkṣantē̱ tasyaikai̱va ni̱ryā yathsāṁ mē̎ghyē viṣū̱vānthsa̱ṁ padya̍tē citrāpūrṇamā̱sē
̎
dīkṣēra̱ nmukha̱ṁ vā ē̱tathsa̍ṁvathsa̱rasya̱ yaccit̍ rāpūrṇamā̱sō mu̍ kha̱ta ē̱va
sa̍ṁvathsa̱ramā̱rabhya̍ dīkṣantē̱ tasya̱ na kāca̱na ni̱ryā bha̍vati catura̱hē
pu̱ rastā̎tpaurṇamā̱syai dīk̎ ṣēra̱ntēṣā̍mēkāṣṭa̱kāyā̎ṁ kra̱yaḥ saṁ pa̍dyatē̱
̍
tēnaikāṣṭa̱ kāṁ na cha̱ṁbaṭku̍ rvanti̱ tēṣā̎ṁ

30 pūrvapa̱kṣē su̱ tyā saṁ pa̍dyatē pūrvapa̱kṣaṁ māsā̍ a̱bhi saṁ


pa̍dyantē̱ tē pū̎rvapa̱kṣa utti̍ṣṭhanti̱ tānu̱ ttiṣṭha̍ta̱ ōṣa̍dhayō̱
vana̱spata̱yō’nūtti̍ṣṭhanti̱ tānka̍lyā̱ṇī kī̱rtiranūtti̍ṣṭha̱tyarā̎thsurim
̱ ē
̍
yaja̍mānā̱ iti̱ tadanu̱ sarvē rādhnuvanti .. 7. 4. 8.. ē̱taccha̱ṁbaṭku̍ rvanti̱
tēṣā̱ṁ catu̍ strigͫśacca .. 7. 4. 8..

31 su̱ va̱rgaṁ vā ē̱tē lō̱kaṁ ya̍nti̱ yē sa̱ttramu̍ pa̱yantya̱bhīndha̍ta


̍
ē̱va dī̱kṣābhirā̱tmānagg̍ śrapayanta upa̱sadbhi̱rdvābhyā̱ṁ lōmāva̍ dyanti̱
dvābhyā̱ṁ tvaca̱ṁ dvābhyā̱masr̥̱ddvābhyā̎ṁ mā̱g̱ͫsaṁ dvābhyā̱masthi̱ dvābhyā̎ṁ
347

ma̱jjāna̍mā̱tmada̍kṣiṇa̱ṁ vai sa̱ttramā̱tmāna̍mē̱va dakṣiṇ̍ āṁ nī̱tvā su̍ va̱rgaṁ


lō̱kaṁ ya̍nti̱ śikhā̱manu̱ pra va̍panta̱ r̥ddhyā̱ athō̱ raghīy̍ āgͫsaḥ suva̱rgaṁ
lō̱kama̍yā̱mēti̍ .. 7. 4. 9.. su̱ va̱rgaṁ pa̍ṁcā̱śat .. 7. 4. 9..

32 bra̱hma̱vā̱dinō̍ vadantyatirā̱traḥ pa̍ra̱mō ya̍jñakratū̱nāṁ


kasmā̱ttaṁ pra̍tha̱mamupa̍ ya̱ntītyē̱tadvā a̍gniṣṭō̱maṁ pra̍tha̱mamupa̍
ya̱ntyathō̱kthya̍matha̍ ṣōḍa̱śina̱mathā̍tirā̱trama̍nupū̱rvamē̱vaitadya̍jña
kra̱tūnu̱ pētya̱ tānā̱labhya̍ pari̱gr̥hya̱ sōma̍mē̱vaitatpiba̍nta āsatē̱ jyōti̍ṣṭōmaṁ
pratha̱mamupa̍ yanti̱ jyōti̍ṣṭōmō̱ vai stōmā̍nā̱ṁ mukha̍ṁ mukha̱ta ē̱va stōmā̱n
pra yu̍ ñjatē̱ tē

33 sa2gͫstu̍ tā vi̱rāja̍ma̱bhi saṁ pa̍dyantē̱ dvē carcā̱vati̍


ricyētē̱ ēka̍yā̱ gaurati̍rikta̱ ēka̱yāyu̍ rū̱naḥ su̍ va̱rgō vai lō̱kō
jyōti̱rūrgvi ̱rāṭthsu̍ va̱rgamē̱va tēna̍ lō̱kaṁ ya̍nti rathaṁta̱raṁ divā̱ bhava̍ti
rathaṁta̱raṁ nakta̱mityā̍hurbrahmavā̱dina̱ḥ kēna̱ tadajā̱mīti̍ saubha̱raṁ
̍ yasava̱nē bra̍hmasā̱maṁ br̥̱hattanma̍dhya̱tō da̍dhati̱ vidhr̥t̍ yai̱
tr̥tī
tēnājā̍mi .. 7. 4. 10.. ta ēkā̱nna pa̍ṁcā̱śacca̍ .. 7. 4. 10..

34 jyōti̍ṣṭōmaṁ pratha̱mamupa̍ yantya̱sminnē̱va tēna̍ lō̱kē prati̍ tiṣṭhanti̱


gōṣṭō̍maṁ dvi̱tīya̱mupa̍ yantya̱ntarik̍ ṣa ē̱va tēna̱ prati̍ tiṣṭha̱ntyāyu̍ ṣṭōmaṁ
̍
tr̥̱tīya̱mupa̍ yantya̱muṣminnē̱va tēna̍ lō̱kē prati̍ tiṣṭhantī̱yaṁ vāva
jyōti̍ra̱ntarik̍ ṣa̱ṁ gaura̱sāvāyu̱ ryadē̱tānthstōmā̍nupa̱yantyē̱ṣvē̍va tallō̱kēṣu̍
sa̱ttriṇa̍ḥ prati̱tiṣṭha̍ntō yanti̱ tē sa2gͫstu̍ tā vi̱rāja̍

35 ma̱bhi saṁ pa̍dyantē̱ dvē carcā̱vati̍ ricyētē̱ ēka̍yā̱ gaurati̍rikta̱


ēka̱yāyu̍ rū̱naḥ su̍ va̱rgō vai lō̱kō jyōti̱rūrgviṟ āḍūrja̍mē̱vāva̍ ruṁdhatē̱
tē na kṣu̱ dhārti̱mārccha̱ ntyakṣō̍dhukā bhavanti̱ kṣuthsa̍ṁbādhā iva̱
hi sa̱ttriṇō̎’gniṣṭō̱māva̱bhita̍ḥ pra̱dhītāvu̱ kthyā̍ madhyē̱ nabhya̱ṁ
tattadē̱tatpa̍ri̱yaddē̍vaca̱kraṁ yadē̱tēna̍

36 ṣaḍa̱hēna̱ yanti̍ dēvaca̱kramē̱va sa̱mārō̍ha̱ntyariṣṭyai̱


̍ tē
sva̱sti sama̍śnuvatē ṣaḍa̱hēna̍ yanti̱ ṣaḍvā r̥̱tava̍ r̥tuṣvē̱va
̱ prati̍
̎
tiṣṭhantyubha̱yatō jyōtiṣā yantyubha̱yata̍ ē̱va su̍ va̱rgē lō̱kē pra̍ti̱tiṣṭha̍ntō
yanti̱ dvau ṣa̍ḍa̱hau bha̍vata̱stāni̱ dvāda̱śāhā̍ni̱ saṁ pa̍dyantē dvāda̱śō
vai puru̍ ṣō̱ dvē sa̱kthyau̎ dvau bā̱hū ā̱tmā ca̱ śira̍śca ca̱tvāryaṅgā̍ni̱
stanau̎ dvāda̱śau

37 tatpuru̍ ṣa̱manu̍ pa̱ryāva̍rtantē̱ traya̍ḥ ṣaḍa̱hā bha̍vanti̱


tānya̱ṣṭāda̱śāhā̍ni̱ saṁ pa̍dyantē̱ navā̱nyāni̱ navā̱nyāni̱ nava̱ vai
puru̍ ṣē prā̱ṇāstatprā̱ṇānanu̍ pa̱ryāva̍rtantē ca̱tvāra̍ḥ ṣaḍa̱hā bha̍vanti̱
tāni̱ catu̍ rvigͫśati̱rahā̍ni̱ saṁ pa̍dyantē̱ catu̍ rvigͫśatirardhamā̱sāḥ
sa̍ṁvathsa̱rastathsa̍ṁvathsa̱ramanu̍ pa̱ryāva̍rta̱ntē’pra̍tiṣṭhitaḥ saṁvathsa̱ra
iti̱ khalu̱ vā ā̍hu̱ rvarṣīyānprati̱
̍ ṣṭhāyā̱ ityē̱tāva̱dvai sa̍ṁvathsa̱rasya̱
brāhma̍ṇa̱ṁ yāva̍nmā̱sō mā̱simā̎syē̱va pra̍ti̱tiṣṭha̍ntō yanti .. 7. 4. 11..
348

vi̱rāja̍mē̱tēna̍ dvāda̱śāvē̱tāva̱dvā a̱ṣṭau ca̍ .. 7. 4. 11..

38 mē̱ṣastvā̍ paca̱taira̍vatu̱ lōhit̍ agrīva̱śchāgaiḥ̎ śalma̱lirvr̥ddhyā̍ pa̱rṇō


brahma̍ṇā pla̱kṣō mēdhē̍na nya̱grōdha̍ścama̱sairu̍ du̱ ṁbara̍ ū̱rjā gā̍ya̱trī
chandō̍bhistriv̱ r̥thstōmai̱rava̍ntī̱ḥ sthāva̍ntīstvāvantu pri ̱yaṁ tvā̎ pri̱yāṇā̱ṁ
varṣiṣ̍ ṭha̱māpyā̍nāṁ nidhī̱nāṁ tvā̍ nidhi̱patigͫ̍ havāmahē vasō mama .. 7. 4. 12..

mē̱ṣaḥ ṣaṭ trigͫ̍śat .. 7. 4. 12..

39 kūpyā̎bhya̱ḥ svāhā̱ kūlyā̎bhya̱ḥ svāhā̍ vika̱ryā̎bhya̱ḥ svāhā̍’va̱ṭyā̎bhya̱ ḥ


svāhā̱ khanyā̎bhya̱ ḥ svāhā̱ hradyā̎bhya̱ ḥ svāhā̱ sūdyā̎bhya̱ ḥ svāhā̍ sara̱syā̎bhya̱ḥ
svāhā̍ vaiśa̱ntībhya̱ḥ svāhā̍ palva̱lyā̎bhya̱ḥ svāhā̱ varṣyā̎bhya̱ḥ
svāhā̍’va̱ṟṣyābhya̱ḥ svāhā̎ hrā̱dunīb̎ hya̱ ḥ svāhā̱ pr̥ṣvā̎bhya̱ḥ
svāhā̱ syanda̍mānābhya̱ḥ svāhā̎ sthāva̱rābhya̱ ḥ svāhā̍ nādē̱yībhya̱ ḥ svāhā̍
saindha̱vībhya̱ ḥ svāhā̍ samu̱ driyā̎bhya̱ ḥ svāhā̱ sarvā̎bhya̱ḥ svāhā̎ .. 7. 4. 13..

kūpyā̎bhyaścatvāri ̱g̱ͫśat .. 7. 4. 13..

