You are on page 1of 122

TITUS

Lankavatara-Sutra
Part No. 2

Chapter: 2
Page of ed.: 22
Line of ed.: 1 अ॑थखलुमहामतिर्१बो॑धिसत्त्वोमहासत्त्वोमहामति२बो॑धिसत्त्वसहितः
Line of ed.: 2 सर्वबुद्ध३क्षे॑त्र्ानुचारीबुद्ध्ानुभावेन्ोत्थाय्ासनाद्एक्ांसम्
Line of ed.: 3 उत्तर्ासङ् गंकृ त्वादक्षिणंजानुमण्डलं
Line of ed.: 4 पृथिव्यां४प्र॑तिष्ठाप्ययेनभगवान्तेन्ाञ्जलिंप्रणम्य
Line of ed.: 5 भगवन्तंगाथाभिर्अभ्यष्टावीत् ।।

Strophe: 1
Line of ed.: 6 Verse: a उ॑त्पादभङ् गरहितोलोकःखपुष्पसंनिभः ।
Line of ed.: 7 Verse: b स॑द्असन्न्ोपलब्धस्तेप्रज्ञयाकृ पयाचते ।।१।।

Strophe: 2
Line of ed.: 8 Verse: a मा॑य्ोपमासर्वधर्माश्चित्तविज्ञानवर्जिताः५ ।
Line of ed.: 9 Verse: b स॑द्असन्न्ोपलब्धास्ते६प्र॑ज्ञयाकृ पयाचते ।।२।।

Strophe: 3
Line of ed.: 10 Verse: a शा॑श्वत्ोच्छेदवर्जश्चलोकःस्वप्न्ोपमःसदा ।
Line of ed.: 11 Verse: b स॑द्असन्न्ोपलब्धस्तेप्रज्ञयाकृ पयाचते ।।३।।

Strophe: 4
Line of ed.: 12 Verse: a मा॑यास्वप्नस्वभावस्यधर्मकायस्यकः७स्त॑वः ।
Line of ed.: 13 Verse: b भा॑वानांनिःस्वभावानांयो&नुत्पादःससंभवः८ ।।४।।
Strophe: 5
Line of ed.: 14 इ॑न्द्रिय्ार्थविसंयुक्तम्अदृश्यंयस्यदर्शनम् ।
Verse: a
Page of ed.: 23 Line of ed.: 1 Verse: b प्र॑शंसायदिवानिन्दातस्य्ोच्येत९क॑थंमुने ।।५।।

Strophe: 6
Line of ed.: 2 Verse: a ध॑र्मपुद्गलनैरात्म्यंक्लेशज्ञेयंचतेसदा ।
Line of ed.: 3 Verse: b वि॑शुद्धम्आनिमित्तेनप्रज्ञयाकृ पयाचते ।।६।।१०

Strophe: 7
Line of ed.: 4 Verse: a ननिर्वासिनिर्वाणेननिर्वाणंत्वयिसंस्थितम् ।
Line of ed.: 5 Verse: b बु॑द्धबोद्धव्य११र॑हितंसद्असत्पक्षवर्जितम् ।।७।।

Strophe: 8
Line of ed.: 6 Verse: a ये१२प॑श्यन्तिमुनिंशान्तम्एवम्उत्पत्तिवर्जितम् ।
Line of ed.: 7 Verse: b तेभोन्तिनिरुपादानाइह्ामुत्रनिरञ्जनाः ।।८।।
Strophe: Verse:

Line of ed.: 8 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वोभगवन्तम्


Line of ed.: 9 आभिःसारूप्याभिर्गाथाभिर्अभिष्टुत्यस्वनामगोत्रंभगवते
Line of ed.: 10 संश्रावयतिस्म ।।

Strophe: 9
Line of ed.: 11 Verse: a म॑हामतिर्अहंभगवन्१३म॑हायानगतिंगतः ।
Line of ed.: 12 Verse: b अ॑ष्ट्ोत्तरंप्रश्नशतंपृच्छामिवदतांवरम्१४ ।।९।।

Strophe: 10
Line of ed.: 13 Verse: a त॑स्यतद्वचनंश्रुत्वाबुद्धोलोकविदांवरः ।
Line of ed.: 14 Verse: b नि॑रीक्ष्यपरिषदं१५स॑र्वाम्१६अ॑लपीसुगत्ात्मजम् ।।१०।।

Strophe: 11
Line of ed.: 15 Verse: a पृ॑च्छन्तुमांजिनसुतास्१७त्वंचपृच्छमहामते ।
Line of ed.: 16 Verse: b अ॑हंतेदेशयिष्यामिप्रत्यात्मगतिगोचरम् ।।११।।
Strophe: Verse:

Line of ed.: 17 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वोभगवता१८


Line of ed.: 18 कृ॑ त्ावकाशोभगवतश्चरणयोर्निपत्यभगवन्तंप्रश्नंपरिपृच्छति
Page of ed.: 24 Line of ed.: 1 स्म ।

Strophe: 12
Line of ed.: 2 Verse: a क॑थंहिशुध्यतेतर्कःकस्मात्तर्कःप्रवर्तते ।
Line of ed.: 3 Verse: b क॑थंहिदृश्यतेभ्रान्तिःकस्माद्भ्रान्तिःप्रवर्तते ।।१२।।

Strophe: 13
Line of ed.: 4 Verse: a क॑स्मात्क्षेत्राणिनिर्माणालक्षणंतीर्थिकाश्चये१९
Line of ed.: 5 Verse: b नि॑राभासःक्रमःके नजिनपुत्राश्चतेकु तः ।।१३।।

Strophe: 14
Line of ed.: 6 Verse: a मु॑क्तस्यगमनंकु त्रबद्धःकःके नमुच्यते ।
Line of ed.: 7 Verse: b ध्या॑यिनांविषयःको&सौकथंयानत्रयंभवेत् ।।१४।।

Strophe: 15
Line of ed.: 8 Verse: a प्र॑त्ययैर्जायतेकिं तत्कार्यंकिं कारणंचकिम् ।
Line of ed.: 9 Verse: b उ॑भयो&न्त२०क॑थाके नकथंवासंप्रवर्तते ।।१५।।
Strophe: 16
Line of ed.: 10 Verse: a आ॑रूप्याचसमापत्तिर्निरोधश्चकथंभवेत् ।
Line of ed.: 11 Verse: b सं॑ज्ञानिरोधश्चकथंकथं२१क॑स्माद्धिमुच्यते२२ ।।१६।।

Strophe: 17
Line of ed.: 12 Verse: a क्रि॑ याप्रवर्ततेके नगमनंदेहधारिणाम्२३ ।
Line of ed.: 13 Verse: b क॑थंदृश्यंविभावः२४क॑थंकथं२५भू॑मिषुवर्तते ।।१७।।

Strophe: 18
Line of ed.: 14 Verse: a नि॑र्भिद्येत्त्रिभवंको&सौकिं स्थानंकातनुर्भवेत् ।
Line of ed.: 15 Verse: b स्थि॑तःप्रवर्ततेकु त्रजिनपुत्रःकथंभवेत् ।।१८।।

Strophe: 19
Line of ed.: 16 Verse: a अ॑भिज्ञालभतेके नवशिताश्२६चसमाधयः ।
Line of ed.: 17 Verse: b स॑माध्यतेकथंचित्तंब्रूहिमेजिनपुङ् गव ।।१९।।

Strophe: 20
Line of ed.: 18 आ॑लयंचकथंकस्मान्मनोविज्ञानम्एवच ।
Verse: a
Page of ed.: 25 Line of ed.: 1 Verse: b क॑थंप्रवर्ततेदृश्यंकथंदृश्यान्निवर्तते ।।२०।।

Strophe: 21
Line of ed.: 2 Verse: a गो॑त्र्ागोत्रं२७क॑थंके नचित्तमात्रंभवेत्कथम् ।
Line of ed.: 3 Verse: b ल॑क्षणस्यव्यवस्थानंनैरात्म्यंचकथंभवेत् ।।२१।।

Strophe: 22
Line of ed.: 4 Verse: a क॑थंनविद्यतेसत्त्वःसंवृत्यादेशनाकथम् ।
Line of ed.: 5 Verse: b क॑थंशाश्वत्ोच्छेद२८द॑र्शनंनप्रवर्तते ।।२२।।
Strophe: 23
Line of ed.: 6 Verse: a क॑थंहितीर्थिकास्त्वंचलक्षणैर्नविरुध्यसे२९ ।
Line of ed.: 7 Verse: b नै॑यायिका३०क॑थंब्रूहिभविष्यन्त्य्अनागते ।।२३।।

Strophe: 24
Line of ed.: 8 Verse: a शू॑न्यताचकथंके नक्षणभङ् गश्चतेकथम् ।
Line of ed.: 9 Verse: b क॑थंप्रवर्ततेगर्भःकथंलोकोनिरीहिकः३१ ।।२४।।

Strophe: 25
Line of ed.: 10 Verse: a मा॑यास्वप्न्ोपमःके नकथंगन्धर्वसंनिभः ।
Line of ed.: 11 Verse: b म॑रीचि३२द॑कचन्द्र्ाभःके नलोकोब्रवीहिमे ।।२५।।

Strophe: 26
Line of ed.: 12 Verse: a बो॑ध्य्अङ् गानांकथंके नबोधिपक्षा३३भ॑वेत्कु तः ।
Line of ed.: 13 Verse: b म॑राश्३४चदेशसंक्षोभोभवदृष्टिःकथंभवेत् ।।२६।।

Strophe: 27
Line of ed.: 14 Verse: a अ॑जातम्अनिरुद्धंचकथंखपुष्पसंनिभम् ।
Line of ed.: 15 Verse: b क॑थंचबुध्यसेलोकं कथंब्रूषेनिरक्षरम् ।।२७।।

Strophe: 28
Line of ed.: 16 Verse: a नि॑र्विकल्पा३५भ॑वेत्के नकथंचगगन्ोपमाः ।
Line of ed.: 17 Verse: b त॑थताभवेत्३६क॑तिविधाचित्तंपारमिताःकति ।।२८।।

Strophe: 29
Line of ed.: 18 Verse: a भू॑मिक्रमोभवेत्के ननिराभासगतिश्चका ।
Page of ed.: 26 Line of ed.: 1 Verse: b नै॑रात्म्यंचद्विधाके नकथंज्ञेयंविशुध्यति ।।२९।।

Strophe: 30
Line of ed.: 2 Verse: a ज्ञा॑नंकतिविधंनाथ३७शी॑लंसत्त्व्ाकराणिच ।
Line of ed.: 3 Verse: b के॑नप्रवर्तितागोत्रासुवर्णमणिमुक्तजाः ।।३०।।

Strophe: 31
Line of ed.: 4 Verse: a अ॑भिलापो३८जा॑निकःके नवैचित्र३९स॑त्त्वभावयोः ।
Line of ed.: 5 Verse: b वि॑द्यास्थान४०क॑लाश्च्ैवकथंके नप्रकाशितम् ।।३१।।

Strophe: 32
Line of ed.: 6 Verse: a गा॑थाभवेत्कतिविधागद्यंपद्यंभवेत्कथम् ।
Line of ed.: 7 Verse: b क॑थंयुक्तिःकतिविधाव्याख्यानंचकथंविधम् ।।३२।।

Strophe: 33
Line of ed.: 8 Verse: a अ॑न्नपानंचवैचित्र्यंमैथुनंजायतेकथम् ।
Line of ed.: 9 Verse: b रा॑जाचचक्रवर्तीचमण्डलीचकथंभवेत् ।।३३।।

Strophe: 34
Line of ed.: 10 Verse: a र॑क्ष्यंभवेत्कथंराज्या४१दे॑वकायाःकथंविधाः ।
Line of ed.: 11 Verse: b भूनक्षत्रगणाःके नसोमभाःकरयोःकथम् ।।३४।।

Strophe: 35
Line of ed.: 12 Verse: a वि॑द्यास्थानंभवेत्किं चमोक्षोयोगीकतिविधः ।४२
Line of ed.: 13 Verse: b ४३
शि॑ष्योभवेत्कतिविधआचार्यश्चभवेत्कथम् ।।३५।।

Strophe: 36
Line of ed.: 14 Verse: a बु॑द्धोभवेत्कतिविधोजातकाश्चकथंविधाः ।
Line of ed.: 15 Verse: b मा॑रोभवेत्कतिविधःपाषण्डाश्चकतिविधाः ।।३६।।

Strophe: 37
Line of ed.: 16 Verse: a स्वभावस्तेकतिविधश्४४चि॑त्तंकतिविधंभवेत् ।
Line of ed.: 17 Verse: b प्र॑ज्ञप्तिमात्रंचकथंब्रूहिमेवदतांवर ।।३७।।

Strophe: 38
Page of ed.: 27 Line of ed.: 1 Verse: a घ॑नाःखेपवनंके नस्मृतिर्मेधःकथंभवेत् ।
Line of ed.: 2 Verse: b त॑रुवल्ल्यःकथंके नब्रूहिमेत्रिभव्ेश्वर४५ ।।३८।।

Strophe: 39
Line of ed.: 3 Verse: a ह॑यागजामृगाःके नग्रहणंयान्तिबालिशाः ।
Line of ed.: 4 Verse: b उ॑होडिमा४६न॑राःके नब्रूहिमेचित्तसारथे ।।३९।।

Strophe: 40
Line of ed.: 5 Verse: a ष॑ड्ऋतुग्रहणंके नकथम्इच्छन्तिकोभवेत् ।
Line of ed.: 6 Verse: b स्त्रीपुंनपुंसकानांचकथंजन्मवदाहिमे ।।४०।।

Strophe: 41
Line of ed.: 7 Verse: a क॑थंव्यावर्ततेयोगात्कथंयोग४७प्र॑वर्तते ।
Line of ed.: 8 Verse: b क॑थंच्ैवंविधायोगेनरा४८स्था॑प्यावदाहिमे ।।४१।।

Strophe: 42
Line of ed.: 9 Verse: a ग॑त्य्आगतानांसत्त्वानांकिं लिङ् गंकिं चलक्षणम् ।
Line of ed.: 10 Verse: b ध॑न्ेश्वरः४९क॑थंके नब्रूहिमेगगन्ोपम ।।४२।।
Strophe: 43
Line of ed.: 11 Verse: a शा॑क्यवंशःकथंके नकथम्इक्ष्वाकु संभवः ।
Line of ed.: 12 Verse: b ऋ॑ षिर्दीर्घतपाःके न५०क॑थंतेनप्रभावितम्५१ ।।४३।।

Strophe: 44
Line of ed.: 13 Verse: a त्व॑म्एवकस्मात्सर्वत्रसर्वक्षेत्रेषुदृश्यसे ।
Line of ed.: 14 Verse: b ना॑मैश्चित्तैस्तथारूपैर्जिनपुत्रैःपरिवृतः५२ ।।४४।।

Strophe: 45
Line of ed.: 15 Verse: a अ॑भक्ष्यंहिकथंमांसंकथंमांसंनिषिध्यते ।
Line of ed.: 16 Verse: b क्र॑ व्य्ादगोत्रसंभूतामांसंभक्षन्ति५३के॑नवै ।।४५।।

Strophe: 46
Line of ed.: 17 Verse: a सो॑मभाःकरसंस्थानामेरुपद्म्ोपमा५४क॑थम् ।
Line of ed.: 18 Verse: b श्री॑वत्ससिंहसंस्थानाक्षेत्राके नवदाहिमे ।।४६।।

Strophe: 47
Page of ed.: 28 Line of ed.: 1 Verse: a व्य॑त्यस्त्ाधमूर्धाश्च्ेन्द्रजाल्ोपमा५५क॑थम् ।
Line of ed.: 2 Verse: b स॑र्वरत्नमयाक्षेत्रा५६क॑थंके नवदाहिमे ।।४७।।

Strophe: 48
Line of ed.: 3 Verse: a वी॑णापणवसंस्थानानानापुष्पपल्ोपमाः ।
Line of ed.: 4 Verse: b आ॑दित्यचन्द्रविरजाःकथंके नवदाहिमे ।।४८।।

Strophe: 49
Line of ed.: 5 Verse: a के॑ननिर्माणिकाबुद्धाःके नबुद्धाविपाकजाः ।
Line of ed.: 6 Verse: b त॑थताज्ञानबुद्धावैकथंके नवदाहिमे ।।४९।।
Strophe: 50
Line of ed.: 7 Verse: a का॑मधातौकथंके ननविबुद्धोवदाहिमे ।
Line of ed.: 8 Verse: b अ॑कनिष्ठेकिम्अर्थंतुवीतरागेषुबुध्यसे ।।५०।।

Strophe: 51
Line of ed.: 9 Verse: a नि॑र्वृतेसुगतेको&सौशासनंधारयिष्यति ।
Line of ed.: 10 Verse: b कि॑यत्स्थायीभवेच्छास्ता५७कि॑यन्तंस्थास्यतेनयः ।।५१।।

Strophe: 52
Line of ed.: 11 Verse: a सि॑द्ध्ान्तस्तेकतिविधोदृष्टिश्च्ापिकथंविधा ।
Line of ed.: 12 Verse: b वि॑नयोभिक्षुभावश्चकथंके नवदाहिमे ।।५२।।

Strophe: 53
Line of ed.: 13 Verse: a प॑रावृत्तिगतंके ननिराभासगतंकथम् ।
Line of ed.: 14 Verse: b प्र॑त्येकजिनपुत्राणांश्रावकाणांवदाहिमे ।।५३।।

Strophe: 54
Line of ed.: 15 Verse: a अ॑भिज्ञा५८लौ॑किकाः५९के॑नभवेल्लोक्ोत्तरा६०क॑थम् ।
Line of ed.: 16 Verse: b चि॑त्तंहि६१भू॑मयःसप्तकथंके नवदाहिमे ।।५४।।

Strophe: 55
Line of ed.: 17 Verse: a सं॑घस्तेस्यात्कतिविधःसंघभेदःकथंभवेत् ।
Line of ed.: 18 Verse: b चि॑कित्सा६२शा॑स्त्रं६३स॑त्त्वानांकथंके नवदाहिमे ।।५५।।

Strophe: 56
Page of ed.: 29 Line of ed.: 1 Verse: a का॑श्यपःक्रकु छन्दश्६४चकोनाक६५मु॑निर्अप्य्अहम् ।
Line of ed.: 2 Verse: b भा॑षसेजिनपुत्राणांवदकस्मान्महामुने ।।५६।।
Strophe: 57
Line of ed.: 3 Verse: a अ॑सत्त्व्ात्म६६क॑थाके ननित्यनाशकथाकथम् ।
Line of ed.: 4 Verse: b क॑स्मात्तत्त्वंनसर्वत्रचित्तमात्रंप्रभाषसे ।।५७।।

Strophe: 58
Line of ed.: 5 Verse: a न॑रनारीवनंके नहरीतक्य्आमलीवनम् ।
Line of ed.: 6 Verse: b कै॑लासश्६७च॑क्रवाडश्चवज्रसंहनना६८क॑थम् ।।५८।।

Strophe: 59
Line of ed.: 7 Verse: a अ॑चलास्तद्अन्तरेवैके ६९ना॑नारत्न्ोपशोभिताः७० ।
Line of ed.: 8 Verse: b ऋ॑ षिगन्धर्वसंकीर्णाःकथंके नवदाहिमे ।।५९।।

Strophe: 60
Line of ed.: 9 Verse: a इ॑दंश्रुत्वामहावीरोबुद्धोलोकविदां७१व॑रः ।
Line of ed.: 10 Verse: b म॑हायानमयंचित्तं७२बु॑द्धानांहृदयं७३ब॑लम्७४ ।।६०।।

Strophe: 61
Line of ed.: 11 Verse: a सा॑धुसाधुमहाप्रज्ञमहामतेनिबोधसे ।
Line of ed.: 12 Verse: b भा॑षिष्याम्य्अनुपूर्वेणयत्त्वयापरिपृच्छितम् ।।६१।।

Strophe: 62
Line of ed.: 13 Verse: a उ॑त्पादम्अथ७५न्ोत्पादंनिर्वाणंशून्यलक्षणम् ।
Line of ed.: 14 Verse: b सं॑क्रान्तिम्७६अ॑स्वभावत्वंबुद्धाःपारमिता७७सु॑ताः ।।६२।।

Strophe: 63
Line of ed.: 15 Verse: a श्रा॑वकाजिनपुत्राश्चतीर्थ्याह्य्७८आ॑रूप्यचारिणः ।
Line of ed.: 16 Verse: b मे॑रु७९स॑मुद्राह्य्अचलाद्वीपाक्षेत्राणिमेदिनी ।।६३।।

Strophe: 64
Line of ed.: 17 न॑क्षत्राभाःकरःसोमस्तीर्थ्यादेव्ासुरास्तथा ।
Verse: a
Page of ed.: 30 Line of ed.: 1 Verse: b वि॑मोक्षावशित्ाभिज्ञाबलाध्यानासमाधयः ।।
६४।।

Strophe: 65
Line of ed.: 2 Verse: a नि॑रोधाऋद्धिपादाश्च८०बो॑ध्य्अङ् गा८१मा॑र्गएवच ।
Line of ed.: 3 Verse: b ध्या॑नानिच्ाप्रमाणानिस्कन्धागत्य्८२आ॑गतानिच ।।६५।।

Strophe: 66
Line of ed.: 4 Verse: a स॑मापत्तिर्निरोधाश्चव्युत्थानंचित्त८३दे॑शना ।
Line of ed.: 5 Verse: b चि॑त्तंमनश्चविज्ञानंनैरात्म्यंधर्मपञ्चकम् ।।६६।।

Strophe: 67
Line of ed.: 6 Verse: a स्वभावःकल्पनाकल्प्यं८४दृ॑श्यंदृष्टिद्वयंकथम् ।
Line of ed.: 7 Verse: b या॑न्ा८५क॑राणिगोत्राणिसुवर्णमणिमुक्तिजाः ।।६७।।

Strophe: 68
Line of ed.: 8 Verse: a इ॑च्छनिकामहाभूताभ्रमरा८६ए॑कबुद्धता ।
Line of ed.: 9 Verse: b ज्ञा॑नंज्ञेयोगमं८७प्रा॑प्तिःसत्त्वानांचभव्ाभवम् ।।६८।।

Strophe: 69
Line of ed.: 10 Verse: a ह॑यागजामृगाःके नग्रहणंब्रूहिमेकथम् ।
Line of ed.: 11 Verse: b दृ॑ष्ट्ान्तहेतुभिर्युक्तःसिद्ध्ान्तो८८दे॑शना८९क॑थम् ।।६९।।
Strophe: 70
Line of ed.: 12 Verse: a का॑र्यंचकारणंके ननानाभ्रान्तिस्तथानयम् ।
Line of ed.: 13 Verse: b चि॑त्तमात्रंनदृश्यो&स्तिभूमीनांन्ास्तिवैक्रमः ।।७०।।

Strophe: 71
Line of ed.: 14 Verse: a नि॑राभासपरावृत्तिःशतंके नब्रवीषिमे ।
Line of ed.: 15 Verse: b चि॑कित्सशास्त्रंशिल्पाश्९०चकलाविद्य्ागमं९१त॑था९२ ।।७१।।

Strophe: 72
Line of ed.: 16 Verse: a अ॑चलानांतथामेरोःप्रमाणंहिक्षितेःकथम् ।
Line of ed.: 17 Verse: b उ॑दधेश्९३च॑न्द्रसूर्याणांप्रमाणंब्रूहिमेकथम् ।।७२।।

Strophe: 73
Page of ed.: 31 Line of ed.: 1 Verse: a स॑त्त्व९४दे॑हेकतिरजांसिहीन्ोत्कृ ष्टमध्यमाः ।
Line of ed.: 2 Verse: b क्षे॑त्रेक्षेत्रेरजाःकृ त्तोधन्वोधन्वे९५भ॑वेत्कति ।।७३।।

Strophe: 74
Line of ed.: 3 Verse: a ह॑स्तेधनुःक्रमेक्रोशे९६यो॑जने९७ह्य्अर्धयोजने९८ ।
Line of ed.: 4 Verse: b श॑श९९वा॑त्ायनं१००लि॑क्ष्ै१०१ड॑कं १०२हियवाः१०३क॑ति ।।७४।।

Strophe: 75
Line of ed.: 5 Verse: a प्र॑स्थे१०४हिस्याद्यवाः१०५क्य॑न्तः१०६प्र॑स्थ्ार्धे१०७चयवाःकति ।
Line of ed.: 6 Verse: b द्रो॑णे१०८खा॑र्यां१०९त॑थालक्षाः११०को॑ट्यो१११वैविंवराः११२क॑ति ।।७५।।

Strophe: 76
Line of ed.: 7 Verse: a स॑र्षपे११३ह्य्अणवः११४क्य॑न्तो१०६र॑क्षिका११५स॑र्षपाःकति ।
Line of ed.: 8 Verse: b क॑तिरक्षिको११६भ॑वेन्माषो११७ध॑रणं११८मा॑षकाःकति ।।७६।।
Strophe: 77
Line of ed.: 9 Verse: a क॑र्षो११९हिधरणाःक्यन्तः१०६प॑लं१२०वैकतिकार्षिका१२१ ।
Line of ed.: 10 Verse: b ए॑तेन१२२पि॑ण्डलक्षणं१२३मे॑रुः१२४क॑तिपलो१२५भ॑वेत् ।।७७।।

Strophe: 78
Line of ed.: 11 ए॑वंहिपृच्छमांपुत्र्ान्यथाकिं नुपृच्छसि ।
Verse: a
Line of ed.: 12 Verse: b प्र॑त्येकश्रावकाणांहिबुद्धानांचजिन्ाउरसाम्१२६ ।
Page of ed.: 32 Line of ed.: 1 Verse: c क॑त्य्अणुको१२७भ॑वेत्कायःकिं न्व्एवंनपृच्छसि ।।
७८।।

Strophe: 79
Line of ed.: 2 Verse: a व॑ह्नेःशिखाकत्य्अणुका१२८प॑वनेह्य्अणवःकति ।
Line of ed.: 3 Verse: b इ॑न्द्रियइन्द्रियेक्यन्तो१२९रो॑मकू पेभ्रुवोःकति ।।७९।।

Strophe: 80
Line of ed.: 4 Verse: a ध॑न्ेश्वरानराःके नराजानश्चक्रवर्तिनः ।
Line of ed.: 5 Verse: b रा॑ज्यंचनैष्कथं१३०र॑क्ष्यं१३१मो॑क्षश्च्ैषांकथंभवेत् ।।८०।।

Strophe: 81
Line of ed.: 6 Verse: a ग॑द्यंपद्यंकथंब्रूषेमैथुनंलोकविश्रुता१३२ ।
Line of ed.: 7 Verse: b अ॑न्नपानस्यवैचित्र्यंनरनारिवनाः१३३क॑थम् ।।८१।।

Strophe: 82
Line of ed.: 8 Verse: a व॑ज्रसंहननाःके नह्य्अचलाब्रूहि३४मेकथम् ।
Line of ed.: 9 Verse: b मा॑यास्वप्ननिभाःके नमृगतृष्ण्ोपमाःकथम् ।।८२।।

Strophe: 83
Line of ed.: 10 Verse: a घ॑नानांसंभवःकु त्रर्तूनांचकु तोभवेत् ।
Line of ed.: 11 Verse: b र॑सानांरसताकस्मात्कस्मात्स्त्रीपुंनपुंसकम् ।।८३।।

Strophe: 84
Line of ed.: 12 Verse: a शो॑भाश्चजिनपुत्राश्चकु त्रमेपृच्छमां१३५सु॑त ।
Line of ed.: 13 Verse: b क॑थंह्य्अचलादिव्याऋषिगन्धर्वमण्डिताः ।।८४।।

Strophe: 85
Line of ed.: 14 Verse: a मु॑क्तस्यगमनंकु त्रबद्धःकः१३६के॑नमुच्यते ।
Line of ed.: 15 Verse: b ध्या॑यिनां१३७वि॑षयःको&सौनिर्माणस्तीर्थिकानिच ।।८५।।

Strophe: 86
Line of ed.: 16 अ॑सत्सद्अक्रियाके नकथंदृश्यं१३८नि॑वर्तते ।
Verse: a
Page of ed.: 33 Line of ed.: 1 Verse: b क॑थंहिशुध्यतेतर्कःके नतर्कःप्रवर्तते ।।८६।।

Strophe: 87
Line of ed.: 2 Verse: a क्रि॑ याप्रवर्ततेके नगमनंब्रूहि१३९मेकथम् ।
Line of ed.: 3 Verse: b सं॑ज्ञायाश्छेदनं१४०के॑नसमाधिःके नच्ोच्यते१४१ ।।८७।।

Strophe: 88
Line of ed.: 4 Verse: a वि॑दार्यत्रिभवंको&सौकिं स्थानंकातनुर्भवेत् ।
Line of ed.: 5 Verse: b अ॑सत्य्ात्मकथा१४२के॑नसंवृत्यादेशनाकथम् ।।८८।।

Strophe: 89
Line of ed.: 6 Verse: a ल॑क्षणंपृच्छसेके ननैरात्म्यंपृच्छसेकथम् ।
Line of ed.: 7 Verse: b ग॑र्भानैयायिकाः१४३के॑नपृच्छसेमांजिन्ाउरसाः१४४ ।।८९।।
Strophe: 90
Line of ed.: 8 Verse: a शा॑श्वत्ोच्छेददृष्टिश्चके नचित्तंसमाध्यते ।
Line of ed.: 9 Verse: b अ॑भिलापस्तथाज्ञानंशीलंगोत्रंजिन्ाउरसाः१४५ ।।९०।।

