You are on page 1of 65

ककारािद कालीसहनामतो

{॥ ककारािद कालीसहनामतो ॥}

ी गणेशाय नमः ।

कैलासिशखरे रये नानादे वगणावृते ।

नानावृलताकीण नानापुपैरलकृते ॥ १॥

चतुमडलसंयुते ृगारमडपे थते ।

समाधौ संथतं शातं ीडतं योिगनीिय ॥ २॥

त मौनधरं वा दे वी पृछित शकर ।

दे युवाच ।

क वया जयते दे व क वया मयते सदा ॥ ३॥

सृटः कु िवलीनात पुनः कु जायते ।

ाडकारणं य िकमां कारणं मह ॥ ४॥

मनोरथमयी िसितथा वाछामयी िशव ।

तृतीया कपनािसिः कोिटिसीवरामक ॥ ५॥

शतपाताटदशकं चराचरपुरीगितः ।

महे जालिमािदजालानां रचना तथा ॥ ६॥

Stotram Digitalized By Sanskritdocuments.org


अिणमाटकं दे व परकायवेशन ।

नवीनसृटकरणं समुशोषणं तथा ॥ ७॥

अमायां चसदश िदवा चकाशन ।

चाटकं चाटिदु तथा सूयटकं िशव ॥ ८॥

जले जलमयवं च वनौ विनमयवक ।

-िववािद-िनमणिमाणां कारणं करे ॥ ९॥

पातालगुिटका-य-वेतालपचकं तथा ।

रसायनं तथा गुततथैव चािखलाजन ॥ १०॥

महामधुमती िसितथा पावती िशव ।

तथा भोगवती िसियवयः सित िसयः ॥ ११॥

केन मेण तपसा कलौ पापसमाकुले ।

आयुयं पुयरिहते कथं भवित तद ॥ १२॥

ीिशव उवाच ।

िवना मं िवना तों िवनैव तपसा िये ।

िवना बल िवना यासं भूतशु िवना िये ॥ १३॥

Stotram Digitalized By Sanskritdocuments.org


िवना यानं िवना यं िवना पूजािदना िये ।

िवना लेशािदिभद िव दे हदुःखािदिभवना ॥ १४॥

िसिराशु भवेेन तदे वं कयते मया ।

शूये डगोले तु पचाशछू यमयके ॥ १५॥

पचशूयथता तारा सवते कािलका थता ।

अनत-कोिट ाड राजदडाके िशवे ॥ १६॥

थाय शूयालयं कृवा कृणवण िवधाय च ।

महािनगुणपा च वाचातीता परा कला ॥ १७॥

ीडायां संथता दे वी शूयपा कपये ।

सृटे रारभकायथ टा छाया तया यदा ॥ १८॥

इछाशततु सा जाता तथा कालो िविनमतः ।

ितिबबं त टं जाता ानािभधा तु सा ॥ १९॥

इदमेतकिविशटं जातं िवानकं मुदा ।

तदा ियाऽिभधा जाता तदीछातो महे विर ॥ २०॥

ाडगोले दे वेिश राजदडथतं च य ।

Stotram Digitalized By Sanskritdocuments.org


सा िया थापयामास व-वथानमेण च ॥ २१॥

तैव वेछया दे िव सामरयपरायणा ।

तिदछा कयते दे िव यथावदवधारय ॥ २२॥

युगािदसमये दे िव िशवं परगुणोम ।

तिदछा िनगुणं शातं सचदानदिवह ॥ २३॥

शावतं सुदरं शुं सवदेवयुतं वर ।

आिदनाथं गुणातीतं काया संयुतमीवर ॥ २४॥

िवपरीतरतं दे वं सामरयपरायण ।

पूजाथमागतं दे व-गधवऽसरसां गण ॥ २५॥

यिण िकनरीकयामुवयाां ितलोमा ।

वीय तमायया ाह सुदरी ाणवलभा ॥ २६॥

ैलोयसुदरी ाणवािमनी ाणरिजनी ।

िकमागतं भवयाऽ मम भायाणवो महा ॥ २७॥

उवा मौनधरं शभुं पूजययसरोगणाः ।

असरस ऊचुः ।

Stotram Digitalized By Sanskritdocuments.org


संसाराािरतं दे व वया िववजनिय ॥ २८॥

सृटे रारभकायथमु
ु तोऽिस महाभो ।

वेयाकृयिमदं दे व मगलाथगायन ॥ २९॥

याणोसवकाले तु समारभे गायन ।

गुणाारभकाले िह वते िशवशकर ॥ ३०॥

इाणीकोटयः सित तयाः सविबदुतः ।

ाणी वैणवी चैव माहे शी कोिटकोटयः ॥ ३१॥

तव सामरसानद दशनाथ समुवाः ।

सजाताचातो दे व चामाकं सौयसागर ॥ ३२॥

रत िहवा कािमनीनां नाऽय सौयं महे वर ।

सा रित यतेऽमािभमहसौयाथकािरका ॥ ३३॥

एवमेतु चामािभः कतयं भतृणा सह ।

एवं ुवा महादे वो यानावथतमानसः ॥ ३४॥

यानं िहवा मायया तु ोवाच कािलकां ित ।

कािल कािल डमाले िये भैरववािदनी ॥ ३५॥

Stotram Digitalized By Sanskritdocuments.org


िशवापधरे ूरे घोरं टे भयानके ।

ैलोयसुदरकरी सुदयः सित मेऽतः ॥ ३६॥

सुदरीवीणं कम कु कािल िये िशवे ।

यानं मुच महादे िव ता गछित गृहं ित ॥ ३७॥

तव पं महाकािल महाकालियकर ।

एतासां सुदरं पं ैलोयियकारक ॥ ३८॥

एवं मायामािवटो महाकालो वदिनित ।

इित कालवचः ुवा कालं ाह च कािलका ॥ ३९॥

माययाऽऽछा चामानं िनजीपधािरणी ।

इतः भृित ीमां भिवयित युगे युगे ॥ ४०॥

वयाौषधयो दे िव िदवा वलीवपता ।

राौ ीपमासा रितकेिलः परपर ॥ ४१॥

अानं चैव सवषां भिवयित युगे युगे ।

एवं शापं च दवा तु पुनः ोवाच कािलका ॥ ४२॥

िवपरीतरत कृवा िचतयित मनित ये ।

Stotram Digitalized By Sanskritdocuments.org


तेषां वरं दायािम िनयं त वसायह ॥ ४३॥

इयुवा कािलका िवा तैवातरधीयत ।

श-िखव-षवृद-नवयबुदकोटयः ॥ ४४॥

दशनाथ तपतेपे सा वै कु गता िया ।

मम ाणिया दे वी हाहा ाणिये िशवे ॥ ४५॥

क करोिम व गछािम इयेवं मसकुलः ।

तयाः काया दया जाता मम िचतापरः िशवः ॥ ४६॥

यतारबुितु काया दाितसवर ।

ययागं तदारय पूव िचनगोचरा ॥ ४७॥

ीचं यताररचनायासतपरः ।

इतततो यमाणैलोयं चमयक ॥ ४८॥

चपारदशनाथ कोबुदयुगं गत ।

भताणिया दे वी महाीचनाियका ॥ ४९॥

त िबदौ परं पं सुदरं सुमनोहर ।

पं जातं महे शािन जापुरसुदिर ॥ ५०॥

Stotram Digitalized By Sanskritdocuments.org


पं वा महादे वो राजराजेवरोऽभव ।

तयाः कटामाेण तया पधरः िशवः ॥ ५१॥

िवना ृगारसंयुता तदा जाता महे वरी ।

िवना कायंशतो दे िव जगथावरजगम ॥ ५२॥

न ृगारो न शतवं वािप नात महे वरी ।

सुदय ाथता काली तुटा ोवाच कािलका ॥ ५३॥

सवसां नेकेशेषु ममांशोऽ भिवयित ।

पूववथासु दे वेिश ममांशतठित िये ॥ ५४॥

सावथा तणाया तु तदते नैव ितठित ।

मतानां महे शािन सदा ितठित िनचत ॥ ५५॥

शततु कुठता जाता तथा पं न सुदर ।

िचतािवटा तु मिलना जाता त च सुदरी ॥ ५६॥

णं थवा यानपरा काली िचतनतपरा ।

तदा काली सनाऽभू णा न महे वरी ॥ ५७॥

वरं ूिह वरं ूिह वरं ूहीित सादर ।

Stotram Digitalized By Sanskritdocuments.org


सुदयुवाच ।

मम िसिवरं दे िह वरोऽयं ायते मया ॥ ५८॥