40 a̱dbhyaḥ svāhā̱ vaha̍ntībhya̱ḥ svāhā̍ pari̱vaha̍ ntībhya̱ḥ svāhā̍ sama̱ntaṁ


vaha̍ntībhya̱ ḥ svāhā̱ śīghra̱ṁ vaha̍ntībhya̱ḥ svāhā̱ śībha̱ṁ vaha̍ntībhya̱ḥ
svāhō̱graṁ vaha̍ntībhya̱ḥ svāhā̍ bhī̱maṁ vaha̍ntībhya̱ḥ svāhā’ṁbhō̎bhya̱ḥ svāhā̱
nabhō̎bhya̱ḥ svāhā̱ mahō̎bhya̱ḥ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 4. 14.. a̱dbhya
ēkā̱nna tri̱g̱ͫśat .. 7. 4. 14..

41 yō arva̍nta̱ṁ jighāgͫ̍sati̱ tama̱bhya̍mīti̱ varu̍ ṇaḥ . pa̱rō marta̍ḥ pa̱raḥ


śvā .. a̱haṁ ca̱ tvaṁ ca̍ vr̥traha̱nthsaṁ ba̍bhūva sa̱nibhya̱ ā . a̱rā̱tī̱vā
̍
cidadri̱vō’nu̍ nau śūra magͫsatai bha̱drā indra̍sya rā̱taya̍ḥ .. a̱bhi kratvē̎ndra
bhū̱radha̱ jmanna tē̍ vivyaṅmahim ̱ āna̱g̱ͫ rajāgͫ̍si . svēnā̱ hi vr̥̱tragͫ
śava̍sā ja̱ghantha̱ na śatru̱ ranta̍ṁ vividadyu̱ dhā tē̎ .. 7. 4. 15.. viv̱ i̱da̱
dvē ca̍ .. 7. 4. 15..

42 namō̱ rājñē̱ namō̱ varu̍ ṇāya̱ namō’śvā̍ya̱ nama̍ḥ pra̱jāpa̍tayē̱


̍
namō’dhipata̱ yē’dhip̍ atira̱syadhipatiṁ
̍ mā ku̱ rvadhip̍ atira̱haṁ pra̱jānā̎ṁ
bhūyāsa̱ṁ māṁ dhēhi̱ mayi ̍ dhēhyu̱ pākr̥t̍ āya̱ svāhāla̍bdhāya̱ svāhā̍ hu̱ tāya̱
̍
svāhā̎ .. 7. 4. 16.. nama̱ ēkā̱nna tri̱g̱ͫśat .. 7. 4. 16..

43 ma̱yō̱bhūrvātō̍ a̱bhi vā̍tū̱srā ūrja̍svatī̱rōṣa̍dhī̱rā riś̍ antām .


pīva̍svatīrjī̱vadha̍nyāḥ pibantvava̱sāya̍ pa̱dvatē̍ rudra mr̥ḍa .. yāḥ sarū̍pā̱
virū̍pā̱ ēka̍rūpā̱ yāsā̍ma̱gniriṣṭyā̱ nāmā̍ni̱ vēda̍ . yā aṁgir̍ asa̱stapa̍sē̱ha
ca̱krustābhya̍ḥ parjanya̱ mahi̱ śarma̍ yaccha .. yā dē̱vēṣu̍ ta̱nuva̱maira̍yanta̱
yāsā̱g̱ͫ sōmō̱ viśvā̍ rū̱pāṇi̱ vēda̍ . tā a̱smabhya̱ṁ paya̍sā̱ pinva̍mānāḥ
pra̱jāva̍tīrindra
349

44 gō̱ṣṭhē rir̍ īhi .. pra̱jāpa̍ti̱rmahya̍mē̱tā rarā̍ṇō̱ viśvair̎ dē̱vaiḥ


pi̱tr̥bhiḥ̍ saṁvidā̱naḥ . śiv̱ āḥ sa̱tīrupa̍ nō gō̱ṣṭhamāka̱stāsā̎ṁ va̱yaṁ
pra̱jayā̱ sagͫ sa̍dēma .. i̱ha dhr̥ti̱ḥ svāhē̱ha vidhr̥ti̍ ̱ḥ svāhē̱ha ranti̱ḥ
svāhē̱ha rama̍ti̱ḥ svāhā̍ ma̱hī mū̱ṣu su̱ trāmā̍ṇam .. 7. 4. 17.. iṉ drā̱ṣṭā
trigͫ̍śacca .. 7. 4. 17..

̍
45 ki2gͫ svidāsītpū̱rvaci ̍ ̱ḥ ki2gͫ svidāsīdbr̥
tti ̍ ̱hadvaya̍ ḥ . ki2gͫ
̍
svidāsītpiśaṁgi ̍
ḻ ā ki2gͫ svidāsītpilippi ḻ ā .. dyaurā̍sītpū̱rvacitti
̍ ̱raśva̍
āsīdbr̥̱hadvaya̍ ḥ . rātrir̍ āsītpiśaṁgiḻ āvir̍ āsītpilippiḻ ā .. kaḥ svid̍ ēkā̱kī
ca̍rati̱ ka u̍ svijjāyatē̱ puna̍ḥ . ki2gͫ svid̍ dhi̱masya̍ bhēṣa̱jaṁ ki2gͫ
̍
svidā̱vapa̍ naṁ ma̱hat .. sūrya̍ ēkā̱kī ca̍rati

46 ca̱ndramā̍ jāyatē̱ puna̍ḥ . a̱gnirhi̱masya̍ bhēṣa̱jaṁ bhūmir̍ ā̱vapa̍naṁ ma̱hat ..

pr̥̱cchāmi ̍ tvā̱ para̱manta̍ṁ pr̥thi̱vyāḥ pr̥̱cchāmi ̍ tvā̱ bhuva̍ nasya̱ nābhim


̎
. pr̥̱cchāmi ̍ tvā̱ vr̥ṣṇō̱ aśva̍sya̱ rēta̍ḥ pr̥̱cchāmi ̍ vā̱caḥ pa̍ra̱maṁ
vyō̍ma .. vēdimāhu̱
̍ ḥ para̱manta̍ṁ pr̥thi̱vyā ya̱jñamā̍hu̱ rbhuva̍nasya̱ nābhim
̎ .
̍
sōma̍māhu̱ rvr̥ṣṇō̱ aśva̍sya̱ rētō̱ brahmai̱va vā̱caḥ pa̍ra̱maṁ vyōma .. 7. 4. 18.. sūrya̍ ēkā̱kī
ca̍rati̱ ṣaṭ ca̍tvārigͫśacca .. 7. 4. 18..

47 ambē̱ aṁbā̱lyaṁbik̍ ē̱ na mā̍ nayati̱ kaśca̱na . sa̱ sastya̍śva̱kaḥ ..

̍
subha̍gē̱ kāṁpīlavāsini suva̱rgē lō̱kē saṁ prōrṇvā̍thām . āhama̍jāni garbha̱dhamā
tvama̍jāsi garbha̱dham . tau sa̱ha ca̱tura̍ḥ pa̱daḥ saṁ pra sā̍rayāvahai . vr̥ṣā̍
vāgͫ rētō̱dhā rētō̍ dadhā̱tūthsa̱kthyō̎rgr̥̱daṁ dhē̎hya̱ṁjimuda̍ṁji̱manva̍ja .
̍ bhōja̍nō̱ ya ā̍sāṁ
yaḥ strī̱ṇāṁ jīva̱

48 bila̱ dhāva̍ naḥ . pri̱yaḥ strī̱ṇāma̍pī̱cya̍ ḥ . ya ā̍sāṁ kr̥̱ṣṇē lakṣma̍ṇi̱


̍ diṁ pa̱rāva̍dhīt .. ambē̱ aṁbā̱lyaṁbik̍ ē̱ na mā̍ yabhati̱ kaśca̱na .
sardigr̥
sa̱sastya̍śva̱kaḥ .. ū̱rdhvāmē̍nā̱mucchra̍yatādvēṇubhā̱raṁ gi̱rāviv̍ a . athā̎syā̱
madhya̍mēdhatāgͫ śī̱tē vātē̍ pu̱ nanniva ̍ .. ambē̱ aṁbā̱lyaṁbik̍ ē̱ na mā̍ yabhati̱
kaśca̱na . sa̱sastya̍śva̱kaḥ .. yaddha̍ri̱ṇī yava̱matti̱ na

49 pu̱ ṣṭaṁ pa̱śu ma̍nyatē . śū̱drā yadarya̍jārā̱ na pōṣā̍ya dhanāyati .. ambē̱


aṁbā̱lyaṁbik̍ ē̱ na mā̍ yabhati̱ kaśca̱na . sa̱sastya̍śva̱kaḥ .. i̱yaṁ ya̱kā
̍ ..
śa̍kunti̱kāhala̱miti̱ sarpa̍ti . āha̍taṁ ga̱bhē pasō̱ ni ja̍lgulīti̱ dhāṇikā

ambē̱ aṁbā̱lyaṁbik̍ ē̱ na mā̍ yabhati̱ kaśca̱na . sa̱sastya̍śva̱kaḥ .. mā̱tā ca̍


tē pi̱tā ca̱ tē’gra̍ṁ vr̥̱kṣasya̍ rōhataḥ .

50 pra su̍ lā̱mīti̍ tē pi̱tā ga̱bhē mu̱ ṣṭima̍tagͫsayat .. da̱dhi̱krāvṇṇō̍ akāriṣaṁ


ji̱ṣṇōraśva̍sya vā̱jina̍ḥ . su̱ ra̱bhi nō̱ mukhā̍ kara̱tpraṇa̱ āyūgͫ̍ṣi tāriṣat
.. āpō̱ hiṣṭhā ma̍yō̱bhuva̱stā na̍ ū̱rjē da̍dhātana . ma̱hē raṇā̍ya̱ cakṣa̍sē ..
350

yō va̍ḥ śi̱vata̍mō̱ rasa̱stasya̍ bhājayatē̱ha na̍ḥ . u̱ śa̱tīriv̍ a mā̱tara̍ḥ ..

tasmā̱ ara̍ṁ gamāma vō̱ yasya̱ kṣayā̍ya̱ jinva̍tha . āpō̍ ja̱naya̍thā ca naḥ ..

7. 4. 19.. ā̱sā̱matti̱ na rō̍hatō̱ jinva̍tha ca̱tvāri ̍ ca .. 7. 4. 19..

