You are on page 1of 3

Ekadanta Stuti by Madasura

एकदन्तस्तुतिः मदासुरेण प्रोक्ता

Document Information

Text title : Ekadanta Stuti by Madasura

File name : ekadantastutiHmadAsureNaproktA.itx

Category : ganesha

Location : doc_ganesha

Transliterated by : Ajit Krishnan

Proofread by : Ajit Krishnan, PSA Easwaran

Description/comments : Mudgalapurana, Khanda 2, Adhyaya 54

Latest update : April 23, 2020

Send corrections to : Sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

May 31, 2020

sanskritdocuments.org
Ekadanta Stuti by Madasura

एकदन्तस्तुतिः मदासुरेण प्रोक्ता

गृत्समद उवाच -
मदासुरः प्रणम्यादौ परशुं यमसन्निभम्।
तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात्॥ १॥
मदासुर उवाच -
नमस्ते शस्त्रराजाय नमस्ते परशो महन्।
तेजःपुञ्जमयायैव कालकालाय ते नमः ॥ २॥
एकदन्तस्य यद्वीर्यं स्वधर्मस्थापनात्मकम्।
त्वमेव नात्र सन्देहो रक्ष मां शरणागतम्॥ ३॥
कालरूपस्त्वमेवेह महाप्रलयसूचकः ।
कः समर्थश्च ते वेगसहने देहधारकः ॥ ८॥
अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम्।
रक्ष मां भयभीतं वै शरणागतवत्सल! ॥ ५
नमस्ते एकदन्ताय मायामायिकरूपिणे ।
सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९॥
मूषकारूढरूपाय मूषकध्वजिने नमः ।
सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥ १०॥
चतुर्बाहुधरायैव लम्बोदर सुरूपिणे ।
नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ११॥
चिन्तामणिधरायैव चित्तस्थाय गजानन ! ।
नानाभूषणयुक्ताय गणाधिपतये नमः ॥ १२॥
अनन्तविभवायैवानन्तमायाप्रचालक! ।
भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १३॥

1
एकदन्तस्तुतिः मदासुरेण प्रोक्ता

योगिनां योगदात्रे ते योगानां पतये नमः ।


योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥ १४॥
मायाकारं शरीरं ते एकशब्दः प्रकथ्यते ।
दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ १५॥
मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा ।
कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ १६॥
शरणागतपालाय शरणागतवत्सल ।
पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥ १७॥
रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा ।
भक्तं भावेन संप्राप्तं संसारात्तारयस्व च ॥ १८॥
इति मदासुरेण प्रोक्ता एकदन्तस्तुतिः समाप्ता । २.५४

Encoded by Ajit Krishnan


Proofread by Ajit Krishnan, PSA Easwaran

Ekadanta Stuti by Madasura


pdf was typeset on May 31, 2020

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like