तागुपायं कथय येन शतभिवयित ।

ीकायुवाच ।

मम नामसाहं च मया पूव िविनमत ॥ ५९॥

मवपं ककारायं मेधासाायनामक ।

वरदानािभधं नाम णारदायक ॥ ६०॥

तपठव महामाये तव शतभिवयित ।

ततः भृित ीिवा तनामपाठतपरा ॥ ६१॥

तदे व नामसाहं सुदरीशतदायक ।

कयते परया भया साधये सुमहे विर ॥ ६२॥

मेमसैतथा शुैबहुरतैरिप िये ।

तपये पूजये काल िवपरीतरत चरे ॥ ६३॥

िवपरीतरतौ दे िव काली ितठित िनयशः ।

मावीकपुपशुानमैथुनाा िवरािगणी ॥ ६४॥

Stotram Digitalized By Sanskritdocuments.org


वैणवी यािपका िवा मशानवािसनी परा ।

वीरसाधनसतुटा वीराफालननािदनी ॥ ६५॥

िशवाबिलटामा िशवापाचडका ।

कामतोियायुमानसा कामिपणी ॥ ६६॥

ानदपरा शभु मैथुनानदतोिषता ।

योगीदयागारा िदवा िनिश िवपयया ॥ ६७॥

णं तुटा च या दतमालाजपिया ।

शयायां चुबनागः स वेयासगपरायणः ॥ ६८॥

खगहतो मुतकेशो िदगबरिवभूिषतः ।

पठे नामसहायं मेधासाायनामक ॥ ६९॥

यथा िदयामृतैदवाः सना णमातः ।

तथाऽनेन महाकाली सना पाठमातः ॥ ७०॥

कयते नामसाहं सावधानमनाः ृणु ।

सवसाायमेधायनामसाहकय च ॥ ७१॥

महाकाल ऋिषः ोत उणछदः कीतत ।

Stotram Digitalized By Sanskritdocuments.org


दे वता दिणा काली मायाबीजं कीतत ॥ ७२॥

ूँ शतः कािलकाबीजं कीलकं पिरकीतत ।

कािलका वरदानािद-वेटाथ िविनयोगतः ॥ ७३॥

कीलकेन षडगािन षदीघबीजेन कारये ।

यानं च पूववकृवा साधयेिदटसाधन ॥ ७४॥

ॐ अय ीसवसाायमेधाकालीवप-

ककारामकसहनामतोमय महाकाल-

ऋिषणछदः, ीदिणकाली दे वता,  बीज,

ूँ शतः,  कीलकं, कालीवरदानािदवेटाथ जपे िविनयोगः ।

ॐ महाकाल ऋषये नमः िशरिस ।

उणछदसे नमः मुखे ।

ी दिणकालीदे वतायै नमः दये ।

 बीजाय नमः गुे ।

ूँ शतये नमः पादयोः ।

 कीलकाय नमः नाभौ ।

िविनयोगायनमः सवगे । इित ऋयािदयासः ।

ॐ ां अगुठायां नमः ।

ॐ  तजनीयां नमः ।

ॐ ंू मयमायां नमः ।

Stotram Digitalized By Sanskritdocuments.org


ॐ  अनािमकायां नमः ।

ॐ  किनठकायां नमः ।

ॐ ः करतलकरपृठायां नमः । इित करागयासः ।

ॐ ां दयाय नमः ।

ॐ  िशरसे वाहा ।

ॐ ंू िशखायै वष ।

ॐ  कवचाय हुं ।

ॐ  नेयाय वौष ।

ॐ ः अाय फ । इित दयािद षडगयासः ।

अथ यान ।

ॐ करालवदनां घोरां मुतकेश चतुभुजा ।

कािलकां दिणां िदयां मुडमालािवभूिषता ॥

सछनिशरःखगवामोवधःकराबुजा ।

अभयं वरदं चैव दिणाधोवपािणका ॥

महामेघभां यामां तथा चैव िदगबरा ।

कठावसतमुडालीगलु िधरचचता ॥

कणवतंसतानीतशवयुमभयानका ।

घोरदं ाकरालायां पीनोनतपयोधरा ॥

Stotram Digitalized By Sanskritdocuments.org


शवानां करसघातैः कृतकाच हसमुखी ।

सृकयगलतधारािवफुिरतानना ॥

घोरपां महारौ मशानालयवािसनी ।

दतुरां दिणयािपमुतलबकचोचया ॥

शवपमहादे वदयोपिर संथता ।

िशवािभघरपािभचतुु समिवता ॥

महाकालेन सा मुपिवटरतातुरा ।

सुखसनवदनां मेराननसरोहा ॥

एवं सिचतयेेव मशानालयवािसनी ॥

ॐ  काली ँू कराली च कयाणी कमला कला ।

कलावती कलाा च कलापूया कलामका ॥ १॥

कलाटा कलापुटा कलामता कलाधरा ।

कलाकोिट कलाभासा कलाकोिटपूिजता ॥ २॥

कलाकमकलाधारा कलापारा कलागमा ।

कलाधारा कमिलनी ककारा कणा किवः ॥ ३॥

Stotram Digitalized By Sanskritdocuments.org


ककारवणसवगी कलाकोिटिवभूिषता ।

ककारकोिटगुिणता कलाकोिटिवभूषणा ॥ ४॥

ककारवणदया ककारमनुमडता ।

ककारवणिनलया काकशदपरायणा ॥ ५॥

ककारवणमुकुटा ककारवणभूषणा ।

ककारवणपा च ककशदपरायणा ॥ ६॥

ककवीराफालरता कमलाकरपूिजता ।

कमलाकरनाथा च कमलाकरपधृ ॥ ७॥

कमलाकरिसिथा कमलाकरपारदा ।

कमलाकरमयथा कमलाकरतोिषता ॥ ८॥

कथकारपरालापा कथकारपरायणा ।

कथकारपदातथा कथकारपदाथभूः ॥ ९॥

कमलाी कमलजा कमलापूिजता ।

कमलावरोुता ककारा कबुरारा ॥ १०॥

करतारा करछना करयामा कराणवा ।

Stotram Digitalized By Sanskritdocuments.org


करपूया कररता करदा करपूिजता ॥ ११॥

करतोया करामष कमनाशा करिया ।

कराणा करकजा करका करकातरा ॥ १२॥

करकाचलपा च करकाचलशोिभनी ।

करकाचलपुी च करकाचलतोिषता ॥ १३॥

करकाचलगेहथा करकाचलरिणी ।

करकाचलसमाया करकाचलकािरणी ॥ १४॥

करकाचलवषा करकाचलरिजता ।

करकाचलकातारा करकाचलमािलनी ॥ १५॥

करकाचलभोया च करकाचलिपणी ।

करामलकसंथा च करामलकिसिदा ॥ १६॥

करामलकसपूया करामलकतािरणी ।

करामलककाली च करामलकरोिचनी ॥ १७॥

करामलकमाता च करामलकसेिवनी ।

करामलकबयेया करामलकदाियनी ॥ १८॥

Stotram Digitalized By Sanskritdocuments.org


कजनेा कजगितः कजथा कजधािरणी ।

कजमालाियकरी कजपा च कजना ॥ १९॥

कजजाितः कजगितः कजहोमपरायणा ।

कजमडलमयथा कजाभरणभूिषता ॥ २०॥

कजसमानिनरता कजोपिपरायणा ।

कजरािशसमाकारा कजारयिनवािसनी ॥ २१॥

करजवृमयथा करजवृवािसनी ।

करजफलभूषाा करजारयवािसनी ॥ २२॥

करजमालाभरणा करवालपरायणा ।

करवालटामा करवालिया गितः ॥ २३॥

करवालिया कया करवालिवहािरणी ।

करवालमयी कम करवालियकरी ॥ २४॥

कबधमालाभरणा कबधरािशमयगा ।

कबधकूटसंथाना कबधानतभूषणा ॥ २५॥

कबधनादसतुटा कबधासनधािरणी ।

Stotram Digitalized By Sanskritdocuments.org


कबधगृहमयथा कबधवनवािसनी ॥ २६॥

कबधकाचीकरणी कबधरािशभूषणा ।

कबधमालाजयदा कबधदे हवािसनी ॥ २७॥

कबधासनमाया च कपालाकपधािरणी ।

कपालमालामयथा कपालततोिषता ॥ २८॥

कपालदीपसतुटा कपालदीपिपणी ।

कपालदीपवरदा कपालकजलथता ॥ २९॥

कपालमालाजयदा कपालजपतोिषणी ।

कपालिसिसंटा कपालभोजनोता ॥ ३०॥

कपालतसंथाना कपालकमलालया ।

किववामृतसारा च किववामृतसागरा ॥ ३१॥

किवविसिसंटा किववादानकािरणी ।

