You are on page 1of 4

THE CHOICE SCHOOL, TRIPUNITHURA

GRADE 8 सदै व परु तो निधेहि चरणम ्

CHAPTER EXPLANATION

चल चल बन्धो! निधेहि चरणम ् ।


सदै व परु तो निधेहि चरणम ् ॥

पदच्छे दः
चल, चल, परु तः, निधेहि, चरणम ्, सदा, एव, परु तः, निधेहि, चरणम ्,

अन्वयः
चल चल । परु तः चरणं निधेहि । सदा परु तः एव चरणं निधेहि ।

चल चल । = move, move
परु तः = forward
चरणं = foot
निधेहि । = keep
सदा = always
परु तः एव = only forward
चरणं = foot
निधेहि । = keep
You move and keep your foot forward. Always keep your foot forward

गिरिशिखरे ननु निजनिकेतनम ् ।


विनैव यानं नगारोहणम ् ॥
बलं स्वकीयं भवति साधनम ् ।
सदै व परु तो ..................

पदच्छे दः
गिरिशिखिरे , नन,ु निज-निकेतनम ्, विना, एव, यानम ्, नग- आरोहणम ्, बलम ्, स्वकीयम ्, भवति,
साधनम ्, सदा, एव, परु तः, निधेहि, चरणम ्।

अन्वयः
ननु गिरिशिखरे निजनिकेतनम ् (अस्ति)। यानं विना एव नगारोहणम ् (करणीयम ् अस्ति)। स्वकीयं
बलं साधनं (एव) भवति । (अतः) सदै व परु तः चरणं निधेहि ।
ननु = surely
गिरिशिखरे = on the peek of mountain
निजनिकेतनम ् = own house (determination)
(अस्ति)। = is
यानं = vehicle(conveyance)
विना एव = surely without
नगारोहणम ् = climbing the mountain
(करणीयम ् अस्ति)। = should be done
स्वकीयं = our own
बलं = power
साधनं (एव) = practice only
भवति । = is
(अतः) = so
सदै व = always
परु तः = forward
चरणं = foot
निधेहि । = keep

Surely your house(aim) may be on the top of the peek of mountain. Without a vehicle
you should climb the mountain. Our power is our practice.

पथि पाषाणा विषमाः प्रखराः ।


हिंस्राः पशवः परितो घोराः ॥
सद
ु ष्ु करं खलु यद्यपि गमनम ् ।
सदै व परु तो ....
पदच्छे दः
पथि, पाषाणाः, विषमाः, प्रखराः, हिंस्राः, पशवः, परितः, घोराः, सद
ु ष्ु करम ्, खल,ु यदि, अपि, गमनम ्,
सदा, एव, परु तः, निधेहि, चरणम ् ।
अन्वयः
पथि विषमाः प्रखराः पाषाणाः (सन्ति)। परितः घोराः हिंस्राः पशवः (सन्ति)।
यद्यपि गमनं सद
ु ष्ु करं खलु । (तथापि) सदै व परु तः चरणं निधेहि ।।

पथि = on the way


विषमाः = uneven
प्रखराः = sharp
पाषाणाः = stones
(सन्ति)। = are
परितः = around
घोराः = scaring
हिंस्राः = wild
पशवः = animals
(सन्ति)। = are
यद्यपि = even though
गमनं = movement
सद
ु ष्ु करं = very difficult
खलु । = surely
(तथापि) = still
सदै व = always
परु तः
चरणं
निधेहि ।।
There are various types of bumpy and sharp stones in the path. There are fierce and deadly
animals all around. Although it is undoubtedly very difficult to get there, still always take your
steps forward.

जहीहि भीतिं भज भज शक्तिम ् ।


विधेहि राष्ट्र तथाऽनरु क्तिम ् ॥
कुरु कुरु सतत ध्येय-स्मरणम ् ।
सदै व परु तो ..

पदच्छे दः
जहीहि, भीतिम ्, भज, भज, शक्तिम ्, विधेहि, राष्ट्र, तथा, अनरु क्तिम ्, कुरु, कुरु, । सततम ्,
ध्येय-स्मरणम ्, सदा, एव, परु तः, निधेहि, चरणम ् ।

अन्वयः
(त्वं) भीतिं जहीहि, शक्तिं भज भज । तथा राष्ट्रे अनरु क्तिं विधेहि । सततं ध्येय
स्मरणं कुरु कुरु । सदै व परु तः चरणं निधेहि।
(त्वं) = you
भीतिं = scare
जहीहि, = give up
शक्तिं = the power
भज भज । = think
तथा = then
राष्ट्रे = upon nation
अनरु क्तिं = love
विधेहि । = keep
सततं = always
ध्येय = aim
स्मरणं = think
कुरु कुरु । = do
सदै व
परु तः
चरणं
निधेहि।
Give up fear. Worship the power. Love the country in the same way. Always remember
your goal. Always take a step forward.

You might also like