51 bhūrbhuva̱ḥsuva̱rvasa̍vastvā’ñjantu gāya̱trēṇa̱ chaṁda̍sā ru̱ drāsstvā̎ñjantu̱


traiṣṭu̍ bhēna̱ chaṁda̍sādi̱tyāstvā̎ñjantu̱ jāga̍tēna̱ chaṁda̍sā̱ yadvātō̍
a̱pō aga̍ma̱dindra̍sya ta̱nuva̍ṁ pri̱yām . ē̱ta2gͫ stō̍tarē̱tēna̍ pa̱thā
puna̱raśva̱mā va̍rtayāsi naḥ .. lājī 3 ṅchācī 3 n, yaśō̍ ma̱mā 4 m . ya̱vyāyai ̍
ga̱vyāyā̍ ē̱taddē̍vā̱ anna̍mattai̱tadanna̍maddhi prajāpatē .. yu̱ ñjanti̍
bra̱dhnama̍ru̱ ṣaṁ cara̍nta̱ṁ pari ̍ ta̱sthuṣa̍ḥ . rōca̍ntē rōca̱nā di̱vi ..

yu̱ ñjantya̍sya̱ kāmyā̱ harī̱ vipa̍kṣasā̱ rathē̎ . śōṇā̍ dhr̥̱ṣṇū nr̥̱vāha̍sā


.. kē̱tuṁ kr̥̱ṇvanna̍kē̱tavē̱ pēśō̍ maryā apē̱śasē̎ . samu̱ ṣadbhir̍ ajāyathāḥ ..

7. 4. 20.. bra̱dhnaṁ paṁca̍ vigͫśatiśca .. 7. 4. 20..

52 prā̱ṇāya̱ svāhā̎ vyā̱nāya̱ svāhā̍pā̱nāya̱ svāhā̱ snāva̍bhya̱ḥ svāhā̍


saṁtā̱nēbhya̱ ḥ svāhā̱ paris̍ aṁtānēbhya̱ḥ svāhā̱ parva̍bhya̱ḥ svāhā̍ sa̱ṁdhānē̎bhya̱ḥ
̍
svāhā̱ śarīrēbhya̱ ḥ svāhā̍ ya̱jñāya̱ svāhā̱ dakṣiṇ̍ ābhya̱ḥ svāhā̍ suva̱rgāya̱
svāhā̍ lō̱kāya̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 4. 21.. prā̱ṇāyā̱ṣṭāvigͫ̍śatiḥ ..

7. 4. 21..

53 si ̱tāya̱ svāhāsit̍ āya̱ svāhā̱bhihit̍ āya̱ svāhāna̍bhihitāya̱ svāhā̍ yu̱ ktāya̱


svāhāyu̍ ktāya̱ svāhā̱ suyu̍ ktāya̱ svāhōdyu̍ ktāya̱ svāhā̱ vimu̍ ktāya̱ svāhā̱
pramu̍ ktāya̱ svāhā̱ vañca̍tē̱ svāhā̍ pari̱vañca̍tē̱ svāhā̍ sa̱ṁvañca̍tē̱
svāhā̍nu̱ vañca̍tē̱ svāhō̱dvañca̍tē̱ svāhā̍ ya̱tē svāhā̱ dhāva̍tē̱ svāhā̱
tiṣṭha̍tē̱ svāhā̱ sarva̍smai̱ svāhā̎ .. 7. 4. 22.. si ̱tāyā̱ṣṭā trigͫ̍śat .. 7. 4. 22..

br̥ha̱spati̱ḥ śradyathā̱ vā r̥̱kṣā vai pra̱jāpa̍ti̱ryēna̍ yēna̱ dvē vāvā̍di̱tyā


vasiṣ̍ ṭhaḥ saṁvathsa̱rāya̍ suva̱rgaṁ bra̍hmavā̱dinō̱ jyōti̍ṣṭōmaṁ mē̱ṣaḥ
kūpyā̎bhyō̱’dbhyō yō namō̍ mayō̱bhūḥ kigg sviḏ aṁbē̱ bhūḥ prā̱ṇāya̍ si̱tāya̱
dvāvigͫ̍śatiḥ ..

br̥ha̱spati̱ḥ prati̍ tiṣṭhanti̱ vai da̍śarā̱trēṇa̍ suva̱rgaṁ yō arva̍nta̱ṁ


bhūstripa̍ṁcā̱śat ..

br̥ha̱spati̱ḥ sarva̍smai̱ svāhā̎ ..

saptamakāṇḍē pañcamaḥ praśnaḥ 5


351

1 gāvō̱ vā ē̱tathsa̱ttramā̍satāśr̥̱ṅgāḥ sa̱tīḥ śr̥ṅgā̍ṇi nō


jāyantā̱ iti̱ kāmē̍na̱ tāsā̱ṁ daśa̱ māsā̱ niṣa̍ṇṇā̱ āsa̱nnatha̱
śr̥ṅgā̎nyajāyanta̱ tā uda̍tiṣṭha̱nnarā̱thsmētyatha̱ yāsā̱ṁ nājā̍yanta̱ tāḥ
sa̍ṁvathsa̱ramā̱ptvōda̍tiṣṭha̱nnarā̱thsmēti̱ yāsā̱ṁ cājā̍yanta̱ yāsā̎ṁ ca̱
na tā u̱ bhayī̱ruda̍tiṣṭha̱nnarā̱thsmēti̍ gōsa̱ttraṁ vai

2 sa̍ṁvathsa̱rō ya ē̱vaṁ vi̱dvāgͫsa̍ḥ saṁvathsa̱ramu̍ pa̱yantyr̥d̍ hnu̱ vantyē̱va


tasmā̎ttūpa̱rā vārṣik̍ au̱ māsau̱ partvā̍ carati sa̱ttrābhijita̱
̍ gg̱
hya̍syai̱ tasmā̎thsaṁvathsara̱sadō̱ yatkiṁca̍ gr̥̱hē kri̱yatē̱
tadā̱ptamava̍ruddhama̱ bhijit̍ aṁ kriyatē samu̱ draṁ vā ē̱tē pra pla̍vantē̱ yē
sa̍ṁvathsa̱ramu̍ pa̱yanti̱ yō vai sa̍mu̱ drasya̍ pā̱raṁ na paśya̍ti̱ na vai sa
tata̱ udē̍ti saṁvathsa̱rō

3 vai sa̍mu̱ drastasyaiṯ atpā̱raṁ yada̍tirā̱trau ya ē̱vaṁ viḏ vāgͫsa̍ḥ


saṁvathsa̱ramu̍ pa̱yantyanā̎rtā ē̱vōdr̥ca̍ṁ gacchantī̱yaṁ vai
pū?rvō̍’tirā̱trō̍’sāvutta̍rō̱ mana̱ḥ pūrvō̱ vāgutta̍raḥ prā̱ṇaḥ
pūrvō̍’pā̱na utta̍raḥ pra̱rōdha̍na̱ṁ pūrva̍ u̱ daya̍na̱mutta̍rō̱
jyōti̍ṣṭōmō vaiśvāna̱rō̍’tirā̱trō bha̍vati̱ jyōti̍rē̱va pu̱ rastā̎ddadhatē
suva̱rgasya̍ lō̱kasyānu̍ khyātyai caturvig̱ ̱ͫśaḥ prā̍ya̱ṇīyō̍ bhavati̱
catu̍ rvigͫśatirardhamā̱sāḥ

4 sa̍ṁvathsa̱raḥ pra̱yanta̍ ē̱va sa̍ṁvathsa̱rē prati̍ tiṣṭhanti̱ tasya̱ trīṇi ̍


ca śa̱tāni ̍ ṣa̱ṣṭiśca̍ stō̱trīyā̱stāva̍tīḥ saṁvathsa̱rasya̱ rātra̍ya
u̱ bhē ē̱va sa̍ṁvathsa̱rasya̍ rū̱pē ā̎pnuvanti̱ tē sa2gͫsthit̍ yā̱ ariṣ̍ ṭyā̱
utta̍rai̱rahō̍bhiścaranti ṣaḍa̱hā bha̍vanti̱ ṣaḍvā r̥̱tava̍ḥ saṁvathsa̱ra
r̥̱tuṣvē̱va sa̍ṁvathsa̱rē prati̍ tiṣṭhanti̱ gauścāyu̍ śca madhya̱taḥ stōmau̍
bhavataḥ saṁvathsa̱rasyai̱va tanmit̍ hu̱ naṁ ma̍dhya̱tō

5 da̍dhati pra̱jana̍nāya̱ jyōti̍ra̱bhitō̍ bhavati vi ̱mōca̍namē̱va tacchandāg̍syē̱va


tadvi̱mōka̍ṁ ya̱ntyathō̍ ubha̱yatō̎ jyōtiṣai̱va ṣa̍ḍa̱hēna̍ suva̱rgaṁ lō̱kaṁ
ya̍nti brahmavā̱dinō̍ vada̱ntyāsa̍tē̱ kēna̍ ya̱ntīti̍ dēva̱yānē̍na pa̱thēti̍
brūyā̱cchandāgͫ̍si̱ vai dē̍va̱yāna̱ḥ panthā̍ gāya̱trī tri̱ṣṭubjaga̍tī̱
jyōti̱rvai gā̍ya̱trī gaustriṣ̱ ṭugā?yu̱ rjaga̍tī̱ yadē̱tē stōmā̱ bhava̍nti
dēva̱yānē̍nai̱va

6 tatpa̱thā ya̍nti samā̱nagͫ sāma̍ bhavati dēvalō̱kō vai sāma̍


dēvalō̱kādē̱va na ya̍ntya̱nyā a̍nyā̱ r̥cō̍ bhavanti manuṣyalō̱kō vā r̥cō̍
manuṣyalō̱kādē̱vānyama̍nyaṁ dēvalō̱kama̍bhyā̱rōha̍ntō yantyabhiva̱rtō
bra̍hmasā̱maṁ bha̍vati suva̱rgasya̍ lō̱kasyā̱bhivr̥tt ̍ yā abhij̱ idbha̍vati
suva̱rgasya̍ lō̱kasyā̱bhijityai viśva̱jidbha̍vati̱ viśva̍sya̱ jityai ̍
̍
mā̱simā̍si pr̥̱ṣṭhānyupa̍ yanti mā̱simā̎syatigrā̱hyā̍ gr̥hyantē mā̱simā̎syē̱va
vī̱rya̍ṁ dadhati mā̱sāṁ prati̍ṣṭhityā u̱ pariṣ̍ ṭānmā̱sāṁ pr̥̱ṣṭhānyupa̍ yanti̱
352

tasmā̍du̱ pariṣṭā̱dōṣa̍
̍ dhaya̱ḥ phala̍ṁ gr̥hṇanti .. 7. 5. 1.. gō̱sa̱traṁ vā
ē̍ti saṁvathsa̱rō̎’rdhamā̱sā mithu̱
̍ naṁ ma̍dhya̱tō dē̍va̱yānē̍nai̱va vī̱ryaṁ
̍
trayōdaśa ca .. 7. 5. 1..

