You are on page 1of 5

Soundarya Lahari

BY
ADHI SANKARA BHAGAVAT PADA.
1
Shiva(:) shakthya yuktho, yadi bhavathi Shaktha(:)prabhavithum
Na chedevam devo, na khalu kusala(:) spandithumapi;
Athasthvamaradhyam, Hari-Hara-Virinchadibhirapi
Prananthum sthothum vaa, kathamakrtha-punya(:) prabhavathi

2
Thaniyamsam pamsum, thava charana-pankeruha-bhavam
Virinchi(:)sanchinvan, virachayathi lokanavikalam;
Vahatyenam Shauri(hi), kathamapi sahasrena shirasaam
Hara: samksubhy'ainam, bhajathi bhasithodhooalana-vidhim.
3
Avidyanamanthas-thimira-mihira-dweeppa-nagaree
Jadanam chaithanya-sthabaka-makaranda-sruthi jhari
Daridranam chintha-mani-gunanika janma-jaladhau
Nimagnanaam damshtra mura-ripu-varahasya bhavathi.

4
Thvadanya(:) paanibhyam, abhaya-varado daivathagana(ha)
Thvameka n'aivasi, prakatitha-var'abhityabhinaya;
Bhayatthrathum dathum, phalam api cha vancha samadhikam
Saranye lokanam, thava hi charanaveva nipunau..

5
Haristhvam-aradhya, pranatha-jana-saubhagya-jananim
Puraanaree bhuthva, Pura-ripum-api ksobhamanayath;
Smaro'pi thvam nathva, rathi-nayana-lehyena vapusha
Muninam apyantha(ha), prabhavathi hi mohaya mahatham.
6
Dhanu(:) paushpam maurvee, madhu-kara-mayee pancha visikha(ha)
Vasantha(:) samantho, Malaya-marudayodhana-ratha(ha);
Tatha'pyeka(:) sarvam, Himagiri-suthe kam api kripaam
Apangatthe labdhva, jagadidam Anango vijayathe

7
Kvanath-kanchee-dama, kari-kalabha-kumbha-sthana-natha
Pariksheena madhye, parinatha-sarachandra-vadana;
Dhanur banan pasam, srinim api dadhana karathalai(hi)
Purasthadastham na(ha), Pura-mathituraho-purushika.

8
Sudha-sindhor madhye, sura-vitapi-vaatee- parivrthe
Mani-dweepe nipo'pavana-vathi chinthamani-grhe;
Shivaakare manche, Parama-Shiva-paryanka-nilayam
Bhajanthi thvam dhanya(ha) kathichana chid-ananda-lahareem.

9
Maheem muladhare, kamapi manipure huthavaham
Sthitham svadhishtane, hridi maruthamakasamupari;
Mano'pi bhruu-madhye, sakalamapi bhitthva kula-patham
Sahasrare padme, saha rahasi pathyaa viharase.
10
Sudha-dhara-saarai(hi) charana-yugalantharvigalithai(hi)
Prapancham sinchanthee, punarapi ras'amnaya-mahasa(ha);
Avapya svam bhumim, bhujaga-nibhamadhyusta-valayam
Svamathmanam krthva, svapishi kulakunde kuharini

11
Chaturbhi(:) sshri-kantai(hi), shiva-yuvatibhi(:) p panchabhirapi
Prabhinnabhi(:) sambho(ho), navabhirapi mula-prakrthibhi(hi);
Chatus-chatvarimsad, vasu-dala-kalasra-trivalaya-
Tri-rekhabhih sardham tava sarana-konah parinathaa(ha)

12
Thvadeeyam saundaryam, Thuhina-giri-kanye thulayithum
Kavindra(:) kalpanthe, kathamapi Virinchi-prabhruthaya(ha);
Yadaloka'uthsukyad, amara-lalana yanthi manasa
Thapobhir dus-prapam, api girisa-sayujya-padaveem.

13
Naram varshiyamsam, nayana virasam narmasu jadam,
Thava-panga-loke, pathitha manudhavanthi sathasa(ha)
Gala-dweni-bhandha(ha), kucha-kalasa-visrastha-sichaya(ha)
Hatath-thrudyath-kanchyo, vigalitha-dhukoola yuvathaya(ha).

14
Kshithau shat-panchasad, dvi-samadhika-panchasadudake
Huthase dva-shashti(hi), chathur-adhika-panchasadanile;
Divi-dvi-shat-thrimsath, manasi cha chathu-sashtirithi ye
Mayukhasthesham-apyupari, thava padambuja-yugam.