Strophe: 91
Line of ed.: 10 Verse: a यु॑क्तव्याख्यागुरु१४६शि॑ष्यःसत्त्वानांचित्रताकथम् ।
Line of ed.: 11 Verse: b अ॑न्नपानंनभो१४७मे॑धामाराःप्रज्ञप्तिमात्रकम् ।।९१।।

Strophe: 92
Line of ed.: 12 Verse: a त॑रुवल्ल्यःकथंके नपृच्छसेमांजिन्ाउरस ।
Line of ed.: 13 Verse: b क्षे॑त्राणि१४८चि॑त्रताके नर्षिदीर्घतपास्तथा ।।९२।।

Strophe: 93
Line of ed.: 14 Verse: a वं॑शः१४९क॑स्तेगुरुःके नपृच्छसेमां१५०जि॑न्ाउरस ।
Line of ed.: 15 Verse: b अ॑होडिमा१५१न॑रायोगे१५२का॑मधातौनबुध्यसे ।।९३।।

Strophe: 94
Line of ed.: 16 सि॑द्ध्ान्तोह्य्अकनिष्ठेषुयुक्तिं पृच्छसिमेकथम् ।
Verse: a
Page of ed.: 34 Line of ed.: 1 Verse: b अ॑भिज्ञांलौकिकांके नकथंभिक्षुत्वम्एवच ।।९४।।

Strophe: 95
Line of ed.: 2 Verse: a नै॑र्माणिकान्विपाकस्थान्बुद्धान्पृच्छसिमेकथम् ।
Line of ed.: 3 Verse: b त॑थताज्ञानबुद्धा१५३वैसंघाश्च्ैवकथंभवेत् ।।९५।।

Strophe: 96
Line of ed.: 4 Verse: a वी॑णापणवपुष्प्ाभा१५४क्षे॑त्रालोकविवर्जिता१५५ ।
Line of ed.: 5 Verse: b चि॑त्तंहि१५६भू॑मयःसप्तपृच्छसेमांजिन्ाउरस१५७ ।।९६।।
Strophe: 97
Line of ed.: 6 Verse: a ए॑ताञ्च्ान्याञ्चसुबहून्प्रश्नान्पृच्छसिमांसुत ।
Line of ed.: 7 Verse: b ए॑क्ैकं लक्षणैर्युक्तं दृष्टिदोषविवर्जितम् ।।९७।।

Strophe: 98
Line of ed.: 8 Verse: a सि॑द्ध्ान्तंदेशनांवक्ष्येसहसात्वंशृणोहिमे ।
Line of ed.: 9 Verse: b उ॑पन्यासंकरिष्यामिपदानांशृणुमेसुत ।
Line of ed.: 10 Verse: c अ॑ष्ट्ोत्तरंपदशतंयथाबुद्ध्ानुवर्णितम् ।।९८।।
Strophe: Verse:

Line of ed.: 11 १५८


अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वोभगवन्तम्
Line of ed.: 12 एतद्अवोचत् ।क॑ तमद्भगवन्अष्ट्ोत्तरपदशतम् ।भ॑गवान्आह ।
Line of ed.: 13 उ॑त्पादपदम्अनुत्पादपदंनित्यपदम्अनित्यपदंलक्षणपदम्
Line of ed.: 14 अलक्षणपदंस्थित्य्अन्यथात्वपदम्अस्थित्य्अन्यथात्वपदंक्षणिकपदम्
Line of ed.: 15 अक्षणिकपदंस्वभावपदम्अस्वभावपदंशून्यतापदम्अशून्यतापदम्
Line of ed.: 16 उच्छेदपदम्अनुच्छेदपदंचित्तपदम्अचित्तपदं१५९म॑ध्यमपदम्
Line of ed.: 17 अमध्यमपदंशाश्वतपदम्अशाश्वतपदं१६०प्र॑त्ययपदम्अप्रत्ययपदं
Line of ed.: 18 हेतुपदम्अहेतुपदंक्लेशपदम्अक्लेशपदंतृष्णापदम्अतृष्णापदम्
Page of ed.: 35 Line of ed.: 1 उपायपदम्अनुपायपदंकौशल्यपदम्अकौशल्यपदंशुद्धिपदम्
Line of ed.: 2 अशुद्धिपदंयुक्तिपदम्अयुक्तिपदंदृष्ट्ान्तपदम्अदृष्ट्ान्तपदं
Line of ed.: 3 शिष्यपदम्अशिष्यपदंगुरुपदम्अगुरुपदंगोत्रपदम्अगोत्रपदं
Line of ed.: 4 यानत्रयपदम्अयानत्रयपदंनिराभासपदम्अनिराभासपदं१६१
Line of ed.: 5 प्र॑णिधानपदम्अप्रणिधानपदंत्रिमण्डलपदम्अत्रिमण्डलपदं
Line of ed.: 6 निमित्तपदम्अनिमित्तपदंसद्असत्पक्षपदम्असद्असत्पक्षपदम्
Line of ed.: 7 उभयपदम्अनुभयपदंस्वप्रत्यात्म्ार्यज्ञानपदम्अस्वप्रत्यात्म्ार्यज्ञानपदं
Line of ed.: 8 दृष्तधर्मसुखपदम्अदृष्टधर्मसुखपदंक्षेत्रपदम्अक्षेत्रपदम्
Line of ed.: 9 अणुपदम्अनणुपदंजलपदम्अजलपदंधन्वपदम्अधन्वपदं
Line of ed.: 10 भूतपदम्अभूतपदंसंख्यागणितपदम्असंख्यागणितपदम्१६२अ॑भिज्ञापदम्
Line of ed.: 11 अनभिज्ञापदंखेद१६३प॑दम्अखेदपदंघनपदम्अघनपदंशिल्पकलाविद्यापदम्
Line of ed.: 12 अशिल्पकलाविद्यापदम्१६४वा॑युपदम्अवायुपदं
Line of ed.: 13 भूमिपदम्अभूमिपदंचिन्त्यपदम्अचिन्त्यपदं१६५प्र॑ज्ञप्तिपदम्
Line of ed.: 14 अप्रज्ञप्तिपदंस्वभावपदम्अस्वभावपदंस्कन्धपदम्अस्कन्धपदं
Line of ed.: 15 सत्त्वपदम्असत्त्वपदंबुद्धिपदम्अबुद्धिपदंनिर्वाणपदम्अनिर्वाणपदं
Line of ed.: 16 ज्ञेयपदम्अज्ञेयपदंतीर्थ्यपदम्अतीर्थ्यपदंडमरपदम्
Line of ed.: 17 अडमरपदंमायापदम्अमायापदंस्वप्नपदम्अस्वप्नपदंमरीचिपदम्
Page of ed.: 36 Line of ed.: 1 अमरीचिपदंविम्बपदम्अविम्बपदंचक्रपदम्अचक्रपदं
Line of ed.: 2 गन्धर्वपदम्अगन्धर्वपदंदेवपदम्अदेवपदम्अन्नपानपदम्अनन्नपानपदं
Line of ed.: 3 मैथुन१६६प॑दम्अमैथुन१६६प॑दंदृष्ट१६७प॑दम्अदृष्ट१६७प॑दंपारमितापदम्
Line of ed.: 4 अपारमितापदंशीलपदम्अशीलपदंसोमभाःकरनक्षत्रपदम्
Line of ed.: 5 असोमभाःकरनक्षत्रपदंसत्यपदम्असत्यपदंपलपदम्अपलपदं
Line of ed.: 6 निरोधपदम्अनिरोधपदंनिरोधव्युत्थानपदम्अनिरोधव्युत्थानपदं
Line of ed.: 7 चिकित्सापदम्अचिकित्सापदंलक्षणपदम्अलक्षणपदम्
Line of ed.: 8 अङ् गपदम्अनङ् गपदंकलाविद्यापदम्अकलाविद्यापदं१६८
Line of ed.: 9 ध्या॑नपदम्अध्यानपदंभ्रान्तिपदम्अभ्रान्तिपदंदृश्यपदम्
Line of ed.: 10 अदृश्यपदंरक्ष्यपदम्अरक्ष्यपदं१६९वं॑शपदम्अवंशपदम्ऋषिपदम्
Line of ed.: 11 अर्षि१७०प॑दंराज्यपदम्अराज्यपदंग्रहणपदम्अग्रहणपदंरत्नपदम्
Line of ed.: 12 अरत्नपदं१७१व्या॑करणपदम्अव्याकरणपदम्इच्छन्तिकपदम्
Line of ed.: 13 अनिच्छन्तिकपदंस्त्रीपुंनपुंसकपदम्अस्त्रीपुंनपुंसकपदंरसपदम्
Line of ed.: 14 अरसपदंक्रिया१७२प॑दम्अक्रियापदंदेहपदम्अदेहपदंतर्क पदम्
Line of ed.: 15 अतर्क पदंचलपदम्अचलपदम्इन्द्रियपदम्अनिन्द्रियपदंसंस्कृ तपदम्
Line of ed.: 16 असंस्कृ तपदं१७३हे॑तुपलपदम्अहेतुपलपदंकनिष्ठ९प॑दम्
Line of ed.: 17 अकनिष्ठपदम्ऋतुपदम्अर्तु१७५प॑दंद्रुमगुल्मलतावितानपदम्
Page of ed.: 37 Line of ed.: 1 अद्रुमगुल्मलतावितानपदंवैचित्र्यपदम्अवैचित्र्यपदंदेशन्ावतारपदम्
Line of ed.: 2 अदेशन्ावतारपदं१७६वि॑नयपदम्अविनयपदंभिक्षुपदम्
Line of ed.: 3 अभिक्षुपदम्अधिष्ठानपदम्अनधिष्ठानपदम्अक्षरपदम्अनक्षरपदम् ।
Line of ed.: 4 इ॑दंतन्महामतअष्ट्ोत्तरपदशतं
Line of ed.: 5 पूर्वबुद्ध्ानुवर्णितम्१७७ ।।
Line of ed.: 6 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वःपुनर्अपि
Line of ed.: 7 भगवन्तम्एतद्अवोचत् ।क॑ तिविधोभगवन्विज्ञानानाम्उत्पादस्थितिनिरोधो
Line of ed.: 8 भवति ।भ॑गवान्आह ।द्विविधोमहामते
Line of ed.: 9 विज्ञानानाम्उत्पत्तिस्थितिनिरोधोभवतिनचतार्कि का१७८
Line of ed.: 10 अ॑वबुध्यन्तेयद्उतप्रबन्धनिरोधोलक्षणनिरोधश्च ।द्विविध
Line of ed.: 11 उत्पादोविज्ञानानांप्रबन्ध्ोत्पादोलक्षण्ोत्पादश्
Line of ed.: 12 च ।द्विविधास्थितिःप्रबन्धस्थितिर्लक्षणस्थितिश्च ।त्रिविधं
Line of ed.: 13 विज्ञानंप्रवृत्तिलक्षणंकर्मलक्षणंजातिलक्षणं
Line of ed.: 14 च ।द्विविधंमहामतेविज्ञानंसंक्षेपेण्ाष्टलक्षण्ोक्तं
Line of ed.: 15 ख्यातिविज्ञानं१७९व॑स्तुप्रतिविकल्पविज्ञानंच१७९ ।य॑थामहामते
Line of ed.: 16 दर्पणस्यरूपग्रहणम्एवंख्यातिविज्ञानस्य्ाख्यास्यति१८०
Line of ed.: 17 ख्या॑तिविज्ञानंचमहामतेवस्तुप्रतिविकल्पविज्ञानं
Line of ed.: 18 चद्वअप्य्एतअभिन्नलक्षणअन्योन्यहेतुके ।त॑त्रख्यातिविज्ञानं
Line of ed.: 19 महामतअचिन्त्यवासनापरिणामहेतुकं वस्तुप्रतिविकल्पविज्ञानं१८१
Page of ed.: 38 Line of ed.: 1 चमहामतेविषयविकल्पहेतुकम्अनादिकालप्रपञ्चवासनाहेतुकं
Line of ed.: 2 च ।।
Line of ed.: 3 त॑त्रसर्व्ेन्द्रियविज्ञाननिरोधोमहामतेयद्उत्ालयविज्ञानस्य्ाभूत
Line of ed.: 4 परिकल्पवासनावैचित्र्यनिरोधएषहिमहामते
Line of ed.: 5 लक्षणनिरोधः ।प्र॑बन्धनिरोधःपुनर्महामतेयस्माच्च१८२
Line of ed.: 6 प्र॑वर्तते ।य॑स्माद्इतिमहामतेयद्आश्रयेण१८३य॑द्आलम्बनेन१८४
Line of ed.: 7 च॑ ।त॑त्रयद्आश्रयम्अनादिकालप्रपञ्चदौष्ठुल्यवासनायद्
Line of ed.: 8 आलम्बनंस्वचित्तदृश्यविज्ञानविषयेविकल्पाः ।त॑द्यथा
Line of ed.: 9 महामतेमृत्परम्ाणुभ्योमृत्पिण्डोनच्ान्योन्ानन्यस्तथा
Line of ed.: 10 सुवर्णंभूषणात् ।य॑दिचमहामतेमृत्पिण्डोमृत्परमाणुभ्यो
Line of ed.: 11 &न्यःस्यात्तैर्न्ारब्धःस्यात्सच्ारब्धस्तैर्मृत्परमाणुभिस्
Line of ed.: 12 तस्मान्न्ान्यः ।अ॑थ्ानन्यःस्यान्मृत्पिण्डपरमाण्वोः
Line of ed.: 13 प्रतिभागोनस्यात् ।ए॑वम्एवमहामतेप्रवृत्तिविज्ञानान्य्
Line of ed.: 14 आलयविज्ञानजातिलक्षणाद्अन्यानिस्युर्अनालयविज्ञानहेतुकानि
Line of ed.: 15 स्युः ।अ॑थ्ानन्यानिप्रवृत्तिविज्ञाननिरोध१८५आ॑लयविज्ञाननिरोधः
Line of ed.: 16 स्यात्सचनभवतिस्वजातिलक्षणनिरोधः ।
Line of ed.: 17 त॑स्मान्महामतेनस्वजातिलक्षणनिरोधोविज्ञानानां
Line of ed.: 18 किं तुकर्मलक्षणनिरोधः ।स्वजातिलक्षणेपुनर्
Line of ed.: 19 निरुध्यमान१८६आ॑लयविज्ञाननिरोधःस्यात् ।आ॑लयविज्ञाने
Page of ed.: 39 Line of ed.: 1 पुनर्निरूप्यमाणे१८७नि॑र्विशिष्टस्तीर्थकर्ोच्छेदवादेन्ायंवादःस्यात्
Line of ed.: 2 ।ती॑र्थकराणांमहामतअयंवादो
Line of ed.: 3 यद्उतविषयग्रहण्ोपरमाद्विज्ञानप्रबन्ध्ोपरमो१८८भ॑वतिविज्ञानप्रबन्ध्ोपरमाद्
Line of ed.: 4 अनादिकालप्रबन्धव्युच्छित्तिः१८९स्या॑त् ।
Line of ed.: 5 का॑रणतश्चमहामतेतीर्थकराःप्रबन्धप्रवृत्तिंवर्णयन्तिन
Line of ed.: 6 चक्षुर्विज्ञानस्यरूप्ालोकसमुदयत१९०उ॑त्पत्तिंवर्णयन्त्य्
Line of ed.: 7 अन्यत्रकारणतः ।का॑रणंपुनर्महामते
Line of ed.: 8 प्रधानपुरुष्ेश्वर१९१का॑ल्ानुप्रवादाः ।।
Line of ed.: 9 पु॑नर्अपरंमहामतेसप्तविधोभावस्वभावोभवतियद्उत
Line of ed.: 10 समुदय१९२स्वभावोभावस्वभावोलक्षणस्वभावोमहाभूतस्वभावो
Line of ed.: 11 हेतुस्वभावः१९३प्र॑त्ययस्वभावोनिष्पत्तिस्वभावश्च
Line of ed.: 12 सप्तमः ।।
Line of ed.: 13 पु॑नर्अपरंमहामतेसप्तविधःपरम्ार्थोयद्उतचित्तगोचरो
Line of ed.: 14 ज्ञानगोचरः१९४प्र॑ज्ञागोचरो१९५दृ॑ष्टिद्वयगोचरो१९६दृ॑ष्टिद्वय्ातिक्रान्तगोचरः१९७
Line of ed.: 15 सु॑त१९८भू॑म्य्अनुक्रमणगोचरस्तथागतस्य१९९
Line of ed.: 16 प्र॑त्यात्मगति२००गो॑चरः ।।
Page of ed.: 40 Line of ed.: 1 ए॑तन्२०१म॑हामतअतीत्ानागतप्रत्युत्पन्नानांतथागतानाम्
Line of ed.: 2 अर्हतांसम्यक्संबुद्धानांभावस्वभावपरम्ार्थहृदयं२०२ये॑न
Line of ed.: 3 समन्वागतास्तथागतालौकिकलोकोत्तरतमान्धर्मान्आर्येण
Line of ed.: 4 प्रज्ञाचक्षुषास्वसामान्यलक्षणपतितान्व्यवस्थापयन्ति ।
Line of ed.: 5 त॑थाचव्यवस्थापयन्तियथातीर्थकरवादकु दृष्टिसाधारणा
Line of ed.: 6 नभवन्ति ।क॑ थंच२०३म॑हामतेतीर्थकरवादकु दृष्टिसाधारणा
Line of ed.: 7 भवन्तियद्उतस्वचित्त२०४वि॑षयविकल्पदृष्ट्य्अनवबोधनाद्
Line of ed.: 8 विज्ञानानांस्वचित्तदृश्यमात्र्ानवतारेणमहामते
Line of ed.: 9 बालपृथग्जनाभाव्ाभावस्वभावपरम्ार्थदृष्टिद्वयवादिनो
Line of ed.: 10 भवन्ति ।।
Line of ed.: 11 पु॑नर्अपरंमहामतेविकल्पभवत्रयदुःखविनिवर्तनम्अज्ञानतृष्णाकर्मप्रत्यय२०५वि॑निवृत्तिं
Line of ed.: 12 स्वचित्तदृश्यमायाविषय्ानुदर्शनं
Line of ed.: 13 भाषिष्ये ।येके चिन्महामतेश्रमणा२०६वाब्राह्मणा
Line of ed.: 14 वाभूत्वाश्रद्धा२०७हे॑तुपल्ाभिव्यक्ति२०८द्र॑व्यंचकाल्ावस्थितं
Line of ed.: 15 प्रत्ययेषुचस्कन्धधात्व्आयतनानाम्उत्पादस्थितिंच्ेच्छन्ति
Line of ed.: 16 भूत्वाचव्ययम् ।
तेमहामतेसंततिक्रिय्ोत्पादभङ् गभव२०९नि॑र्वाणमार्गकर्मपलसत्यविनाश्ोच्छेदवादिनो
Line of ed.: 17 भवन्ति ।
Page of ed.: 41 Line of ed.: 1 त॑त्कस्यहेतोर्यद्इदंप्रत्यक्ष्ानुपलब्धेर्आद्य२१०द॑र्शन्ाभावात् ।
Line of ed.: 2 त॑द्यथामहामतेघटकपाल्ाभावोघटकृ त्यंनकरोतिन्ापि
Line of ed.: 3 दग्धवीजम्अङ् कु रकृ त्यंकरोति ।ए॑वम्एवमहामतेये२११स्क॑ न्धधात्व्आयतनभावा
Line of ed.: 4 निरुद्धानिरुध्यन्तेनिरोत्स्यन्ते२१२स्वचित्तदृश्यविकल्पदर्शनाहेतुत्वान्
Line of ed.: 5 न्ास्ति२१३नै॑रन्तर्यप्रवृत्तिः ।।
Line of ed.: 6 य॑दिपुनर्महामतअभूत्वाश्रद्धा२१४वि॑ज्ञानानांत्रिसंगतिप्रत्ययक्रियायोगेन्ोत्पत्तिर्अभविष्यद्असताम्
Line of ed.: 7 अपिमहामते
Line of ed.: 8 कू र्मरोम्नाम्उत्पत्तिर्अभविष्यत्सिकताभ्योवातैलस्य ।प्र॑तिज्ञाहानिर्
Line of ed.: 9 नियमनिरोधश्चमहामतेप्रसज्यतेक्रियाकर्मकरण२१५वै॑यर्थ्यं
Line of ed.: 10 चसद्असतोब्रुवतः ।ते॑षाम्अपिमहामतेत्रिसंगतिप्रत्ययक्रियायोगेन्ोपदेशोविद्यते
Line of ed.: 11 हेतुपलस्वलक्षणतय्ातीत्ानागत
Line of ed.: 12 प्रत्युत्पन्न्ासत्सल्लक्षण्ास्तितां२१६यु॑क्त्य्आगमैस्तर्क भूमौ
Line of ed.: 13 वर्तमानास्वदृष्टिदोषवासनतयानिर्देक्ष्यन्ति ।
Line of ed.: 14 ए॑वम्एवमहामतेबालपृथग्जनाःकु दृष्टिदष्टा२१७वि॑षममतयो
Line of ed.: 15 &ज्ञैःप्रणीतंसर्वज्ञप्रणीतम्इतिवक्ष्यन्ति ।।
Line of ed.: 16 ये२१८पु॑नर्अन्येमहामतेश्रमणा२१९वा२२०ब्रा॑ह्मणावा
Page of ed.: 42 Line of ed.:
1 निःस्वभावघन्ालातचक्रगन्धर्वनगर्ानुत्पादमायामरीच्य्उदकचन्द्रस्वप्न२२१स्वभावबाह्यचित्तदृश्यविकल्प्ा
नादिकालप्रपञ्चदर्शनेन
Line of ed.:
3 स्वचित्तविकल्पप्रत्ययविनिवृत्तिरहिताःपरिकल्पित्ा२२२भि॑धान२२३ल॑क्ष्यलक्षण्ा२२४भि॑धेयरहिता
Line of ed.: 4 देह२२५भो॑गप्रतिष्ठानम्२२६आ॑लयविज्ञानविषय२२७ग्रा॑ह्यग्राहकविसंयुक्तं
Line of ed.: 5 निराभासगोचरम्उत्पादस्थितिभङ् गवर्ज्यं
Line of ed.: 6 स्वचित्त्ोत्पाद्ानुगतंविभावयिष्यन्तिनचिरात्
Line of ed.: 7 तेमहामतेबोधिसत्त्वामहासत्त्वासंसारनिर्वाणसमताप्राप्ता
Line of ed.: 8 भविष्यन्ति ।म॑हाकरुण्ोपायकौशल्य्ानाभोगगतेन
Line of ed.: 9 महामतेप्रयोगेनसर्वसत्त्वमायाप्रतिविम्बसमतय्ानारब्ध
Line of ed.:
10 प्रत्ययतय्ाध्यात्म२२८वा॑ह्यविषयविमुक्ततयाचित्तवाह्य्ादर्शनतय्ानिमित्त्ाधिष्ठान्ा२२९नु॑गताअनुपूर्वेण
Line of ed.: 11 भूमिक्रमसमाधिविषय्ानुगमनतया
Line of ed.: 12 त्रैधातुकस्वचित्ततय्ाधिमुक्तितः
Line of ed.: 13 प्रतिविभावयमानामाय्ोपमसमाधिंप्रतिलभन्ते ।
Line of ed.: 14 स्वचित्तनिराभासमात्र्ावतारेणप्रज्ञापारमिताविहार्ानुप्राप्ता
Line of ed.: 15 उत्पादक्रियायोगविरहितासमाधिवज्रविम्ब्ोपमं
Line of ed.:
16 तथागतकाय्ानुगतंतथतानिर्माण्ानुगतंबल्ाभिज्ञा२३०व॑शिताकृ पाकरुण्ो२३१पा॑यमण्डितंसर्वबुद्धक्षेत्रती
र्थ्य्ायतन्ोपगतं२३२
Page of ed.: 43 Line of ed.: 1 चि॑त्तमनोमनोविज्ञानरहितंपरावृत्त्य्ानुश्रय्ानुपूर्वकं तथागतकायं२३४
Line of ed.: 2 म॑हामतेते२३५बो॑धिसत्त्वाःप्रतिलप्स्यन्ते ।त॑स्मात्
Line of ed.: 3 तर्हिमहामतेबोधिसत्त्वैर्महासत्त्वैस्तथागतकाय्ानुगमेन
Line of ed.:
4 प्रतिलाभिनास्कन्धधात्व्आयतनचित्तहेतुप्रत्ययक्रियायोग्ोत्पादस्थितिभङ् गविकल्पप्रपञ्चरहितैर्भवितव्यं
Line of ed.: 5 चित्तमात्र्ानुसारिभिः ।।
Line of ed.: 6 अ॑नादिकालप्रपञ्चदौष्ठुल्य२३६वि॑कल्पवासनहेतुकं त्रिभवं
Line of ed.: 7 पश्यतोनिराभासबुद्धभूम्य्अनुत्पादस्मरणतयाप्रत्यात्म्ार्यधर्मगतिंगतः
Line of ed.: 8 स्वचित्तवशवर्त्य्अनाभोग२३७च॑र्यागतिंगतोविश्वरूपमणिसदृशः
Line of ed.: 9 सूक्ष्मैःसत्त्वचित्त्ानुप्रवेशकै र्निर्माणविग्रहैश्
Line of ed.: 10 चित्तमात्र्ावधारणतयाभूमिक्रम्ानुसंधौ२३८प्र॑तिष्ठापयति२३९ ।
Line of ed.: 11 त॑स्मात्तर्हिमहामतेबोधिसत्त्वेनमहासत्त्वेनस्वसिद्ध्ान्तकु शलेन
Line of ed.: 12 भवितव्यम् ।।
Line of ed.: 13 पु॑नर्अपिमहामतिर्आह ।
दे॑शयतुमेभगवञ्चित्तमनोमनोविज्ञानपञ्चधर्मस्वभावलक्षणकु सुमधर्मपर्यायं२४०
Line of ed.: 14 बु॑द्धबोधिसत्त्व्ानुयातं
Line of ed.: 15 स्व२४१चि॑त्तदृश्यगोचरविसंयोजनंसर्वभाष्य२४२यु॑क्तितत्त्वलक्षणविदारणं
Line of ed.: 16 सर्वबुद्धप्रवचनहृदयंलङ् कापुरिगिरिमलये
Line of ed.: 17 निवासिनोबोधिसत्त्व्ानारभ्य्ोदधितरङ् ग्ालयविज्ञानगोचरं
Page of ed.: 44 Line of ed.: 1 धर्मकायंतथागत्ानुगीतंप्रभाषस्व ।।
Line of ed.: 2 अ॑थखलुभगवान्पुनर्एवमहामतिंबोधिसत्त्वंमहासत्त्वम्
Line of ed.: 3 एतद्अवोचत् ।च॑तुर्भिर्महामतेकारणैश्चक्षुर्विज्ञानं
Line of ed.: 4 प्रवर्तते ।क॑ तमैश्चतुर्भिर्यद्उतस्वचित्तदृश्यग्रहणान्अबोधतो२४३
Line of ed.: 5 &ना॑दिकालप्रपञ्चदौष्ठुल्य२४४रू॑ पवासन्ाभिनिवेशतोविज्ञानप्रकृ तिस्वभावतो
Line of ed.: 6 विचित्ररूपलक्षणकौतूहलतः ।ए॑भिर्महामते
Line of ed.: 7 चतुर्भिःकारणैर्ओघ्ान्तर२४५ज॑लस्थानीयाद्आलयविज्ञानात्
Line of ed.: 8 प्रवृत्तिविज्ञानतरङ् गउत्पद्यते ।य॑था२४६म॑हामतेचक्षुर्विज्ञान२४७
Line of ed.: 9 ए॑वंसर्व्ेन्द्रियपरम्ाणुरोमकू पेषुयुगपत्प्रवृत्तिक्रमविषय्ादर्शविम्बदर्शनवद्
Line of ed.: 10 उदधेःपवन्ाहताइवमहामते
Line of ed.: 11 विषयपवनचित्त्ोदधितरङ् गाअव्युच्छिन्न२४८हे॑तुक्रियालक्षणा
Line of ed.: 12 अन्योन्यविनिर्मुक्ताःकर्मजातिलक्षण२४९सुविनिबद्धरूपस्वभाव्ानवधारिणो
Line of ed.: 13 महामतेपञ्चविज्ञानकायाःप्रवर्तन्ते ।
Line of ed.: 14 स॑हतैर्एवमहामतेपञ्चभिर्विज्ञानकायैर्हेतुविषय२५०प॑रिच्छेदलक्षण्ावधारकं
Line of ed.: 15 नाममनोविज्ञानंतद्धेतुज२५१श॑रीरं
Line of ed.: 16 प्रवर्तते ।नचतेषांतस्यच्ैवंभवतिवयम्अत्र्ान्योन्यहेतुका
Line of ed.: 17 स्वचित्तदृश्यविकल्प्ाभिनिवेशप्रवृत्ताइति ।।
Line of ed.: 18 अ॑थच्ान्योन्य्ाभिन्नलक्षणसहिताप्रवर्तन्तेविज्ञप्तिविषय२५२प॑रिच्छेदे ।
Page of ed.: 45 Line of ed.: 1 त॑थाचप्रवर्तमानाःप्रवर्तन्तेयथासमापन्नस्य्ापि
Line of ed.: 2 योगिनःसूक्ष्मगतिवासनाप्रवृत्तान२५३प्र॑ज्ञायन्ते ।
Line of ed.: 3 यो॑गिनांच्ैवंभवतिनिरोध्यविज्ञानानिसमापत्स्यामह
Line of ed.: 4 इति ।तेच्ानिरुद्धैर्एवविज्ञानैःसमापद्यन्तेवासनावीज्ानिरोधाद्
Line of ed.: 5 अनिरुद्धाविषयप्रवृत्तग्रहणवैकल्यान्२५४नि॑रुद्धाः ।
Line of ed.: 6 ए॑वंसूक्ष्मो२५५म॑हामतआलयविज्ञानगतिप्रचारोयत्तथागतं
Line of ed.: 7 स्थापयित्वाभूमिप्रतिष्ठिताञ्चबोधिसत्त्वान्नसुकरम्
Line of ed.: 8 अन्यैःश्रावकप्रत्येकबुद्धतीर्थ्ययोगयोगिभिर्अभिगन्तुंसमाधिप्रज्ञाबल्ाधानतो
Line of ed.: 9 &पिवापरिच्छेत्तुम् ।
अ॑न्यत्रभूमिलक्षणप्रज्ञाज्ञानकौशलपदप्रभेदविनिश्चयजिन्ानन्त२५६कु॑ शलमूल्ोपचयस्वचित्तदृश्यविकल्पप्रपञ्चविरहि
तैर्
Line of ed.: 11 वनगहनगुह्ालय्ान्तर्गतैर्
Line of ed.: 12 महामतेहीन्ोत्कृ ष्टमध्यमयोग२५७यो॑गिभिर्न२५८श॑क्यं
Line of ed.: 13 स्वचित्तविकल्पदृश्यधाराद्रष्ट्र् २५९अ॑नन्तक्षेत्रजिन्ाभिषेकवशिताबल्ाभिज्ञासमाधयःप्राप्तुम् ।
Line of ed.: 14 क॑ ल्याणमित्रजिनपुरःकृ तैर्महामते
Line of ed.: 15 शक्यंचित्तमनो२६०वि॑ज्ञानंस्वचित्तदृश्यस्वभावगोचरविकल्पसंसारभव्ोदधिं
Line of ed.: 16 कर्मतृष्णाज्ञानहेतुकं तर्तुम् ।अ॑त
Line of ed.: 17 एतस्मात्२६१का॑रणान्महामतेयोगिनाकल्याणमित्रजिनयोगे
Page of ed.: 46 Line of ed.: 1 योगःप्रारब्धव्यः ।।
Line of ed.: 2 अ॑थखलुभगवान्तस्यांवेलायाम्इमागाथाअभाषत ।।