7 gāvō̱ vā ē̱tathsa̱ttramā̍satāśr̥̱ṅgāḥ sa̱tīḥ śr̥ṅgā̍ṇi̱


siṣā̍santī̱stāsā̱ṁ daśa̱ māsā̱ niṣa̍ṇṇā̱ āsa̱nnatha̱ śr̥ṅgā̎ṇyajāyanta̱
tā a̍bruva̱nnarā̱thsmōtti̍ṣṭhā̱māva̱ taṁ kāma̍maruthsmahi ̱ yēna̱ kāmē̍na̱
nyaṣa̍dā̱mēti̱ tāsā̍mu̱ tvā a̍bruvanna̱rdhā vā̱ yāva̍tī̱rvāsā̍mahā ē̱vēmau
dvā̍da̱śau māsau̍ saṁvathsa̱ragͫ sa̱ṁ pādyōtti̍ṣṭhā̱mēti̱ tāsā̎ṁ

8 dvāda̱śē mā̱si śr̥ṅgā̍ṇi̱ prāva̍rtanta śra̱ddhayā̱ vā’śra̍ddhayā vā̱ tā


i̱mā yāstū̍pa̱rā u̱ bhayyō̱ vāva tā ā̎rdhnuva̱ṉ, yāśca̱ śr̥ṅgā̱ṇyasa̍nva̱ṉ
yāścōrja̍ma̱vāru̍ ṁdhata̱rdhnōti̍ da̱śasu̍ mā̱sū̎ttiṣṭha̍nnr̥̱dhnōti̍
dvāda̱śasu̱ ya ē̱vaṁ vēda̍ pa̱dēna̱ khalu̱ vā ē̱tē ya̍nti vi̱ndati̱ khalu̱
vai pa̱dēna̱ yantadvā ē̱tadr̥̱ddhamaya̍na̱ṁ tasmā̍dē̱tadgō̱sani ̍ .. 7. 5. 2..

ti̱ṣṭhā̱mēti̱ tāsā̱ṁ tasmā̱ddvē ca̍ .. 7. 5. 2..

9 pra̱tha̱mē mā̱si pr̥̱ṣṭhānyupa̍ yanti madhya̱ma upa̍ yantyutta̱ma upa̍ yanti̱


tadā̍hu̱ ryāṁ vai trirēka̱syāhna̍ upa̱sīda̍ nti da̱hraṁ vai sāpa̍rābhyā̱ṁ dōhā̎bhyāṁ
du̱ hē’tha̱ kuta̱ḥ sā dhō̎kṣyatē̱ yāṁ dvāda̍śa̱ kr̥tva̍ upa̱sīda̱ntīti̍
saṁvathsa̱ragͫ sa̱ṁ pādyō̎tta̱mē mā̱si sa̱kr̥tpr̥̱ṣṭhānyupē̍yu̱ stadyaja̍mānā
ya̱jñaṁ pa̱śūnava̍ ruṁdhatē samu̱ draṁ vā

10 ē̱tē̍’navā̱rama̍pā̱raṁ pra pla̍vantē̱ yē sa̍ṁvathsa̱ramu̍ pa̱yanti̱


yadbr̥h̍ adrathaṁta̱rē a̱nvarjē̍yu̱ ryathā̱ madhyē̍ samu̱ drasya̍
pla̱vama̱nvarjē̍yustā̱dr̥ktadanu̍ thsargaṁ br̥hadrathaṁta̱rābhyā̍mi̱tvā
pra̍ti̱ṣṭhāṁ ga̍cchanti̱ sarvē̎bhyō̱ vai kāmē̎bhyaḥ sa̱ṁdhirdu̍ hē̱ tadyaja̍mānā̱ḥ
sarvā̱nkāmā̱nava̍ ruṁdhatē .. 7. 5. 3.. sa̱mu̱ draṁ vai catu̍ strigͫśacca .. 7. 5. 3..

11 sa̱mā̱nya̍ r̥cō̍ bhavanti manuṣyalō̱kō vā r̥cō̍ manuṣyalō̱kādē̱va na


ya̍ntya̱nyada̍ nya̱thsāma̍ bhavati dēvalō̱kō vai sāma̍ dēvalō̱kādē̱vānyama̍nyaṁ
manuṣyalō̱kaṁ pra̍tyava̱rōha̍ntō yanti̱ jaga̍tī̱magra̱ upa̍ yanti̱ jaga̍tī̱ṁ
vai chandāgͫ̍si pra̱tyava̍rōhantyāgraya̱ṇaṁ grahā̍ br̥̱hatpr̥̱ṣṭhāni ̍
trayastrig̱ ̱ͫśa2gͫ stōmā̱stasmā̱jjyāyāgͫ̍sa̱ṁ kanīy̍ ānpra̱tyava̍rōhati
vaiśvakarma̱ṇō gr̥h̍ yatē̱ viśvā̎nyē̱va tēna̱ karmā̍ṇi̱ yaja̍mānā̱ ava̍ ruṁdhata
ādi̱tyō

12 gr̥h̍ yata i̱yaṁ vā aditi̍ ra̱syāmē̱va prati̍ tiṣṭhantya̱nyō̎’nyō gr̥hyētē


mithuna̱tvāya̱ prajā̎tyā avānta̱raṁ vai da̍śarā̱trēṇa̍ pra̱jāpa̍tiḥ pra̱jā
a̍sr̥jata̱ yadda̍śarā̱trō bhava̍ti pra̱jā ē̱va tadyaja̍mānāḥ sr̥janta ē̱tāgͫ ha̱
̍
vā u̍ da̱ṅkaḥ śau̎ lbāya̱naḥ sa̱ttrasyarddhimuvāca̱ yadda̍śarā̱trō yadda̍śarā̱trō
bhava̍ti sa̱ttrasyardhyā̱ athō̱ yadē̱va pūrvē̱ṣvaha̍ssu̱ vilō̍ma kri̱yatē̱
tasyai̱vaiṣā śānti̍ḥ .. 7. 5. 4.. ā̱di̱tyastasyaiv̱ a dvē ca̍ .. 7. 5. 4..
353

13 yadi ̱ sōmau̱ sagͫsu̍ tau̱ syātā̎ṁ maha̱ti rātriyai


̍
prātaranuvā̱kamu̱ pāku̍ ryā̱tpūrvō̱ vāca̱ṁ pūrvō̍ dē̱vatā̱ḥ pūrva̱śchandāgͫ̍si
vr̥ṅktē̱ vr̥ṣa̍ṇvatīṁ prati̱pada̍ṁ kuryātprātaḥ sava̱nādē̱vaiṣā̱mindra̍ṁ
vr̥̱ṅktē’thō̱ khalvā̍huḥ savanamu̱ khē sa̍vanamukhē kā̱ryēti̍
savanamu̱ khāthsa̍vanamukhādē̱vaiṣā̱mindra̍ṁ vr̥ṅktē saṁvē̱śāyō̍pavē̱śāya̍
gāyatriy̱ āstri ̱ṣṭubhō̱ jaga̍tyā anu̱ ṣṭubha̍ḥ pa̱ṅktyā a̱bhibhū̎tyai̱ svāhā̱
chandāgͫ̍si̱ vai sa̍ṁvē̱śa u̍ pavē̱śaśchandō̍bhirē̱vaiṣā̱ṁ

14 chandāgͫ̍si vr̥ṅktē saja̱nīya̱g̱ͫ śasya̍ṁ viha̱vyagͫ̍


śasya̍ma̱gastya̍sya kayāśu̱ bhīya̱g̱ͫ śasya̍mē̱tāva̱dvā a̍sti̱
yāva̍dē̱tadyāva̍ dē̱vāsti̱ tadē̍ṣāṁ vr̥ṅktē̱ yadi ̍ prātaḥ sava̱nē ka̱laśō̱ dīryē̍ta
vaiṣṇa̱vīṣu̍ śipivi̱ṣṭava̍tīṣu stuvīra̱ṉ, yadvai ya̱jñasyā̍ti̱ricya̍tē̱
viṣṇu̱ ṁ tacchip̍ ivi̱ṣṭama̱bhyati̍ ricyatē̱ tadviṣṇu̍ ḥ śipivi̱ṣṭō’ti̍rikta
ē̱vāti̍riktaṁ dadhā̱tyathō̱ ati̍riktēnaiv̱ āti̍riktamā̱ptvāva̍ ruṁdhatē̱ yadi ̍
ma̱dhyaṁdin̍ ē̱ dīryē̍ta vaṣaṭkā̱ranidhana̱
̍ g̱ͫ sāma̍ kuryurvaṣaṭkā̱rō vai
ya̱jñasya̍ prati̱ṣṭhā pra̍ti̱ṣṭhāmē̱vaina̍ dgamayanti̱ yadi ̍ tr̥tīyasava̱na
ē̱tadē̱va .. 7. 5. 5.. chandō̍bhirē̱vaiṣā̱mavaikā̱nna vigͫ̍śa̱tiśca̍ .. 7. 5. 5..

15 ṣa̱ḍa̱hairmāsā̎nthsa̱ṁ pādyāha̱ruthsr̥j̍ anti ṣaḍa̱hairhi māsā̎nthsa̱ṁ


paśya̍ntyardhamā̱sairmāsā̎nthsa̱ṁ pādyā’ha̱ruthsr̥j̍ antyardhamā̱sairhi māsā̎nthsa̱ṁ
paśya̍ntyamāvā̱sya̍yā̱ māsā̎nthsa̱ṁ pādyāha̱ruthsr̥j̍ antyamāvā̱sya̍yā̱ hi
māsā̎nthsa̱ṁ paśya̍nti paurṇamā̱syā māsā̎nthsa̱ṁ pādyāha̱ruthsr̥j̍ anti paurṇamā̱syā
hi māsā̎nthsa̱ṁ paśya̍nti̱ yō vai pū̱rṇa ā̍si̱ñcati̱ parā̱ sa siñ̍ cati̱
yaḥ pū̱rṇādu̱ daca̍ti

16 prā̱ṇama̍smi̱nthsa da̍dhāti̱ yatpau̎ rṇamā̱syā māsā̎nthsa̱ṁ pādyāha̍ruthsr̥̱janti̍


saṁvathsa̱rāyai̱va tatprā̱ṇaṁ da̍dhati̱ tadanu̍ sa̱ttriṇa̱ḥ prāṇa̍nti̱
yadaha̱rnōthsr̥̱jēyu̱ ryathā̱ dr̥ti̱rupa̍naddhō vi̱pata̍tyē̱vagͫ sa̍ṁvathsa̱rō
vi pa̍tē̱dārti̱mārcchē̍yu̱ ryatpau̎ rṇamā̱syā māsā̎nthsa̱ṁ pādyāha̍ruthsr̥̱janti̍
saṁvathsa̱rāyai̱va tadu̍ dā̱naṁ da̍dhati̱ tadanu̍ sa̱ttriṇa̱ u