15
Sarajjyothsna-shuddhaam, sasi-yuhta-jataa-joota-makutaam
Vara-thraasa-thraana-sphatika-ghatika-pusthaka karaam;
Sakrnna thva nathva, kathamiva sathaam sannidadhathe
Madhu-kshira-draksha-madhurima-dhurinah phanithaya(ha).

16
Kaveendranam chetha(:)-kamala-vana-baal'athapa-ruchim
Bhajanthe ye santa(ha), kathichidarunameva bhavateem;
Virinchi-preyasya(ha), tharunathara sringara-laharee-
Gabheerabhirvagbhi(hi), vidadhathi sathaam ranjanamamee.

17
Savithreebhir vachaam, sasi-mani-sila-bhanga-ruchibhi(hi)
Vasiny'adyabhi-sthvam, saha janani sanchinthayathi ya(ha);
Sa kartha kaavyanaam, bhavathi mahathaam bhangi-ruchibhi(hi)
Vachobhirvaagdevee-vadana-kamal'amoda madhurai(hi)

18
Thanuschayabhi-sthe, tharuna-tharani –srisarinibhi(hi)
Divam sarva-murveem, arunimani-magnam smaranathi ya(ha)
Bhavanthasya thrasyad-vana-harina shaaleena nayanaa(ha)
Sahorvasya vasya(ha), kathikathi na geervana Ganika(ha)

19
Mukham bindun kruthva, kucha yuga madha-sthasya thada-dho
Haraardham dhyaayedyo, haramamahishi the manmathakalaam
Sa sadya(:) samkshobham, nayathi vanitha ithyathilaghu
Thrilokeemapyasu, bhramayathi raveendu sthanayugaam.
20
Kiranteemangebhya(ha), kirana-nikurumba'mrtha-rasam
Hrdi-thvam adhatthe, hima-kara-silaa murthimiva ya(ha);
Sa sarpaanaam darpam, samayathi sakunthadhipa iva
Jvara-plushtan drshtya, sukhayathi sudhadhara-siraya.

21
Tatil-lekha-thanveem, thapana-sasi-vaisvanara-mayeem
Nishannam-shannam-apyupari-kamalaanaam thava kalaam;
Maha-padma-tavyaam, mrditha-mala-mayena manasaa
Mahantha(:) pasyantho, dadhathi parama'hlada-lahareem.

22
Bhavani thvam daase, mayi vithara drishtim sakarunaam
Ithi sthothum vaanchan, kadhayathi Bhavani thvam ithi ya(ha);
Thadaiva thvam thasmai, disasi nija-sayujya-padaveem
Mukunda-brahmendra-sphuta-makuta-neerajitha-padaam.

23
Tvaya hrithva vaamam vapura-parithripthena manasaa
Sareer'ardham sambho(ho), aparam-api sankhe hrithamabhuth;
Yade-thatthvad-roopam, sakalam-arunaabham thrinayanam
Kuchabhyaam aanamram, kutila-sasi-choodala-makutam.

24
Jagath soothe dhatha, harir-avati rudra(ha) kshapayathe
Thiraskurvan ethath, svam-api vapureesasthirayathi;
Sada-purva(:) sarvam, thad-idamanugrhnathi cha Shiv(ha)
Thavajnam-aalambya, kshana-chalithayor bhru-lathikayo(ho).

25
Thrayanaam devaanaam, thri-guna-janithanam thava Sive
Bhaveth pooja pooja, thava charanayor-ya-virachitha;
Thatha hi thvath-pado'dvahana-mani-peetasya nikate
Sthitha hy'ethe sasvath, mukulitha-karotthamsa-makuta(ha)

26
Virinchi panchathvam, vrajathi hari-rapnothi virathim
Vinaasam kinaaso, bhajathi dhanado yathi nidhanam;
Vithandree maahendri, vithathir-api sammeelitha-drsaa
Maha-samhare-smin, viharathi sathi thvath-pathirasau.

27
Japo jalpa(:) shilpam, sakalam-api mudra-virachana
Gathi(:) pradakshinya-kramanam-asanady'ahuthi-vidhi(hi);
Pranama(:) samvesa(ha), sukham-akilam-athmarpana-drsa
Saparya-paryaya(ha), thava bhavathu yanme vilasitham.