Strophe: 99
Line of ed.: 3 Verse: a त॑रङ् गाह्य्उदधेयद्वत्पवनप्रत्यय्ेरिताः ।
Line of ed.: 4 Verse: b नृ॑त्यमानाःप्रवर्तन्तेव्युच्छेदश्चनविद्यते ।।९९।।

Strophe: 100
Line of ed.: 5 Verse: a आ॑लय्ौघस्तथानित्यंविषय२६२प॑वन्ेरितः ।
Line of ed.: 6 Verse: b चि॑त्रैस्तरङ् गविज्ञानैर्नृत्यमानःप्रवर्तते ।।१००।।

Strophe: 101
Line of ed.: 7 Verse: a नी॑लेरक्तअथलवणेशङ् खेक्षीरेचशार्क रे ।
Line of ed.: 8 Verse: b क॑षायैःपलपुष्प्ाद्यैःकिरणायथभाःकरे ।।१०१।।

Strophe: 102
Line of ed.: 9 Verse: a नच्ान्येनचन्ानन्येन२६३त॑रङ् गाह्य्उदधेर्मताः ।
Line of ed.: 10 Verse: b वि॑ज्ञानानितथासप्तचित्तेनसहसंयुताः ।।१०२।।

Strophe: 103
Line of ed.: 11 Verse: a उ॑दधेःपरिणामो&सौतरङ् गाणांविचित्रता ।
Line of ed.: 12 Verse: b आ॑लयंहितथाचित्रंविज्ञान्ाख्यंप्रवर्तते ।।१०३।।

Strophe: 104
Line of ed.: 13 Verse: a चि॑त्तंमनश्चविज्ञानंलक्षण्ार्थंप्रकल्प्यते ।
Line of ed.: 14 Verse: b अ॑भिन्नलक्षणाह्य्अष्टौनलक्ष्यानचलक्षणम्२६४ ।।१०४।।

Strophe: 105
Line of ed.: 15 Verse: a उ॑दधेश्चतरङ् गाणांयथान्ास्तिविशेषणम्२६५ ।
Line of ed.: 16 Verse: b वि॑ज्ञानानांतथाचित्तेः२६६प॑रिणामोन२६७ल॑भ्यते ।।१०५।।

Strophe: 106
Line of ed.: 17 Verse: a चि॑त्तेनचीयतेकर्ममनसाचविचीयते२६८ ।
Line of ed.: 18 Verse: b वि॑ज्ञानेनविजानातिदृश्यंकल्पेतिपञ्चभिः ।।१०६।।

Strophe: 107
Page of ed.: 47 Line of ed.: 1 Verse: a नी॑लरक्तप्रकारंहिविज्ञानंख्यायतेनृणाम् ।
Line of ed.: 2 Verse: b त॑रङ् गचित्तसाधर्म्यंवदकस्मान्महामते२६९ ।।१०७।।

Strophe: 108
Line of ed.: 3 Verse: a नी॑लरक्तप्रकारंहितरङ् गेषुनविद्यते ।
Line of ed.: 4 Verse: b वृ॑त्तिश्चवर्ण्यते२७०चि॑त्तं२७२ल॑क्षण्ार्थंहिबालिशान्२७३ ।।१०८।।

Strophe: 109
Line of ed.: 5 Verse: a न२७४त॑स्यविद्यतेवृत्तिःस्वचित्तंग्राह्यवर्जितम् ।
Line of ed.: 6 Verse: b ग्रा॑ह्येसतिहिवैग्राहस्तरङ् गैःसहसाध्यते ।।१०९।।

Strophe: 110
Line of ed.: 7 Verse: a दे॑हभोगप्रतिष्ठानं२७५वि॑ज्ञानंख्यायतेनृणाम् ।
Line of ed.: 8 Verse: b ते॑न्ास्यदृश्यतेवृत्तिस्तरङ् गैःसहसादृशा ।।११०।।

Strophe: 111
Line of ed.: 9 Verse: a उ॑दधिस्२७६त॑रङ् गभावेननृत्यमानोविभाव्यते ।
Line of ed.: 10 Verse: b आ॑लयस्यतथावृत्तिःकस्माद्बुद्ध्या२७७नगम्यते२७८ ।।१११।।२७९

Strophe: 112
Line of ed.: 11 Verse: a बा॑लानांबुद्धिवैकल्याद्२८०आ॑लयंह्य्उदधिर्२८१य॑था ।
Line of ed.: 12 Verse: b त॑रङ् गवृत्तिसाधर्म्यंदृष्ट्ान्तेन्ोपनीयते ।।११२।।

Strophe: 113
Line of ed.: 13 Verse: a उ॑देतिभाःकरोयद्वत्समहीन्ोत्तमेजिने२८२ ।
Line of ed.: 14 Verse: b त॑थात्वंलोकप्रद्योततत्त्वंदेशेसिबालिशान्२८३ ।।११३।।२८४

Strophe: 114
Page of ed.: 48 Line of ed.: 1 Verse: a कृ॑त्वाधर्मेष्व्अवस्थानां२८५क॑स्मात्तत्त्वंनभाषसे ।
Line of ed.: 2 Verse: b भा॑षसे२८६य॑दिवा२८७त॑त्त्वंचित्तेतत्त्वंनविद्यते ।।११४।।

Strophe: 115
Line of ed.: 3 Verse: a उ॑दधेयथा२८८त॑रङ् गाहिदर्पणेसुपिनेयथा ।
Line of ed.: 4 Verse: b दृ॑श्यन्तियुगपत्कालेतथाचित्तंस्वगोचरे२८९ ।।११५।।
Strophe: 116
Line of ed.: 5 Verse: a वै॑कल्याद्२९०वि॑षयाणां२९१हिक्रमवृत्त्याप्रवर्तते ।
Line of ed.: 6 Verse: b वि॑ज्ञानेनविजानातिमनसामन्यतेपुनः ।।११६।।

Strophe: 117
Line of ed.: 7 Verse: a प॑ञ्चानांख्यायतेदृश्यंक्रमोन्ास्तिसमाहिते ।
Line of ed.: 8 Verse: b चि॑त्र्ाचार्योयथाकश्चिच्चित्र्ान्तेवासिको&पिवा ।।११७।।

Strophe: 118
Line of ed.: 9 Verse: a चि॑त्र्ार्थेनामयेद्२९२र॑ङ् गान्२९३दे॑शयामितथाह्य्अहम् ।
Line of ed.: 10 Verse: b र॑ङ् गे२९४नविद्यतेचित्रंनभूमौनचभाजने ।।११८।।

Strophe: 119
Line of ed.: 11 Verse: a स॑त्त्वानांकर्षण्ार्थायरङ् गैश्चित्रंविकल्प्यते२९६ ।
Line of ed.: 12 Verse: b दे॑शनाव्यभिचारंच२९७त॑त्त्वंह्य्अक्षरवर्जितम् ।।११९।।

Strophe: 120
Line of ed.: 13 Verse: a कृ॑त्वाधर्मेष्व्अवस्थानंतत्त्वंदेशेमियोगिनाम् ।
Line of ed.: 14 Verse: b त॑त्त्वंप्रत्यात्मगतिकं कल्प्य२९८क॑ल्पेन२९९व॑र्जितम् ।।१२०।।

Strophe: 121
Line of ed.: 15 Verse: a दे॑शेमिजिनपुत्राणांन्ेयंबालानदेशनाः३०० ।
Line of ed.: 16 Verse: b वि॑चित्राहियथामायादृश्यतेनचविद्यते ।।१२१।।

Strophe: 122
Line of ed.: 17 दे॑शन्ापितथाचित्रादेश्यतेव्यभिचारिणी ।
Verse: a
Page of ed.: 49 Line of ed.: 1 Verse: b दे॑शनाहियद्अन्यस्य३०१त॑द्अन्यस्य्ाप्य्अदेशना ।।
१२२।।
Strophe: 123
Line of ed.: 2 Verse: a आ॑तुरआतुरेयद्वद्भिषग्द्रव्यंप्रयच्छति ।
Line of ed.: 3 Verse: b बु॑द्धाहितद्वत्सत्त्वानांचित्तमात्रंवदन्तिवै ।।१२३।।

Strophe: 124
Line of ed.: 4 Verse: a ता॑र्कि काणाम्३०२अ॑विषयंश्रावकाणांनच्ैवहि ।
Line of ed.: 5 Verse: b यंदेशयन्तिवैनाथाःप्रत्यात्मगतिगोचरम् ।।१२४।।
Strophe: Verse:

Line of ed.: 6 पु॑नर्अपरंमहामतेबोधिसत्त्वेनस्वचित्तदृश्यग्राह्यग्राहकविकल्पगोचरं


Line of ed.: 7 परिज्ञातुकामेनसंगणिका३०३सं॑सर्ग३०४मि॑द्ध३०५नि॑वरण३०६वि॑गतेन
Line of ed.: 8 भवितव्यम् ।प्र॑थममध्यमपश्चाद्रात्रजागरिकायोगम्अनुयुक्ते न३०७
Line of ed.: 9 भ॑वितव्यम् ।कु तीर्थ्यशास्त्र्ाख्यायिकाश्रावकप्रत्येकबुद्धयानलक्षण३०८वि॑रहितेन
Line of ed.: 10 च३०९भ॑वितव्यम् ।
Line of ed.: 11 स्वचित्तदृश्यविकल्पलक्षणगतिंगतेनच३०९भ॑वितव्यंबोधिसत्त्वेन
Line of ed.: 12 महासत्त्वेन ।।
Line of ed.: 13 पु॑नर्अपरंमहामतेबोधिसत्त्वेनमहासत्त्वेनचित्तविज्ञान३१०प्र॑ज्ञालक्षण३११व्य॑वस्थायां
Line of ed.: 14 स्थित्व्ो३१२प॑रिष्ठाद्आर्यज्ञानलक्षणत्रययोगः३१३
Line of ed.: 15 क॑ रणीयः ।त॑त्र्ोपरिष्ठाद्आर्यज्ञानलक्षणत्रयंमहामते
Line of ed.: 16 कतमद्यद्उतनिराभासलक्षणंसर्वबुद्धस्वप्रणिधान्ाधिष्ठानलक्षणं
Line of ed.: 17 प्रत्यात्म्ार्यज्ञानगतिलक्षणंच ।या॑न्य्अधिगम्य
Page of ed.: 50 Line of ed.: 1 योगीखञ्जगर्दभइवचित्तप्रज्ञाज्ञानलक्षणंहित्वा
Line of ed.: 2 जिनसुत्ाष्टमींप्राप्यभूमिं३१४त॑द्उत्तरे ३१५ल॑क्षणत्रयेयोगम्
Line of ed.: 3 आपद्यते ।।
Line of ed.: 4 त॑त्रनिराभासलक्षणंपुनर्महामतेसर्वश्रावकप्रत्येकबुद्धतीर्थ३१६ल॑क्षणपरिचयात्प्रवर्तते ।
Line of ed.: 5 अ॑धिष्ठानलक्षणंपुनर्महामते
Line of ed.: 6 पूर्वबुद्धस्वप्रणिधान्ाधिष्ठानतःप्रवर्तते ।प्र॑त्यात्म्ार्यज्ञानगतिलक्षणं
Line of ed.: 7 पुनर्महामतेसर्वधर्मलक्षण्ानभिनिवेशतो
Line of ed.: 8 माय्ोपमसमाधिकायप्रतिलम्भाद्बुद्धभूमिगतिगमनप्रचारात्
Line of ed.: 9 प्रवर्तते ।ए॑तन्महामतआर्याणांलक्षणत्रयंयेन्ार्येण
Line of ed.: 10 लक्ष३१७त्र॑येणसमन्वागताआर्यास्वप्रत्यात्म्ार्यज्ञानगतिगोचरम्
Line of ed.: 11 अधिगच्छन्ति ।त॑स्मात्तर्हिमहामतआर्यज्ञानलक्षणत्रययोगः
Line of ed.: 12 करणीयः ।।
Line of ed.: 13 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वःपुनर्एवतस्या
Line of ed.: 14 बोधिसत्त्वपर्षदश्चित्त्ाशयविचारम्आज्ञाय्ार्यज्ञानवस्तु३१८प्र॑विचयं
Line of ed.: 15 नामधर्मपर्यायंसर्वबुद्ध्ाधिष्ठान्ाधिष्ठितोभगवन्तं
Line of ed.: 16 परिपृच्छतिस्म ।दे॑शयतुमेभगवान्आर्यज्ञानवस्तुप्रविचयं
Line of ed.: 17 नाम३१९ध॑र्मपर्यायम्अष्ट्ोत्तरपदशतप्रभेद्ाश्रयंयम्३२०
Line of ed.: 18 आ॑श्रित्य३२१त॑थागताअर्हन्तःसम्यक्संबुद्धाबोधिसत्त्वानां
Page of ed.: 51 Line of ed.: 1 महासत्त्वानांस्वसामान्यलक्षणपतितानांपरिकल्पितस्वभावगतिप्रभेदं
Line of ed.: 2 देशयन्ति ।ये॑नपरिकल्पितस्वभावगतिप्रभेदेनसुप्रतिविभाग३२२वि॑द्धेन
Line of ed.: 3 पुद्गलधर्मनैरात्म्यप्रचरं ३२३प्र॑तिविशोध्य
Line of ed.: 4 भूमिषुकृ तविद्यासर्वश्रावकप्रत्येकबुद्धतीर्थ३२४क॑ रध्यानसमाधिसमापत्तिसुखम्
Line of ed.: 5 अतिक्रम्य३२५त॑थागत्ा३२६चि॑न्त्यविषयप्रचारगतिप्रचारं ३२७
Line of ed.: 6 प॑ञ्चधर्मस्वभावगतिविनिवृत्तंतथागतं
Line of ed.: 7 धर्म३२८का॑यंप्रज्ञाज्ञानसुनिबद्धधर्मंमाया३२९वि॑षय्ाभिनिवृत्तं३३०
Line of ed.: 8 स॑र्वबुद्धक्षेत्रतुषितभवन्ाकनिष्ठ्ालय्ोपगंतथागतकायं
Line of ed.: 9 प्रतिलभेरन् ।।
Line of ed.: 10 भ॑गवान्आह ।इ॑हमहामतएके तीर्थ्यास्तीर्थ्यदृष्टयोन्ास्तित्व्ाभिनिविष्टा
Line of ed.: 11 ३३१वि॑कल्पबुद्धिहेतुक्षयस्वभाव्ाभावान्३३२न्ास्ति
Line of ed.: 12 शशस्यविषाणंविकल्पयन्ति ।य॑थाशशविषाणं
Line of ed.: 13 न्ास्त्य्एवंसर्वधर्माः ।।
Line of ed.: 14 अ॑न्येपुनर्महामतेभूतगुण्ाणुद्रव्यसंस्थानसंनिवेशविशेषं३३३
Line of ed.: 15 दृ॑ष्ट्वान्ास्तिशशशृङ् ग्ाभिनिवेश्ाभिनिविष्टा
Line of ed.: 16 अस्तिगोशृङ् गम्इतिकल्पयन्ति ।।तेमहामत
Line of ed.: 17 अन्तद्वयदृष्टिपतिताश्चित्तमात्र्ानवधारितमतयःस्वचित्तधातुविकल्पेन३३४
Line of ed.: 18 तेपुष्णन्तिदेहभोगप्रतिष्ठागतिविकल्पमात्रे
Page of ed.: 52 Line of ed.: 1 महामतेशशशृङ् गंन्ास्त्य्अस्तिविनिवृत्तं३३५नकल्पयेत्३३६
Line of ed.: 2 ३३७त॑थामहामतेसर्वभावानांन्ास्त्य्अस्तिविनिवृत्तं३३८
Line of ed.: 3 नकल्पयितव्यम् ।।
Line of ed.: 4 येपुनर्महामतेन्ास्त्य्अस्तिविनिवृत्ता३३९न्ास्तिशशशृङ् गं
Line of ed.: 5 न३४०क॑ ल्पयन्तितैर्अन्योन्य्ोपेक्षहेतुत्वान्न्ास्तिशशविषाणम्
Line of ed.: 6 इतिनकल्पयितव्यम् ।।आ॑परम्ाणुप्रविचयाद्वस्त्व्अनुपलब्ध३४१भा॑वान्
Line of ed.: 7 महामतआर्यज्ञानगोचरविनिवृत्तम्अस्तिगोशृङ् गम्
Line of ed.: 8 इतिनकल्पयितव्यम् ।।३४२
Line of ed.: 9 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वोभगवन्तम्
Line of ed.: 10 एतद्अवोचत् ।न॑नुभगवन्विकल्पस्य्ाप्रवृत्ति३४३ल॑क्षणंदृष्ट्व्ानुमिमीमहे
Line of ed.: 11 विकल्प्ाप्रवृत्त्य्अपेक्षंतस्यन्ास्तित्वम् ।भ॑गवान्
Line of ed.: 12 आह ।नहिमहामतेविकल्प्ाप्रवृत्त्य्३४४अ॑पेक्षंतस्यन्ास्तित्वम् ।
Line of ed.: 13 त॑त्कस्यहेतोर्विकल्पस्यतत्प्रवृत्तिहेतुत्वात् ।त॑द्विषाण्ाश्रयप्रवृत्तो
Line of ed.: 14 हिमहामतेविकल्पोयस्माद्३४५वि॑षाण्ाश्रयप्रवृत्तो
Line of ed.: 15 महामतेविकल्पस्तस्माद्आश्रयहेतुत्वाद्अन्य्ानन्य३४६वि॑वर्जितत्वान्
Line of ed.: 16 नहितद्अपेक्षं३४७न्ास्तित्वंशशविषाणस्य ।
Line of ed.: 17 य॑दिपुनर्महामतेविकल्पो&न्यःस्याच्छशविषाणाद्अविषाणहेतुकः
Page of ed.: 53 Line of ed.:
1 स्याद्अथ्ानन्यःस्यात्तद्धेतुकत्वाद्आपरम्ाणुप्रविचय्ानुपलब्धेर्
Line of ed.: 2 विषाणाद्अनन्यत्वात्तद्अभावःस्यात् ।त॑द्उभयभाव्ाभावात्
Line of ed.: 3 कस्यकिम्अपेक्ष्यन्ास्तित्वं३४८भ॑वति ।।
Line of ed.: 4 अ॑थन३४९भ॑वतिमहामतअपेक्ष्य३५०न्ास्तित्वंशश३५१वि॑षाणस्य्ास्तित्वम्
Line of ed.: 5 अपेक्ष्यन्ास्तित्वंशशविषाणं३५२नकल्पयितव्यं
Line of ed.: 6 विषमहेतुत्वान्महामतेन्ास्त्य्अस्तित्वंसिद्धिर्नभवति
Line of ed.: 7 न्ास्त्य्अस्तित्ववादिनाम् ।।अ॑न्येपुनर्महामतेतीर्थकरदृष्टयो
Line of ed.: 8 रूपकारणसंस्थान्ाभिनिवेश्ाभिनिविष्टाआकाशभाव्ापरिच्छेदकु शला
Line of ed.: 9 रूपम्आकाशभावविगतंपरिच्छेदंदृष्ट्वाविकल्पयन्ति ।
Line of ed.: 10 आ॑काशम्एवच३५३म॑हामतेरूपम् ।रू॑ पभूत्ानुप्रवेशान्३५४
Line of ed.: 11 म॑हामतेरूपम्एव्ाकाशम् ।आ॑धेय्ाधारव्यवस्थानभावेन
Line of ed.: 12 महामतेरूप्ाकाशकारणयोःप्रविभागःप्रत्येतव्यः ।
Line of ed.: 13 भू॑तानिमहामतेप्रवर्तमानानिपरस्परस्व३५५ल॑क्षणभेदभिन्नान्य्
Line of ed.: 14 आकाशेच्ाप्रतिष्ठितानिनचतेष्व्आकाशं
Line of ed.: 15 न्ास्ति ।ए॑वम्एवशशस्यविषाणंमहामतेगोविषाणम्अपेक्ष्य
Line of ed.: 16 भवति ।गोविषाणंपुनर्महामतअणुशोविभज्यमानं
Line of ed.: 17 पुनर्अप्य्अणवोविभज्यमानाअणुत्व३५६ल॑क्षणेन्ावतिष्ठन्ते ।
Line of ed.: 18 त॑स्यकिम्अपेक्ष्य३५७न्ास्तित्वंभवति ।अ॑थ्ान्यद्अपेक्ष्यवस्तु
Page of ed.: 54 Line of ed.: 1 तद्अप्य्एवं३५८ध॑र्मि ।।
Line of ed.: 2 अ॑थखलुभगवान्पुनर्अपिमहामतिंबोधिसत्त्वंमहासत्त्वम्
Line of ed.: 3 एतद्अवोचत् ।श॑शगोशृङ् ग्ाकाशरूपदृष्टिविकल्पविगतेन
Line of ed.: 4 महामतेभवितव्यम् ।त॑द्अन्यैश्चबोधिसत्त्वैःस्वचित्तदृश्यविकल्प्ा३५९नु॑गम३६०म॑नसा
Line of ed.: 5 चमहामतेभवितव्यम्३६१ ।स॑र्वजिनसुतक्षेत्रमण्डले
Line of ed.: 6 चत्वयास्वचित्तदृश्ययोग्ोपदेशः
Line of ed.: 7 करणीयः ।।
Line of ed.: 8 अ॑थखलुभगवान्तस्यांवेलायाम्इमागाथाअभाषत३६२ ।।

Strophe: 125
Line of ed.: 9 Verse: a दृ॑श्यंनविद्यतेचित्तं३६३चि॑त्तंदृश्यात्प्रवर्तते३६४ ।
Line of ed.: 10 Verse: b दे॑हभोगप्रतिष्ठानम्आलयंख्यायतेनृणाम् ।।१२५।।

Strophe: 126
Line of ed.: 11 Verse: a चि॑त्तंमनश्चविज्ञानंस्वभावंधर्मपञ्चकम् ।
Line of ed.: 12 Verse: b नै॑रात्म्यंद्वितयं३६५शु॑द्धंप्रभाषन्तेविनायकाः ।।१२६।।

Strophe: 127
Line of ed.: 13 Verse: a दी॑र्घह्रस्व्ादिसंबन्धम्अन्योन्यतःप्रवर्तते ।
Line of ed.: 14 Verse: b अ॑स्तित्वसाधकं न्ास्त्य्अस्तिन्ास्तित्वसाधकम् ।।१२७।।
Strophe: 128
Line of ed.: 15 Verse: a अ॑णुशो३६६३६७भ॑ज्यमानंहिन्ैवरूपंविकल्पयेत्३६८ ।
Line of ed.: 16 Verse: b चि॑त्तमात्रंव्यवस्थानंकु दृष्ट्यानप्रसीदति ।।१२८।।

Strophe: 129
Line of ed.: 17 ता॑र्कि काणाम्अविषयः३६९श्रा॑वकाणां३७०नच्ैवहि ।
Verse: a
Page of ed.: 55 Line of ed.: 1 Verse: b यंदेशयन्तिवैनाथाःप्रत्यात्मगतिगोचरम् ।।१२९।।
Strophe: Verse:

Line of ed.: 2 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वःपुनर्अपि३७१