17 da̍nanti̱ nārti̱mārccha̍nti pū̱rṇamā̍sē̱ vai dē̱vānāgͫ̍ su̱ tō yatpau̎ rṇamā̱syā


māsā̎nthsa̱ṁ pādyāha̍ruthsr̥̱janti̍ dē̱vānā̍mē̱va tadya̱jñēna̍ ya̱jñaṁ
pra̱tyava̍rōhanti̱ vi vā ē̱tadya̱jñaṁ chin̍ danti̱ yatṣa̍ḍa̱ha sa̍ṁtata̱g̱ͫ
santa̱mathāha̍ruthsr̥̱janti̍ prājāpa̱tyaṁ pa̱śumāla̍ bhantē pra̱jāpa̍ti̱ḥ sarvā̍
dē̱vatā̍ dē̱vatā̍bhirē̱va ya̱jñagͫ saṁ ta̍nvanti̱ yanti̱ vā ē̱tē sava̍nā̱dyē’ha̍

18 ruthsr̥̱janti̍ tu̱ rīya̱ṁ khalu̱ vā ē̱tathsava̍na̱ṁ yathsā̎nnā̱yyaṁ yathsā̎nnā̱yyaṁ


bhava̍ti̱ tēnai̱va sava̍nā̱nnaya̍nti samupa̱hūya̍ bhakṣayantyē̱tathsō̍mapīthā̱
hyē̍tarhi ̍ yathāyata̱naṁ vā ē̱tēṣāgͫ̍ savana̱bhājō̍ dē̱vatā̍ gacchanti̱
yē’ha̍ruthsr̥̱jantya̍nusava̱ naṁ pu̍ rō̱ḍāśā̱nnirva̍panti yathāyata̱nādē̱va
sa̍vana̱bhājō̍ dē̱vatā̱ ava̍ ruṁdhatē̱’ṣṭāka̍pālān prātaḥ sava̱na
ēkā̍daśakapālā̱nmādhya̍ṁdinē̱ sava̍nē̱ dvāda̍śakapālāgstr̥tīyasava̱nē
354

chandāg̍syē̱vāptvāva̍ ruṁdhatē vaiśvadē̱vaṁ ca̱ruṁ tr̥tī ̍ yasava̱nē nirva̍panti


̍ yasava̱naṁ tēnai̱va tr̥tī
vaiśvadē̱vaṁ vai tr̥tī ̍ yasava̱nānna ya̍nti .. 7. 5. 6..

u̱ daca̱tyudyē’ha̍rā̱ptvā paṁca̍daśa ca .. 7. 5. 6..

19 u̱ thsr̥jyāṁ3 nōthsr̥jyā3 miti̍ mīmāgͫsantē


brahmavā̱dina̱stadvā̍huru̱ ?thsr̥jya̍mē̱vētya̍māvā̱syā̍yāṁ ca paurṇamā̱syāṁ
cō̱thsr̥jya̱mityā̍hurē̱tē hi ya̱jñaṁ vaha̍ta iti̱ tē tvāva nōthsr̥jyē̱
ityā̍hu̱ ryē a̍vānta̱raṁ ya̱jñaṁ bhē̱jātē̱ iti̱ yā pra̍tha̱mā vya̍ṣṭakā̱
tasyā̍mu̱ thsr̥jya̱mityā̍hurē̱ṣa vai mā̱sō viśa̱̍ ra iti̱ nādiṣṭa̱
̍

̍
20 muthsr̥j̍ ēyu̱ ryadādiṣṭamuthsr̥ ̱jēyu̍ ryā̱dr̥śē̱ puna̍ḥ
paryāplā̱vē madhyē̍ ṣaḍa̱hasya̍ sa̱ṁ padyē̍ta ṣaḍa̱hairmāsā̎nthsa̱ṁ
pādya̱ yathsa̍pta̱mamaha̱stasmi̱nnuthsr̥j̍ ēyu̱ stada̱gnayē̱ vasu̍ matē
purō̱ḍāśa̍ma̱ṣṭāka̍pāla̱ṁ nirva̍pēyurai̱ndraṁ dadhīndrā̍ya ma̱rutva̍tē
purō̱ḍāśa̱mēkā̍daśakapālaṁ vaiśvadē̱vaṁ dvāda̍śakapālama̱gnērvai vasu̍ mataḥ
prātaḥsava̱naṁ yada̱gnayē̱ vasu̍ matē purō̱ḍāśa̍ma̱ṣṭāka̍pālaṁ ni̱rvapa̍nti
dē̱vatā̍mē̱va tadbhā̱ginīṁ ̎ ku̱ rvanti̱

21 sava̍namaṣṭā̱bhirupa̍ yanti̱ yadaiṉ draṁ dadhi ̱ bhava̱tīndra̍mē̱va


tadbhā̍ga̱ dhēyā̱nna cyā̍vaya̱ntīndra̍sya̱ vai ma̱rutva̍tō̱ mādhya̍ṁdina̱g̱ͫ
sava̍na̱ṁ yadindrā̍ya ma̱rutva̍tē purō̱ḍāśa̱mēkā̍daśakapālaṁ ni ̱rvapa̍nti
dē̱vatā̍mē̱va tadbhā̱ginīṁ̎ ku̱ rvanti̱ sava̍namēkāda̱śabhi̱rupa̍ yanti̱
viśvē̍ṣā̱ṁ vai dē̱vānā̍mr̥bhu̱ matā̎ṁ tr̥tīyasava̱naṁ yadvaiś̎ vadē̱vaṁ
dvāda̍śakapālaṁ ni ̱rvapa̍nti dē̱vatā̍ ē̱va tadbhā̱ginīḥ̎ ku̱ rvanti̱ sava̍naṁ
dvāda̱śabhi̱

22 rupa̍ yanti prājāpa̱tyaṁ pa̱śumā la̍bhantē ya̱jñō vai


pra̱jāpa̍tirya̱jñasyāna̍nusargāyābhiva̱rta i ̱taḥ ṣaṇmā̱sō bra̍hmasā̱maṁ bha̍vati̱
brahma̱ vā a̍bhiva̱rtō brahma̍ṇai̱va tathsu̍ va̱rgaṁ lō̱kama̍bhiva̱rtaya̍ntō yanti
̍ hītaḥ su̍ va̱rgō lō̱ka indra̱ kratu̍ ṁ na̱ ā bha̍ra pi̱tā pu̱ trēbhyō̱
pratikū̱lamiva̱
yathā . śikṣā̍ nō a̱sminpu̍ ruhūta̱ yāma̍ni jī̱vā jyōti̍raśīma̱hītya̱muta̍
̎
āya̱tāgͫ ṣaṇmā̱sō bra̍hmasā̱maṁ bha̍vatya̱yaṁ vai lō̱kō jyōti̍ḥ pra̱jā
jyōti̍ri̱mamē̱va tallō̱kaṁ paśya̍ntō’bhi̱vada̍ nta̱ ā ya̍nti .. 7. 5. 7.. nādiṣ̍ ṭaṁ
ku̱ rvanti̍ dvāda̱śabhi̱riti̍ vigͫśa̱tiśca̍ .. 7. 5. 7..

23 dē̱vānā̱ṁ vā anta̍ṁ ja̱gmuṣā̍miṁdri̱yaṁ


vī̱rya̍mapā̎krāma̱ttatkrō̱śēnāvā̍ruṁdhata̱ tatkrō̱śasya̍ krōśa̱tvaṁ yatkrō̱śēna̱
cātvā̍la̱syāntē̎ stu̱ vanti̍ ya̱jñasyai̱vānta̍ṁ ga̱tvēṁdriy̱ aṁ vī̱rya̍mava̍
ruṁdhatē sa̱ttrasyarddhyā̍hava̱ nīya̱syāntē̎ stuvantya̱gnimē̱vōpa̍dra̱ṣṭāra̍ṁ
kr̥tvarddhi
̱ m
̱ upa̍ yanti pra̱jāpa̍tē̱ṟ hr̥da̍yēna haviṟ dhānē̱’ntaḥ stu̍ vanti
prē̱māṇa̍mē̱vāsya̍ gacchanti ślō̱kēna̍ pu̱ rastā̱thsada̍saḥ

24 stuva̱ntyanu̍ ślōkēna pa̱ścādya̱jñasyai̱vānta̍ṁ ga̱tvā ślō̍ka̱bhājō̍


355

̍
bhavanti na̱vabhiradhva̱ ryurudgā̍yati̱ nava̱ vai puru̍ ṣē prā̱ṇāḥ prā̱ṇānē̱va
yaja̍mānēṣu dadhāti̱ sarvā̍ ai̱ndriyō̍ bhavanti prā̱ṇēṣvē̱vēṁdri̱yaṁ
da̍dha̱tyapra̍tihr̥tābhi̱rudgā̍yati̱ tasmā̱tpuru̍ ṣa̱ḥ sarvā̎ṇya̱nyāni ̍
śī̱ṟṣṇō’ṅgā̍ni̱ pratya̍cati̱ śira̍ ē̱va na pa̍ñcada̱śagͫ ra̍thaṁta̱raṁ
bha̍vatīndri̱yamē̱vāva̍ ruṁdhatē saptada̱śaṁ

25 br̥̱hada̱nnādya̱syāva̍ruddhyā̱ athō̱ praiva tēna̍ jāyanta ēkavig̱ ̱ͫśaṁ bha̱draṁ


dvi̱padā̍su̱ prati̍ṣṭhityai ̱ patna̍ya̱ upa̍ gāyanti mithuna̱tvāya̱ prajā̎tyai
pra̱jāpa̍tiḥ pra̱jā a̍sr̥jata̱ sō̍’kāmayatā̱sāma̱hagͫ rā̱jyaṁ parīy̍ ā̱miti̱
tāsāgͫ̍ rāja̱nēnai̱va rā̱jyaṁ paryaitt ̱ adrā̍ja̱nasya̍ rājana̱tvaṁ yadrā̍ja̱naṁ
bhava̍ti pra̱jānā̍mē̱va tadyaja̍mānā rā̱jyaṁ pari ̍ yanti pañcavi̱g̱ͫśaṁ bha̍vati
pra̱jāpa̍tē̱

26 rāptyai ̍ pa̱ñcabhi̱stiṣṭha̍ ntaḥ stuvanti dēvalō̱kamē̱vābhi ja̍yanti


pa̱ñcabhi̱rāsīn̍ ā manuṣyalō̱kamē̱vābhi ja̍yanti̱ daśa̱ saṁ pa̍dyantē̱ daśā̎kṣarā
vi̱rāḍanna̍ṁ vi̱rāḍvi̱rājai̱vānnādya̱mava̍ ruṁdhatē pañca̱dhā vini̱ ̍ ṣadya̍
̍ ̍
stuvanti̱ pañca̱ diśō di̱kṣvēva prati̍ tiṣṭha̱ntyēkaik̍ a̱yāstu̍ tayā
sa̱māya̍nti di̱gbhya ē̱vānnādya̱g̱ͫ saṁbha̍ranti̱ tābhir̍ udgā̱tōdgā̍yati di̱gbhya
ē̱vānnādyagͫ̍