किवपृया किवगितः किवपा किविया ॥ ३२॥

किवानदपा किववततोिषता ।

किवमानससंथाना किववाछापूिरणी ॥ ३३॥

Stotram Digitalized By Sanskritdocuments.org


किवकठथता कं  कंकंकं किवपूतदा ।

कजला कजलादानमानसा कजलिया ॥ ३४॥

कपालकजलसमा कजलेशपूिजता ।

कजलाणवमयथा कजलानदिपणी ॥ ३५॥

कजलियसतुटा कजलियतोिषणी ।

कपालमालाभरणा कपालकरभूषणा ॥ ३६॥

कपालकरभूषाा कपालचमडता ।

कपालकोिटिनलया कपालदुगकािरणी ॥ ३७॥

कपालिगिरसंथाना कपालचवािसनी ।

कपालपासतुटा कपालायपरायणा ॥ ३८॥

कपालायियाणा कपालायवरदा ।

कपालचपा च कपालपमागा ॥ ३९॥

कदली कदलीपा कदलीवनवािसनी ।

कदलीपुपसीता कदलीफलमानसा ॥ ४०॥

कदलीहोमसतुटा कदलीदशनोता ।

Stotram Digitalized By Sanskritdocuments.org


कदलीगभमयथा कदलीवनसुदरी ॥ ४१॥

कदबपुपिनलया कदबवनमयगा ।

कदबकुसुमामोदा कदबवनतोिषणी ॥ ४२॥

कदबपुपसपूया कदबपुपहोमदा ।

कदपुपमयथा कदबफलभोिजनी ॥ ४३॥

कदबकाननातःथा कदबाचलवािसनी ।

कछपा कछपाराया कछपासनसंथता ॥ ४४॥

कणपूरा कणनासा कणा कालभैरवी ।

कलीता कलहदा कलहा कलहातुरा ॥ ४५॥

कणयी कणवात किथनी कणसु दरी ।

कणिपशािचनी कणमजरी किवकदा ॥ ४६॥

किवकािवपाा किवकविपणी ।

कतूरीमृगसंथाना कतूरीमृगिपणी ॥ ४७॥

कतूरीमृगसतोषा कतूरीमृगमयगा ।

कतूरीरसनीलागी कतूरीगधतोिषता ॥ ४८॥

Stotram Digitalized By Sanskritdocuments.org


कतूरीपूजकाणा कतूरीपूजकिया ।

कतूरीेमसतुटा कतूरीाणधािरणी ॥ ४९॥

कतूरीपूजकानदा कतूरीगधिपणी ।

कतूरीमािलकापा कतूरीभोजनिया ॥ ५०॥

कतूरीितलकानदा कतूरीितलकिया ।

कतूरीहोमसतुटा कतूरीतपणोता ॥ ५१॥

कतूरीमाजनोुता कतूरीचपूिजता ।

कतूरीपुपसपूया कतूरीचवणोता ॥ ५२॥

कतूरीगभमयथा कतूरीवधािरणी ।

कतूरीकामोदरता कतूरीवनवािसनी ॥ ५३॥

कतूरीवनसंरा कतूरीेमधािरणी ।

कतूरीशतिनलया कतूरीशतकुडगा ॥ ५४॥

कतूरीकुडसंनाता कतूरीकुडमजना ।

कतूरीजीवसतुटा कतूरीजीवधािरणी ॥ ५५॥

कतूरीपरमामोदा कतूरीजीवनमा ।

Stotram Digitalized By Sanskritdocuments.org


कतूरीजाितभावथा कतूरीगधचुबना ॥ ५६॥

कसतूरीगधसंशोभािवरािजतकपालभूः ।

कतूरीमदनातःथा कतूरीमदहषदा ॥ ५७॥

कतूरीकिवतानाा कतूरीगृहमयगा ।

कतूरीपशकाणा कतूरीिवदकातका ॥ ५८॥

कतूयमोदरिसका कतूरीीडनोता ।

कतूरीदानिनरता कतूरीवरदाियनी ॥ ५९॥

कतूरीथापनासता कतूरीथानरिजनी ।

कतूरीकुशलना कतूरीतुितविदता ॥ ६०॥

कतूरीवदकाराया कतूरीथानवािसनी ।

कहपा कहाा च कहानदा कहामभूः ॥ ६१॥

कहपूया कहाया च कहहे या कहामका ।

कहमालाकठभूषा कहमजपोता ॥ ६२॥

कहनाममृितपरा कहनामपरायणा ।

कहपरायणरता कहदे वी कहे वरी ॥ ६३॥

Stotram Digitalized By Sanskritdocuments.org


कहहे तु कहानदा कहनादपरायणा ।

कहमाता कहातःथा कहमा कहे वरी ॥ ६४॥

कहेया कहाराया कहयानपरायणा ।

कहता कहकहा कहचयपरायणा ॥ ६५॥

कहाचारा कहगितः कहताडवकािरणी ।

कहारया कहरितः कहशतपरायणा ॥ ६६॥

कहरायनता कमसािणी कमसु दरी ।

कमिवा कमगितः कमतपरायणा ॥ ६७॥

कममाा कमगाा कमधमपरायणा ।

कमरेखानाशक कमरेखािवनोिदनी ॥ ६८॥

कमरेखामोहकरी कमकीतपरायणा ।

कमिवा कमसारा कमधारा च कमभूः ॥ ६९॥

कमकारी कमहारी कमकौतुकसुदरी ।

कमकाली कमतारा कमछना च कमदा ॥ ७०॥

कमचाडािलनी कमवेदमाता च कमभूः ।

Stotram Digitalized By Sanskritdocuments.org


कमकाडरतानता कमकाडानुमािनता ॥ ७१॥

कमकाडपरीणाहा कमठी कमठाकृितः ।

कमठारायदया कमठाकठसुदरी ॥ ७२॥

कमठासनसंसेया कमठी कमतपरा ।

कणाकरकाता च कणाकरविदता ॥ ७३॥

कठोरा करमाला च कठोरकुचधािरणी ।

कपदनी कपिटनी किठना ककभूषणा ॥ ७४॥

करभोः किठनदा करभा करभालया ।

कलभाषामयी कपा कपना कपदाियनी ॥ ७५॥

कमलथा कलामाला कमलाया कणभा ।

ककुिनी कटवती करणीयकथाचता ॥ ७६॥

कचाचता कचतनुः कचसुदरधािरणी ।

कठोरकुचसंलना किटसूिवरािजता ॥ ७७॥

कणमिया कदा कथाकदगितः किलः ।

किलनी किलदूती च किवनायक-पूिजता ॥ ७८॥

Stotram Digitalized By Sanskritdocuments.org


कणकािनयी च कचकिववराचता ।

क च कतृका भूषाकािरणी कणशुपा ॥ ७९॥

करणेशी करणपा कलवाचा कलािनिधः ।

कलना कलनाधारा कलना कािरका करा ॥ ८०॥

कलगेया ककरािशः ककरािश-पूिजता ।

कयारािशः कयका च कयकाियभािषणी ॥ ८१॥

कयकादानसतुटा कयकादानतोिषणी ।

कयादानकरानदा कयादानहे टदा ॥ ८२॥

कषणा कदहना कािमता कमलासना ।

करमालानदक करमालापोिषता ॥ ८३॥

करमालाशयानदा करमालासमागमा ।

करमालािसिदाी करमालाकरिया ॥ ८४॥

करिया कररता करदानपरायणा ।

कलानदा किलगितः किलपूया किलसूः ॥ ८५॥

कलनादिननादथा कलनादवरदा ।

Stotram Digitalized By Sanskritdocuments.org


कलनादसमाजथा कहोला च कहोलदा ॥ ८६॥

कहोलगेहमयथा कहोलवरदाियनी ।

कहोलकिवताधारा कहोलऋिषमािनता ॥ ८७॥

कहोलमानसाराया कहोलवायकािरणी ।

कतृपा कतृमयी कतृमाता च कतरी ॥ ८८॥

कनीया कनकाराया कनीनकमयी तथा ।

कनीयानदिनलया कनकानदतोिषता ॥ ८९॥

कनीयककराकाठा कथाणवकरी करी ।

किरगया किरगितः किरवजपरायणा ॥ ९०॥

किरनाथियाकठा कथानकतोिषता ।

कमनीया कमनका कमनीयिवभूषणा ॥ ९१॥

कमनीयसमाजथा कमनीयतिया ।

कमनीयगुणाराया किपला किपलेवरी ॥ ९२॥

किपलारायदया किपलाियवािदनी ।

कहचमवण कहचसूनका ॥ ९३॥

Stotram Digitalized By Sanskritdocuments.org


कएईलवपा च कएईलवरदा ।

कएईलिसिदाी कएईलविपणी ॥ ९४॥

कएईलमवण कएईलसूकला ।

कवग च कपाटथा कपाटोाटनमा ॥ ९५॥

ककाली च कपाली च ककालियभािषणी ।

ककालभैरवाराया ककालमानसंथता ॥ ९६॥

ककालमोहिनरता ककालमोहदाियनी ।