28
Sudham-apyasvadya, prathibhaya-jaraa-mrthyu-harineem
Vipadyanthe visve, Vidhi-Sathamakhadya divishada(ha);
Karaalam yaht kshvelam, kabalithavata(:) kaala-kalanaa
Na Sambhos-than-moolam, thava janani thadanka-mahimaa.

29
Kireetam vairincham, parihara pura(:) kaitabha-bhida(ha)
Katore koteere, skalasi jahi jambhari-makutaam;
Pranamreshwe-theshu, prasabha-mupayathasya bhavanam
Bhavasy'abhyutthane, thava parijanokthir vijayate.
30
Sva-deh'odbhuthabhi(hi) ghrnibhir-animadyabhir-abhito
Nishevye nithye thvam, ahamithi sada bhaavayathi ya(ha);
Kim-ascharyam thasya, thri-nayana-samrddhim thrinayatho
Maha-samvarthagni(hi), virachayathi neerajana-vidhim.

31
Chauthu(:)-shashtya thanthrai(hi), sakala-apisamdhaya bhuvanam
Sthithas-tat-tat-siddhi-prasava-para-thanthrai pasupathi(hi);
Punas-thvan-nirbhandhad, akhila-purusarth'aika ghatana-
Svathanthram the thanthram, kshithi-thalam-avatheetharadidam.

32
Siva(:) sakthi(:) kama(ha), kshithir-atha-ravi(:) seethakirana(ha)
Smaro hamsa(:) sakra (ha), thadanu cha paraa-maara-haraya(ha);
Amee hrllekhabhi(hi), thisrbhir-avasaneshu ghatitha(ha)
Bhajanthe varnasthe, thava janani nam'avayavatham.

33
Smaram yonim lakshmeem, thrithayam-idam-adau thava mano(ho)
Nidhay'aike nithye, niravadhi-maha-bhoga-rasika(ha);
Bhajanthi thvam chinthamani-guna-nibaddh'aksha-valaya(ha)
Sivagnau juhvantha(ha), surabhi-ghrtha-dhara'huthi-sathai(hi).

34
Sareeram thwam sambho(ho), sasi-mihira-vakshoruha-yugam
Thav'athmanam manye, bhagavathi nav'athmanam-anagham;
Atha(:) sesha(:)sesheethyayam-ubhaya-saadhaarana-thaya
Sthitha(:) sambandho vaam, samarasa-parananda-parayo(ho).

35
Manas-thvam vyoma thvam, marudasi maruth-saarathirasi
Thvamaapastvam bhoomi(hi), thvayi parinathaayaam na hi param;
Thvam-eva svatmanam, parinamayithum visva-vapusha
Chidaanand'aakaram, Shiva-yuvathi-bhaavena bibhrushe.

36
Thavaagna chakrasttham, thapana shasi koti dhyudhidharam,
Param shambhum vande, parimilitha -paarswam parachitha
Yamaaraadhyan bhakthya ravi sasi sucheenama vishaye
Niraalokeloke, nivasathi hi bhaalokha bhuvane

37
Vishuddhou the shuddha sphatika visadham vyoma janakam
Shivam seve deveem, api siva samaana vyavasitham
Yayo kaanthya yanthya(ha), sasi kirana saaroopya sarane(he)
Vidhoo-thanthar-dwaantha, vilasathi chakoreeva jagathee

38
Samunmeela-samvith-kamala-makarandhaika rasikam
Bhaje hamsadwandham, kimapi mahatham maanasacharam
Yadalapaa-dashtaadasa-gunitha-vidhyaparinathi(hi)
Yadadhatthe doshad, gunamakhila-madhbhya(:) paya iva

39
Thava swadhishtane, huthavahamadhishtaaya niratham
Thameede samvatham, janani mahatheem thaam cha samayaam
Yadhaaloke lokan, dahathi mahathi krodha kalithe
Dhayaardhraa yaa drushti(hi), sishiramupacharam rachayathi
40
Thatithwantham shakthya, thimira pari pandhi sphuranaya
Sphuran-naana-rathnaabharana parinadwendra dhanusham
Thava syaamam megham, kamapi manipooraika sharanam
Nisheve varshantham, haramihira thaptham thribhuvanam.

41
Thavaadhaare mole, saha samayayaa lasyaparayaa
Navaathmaanam manye, navarasa maha thaandava natam
Ubhaabhyaam –ethaabhyaam, udaya-vidhi-muddhisya dhayayaa
Sanadhaabyaam jagne, janaka-jananeemajagathidam.

You might also like