27 sa̱ṁbhr̥tya̱ tēja̍ ā̱tmanda̍dhatē̱ tasmā̱dēka̍ḥ prā̱ṇaḥ


sarvā̱ṇyaṅgā̎nyava̱tyathō̱ yathā̍ supa̱rṇa u̍ tpati̱ṣyaṅchira̍ utta̱maṁ ku̍ ru̱ ta
ē̱vamē̱va tadyaja̍mānāḥ pra̱jānā̍mutta̱mā bha̍vantyāsa̱ndīmu̍ dgā̱tā’rō̍hati̱
sāmrā̎jyamē̱va ga̍cchanti plē̱ṅkhagͫ hōtā̱ nāka̍syai̱va pr̥̱ṣṭhagͫ
rō̍hanti kū̱rcāva̍dhva̱ryurbra̱dhnasyai̱va vi ̱ṣṭapa̍ṁ gacchantyē̱tāva̍ntō̱
vai dē̍valō̱kāstēṣvē̱va ya̍thāpū̱rvaṁ prati̍ tiṣṭha̱ntyathō̍ ā̱krama̍ṇamē̱va
tathsētu̱ ṁ yaja̍mānāḥ kurvatē suva̱rgasya̍ lō̱kasya̱ sama̍ṣṭyai .. 7. 5. 8.. sada̍saḥ
saptada̱śaṁ pra̱jāpa̍tērgāyati dig̱ bhya ē̱vānnādya̱ṁ pratyēkā̍daśa ca .. 7. 5. 8..

28 a̱rkyē̍ṇa̱ vai sa̍hasra̱śaḥ pra̱jāpa̍tiḥ pra̱jā a̍sr̥jata̱ tābhya̱


ilā̎ndē̱nērā̱ṁ lūtā̱mavā̍ruṁdha̱ yada̱rkya̍ṁ bhava̍ti pra̱jā ē̱va tadyaja̍mānāḥ
sr̥janta̱ ilā̎ndaṁ bhavati pra̱jābhya̍ ē̱va sr̥̱ṣṭābhya̱ irā̱ṁ lūtā̱mava̍ ruṁdhatē̱
tasmā̱dyāgͫ samāgͫ̍ sa̱ttragͫ samr̥d̍ dha̱ṁ kṣōdhu̍ kā̱stāgͫ samā̎ṁ pra̱jā
iṣa̱gg̱ hyā̍sā̱mūrja̍mā̱dada̍tē̱ yāgͫ samā̱ṁ vyr̥d̍ dha̱makṣō̍dhukā̱stāgͫ
samā̎ṁ pra̱jā

29 na hyā̍sā̱miṣa̱mūrja̍mā̱dada̍ta utkrō̱daṁ ku̍ rvatē̱ yathā̍ ba̱ndhānmu̍ mucā̱nā


u̍ tkrō̱daṁ ku̱ rvata̍ ē̱vamē̱va tadyaja̍mānā dēvaba̱ndhānmu̍ mucā̱nā
u̍ tkrō̱daṁ ku̍ rvata̱ iṣa̱mūrja̍mā̱tmandadhā̍nā vā̱ṇaḥ śa̱tata̍nturbhavati
̍ āyu̍ ṣyē̱vēndri̱yē prati̍ tiṣṭhantyā̱jiṁ
śa̱tāyu̱ ḥ puru̍ ṣaḥ śa̱tēṁdriya̱
̍
dhāva̱ntyana̍bhijitasyā̱bhijit̍ yai dundu̱ bhīnthsa̱māghna̍nti para̱mā vā ē̱ṣā vāgyā
du̍ ndu̱ bhau pa̍ra̱māmē̱va

̍
30 vāca̱mava̍ ruṁdhatē bhūmidundu̱ bhimā ghna̍nti̱ yaivēmāṁ vākpraviṣṭā̱
356

tāmē̱vāva̍ ruṁdha̱tē’thō̍ i̱māmē̱va ja̍yanti̱ sarvā̱ vācō̍ vadanti̱ sarvā̍sāṁ


vā̱cāmava̍ruddhyā ā̱rdrē carma̱nvyāya̍cchētē indri̱yasyāva̍ruddhyā̱ ānyaḥ krōśa̍ti̱
prānyaḥ śagͫ̍sati̱ ya ā̱krōśa̍ti pu̱ nātyē̱vainā̱nthsa yaḥ pra̱śagͫsa̍ti
pū̱tēṣvē̱vānnādya̍ṁ dadhā̱tyr̥ṣik̍ r̥taṁ ca̱

31 vā ē̱tē dē̱vakr̥t̍ aṁ ca̱ pūrvai̱rmāsai̱rava̍ ruṁdhatē̱ yadbhū̍tē̱cchadā̱g̱ͫ


sāmā̍ni̱ bhava̍ntyu̱ bhaya̱syāva̍ruddhyai ̱ yanti̱ vā ē̱tē mithu̱
̍ nādyē
sa̍ṁvathsa̱ramu̍ pa̱yantya̍ntarvē̱di mit̍ hu̱ nau saṁbha̍vata̱stēnai̱va mithu̱
̍ nānna
̍ ̎
ya̍nti .. 7. 5. 9.. vyr̥d̍ dha̱makṣōdhukā̱stāgͫ samāṁ pra̱jāḥ pa̍ra̱māmē̱va
ca̍ tri̱g̱ͫśacca̍ .. 7. 5. 9..

32 carmāva̍ bhindanti pā̱pmāna̍mē̱vaiṣā̱mava̍ bhindanti̱ māpa̍


rāthsī̱rmāti̍ vyāthsī̱rityā̍ha saṁ pra̱tyē̍vaiṣā̎ṁ pā̱pmāna̱mava̍
bhindantyudaku̱ ṁbhāna̍dhini̱dhāya̍ dā̱syō̍ mārjā̱līya̱ṁ pari ̍ nr̥tyanti pa̱dō
̍
nighna̱ tīri̱daṁ ma̍dhu̱ ṁ gāya̍ntyō̱ madhu̱ vai dē̱vānā̎ṁ para̱mama̱nnādya̍ṁ
para̱mamē̱vānnādya̱mava̍ ruṁdhatē pa̱dō ni ghna̍nti mahī̱yāmē̱vaiṣu̍ dadhati .. 7. 5. 10..
carmaikā̱nna pa̍ṁcā̱śat .. 7. 5. 10..

̍
33 pr̥̱thi̱vyai svāhā̱ntarikṣāya̱ svāhā̍ di̱vē svāhā̍ saṁ plōṣya̱tē svāhā̍
sa̱ṁ plava̍mānāya̱ svāhā̱ saṁ plu̍ tāya̱ svāhā̍ mēdhāyiṣya̱tē svāhā̍ mēghāya̱tē
svāhā̍ mēghi̱tāya̱ svāhā̍ mē̱ghāya̱ svāhā̍ nīhā̱rāya̱ svāhā̍ ni̱hākā̍yai̱ svāhā̎
prāsa̱cāya̱ svāhā̎ praca̱lākā̍yai̱ svāhā̍ vidyōtiṣya̱tē svāhā̍ vi̱dyōta̍mānāya̱
svāhā̍ saṁ vi̱dyōta̍mānāya̱ svāhā̎ stanayiṣya̱tē svāhā̎ sta̱naya̍tē̱ svāhō̱gra2gͫ
sta̱naya̍tē̱ svāhā̍ varṣiṣya̱tē svāhā̱ varṣa̍tē̱ svāhā̍bhi̱varṣa̍tē̱ svāhā̍
pari̱varṣa̍tē̱ svāhā̍ sa̱ṁvarṣa̍tē̱

34 svāhā̍nu̱ varṣa̍tē̱ svāhā̍ śīkāyiṣya̱tē svāhā̍ śīkāya̱tē svāhā̍ śīki̱tāya̱


svāhā̎ prōṣiṣya̱tē svāhā̎ pruṣṇa̱tē svāhā̍ paripruṣṇa̱tē svāhō̎dgrahīṣya̱tē
svāhō̎dgr̥hṇa̱tē svāhōdgr̥h̍ ītāya̱ svāhā̍ viplōṣya̱tē svāhā̍ vi̱plava̍mānāya̱ svāhā̱
viplu̍ tāya̱ svāhā̍tapsya̱tē svāhā̱’tapa̍tē̱ svāhō̱gramā̱tapa̍tē̱ svāha̱rgbhyaḥ
svāhā̱ yaju̍ rbhya̱ḥ svāhā̱ sāma̍bhya̱ḥ svāhāṁgirōbhya̱̍ ḥ svāhā̱ vēdē̎bhya̱ḥ svāhā̱
̎ ̍ ̎
gāthābhya̱ ḥ svāhā nārāśa̱g̱ͫsībhya̱ ḥ svāhā̱ raibhībhya̱ ḥ svāhā̱ sarva̍smai̱
svāhā̎ .. 7. 5. 11.. sa̱ṁvarṣa̍tē̱ raibhīb̎ hya̱ ḥ svāhā̱ dvē ca̍ .. 7. 5. 11..

35 da̱tvatē̱ svāhā̍da̱ ntakā̍ya̱ svāhā̎ prā̱ṇinē̱ svāhā̎prā̱ṇāya̱ svāhā̱


mukha̍vatē̱ svāhā̍mu̱ khāya̱ svāhā̱ nāsik̍ avatē̱ svāhā̍nāsi̱kāya̱ svāhā̎kṣa̱ṇvatē̱
svāhā̍na̱kṣikā̍ya̱ svāhā̍ ka̱rṇinē̱ svāhā̍’ka̱rṇakā̍ya̱ svāhā̍ śīrṣa̱ṇvatē̱
svāhā̍śī̱ṟṣakā̍ya̱ svāhā̍ pa̱dvatē̱ svāhā̍pā̱dakā̍ya̱ svāhā̎ prāṇa̱tē
svāhāprā̍ṇatē̱ svāhā̱ vada̍tē̱ svāhāva̍datē̱ svāhā̱ paśya̍tē̱ svāhāpa̍śyatē̱
svāhā̍ śr̥ṇva̱tē svāhāśr̥ṇ̍ vatē̱ svāhā̍ mana̱svinē̱ svāhā̍

36 ’ma̱nasē̱ svāhā̍ rēta̱svinē̱ svāhā̍rē̱taskā̍ya̱ svāhā̎ pra̱jābhya̱ḥ svāhā̎


pra̱jana̍nāya̱ svāhā̱ lōma̍vatē̱ svāhā̍lō̱makā̍ya̱ svāhā̎ tva̱cē svāhā̱tvakkā̍ya̱
svāhā̱ carma̍ṇvatē̱ svāhā̍ca̱rmakā̍ya̱ svāhā̱ lōhit̍ avatē̱ svāhā̍lōhi̱tāya̱ svāhā̍
357

māgͫsa̱nvatē̱ svāhā̍mā̱g̱ͫsakā̍ya̱ svāhā̱ snāva̍bhya̱ḥ svāhā̎snā̱vakā̍ya̱


svāhā̎stha̱nvatē̱ svāhā̍na̱sthikā̍ya̱ svāhā̍ majja̱nvatē̱ svāhā̍ma̱jjakā̍ya̱
svāhā̱ṅginē̱ svāhā̍na̱ ṅgāya̱ svāhā̱tmanē̱ svāhānā̎tmanē̱ svāhā̱ sarva̍smai̱
svāhā̎ .. 7. 5. 12.. ma̱na̱svinē̱ svāhā’nā̎tmanē̱ svāhā̱ dvē ca̍ .. 7. 5. 12..