कलुषनी कलुषहा कलुषातिवनािशनी ॥ ९७॥

किलपुपा कलादाना किशपुः कयपाचता ।

कयपा कयपाराया किलपूणकलेवरा ॥ ९८॥

कलेवरकरी काची कवग च करालका ।

करालभैरवाराया करालभैरवेवरी ॥ ९९॥

कराला कलनाधारा कपशवरदा ।

कपशेमलता कपमािलकायुता ॥ १००॥

कपजपमालाा करवीरसूनदा ।

Stotram Digitalized By Sanskritdocuments.org


करवीरियाणा करवीरपूिजता ॥ १०१॥

कणकारसमाकारा कणकारपूिजता ।

किरषानथता कष कषमासुवणदा ॥ १०२॥

कलशा कलशाराया कषाया किरगानदा ।

किपला कलकठी च किलकपलता मता ॥ १०३॥

कपलता कपमाता कपकारी च कपभूः ।

कपूरामोदिचरा कपूरामोदधािरणी ॥ १०४॥

कपूरमालाभरणा कपूरवासपूतदा ।

कपूरमालाजयदा कपूराणवमयगा ॥ १०५॥

कपूरतपणरता कटकाबरधािरणी ।

कपटे ववरसपूया कपटे वरिपणी ॥ १०६॥

कटु ः किपवजाराया कलापपुपधािरणी ।

कलापपुपिचरा कलापपुपपूिजता ॥ १०७॥

कचा कचाराया कथूमा करालता ।

कथकारिविनमुता काली कालिया तुः ॥ १०८॥

Stotram Digitalized By Sanskritdocuments.org


कािमनी कािमनीपूया कािमनीपुपधािरणी ।

कािमनीपुपिनलया कािमनीपुपपूणमा ॥ १०९॥

कािमनीपुपपूजाह कािमनीपुपभूषणा ।

कािमनीपुपितलका कािमनीकुडचुबना ॥ ११०॥

कािमनीयोगसतुटा कािमनीयोगभोगदा ।

कािमनीकुडसमना कािमनीकुडमयगा ॥ १११॥

कािमनीमानसाराया कािमनीमानतोिषता ।

कािमनीमानसचारा कािलका कालकािलका ॥ ११२॥

कामा च कामदे वी च कामेशी कामसभवा ।

कामभावा कामरता कामात काममजरी ॥ ११३॥

काममजीररिणता कामदे वियातरा ।

कामकाली कामकला कािलका कमलाचता ॥ ११४॥

कािदका कमला काली कालानलसमभा ।

कपातदहना काता कातारियवािसनी ॥ ११५॥

कालपूया कालरता कालमाता च कािलनी ।

Stotram Digitalized By Sanskritdocuments.org


कालवीरा कालघोरा कालिसा च कालदा ॥ ११६॥

कालजनसमाकारा कालजरिनवािसनी ।

कालऋिः कालवृिः कारागृहिवमोिचनी ॥ ११७॥

कािदिवा कािदमाता कािदथा कािदसुदरी ।

काशी काची च काचीशा काशीशवरदाियनी ॥ ११८॥

ां बीजा चैव  बीजा दयाय नममृता ।

काया कायगितः कायिसिदाी च कामभूः ॥ ११९॥

कामाया कामपा च कामचापिवमोिचनी ।

कामदे वकलारामा कामदे वकलालया ॥ १२०॥

कामरािः कामदाी काताराचलवािसनी ।

कामपा कालगितः कामयोगपरायणा ॥ १२१॥

कामसम नरता कामगेहिवकािसनी ।

कालभैरवभाय च कालभैरवकािमनी ॥ १२२॥

कालभैरवयोगथा कालभैरवभोगदा ।

कामधेनुः कामदोी काममाता च काितदा ॥ १२३॥

Stotram Digitalized By Sanskritdocuments.org


कामुका कामुकाराया कामुकानदवनी ।

कावीय काकेया काकेयपूिजता ॥ १२४॥

काय कारणदा कायकािरणी कारणातरा ।

काितगया काितमयी काया कायायनी च का ॥ १२५॥

कामसारा च कामीरा कामीराचारतपरा ।

कामपाचाररता कामपियंवदा ॥ १२६॥

कामपाचारिसिः कामपमनोमयी ।

काकी काकाराया काचनारसूनभूः ॥ १२७॥

काचनारसूनाभा काचनारपूिजता ।

काचपा काचभूिमः कांयपाभोिजनी ॥ १२८॥

कांयविनमयी कामसुदरी कामचुबना ।

काशपुपतीकाशा कामु मसमागमा ॥ १२९॥

कामपुपा कामभूिमः कामपूया च कामदा ।

कामदे हा कामगेहा कामबीजपरायणा ॥ १३०॥

कामवजसमाढा कामवजसमाथता ।

Stotram Digitalized By Sanskritdocuments.org


कायपी कायपाराया कायपानददाियनी ॥ १३१॥

कािलदीजलसकाशा कािलदीजलपूिजता ।

कादे वपूजािनरता कादे वपरमाथदा ॥ १३२॥

कमणा कमणाकारा कामकमणकािरणी ।

कामणोटनकरी कािकनी कारणावया ॥ १३३॥

कायामृता च कािलगा कािलगम नोता ।

कालागिवभूषाा कालागिवभूितदा ॥ १३४॥

कालागसुगधा च कालागतपणा ।

कावेरीनीरसीता कावेरीतीरवािसनी ॥ १३५॥

कालचमाकारा कालचिनवािसनी ।

कानना काननाधारा काः कािणकामयी ॥ १३६॥

कापयवािसनी काठा कामपनी च कामभूः ।

कादबरीपानरता तथा कादबरीकला ॥ १३७॥

कामवा च कामेशी कामराजपूिजता ।

कामराजेवरीिवा कामकौतुकसुदरी ॥ १३८॥

Stotram Digitalized By Sanskritdocuments.org


काबोजजा कािछनदा कांयकाचनकािरणी ।

काचनािसमाकारा काचनािदानदा ॥ १३९॥

कामकीतः कामकेशी कािरका कातराया ।

कामभेदी च कामातनािशनी कामभूिमका ॥ १४०॥

कालानलािशनी कायविनता कामिपणी ।

कायथा कामसदीतः कायदा कालसुदरी ॥ १४१॥

कामेशी कारणवरा कामेशीपूजनोता ।

काची-नूपुरभूषाा-कुकुमाभरणािवता ॥ १४२॥

कालचा कालगितः कालचामनोभवा ।

कुदमया कुदपुपा कुदपुपिया कुजा ॥ १४३॥

कुजमाता कुजाराया कुठारवरधािरणी ।

कुचरथा कुशरता कुशेशयिवलोचना ॥ १४४॥

कुमठी कुररी कुा कुरगी कुटजाया ।

कुभीनसिवभूषा च कुभीनसवधोता ॥ १४५॥

कुभकणमनोलासा कुलचूडामिणः कुला ।

Stotram Digitalized By Sanskritdocuments.org


कुलालगृहकया च कुलचूडामिणिया ॥ १४६॥

कुलपूया कुलाराया कुलपूजापरायणा ।

कुलभूषा तथा कुिः कुररीगणसेिवता ॥ १४७॥

कुलपुपा कुलरता कुलपुपपरायणा ।

कुलवा कुलाराया कुलकुडसमभा ॥ १४८॥

कुलकुडसमोलासा कुडपुपपरायणा ।

कुडपुपसनाया कुडगोलोवामका ॥ १४९॥

कुडगोलोवाधारा कुडगोलमयी कुहू ः ।

कुडगोलियाणा कुडगोलपूिजता ॥ १५०॥

कुडगोलमनोलासा कुडगोलबलदा ।

कुडदे वरता ुा कुलिसिकरा परा ॥ १५१॥

कुलकुडसमाकारा कुलकुडसमानभूः ।

कुडिसिः कुडऋिः कुमारीपूजनोता ॥ १५२॥

कुमारीपूजकाणा कुमारीपूजकालया ।

कुमारीकामसतुटा कुमारीपूजनोसुका ॥ १५३॥

Stotram Digitalized By Sanskritdocuments.org


कुमारीतसतुटा कुमारीपधािरणी ।

कुमारीभोजनीता कुमारी च कुमारदा ॥ १५४॥

कुमारमाता कुलदा कुलयोिनः कुलेवरी ।

कुलिलगा कुलानदा कुलरया कुतकधृ ॥ १५५॥

कुती च कुलकाता च कुलमागपरायणा ।

कुला च कुकुला च कुलुका कुलकामदा ॥ १५६॥

कुिलशागी कुजका च कुजकानदवनी ।

कुलीना कुजरगितः कुजरेवरगािमनी ॥ १५७॥

कुलपाली कुलवती तथैव कुलदीिपका ।

कुलयोगेवरी कुडा कुकुमाणिवहा ॥ १५८॥

कुकुमानदसतोषा कुकुमाणववािसनी ।

कुसुमा कुसुमीता कुलभूः कुलसुदरी ॥ १५९॥

कुमुती कुमुिदनी कुशला कुलटालया ।

कुलटालयमयथा कुलटासगतोिषता ॥ १६०॥

कुलटाभवनोुता कुशावत कुलाणवा ।

Stotram Digitalized By Sanskritdocuments.org


कुलाणवाचाररता कुडली कुडलाकृितः ॥ १६१॥

कुमितच कुलेठा कुलचपरायणा ।

कूटथा कूटटच कुतला कुतलाकृितः ॥ १६२॥

कुशलाकृितपा च कूचबीजधरा च कूः ।

कुं कुं कुं कुं शदरता ंू ंू ंू ंू परायणा ॥ १६३॥

कुं कुं कुं शदिनलया कुकुरालयवािसनी ।

कुकुरासगसंयुता कुकुरानतिवहा ॥ १६४॥

कूचरभा कूचबीजा कूचजापपरायणा ।

कुचपशनसतुटा कुचािलगनहषदा ॥ १६५॥

कुमितनी कुबेराय कुचभूः कुलनाियका ।

कुगायना कुचधरा कुमाता कुददितनी ॥ १६६॥

कुगेया कुहराभासा कुगेया कुनदािरभा ।

कीतः िकराितनी लना िकनरा िकनरीिया ॥ १६७॥

ीकारा ीजपासता  हूँ  मिपणी ।

िकमिरतशापागी िकशोरी च िकरीिटनी ॥ १६८॥

Stotram Digitalized By Sanskritdocuments.org


कीटभाषा कीटयोिनः कीटमाता च कीटदा ।

कशुका कीरभाषा च ियासारा ियावती ॥ १६९॥

ककशदपरा लां ल लूँ ल ल मिपणी ।

क क कूँ क वपा च कः फ मविपणी ॥ १७०॥

केतकीभूषणानदा केतकीभरणािवता ।

कैकदा केिशनी केशी केशीसूदनतपरा ॥ १७१॥

केशपा केशमुता कैकेयी कौिशकी तथा ।

कैरवा कैरवालादा केशरा केतुिपणी ॥ १७२॥

केशवारायदया केशवासतमानसा ।

लैयिवनािशनी ल च ल बीजजपतोिषता ॥ १७३॥

कौशया कोशलाी च कोशा च कोमला तथा ।

कोलापुरिनवासा च कोलासुरिवनािशनी ॥ १७४॥

कोिटपा कोिटरता ोिधनी ोधिपणी ।

केका च कोिकला कोिटः कोिटमपरायणा ॥ १७५॥

कोानतमयुता कैपा केरलाया ।

Stotram Digitalized By Sanskritdocuments.org


केरलाचारिनपुणा केरलेगृहथता ॥ १७६॥

केदारामसंथा च केदारेवरपूिजता ।

ोधपा ोधपदा ोधमाता च कौिशकी ॥ १७७॥

कोदडधािरणी ौचा कौशया कौलमागगा ।

कौिलनी कौिलकाराया कौिलकागारवािसनी ॥ १७८॥

कौतुकी कौमुदी कौला कुमारी कौरवाचता ।

कौडया कौिशकी ोधा वालाभासुरिपणी ॥ १७९॥

कोिटकालानलवाला कोिटमाडिवहा ।

कृिका कृणवण च कृणा कृया ियातुरा ॥ १८०॥

कृशागी कृतकृया च ः फवाहाविपणी ।

  हूँ फमवण

ां  ूँ फ विपणी ॥ १८१॥

 तथा ूँ हूँ फवाहामिपणी ।

इित ीसवसाायमेधा नामसहक ॥ १८२॥

सुदरीशतदानायं वपाभधमेव च ।

Stotram Digitalized By Sanskritdocuments.org


किथतं दिणाकायाः सुदय ीितयोगतः ॥ १॥

वरदानसगेन रहयमिप दशत ।

गोपनीयं सदा भया पठनीयं परापर ॥ २॥

ातमयानकाले च मया रायोरिप ।

यकाले जपाते च पठनीयं िवशेषतः ॥ ३॥

यः पठे  साधको धीरः कालीपो िह वषतः ।

पठे ा पाठयेािप ृणोित ावयेदिप ॥ ४॥

वाचकं तोषयेािप स भवे कािलकातनुः ।

सहे लं वा सलीलं वा यचैनं मानवः पठे  ॥ ५॥

सवदुःखिविनमुतैलोयिवजयी किवः ।

मृतवया काकवया कयावया च वयका ॥ ६॥

पुपवया शूलवया ृणुया तोमुम ।

सविसिदातारं सकव िचरजीिवन ॥ ७॥

पाडयकीतसंयुतं लभते ना संशयः ।

यं यं काममुपकृय काल यावा जपेतव ॥ ८॥

Stotram Digitalized By Sanskritdocuments.org


तं तं कामं करे कृवा मी भवित नाऽयथा ।

योिनपुपैलगपुपैः कुडगोलोवैरिप ॥ ९॥

संयोगामृतपुपैच वदे वीसूनकैः ।

कािलपुपैः पीठतोयैयिनालनतोयकैः ॥ १०॥

कतूरीकुकुमैदव नखकालागमा ।

अटगधैधूपदीपयवयावकसंयुतैः ॥ ११॥

रतचदनिसदूरैमयमांसािदभूषणैः ।

मधुिभः पायसैः ीरैः शोिधतैः शोिणतैरिप ॥ १२॥

महोपचारै रतैच नैवेैः सुरसािवतैः ।

पूजियवा महाकाल महाकालेन लािलता ॥ १३॥

िवारा कुलुकाच जवा तों जपेछवे ।

कालीभतवेकिचः िसदूरितलकािवतः ॥ १४॥

ताबूलपूिरतमुखो मुतकेशो िदगबरः ।

शवयोिनथतो वीरः मशानसुरतािवतः ॥ १५॥

शूयालये िबदुपीठे पुपाकीण िशवानने ।

Stotram Digitalized By Sanskritdocuments.org


शयनोथभुजानः कालीदशनमानुया ॥ १६॥

त यकृतं कम तदनतफलं भवे ।

ऐवय कमला साा िसौ ीकािलकाबका ॥ १७॥

किववे तािरणीतुयः सौदय सुदरीसमः ।

िसधोरासमः काय ुतौ ुितधरतथा ॥ १८॥

वािमव दुषल
ै ोयिवजयाभृ ।

शुहता कायकत भवेछवसमः कलौ ॥ १९॥

िदविदचकत च िदवाराििवपययी ।

महादे वसमो योगी ैलोयतभकः णा ॥ २०॥

गानेन तुबुः साााने कणसमो भवे ।

गजाऽवरथपीनामाणामिधपः कृती ॥ २१॥

आयुयेषु भुशुडी च जरापिलतनाशकः ।

वषषोडशवा भूया सवकाले महे वरी ॥ २२॥

ाडगोले दे वेिश न तय दुलभं विच ।

सव हतगतं भूयाना काय िवचारणा ॥ २३॥

Stotram Digitalized By Sanskritdocuments.org


कुलपुपयुतं वा त काल िविचय च ।

िवारा तु सपूय पठे नामसहक ॥ २४॥

मनोरथमयी िसितय हते सदा भवे ।

परदारा समािलगय सपूय परमेवरी ॥ २५॥

हताहतकया योगं कृवा जवा तवं पठे  ।

योन वीय जपे तों कुबेरादिधको भवे ॥ २६॥

कुडगोलोवं गृवणतं होमयेिनिश ।

िपतृभूमौ महे शािन िविधरेखां माजये ॥ २७॥

तण सुदर रयां चचलां कामगवता ।

समानीय यनेन संशोय यासयोगतः ॥ २८॥

सूनमचे संथाय पृिथव वशमानये ।

मूलचं तु सभाय दे याचरणसंयुत ॥ २९॥

समूय परमेशान सकय तु महे विर ।

जवा तुवा महे शान णवं संमरेछवे ॥ ३०॥

अटोरशतैयन मयाचुय यनतः ।

Stotram Digitalized By Sanskritdocuments.org


संयोगीभूय जतयं सविवािधपो भवे ॥ ३१॥

शूयागारे िशवारये िशवदे वालये तथा ।

शूयदे शे तडागे च गगागभ चतुपथे ॥ ३२॥

मशाने पवताते एकिलगे िशवामुखे ।

मुडयोनौ ऋतौ नावा गेहे वेयागृहे तथा ॥ ३३॥

कुिनीगृहमये च कदलीमडपे तथा ।