37 kastvā̍ yunakti̱ sa tvā̍ yunaktu̱ viṣṇu̍ stvā yunaktva̱sya ya̱jñasyarddhyai ̱


mahya̱g̱ͫ saṁna̍tyā a̱muṣmai̱ kāmā̱yāyu̍ ṣē tvā prā̱ṇāya̍ tvāpā̱nāya̍ tvā
vyā̱nāya̍ tvā̱ vyu̍ ṣṭyai tvā ra̱yyai tvā̱ rādha̍sē tvā̱ ghōṣā̍ya tvā̱ pōṣā̍ya
tvārādghō̱ṣāya̍ tvā̱ pracyu̍ tyai tvā .. 7. 5. 13.. kastvā̱’ṣṭā trigͫ̍śat .. 7. 5. 13..

38 a̱gnayē̍ gāya̱trāya̍ tri̱vr̥tē̱ rātha̍ṁtarāya vāsa̱ntāyā̱ṣṭāka̍pāla̱ indrā̍ya̱


traiṣṭu̍ bhāya pañcada̱śāya̱ bārha̍tāya̱ graiṣmā̱yaikā̍daśakapālō̱ viśvē̎bhyō
dē̱vēbhyō̱ jāga̍tēbhyaḥ saptada̱śēbhyō̍ vairū̱pēbhyō̱ vārṣikēbhyō̱ ̍ dvāda̍śakapālō
mi̱trāvaru̍ ṇābhyā̱mānu̍ ṣṭubhābhyāmēkavig̱ ̱ͫśābhyāṁ vairā̱jābhyāgͫ̍
̎
śāra̱dābhyā̎ṁ paya̱syā̍ br̥ha̱spata̍yē̱ pāṅktā̍?ya triṇa̱vāya̍ śākva̱rāya̱
haima̍ntikāya ca̱ruḥ sa̍vi̱tra ā̍ticchaṁda̱sāya̍ trayastrig̱ ̱ͫśāya̍
raiva̱tāya̍ śaiśi̱rāya̱ dvāda̍śakapā̱lō’dit̍ yai̱ viṣṇu̍ patnyai ca̱rura̱gnayē̍
vaiśvāna̱rāya̱ dvāda̍śakapā̱lō’nu̍ matyai ca̱ruḥ kā̱ya ēka̍kapālaḥ .. 7. 5. 14..

a̱gnayē’dit̍ yā̱ anu̍ matyai sa̱ptaca̍tvārigͫśat .. 7. 5. 14..

39 yō vā a̱gnāva̱gniḥ pra̍hri̱yatē̱ yaśca̱ sōmō̱ rājā̱ tayō̍rē̱ṣa ā̍ti̱thyaṁ


yada̍gnīṣō̱mīyō’thai̱ṣa ru̱ drō yaścī̱yatē̱ yathsaṁcit̍ ē̱’gnāvē̱tāni ̍
ha̱vīgͫṣi̱ na ni̱rvapē̍dē̱ṣa ē̱va ru̱ drō’śā̎nta upō̱tthāya̍ pra̱jāṁ pa̱śūn,
yaja̍mānasyā̱bhi ma̍nyēta̱ yathsaṁcit̍ ē̱’gnāvē̱tāni ̍ ha̱vīgͫṣi ̍ ni̱rvapa̍ti
bhāga̱ dhēyē̍nai̱vainagͫ̍ śamayati̱ nāsya̍ ru̱ drō’śā̎nta

40 upō̱tthāya̍ pra̱jāṁ pa̱śūna̱ bhi ma̍nyatē̱ daśa̍ ha̱vīgͫṣi ̍ bhavanti̱


̍
nava̱ vai puru̍ ṣē prā̱ṇā nābhirdaśa̱ mī prā̱ṇānē̱va yaja̍mānē dadhā̱tyathō̱
̎
daśākṣarā viṟ āḍanna̍ṁ viṟ āḍvi̱rājyē̱vānnādyē̱ prati̍ tiṣṭhatyr̥̱tubhi̱rvā ē̱ṣa
chandō̍bhi̱ḥ stōmaiḥ̎ pr̥̱ṣṭhaiścē̍ta̱vya̍ ityā̍hu̱ ryadē̱tāni ̍ ha̱vīgͫṣi ̍
ni̱rvapa̍tyr̥̱tubhir̍ ē̱vaina̱ṁ chandō̍bhi̱ḥ stōmaiḥ̎ pr̥̱ṣṭhaiścin̍ utē̱
diśa̍ḥ suṣuvā̱ṇēnā̍

41 ’bhi ̱jityā̱ ityā̍hu̱ ryadē̱tāni ̍ ha̱vīgͫṣi ̍ ni̱rvapa̍ti di̱śāma̱bhijit̍ yā


ē̱tayā̱ vā indra̍ṁ dē̱vā a̍yājaya̱ntasmā̍dindrasa̱va ē̱tayā̱ manu̍ ṁ
manu̱ ṣyā̎stasmā̎nmanusa̱vō yathēndrō̍ dē̱vānā̱ṁ yathā̱ manu̍ rmanu̱ ṣyā̍ṇāmē̱vaṁ
bha̍vati̱ ya ē̱vaṁ vi̱dvānē̱tayēṣṭyā̱ yaja̍tē̱ digva̍tīḥ purō’nuvā̱kyā̍
bhavanti̱ sarvā̍sāṁ di̱śāma̱bhijityai ̍ .. 7. 5. 15.. aśā̎ntaḥ suṣuvā̱ṇēnaika̍
catvārigͫśacca .. 7. 5. 15..

42 yaḥ prā̍ṇa̱tō nim ̍ iṣa̱tō ma̍hi̱tvaika̱ idrājā̱ jaga̍tō ba̱bhūva̍ . ya


īśē̍ a̱sya dvip̱ ada̱ścatu̍ ṣpada̱ḥ kasmai ̍ dē̱vāya̍ ha̱viṣā̍ vidhēma
.. u̱ pa̱yā̱magr̥h̍ ītō’si pra̱jāpa̍tayē tvā̱ juṣṭa̍ṁ gr̥hṇāmi̱ tasya̍
358

tē̱ dyaurma̍hi̱mā nakṣa̍trāṇi rū̱pamā̍di̱tyastē̱ tēja̱stasmai ̎ tvā mahi̱mnē


pra̱jāpa̍tayē̱ svāhā̎ .. 7. 5. 16.. yaḥ prā̍ṇa̱tō dyaurā̍di̱tyō̎’ṣṭā trigͫ̍śat
.. 7. 5. 16..

43 ya ā̎tma̱dā ba̍la̱dā yasya̱ viśva̍ u̱ pāsa̍tē pra̱śiṣa̱ṁ yasya̍ dē̱vāḥ


. yasya̍ chā̱yāmr̥ta̱ṁ yasya̍ mr̥̱tyuḥ kasmai ̍ dē̱vāya̍ ha̱viṣā̍ vidhēma
.. u̱ pa̱yā̱magr̥h̍ ītō’si pra̱jāpa̍tayē tvā̱ juṣṭa̍ṁ gr̥hṇāmi̱ tasya̍ tē
pr̥thi̱vī ma̍hi̱mauṣa̍dhayō̱ vana̱spata̍yō rū̱pama̱gnistē̱ tēja̱stasmai ̎ tvā
mahi̱mnē pra̱jāpa̍tayē̱ svāhā̎ .. 7. 5. 17.. ya ā̎tma̱dāḥ pr̥t̍ hi̱vya̍gnirēkā̱nna
ca̍tvāri̱g̱ͫśat .. 7. 5. 17..

44 ā brahma̍nbrāhma̱ṇō bra̍hmavarca̱sī jā̍yatā̱māsminrā̱ṣṭrē rā̍ja̱nya̍


iṣa̱vya̍ḥ śūrō̍ mahāra̱thō jā̍yatā̱ṁ dōgdhrī ̍ dhē̱nurvōḍhā̍na̱ḍvānā̱śuḥ sapti̱ḥ
pura̍ndhi̱ṟyōṣā̍ ji̱ṣṇū ra̍thē̱ṣṭhāḥ sa̱bhēyō̱ yuvāsya yaja̍mānasya vī̱rō jā̍yatāṁ
̍
nikā̱mē nikāmē naḥ pa̱rjanyō̍ varṣatu pha̱linyō̍ na̱ ōṣa̍dhayaḥ pacyantāṁ yōgakṣē̱mō
na̍ḥ kalpatām .. 7. 5. 18.. ā brahma̱nnēka̍ catvārigͫśat .. 7. 5. 18..

45 ākrān̍ , vā̱jī pr̥t̍ hi̱vīma̱gniṁ yuja̍makr̥ta vā̱jyarvākrān̍ , vā̱jya̍ntarik̍ ṣaṁ


vā̱yuṁ yuja̍makr̥ta vā̱jyarvā̱ dyāṁ vā̱jyākragg̍sta̱ sūrya̱ṁ yuja̍makr̥ta
vā̱jyarvā̱gnistē̍ vāji̱ṉ, yuṅṅanu̱ tvāra̍bhē sva̱sti mā̱ saṁ pā̍raya vā̱yustē̍
vāji̱ṉ, yuṅṅanu̱ tvāra̍bhē sva̱sti mā̱ saṁ

46 pā̍rayādi̱tyastē̍ vāji̱ṉ, yuṅṅanu̱ tvāra̍bhē sva̱sti mā̱ saṁ


pā̍raya prāṇa̱dhr̥ga̍si prā̱ṇaṁ mē̍ dr̥gͫha vyāna̱dhr̥ga̍si vyā̱naṁ mē̍
dr̥gͫhāpāna̱dhr̥ga̍syapā̱naṁ mē̍ dr̥gͫha̱ cakṣu̍ rasi̱ cakṣu̱ rmayi ̍ dhēhi̱
śrōtra̍masi̱ śrōtra̱ṁ mayi ̍ dhē̱hyāyu̍ ra̱syāyu̱ rmayi ̍ dhēhi .. 7. 5. 19.. vā̱yustē̍
vāji̱ṉ, yuṅṅanu̱ tvā’ra̍bhē sva̱sti mā̱ santrica̍tvārigͫśacca .. 7. 5. 19..