पठे सहनामायं तों सवथिसये ॥ ३४॥

अरये शूयगत च रणे शुसमागमे ।

जपेच ततो नाम कायाचैव सहक ॥ ३५॥

बालानदपरो भूवा पिठवा कािलकातव ।

काल सिचय जपे पठे नामसहक ॥ ३६॥

सविसीवरो भूयााछािसीवरो भवे ।

मुडचूडकयोयिन विच वा कोमले िशवे ॥ ३७॥

िवटरे शववे वा पुपवासनेऽिप वा ।

मुतकेशो िदशावासो मैथुनी शयने थतः ॥ ३८॥

Stotram Digitalized By Sanskritdocuments.org


जवाकाल पठे  तों खेचरीिसिभा भवे ।

िचकुरं योगमासा शुोसारणमेव च ॥ ३९॥

जवा ीदिणां काल शतपातशतं भवे ।

लतां पृश जिपवा च रिमवा वचयनिप ॥ ४०॥

आलादयिदगावासः परशत िवशेषतः ।

तुवा ीदिणां काल योन वकरगाचरे ॥ ४१॥

पठे नामसहं यः स िशवादिधको भवे ।

लतातरेषु जतयं तुवा काल िनराकुलः ॥ ४२॥

दशावधानो भवित मासमाेण साधकः ।

कालरायां महारायां वीररायामिप िये ॥ ४३॥

महारायां चतुदयामटयां संमेऽिप वा ।

कुहू पूणदुशुेषु भौमामायां िनशामुखे ॥ ४४॥

नवयां मगलिदने तथा कुलितथौ िशवै ।

कुलेे यनेन पठे नामसहक ॥ ४५॥

सुदशनो भवेदाशु िकनरीिसिभाभवे ।

Stotram Digitalized By Sanskritdocuments.org


पममािभमुखं िलगं वृषशूयं पुरातन ॥ ४६॥

त थवा जपे तों सवकामातये िशवे ।

भौमवारे िनशीथे वा अमावयािदने शुभे ॥ ४७॥

माषभतबल छागं कृसरानं च पायस ।

दधमीनं शोिणतच दिध दुध गुडा क ॥ ४८॥

बल दवा जपे त वटोरसहक ।

दे व-गधव-िसौधैः सेिवतां सुरसुदरी ॥ ४९॥

लभेेवेिश मासेन तय चासन संहितः ।

हतयं भवेदूव ना काय िवचारणा ॥ ५०॥

हे लया लीलया भया काल तौित नरतु यः ।

ादसतभयेेिव माहे श मोहयेणा ॥ ५१॥

आकषयेमहािवां दशपूव ियामतः ।

कुवत िवणुिनमणं यमादीनां तु मारण ॥ ५२॥

ुवमुचाटयेनूनं सृटनूतनतां नरः ।

मेषमािहषमाजरखरछागनरािदकैः ॥ ५३॥

Stotram Digitalized By Sanskritdocuments.org


खिगशूकरकापोतैटिभैः शशकैः पलैः ।

शोिणतैः साथमांसैच कारडै द ुधपायसैः ॥ ५४॥

कादबरीिसधुमैः सुरािरटै च सासवैः ।

योिनािलततोयैच योिनिलगामृतैरिप ॥ ५५॥

वजातकुसुमैः पूया जपाते तपयेछवा ।

सवसाायनाना तु तुवा नवा वशततः ॥ ५६॥

शया लभ पठे  तों कालीपो िदनया ।

दिणाकािलका तय गेहे ितठित नायथा ॥ ५७॥

वेयालतागृहे गवा तयाचुबनतपरः ।

तया योनौ मुखं दवा तसं िविलहजपे ॥ ५८॥

तदते नाम साहं पठे तपरायणः ।

कािलकादशनं तय भवेेिव ियामतः ॥ ५९॥

नृयपागृहे गवा मकारपचकािवतः ।

सूनमचे संथाय शतयासपरायणः ॥ ६०॥

पााणां साधनं कृवा िदवां तां समाचरे ।

Stotram Digitalized By Sanskritdocuments.org


सभाय चं तमूले त सावरणां जपे ॥ ६१॥

शतं भाले शतं केशे शतं िसदूरमडले ।

शतयं कुचे शतं नाभौ महे विर ॥ ६२॥

शतं योनौ महे शािन संयोगे च शतय ।

जपे महे शािन तदते पठे तव ॥ ६३॥

शतावधानो भवित मासमाेण साधकः ।

मातिगन समानीय क वा कापािलन िशवे ॥ ६४॥

दतमाला जपे काय गले धाय नृमुडजा ।

नेपे योिनचं शतचं ववके ॥ ६५॥

कृवा जपेमहे शािन मुडयं पूजये ।

मुडासनथतो वीरो मकारपचकािवतः ॥ ६६॥

अयामािलगय जपेदयां सचुय वै पठे  ।

अयां सपूजये वयां सम य जपे ॥ ६७॥

अययोनौ िशवं दवा पुनः पूववदाचरे ।

अवधानसहेषु शतपातशतेषु च ॥ ६८॥

Stotram Digitalized By Sanskritdocuments.org


राजा भवित दे वेिश मासपचकयोगतः ।

यवनीशतमानीय गानशतपरायण ॥ ६९॥

कुलाचारमतेनैव तया योन िवकासये ।

त दाय िजवां तु जपेनामसहक ॥ ७०॥

नृकपाले त दीपं जपेवाय यनतः ।

महाकिववरो भूयाना काय िवचारणा ॥ ७१॥

कामात शतमानीय योनौ तु मूलचक ।

िविलय परमेशािन त मं िलखेछवे ॥ ७२॥

तलह जपेेिव सवशााथतविव ।

अुतािन च शाािण वेदादी पाठये ुव ॥ ७३॥

िवना यासैवना पाठै वनायानािदिभः िये ।

चतुवदािधपो भूवा िकालिवषतः ॥ ७४॥

चतुवधं च पाडयं तय हतगतं णा ।

िशवाबिलः दातयः सवदा शूयमडले ॥ ७५॥

कालीयानं मचता नीलसाधनमेव च ।

Stotram Digitalized By Sanskritdocuments.org


सहनामपाठच कालीनामकीतन ॥ ७६॥

भतय कायमेतावदयदयुदयं िवदुः ।

वीरसाधनकं कम िशवापूजा बिलतथा ॥ ७७॥

िसदूरितलको दे िव वेयालापो िनरतर ।

वेयागृहे िनशाचारो राौ पयटनं तथा ॥ ७८॥

शतपूजा योिनटः खगहतो िदगबरः ।

मुतकेशो वीरवेषः कुलमूतधरो नरः ॥ ७९॥

कालीभतो भवेेिव नायथा ेममानुया ।

दुधावादी योिनलेही संिवदासवघूणतः ॥ ८०॥

वेयालतासमायोगामासाकपलता वय ।

वेयाचसमायोगाकालीचसमः वय ॥ ८१॥

वेयादे हसमायोगा कालीदे हसमः वय ।

वेयामयगतं वीरं कदा पयािम साधक ॥ ८२॥

एवं वदित सा काली तमाे या वरा मता ।

वेया कया तथा पीठजाितभेदकुलमा ॥ ८३॥

Stotram Digitalized By Sanskritdocuments.org


अकुलमभेदेन ावा चािप कुमािरका ।

कुमार पूजयेया जपाते भवने िये ॥ ८४॥

पठे नामसहं यः कालीदशनभा भवे ।

भया कुमार सपूय वैयाकुल समुवा ॥ ८५॥

व हे मािदिभतोया यनातों पठे छवे ।

ैलोय िवजयी भूयािवा चकाशकः ॥ ८६॥

यं कुमाय तु तदनतफलं भवे ।

कुमारीपूजनफलं मया वतुं न शयते ॥ ८७॥

चाचयाुिरतं िकिचयतामयमजिलः ।

एका चेपूिजता बाला ितीया पूिजता भवे ॥ ८८॥

कुमायः शतयचैव सवमेतचराचर ।

शतमानीय ताे यासजालं िवयसे ॥ ८९॥

वामभागे च संथाय जपेनामसहक ।

सविसीवरो भूयाना काय िवचारणा ॥ ९०॥

मशानथो भवेवथो गिलतं िचकुरं चरे ।

Stotram Digitalized By Sanskritdocuments.org


िदगबरः सहं च सूयपुपं समानये ॥ ९१॥

ववीयण लुतं कृवा येकं जप हु ने ।

पूय यावा महाभया मापालो नरः पठे  ॥ ९२॥

नखं केशं ववीय च यसमाजनीगत ।

मुतकेशो िदशावासो मूलमपुरःसरः ॥ ९३॥

कुजवारे मयराे होमं कृवा मशानके ।

पठे नामसहं यः पृवीशाकषको भवे ॥ ९४॥

पुपयुते भगे दे िव संयोगानदतपरः ।

पुनचकुरमासा मूलमं जप िशवे ॥ ९५॥

िचतावनौ मयराे वीयमुसाय यनतः ।

कािलकां पूजये पठे नाम सहक ॥ ९६॥

पृवीशाकषणं कुयना काय िवचारणा ।

कदली वनमासा लमं जपेनरः ॥ ९७॥

मधुमया वयं दे या सेयमानः मरोपमः ।

ीमधुमतीयुवा तथा थावरजगमा ॥ ९८॥

Stotram Digitalized By Sanskritdocuments.org


आकषण समुचाय ठं ठं वाहा समुचरे ।

ैलोयाकषणी िवा तय हते सदा भवे ॥ ९९॥

नद पुर च रनािन हे मीशैलभूहा ।

आकषययबुिनध सुमें च िदगततः ॥ १००॥

अलयािन च वतूिन दूराूिमतलादिप ।

वृातं च सुरथानाहये िवदुषामिप ॥ १०१॥

राां च कथययेषा सयं सवरमािदशे ।

ितीयवषपाठे न भवेपावती शुभा ॥ १०२॥

ॐ पावित पदं ततैलोयनाम च ।

वात च कथय ं वाहातो म ईिरतः ॥ १०३॥

िववािदकानां च ैलोये याशी भवे ।

सव वदित दे वेशी िकालः किवशुभः ॥ १०४॥

िवष सपठदे िव लभेोगवत कला ।

महाकालेन टोऽिप िचतामयगतोऽिप वा ॥ १०५॥

तया दशनमाेण िचरजीवी नरो भवे ।

Stotram Digitalized By Sanskritdocuments.org


मृतसजीिवनीयुवा मृतमुथापय य ॥ १०६॥

वाहातो मनुरायातो मृतसजीवनामकः ।

चतुवष पठे तु वनिसिततो भवे ॥ १०७॥

ॐ  वनवारािह कािलवने कथयोचरे ।

अमुकयाऽमुकं दे िह ल वाहातो मनुमतः ॥ १०८॥

वनिसा चतुवषय वने सदा थता ।

चतुवषय पाठे न चतुवदािधपो भवे ॥ १०९॥

ततजलसंयोगामूखः कायं करोित च ।

तय वायपिरचयामूतवदित कायता ॥ ११०॥

मतके तु करं कृवा वद वाणीिमित ुव ।

साधको वाछया कुयथैव भिवयित ॥ १११॥

ाडगोलके याच याः काचजगतीतले ।

समताः िसयो दे िव करामलकवसदा ॥ ११२॥

साधकमृितमाेण यावयः सित िसयः ।

वयमायाित पुरतो जपादीनां तु का कथा ॥ ११३॥

Stotram Digitalized By Sanskritdocuments.org


िवदे शवतनो भूवा वतते चेटका इव ।

अमायां चसदशचहणमेव च ॥ ११४॥

अटयां पूणचवं चसूयटकं तथा ।

अटिदु तथाटौ च करोयेव महे विर ॥ ११५॥

अिणमा खेचरवं च चराचरपुरीगत ।

पादुकाखगवेतालयिणीगुकादयः ॥ ११६॥

ितलकोगुततायं चराचरकथानक ।

मृतसजीिवनीिसिगुिटका च रसायन ॥ ११७॥

उीनिसिद वेिश षटिसीवरवक ।

तय हते वसेेिव ना काय िवचारणा ॥ ११८॥

केतौ वा दुदुभौ वे िवताने वेटनेगृहे ।

िभौ च फलके दे िव लेयं पूयं च यनतः ॥ ११९॥

मये चं दशागोतं पिरतो नामलेखन ।

तारणामहे शािन ैलोयिवजयी भवे ॥ १२०॥

एको िह शतसाहं िनजय च रणागणे ।

Stotram Digitalized By Sanskritdocuments.org


पुनरायाित च सुखं वगृहं ित पावती ॥ १२१॥

एको िह शतसदश लोकानां भवित ुव ।

कलशं थाय यनेन नामसाहकं पठे  ॥ १२२॥

सेकः काय महे शािन सवपििनवारणे ।

भूतेतहादीनां रासां रासा ॥ १२३॥

वेतालानां भैरवाणां कदवैनायकािदका ।

नाशये णमाेण ना काय िवचारणा ॥ १२४॥

भमिभमितं कृवा हतं िवलेपये ।

भमसंेपणादे व सवहिवनाशन ॥ १२५॥

नवनीतं चािभमय ीयो दामहे विर ।

वया पुदां दे िव ना काय िवचारणा ॥ १२६॥

कठे वा वामबाहौ वा योनौ वा धारणाछवे ।

बहु पुवती नारी सुभगा जायते ुव ॥ १२७॥

पुषो दिणागे तु धारयेसविसये ।

बलवाकीतमान धयोधामकः साधकः कृती ॥ १२८॥

Stotram Digitalized By Sanskritdocuments.org


बहु पुी रथानां च गजानामिधपः सुधीः ।

कािमनीकषणोुतः  च दिणकािलके ॥ १२९॥

 वाहा जपेममयुतं नामपाठकः ।

आकषणं चरेेिव जलखेचरभूगता ॥ १३०॥

वशीकरणकामो िह हूँ हूँ   च दिणे ।

कािलके पूवबीजािन पूववजप पठे  ॥ १३१॥

उवशीमिप वसयेना काय िवचारणा ।

 च दिणकािलके वाहा युतं जपेनरः ॥ १३२॥

पठे नामसहं तु ैलोयं मारयेुव ।

सताय दातया िवा राि शुभे िदने ॥ १३३॥

सिनीताय शाताय दातायाितगुणाय च ।

भताय येठपुाय गुभतपराय च ॥ १३४॥

वैणवाय शुाय िशवाबिलरताय च ।

वेयापूजनयुताय कुमारीपूजकाय च ॥ १३५॥

दुगभताय रौाय महाकालजािपने ।

Stotram Digitalized By Sanskritdocuments.org


अै तभावयुताय कालीभतपराय च ॥ १३६॥

दे यं सहनामायं वयं काया कािशत ।

गुदै वतमाणां महे शयािप पावित ॥ १३७॥

अभेदेन मरेमं स िशवः स गणािधपः ।

यो मं भावयेमी स िशवो ना संशयः ॥ १३८॥

स शातो वैणवसौरः स एवं पूणदीितः ।

अयोयाय न दातयं िसिरोधः जायते ॥ १३९॥

वेयाीिनदकायाथ सुरासंिविनदके ।

सुरामुखो मनुं मृवा सुराचाय भिवयित ॥ १४०॥

वादे वता घोरे आसापरघारे च हूँ वदे  ।

घोरपे महाघोरे मुखीभीमपदं वदे  ॥ १४१॥

भीषयमुयषतं हे तुवमयुगे िशवे ।

िशवविनयुगां हूँ हूँ कवचमनुभवे ॥ १४२॥

एतय मरणादे व दुटानां च मुखे सुरा ।

अवतीण भवे िव दुटानां भनािशनी ॥ १४३॥

Stotram Digitalized By Sanskritdocuments.org


खलाय परताय परिनदापराय च ।

टाय दुटसवाय परवादरताय च ॥ १४४॥

िशवाभताय दुटाय परदाररताय च ।

न तों दशयेेिव िशवहयाकरो भवे ॥ १४५॥

कािलकानददयः कािलकाभतमानसः ।

कालीभतो भवेसोऽयं धयपः स एव तु ॥ १४६॥

कलौ काली कलौ काली कलौ काली वरदा ।

कलौ काली कलौ काली कलौ काली तु केवला ॥ १४७॥

िबवपसहािण करवीरािण वै तथा ।

ितनाना पूजयेि तेन काली वरदा ॥ १४८॥

कमलानां सहं तु ितनाना समपये ।

चं सपूय दे वेिश कािलकावरमानुया ॥ १४९॥

मोभयुतो नैव कलशथजलेन च ।

नाना सेचयेेिव सवोभिवनाशकृ ॥ १५०॥

तथा दमनकं दे िव सहमाहरेती ।

Stotram Digitalized By Sanskritdocuments.org


सहनाना सपूय कालीवरमवानुया ॥ १५१॥

चं िविलय दे हथं धारयेकािलकातनुः ।

कायै िनवेिदतं यदं शं भयेछवे ॥ १५२॥

िदयदे हधरो भूवा कालीदे हे थतो भवे ।

नैवेिनदका दुटा वा नृयित भैरवा ॥ १५३॥

योिगयच महावीरा रतपानोताः िये ।