47 jajñi ̱ bīja̱ṁ varṣṭā̍ pa̱rjanya̱ḥ paktā̍ sa̱syagͫ su̍ pippa̱ lā ōṣa̍dhayaḥ


svadhicara̱ṇēyagͫ sū̍pasada̱ nō̎’gniḥ sva̍dhya̱kṣama̱ntarik̍ ṣagͫ
supā̱vaḥ pava̍mānaḥ sūpasthā̱nā dyauḥ śiv̱ ama̱sau tapan̍ , yathāpū̱rvama̍hōrā̱trē
pa̍ñcada̱śinō̎rdhamā̱sāstri ̱g̱ͫśinō̱ māsā̎ḥ klr̥̱ptā r̥tava̍
̱ ḥ śā̱ntaḥ
sa̍ṁvathsa̱raḥ .. 7. 5. 20.. jajñi ̱ bīja̱mēka̍trigͫśat .. 7. 5. 20..

48 ā̱gnē̱yō̎’ṣṭāka̍pālaḥ sau̱ myaśca̱ruḥ sā̍vi̱trō̎ṣṭāka̍pālaḥ pau̱ ṣṇaśca̱rū


rau̱ draśca̱rura̱gnayē̍ vaiśvāna̱rāya̱ dvāda̍śakapālō mr̥gākha̱rē yadi ̱
nāgacchē̍da̱gnayē’gͫ̍hō̱mucē̱’ṣṭāka̍pālaḥ sau̱ ryaṁ payō̍ vāya̱vya̍ ājya̍bhāgaḥ
.. 7. 5. 21.. ā̱gnē̱yaścatu̍ rvigͫśatiḥ .. 7. 5. 21..

49 a̱gnayē’gͫ̍hō̱mucē̱’ṣṭāka̍pāla̱ indrā̍yāgͫhō̱muca̱ ēkā̍daśakapālō


mi̱trāvaru̍ ṇābhyāmāgō̱mugbhyā̎ṁ paya̱syā̍ vāyōsāvi̱tra ā̍gō̱mugbhyā̎ṁ
ca̱rura̱śvibhyā̍māgō̱mugbhyā̎ṁ dhā̱nā ma̱rudbhya̍ ēnō̱mugbhya̍ḥ sa̱ptaka̍pālō̱
viśvē̎bhyō dē̱vēbhya̍ ēnō̱mugbhyō̱ dvāda̍śakapā̱lō’nu̍ matyai ca̱rura̱gnayē̍
vaiśvāna̱rāya̱ dvāda̍śakapālō̱ dyāvā̍pr̥thi̱vībhyā̍magͫhō̱mugbhyā̎ṁ dvikapā̱laḥ ..
359

7. 5. 22.. a̱gnayē’gͫ̍hō̱mucē’nu̍ matyai̱ dyāvā̍pr̥thi̱vībhyā̎ṁ tri̱g̱ͫśat


.. 7. 5. 22..

50 a̱gnayē̱ sama̍namatpr̥thi̱vyai sama̍nama̱dyathā̱gniḥ pr̥t̍ hi̱vyā sa̱mana̍madē̱vaṁ


mahya̍ṁ bha̱drāḥ saṁna̍taya̱ḥ saṁ na̍mantu vā̱yavē̱ sama̍namada̱ ntarikṣāya̱ ̍
sama̍nama̱dyathā̍ vā̱yura̱ntarikṣēṇa̱
̍ sūryā̍ya̱ sama̍namaddi̱vē sama̍nama̱dyathā̱
sūṟyō̍ di̱vā ca̱ndrama̍sē̱ sama̍nama̱nnakṣa̍trēbhya̱ḥ sama̍nama̱dyathā̍
ca̱ndramā̱ nakṣa̍trai̱rvaru̍ ṇāya̱ sama̍namada̱ dbhyaḥ sama̍nama̱dyathā̱

51 varu̍ ṇō̱’dbhiḥ sāmnē̱ sama̍namadr̥̱cē sama̍nama̱dyathā̱ sāma̱rcā brahma̍ṇē̱


sama̍namatkṣa̱trāya̱ sama̍nama̱dyathā̱ brahma̍ kṣa̱trēṇa̱ rājñē̱ sama̍namadvi̱śē
sama̍nama̱dyathā̱ rājā̍ vi̱śā rathā̍ya̱ sama̍nama̱daśvē̎bhya̱ ḥ sama̍nama̱dyathā̱
rathō’śvaiḥ̎ pra̱jāpa̍tayē̱ sama̍namadbhū̱tēbhya̱ ḥ sama̍nama̱dyathā̎
pra̱jāpa̍tirbhū̱taiḥ sa̱mana̍madē̱vaṁ mahya̍ṁ bha̱drāḥ saṁna̍taya̱ḥ saṁ na̍mantu ..

7. 5. 23.. a̱dbhyaḥ sama̍nama̱dyathā̱ mahya̍ṁ ca̱tvāri ̍ ca .. 7. 5. 23..

52 yē tē̱ panthā̍naḥ savitaḥ pū̱rvyāsō̍’rē̱ṇavō̱ vita̍tā a̱ntarik̍ ṣē .


̍
tēbhirnō a̱dya pa̱thibhiḥ̍ su̱ gēbhī̱ rakṣā̍ ca nō̱ adhi ̍ ca dēva brūhi ..

namō̱’gnayē̍ pr̥thivi̱kṣitē̍ lōka̱spr̥tē̍ lō̱kama̱smai yaja̍mānāya dēhi̱ namō̍


vā̱yavē̎’ntarikṣa̱kṣitē̍ lōka̱spr̥tē̍ lō̱kama̱smai yaja̍mānāya dēhi ̱ nama̱ḥ
sūryā̍ya divi̱kṣitē̍ lōka̱spr̥tē̍ lō̱kama̱smai yaja̍mānāya dēhi .. 7. 5. 24.. yē tē̱
catu̍ ścatvārigͫśat .. 7. 5. 24..

53 yō vā aśva̍sya̱ mēdhya̍sya̱ śirō̱ vēda̍ śīrṣa̱ṇvānmēdhyō̍ bhavatyu̱ ṣā


vā aśva̍sya̱ mēdhya̍sya̱ śira̱ḥ sūrya̱ścakṣu̱ rvāta̍ḥ prā̱ṇaśca̱ndramā̱ḥ
śrōtra̱ṁ diśa̱ḥ pādā̍ avāntaradi̱śāḥ parśa̍vō’hōrā̱trē nim ̍ ē̱ṣō̎’rdhamā̱sāḥ
parvā̍ṇi̱ māsā̎ḥ sa̱ṁdhānā̎nyr̥̱tavō’ṅgā̍ni saṁvathsa̱ra ā̱tmā ra̱śmaya̱ḥ kēśā̱
nakṣa̍trāṇi rū̱paṁ tāra̍kā a̱sthāni̱ nabhō̍ mā̱g̱ͫsānyōṣa̍dhayō̱ lōmā̍ni̱
vana̱spata̍yō̱ vālā̍ a̱gnirmukha̍ṁ vaiśvāna̱rō vyāttagͫ̍

̍
54 samu̱ dra u̱ dara̍ma̱ntarikṣaṁ pā̱yurdyāvā̍pr̥thi̱vī ā̱ṇḍau grāvā̱ śēpa̱ḥ sōmō̱
̍
rētō̱ yajja̍ñja̱bhyatē̱ tadvi dyōtatē̱ yadvid̍ hūnu̱ tē tathsta̍nayati̱ yanmēha̍ti̱
tadva̍rṣati̱ vāgē̱vāsya̱ vāgaha̱rvā aśva̍sya̱ jāya̍mānasya mahim ̱ ā pu̱ rastā̎jjāyatē̱
rātrir̍ ēnaṁ mahim ̱ ā pa̱ścādanu̍ jāyata ē̱tau vai ma̍hi̱mānā̱vaśva̍ma̱bhita̱ ḥ
saṁ ba̍bhūvatu̱ ṟhayō̍ dē̱vāna̍vaha̱darvāsu̍ rān, vā̱jī ga̍ndha̱rvānaśvō̍
manu̱ ṣyā̎nthsamu̱ drō vā aśva̍sya̱ yōniḥ̍ samu̱ draḥ (samu̱ drō bandhu̍ ḥ - saṁpradāyadalli
hēḷuvudilla) .. 7. 5. 25.. vyātta̍mavaha̱ddvāda̍śa ca .. 7. 5. 25..

gāvō̱ gāva̱ḥ siṣā̍santīḥ pratha̱mē mā̱si sa̍mā̱nyō̍ yadi̱ sōmau̍


ṣaḍa̱hairu̱ thsr̥jyā (3) ṁ dē̱vānā̍ma̱rkyē̍ṇa̱ carmāva̍ pr̥thi̱vyai da̱tvatē̱
kastvā̱gnayē̱ yō vai yaḥ prā̍ṇa̱tō ya ā̎tma̱dā ā brahma̱nnākrā̱ñjajñi̱
360

bīja̍māgnē̱yō̎’ṣṭā ka̍pālō̱’ gnayēgͫ̍hō̱mucē̱’ṣṭā ka̍pālō̱’gnayē̱


sama̍nama̱dyē tē̱ panthā̍nō̱ yō vā aśva̍sya̱ mēdhya̍sya̱ śira̱ḥ paṁca̍
vigͫśatiḥ ..

gāva̍ḥ samā̱nya̍ḥ sava̍namaṣṭā̱bhirvā ē̱tē dē̱vakr̥t̍ aṁ cā’bhi̱jityā̱


ityā̍hu̱ rvaru̍ ṇō̱dbhiḥ sāmnē̱ catu̍ ḥ paṁcā̱śat ..

̍
gāvō̱ yōnissamu̱ draḥ (samu̱ drō bandhu̍ ḥ - saṁpradāyadalli hēḷuvudilla) ..

iti saptamaṁ kāṇḍaṁ saṁpūrṇam 7..

iti taittirīya-saṁhitā ..

ā̱bhirgī̱rbhiryadatō̍ na ū̱namāpyā̍yaya harivō̱ vardha̍mānaḥ .


ya̱dā stō̱tr̥bhyō̱ mahi ̍ gō̱trā ru̱ jāsi ̍ bhūyiṣṭha̱bhājō̱ adha̍ tē syāma ..

brahma̱ prāvā̍diṣma̱ tannō̱ mā hā̍sīt ..

ōṁ śānti̱ḥ śānti̱ḥ śānti̍ḥ ..

.. hariḥ̍ ō(3)m ..

.. śrī kr̥ṣṇārpaṇamastu ..

You might also like