मांसाथचमणोुता भयित न संशयः ॥ १५४॥

तमान िनदयेेिव मनसा कमणा िगरा ।

अयथा कुते यतु तय नाशो भिवयित ॥ १५५॥

मदीायुतानां च िसिभवित नायथा ।

मोभच वा भूया ीणायुव भवेुव ॥ १५६॥

पुहारी ियोहारी रायहारी भवेुव ।

मदीायुतो दे िव माायमवानुया ॥ १५७॥

एकवारं पठे ेिव सवपापिवनाशन ।

िवारं च पठे ो िह वाछां िवदित िनयशः ॥ १५८॥

Stotram Digitalized By Sanskritdocuments.org


िवारं च पठे तु वागीशसमतां जे ।

चतुवरं पठे ेिव चतुवणिधपो भवे ॥ १५९॥

पचवारं पठे ेिव पचकामािधपो भवे ।

षवारं च पठे ेिव षडै वयिधपो भवे ॥ १६०॥

सतवारं पठे सतकामनां िचिततं लभे ।

वसुवारं पठे ेिव िदगीशो भवित ुव ॥ १६१॥

नववारं पठे ेिव नवनाथसमो भवे ।

दशवारं कीयेो दशाह ः खेचरेवरः ॥ १६२॥

वशितवारं कीतयेः सववयमयो भवे ।

पचवशितवारैतु सविचतािवनाशकः ॥ १६३॥

पचाशारमावय पचभूतेवरो भवे ।

शतवारं कीयेः शताननसमानधीः ॥ १६४॥

शतपचकमावय राजराजेवरो भवे ।

सहावतनाे िव लमीरावृणुते वय ॥ १६५॥

िसहं समावय िनेसशो भवे ।

Stotram Digitalized By Sanskritdocuments.org


पच साहमावय कामकोिट िवमोहनः ॥ १६६॥

दशसाहमावय भवेशमुखेवरः ।

पचवशितसाहै च चतुवशितिसिधृ ॥ १६७॥

लावतनमाेण लमीपितसमो भवे ।

लयावनाु महादे वं िवजेयित ॥ १६८॥

लपचकमावय कलापचकसंयुतः ।

दशलावनाु दशिवातमा ॥ १६९॥

पचवशितलैतु दशिवेवरो भवे ।

पचाशलमावृय महाकालसमो भवे ॥ १७०॥

कोिटमावयेतु काल पयित चुषा ।

वरदानोुतकरां महाकालसमिवता ॥ १७१॥

यं पयित िशवे तया दे हो भवेुव ।

ीिवाकािलकातारािशतिवजयी भवे ॥ १७२॥

िवधेलप च समाय िककरवं िवसृय च ।

महारायमवानोित ना काय िवचारणा ॥ १७३॥

Stotram Digitalized By Sanskritdocuments.org


िशतिवषये दे िवमदीा कीतता ।

मदीायुतो दे िव राजा भवित िनचत ॥ १७४॥

मदीािवहीनय फलं पूविमहे िरत ।

मदीायुतो दे िव िशव एव न चापरः ॥ १७५॥

मदीासमायुतः कायुतिसिभाभवे ।

मदीािवहीनय िसिहािनः पदे पदे ॥ १७६॥

अहो जमवतां मये धयः मयुतः कलौ ।

तािप धयो दे वेिश नामसाहपाठकः ॥ १७७॥

दशकालीिवौ दे िव तोमेतसदा पठे  ।

िस िवदित दे वेिश ना काय िवचारणा ॥ १७८॥

काकी काली महािवा कलौ काली च िसिदा ।

कलौ काली च िसा च कलौ काली वरदा ॥ १७९॥

कलौ काली साधकय दशनाथ समुता ।

कलौ काली केवला याना काय िवचारणा ॥ १८०॥

नायिवा नायिवा नायिवा कलौ भवे ।

Stotram Digitalized By Sanskritdocuments.org


कलौ काल िवहायाथ यः कचसिकामुकः ॥ १८१॥

स तु शत िवना दे िव रितसभोगिमछित ।

कलौ काल िवना दे िव यः कचसििमछित ॥ १८२॥

स नीलसाधनं यवा पिरमित सवतः ।

कलौ काली िवहायाथ यः कचमोिमछित ॥ १८३॥

गुयानं पिरयय िसििमछित साधकः ।

कलौ काली िवहायाथ यः कचायिमछित ॥ १८४॥

स भोजन पिरयय िभुवृिमभीसित ।

स धयः स च िवानी स एव सुरपूिजतः ॥ १८५॥

स दीितः सुखी साधुः सयवादी िजतेियः ।

स वेदवता वायायी ना काय िवचारणा ॥ १८६॥

िशवपं गुं यावा िशवपं गुं मरे ।

सदािशवः स एव याना काय िवचारणा ॥ १८७॥

वम काल तु सभाय पूजयेजगदबका ।

ैलोयिवजयी भूयाना काय िवचारणा ॥ १८८॥

Stotram Digitalized By Sanskritdocuments.org


गोपनीयं गोपनीयं गोपनीयं यनतः ।

रहयाितरहयं च रहयाितरहयक ॥ १८९॥

लोका पादमां वा पादादध च तदधक ।

नामाध यः पठे ेिव न वयिदवसं यसे ॥ १९०॥

पुतकं पूजयेया विरतं फलिसये ।

न च मारीभयं त न चानवयुसभव ॥ १९१॥

न भूतािदभयं त सव सुखमेधते ।

कुकुमाऽलतकेनैव रोचनाऽगयोगतः ॥ १९२॥

भूजपे िलखे पुतं सवकामाथिसये ।

इित संेपतः ोतं िकमयोतुिमछिस ॥ १९३॥

इित गिदतमशेषं कािलकावणपं ।

पठित यिद भया सविसीवरः या ॥ १९४॥

अिभनवसुखकामः सविवािभरामो

भवित सकलिसिधः सववीरासमृिः ॥ १९५॥

॥ इित ीमदािदनाथमहाकालिवरिचतायां महाकालसंिहतायां

Stotram Digitalized By Sanskritdocuments.org


कालकालीसंवादे सुदरीशतदानायं कालीवप

मेधासाायदं सहनामतों सपूण ॥

The stotra was attributed to kAlI tantra and rudrayAmala but I have the

hard copy and I have seen the manuscripts in Bombay University as well as

Asiatic Society. This is definitely a part of the lost 'kAlakAlI khanDa of

mahAkAlasaitA'. Only the begining suggests that it is from rudrayAmala

ie kailAsashikhare ... but the rest of the matter suggests otherwise. So

since the kAlakAlIkhaNDa is not available someone must have attributed this

to kAlItantra and rudrayAmala. I have taken the liberty to end the stotra

with the ending in my hard copy - mahAkAla sa.nhitA - guhyakAlI khaNDa -

3 of ga~NgAnath jhA sa.nskRRit vidyApiTH, alAhAbAd.

A note by Ravin.

Proofread by Ravin Bhalekar ravibhalekar@hotmail.com

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Kakaradi Kali Sahasranama Stotram Lyrics in Devanagari PDF

Stotram Digitalized By Sanskritdocuments.org


% File name : kaaliisahasra.itx
% Category : sahasranAma
% Location : doc\_devii
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : http://www.mypurohith.com
% Proofread by : Ravin bhalekar ravibhalekar at hotmail.com
% Description-comments : kAlakAlIkhaNDe mahAkAlasa.nhitAyAM
% Latest update : November 14, 2005
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like