Line of ed.: 3 स्वचित्तदृश्यधाराविशुद्ध्य्अर्थंभगवन्तम्अध्येषतेस्म ।क॑ थं
Line of ed.: 4 भगवन्स्वचित्तदृश्यधाराविशुध्यतियुगपत्क्रमवृत्त्या३७२वा॑ ।
Line of ed.: 5 भ॑गवान्आह ।क्र॑ मवृत्त्यामहामतेस्वचित्तदृश्यधाराविशुध्यति
Line of ed.: 6 नयुगपत् ।त॑द्यथामहामतआम्रपलानि३७३क्र॑ मशः
Line of ed.: 7 पच्यन्तेनयुगपद्एवम्एवमहामतेस्वचित्तदृश्यधारा
Line of ed.: 8 सत्त्वानांक्रमशोविशुध्यतिनयुगपत् ।३७४त॑द्यथा
Line of ed.: 9 महामतेकु म्भकारःक्रमशोभाण्डानिकु रुतेनयुगपद्
Line of ed.: 10 एवम्एवमहामतेतथागतःसत्त्वानांस्वचित्तदृश्यधारां
Line of ed.: 11 क्रमशोविशोधयतिनयुगपत् ।त॑द्यथामहामते
Line of ed.: 12 पृथिव्यांतृणगुल्म्ौषधिवनस्पतयःक्रमवृत्त्याविरोहन्ति
Line of ed.: 13 नयुगपद्एवम्एवमहामतेसत्त्वानांतथागतःक्रमशः
Line of ed.: 14 स्वचित्त३७५दृ॑श्यधारांविशोधयतिनयुगपत् ।त॑द्यथामहामते
Line of ed.: 15 हास्यलास्यगीतवादित्रवीणालेख्ययोग्याःक्रमशःप्रवर्तन्ते
Line of ed.: 16 नयुगपद्एवम्एवमहामतेतथागतःसर्वसत्त्वानां
Line of ed.: 17 क्रमशःस्वचित्तदृश्यधारांविशोधयतिनयुगपत् ।त॑द्यथा
Line of ed.: 18 महामतेदर्पण्ान्तर्गतासर्वरूप्ावभासासंदृश्यन्ते
Page of ed.: 56 Line of ed.: 1 निर्विकल्पायुगपद्एवम्एवमहामतेस्वचित्तदृश्यधारां
Line of ed.: 2 युगपत्तथागतःसर्वसत्त्वानांविशोधयतिनिर्विकल्पां३७६नि॑राभासगोचराम् ।
Line of ed.: 3 त॑द्यथामहामतेसोम्ादित्यमण्डलंयुगपत्
Line of ed.: 4 सर्वरूप्ावभासान्किरणैःप्रकाशयत्य्एवम्एवमहामते
Line of ed.: 5 तथागतःस्वचित्तदृश्यदौष्ठुल्यवासनाविगतानांसत्त्वानां
Line of ed.: 6 युगपद्अचिन्त्यज्ञानजिनगोचरविषयंसंदर्शयति ।त॑द्यथा
Line of ed.: 7 महामतआलयविज्ञानंस्वचित्तदृश्यदेहप्रतिष्ठाभोगविषयं
Line of ed.: 8 युगपद्विभावयत्य्एवम्एवमहामतेनिष्यन्दबुद्धोयुगपत्
Line of ed.: 9 सत्त्वगोचरंपरिपाच्य्ाकनिष्ठभवनविमान्ालययोगं
Line of ed.: 10 योगिनाम्अर्पयति ।त॑द्यथामहामतेधर्मताबुद्धोयुगपन्
Line of ed.: 11 निष्यन्दनिर्माणकिरणैर्विराजतएवम्एवमहामतेप्रत्यात्म्ार्यगतिधर्मलक्षणं
Line of ed.: 12 भाव्ाभावकु दृष्टिविनिवर्तनतयायुगपद्३७७
Line of ed.: 13 वि॑राजते ।।
Line of ed.: 14 पु॑नर्अपरंमहामतेधर्मतानिष्यन्दबुद्धःस्वसामान्यलक्षणपतितात्
Line of ed.: 15 सर्वधर्मात्स्वचित्तदृश्यवासनाहेतुलक्षण्ोपनिबद्धात्
Line of ed.:
16 परिकल्पितस्वभाव्ाभिनिवेशहेतुकान्अतद्आत्मक३७८वि॑विधमायारङ् गपुरुषवैचित्र्य्ाभिनिवेश्ानुपलब्धि
तो३७९म॑हामतेदेशयति ।।
Line of ed.: 17 पु॑नर्अपरंमहामतेपरिकल्पितस्वभाववृत्तिलक्षणं
Line of ed.: 18 परतन्त्रस्वभाव्ा३८०भि॑निवेशतःप्रवर्तते ।त॑द्यथा३८१तृ॑णकाष्ठगुल्मलत्ा३८२श्र॑यान्
Page of ed.: 57 Line of ed.: 1 मायाविद्यापुरुषसंयोगात्सर्वसत्त्व३८३रू॑ पधारिणं३८४
Line of ed.: 2 मा॑यापुरुषविग्रहम्अभिनिष्पन्न्ैकसत्त्व३८५श॑रीरंविविधकल्पविकल्पितं
Line of ed.: 3 ख्यायतेतथा३८६ख्या॑यन्अपिमहामते
Line of ed.: 4 तद्आत्मकोनभवत्य्एवम्एवमहामते३८७प॑रतन्त्रस्वभावेपरिकल्पितस्वभावे
Line of ed.: 5 विविधविकल्पचित्तविचित्रलक्षणंख्यायते ।
Line of ed.: 6 व॑स्तुपरिकल्पलक्षण्ाभिनिवेशवासनात्परिकल्पयन्
Line of ed.: 7 महामतेपरिकल्पितस्वभावलक्षणंभवति ।ए॑षामहामते
Line of ed.: 8 निष्यन्दबुद्धदेशना ।ध॑र्मताबुद्धःपुनर्महामते
Line of ed.: 9 चित्तस्वभावलक्षणविसंयुक्तांप्रत्यात्म्ार्यगतिगोचरव्यवस्थां
Line of ed.: 10 करोति ।नि॑र्मितनिर्माणबुद्धःपुनर्महामते
Line of ed.: 11 दानशील३८८ध्या॑नसमाधिचित्रप्रज्ञाज्ञानस्कन्धधात्व्आयतनविमोक्षविज्ञानगतिलक्षणप्रभेदप्रचारं
Line of ed.: 12 व्यवस्थापयति ।ती॑र्थ्यदृष्ट्या३८९चरूप्यसमतिक्रमण३९०ल॑क्षणं
Line of ed.: 13 देशयति ।ध॑र्मताबुद्धःपुनर्महामते
Line of ed.: 14 निरालम्बआलम्ब३९१वि॑गतंसर्वक्रिय्ेन्द्रिय३९२प्र॑माणलक्षणविनिवृत्तम्३९३
Line of ed.: 15 अ॑विषयंबालश्रावकप्रत्येकबुद्धतीर्थकर्ात्मक३९४ल॑क्षण्ाभिनिवेश्ाभिनिविष्टानाम् ।
Line of ed.: 16 त॑स्मात्तर्हिमहामतेप्रत्यात्म्ार्यगतिविशेषलक्षणे
Line of ed.: 17 योगःकरणीयः ।स्वचित्तलक्षणदृश्यविनिवृत्तिदृष्टिना
Page of ed.: 58 Line of ed.: 1 चतेभवितव्यम् ।।
Line of ed.: 2 पु॑नर्अपरंमहामतेद्विविधंश्रावकयाननयप्रभेदलक्षणं
Line of ed.: 3 यद्उतप्रत्यात्म्ार्य्ाधिगमविशेषलक्षणंच३९५भा॑वविकल्पस्वभाव्ाभिनिवेशलक्षणं
Line of ed.: 4 च३९५ ।त॑त्रमहामतेप्रत्यात्म्ार्य्ाधिगमविशेषलक्षणं
Line of ed.: 5 श्रावकाणांकतमद्यद्उतशून्यत्ानात्मदुःख्ानित्यविषयसत्यवैराग्य्ोपशमात्
Line of ed.: 6 स्कन्धधात्व्आयतनस्वसामान्यलक्षण३९६वा॑ह्य्ार्थ३९७वि॑नाशलक्षणाद्३९७
Line of ed.: 7 य॑थाभूतपरिज्ञानाच्चित्तं
Line of ed.: 8 समाधीयते ।स्वचित्तम्समाधाय३९८स॑माद्
Line of ed.: 9 ध्यानविमोक्षसमाधिमार्गपलसमापत्तिविमुक्ति३९९वा॑सन्ाचिन्त्यपरिणति४००च्यु॑तिविगतं
Line of ed.: 10 प्रत्यात्म्ार्यगतिलक्षण३९६सु॑खविहारंमहामतअधिगच्छन्ति४०१
Line of ed.: 11 श्रा॑वकाः४०२ ।ए॑तन्महामते४०३श्रा॑वकाणांप्रत्यात्म्ार्यगति४०४ल॑क्षणम् ।
Line of ed.: 12 ए॑तद्धिमहामतेश्रावकाणांप्रत्यात्म्ार्य्ाधिगमविहारसुखम्
Line of ed.: 13 अधिगम्यबोधिसत्त्वेनमहासत्त्वेन
Line of ed.: 14 निरोधसुखंसमापत्तिसुखंचसत्त्वक्रिय्ापेक्षयापूर्वस्वप्रणिधान्ाभिनिर्हृततया
Line of ed.: 15 चनसाक्षात्करणीयम् ।ए॑तन्
Line of ed.: 16 महामतेश्रावकाणांप्रत्यात्म्ार्यगतिलक्षण४०५सु॑खंयत्रबोधिसत्त्वेन
Line of ed.: 17 महासत्त्वेन४०६प्र॑त्यात्म्ार्यगतिलक्षणसुखेनशिक्षितव्यम् ।
Page of ed.: 59 Line of ed.: 1 भा॑वविकल्पस्वभाव्ाभिनिवेशःपुनर्महामते
Line of ed.: 2 श्रावकाणांकतमोयद्उत४०७नी॑लपीत्ोष्णद्रवचलकठिनानि
Line of ed.: 3 महाभूतान्य्अक्रियाप्रवृत्तानिस्वसामान्यलक्षणयुक्त्य्४०८आ॑गमप्रमाणसुविनिबद्धानि
Line of ed.: 4 दृष्ट्वातत्स्वभाव्ाभिनिवेशविकल्पः
Line of ed.: 5 प्रवर्तते ।ए॑तन्महामतेबोधिसत्त्वेन्ाधिगम्यव्यावर्तयितव्यम् ।
Line of ed.: 6 ध॑र्मनैरात्म्यलक्षण्ानुप्रवेशतयापुद्गलनैरात्म्यलक्षणदृष्टिं
Line of ed.: 7 निवार्य४०९भू॑मिक्रम्ानुसंधौप्रतिष्ठापयितव्यम् ।
Line of ed.: 8 ए॑तन्महामते४१०श्रा॑वकाणांभावविकल्पस्वभाव्ाभिनिवेशलक्षणं
Line of ed.: 9 यद्उक्तम्इदंतत्प्रत्युक्तम् ।।
Line of ed.: 10 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वोभगवन्तम्
Line of ed.: 11 एतद्अवोचत् ।नि॑त्यम्अचिन्त्यंचभगवताप्रत्यात्म्ार्यगतिगोचरं
Line of ed.: 12 परम्ार्थगोचरंचप्रभाषितम् ।न॑नुभगवन्तीर्थकरा
Line of ed.: 13 अपिनित्य्ाचिन्त्यवादिनःकारणानाम् ।भ॑गवान्
Line of ed.: 14 आह ।नमहामतेतीर्थकराणां४११का॑रणस्यनित्य्ाचिन्त्यतां४१२
Line of ed.: 15 प्रा॑प्नोति ।त॑त्कस्यहेतोस्तीर्थकराणां४१३म॑हामतेनित्य्ाचिन्त्यं४१४
Line of ed.: 16 नहेतुस्व४१५ल॑क्षणयुक्तम् ।य॑स्यमहामतेनित्य्ाचिन्त्यं
Line of ed.: 17 नहेतुस्वलक्षणयुक्तं तत्कथंके न्ाभिव्यज्यते४१६
Page of ed.: 60 Line of ed.: 1 नि॑त्यम्अचिन्त्यम्इति ।नि॑त्य्ाचिन्त्य४१७वा॑दःपुनर्महामतेयदि
Line of ed.: 2 हेतुस्वलक्षणयुक्तः४१८स्या॑न्नित्यं४१९का॑रण्ाधीन४२०हे॑तुलक्षणत्वान्
Line of ed.: 3 नित्यम्अचिन्त्यं४२१नभवति ।म॑मतु४२२म॑हामतेपरम्ार्थनित्य्ाचिन्त्यं
Line of ed.: 4 परम्ार्थलक्षणहेतुयुक्तं ४२३भा॑व्ाभावविगतं४२४प्र॑त्यात्म्ार्य्ाधिगमलक्षणत्वाल्४२५
Line of ed.: 5 ल॑क्षणवत्परम्ार्थज्ञानहेतुत्वाच्चहेतुमद्
Line of ed.: 6 भाव्ाभावविगतत्वात्कृ तक्ाकाशनिर्वाण४२६नि॑रोधदृष्ट्ान्तसाधर्म्यान्४२७
Line of ed.: 7 नि॑त्यम् ।अ॑तएतन्४२८म॑हामतेतीर्थकर४२९नि॑त्य्ाचिन्त्यवादतुल्यं
Line of ed.: 8 नभवति ।नि॑त्य्ाचिन्त्यत्ैव्ेयंमहामतेतथागतानां
Line of ed.: 9 प्रत्यात्म्ार्यज्ञान्ा४३०धि॑गमतथता४३१ ।त॑स्मात्तर्हिमहामते
Line of ed.: 10 बोधिसत्त्वेन४३२म॑हासत्त्वेन४३२नि॑त्य्ाचिन्त्यप्रत्यात्म्ार्यज्ञान्ाधिगमाय
Line of ed.: 11 योगःकरणीयः ।पु॑नर्अपरंमहामतेनित्य्ाचिन्त्यता
Line of ed.: 12 तीर्थ४३३क॑ राणाम्अनित्यभावविलक्षणहेतुत्वान्न४३४स्वकृ तहेतुलक्षणप्रभावितत्वान्
Line of ed.: 13 नित्यम्४३५ ।य॑दिपुनर्महामतेतीर्थ४३३क॑ राणां
Line of ed.: 14 नित्य्ाचिन्त्यताकृ तकभाव्ाभावाद्४३६अ॑नित्यतांदृष्ट्व्ानुमान४३७
Line of ed.: 15 बु॑द्ध्यानित्यं४३८स॑माप्यते ।४३९ते॑न्ैवहेतुनामम्ापि४४०
Page of ed.: 61 Line of ed.: 1 म॑हामतेकृ तकभाव्ाभावाद्४४१अ॑नित्यतांदृष्ट्वानित्यम्
Line of ed.: 2 अहेत्ूपदेशात् ।।
Line of ed.: 3 य॑दिपुनर्महामतेहेतुलक्षणसंयुक्तं नित्य्ाचिन्त्यता४४२
Line of ed.: 4 ती॑र्थकराणांहेतुभाव४४३स्वलक्षणभाव्ाभावाच्४४४छ॑शविषाणतुल्या४४५
Line of ed.: 5 म॑हामतेनित्य्ाचिन्त्यता४४२वा॑ग्विकल्पमात्राच४४६म॑हामते
Line of ed.: 6 तीर्थकराणांप्रसज्यते४४७ ।त॑त्कस्यहेतोर्यद्उतवाग्विकल्पमात्रं
Line of ed.: 7 हिमहामतेशशविषाणम्४४८स्व४४९हे॑तुलक्षण्ाभावत् ।
Line of ed.: 8 म॑मतुमहामतेनित्य्ाचिन्त्यता४४२प्र॑त्यात्म्ार्य्ाधिगमलक्षणहेतुत्वात्
Line of ed.: 9 कृ तकभाव्ाभाववर्जितत्वान्नित्यंनबाह्यभाव्ाभावनित्य्ानित्य्ानुप्रमाणान्
Line of ed.: 10 नित्यम्४५० ।य॑स्यपुनर्महामते
Line of ed.: 11 बाह्य्ा४५१भा॑वान्नित्य्ानुमानान्नित्य्ाचिन्त्यत्वान्नित्यं४५२त॑स्या
Line of ed.: 12 नित्य्ाचिन्त्यतायास्वहेतुलक्षणंनजानीते ।प्र॑त्यात्म्ाधिगम्ार्यज्ञानगोचरलक्षणं
Line of ed.: 13 बहिर्धातेमहामत
Line of ed.: 14 असंकथ्याः ।।
Line of ed.: 15 पु॑नर्अपरंमहामतेसंसारविकल्पदुःखभयभीतानिर्वाणम्
Line of ed.: 16 अन्वेषन्तेसंसारनिर्वाणयोर्अविशेषज्ञासर्वभावविकल्प्ाभावाद्
Line of ed.: 17 इन्द्रियाणाम्अनागतविषय्ोपरमाच्च४५३म॑हामते
Page of ed.: 62 Line of ed.: 1 निर्वाणंविकल्पयन्ति४५४नप्रत्यात्मगतिविज्ञान्ालयं४५५प॑रावृत्तिपूर्वकं
Line of ed.: 2 महामते ।अ॑तस्ते४५६म॑हामते४५६मो॑हपुरुषायानत्रयवादिनो
Line of ed.: 3 भवन्तिनचित्तमात्रगतिनिराभासवादिनः ।
Line of ed.: 4 अ॑तस्तेमहामतअतीत्ानागतप्रत्युत्पन्नानांतथागतानां
Line of ed.: 5 स्वचित्तदृश्यगोचर्ानभिज्ञाबाह्यचित्तदृश्यगोचर्ाभिनिविष्टास्
Line of ed.: 6 तेसंसारगतिचक्रे पुनर्महामतेचङ् क्राम्यन्ते४५७ ।।
Line of ed.: 7 पु॑नर्अपरंमहामत४५८अ॑नुत्पन्नान्सर्वधर्मान्अतीत्ानागतप्रत्युत्पन्नास्४५९
Line of ed.: 8 त॑थागताभाषन्ते ।त॑त्कस्यहेतोर्यद्उतस्वचित्तदृश्यभाव्ाभावात्
Line of ed.: 9 सद्असतोर्उत्पत्तिविरहितत्वान्महामतअनुत्पन्ना
Line of ed.: 10 सर्वभावाःशशहयखर्ौष्ट्रविषाणतुल्यामहामते४६०
Line of ed.: 11 स॑र्वधर्माबालपृथग्जन्ाभूतपरिकल्पितस्वभावविकल्पितत्वान्
Line of ed.: 12 महामतअनुत्पन्नासर्वभावाः ।प्र॑त्यात्म्ार्यज्ञानगतिगोचरो
Line of ed.: 13 हिमहामतेसर्वभावस्वभावलक्षण्ोत्पादोन
Line of ed.: 14 बालपृथग्जन४६१वि॑कल्पद्वयगोचरस्वभावः ।दे॑हभोगप्रतिष्ठागतिस्वभावलक्षणं
Line of ed.: 15 महामतआलयविज्ञानग्राह्यग्राहकलक्षणेन
Line of ed.: 16 प्रवर्तमानंबालाउत्पादस्थितिभङ् गदृष्टि४६२द्व॑यपतित्ाशया
Line of ed.: 17 उत्पादं४६३स॑र्वभावानांसद्असतोर्विकल्पयन्ति ।
Page of ed.: 63 Line of ed.: 1 अ॑त्रतेमहामते४६४यो॑गःकरणीयः ।।
Line of ed.: 2 पु॑नर्अपरंमहामतेपञ्च्ाभिसमय४६५गो॑त्राणिकतमानि
Line of ed.: 3 पञ्चयद्उतश्रावकयान्ाभिसमयगोत्रंप्रत्येकबुद्धयान्ाभिसमयगोत्रं
Line of ed.: 4 तथागतयान्ाभिसमयगोत्रम्अनियत्ैकतरगोत्रम्
Line of ed.: 5 अगोत्रंचपञ्चमम् ।क॑ थं४६६पु॑नर्महामतेश्रावकयान्ाभिसमयगोत्रं
Line of ed.: 6 प्रत्येतव्यम् ।यःस्कन्धधात्व्आयतनस्वसामान्यलक्षणपरिज्ञान्ाधिगमे
Line of ed.: 7 देश्यमानेरोम्ाञ्चिततनुर्भवति ।
Line of ed.: 8 ल॑क्षणपरिचयज्ञानेच्ास्यबुद्धिःप्रस्कन्दतिनप्रतीत्यसमुत्पाद्ाविनिर्भागलक्षणपरिचये ।
Line of ed.: 9 इ॑दंमहामतेश्रावकयान्ाभिसमयगोत्रम् ।यः४६७श्रा॑वकयान्ाभिसमयं४६८
Line of ed.: 10 दृ॑ष्ट्वाषट्पञ्चम्यांभूमौपर्युत्थानक्लेशप्रहीणो४६९वा॑सनक्लेश्ाप्रहीणो
Line of ed.: 11 &चिन्त्यच्युतिगतःसम्यक्सिंहनादंनदति ।क्षी॑णा
Line of ed.: 12 मेजातिर्उषितंब्रह्मचर्यम्इत्य्४७०ए॑वम्आदिनिगद्यपुद्गलनैरात्म्यपरिचयाद्४७१
Line of ed.: 13 या॑वन्निर्वाणबुद्धिर्भवति ।।
Line of ed.: 14 अ॑न्येपुनर्महामतआत्मसत्त्वजीवपोषपुरुषपुद्गलसत्त्व्ावबोधान्
Line of ed.: 15 निर्वाणम्अन्वेषन्ते४७२ ।अ॑न्येपुनर्महामतेकारण्ाधीनान्४७३
Line of ed.: 16 स॑र्वधर्मान्४७४दृ॑ष्ट्वानिर्वाणगति४७५बु॑द्धयोभवन्ति ।ध॑र्मनैरात्म्यदर्शन्ाभावान्
Page of ed.: 64 Line of ed.: 1 न्ास्तिमोक्षोमहामते ।ए॑षा४७६म॑हामते
Line of ed.: 2 श्रावकयान्ाभिसमय४७७गो॑त्रकस्य्ानिर्याणनिर्याणबुद्धिः ।अ॑त्र
Line of ed.: 3 तेमहामतेकु दृष्टिव्यावृत्त्य्अर्थं४७९यो॑गःकरणीयः ।।
Line of ed.: 4 त॑त्र४८०म॑हामतेप्रत्येकबुद्धयान्ाभिसमय४८१गो॑त्रकःयः४८२यःप्रत्येक्ाभिसमये४८३
Line of ed.: 5 दे॑श्यमानअश्रुहृष्टरोम्ाञ्चिततनुर्भवति ।अ॑संसर्गप्रत्ययाद्
Line of ed.: 6 भाव्ाभिनिवेशबहु४८४वि॑विधस्वकायवैचित्र्यर्द्धि४८५व्य॑स्तयमक४८५प्रा॑तिहार्यदर्शने
Line of ed.: 7 निर्दिश्यमानअनुनीयतेसप्रत्येकबुद्धयान्ाभिसमयगोत्रक
Line of ed.: 8 इतिविदित्वाप्रत्येकबुद्धयान्ाभिसमय्ानुरूपा
Line of ed.: 9 कथाकरणीया ।ए॑तन्महामतेप्रत्येकबुद्धयान्ाभिसमय४८६गो॑त्रकस्य
Line of ed.: 10 लक्षणम् ।।
Line of ed.: 11 त॑त्रमहामतेतथागतयान्ाभिसमयगोत्रंत्रिविधंयद्
Line of ed.: 12 उतस्वभावनिःस्वभाव४८७ध॑र्म्ाभिसमयगोत्रम्अधिगमस्वप्रत्यात्म्ार्य्ाभिसमयगोत्रं
Line of ed.: 13 बाह्यबुद्धक्षेत्र्ाउदार्य्ाभिसमयगोत्रंच ।
Line of ed.:
14 य॑दापुनर्महामतेत्रयाणाम्अप्य्एषाम्अन्यतमेदेश्यमानेस्वचित्त४८८दृ॑श्यदेह्ालयभोगप्रतिष्ठ्ाचिन्त्यविषयदेश्यमा
ने
Line of ed.: 15 न्ोत्त्रसति
Line of ed.: 16 नसंत्रसतिनसंत्रासम्आपद्यतेवेदितव्यम्अयंतथागतयान्ाभिसमयगोत्रक
Line of ed.: 17 इति ।ए॑तन्महामतेतथागतयान्ाभिसमयगोत्रकस्य
Page of ed.: 65 Line of ed.: 1 लक्षणम् ।।
Line of ed.: 2 अ॑नियतगोत्रकःपुनर्महामतेत्रिष्व्अप्य्एतेषुदेश्यमानेषु
Line of ed.: 3 यत्र्ानुनीयतेतत्र्ानुयोज्यः४८९स्या॑त् ।प॑रिकर्मभूमिर्इयं
Line of ed.: 4 महामतेगोत्रव्यवस्थानिराभासभूम्य्अवक्रमणतयाव्यवस्था
Line of ed.: 5 क्रियते ।प्र॑त्यात्म्ालयेतुस्वक्लेशवासनाशुद्धस्यधर्मनैरात्म्यदर्शनात्
Line of ed.: 6 समाधिसुखविहारंप्राप्यश्रावकोजिनकायतां
Line of ed.: 7 प्रतिलप्स्यते ।।
Line of ed.: 8 अ॑थखलु४९०भ॑गवान्तस्यांवेलायाम्इमागाथाअभाषत ।।

Strophe: 130
Line of ed.: 9 Verse: a स्रो॑तआपत्ति४९१आ॑पत्पलंच्ैवसकृ द्आगामिनस्तथा४९२ ।
Line of ed.: 10 Verse: b अ॑नागामिपलंच्ैव्ार्हत्त्वंचित्तविभ्रमम् ।।१३०।।

Strophe: 131
Line of ed.: 11 Verse: a त्रियानम्एकयानंच्ायानं४९३चवदाम्य्अहम् ।
Line of ed.: 12 Verse: b बा॑लानां४९४म॑न्दबुद्धीनाम्आर्याणांचविविक्तताम्४९५ ।।१३१।।

Strophe: 132
Line of ed.: 13 Verse: a द्वा॑रंहिपरम्ार्थस्यविज्ञप्तिद्वयवर्जिता४९६ ।
Line of ed.: 14 Verse: b या॑नत्रयव्यवस्थानंनिराभासेस्थिते४९७कु॑तः४९८ ।।१३२।।

Strophe: 133
Line of ed.: 15 Verse: a ध्या॑नानिच्ाप्रमाणान्य्आरूप्याश्चसमाधयः ।
Line of ed.: 16 Verse: b सं॑ज्ञानिरोधोनिखिलंचित्त४९९मा॑त्रेन५००वि॑द्यते ।।१३३।।
Strophe: Verse:

Line of ed.: 17 त॑त्र्ेच्छन्तिकानांपुनर्महामतअनिच्छन्तिकतामोक्षं


Page of ed.: 66 Line of ed.:
1 के नप्रवर्ततेयद्उतसर्वकु शलमूल्ोत्सर्गतश्चसत्त्व्ानादिकालप्रणिधानतश्
Line of ed.: 2 च ।त॑त्रसर्वकु शलमूल्ोत्सर्गःकतमो
Line of ed.: 3 यद्उतबोधिसत्त्वपिटकनिक्षेपो&भ्याख्यानं५०१चन्ैतेसूत्र्ान्तविनयमोक्ष्ानुकू ला
Line of ed.: 4 इतिब्रुवतःसर्वकु शलमूल्ोत्सर्गत्वान्
Line of ed.: 5 ननिर्वायति५०२ ।।द्वि॑तीयःपुनर्महामतेबोधिसत्त्वो
Line of ed.: 6 महासत्त्वएवंभवप्रणिधान्ोपायपूर्वकत्वान्न्ापरिनिर्वृतैः
Line of ed.: 7 सर्वसत्त्वैःपरिनिर्वास्याम्ीतिततो५०३नपरिनिर्वाति ।ए॑तन्५०४
Line of ed.: 8 म॑हामतअपरिनिर्वाणधर्मकाणांलक्षणंयेन्ेच्छन्तिक५०५ग॑तिं
Line of ed.: 9 समधिगच्छन्ति५०६ ।।
Line of ed.: 10 पु॑नर्अपिमहामतिर्आह ।क॑ तमो&त्रभगवन्अत्यन्ततोन
Line of ed.: 11 परिनिर्वाति ।भ॑गवान्आह ।बो॑धिसत्त्व्ेच्छन्तिको&त्रमहामत
Line of ed.: 12 आदिपरिनिर्वृतान्सर्वधर्मान्विदित्व्ात्यन्ततोनपरिनिर्वाति ।
Line of ed.: 13 न५०७पु॑नःसर्वकु शलमूल्ोत्सर्ग्ेच्छन्तिकः ।।
Line of ed.: 14 स॑र्वकु शलमूल्ोत्सर्ग्ेच्छन्तिको५०८हिमहामतेपुनर्अपितथागत्ाधिष्ठानात्
Line of ed.: 15 कदाचित्कर्हिचित्कु शलमूलान्व्युत्थापयति ।
Line of ed.: 16 त॑त्कस्यहेतोर्यद्उत्ापरित्यक्ताहिमहामतेतथागतानांसर्वसत्त्वाः ।
Line of ed.: 17 अ॑त५०९ए॑तस्मात्कारणान्महामतेबोधिसत्त्व्ेच्छन्तिको
Page of ed.: 67 Line of ed.: 1 नपरिनिर्वात्ीति ।।
Line of ed.: 2 पु॑नर्अपरंमहामतेबोधिसत्त्वेनमहासत्त्वेनस्वभावलक्षणत्रयकु शलेन
Line of ed.: 3 भवितव्यम् ।त॑त्रमहामतेपरिकल्पितस्वभावोनिमित्तात्प्रवर्तते ।क॑ थंपुनर्महामतेपरिकल्पितस्वभावो
Line of ed.: 4 निमित्तात्प्रवर्तते ।त॑त्रमहामतेपरतन्त्रस्वभावो५१०
Line of ed.: 5 व॑स्तुनिमित्तलक्षण्ाकारःख्यायते ।त॑त्रमहामते
Line of ed.: 6 वस्तुनिमित्तलक्षण्ाभिनिवेशःपुनर्द्विप्रकारः ।प॑रिकल्पितस्वभावं
Line of ed.: 7 व्यवस्थापयन्तितथागताअर्हन्तःसम्यक्संबुद्धा
Line of ed.: 8 नाम्ाभिनिवेशलक्षणेनचनाम५११व॑स्तुनिमित्त्ाभिनिवेशलक्षणेन
Line of ed.: 9 च ।त॑त्रवस्तुनिमित्त्ाभिनिवेशलक्षणं
Line of ed.: 10 पुनर्महामतेयद्उत्ाध्यात्मबाह्यधर्म्ाभिनिवेशः५१२ ।नि॑मित्त५१३ल॑क्षण्ाभिनिवेशः
Line of ed.: 11 पुनर्यद्उत५१४ते॑ष्व्एव्ाध्यात्मिकबाह्येषु
Line of ed.: 12 धर्मेषुस्वसामान्यलक्षणपरिज्ञान्ावबोधः ।ए॑तन्महामते
Line of ed.: 13 द्विप्रकारं ५१५प॑रिकल्पित५१६स्वभावस्यलक्षणम् ।य॑द्आश्रय्ालम्बनात्
Line of ed.: 14 प्रवर्ततेतत्परतन्त्रम् ।त॑त्रमहामतेपरिनिष्पण्ण५१७स्वभावः
Line of ed.: 15 कतमोयद्उतनिमित्तनामवस्तुलक्षणविकल्प५१८वि॑रहितं५१९
Line of ed.: 16 त॑थत्ार्यज्ञानगतिगमनप्रत्यात्म्ार्यज्ञानगतिगोचरएष
Page of ed.: 68 Line of ed.: 1 महामतेपरिनिष्पण्ण५२०स्वभावस्तथागतगर्भहृदयम् ।।
Line of ed.: 2 अ॑थखलु५२१भ॑गवान्तस्यांवेलायाम्इमांगाथाम्अभाषत ।।

Strophe: 134
Line of ed.: 3 Verse: a नि॑मित्तंनामसंकल्पःस्वभावद्वयलक्षणम् ।
Line of ed.: 4 Verse: b स॑म्यग्ज्ञानंहितथतापरिनिष्पण्ण५२०ल॑क्षणम् ।।१३४।।
Strophe: Verse:

Line of ed.: 5 ए॑षमहामतेपञ्चधर्मस्वभावलक्षणप्रविचयोनामधर्मपर्यायः


Line of ed.: 6 प्रत्यात्म्ार्यज्ञानगतिगोचरोयत्र५२२त्व॑य्ान्यैश्चबोधिसत्त्वैः
Line of ed.: 7 शिक्षितव्यम् ।।
Line of ed.: 8 पु॑नर्अपरंमहामतेबोधिसत्त्वेनमहासत्त्वेननैरात्म्यद्वयलक्षणप्रविचयकु शलेन
Line of ed.: 9 भवितव्यम् ।त॑त्रमहामतेकतमन्
Line of ed.:
10 नैरात्म्यद्वयलक्षणंयद्उत्ात्म्ात्मीयरहित५२३स्क॑ न्धधात्व्आयतनकदम्बकम्५२४अ॑ज्ञानकर्मतृष्णाप्रभवं
Line of ed.: 11 चक्षुषारूप्ा५२५दिग्रहण्ा५२६भि॑निवेशात्५२७
Line of ed.: 12 प्र॑वर्तमानंविज्ञानंसर्व्ेन्द्रियैःस्वचित्तदृश्यभाजन५२८दे॑ह्ालय५२९स्वचित्तविकल्पविकल्पितं
Line of ed.: 13 विज्ञापयति ।न॑दीवीजदीपवायुमेघसदृश५३०क्ष॑णपरम्पराभेदभिन्नं५३१
Line of ed.: 14 च॑पलं५३२वा॑नरमक्षिकासदृशम्अचौक्षम्अचौक्षविषय५३३चा॑र्य्अनाथो५३४&न॑लइव्ातृप्तम्
Page of ed.: 69 Line of ed.:
1 अनादिकालप्रपञ्चविषयवासना५३५र॑हितम्५३६अ॑रघट्टचक्र५३७य॑न्त्रचक्रवत्
Line of ed.: 2 संसारभवगतिचक्रे विचित्रदेहरूपधारि५३८मा॑यावेताल५३९य॑न्त्रप्रतिमं
Line of ed.: 3 प्रवर्तमानंप्रवर्तते ।य॑द्अत्रमहामतेलक्षणकौशलज्ञानम्इदम्उच्यतेपुद्गलनैरात्म्यज्ञानम् ।।
Line of ed.: 4 त॑त्रमहामतेधर्मनैरात्म्यज्ञानंकतमद्यद्उतस्कन्धधात्व्आयतनानां
Line of ed.: 5 परिकल्पितलक्षणस्वभाव्ावबोधः ।य॑थामहामते
Line of ed.: 6 स्कन्धधात्व्आयतनान्य्आत्मविरहितानि५४०स्क॑ न्धसमूहमात्रं५४१
Line of ed.: 7 हे॑तुकर्मतृष्णासूत्र्ोपनिबद्धम्५४२अ॑न्योन्यप्रत्ययतयाप्रवर्तते
Line of ed.: 8 निरीहंतथास्कन्धाअपिमहामतेस्वसामान्यलक्षणविरहिता
Line of ed.: 9 अभूतपरिकल्पलक्षणविचित्रप्रभाविताबालैर्
Line of ed.: 10 विकल्प्यन्ते५४३नत्व्आर्यैः ।
Line of ed.: 11 चि॑त्तमनोमनोविज्ञान५४४प॑ञ्चधर्मस्वभावरहितान्
Line of ed.: 12 महामतेसर्वधर्मान्विभावयन्बोधिसत्त्वोमहासत्त्वो
Line of ed.: 13 धर्मनैरात्म्यकु शलोभवति ।ध॑र्मनैरात्म्यकु शलःपुनर्
Line of ed.: 14 महामतेबोधिसत्त्वोमहासत्त्वोनचिरात्५४५प्र॑थमांबोधिसत्त्वभूमिं५४६
Line of ed.: 15 नि॑राभासप्रविचयांप्रतिलभते ।
भू॑मिलक्षणप्रविचय्ावबोधात्प्रमुदित्ानन्तरम्अनुपूर्वं५४७न॑वसुभूमिषु
Line of ed.: 16 कृ तविद्यामहाधर्ममेधांप्रतिलभते ।सतस्यांप्रतिष्ठितो
Page of ed.: 70 Line of ed.: 1 &नेकरत्नमुक्त्ोपशोभितेमहा५४८प॑द्मराजेपद्मकृ तौमहारत्नविमाने
Line of ed.: 2 मायास्वभावगोचरपरिचय्ाभिनिर्वृतेनिषण्णस्५४९
Line of ed.: 3 त॑द्अनुरूपैर्जिनपुत्रैःपरिवृतःसर्वबुद्धक्षेत्र्ागतैर्बुद्धपाण्य्अभिषेकै श्
Line of ed.: 4 चक्रवर्तिपुत्रवद्अभिषिच्यतेबुद्ध५५०सु॑तभूमिम्अतिक्रम्यप्रत्यात्म्ार्यधर्मगतिगमनत्वात्
Line of ed.: 5 तथागतोधर्मकायवशवर्तीभविष्यति
Line of ed.: 6 धर्मनैरात्म्यदर्शनात् ।ए॑तन्महामतेसर्वधर्मनैरात्म्यलक्षणम् ।
Line of ed.: 7 अ॑त्रते५५१म॑हामतेशिक्षितव्यम्अन्यैश्चबोधिसत्त्वैर्
Line of ed.: 8 महासत्त्वैः ।।
Line of ed.: 9 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वःपुनर्अपि
Line of ed.: 10 भगवन्तम्एतद्अवोचत् ।स॑मारोप्ापवादलक्षणंमेभगवान्
Line of ed.: 11 देशयतुयथ्ाहंच्ान्येचबोधिसत्त्वासमारोप्ापवादकु दृष्टिवर्जितमतयः
Line of ed.: 12 क्षिप्रम्अनुत्तरांसम्यक्संबोधिम्अभिसंबुध्येरन् ।
Line of ed.: 13 अ॑भिसंबुध्यशाश्वतसमारोप्ापवाद्ोच्छेददृष्टिविवर्जितास्
Line of ed.: 14 तवबुद्धनेत्रींन्ापवदिष्यन्ते ।।
Line of ed.: 15 अ॑थखलुभगवान्पुनर्अपिमहामतेर्बोधिसत्त्वस्यमहासत्त्वस्य्ाध्येषणांविदित्व्ेमांगाथाम्
Line of ed.: 16 अभाषत ।।

Strophe: 135
Line of ed.: 17 Verse: a स॑मारोप्ापवादोहिचित्तमात्रेनविद्यते ।
Line of ed.: 18 Verse: b दे॑हभोगप्रतिष्ठ्ाभंयेचित्तंन्ाभिजानते५५२ ।
Line of ed.: 19 Verse: c स॑मारोप्ापवादेषुतेचरन्त्य्अविपश्चिताः ।।१३५।।
Strophe: Verse:

Page of ed.: 71

Line of ed.: 1 अ॑थखलु५५३भ॑गवान्एतम्एवगाथ्ार्थम्उद्योतयन्५५४पु॑नर्अप्य्एतद्


Line of ed.: 2 अवोचत् ।च॑तुर्विधोमहामतअसत्समारोपःकतमश्चतुर्विधो
Line of ed.: 3 यद्उत्ासल्लक्षण५५५स॑मारोपो&सद्दृष्टिसमारोपो&सद्धेतुसमारोपो
Line of ed.: 4 &सद्भावसमारोपः ।ए॑षहिमहामतेचतुर्विधः
Line of ed.: 5 समारोपः ।।
Line of ed.: 6 अ॑पवादःपुनर्महामतेकतमो५५६य॑द्उत्ास्य्ैवकु दृष्टिसमारोपस्य्ानुपलब्धि
Line of ed.: 7 प्रविचय्ाभावाद्अपवादोभवति ।ए॑तद्धि
Line of ed.: 8 महामतेसमारोप्ापवादस्यलक्षणम् ।।
Line of ed.: 9 पु॑नर्अपरंमहामतअसल्लक्षण५५५स॑मारोपस्य५५७ल॑क्षणंकतमद्
Line of ed.: 10 यद्उतस्कन्धधात्व्आयतनानाम्५५८अ॑सत्स्वसामान्यलक्षण्ाभिनिवेश
Line of ed.: 11 इदम्एवम्इदंन्ान्यथ्ेति ।ए॑तद्धिमहामतअसल्लक्षण५५५स॑मारोपस्य
Line of ed.: 12 लक्षणम् ।ए॑षहिमहामतअसल्लक्षण५५५स॑मारोपविकल्पो
Line of ed.: 13 &नादिकालप्रपञ्चदौष्ठुल्य५५९वि॑चित्रवासन्ाभिनिवेशात्
Line of ed.: 14 प्रवर्तते ।ए॑तद्धिमहामतअसल्लक्षण५५५स॑मारोपस्य
Line of ed.: 15 लक्षणम् ।।
Line of ed.: 16 अ॑सद्दृष्टिसमारोपःपुनर्महामतेयस्तेष्व्एवस्कन्धधात्व्आयतनेष्व्
Line of ed.: 17 आत्मसत्त्वजीवजन्तुपोष५६०पु॑रुषपुद्गलदृष्टिसमारोपः ।अ॑यम्
Line of ed.: 18 उच्यतेमहामतअसद्दृष्टिसमारोपः ।।
Line of ed.: 19 अ॑सद्धेतुसमारोपःपुनर्महामतेयद्उत्ाहेतुसमुत्पन्नंप्राग्विज्ञानं
Page of ed.: 72 Line of ed.: 1 पश्चाद्अभूत्वामायावद्अनुत्पन्नंपूर्वंचक्षू५६१रू॑ प्ालोकस्मृतिपूर्वकं
Line of ed.: 2 प्रवर्तते५६२ ।प्र॑वृत्यभूत्वाच५६३पु॑नर्विनश्यति ।
Line of ed.: 3 ए॑षमहामतअसद्धेतुसमारोपः ।।
Line of ed.:
4 अ॑सद्भावसमारोपःपुनर्महामतेयद्उत्ाकाशनिरोधनिर्वाण्ाकृ तक५६४भा॑व्ाभिनिवेशसमारोपः ।
Line of ed.: 5 ए॑तेच५६५म॑हामते
Line of ed.: 6 भाव्ाभावविनिवृत्ताःशशहयखर्ोष्ट्रविषाणके श्ोण्डुकप्रख्या
Line of ed.: 7 महामतेसर्वधर्मासद्असत्पक्षविगतासमारोप्ापवादैश्
Line of ed.: 8 चबालैर्विकल्प्यन्ते५६६स्वचित्तदृश्यमात्र्ानवधारितमतिभिर्
Line of ed.: 9 नत्व्आर्यैः ।ए॑तन्महामतअसद्भावविकल्पसमारोप्ापवादस्य
Line of ed.: 10 लक्षणम् ।त॑स्मात्तर्हिमहामतेसमारोप्ापवाददृष्टिविगतेनभवितव्यम् ।।
Line of ed.: 11 पु॑नर्अपरंमहामतेबोधिसत्त्वाश्चित्तमनोमनोविज्ञानपञ्चधर्मस्वभावनैरात्म्यलक्षणद्वयगतिंगत्वा
Line of ed.: 12 परहितहेतोर्अनेकरूपवेशधारिणो
Line of ed.: 13 भवन्तिपरिकल्पितस्वभावाइवपरतन्त्र्ाशया
Line of ed.: 14 विश्वरूपचिन्तामणिसदृशासर्वबुद्धक्षेत्रपर्षन्मण्डलगता
Line of ed.: 15 मायास्वप्नप्रतिभासप्रतिविम्बदकचन्द्र५६७ग॑तिसमान्
Line of ed.: 16 उत्पादभङ् गशाश्वत्ोच्छेदरहितान्सर्वधर्मान्संमुखंसर्वतथागतेभ्यः
Line of ed.: 17 सर्वश्रावकप्रत्येकबुद्धयानविरहान्धर्मदेशनाञ्छृ ण्वन्ति ।
Line of ed.: 18 स॑माधिमुख५६८श॑तसहस्राणिचप्रतिलभन्ते ।या॑वद्
Page of ed.: 73 Line of ed.: 1 अनेकानिसमाधिकोटीनियुत५६९श॑त५७०स॑हस्राणिप्रतिलभ्य
Line of ed.: 2 तैःसमाधिभिःक्षेत्रात्क्षेत्रंसंक्रामन्ति ।बु॑द्धपूज्ाभियुक्ताश्
Line of ed.: 3 चसर्व्ोपपत्तिदेवभवन्ालयेषुरत्नत्रयम्उपदेश्य५७१बु॑द्धरूपम्
Line of ed.: 4 आस्थायश्रावकगण५७२बो॑धिसत्त्वगणपरिवृतास्वचित्तदृश्य५७३मा॑त्र्ावतारणतया
Line of ed.: 5 बाह्यभाव्ाभाव्ोपदेशंकु र्वन्ति
Line of ed.: 6 सद्असत्पक्षविनिवृत्त्य्अर्थम् ।।
Line of ed.: 7 अ॑थखलुभगवान्तस्यांवेलायाम्इमांगाथाम्अभाषत ।।

Strophe: 136
Line of ed.: 8 Verse: a चि॑त्तमात्रंयदालोकं प्रपश्यन्तिजिन्ात्मजाः ।
Line of ed.: 9 Verse: b त॑दानैर्माणिकं कायंक्रियासंस्कारवर्जितम् ।
Line of ed.: 10 Verse: c ल॑भन्तेतेबल्ाभिज्ञावशितैःसह५७४सं॑युतम् ।।१३६।।
Strophe: Verse:

Line of ed.: 11 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वःपुनर्अपिभगवन्तम्


Line of ed.: 12 अध्येषतेस्म ।दे॑शयतुभगवाञ्छू न्यत्ानुत्पाद्ाद्वयनिःस्वभावलक्षणं
Line of ed.: 13 सर्वधर्माणांयेनशून्यत्ा५७५नु॑त्पाद्ाद्वयनिःस्वभावलक्षण्ावबोधेन्ाहंच्ान्ये
Line of ed.: 14 चबोधिसत्त्वामहासत्त्वा
Line of ed.: 15 न्ास्त्य्अस्तिविकल्पवर्जिताःक्षिप्रम्अनुत्तरांसम्यक्संबोधिम्
Line of ed.: 16 अभिसंबुध्येरन् ।।
Line of ed.: 17 अ॑थखलुभगवान्महामतिंबोधिसत्त्वंमहासत्त्वम्एतद्
Line of ed.: 18 अवोचत् ।ते॑नहिमहामतेशृणुतत्साधुचसुष्ठुचमनसिकु रु ।
Line of ed.: 19 भा॑षिष्यअहंते ।सा॑धुभगवन्इतिमहामतिर्
Page of ed.: 74 Line of ed.: 1 बोधिसत्त्वोमहासत्त्वोभगवतःप्रत्यश्रौषीत् ।भ॑गवान्एतद्
Line of ed.: 2 अवोचत् ।शू॑न्यताशून्यत्ेतिमहामतेपरिकल्पितस्वभावपदम्
Line of ed.: 3 एतत् ।प॑रिकल्पित५७६स्वभाव्ाभिनिवेशेनपुनर्महामते
Line of ed.: 4 शून्यत्ानुत्पाद्ाभाव्ाद्वयनिःस्वभावभाववादिनोभवन्ति ।
Line of ed.: 5 त॑त्रमहामतेसंक्षेपेणसप्तविधाशून्यतायद्उत
Line of ed.: 6 लक्षणशून्यताभावस्वभावशून्यत्ाप्रचरितशून्यताप्रचरित५७७शू॑न्यता
Line of ed.: 7 सर्वधर्मनिरभिलाप्यशून्यतापरम्ार्थ्ार्यज्ञानमहाशून्यत्ेतर्ेतर
Line of ed.: 8 शून्यताचसप्तमी ।।
Line of ed.: 9 त॑त्रमहामतेलक्षणशून्यताकतमायद्उतस्वसामान्यलक्षणशून्या
Line of ed.: 10 सर्वभावाःपरस्परसमूह्ापेक्षितत्वात्प्रविचयविभाग्ाभावान्
Line of ed.: 11 महामतेस्वसामान्यलक्षणस्य्ाप्रवृत्तिःस्वपर्ोभय्ाभावाच्
Line of ed.: 12 चमहामतेलक्षणंन्ावतिष्ठते ।अ॑तस्तद्
Line of ed.: 13 उच्यते५७८स्वलक्षणशून्यासर्वभावाइति ।।
Line of ed.: 14 भा॑वस्वभावशून्यतापुनर्महामतेकतमायद्उतस्वयं
Line of ed.: 15 स्वभाव्ाभाव्ोत्पत्तितोमहामतेभावस्वभावशून्यताभवति
Line of ed.: 16 सर्वधर्माणाम् ।ते॑न्ोच्यतेभावस्वभावशून्यत्ेति५७९ ।।
Line of ed.: 17 अ॑प्रचरितशून्यतापुनर्महामतेकतमायद्उत्ाप्रचरितपूर्वं
Line of ed.: 18 निर्वाणंस्कन्धेषु ।ते॑न्ोच्यतअप्रचरितशून्यत्ेति५८० ।।
Page of ed.: 75 Line of ed.: 1 प्र॑चरितशून्यतापुनर्महामतेकतमायद्उतस्कन्धाआत्म्ात्मीयरहिता
Line of ed.: 2 हेतुयुक्तिक्रियाकर्मयोगैःप्रवर्तमानाःप्रवर्तन्ते ।
Line of ed.: 3 ते॑न्ोच्यतेप्रचरितशून्यत्ेति ।।
Line of ed.: 4 स॑र्वधर्मनिरभिलाप्यशून्यतापुनर्महामतेकतमायद्उत
Line of ed.: 5 परिकल्पितस्वभाव्ानभिलाप्यत्वान्५८१नि॑रभिलाप्यशून्यासर्वधर्माः ।
Line of ed.: 6 त॑न्ोच्यतेनिरभिलाप्यशून्यत्ेति ।।
Line of ed.: 7 प॑रम्ार्थ्ार्यज्ञानमहाशून्यतापुनर्महामतेकतमायद्उत
Line of ed.: 8 स्वप्रत्यात्म्ार्यज्ञान्ाधिगमःसर्वदृष्टिदोषवासनाभिःशून्यः ।
Line of ed.: 9 ते॑न्ोच्यतेपरम्ार्थ्ार्यज्ञानमहाशून्यत्ेति ।।
Line of ed.: 10 इ॑तर्ेतरशून्यतापुनर्महामतेकतमायद्उतयद्य्५८२अ॑त्रन्ास्ति
Line of ed.: 11 तत्तेनशून्यम्इत्य्उच्यते ।त॑द्यथामहामतेशृगालमातुःप्रासादे
Line of ed.: 12 हस्तिगव्ैडक्ाद्यानसन्ति ।अ॑शून्यंचभिक्षुभिर्इति
Line of ed.: 13 भाषितंमयासचतैः५८३शू॑न्यइत्य्उच्यते ।नचपुनर्महामते
Line of ed.: 14 प्रासादःप्रासादभावतोन्ास्तिभिक्षवश्चभिक्षुभावतो
Line of ed.: 15 नसन्ति ।नचतअन्यत्रहस्तिगव्ैडक्ाद्याभावा
Line of ed.: 16 न्ावतिष्ठन्ते५८४ ।इ॑दं५८५म॑हामतेस्वसामान्यलक्षणंसर्वधर्माणाम्
Line of ed.: 17 इतर्ेतरंतुनसंविद्यते ।ते॑न्ोच्यतइतर्ेतरशून्यत्ेति ।
Line of ed.: 18 ए॑षामहामतेसप्तविधाशून्यता ।ए॑षाचमहामतइतर्ेतरशून्यता
Line of ed.: 19 सर्वजघन्यासाचत्वयापरिवर्जयितव्या ।।
Page of ed.: 76 Line of ed.: 1 नस्वयम्उत्पद्यते५८६नचपुनर्महामतेतेन्ोत्पद्यन्तअन्यत्र
Line of ed.: 2 समाध्य्अवस्थायां५८७ते॑न्ोच्यन्त५८८अ॑नुत्पन्नानिःस्वभावाः ।
Line of ed.: 3 अ॑नुत्पत्तिम्संधाय५८९सं॑धायमहामतेनिःस्वभावासर्वस्वभावाः५९०
Line of ed.: 4 क्ष॑णसंततिप्रबन्ध्ाभावाच्च्ान्यथाभाव५९१द॑र्शनान्महामतेनिःस्वभावा
Line of ed.: 5 सर्वभावाः५९२ ।ते॑न्ोच्यन्तेनिःस्वभावासर्वभावा
Line of ed.: 6 इति ।।
Line of ed.: 7 अ॑द्वयलक्षणंपुनर्महामतेकतमद्यद्उतच्छाय्ातपवद्५९३दी॑र्घह्रस्वकृ ष्णशुक्लवन्
Line of ed.: 8 महामतेद्वयप्रभावितानपृथक्पृथक् ।
Line of ed.: 9 ए॑वंसंसारनिर्वाणवन्महामतेसर्वधर्माअद्वयाः ।नयत्र
Line of ed.: 10 महामतेनिर्वाणंतत्रसंसारः ।नचयत्रसंसारस्तत्र
Line of ed.: 11 निर्वाणंविलक्षणहेतुसद्भावात् ।ते॑न्ोच्यन्तअद्वयासंसारपरिनिर्वाणवत्
Line of ed.: 12 सर्वधर्माइति ।त॑स्मात्तर्हिमहामतेशून्यत्ानुत्पाद्ाद्वयनिःस्वभावलक्षणे
Line of ed.: 13 योगःकरणीयः ।।
Line of ed.: 14 अ॑थखलुभगवान्तस्यांवेलायाम्इमेगाथअभाषत ।।

Strophe: 137
Line of ed.: 15 Verse: a दे॑शेमिशून्यतांनित्यंशाश्वत्ोच्छेदवर्जिताम् ।
Line of ed.: 16 Verse: b सं॑सारंस्वप्नमाय्ाख्यंनचकर्मविनश्यति ।।१३७।।

Strophe: 138
Line of ed.: 17 Verse: a आ॑काशम्अथनिर्वाणंनिरोधं५९४द्व॑यम्एवच ।
Page of ed.: 77 Line of ed.: 1 Verse:
b बा॑लाकल्पेन्त्य्अकृ तकान्आर्यान्ास्त्य्अस्तिवर्जिताः५९५ ।।१३८।।
Strophe: Verse:

Line of ed.: 2 अ॑थखलुभगवान्पुनर्अपिमहामतिंबोधिसत्त्वंमहासत्त्वम्


Line of ed.: 3 एतद्अवोचत् ।ए॑तद्धिमहामतेशून्यत्ानुत्पाद्ाद्वयनिःस्वभावलक्षणं
Line of ed.: 4 सर्वबुद्धानांसर्वसूत्र्ान्तगतंयत्रक्वचित्
Line of ed.: 5 सूत्र्ान्तअयम्एव्ार्थोविभावयितव्यः ।ए॑षहिमहामते
Line of ed.: 6 सूत्र्ान्तःसर्वसत्त्व्ाशय५९६दे॑शन्ार्थ५९७व्य॑भिचारणीनसातत्त्वप्रत्यवस्थान५९८क॑ था ।
त॑द्यथा५९९म॑हामतेमृगतृष्णिकामृग्ोल्लापिन्य्६००
Line of ed.: 7 ऊ॑ दकभाव्ाभिनिवेशेन्ाभिनिवेश्यतेतस्यांच्ोदकं
Line of ed.: 8 न्ास्ति ।ए॑वम्एवमहामतेसर्वसूत्र्ान्तदेशनाधर्माबालानां
Line of ed.: 9 स्वविकल्पसंतोषणंनतुसातत्त्व्ार्यज्ञानव्यवस्थानकथा ।
Line of ed.: 10 त॑स्मात्तर्हिमहामतअर्थ्ानुसारिणाभवितव्यं
Line of ed.: 11 नदेशन्ाभिलाप्ा६०१भि॑निविष्टेन ।।
Line of ed.: 12 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वोभगवन्तम्
Line of ed.: 13 एतद्अवोचत् ।त॑थागतगर्भःपुनर्भगवतासूत्र्ान्तपाठअनुवर्णितः ।
Line of ed.: 14 सचकिलत्वयाप्रकृ तिप्रभास्वरविशुद्ध्य्आदिविशुद्ध
Line of ed.: 15 एववर्ण्यतेद्वात्रिंशल्लक्षणधरःसर्वसत्त्वदेह्ान्तर्गतो
Line of ed.: 16 मह्ार्घमूल्यरत्न६०२म॑लिनवस्तुपरिवेष्टितम्इवस्कन्धधात्व्आयतनवस्तुवेष्टितो
Line of ed.: 17 रागद्वेषमोह्ाभूतपरिकल्पमलमलिनो
Page of ed.: 78 Line of ed.: 1 नित्योध्रुवःशिवः६०३शा॑श्वतश्च६०३भ॑गवतावर्णितः ।त॑त्कथम्
Line of ed.: 2 अयंभगवन्तीर्थकर्ात्मवादतुल्यस्तथागतगर्भवादोनभवति ।
Line of ed.: 3 ती॑र्थकराअपिभगवन्नित्यःकर्तानिर्गुणोविभूर्६०४
Line of ed.: 4 अ॑व्ययइत्य्आत्मवाद्ोपदेशंकु र्वन्ति ।।
Line of ed.: 5 भ॑गवान्आह ।नहिमहामतेतीर्थकर्ात्मवादतुल्योमम
Line of ed.: 6 तथागतगर्भ्ोपदेशः ।
किं तुमहामतेतथागताःशून्यताभूतकोटिनिर्वाण्ानुत्पाद्ानिमित्त्ाप्रणिहित्ाद्यानां
Line of ed.: 7 महामतेपद्ार्थानांतथागतगर्भ्ोपदेशंकृ त्वातथागताअर्हन्तः
Line of ed.: 8 सम्यक्संबुद्धाबालानां६०५नै॑रात्म्यसंत्रासपदविवर्जित्ा६०६र्थं
Line of ed.: 9 निर्विकल्पनिराभासगोचरंतथागतगर्भमुख्ोपदेशेनदेशयन्ति ।
Line of ed.: 10 नच्ात्रमहामतअनागतप्रत्युत्पन्नैर्बोधिसत्त्वैर्
Line of ed.: 11 महासत्त्वैर्आत्म्ाभिनिवेशःकर्तव्यः ।त॑द्यथामहामतेकु म्भकार
Line of ed.: 12 एकस्मान्मृत्परम्ाणुराशेर्विविधानिभाण्डानिकरोति
Line of ed.: 13 हस्तशिल्पदण्ड्ोदकसूत्रप्रयत्नयोगाद्एवम्एवमहामतेतथागतास्
Line of ed.: 14 तद्एवधर्मनैरात्म्यंसर्वविकल्पलक्षणविनिवृत्तंविविधैः
Line of ed.: 15 प्रज्ञ्ोपायकौशल्ययोगैर्गर्भ्ोपदेशेनवानैरात्म्य्ोपदेशेन
Line of ed.: 16 वाकु म्भकारवच्चित्रैःपदव्यञ्जनपर्यायैर्देशयन्ते६०७ ।
Line of ed.: 17 ए॑तस्मात्कारणान्महामतेतीर्थकर्ात्मवाद्ोपदेश६०८तु॑ल्यस्तथागतगर्भ्ोपदेशो
Page of ed.: 79 Line of ed.: 1 नभवति ।ए॑वंहिमहामतेतथागतगर्भ्ोपदेशम्६०९
Line of ed.: 2 आ॑त्मवाद्ाभिनिविष्टानांतीर्थकराणाम्आकर्षण्ार्थं
Line of ed.: 3 तथागतगर्भ्ोपदेशेननिर्दिशन्ति ।क॑ थं६१०व॑त्ाभूत्ात्मविकल्पदृष्टिपतित्ाशया
Line of ed.: 4 विमोक्षत्रयगोचरपतित्ाशय्ोपेताः
Line of ed.: 5 क्षिप्रम्अनुत्तरांसम्यक्संबोधिम्अभिसंबुध्येरन्इति ।ए॑तद्अर्थं
Line of ed.: 6 महामतेतथागताअर्हन्तःसम्यक्संबुद्धास्तथागतगर्भ्ोपदेशं
Line of ed.: 7 कु र्वन्ति ।अ॑तएतन्नभवतितीर्थकर्ात्मवादतुल्यम् ।
Line of ed.: 8 त॑स्मात्तर्हिमहामतेतीर्थकरदृष्टिविनिवृत्त्य्अर्थंतथागतनैरात्म्यगर्भ्ानुसारिणा
Line of ed.: 9 चते६११भ॑वितव्यम् ।।
Line of ed.: 10 ६१२अ॑थखलुभगवान्तस्यांवेलायाम्इमां६१३गा॑थाम्६१४अ॑भाषत ।।

Strophe: 139
Line of ed.: 11 Verse: a पु॑द्गलःसंततिःस्कन्धाःप्रत्ययाअणवस्तथा ।
Line of ed.: 12 Verse: b प्र॑धानम्ईश्वरःकर्ताचित्तमात्रंविकल्प्यते ।।१३९।।
Strophe: Verse:

Line of ed.: 13 अ॑थखलुमहामतिर्बोधिसत्त्वो&नागतांजनतांसमालोक्य


Line of ed.: 14 पुनर्अपिभगवन्तम्अध्येषतेस्म ।दे॑शयतुमे६१५भ॑गवान्
Line of ed.: 15 योग्ाभिसमयंयथाबोधिसत्त्वामहासत्त्वामहायोग६१६यो॑गिनो
Line of ed.: 16 भवन्ति ।भ॑गवान्आह ।च॑तुर्भिर्महामतेधर्मैः
Line of ed.: 17 समन्वागताबोधिसत्त्वामहायोग६१६यो॑गिनोभवन्ति ।क॑ तमैश्
Line of ed.: 18 चतुर्भिर्यद्उतस्वचित्तदृश्यविभावनतयाच्ोत्पादस्थितिभङ् गदृष्टिविवर्जनतया
Page of ed.: 80 Line of ed.: 1 चबाह्यभाव्ाभाव्ो६१७प॑लक्षणतया
Line of ed.: 2 चस्वप्रत्यात्म्ार्यज्ञान्ाधिगम्ाभिलक्षणतया६१८च॑ ।ए॑भिर्महामते
Line of ed.: 3 चतुर्भिर्धर्मैःसमन्वागताबोधिसत्त्वामहासत्त्वा
Line of ed.: 4 महायोगयोगिनोभवन्ति ।।
Line of ed.: 5 त॑त्रकथंमहामतेबोधिसत्त्वोमहासत्त्वःस्वचित्तदृश्यविभावना६१९कु॑ शलो
Line of ed.: 6 भवति ।य॑द्उतस्ैवंप्रत्यवेक्षते६२०
Line of ed.: 7 स्वचित्तमात्रम्इदंत्रैधातुकम्आत्म्ात्मीयरहितंनिरीहम्आयूह६२१नि॑र्यूहविगतम्
Line of ed.: 8 अनादिकालप्रपञ्चदौष्ठुल्यवासन्ाभिनिवेशवासितं
Line of ed.: 9 त्रैधातुक६२२वि॑चित्ररूप्ोपचार्ोपनिबद्धंदेहभोगप्रतिष्ठागति६२३वि॑कल्प्ानुगतं
Line of ed.: 10 विकल्प्यते६२४ख्या॑यतेच६२५ ।ए॑वंहि
Line of ed.: 11 महामतेबोधिसत्त्वोमहासत्त्वःस्वचित्तदृश्यविभावनाकु शलो
Line of ed.: 12 भवति ।।
Line of ed.: 13 क॑ थंपुनर्महामतेबोधिसत्त्वोमहासत्त्वउत्पादस्थितिभङ् ग६२६दृ॑ष्टिविवर्जितो
Line of ed.: 14 भवति ।य॑द्उतमायास्वप्नरूपजन्मसदृशा
Line of ed.: 15 सर्वभावास्वपर्ोभय्ाभावान्न्ोत्पद्यन्ते ।स्वचित्तमात्र्ानुसारित्वाद्
Line of ed.: 16 बाह्यभाव्ाभावदर्शनाद्विज्ञानानाम्अप्रवृत्तिं
Line of ed.: 17 दृष्ट्वाप्रत्ययानाम६२७कू॑ टराशित्वंचविकल्पप्रत्यय्ोद्भवंत्रैधातुकं
Page of ed.: 81 Line of ed.: 1 पश्यन्तो६२८&ध्या॑त्मबाह्यसर्वधर्म्ानुपलब्धिभिर्निःस्वभावदर्शनाद्
Line of ed.: 2 उत्पाददृष्टिविनिवृत्तौमाय्ादिधर्मस्वभाव्ानुगम्ानुत्पत्तिकधर्मक्षान्तिं
Line of ed.: 3 प्रतिलभन्ते६२९ ।अ॑ष्टम्यांभूमौ
Line of ed.: 4 स्थिताश्चित्तमनोमनोविज्ञान६३०प॑ञ्चधर्मस्वभावनैरात्म्यद्वयगतिपरावृत्त्य्अधिगमान्
Line of ed.: 5 मनोमयकायंप्रतिलभन्ते ।।
Line of ed.: 6 म॑हामतिर्आह६३१ ।म॑नोमयकायइतिभगवन्के नकारणेन ।
Line of ed.: 7 भ॑गवान्आह ।म॑नोमयइतिमहामतेमनोवद्अप्रतिहतशीघ्रगामित्वान्
Line of ed.: 8 मनोमयइत्य्उच्यते ।त॑द्यथामहामतेमनो
Line of ed.: 9 &प्रतिहतंगिरिकू ड्य६३२न॑दीवृक्ष्ादिष्व्६३३अ॑नेकानियोजनशतसहस्राणि
Line of ed.: 10 पूर्वदृष्ट्ानुभूत्ान्विषयान्अनुस्मरन्६३४स्वचित्तप्रबन्ध्ाविच्छिन्न६३५श॑रीरम्
Line of ed.: 11 अप्रतिहतगति६३६प्र॑वर्ततएवम्एवमहामते
Line of ed.: 12 मनोमयकायसहप्रतिलम्भेन६३७मा॑य्ोपमसमेनसमाधिना
Line of ed.: 13 बलवशित्ाभिज्ञान६३८ल॑क्षणकु सुमितम्आर्यगतिनिकाय६३९स॑हजो
Line of ed.: 14 मनइवप्रवर्ततअप्रतिहतगतिःपूर्वप्रणिधानविषयान्अनुस्मरन्६४०
Line of ed.: 15 स॑त्त्वपरिपाक्ार्थम् ।ए॑वंहिमहामतेबोधिसत्त्वो
Line of ed.: 16 महासत्त्वउत्पादस्थितिभङ् गदृष्टिविवर्जितोभवति ।।
Line of ed.: 17 त॑त्रकथंमहामतेबोधिसत्त्वोमहासत्त्वोबाह्यभाव्ाभाव्ोपलक्षणकु शलो
Page of ed.: 82 Line of ed.: 1 भवति६४१ ।य॑द्उतमरीचिस्वप्नके श्ोण्डुकप्रख्या
Line of ed.:
2 महामतेसर्वभावाअनादिकालप्रपञ्चदौष्ठुल्य६४२वि॑चित्रविपाकविकल्प६४३वा॑सन्ाभिनिवेशहेतुका
Line of ed.: 3 सर्वभावस्वभावा
Line of ed.: 4 इतिसंपश्यन्प्रत्यात्म्ार्यज्ञानगतिविषयम्६४४अ॑भिलषते६४५ ।
Line of ed.: 5 ए॑भिर्महामतेचतुर्भिर्धर्मैःसमन्वागताबोधिसत्त्वा
Line of ed.: 6 महासत्त्वामहायोगयोगिनोभवन्ति ।अ॑त्रतेमहामते
Line of ed.: 7 योगःकरणीयः ।।
Line of ed.: 8 अ॑थखलुमहामतिर्बोधिसत्त्वःपुनर्अपिभगवन्तम्अध्येषते
Line of ed.: 9 स्म ।दे॑शयतुमेभगवान्हेतुप्रत्ययलक्षणंसर्वधर्माणां
Line of ed.: 10 येनहेतुप्रत्ययलक्षण्ावबोधेन्ाहंच्ान्येचबोधिसत्त्वा
Line of ed.: 11 महासत्त्वासद्असद्दृष्टिविकल्परहितासर्वभावनाक्रमं
Line of ed.: 12 युगपद्६४६उ॑त्पत्तिंनकल्पयेयुः ।।
Line of ed.: 13 भ॑गवान्आह ।द्विप्रकारंमहामतेप्रतीत्यसमुत्पादहेतुलक्षणं
Line of ed.: 14 सर्वधर्माणांयद्उतबाह्यंच्ाध्यात्मिकं च ।त॑त्र
Line of ed.: 15 बाह्यप्रतीत्यसमुत्पादोमहामतेमृत्पिण्डदण्डचक्रसूत्र्ोदकपुरुषप्रयत्न्ादिप्रत्ययैर्
Line of ed.: 16 महामतेघटउत्पद्यते ।य॑थाचमहामते
Line of ed.: 17 घटोमृत्पिण्डाद्एव६४७त॑न्तुभ्यःपटोवीरणेभ्यःकटा६४८
Line of ed.: 18 वी॑जाद्अङ् कु रःखण्ड्ादि६४९पु॑रुषप्रयत्नयोगाद्दध्नोनवनीतउत्पद्यत
Page of ed.: 83 Line of ed.: 1 एवम्एवमहामतेबाह्यःप्रतीत्यसमुत्पादःपूर्व्ोत्तर्ोत्तरो६५०
Line of ed.: 2 द्र॑ष्टव्यम् ।।
Line of ed.: 3 त॑त्र्ाध्यात्मिकःप्रतीत्यसमुत्पादोयद्उत्ाविद्यातृष्णा
Line of ed.: 4 कर्म्ेत्य्एवम्आद्यामहामतेधर्माःप्रतीत्यसमुत्पादसंज्ञांप्रतिलभन्ते ।
Line of ed.: 5 ए॑भ्यउत्पन्नामहामतेस्कन्धधात्व्आयतन्ाख्या
Line of ed.: 6 धर्माःप्रतीत्यसमुत्पादसंज्ञां६५१प्र॑तिलभन्ते ।तेच्ाविशिष्टाः
Line of ed.: 7 कल्प्यन्ते६५२चबालैः ।।
Line of ed.: 8 त॑त्रहेतुर्महामतेषड्विधोयद्उतभविष्यद्धेतुःसंबन्धहेतुर्
Line of ed.: 9 लक्षणहेतुः६५३का॑रणहेतुर्६५४व्य॑ञ्जनहेतुर्उपेक्षा६५५हे॑तुर्महामतेषष्ठः ।
Line of ed.: 10 त॑त्रभविष्यद्धेतुर्महामतेहेतुकृ त्यंकरोत्य्अध्यात्मबाह्य्ो६५६त्प॑त्तौ
Line of ed.: 11 धर्माणाम् ।सं॑बन्धहेतुःपुनर्महामतआलम्बनकृ त्यंकरोत्य्
Line of ed.: 12 अध्यात्मिकबाह्य्ोत्पत्तौस्कन्धवीज्ादीनाम्६५७ ।ल॑क्षणहेतुः
Line of ed.: 13 पुनर्अपरंमहामतअनन्तरक्रियालक्षण्ोपरिबद्धं६५८ज॑नयति६५९ ।
Line of ed.: 14 का॑रणहेतुःपुनर्महामतआधिपत्य्ाधिकारकृ त्यंकरोतिचक्रवर्तिनृपवत् ।
Line of ed.: 15 व्य॑ञ्जनहेतुःपुनर्महामतउत्पन्नस्यविकल्पस्य
Line of ed.: 16 भावस्यलक्षण्ोद्योतनं६६०कृ॑ त्यंकरोतिप्रदीपवद्रूप्ादीनाम् ।
Line of ed.: 17 उ॑पेक्षाहेतुःपुनर्महामतेविनिवृत्तिकालेप्रबन्धक्रियाव्युच्छित्तिं
Page of ed.: 84 Line of ed.: 1 करोत्य्अविकल्प्ोत्पत्तौ ।।
Line of ed.: 2 ए॑तेहि६६१म॑हामतेस्वविकल्पकल्पिताबालपृथग्जनैर्
Line of ed.: 3 नक्रमवृत्त्यानयुगपत्प्रवर्तन्ते ।त॑त्कस्यहेतोर्यदिपुनर्महामते
Line of ed.: 4 युगपत्प्रवर्तेरन्कार्यकारणविभागोनस्याद्अप्रतिलब्धहेतुलक्षणत्वात् ।
Line of ed.: 5 अ॑थक्रमवृत्त्याप्रवर्तेरन्अलब्धस्य
Line of ed.: 6 लक्षण्ात्मकत्वात्क्रमवृत्त्यानप्रवर्तते ।अ॑जातपुत्र६६२पि॑तृशब्दवन्६६३
Line of ed.: 7 म॑हामतेक्रमवृत्तिसंबन्धयोगानघटन्ते६६४ ।ता॑र्कि काणां६६५
Line of ed.: 8 हे॑त्व्आरम्बण६६६नि॑रन्तर्ाधिपतिप्रत्यय्ादिभिर्जन्यजनकत्वान्
Line of ed.: 9 महामतेक्रम६६७वृ॑त्त्यान्ोत्पद्यन्ते ।प॑रिकल्पितस्वभाव्ाभिनिवेशलक्षणान्
Line of ed.: 10 महामतेयुगपन्न्ोत्पद्यतेस्वचित्तदृश्यदेहभोगप्रविष्टानत्वात्
Line of ed.: 11 स्वसामान्यलक्षणबाह्यभाव्ाभावान्
Line of ed.: 12 महामतेक्रमेणयुगपद्वान्ोत्पद्यन्ते ।अ॑न्यत्रस्वचित्तदृश्यविकल्पविकल्पितत्वाद्
Line of ed.: 13 विज्ञानंप्रवर्तते ।त॑स्मात्तर्हिमहामते
Line of ed.: 14 हेतुप्रत्ययक्रियायोगलक्षणक्रमयुगपद्दृष्टिविगतेनते६६८
Line of ed.: 15 भ॑वितव्यम् ।।त॑त्र्ेदम्उच्यते ।।

Strophe: 140
Line of ed.: 16 Verse: a न६६८ह्य्अत्र्ोत्पद्यते६६८किं चित्प्रत्ययैर्नविरुध्यते६६९ ।।
Line of ed.: 17 Verse: b उ॑त्पद्यन्तेनिरुध्यन्तेप्रत्ययाएवकल्पिताः ।।१४०।।

Strophe: 141
Page of ed.: 85 Line of ed.: 1 Verse: a नभङ् ग्ोत्पादसंक्लेशः६७०प्र॑त्ययानांनिवार्यते ।
Line of ed.: 2 Verse: b य॑त्रबालाविकल्पन्तिप्रत्ययैःसनिवार्यते ।।१४१।।

Strophe: 142
Line of ed.: 3 Verse: a य॑च्च्ासतः६७१प्र॑त्ययेषुधर्माणांन्ास्तिसंभवः ।
Line of ed.: 4 Verse: b वा॑सनैर्भ्रामितंचित्तंत्रिभवे६७२ख्या॑यतेयतः ।।१४२।।

Strophe: 143
Line of ed.: 5 Verse: a न्ाभूत्वा६७३जा॑यतेकिं चित्प्रत्ययैर्नविरुध्यते६७४ ।
Line of ed.: 6 Verse: b ब॑न्ध्यासुत्ाकाशपुष्पंयदापश्यन्तिसंस्कृ तम् ।।१४३।।

Strophe: 144
Line of ed.: 7 Verse: a त॑दाग्राहश्चग्राह्यंचभ्रान्तिंदृष्ट्वा६७५नि॑वर्तते ।
Line of ed.: 8 Verse: b नच्ोत्पाद्यंनच्ोत्पन्नःप्रत्ययो६७६&पिनकिं चन६७७ ।
Line of ed.: 9 Verse: c सं॑विद्यन्तेक्वचित्के चिद्व्यवहारस्६७८तुकथ्यते ।।१४४।।
Strophe: Verse:

Line of ed.: 10 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वःपुनर्अपि


Line of ed.: 11 भगवन्तम्एतद्अवोचत् ।दे॑शयतुमेभगवान्वाग्विकल्पलक्षणहृदयं
Line of ed.: 12 नामधर्मपर्यायंयेनवाग्विकल्पलक्षणहृदयेन
Line of ed.: 13 भगवन्सुप्रतिविभागविनिबद्धेन्ा६७९हंच्ान्येचबोधिसत्त्वा
Line of ed.: 14 महासत्त्वाअभिलाप्ाभिलाप्य्ार्थद्वयगतिंगताः
Line of ed.: 15 क्षिप्रम्अनुत्तरांसम्यक्संबोधिम्अभिसंबुध्य्ाभिलाप्ाभिलाप्य्ार्थद्वयगतिं
Line of ed.: 16 सर्वसत्त्वानांविशोधयेयुः ।भ॑गवान्आह ।
Line of ed.: 17 ते॑नहिमहामतेशृणुसाधुचसुष्ठुचमनसिकु रु ।
Page of ed.: 86 Line of ed.: 1 भा॑षिष्यअहंते ।सा॑धुभगवन्इतिमहामतिर्बोधिसत्त्वो
Line of ed.: 2 महासत्त्वोभगवतःप्रत्यश्रौषीत् ।भ॑गवान्अस्य्ैतद्अवोचत् ।
Line of ed.: 3 च॑तुर्विधंमहामतेवाग्विकल्पलक्षणंभवतियद्उतलक्षणवाक्
Line of ed.: 4 स्वप्नवाग्दौष्ठुल्यविकल्प्ाभिनिवेशवाग्
Line of ed.: 5 अनादिविकल्प६८०वा॑क् ।।
Line of ed.: 6 त॑त्रमहामतेलक्षणवाक्स्वविकल्परूपनिमित्त्ाभिनिवेशात्
Line of ed.: 7 प्रवर्तते ।स्व॑प्नवाक्पुनर्महामतेपूर्व्ानुभूतविषय्ानुस्मरणात्
Line of ed.: 8 प्रतिविबुद्धविषय्ाभावाच्चप्रवर्तते ।दौ॑ष्ठुल्यविकल्प्ाभिनिवेशवाक्
Line of ed.: 9 पुनर्महामतेशत्रु६८१पू॑र्वकृ त६८२क॑ र्म्ानुस्मरणात्
Line of ed.: 10 प्रवर्तते ।
अ॑नादिकालविकल्पवाक्पुनर्महामतअनादिकालप्रपञ्च्ाभिनिवेशदौष्ठुल्यस्ववीजवासनातः
Line of ed.: 11 प्रवर्तते ।
Line of ed.: 12 ए॑तद्धिमहामतेचतुर्विध६८३वा॑ग्विकल्पलक्षणम्इतिमेयद्उक्तम्
Line of ed.: 13 इदंतत्प्रत्युक्तम् ।।
Line of ed.: 14 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वःपुनर्अपिभगवन्तम्
Line of ed.: 15 एतम्एव्ार्थम्अध्येषतेस्म ।दे॑शयतुमे६८४भ॑गवान्पुनर्
Line of ed.: 16 अपिवाग्विकल्प्ाभिव्यक्तिगोचरंकु त्रकस्मात्कथंके नभगवन्
Line of ed.: 17 नॄणांवाग्विज्ञप्तिविकल्पःप्रवर्तते ।भ॑गवान्आह ।
शि॑रउरोनासाकण्ठताल्व्ओष्ठजिह्वादन्तसमवायान्
Line of ed.: 18 महामतेवाक्
Line of ed.: 19 प्रवर्तमानाप्रवर्तते ।म॑हामतिर्आह ।किं पुनर्भगवन्वाग्विकल्पाद्
Page of ed.: 87 Line of ed.: 1 अन्य्ोत्ानन्या६८५ ।भ॑गवान्आह ।नहिमहामते
Line of ed.: 2 वाग्विकल्पाद्अन्यान्ानन्या ।त॑त्कस्यहेतोर्यद्उततद्धेत्ूत्पत्तिलक्षणत्वान्
Line of ed.: 3 महामतेवाग्विकल्पःप्रवर्तते ।य॑दिपुनर्
Line of ed.: 4 महामतेवाग्विकल्पाद्अन्यास्याद्अविकल्पहेतुकी६८६स्या॑त् ।
Line of ed.: 5 अ॑थ्ानन्यास्याद्अर्थ्ाभिव्यक्तित्वाद्वाग्नकु र्यात्साचकु रुते ।
Line of ed.: 6 त॑स्मान्न्ान्यान्ानन्या ।
Line of ed.: 7 पु॑नर्अपिमहामतिर्आह ।किं पुनर्भगवन्वचनम्एवपरम्ार्थ
Line of ed.: 8 उतयद्वचनेन्ाभिलप्यतेसपरम्ार्थः ।भ॑गवान्
Line of ed.: 9 आह ।नमहामतेवचनंपरम्ार्थोनचयद्वचनेन्ाभिलप्यते
Line of ed.: 10 सपरम्ार्थः ।त॑त्कस्यहेतोर्यद्उतपरम्ार्थ्ार्यसुख्ा६८७भि॑लाप६८८प्र॑वेशित्वात्
Line of ed.: 11 परम्ार्थस्यवचनंनपरम्ार्थः ।
Line of ed.: 12 प॑रम्ार्थस्तुमहामतआर्यज्ञानप्रत्यात्मगतिगम्योनवाग्विकल्पबुद्धिगोचरस्
Line of ed.: 13 तेनविकल्पोन्ोद्भावयति६८९प॑रम्ार्थम्६९० ।
Line of ed.: 14 व॑चनंपुनर्महामतउत्पन्नप्रध्वंसि६९१च॑पलंपरस्परं ६९२
Line of ed.: 15 प्र॑त्ययहेतुसमुत्पन्नंयच्चमहामतेपरस्परंप्रत्ययहेतुसमुत्पन्नं
Line of ed.: 16 तत्परम्ार्थंन्ोद्भावयति६८९स्वपरलक्षण्ाभावान्महामते
Line of ed.: 17 वाग्लक्षणंन्ोद्भावयति६८९ ।।
Page of ed.: 88 Line of ed.:
1 पु॑नर्अपरंमहामतेस्वचित्तदृश्यमात्र्ानुसारित्वाद्विविधविचित्रलक्षण६९३बा॑ह्य६९४भा॑व्ाभावाद्
Line of ed.: 2 वाग्विकल्पःपरम्ार्थंन
Line of ed.: 3 विकल्पयति६९५ ।त॑स्मात्तर्हिमहामतेवाग्विचित्रविकल्प६९६र॑हितेन
Line of ed.: 4 ते६९७भ॑वितव्यम् ।।त॑त्र्ेदम्उच्यते ।।
Strophe: 145
Line of ed.: 5 Verse: a स॑र्वभावो&स्वभावोहिसद्६९८व॑चनंतथ्ाप्य्असत् ।
Line of ed.: 6 Verse: b शू॑न्यत्ाशून्यत्ार्थंवाबालो&पश्यन्६९९वि॑धावति ।।१४५।।

Strophe: 146
Line of ed.: 7 Verse: a स॑र्वभाव७००स्वभावाचवचनम्अपिनृणाम् ।७०१
Line of ed.: 8 Verse: b क॑ल्पनास्ापिन्ास्तिनिर्वाणं७०२स्व॑प्नतुल्यम्७०३ ।
Line of ed.: 9 Verse: c भ॑वंपरीक्षेतन७०४सं॑सारेन्ापि७०५नि॑र्वायात् ।।१४६।।

Strophe: 147
Line of ed.: 10 Verse: a रा॑जाश्रेष्ठीयथापुत्रान्विचित्रैर्मृन्मयैर्मृगैः ।
Line of ed.: 11 Verse: b प्र॑लोभ्यक्रीडयित्वाचभूतान्दद्यात्ततोमृगान् ।।१४७।।

Strophe: 148
Line of ed.: 12 Verse: a त॑थ्ाहंलक्षणैश्चित्रैर्धर्माणांप्रतिविम्बकैः ।
Line of ed.: 13 Verse: b प्र॑त्यात्मवेद्यांपुत्रेभ्योभूतकोटिंवदाम्य्अहम् ।।१४८।।७०६
Strophe: Verse:

Line of ed.: 14 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वःपुनर्अपि


Page of ed.: 89 Line of ed.: 1 भगवन्तम्एतद्अवोचत् ।
दे॑शयतुमेभगवान्न्ास्त्य्अस्तित्व्ैकत्व्ान्यत्व्ोभय७०७न्ोभयन्ैव्ास्तिनन्ास्तिनित्य्ानित्यवर्जितं
Line of ed.: 2 सर्वतीर्थ्य्ा७०८ग॑तिप्रचारम्
Line of ed.: 3 आर्यप्रत्यात्मज्ञानगति७०९ग॑म्यंपरिकल्पितस्वसामान्यलक्षणविनिवृत्तं
Line of ed.: 4 परम्ार्थतत्त्व्ावतारंभूम्य्अनुसंधिक्रम्ोत्तर्ोत्तर७१०वि॑शुद्धिलक्षणं
Line of ed.: 5 तथागतभूम्य्अनुप्रवेशलक्षणम्
Line of ed.: 6 अनाभोगपूर्वप्रणिधानविश्वरूपमणिसदृशविषय्ानन्तलक्षणप्रचारं
Line of ed.: 7 स्वचित्तदृश्यगोचरगतिविभागलक्षणंसर्वधर्माणां
Line of ed.: 8 यथाच्ाहंच्ान्येचबोधिसत्त्वामहासत्त्वाएवम्आदिषु
Line of ed.: 9 परिकल्पितस्वभावस्व७११सा॑मान्यलक्षणविनिवृत्तदृष्टयः
Line of ed.: 10 क्षिप्रम्अनुत्तरांसम्यक्संबोधिम्अभिसंबुध्यसर्वसत्त्वानां
Line of ed.: 11 सर्वगुणसंपत्तीः७१२प॑रिपूरयेम ।।
Line of ed.: 12 भ॑गवान्आह ।सा॑धुसाधुमहामतेसाधुखलुपुनस्त्वं
Line of ed.: 13 महामतेयत्७१३त्व॑म्एतम्अर्थम्अध्येषितव्यंमन्यसेबहुजनहिताय
Line of ed.: 14 त्वंमहामतेप्रतिपन्नोबहुजनसुखायलोक्ानुकम्पायै
Line of ed.: 15 महतोजनकायस्य्ार्थायहितायसुखायदेवानांचमनुष्याणां
Line of ed.: 16 च ।ते॑नहिमहामतेशृणुसाधुचसुष्ठुच
Line of ed.: 17 मनसिकु रु ।भा॑षिष्यअहंते ।सा॑धुभगवन्इतिमहामतिर्
Line of ed.: 18 बोधिसत्त्वोमहासत्त्वोभगवतःप्रत्यश्रौषीत् ।भ॑गवान्
Page of ed.: 90 Line of ed.: 1 तस्य्ैतद्अवोचत् ।स्वचित्तदृश्यमात्र्ानवबोधान्महामते
Line of ed.: 2 बालपृथग्जनाबाह्यविचित्रभाव्ाभिनिवेशेनच७१४
Line of ed.:
3 न्ास्त्य्अस्तित्व्ैकत्व्ान्यत्व्ोभयन्ोभयन्ै७१५नव्ास्तिनन्ास्तिनित्य्ानित्यस्वभाववासनाहेतु
विकल्प्ा७१६भि॑निवेशेन
Line of ed.: 4 विकल्पयन्ति ।त॑द्यथा
Line of ed.: 5 महामतेमृगतृष्ण्ोदकं मृगाउदकभावेनविकल्प्य
Line of ed.: 6 ग्रीष्म्ाभितप्ताःपातुकामतयाप्रधावन्तिस्वचित्तदृष्टिभ्रान्त्य्अनवबोधान्
Line of ed.: 7 नप्रजानन्तिन्ात्र्ोदकम्इत्य्एवम्एवमहामते७१७
Line of ed.: 8 बा॑लपृथग्जनाअनादिकालविविधप्रपञ्चविकल्पवासितमतयो
Line of ed.: 9 रागद्वेषमोह्ाग्नितापितमनसोविचित्ररूपविषय्ाभिलाषिण
Line of ed.: 10 उत्पादभङ् गस्थितिदृष्ट्य्आशयाआध्यात्मिक७१८बा॑ह्यभाव्ाभाव्ा७१९कु॑ शलास्
Line of ed.: 11 तएकत्व्ान्यत्वन्ास्त्य्अस्तित्वग्राहे७२०
Line of ed.: 12 प्र॑पतन्ति ।त॑द्यथामहामतेगन्धर्वनगरअविदुषाम्
Line of ed.: 13 अनगरं ७२१न॑गरसंज्ञाभवति ।साचनगर्ाकृ तिर्अनादिकालनगरबीज७२२वा॑सन्ाभिनिवेशात्
Line of ed.: 14 ख्यातितच्चनगरंन्ानगरं
Line of ed.: 15 ननगरम्एवम्एवमहामतअनादिकालतीर्थ्यप्रपञ्चवाद७२३वा॑सन्ाभिनिविष्टा
Line of ed.: 16 एकत्व्ान्यत्व्ा७२४स्ति॑त्वन्ास्तित्व७२५वा॑दान्
Line of ed.: 17 अभिनिविशन्तेस्वचित्तदृश्यमात्र्ानवधारितमतयः ।
Page of ed.: 91 Line of ed.: 1 त॑द्यथामहामतेकश्चिद्एवपुरुषःशयितःस्वप्न्ान्तरे
Line of ed.:
2 स्त्रीपुरुषहस्त्य्अश्वरथपदातिग्रामनगरनिगमगो७२६म॑हिषवन्ोद्यानविविधगिरिनदीतडाग्ोपशोभितं
Line of ed.: 3 जनपदम्अन्तःपुरंप्रविश्य
Line of ed.: 4 प्रतिविबुध्येतसप्रतिविबुद्धःसन्तद्एवजनपदम्अन्तःपुरंसमनुस्मरेत् ।
Line of ed.: 5 त॑त्किं मन्यसेमहामतअपिनुस
Line of ed.: 6 पुरुषःपण्डितजातीयोभवेद्यस्तद्अभूतंस्वप्नवैचित्र्यम्अनुस्मरेत् ।
Line of ed.: 7 आ॑ह ।न्ोह्ीदंभगवन्७२७ ।।
Line of ed.: 8 भ॑गवान्आह ।ए॑वम्एवमहामतेबालपृथग्जनाःकु दृष्टिदृष्टास्७२८
Line of ed.: 9 ती॑र्थ्यमतयःस्वप्नतुल्यात्स्वचित्तदृश्यभावान्७२९नप्रतिविजानन्त
Line of ed.: 10 एकत्व्ान्यत्वन्ास्त्य्अस्तित्वदृष्टिंसमाश्रयन्ते ।त॑द्यथा
Line of ed.: 11 महामतेचित्रकरकृ तप्रदेशा७३०अ॑निम्न्ोन्नतासन्तो७३१
Line of ed.: 12 नि॑म्न्ोन्नताबालैःकल्प्यन्तएवम्एवमहामतेभविष्यन्त्य्अनागत
Line of ed.: 13 अध्वनितीर्थ्य७३२दृ॑ष्टिवासन्ाशयप्रतिविकल्पपुष्टाः ।
Line of ed.: 14 तएकत्व्ान्यत्व्ोभय्ानुभयवाद्ाभिनिविष्टास्वयंनष्टा
Line of ed.: 15 अन्यान्अपिसद्असत्पक्षविविक्त्ानुत्पादवादिनोन्ास्तिका७३३
Line of ed.: 16 इ॑तिवक्ष्यन्ति ।ए॑तेहेतुपल्ापवादिनोदुर्दर्शन्ोन्मूलितहेतुकु शलशुक्लपक्षाः ।
Line of ed.: 17 ए॑तेश्रेय्ार्थिभिर्दूरतःपरिवर्ज्या
Line of ed.: 18 इतिवक्ष्यन्ते ।
तेचस्वपर्ोभयदृष्टिपतित्ाशयान्ास्त्य्अस्तित्व७३४वि॑कल्पसमारोप्ापवादकु दृष्टिपतित्ाशया
Page of ed.: 92 Line of ed.: 1 नरकपरायणा
Line of ed.: 2 भविष्यन्ति ।त॑द्यथामहामतेतैमिरिकाःके श्ोण्डुकं
Line of ed.: 3 दृष्ट्वापरस्परम्आचक्षतइदंचित्रम्इदंचित्रम्इति
Line of ed.: 4 पश्यन्तुभोमार्षास्तच्चके श्ोण्डुकम्अभय्ा७३५नु॑त्पन्नतयान
Line of ed.: 5 भावोन्ाभावोदर्शन्ादर्शनतएवम्एवमहामतेतीर्थ्य७३६कु दृष्टिविकल्प्ाशय्ाभिनिविष्टा
Line of ed.: 6 सद्असत्पक्ष्ैकत्व्ान्यत्व्ोभय्ानुभयत्व७३७वा॑द्ाभिनिविष्टा
Line of ed.: 7 सद्धर्म्ापवादकाआत्मानंपराञ्
Line of ed.: 8 चविनिपातयिष्यन्ति ।त॑द्यथामहामतअचक्रम्अलातचक्रं
Line of ed.: 9 बालैश्चक्रभावेनपरिकल्प्यतेनपण्डितैर्एवम्एव
Line of ed.: 10 महामतेकु दृष्टितीर्थ्य्ाशयपतिताएकत्व्ान्यत्व्ोभय्ानुभयत्वं
Line of ed.: 11 परिकल्पयिष्यन्तिसर्वभाव्ोत्पत्तौ ।त॑द्यथामहामते
Line of ed.: 12 देवेप्रवर्षतिजलबुद्बुदका७३८स्प॑टिकमणिसदृशाःख्यायन्ते ।
Line of ed.: 13 त॑त्रचबालास्पटिकमणिभावम्अभिनिवेश्यप्रधावन्ति ।
Line of ed.: 14 तेचमहामतउदकबुद्बुदकानमणयोन्ामणयो
Line of ed.: 15 ग्रहण्ाग्रहणतः ।ए॑वम्एवमहामतेतीर्थ्यदृष्टिविकल्प्ाशयवासनावासिता
Line of ed.: 16 असतश्च्ोत्पादंवर्णयिष्यन्ति
Line of ed.: 17 प्रत्ययैःसतश्चविनाशम्७३९ ।।
Line of ed.: 18 पु॑नर्अपरंमहामतेप्रमाणत्रय्ावयवप्रत्यवस्थानंकृ त्व्ार्य
Page of ed.: 93 Line of ed.: 1 ज्ञानप्रत्यात्म्ाधिगम्यंस्वभावद्वयविनिर्मुक्तं वस्तुस्वभावतो
Line of ed.: 2 विद्यतइतिविकल्पयिष्यन्ति ।नचमहामतेचित्तमनोमनोविज्ञानचित्त७४०प॑रावृत्त्य्आश्रयाणां
Line of ed.: 3 स्वचित्तदृश्यग्राह्यग्राहकविकल्पप्रहीणानां
Line of ed.: 4 तथागतभूमिप्रत्यात्म्ार्यज्ञानगतानां
Line of ed.: 5 योगिनांभाव्ाभावसंज्ञाप्रवर्तते ।।
Line of ed.: 6 य॑दिपुनर्महामतेयोगिनाम्एवं७४१ग॑तिविषयाणांभाव्ाभावग्राहः
Line of ed.: 7 प्रवर्ततेस्ैव्ैषाम्आत्मग्राहःपोषग्राहःपुरुषग्राहः
Line of ed.: 8 पुद्गलग्राहःस्याद्यापुनर्एवं७४२म॑हामतेभावस्वभाव७४३स्वसामान्यलक्षणदेशन्ैषा
Line of ed.: 9 महामतेनैर्माणिकबुद्धदेशना
Line of ed.: 10 नधर्मताबुद्धदेशना ।दे॑शनापुनर्
Line of ed.:
11 महामतेबाल्ाशयगतदृष्टिप्रवृत्तानचप्रत्यवस्थानगतिस्वभावधर्म्ार्यज्ञानप्रत्यात्म्ाधिगमसमाधिसुखविहारम्
Line of ed.: 12 उद्भावयति ।
Line of ed.: 13 त॑द्यथामहामतेजल्ान्तर्गतावृक्षच्छाया
Line of ed.: 14 ख्यायतेसाचनच्छायान्ाच्छायावृक्षसंस्थान्ासंस्थानत
Line of ed.: 15 एवम्एवमहामतेतीर्थ्यदृष्टिवासनावासितविकल्पा
Line of ed.: 16 एकत्व्ान्यत्व्ोभयत्व्ानुभयत्वन्ास्त्य्अस्तित्वंविकल्पयिष्यन्ति
Line of ed.: 17 स्वचित्तदृश्यमात्र्ा७४४न॑वधारितमनयः ।त॑द्यथामहामते
Line of ed.: 18 दर्पण्ान्तर्गतानिसर्वरूपप्रतिविम्बकानिख्यायन्ते
Page of ed.: 94 Line of ed.: 1 यथाप्रत्ययतःस्वविकल्पनाच्७४५चनतानिविम्बानिन्ाविम्बानि
Line of ed.: 2 विम्ब्ाविम्बदर्शनतः ।अ॑थचतेमहामत्स्वचित्तदृश्यविकल्पाः
Line of ed.: 3 ख्यायन्तेबालानांविम्ब्ाकृ तयः ।
Line of ed.: 4 ए॑वम्एवमहामतेस्वचित्तप्रतिविम्बानिख्यायन्तएकत्व्ान्यत्व्ोभय्ानुभयदृष्ट्य्आकारेण ।
Line of ed.: 5 त॑द्यथामहामते७४६प्र॑तिश्रुत्का
Line of ed.: 6 पुरुषनदीपवनसंयोगात्प्रवर्तमान्ानुश्रूयतेसाचन
Line of ed.: 7 भावान्ाभावाघोष्ाघोषश्रवणतएवम्एवमहामते
Line of ed.: 8 न्ास्त्य्अस्तित्व्ैकत्व्ान्यत्व्ोभयन्ोभयदृष्टिस्वचित्तवासनाविकल्पाः
Line of ed.: 9 ख्यायन्ते ।त॑द्यथामहामतेनिस्तृणगुल्मलतावनायां
Line of ed.: 10 मेदिन्याम्आदित्यसंयोगान्मृगतृष्णिकास्तरङ् गवत्स्यन्दन्तेते
Line of ed.: 11 चनभावान्ाभावालोभ्य्ालोभ्यत७४७ए॑वम्एवमहामते
Line of ed.: 12 बालानाम्अनादिकालप्रपञ्चदौष्ठुल्य७४८वा॑सनावासितंविकल्पविज्ञानम्
Line of ed.:
13 उत्पादस्थितिभङ् ग्ैकत्व्ान्यत्व्ोभय्ानुभयन्ास्त्य्अस्त्य्आर्यप्रत्यात्मज्ञानवस्तुमुखेन७४९
Line of ed.: 14 मृ॑गतृष्णिकावत्तरङ् गायते ।
Line of ed.: 15 त॑द्यथामहामतेवेतालयन्त्रपुरुषौनिःसत्त्वौपिशाच७५०यु॑क्तियोगात्
Line of ed.: 16 स्पन्दनक्रियांकु र्वाते ।त॑त्रच्ासद्विकल्पेबाला
Line of ed.: 17 अभिनिविशन्तेगमन्ागमनतः ।ए॑वम्एवमहामतेबालपृथग्जनाः
Page of ed.: 95 Line of ed.: 1 कु दृष्टितीर्थ्य्ाशयपतिताएकत्व्ान्यत्ववादान्
Line of ed.: 2 अभिनिविशन्तेसच्ासद्भूतसमारोपः ।त॑स्मात्तर्हिमहामत
Line of ed.:
3 उत्पाद७५१स्थि॑तिभङ् ग्ैकत्व्ान्यत्व्ोभय्ानुभयन्ास्त्य्अस्त्य्आर्यप्रत्यात्मवस्त्व्अधिगमविकल्परहितेन
Line of ed.: 4 भवितव्यम् ।।त॑त्र्ेदम्
Line of ed.: 5 उच्यते ।।

Strophe: 149
Line of ed.: 6 Verse: a ७५२
ज॑लवृक्षच्छाया७५३स॑दृशास्कन्धाविज्ञानपञ्चमाः७५४ ।
Line of ed.: 7 Verse: b मा॑यास्वप्न्ोपमादृशा७५५वि॑ज्ञप्त्यामाविकल्पयते७५६ ।।१४९।।

Strophe: 150
Line of ed.: 8 Verse: a के॑श्ोण्डुकप्रख्यम्इदंमरीच्य्उदकविभ्रमत् ।
Line of ed.: 9 Verse: b त्रिभवंस्वप्नमाय्ाख्यंविभावेन्तो७५७वि॑मुच्यते ।।१५०।।
Strophe: 151
Line of ed.: 10 Verse: a मृ॑गतृष्णायथाग्रीष्मेस्पन्दतेचित्तमोहनी ।
Line of ed.: 11 Verse: b मृ॑गागृह्णन्तिपानीयंनच्ास्यांवस्तुविद्यते ।।१५१।।

Strophe: 152
Line of ed.: 12 Verse: a त॑थाविज्ञानवीजंहिस्पन्दतेदृष्टिगोचरे ।
Line of ed.: 13 Verse: b बा॑लागृह्णन्ति७५८जा॑यन्तं७५९ति॑मिरं७६०तै॑मिरायथा ।।१५२।।

Strophe: 153
Line of ed.: 14 Verse: a अ॑नादिगतिसंसारेभावग्राह्ोपगूहितम्७६१ ।
Line of ed.: 15 Verse: b बा॑लः७६२की॑लेयथाकीलंप्रलोभ्यविनिवर्तयेत् ।।१५३।।

Strophe: 154
Line of ed.: 16 मा॑यावेतालयन्त्र्ाभंस्वप्नविद्युद्घनंसदा ।
Verse: a
Page of ed.: 96 Line of ed.: 1 Verse: b त्रि७६३सं॑ततिव्यवच्छिन्नंजगत्पश्यविमुच्यते ।।
१५४।।

Strophe: 155
Line of ed.: 2 Verse: a नह्य्अत्रकाचिद्विज्ञप्तिर्मरीचीनांयथानभे ।
Line of ed.: 3 Verse: b ए॑वंधर्मान्विजानन्तोनकिं चित्प्रतिजानते ।।१५५।।

Strophe: 156
Line of ed.: 4 Verse: a वि॑ज्ञप्तिर्नाममात्र्ेयं७६४ल॑क्षणेननविद्यते ।
Line of ed.: 5 Verse: b स्क॑न्धाःके श्ोण्डुक्ाकारायत्रच्ासौविकल्प्यते ।।१५६।।

Strophe: 157
Line of ed.: 6 Verse: a चि॑त्तंके श्ोण्डुकं मायास्वप्नगन्धर्वम्एवच ।
Line of ed.: 7 Verse: b अ॑लातंमृगतृष्णाच्ासन्तःख्यातिवैनृणाम् ।।१५७।।

Strophe: 158
Line of ed.: 8 Verse: a नि॑त्य्ानित्यंतथ्ैकत्वम्उभयंन्ोभयंतथा ।
Line of ed.: 9 Verse: b अ॑नादिदोषसंबन्धाबालाःकल्पन्तिमोहिताः ।।१५८।।

Strophe: 159
Line of ed.: 10 Verse: a द॑र्पणउदके नेत्रेभाण्डेषुचमणीषु७६५च७६५ ।
Line of ed.: 11 Verse: b वि॑म्बंहिदृश्यतेतेषुविम्बंन्ास्तिचकु त्रचित् ।।१५९।।

Strophe: 160
Line of ed.: 12 Verse: a भा॑व्ाभासंतथाचित्रं७६६मृ॑गतृष्णायथानभे ।
Line of ed.: 13 Verse: b दृ॑श्यतेचित्ररूपेणस्वप्नेबन्ध्य्ाउरसोयथा ।।१६०।।
Strophe: Verse:

Line of ed.: 14 पु॑नर्अपरंमहामतेचतुष्टयविनिर्मुक्तातथागतानांधर्मदेशना


Line of ed.:
15 यद्उत्ैकत्व्ान्यत्व्ोभय्ानुभयपक्षविवर्जिता७६७न्ास्त्य्अस्तिसमारोप्ापवादविनिर्मुक्ता
Line of ed.: 16 सत्यप्रतीत्यसमुत्पादनिरोधमार्ग७६८वि॑मोक्षप्रवृत्तिपूर्वका
Line of ed.: 17 महामतेतथागतानांधर्मदेशना ।
Line of ed.: 18 नप्रकृ त्ीश्वर्ाहेतु७६९य॑दृच्छ्ाणु७७०का॑लस्वभाव्ोपनिबद्धा
Page of ed.: 97 Line of ed.: 1 महामतेतथागतानांधर्मदेशना७७१ ।।
Line of ed.: 2 पु॑नर्अपरंमहामतेक्लेशज्ञेय्ावरणद्वयविशुद्ध्य्७७२अ॑र्थंसार्थवाहवद्
Line of ed.: 3 आनुपूर्व्याअष्ट्ोत्तरेनिराभासपदशतेप्रतिष्ठापयन्ति
Line of ed.: 4 यानभूम्य्अङ् गसुविभागलक्षणेच ।।
Line of ed.: 5 पु॑नर्अपरंमहामतेचतुर्विधंध्यानंकतमच्७७३च॑तुर्विधंयद्उत
Line of ed.: 6 बाल्ोपचारिकं ध्यानम्अर्थप्रविचयंध्यानंतथत्ालम्बनं
Line of ed.: 7 ध्यानंताथागतं७७४च॑तुर्थंध्यानम् ।त॑त्रमहामतेबाल्ो७७५प॑चारिकं
Line of ed.: 8 ध्यानंकतमद्यद्उतश्रावकप्रत्येकबुद्धयोगयोगिनां
Line of ed.: 9 पुद्गलनैरात्म्यभावस्वसामान्यविम्बसंकल्ा७७६नि॑त्यदुःख्ाशुभलक्षण्ाभिनिवेशपूर्वकम्
Line of ed.: 10 एवम्इदंलक्षणंन्ान्यथ्ेतिपश्यतः
Line of ed.: 11 पूर्व्ोत्तर्ोत्तरत७७७७७८आ॑संज्ञानिरोधाद्बाल्ोपचारिकं भवति ।
Line of ed.: 12 त॑त्र्ार्थप्रविचयध्यानंपुनर्महामतेकतमद्यद्उत
Line of ed.: 13 पुद्गलनैरात्म्यस्वसामान्यलक्षणबाह्यतीर्थ७७९क॑ रस्वपर्ोभय्ाभावं
Line of ed.: 14 कृ त्वाधर्मनैरात्म्यभूमिलक्षण्ार्थंप्रविचय्ानुपूर्वकम्अर्थप्रविचयध्यानं
Line of ed.: 15 भवति ।त॑त्रतथत्ालम्बनंध्यानं७८०म॑हामते
Line of ed.: 16 कतमद्यद्उतपरिकल्पितनैरात्म्यद्वयविकल्पयथाभूत्ावस्थानाद्
Line of ed.: 17 अप्रवृत्तेर्विकल्पस्यतथत्ालम्बनम्इतिवदामि ।ता॑थागतं
Page of ed.: 98 Line of ed.: 1 पुनर्महामतेध्यानंकतमद्यद्उतताथागतभूम्य्आकारप्रवेशं
Line of ed.: 2 प्रत्यात्म्ार्यज्ञानलक्षणत्रयसुखविहार्ाचिन्त्यसत्त्वकृ त्यकरणतया
Line of ed.: 3 ताथागतंध्यानम्इतिवदामि ।।त॑त्र्ेदम्
Line of ed.: 4 उच्यते ।।

Strophe: 161
Line of ed.: 5 Verse: a अ॑र्थप्रविचयंध्यानंध्यानंबाल्ोपचारिकम् ।
Line of ed.: 6 Verse: b त॑थत्ालम्बनंध्यानंध्यानंताथागतंशुभम् ।।१६१।।

Strophe: 162
Line of ed.: 7 Verse: a सो॑मभाःकरसंस्थानंपद्मपातालसादृशम् ।
Line of ed.: 8 Verse: b ग॑गन्ाग्नि७८१चि॑त्रसदृशंयोगीपुञ्जात्७८२प्र॑पश्यति ।।१६२।।

Strophe: 163
Line of ed.: 9 Verse: a नि॑मित्तानिचचित्राणितीर्थमार्गंनयन्तिते ।
Line of ed.: 10 Verse: b श्रा॑वकत्वेनिपातन्तिप्रत्येकजिनगोचरे ।।१६३।।
Strophe: 164
Line of ed.: 11 Verse: a वि॑धूयसर्वाण्य्एतानिनिराभासंयदाभवेत् ।
Line of ed.: 12 Verse: b त॑दाबुद्धकर्ादित्यासर्वक्षेत्रासमागताः ।
Line of ed.: 13 Verse: c शि॑रोहितस्यमार्जन्तिनिमित्तंतथत्ानुगम् ।।१६४।।
Strophe: Verse:

Line of ed.: 14 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वःपुनर्अपि


Line of ed.: 15 भगवन्तम्एतद्अवोचत् ।नि॑र्वाणंनिर्वाणम्इतिभगवन्उच्यते
Line of ed.: 16 कस्य्ैतद्भगवन्अधिवचनंयद्उतनिर्वाणम्इति ।भ॑गवान्
Line of ed.: 17 आह ।स॑र्वविज्ञानस्वभाववासन्ालयमनोमनोविज्ञानदृष्टिवासनापरावृत्तिर्७८३
Line of ed.: 18 नि॑र्वाणम्इत्य्उच्यतेसर्वबुद्धैर्मयाच
Line of ed.: 19 निर्वाण७८४ग॑तिस्वभावशून्यतावस्तुगोचरम्७८५ ।।
Page of ed.: 99 Line of ed.: 1 ७८६पु॑नर्अपरंमहामतेनिर्वाणम्आर्यज्ञानप्रत्यात्मगतिगोचरं
Line of ed.: 2 शाश्वत्ोच्छेदविकल्पभाव्ाभावविवर्जितम् ।क॑ थंनशाश्वतं
Line of ed.: 3 यद्उतस्वसामान्यलक्षणविकल्पप्रहीणम्अतोनशाश्वतम् ।
Line of ed.: 4 त॑त्र्ानुच्छेदोयद्उतसर्व्ार्याअतीत्ानागत७८७प्र॑त्युत्पन्नाः
Line of ed.: 5 प्रत्यात्मम्अपि७८८ग॑च्छन्त्य्अतोन्ोच्छेदः ।।
Line of ed.: 6 पु॑नर्महामतेमहापरिनिर्वाणंननाशोनमरणम् ।
Line of ed.: 7 य॑दिपुनर्महामतेमहापरिनिर्वाणंमरणंस्यात्पुनर्अपि
Line of ed.: 8 जन्मप्रबन्धःस्यात् ।अ॑थविनाशःस्यात्संस्कृ तलक्षणपतितं
Line of ed.: 9 स्यात् ।अ॑थ्ैतस्मात्कारणान्महामतेमहापरिनिर्वाणं
Line of ed.: 10 ननाशंनमरणंच्युति७८९वि॑गतंमरणम्अधिगच्छन्ति
Line of ed.: 11 योगिनः ।पु॑नर्अपरंमहामतेमहापरिनिर्वाणम्७९०अ॑प्रहीण्ासंप्राप्तितो
Line of ed.: 12 &नुच्छेद्ाशाश्वतो७९१न्ैक्ार्थतोन्ानर्थतोनिर्वाणम्
Line of ed.: 13 इत्य्उच्यते ।।
Line of ed.: 14 पु॑नर्अपरंमहामतेश्रावकप्रत्येकबुद्धानांनिर्वाणंस्वसामान्यलक्षण्ावबोधाद्
Line of ed.: 15 असंसर्गतोविषय्ाविपर्यासदर्शनाद्
Line of ed.: 16 विकल्पोनप्रवर्तते ।त॑तस्तेषांतत्रनिर्वाणबुद्धिर्भवति ।।
Line of ed.: 17 पु॑नर्अपरंमहामतेद्विप्रकारं ७९२स्वभावद्वय७९३ल॑क्षणंभवति ।
Page of ed.: 100 Line of ed.:
1 क॑ तमद्द्विप्रकारंयद्उत्ाभिलापस्वभाव्ाभिनिवेशतश्चवस्तुस्वभाव्ाभिनिवेशतश्७९४
Line of ed.: 2 च॑ ।त॑त्रमहामतअभिलापस्वभाव्ाभिनिवेशो
Line of ed.: 3 &नादिकालवाक्प्रपञ्चवासन्ाभिनिवेशात्
Line of ed.: 4 प्रवर्तते ।त॑त्रवस्तुस्वभाव्ाभिनिवेशःपुनर्महामतेस्वचित्तदृश्यमात्र्ानवबोधात्७९५
Line of ed.: 5 प्र॑वर्तते ।।
Line of ed.: 6 पु॑नर्अपरंमहामतअधिष्ठानद्वय्ाधिष्ठिताबोधिसत्त्वास्७९६
Line of ed.: 7 त॑थागतानाम्अर्हतांसम्यक्संबुद्धानांचरणयोर्निपत्यप्रश्नान्
Line of ed.: 8 परिपृच्छन्ति ।क॑ तमेन्ाधिष्ठानद्वयेन्ाधिष्ठितायद्उत
Line of ed.: 9 समाधिसमापत्त्य्अधिष्ठानेनसर्वकायमुखपाण्य्अभिषेक्ाधिष्ठानेन
Line of ed.: 10 च ।त॑त्रमहामतेबोधिसत्त्वामहासत्त्वाःप्रथमायां
Line of ed.: 11 भूमौबुद्ध्ाधिष्ठान्ाधिष्ठितामहायानप्रभासंनाम
Line of ed.: 12 बोधिसत्त्वसमाधिंसमापद्यन्ते ।स॑मनन्तरसमापन्नानांच
Line of ed.: 13 तेषांबोधिसत्त्वानांमहासत्त्वानांमहायानप्रभासं७९७बो॑धिसत्त्व७९८स॑माधिम्
Line of ed.: 14 अथदशदिग्लोकधातुव्यवस्थितास्तथागता
Line of ed.: 15 अर्हन्तःसम्यक्संबुद्धामुखान्य्उपदर्श्य७९९स॑र्वकायमुखवाचा
Line of ed.: 16 संदर्शनेन्ाधिष्ठानंकु र्वन्ति ।य॑थामहामतेवज्रगर्भस्य
Line of ed.: 17 बोधिसत्त्वस्यमहासत्त्वस्य्ान्येषांचतादृग्८००ल॑क्षणगुणसमन्वागतानां
Page of ed.: 101 Line of ed.: 1 बोधिसत्त्वानांमहासत्त्वानाम्एवं८०१
Line of ed.: 2 म॑हामतेप्रथमायांभूमौबोधिसत्त्वामहासत्त्वासमाधिसमापत्त्य्अधिष्ठानं
Line of ed.: 3 प्रतिलभन्ते ।क॑ ल्पशतसहस्रंसंचितैः
Line of ed.: 4 कु शलमूलैर्अनुपूर्वेणभूमिपक्षविपक्ष८०२ल॑क्षणगतिंगता८०३ध॑र्ममेघायां
Line of ed.: 5 बोधिसत्त्वभूमौमहापद्मविमान्ासनस्थस्यबोधिसत्त्वस्य
Line of ed.: 6 महासत्त्वस्य८०४त॑द्अनुरूपैर्बोधिसत्त्वैर्महासत्त्वैःपरिवृतस्य
Line of ed.: 7 सर्वरत्न्ाभरणविभूषितकिरीटस्यहरितालकनकचम्पकचन्द्र्ांशुमयूख८०५प॑द्मसदृशा
Line of ed.: 8 दशदिग्लोकधात्व्८०६आ॑गता
Line of ed.: 9 जिनकरास्तस्यबोधिसत्त्वस्यमहासत्त्वस्य८०७प॑द्मविमान्ासनस्थस्य
Line of ed.: 10 मूर्धन्य्अभिषिञ्चन्तिवशवर्तिचक्रवर्त्ीन्द्रराजवत्सर्वकायमुख८०८पा॑ण्य्अभिषेके न ।
Line of ed.: 11 सचबोधिसत्त्वस्तेचबोधिसत्त्वाः
Line of ed.: 12 पाण्य्८०९अ॑भिषेक्ाधिष्ठान्ाधिष्ठिताइत्य्उच्यते८१० ।ए॑तन्
Line of ed.: 13 महामतेबोधिसत्त्वानांमहासत्त्वानाम्अधिष्ठानद्वयंयेन्ाधिष्ठान
Line of ed.: 14 द्वयेन्ाधिष्ठिता८११बो॑धिसत्त्वामहासत्त्वासर्वबुद्धमुखान्य्
Line of ed.: 15 अवलोकयन्ति ।अ॑न्यत्र्ा८१२व्य॑वलोक्यास्तथागता
Line of ed.: 16 अर्हन्तःसम्यक्संबुद्धाः ।।
Line of ed.: 17 पु॑नर्अपरंमहामतेयत्किं चिद्बोधिसत्त्वानांमहासत्त्वानां
Page of ed.: 102 Line of ed.:
1 प्रतिभाते८१३स॑माध्य्ऋद्धिदेशन्ाकारेणतत्सर्वबुद्ध्ाधिष्ठानद्वय्ाधिष्ठितानाम्८१४ ।
य॑दिपुनर्महामतेबोधिसत्त्वानांमहासत्त्वानाम्
Line of ed.: 2 अधिष्ठानम्अन्तरेणप्रतिभानंप्रतिभायाद्८१५बा॑लपृथग्जनानाम्
Line of ed.: 3 अपिमहामतेप्रतिभानं८१६प्र॑तिभायात् ।
Line of ed.: 4 त॑त्कस्यहेतोर्यद्उत्ाधिष्ठान्ानधिष्ठितत्वात् ।तृ॑णगुल्मवृक्षपर्वता
Line of ed.: 5 अपिमहामतेविविधानिचवाद्यभाण्डानिनगरभवन८१८गृ॑हविमान्ासनस्थानानि
Line of ed.: 6 तथागतप्रवेश्ाधिष्ठानेन
Line of ed.: 7 प्रवाद्यन्ते ।किं पुनर्महामतेसचेतनामूक्ान्धवधिराअपि
Line of ed.: 8 महामतेस्वदोषेभ्योविमुच्यन्ते ।ए॑वंमहागुणविशेषं८१९
Line of ed.: 9 म॑हामतेतथागत्ाधिष्ठानम् ।।
Line of ed.: 10 पु॑नर्अपरंमहामतिर्आह ।किं पुनर्भगवन्तथागताअर्हन्तः
Line of ed.: 11 सम्यक्संबुद्धाबोधिसत्त्वानांमहासत्त्वानांसमाधिसमापत्त्य्अवस्थानकाले
Line of ed.: 12 विशेषभूमौच्ाभिषेक्ाधिष्ठानंप्रकु र्वन्ति ।
Line of ed.: 13 भ॑गवान्आह ।मा॑रकर्मक्लेशवियुक्त्ार्थंश्रावकध्यानभूम्य्अप्रपतनतया
Line of ed.: 14 चतथागतभूमिप्रत्यात्म्ाधिगमनतयाच
Line of ed.: 15 प्राप्त८२०ध॑र्म्ाधिगमविवृद्धाय८२१च॑ ।ए॑तेनमहामतेकारणेन
Line of ed.: 16 तथागताअर्हन्तःसम्यक्संबुद्धाबोधिसत्त्वानां८२२म॑हासत्त्वानाम्८२२
Line of ed.: 17 अ॑धिष्ठानैर्अधितिष्ठन्ति ।अ॑नधिष्ठिताश्चमहामते
Page of ed.: 103 Line of ed.: 1 बोधिसत्त्वामहासत्त्वाःकु तीर्थ्यश्रावक८२३मा॑र्ा८२४श॑यपतिता
Line of ed.: 2 न्ानुत्तरांसम्यक्संबोधिम्अभिसंबुध्येरन् ।अ॑तस्तेनकारणेन
Line of ed.: 3 बोधिसत्त्वामहासत्त्वास्तथागतैर्अर्हद्भिःसम्यक्संबुद्धैर्
Line of ed.: 4 अनुगृह्यन्ते ।।त॑त्र्ेदम्उच्यते ।।
Strophe: 165
Line of ed.: 5 Verse: a अ॑धिष्ठानं८२५न॑र्ेन्द्राणांप्रणिधानैर्विशोधितम्८२६ ।
Line of ed.: 6 Verse: b अ॑भिषेकसमाध्य्आद्याःप्रथमाद्दशमायवै ।।१६५।।
Strophe: Verse:

Line of ed.: 7 अ॑थखलुमहामतिर्बोधिसत्त्वःपुनर्अपिभगवन्तम्एतद्


Line of ed.: 8 अवोचत् ।प्र॑तीत्यसमुत्पादंपुनर्भगवतादेशयताकारणव्यपदेश
Line of ed.: 9 एवकृ तोनस्वनय८२७प्र॑कृ त्य्अवस्थानकथा ।ती॑र्थकरा
Line of ed.:
10 अपिभगवन्कारणतउत्पत्तिंवर्णयन्तियद्उतप्रधान्ेश्वरपुरुषकाल्ाणुप्रत्ययेभ्यो८२८भा॑वानाम्उत्पत्तयः ।किं तु८२९
Line of ed.: 11 भ॑गवताप्रत्ययपर्याय्ा८३०न्त॑रेण्ोत्पत्तिर्वर्ण्यतेभावानांनच
Line of ed.: 12 सिद्ध्ान्तविशेष्ान्तरम् ।स॑द्असतोहिभगवन्तीर्थकराअप्य्
Line of ed.: 13 उत्पत्तिंवर्णयन्तिभूत्वाचविनाशंप्रत्ययैर्भावानाम्८३१ ।
Line of ed.: 14 य॑द्अप्य्उक्तं भगवत्ाविद्याप्रत्ययासंस्कारायावज्जरामरणम्
Line of ed.: 15 इत्य्अहेतुवादव्यपदेशएषभगवत्ानुवर्णितोनसहेतुवादः ।
Line of ed.: 16 यु॑गपद्व्यवस्थितानांभगवन्एतद्भवति ।अ॑स्मिन्सत्ीदंभवत्ीति
Line of ed.: 17 नक्रमवृत्त्य्अपेक्ष्ावस्थितानाम् ।किं तु८२९ती॑र्थ८३२क॑ रव्यपदेश
Page of ed.: 104 Line of ed.: 1 एवभगवन्विशिष्यतेनत्वदीयम्८३३ ।त॑त्कस्य
Line of ed.: 2 हेतोस्तीर्थकराणांहिभगवन्कारणम्अप्रतीत्यसमुत्पन्नं८३४का॑र्यम्
Line of ed.: 3 अभिनिवर्तयति ।त॑व८३५तुभगवन्कारणम्अपिकार्य्ापेक्षं
Line of ed.: 4 कार्यम्अपिकारण्ापेक्षंहेतुप्रत्ययसंकरश्८३६च्ैवम्अन्योन्य्ानवस्था
Line of ed.: 5 प्रसज्यते ।अ॑हेतुत्वंचभगवँल्लोकस्य्ास्मिन्सत्ीदं८३७ब्रु॑वतः ।
Line of ed.: 6 भ॑गवान्आह ।नमहामतेमम्ाहेतुक८३८का॑रणवादोहेतुप्रत्ययसंकरश्
Line of ed.: 7 चप्रसज्यते ।अ॑स्मिन्सत्ीदं८३९ब्रु॑वतोग्राह्यग्राहक्ाभावात्
Line of ed.: 8 स्वचित्तदृश्यमात्र्ावबोधात् ।येतुमहामतेग्राह्यग्राहक्ाभिनिविष्टा
Line of ed.: 9 स्वचित्तदृश्यमात्रं८४०न्ावबुध्यन्तेबाह्यस्व८४१वि॑षय८४२भा॑व्ाभावत्वेन
Line of ed.: 10 तेषांमहामतएषदोषःप्रसज्यते
Line of ed.: 11 नतुममप्रतीत्यकारणव्यपदेशंकु र्वतः ।।
Line of ed.: 12 पु॑नर्अपरं ८४३म॑हामतिर्आह ।न॑नुभगवन्अभिलापसद्भावात्
Line of ed.: 13 सन्तिसर्वभावाः ।य॑दिपुनर्भगवन्भावान८४४स्यु॑र्अभिलापो
Line of ed.: 14 न८४५प्र॑वर्तते८४६चतस्माद्अभिलापसद्भावाद्भगवन्सन्तिसर्वभावाः ।
Line of ed.: 15 भ॑गवान्आह ।अ॑सताम्अपिमहामतेभावानाम्अभिलापः
Line of ed.: 16 क्रियतेयद्उतशशविषाणकू र्मरोमबन्ध्यापुत्र्ादीनां
Page of ed.: 105 Line of ed.: 1 लोकअदृष्टो&भिलापस्तेचमहामतेनभावान्ाभावा
Line of ed.: 2 अभिलाप्यन्तेच ।त॑द्यद्अवोचस्त्वंमहामतअभिलापसद्भावात्
Line of ed.: 3 सन्तिसर्वभावाइतिसहिवादःप्रहीणः ।नच
Line of ed.: 4 महामतेसर्वबुद्धक्षेत्रेषुप्रसिद्ध्ाभिलापो&भिलापोमहामते
Line of ed.: 5 कृ तकः ।क्वचिन्महामतेबुद्धक्षेत्रअनिमिषप्रेक्षया
Line of ed.: 6 धर्मोदेश्यतेक्वचिद्इङ् गितैःक्वचिद्भ्रूविक्षेपेण८४७क्वचिन्नेत्रसंचारेण
Line of ed.: 7 क्वचिद्आस्येन८४८क्वचिद्विजृम्भितेनक्वचिद्उत्कासनशब्देन
Line of ed.: 8 क्वचित्क्षेत्रस्मृत्याक्वचित्स्पन्दितेन ।य॑थामहामत
Line of ed.: 9 अनिमिषायांगन्धसुगन्धायां८४९चलोकधातौसमन्तभद्रस्य
Line of ed.: 10 तथागतस्य्ार्हतःसम्यक्संबुद्धस्यबुद्धक्षेत्रअनिमिषैर्नेत्रैः
Line of ed.: 11 प्रेक्षमाणास्८५०तेबोधिसत्त्वामहासत्त्वाअनुत्पत्तिकधर्मक्षान्तिं
Line of ed.: 12 प्रतिलभन्तअन्याञ्चसमाधिविशेषान् ।अ॑तएव्ास्मात्
Line of ed.: 13 कारणान्महामतेन्ाभिलापसद्भावात्सन्तिसर्वभावाः ।
Line of ed.: 14 दृ॑ष्टंच्ैतन्महामतइहलोके कृ मिमक्षिक्ै वम्आद्या
Line of ed.: 15 सत्त्वविशेषाअनभिलापेन्ैवस्वकृ त्यंकु र्वन्ति ।।त॑त्र्ेदम्
Line of ed.: 16 उच्यते ।।

Strophe: 166
Line of ed.: 17 Verse: a आ॑काशशशशृङ् गंचबन्ध्यायाःपुत्रएवच ।
Line of ed.: 18 Verse: b अ॑सन्तोह्य्अभिलप्यन्तेतथाभावेषु८५१क॑ल्पना ।।१६६।।

Strophe: 167
Line of ed.: 19 हे॑तुप्रत्ययसामग्र्यांबालाःकल्पन्ति८५२सं॑भवम् ।
Verse: a
Page of ed.: 106 Line of ed.: 1 Verse: b अ॑जानानानयम्इदंभ्रमन्तित्रिभव्ालये ।।१६७।।
Strophe: Verse:
Line of ed.: 2 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वःपुनर्अपि
Line of ed.: 3 भगवन्तम्एतद्अवोचत् ।नि॑त्यशब्दःपुनर्भगवन्क्व्ाभिहितः ।
Line of ed.: 4 भ॑गवान्आह ।भ्रा॑न्तौ८५३म॑हामतेयस्माद्इयंभ्रान्तिर्आर्याणाम्
Line of ed.: 5 अपिख्यायतअविपर्यासतः ।त॑द्यथामहामते
Line of ed.: 6 मृगतृष्ण्ालातचक्रके श्ोण्डुकगन्धर्वनगरमायास्वप्नप्रतिविम्ब्ाक्षपुरुषा
Line of ed.: 7 लोकअविवद्भिर्विपर्यस्यन्तेनतुविद्वद्भिर्नचपुनर्न
Line of ed.: 8 ख्यायन्ते ।सा८५४पु॑नर्भ्रान्तिर्महामतअनेकप्रकाराख्यायान्
Line of ed.: 9 न८५५भ्रा॑न्तेर्अशाश्वततां८५६कु॑ रुते ।त॑त्कस्यहेतोर्यद्उतभाव्ाभावविवर्जितत्वात् ।
Line of ed.: 10 क॑ थंपुनर्महामतेभाव्ाभावविवर्जिता
Line of ed.: 11 भ्रान्तिर्यद्उतसर्वबालविचित्रगोचरत्वात्समुद्रतरङ् गगङ् ग्ोदकवत्
Line of ed.: 12 प्रेतानांदर्शन्ादर्शनतः८५७ ।अ॑तएतस्मात्कारणान्
Line of ed.: 13 महामतेभ्रान्तिभावोनभवतियस्माच्चतद्उदकम्अन्येषां
Line of ed.: 14 ख्यायतअतोह्य्अभावोनभवत्य्एवं८५८८५९भ्रा॑न्तिर्आर्याणां
Line of ed.: 15 विपर्यास्ाविपर्यासवर्जित्ातश्चमहामतअस्मात्८६०का॑रणाच्
Line of ed.: 16 छाश्वताभ्रान्तिर्यद्उतनिमित्तलक्षण्ाभेदत्वात् ।नहि
Line of ed.: 17 महामतेभ्रान्तिर्विविधविचित्रनिमित्तविकल्पेन८६१वि॑कल्प्यमाना
Page of ed.: 107 Line of ed.: 1 भेदम्उपयाति ।अ॑तएतस्मात्कारणान्महामतेभ्रान्तिः
Line of ed.: 2 शाश्वता ।।
Line of ed.: 3 क॑ थं८६२पु॑नर्महामतेभ्रान्तिस्तत्त्वंभवति ।ये॑नपुनःकारणेन
Line of ed.: 4 महामतआर्याणाम्अस्यांभ्रान्तौविपर्यासबुद्धिर्न
Line of ed.: 5 प्रवर्ततेन्ा८६३वि॑पर्यासबुद्धिर्न्ान्यत्रमहामतआर्या८६४अ॑स्यां
Line of ed.: 6 भ्रान्तौयत्किं चित्संज्ञिनोभवन्ति८६५न्ार्यज्ञानवस्तुसंज्ञिनः ।
Line of ed.: 7 य॑त्किं चिद्इतिमहामतेबालप्रलापएषन्ार्यप्रलापः ।
Line of ed.: 8 सा८६६पु॑नर्भ्रान्तिर्विपर्यास्ा८६७वि॑पर्यासेनविकल्प्यमाना८६८गो॑त्रद्वय्ावहा
Line of ed.: 9 भवतियद्उत्ार्यगोत्रस्यवाबालपृथग्जनगोत्रस्य
Line of ed.: 10 वा ।आ॑र्यगोत्रंपुनर्महामतेत्रिप्रकारम्८६९उ॑पयातियद्उतश्रावकप्रत्येकबुद्धबुद्धप्रभेदतः ।
त॑त्रकथंपुनर्महामतेबालैर्
Line of ed.: 11 भ्रान्तिर्विकल्प्यमानाश्रावकयानगोत्रंजनयतियद्उत
Line of ed.: 12 महामतेस्वसामान्यलक्षण्ाभिनिवेशेन्ाभिनिविश्यमाना
Line of ed.: 13 श्रावकयानगोत्रायसंवर्तते ।ए॑वंमहामते८७१साभ्रान्तिः
Line of ed.: 14 श्रावकयानगोत्र्ावहाभवति ।त॑त्रकथंपुनर्महामतेस्ैव
Line of ed.: 15 भ्रान्तिर्विकल्प्यमानाप्रत्येकबुद्धयानगोत्र्ावहाभवतियद्
Line of ed.: 16 उततस्या८७२ए॑वमहामतेभ्रान्तेः८७३स्वसामान्यलक्षण्ाभिनिवेश्ासंसर्गतः
Page of ed.: 108 Line of ed.: 1 प्रत्येकबुद्धयानगोत्र्ावहाभवति ।त॑त्रकथं
Line of ed.: 2 पुनर्महामतेपण्डितैःस्ैवभ्रान्तिर्विकल्प्यमानाबुद्धयानगोत्र्ावहा
Line of ed.: 3 भवतियद्उतमहामतेस्वचित्तदृश्यमात्र्ावबोधाद्
Line of ed.: 4 बाह्यभाव्ाभावविकल्पनतय्ाविकल्प्यमाना८७४बु॑द्धयानगोत्र्ावहा
Line of ed.: 5 भवति ।अ॑तएवं८७५म॑हामतेगोत्रम्एषगोत्र्ार्थः ।
Line of ed.: 6 वि॑चित्रवस्तुभावनः८७६पु॑नर्महामतेबालैर्भ्रान्तिर्विकल्प्यमाना
Line of ed.: 7 संसारयानगोत्र्ावहाभवत्य्एवम्इदंन्ान्यथ्ेति ।
Line of ed.: 8 अ॑तएतस्मात्कारणान्महामतेभ्रान्तिर्विचित्रवस्तुत्वेनकल्प्यते
Line of ed.: 9 बालैः ।साचनवस्तुन्ावस्तुस्ैवमहामतेभ्रान्तिर्
Line of ed.:
10 अविकल्प्यमान्ार्याणांचित्तमनोमनोविज्ञानदौष्ठुल्य८७७वा॑सनास्वभावधर्मपरावृत्ति८७८भा॑वाद्भ्रान्तिर्आर्याणांतथ
त्ेत्य्
Line of ed.: 11 उच्यते ।अ॑तएतद्उक्तं भवतिमहामतेतथत्ापिचित्तविनिर्मुक्त्े८७९त्य्अस्य्ैव
Line of ed.: 12 महामतेपदस्य्ाभिद्योतन्ार्थम्इदम्उक्तं
Line of ed.: 13 मयाकल्पनैश्चविवर्जितंसर्वकल्पनाविरहितम्इतियावद्
Line of ed.: 14 उक्तं भवति ।।
Line of ed.: 15 म॑हामतिर्आह ।भ्रा॑न्तिर्भगवन्विद्यतेन्ेति ।भ॑गवान्आह ।
Line of ed.: 16 मा॑यावन्८८०म॑हामतेनलक्षण्ाभिनिवेशतोभ्रान्तिर्विद्यते८८१ ।
Line of ed.: 17 य॑दिपुनर्महामतेभ्रान्तिर्लक्षण्ाभिनिवेशेनविद्यतअव्यावृत्त
Page of ed.: 109 Line of ed.: 1 एवमहामतेभाव्ाभिनिवेशःस्यात्प्रतीत्यसमुत्पादवत्
Line of ed.: 2 तीर्थकरकारण्ोत्पादवद्एतत्स्यान्८८२म॑हामते ।म॑हामतिर्आह ।
Line of ed.: 3 य॑दिभगवन्मायाप्रख्याभ्रान्तिस्तेन्ान्यस्याभ्रान्तेः८८३का॑रणी
Line of ed.: 4 भविष्यति ।भ॑गवान्आह ।नमहामतेमायाभ्रान्ति८८४का॑रणम्
Line of ed.: 5 अदौष्ठुल्य८८५दो॑ष्ावहत्वान्नहिमहामतेमायादौष्ठुल्य८८५दो॑षम्
Line of ed.: 6 आवहते ।अ॑विकल्प्यमानामायापुनर्महामते
Line of ed.: 7 परपुरुषविद्य्ाधिष्ठानात्प्रवर्तते ।नस्वविकल्पदौष्ठुल्य८८५वा॑सन्ाधिष्ठानतः
Line of ed.: 8 सानदोष्ावहाभवति ।चि॑त्तदृष्टिमोह८८६मा॑त्रम्
Line of ed.: 9 एतन्महामतेबालानांयत्किं चिद्अभिनिवेशतोन८८७त्व्आर्याणाम् ।।
Line of ed.: 10 त॑त्र्ेदम्उच्यते ।।

Strophe: 168
Line of ed.: 11 Verse: a आ॑र्योनपश्यतिभ्रान्तिंन्ापितत्त्वंतद्अन्तरे ।
Line of ed.: 12 Verse: b भ्रा॑न्तिर्एवभवेत्तत्त्वंयस्मात्८८८त॑त्त्वंतद्अन्तरे ।।१६८।।

Strophe: 169
Line of ed.: 13 Verse: a भ्रा॑न्तिंविधूयसर्वांहिनिमित्तंजायतेयदि ।
Line of ed.: 14 Verse: b स्ैवतस्यभवेद्भ्रान्तिर्अशुद्धंतिमिरंयथा ।।१६९।।
Strophe: Verse:

Line of ed.: 15 पु॑नर्अपरंमहामतेनमायान्ास्तिसाधर्म्य८८९द॑र्शनात्सर्वधर्माणां


Line of ed.: 16 माय्ोपमत्वं८९०भ॑वति ।म॑हामतिर्आह ।किं पुनर्
Line of ed.: 17 भगवन्विचित्रमाय्ाभिनिवेशलक्षणेनसर्वधर्माणांमाय्ोपमत्वं
Page of ed.: 110 Line of ed.: 1 भवत्य्अथवितथ्ाभिनिवेशलक्षणेन ।त॑द्यदिभगवन्
Line of ed.: 2 विचित्रमाय्ाभिनिवेशलक्षणेनसर्वधर्माणां८९१मा॑य्ोपमत्वं
Line of ed.: 3 भवतिहन्त८९२भ॑गवन्नभावामाय्ोपमाः ।त॑त्कस्य
Line of ed.: 4 हेतोर्यद्उतरूपस्यविचित्रलक्षण्ाहेतुदर्शनान्नहिभगवन्
Line of ed.: 5 कश्चिद्धेतुर्अस्तियेनरूपंविचित्रलक्षण्ाकारंख्यायतेमायावत् ।
Line of ed.: 6 अ॑त८९३ए॑तस्मात्कारणाद्भगवन्न८९४वि॑चित्रमायालक्षण्ाभिनिवेशसाधर्म्याद्
Line of ed.: 7 भावामाय्ोपमाः ।।
Line of ed.: 8 भ॑गवान्आह ।नमहामतेविचित्रमायालक्षण्ाभिनिवेशसाधर्मात्८९५
Line of ed.: 9 स॑र्वधर्मामाय्ोपमाः ।किं तर्हिमहामतेवितथ्ाशुविद्युत्सदृश८९६सा॑धर्मेण८९७
Line of ed.: 10 स॑र्वधर्मामाय्ोपमाः ।त॑द्यथा
Line of ed.: 11 महामतेविद्युल्लता८९८क्ष॑णभङ् गदृष्टनष्ट८९९द॑र्शनंपुनर्बालानांख्यायत
Line of ed.: 12 एवम्एवमहामते९००स॑र्वभावास्वविकल्पसामान्यलक्षणाः९०१
Line of ed.: 13 प्र॑विचय्ाभावान्नख्यायन्तेरूपलक्षण्ाभिनिवेशतः ।।
Line of ed.: 14 त॑त्र्ेदम्उच्यते ।।

Strophe: 170
Line of ed.: 15 Verse: a नमायान्ास्तिसाधर्म्याद्९०२भा॑वानांकथ्यतअस्तिता ।
Line of ed.: 16 Verse: b वि॑तथ्ाशु९०३वि॑द्युत्सदृशास्तेनमाय्ोपमास्मृताः ।।१७०।।
Strophe: Verse:

Line of ed.: 17 पु॑नर्अपरंमहामतिर्आह ।य॑त्पुनर्एतद्उक्तं भगवत्ानुत्पन्ना


Page of ed.: 111 Line of ed.:
1 सर्वभावामाय्ोपमाश्च्ेतिननुतेभगवन्एवंब्रुवतःपूर्व्ोत्तरवचनव्याघातदोषः
Line of ed.: 2 प्रसज्यत९०४अ॑नुत्पादं९०५भा॑वानां९०६मा॑य्ोपमत्वेन्ाभिलपतः९०७
Line of ed.: 3 ।भ॑गवान्आह ।नमहामतेमाय्ा९०८नु॑त्पादं९०५
Line of ed.: 4 भा॑वानां९०९मा॑य्ोपमत्वेन्ाभिलपतःपूर्व्ोत्तरवचनव्याघातदोषो
Line of ed.: 5 भवति ।त॑त्कस्यहेतोर्यद्उत्ोत्पाद्ानुत्पादस्वचित्तदृश्यमात्र्ावबोधात्
Line of ed.: 6 सद्असतोबाह्यभाव्ाभाव्ा९१०नु॑त्पत्तिदर्शनान्
Line of ed.: 7 नमहामतेपूर्व्ोत्तरवचनव्याघातदोषःप्रसज्यते ।
Line of ed.: 8 किं तुमहामतेतीर्थकरकारणपक्ष्ोत्पत्तिव्युदास्ार्थम्इदम्उच्यते
Line of ed.: 9 मायावद्अनुत्पन्नासर्वभावाः ।ती॑र्थकरमोहवर्गा९११हि
Line of ed.: 10 महामतेसद्असतोर्भावानाम्उत्पत्तिम्इच्छन्तिनस्वविकल्पविचित्र्ाभिनिवेशप्रत्ययतः ।
Line of ed.: 11 म॑मतुमहामते९१२नसंत्रासम्९१३
Line of ed.: 12 उ॑त्पद्यते ।अ॑तएतस्मात्कारणान्महामतअनुत्पाद्ाभिधानम्
Line of ed.: 13 एव्ाभिधीयते ।भा॑व्ोपदेशःपुनर्महामतेसंसारपरिग्रह्ार्थं
Line of ed.: 14 चन्ास्त्ीत्य्उच्छेदनिवारण्ार्थंचमच्छिष्याणांविचित्रकर्म्ोपपत्त्य्आयतनपरिग्रह्ार्थं
Line of ed.: 15 भावशब्दपरिग्रहेणसंसारपरिग्रहः
Line of ed.: 16 क्रियते९१४ ।मा॑याभावस्वभाव९१५ल॑क्षणनिर्देशेन
Line of ed.: 17 महामतेभावस्वभावलक्षणव्यावृत्त्य्अर्थंबालपृथग्जनानां
Page of ed.: 112 Line of ed.: 1 कु दृष्टिलक्षणपतित्ाशयानांस्वचित्तदृश्यमात्र्ानवधारिणां
Line of ed.: 2 हेतुप्रत्ययक्रिय्ोत्पत्तिलक्षण्ाभिनिविष्टानांनिवारण्ार्थं
Line of ed.: 3 मायास्वप्नस्वभावलक्षणान्सर्वधर्मान्देशयाम्य्एते९१६
Line of ed.: 4 बा॑लपृथग्जनाःकु दृष्टिलक्षण्ाशय्ाभिनिविष्टाआत्मानं
Line of ed.: 5 परंचसर्वधर्म्ायथाभूत्ावस्थानदर्शनाद्विसंवादयिष्यन्ति ।
Line of ed.: 6 त॑त्रयथाभूत्ावस्थानदर्शनंमहामतेसर्वधर्माणांयद्उत
Line of ed.: 7 स्वचित्तदृश्यमात्र्ावतारः ।।त॑त्र्ेदम्उच्यते ।।

Strophe: 171
Line of ed.: 8 Verse: a अ॑नुत्पादेकारण्ाभावोभावेसंसारसंग्रहः ।
Line of ed.: 9 Verse: b मा॑य्ादिसदृशंपश्येल्लक्षणंनविकल्पयेत् ।।१७१।।
Strophe: Verse:

Line of ed.: 10 पु॑नर्अपरंमहामतेनामपदव्यञ्जनकायानांलक्षणम्उद्देक्ष्यामो


Line of ed.: 11 यैर्नामपदव्यञ्जनकायैःस्ूपलक्षितैर्बोधिसत्त्वामहासत्त्वा
Line of ed.: 12 अर्थ९१७प॑दव्यञ्जन्ानुसारिणःक्षिप्रम्अनुत्तरांसम्यक्संबोधिम्
Line of ed.: 13 अभिसंबुध्यतथ्ैवसर्वसत्त्व्ानवबोधयिष्यन्ति ।
Line of ed.: 14 त॑त्रमहामतेकायोनाम९१८य॑द्उतयद्वस्त्व्आश्रित्य९१९ना॑मक्रियते
Line of ed.: 15 सकायोवस्तुकायःशरीरम्इत्य्अनर्थ्ान्तरम् ।ए॑ष
Line of ed.: 16 महामतेनामकायः ।प॑दकायःपुनर्महामतेयद्उतपद्ार्थकायसद्भावो
Line of ed.: 17 निश्चयोनिष्ठ्ोपलब्धिर्इत्य्अनर्थ्ान्तरम् ।
Line of ed.: 18 ए॑षमहामतेपदकाय्ोपदेशःकृ तोमया ।व्य॑ञ्जनकायः
Page of ed.: 113 Line of ed.: 1 पुनर्महामतेयद्उत९२०ये॑ननामपदयोर्९२१अ॑भिव्यक्तिर्भवतिव्यञ्जनं
Line of ed.: 2 लिङ् गं९२२ल॑क्षणम्उपलब्धिःप्रज्ञप्तिर्इत्य्अनर्थ्ान्तरम् ।।
Line of ed.: 3 पु॑नर्अपरंमहामतेपदकायोयद्उतपदकार्य९२३नि॑ष्ठा ।ना॑म
Line of ed.: 4 पुनर्महामतेयद्उत्ाक्षराणांचनामस्वभाव९२४भे॑दो&काराद्
Line of ed.: 5 यावद्धकारः९२५ ।त॑त्रव्यञ्जनं९२६पु॑नर्९२७म॑हामतेयद्उतह्रस्वदीर्घप्लुत९२८व्य॑ञ्जनानि ।
त॑त्रपदकायाःपुनर्महामतेये९२९प॑दवीथीगामिनो
Line of ed.: 6 हस्त्य्अश्वनरमृगपशुगोमहिष्ाज्ैडक्ाद्याःपदकायसंज्ञां९३०
Line of ed.: 7 ल॑भन्ते ।ना॑मचव्यञ्जनंचपुनर्महामते
Line of ed.: 8 चत्वारआरूपिणःस्कन्धानाम्न्ा९३१भि॑लप्यन्तइतिकृ त्वा
Line of ed.: 9 नामस्वलक्षणेनव्यञ्जन९३२इ॑तिकृ त्वाव्यञ्जनम् ।ए॑तन्महामते
Line of ed.: 10 नामपदव्यञ्जनकायानांनाम९३३प॑द्ाभिधानलक्षणम्
Line of ed.: 11 अत्रतेपरिचयःकरणीयः ।।त॑त्र्ेदम्उच्यते ।।

Strophe: 172
Line of ed.: 12 Verse: a व्य॑ञ्जनेपदकायेचनाम्निच्ापिविशेषतः ।
Line of ed.: 13 Verse: b बा॑लासज्जन्तिदुर्मेधामहापङ् के यथागजाः ।।१७२।।
Strophe: Verse:

Page of ed.: 114

Line of ed.: 1 पु॑नर्अपरंमहामतेयुक्तिहेतुबुद्धिवैकल्पात्९३४कु तार्कि कादुर्विदग्धमतयो


Line of ed.: 2 &नागतअध्वनिपृष्टाविद्वद्भिर्एकत्व्ान्यत्व्ोभय्ानुभयदृष्टिलक्षणविनिर्मुक्तम्
Line of ed.: 3 अन्तद्वय९३५वि॑धिंपृच्छद्भिर्एवं९३६
Line of ed.: 4 व॑क्ष्यन्त्य्९३७अ॑प्रश्नम्इदंन्ेदंयोनिशइति९३८य॑द्उतरूप्ादिभ्यो
Line of ed.: 5 &नित्यत्ान्य्ानन्य्ेति ।ए॑वंनिर्वाणंसंस्कारेभ्योलक्षणाल्
Line of ed.: 6 लक्ष्यणं९३९गु॑णेभ्योगुणीभूतेभ्योभौतिकं दृश्याद्दर्शनंपांशुभ्यो
Line of ed.: 7 &णवोज्ञानाद्योगिनएवम्आद्येन्ोत्तर्ोत्तरक्रम९४०ल॑क्षणविधिन्ाव्याकृ तानि
Line of ed.: 8 पृष्टास्थापनीयं९४१भ॑गवत्ाव्याकृ तम्
Line of ed.: 9 इतिवक्ष्यन्ति ।नतुतेमोहपुरुषा९४२ए॑वंज्ञास्यन्ति
Line of ed.: 10 यथाश्रोतॄणां९४३बु॑द्धिवैकल्पात् ।त॑थागताअर्हन्तःसम्यक्संबुद्धा
Line of ed.: 11 उत्त्रासपदविवर्जन्ार्थंसत्त्वानांनव्याकु र्वन्ति ।
Line of ed.: 12 अ॑व्याकृ तान्य्९४४अ॑पिचमहामतेतीर्थकरदृष्टिवादव्युदास्ार्थं
Line of ed.: 13 न्ोपदिश्यन्तेतथागतैः९४५त॑थागतै ।ती॑र्थकराहिमहामतएवंवादिनो
Line of ed.: 14 यद्उतसजीवस्तच्छरीरम्अन्योजीवो&न्यच्छरीरम्इत्य्
Line of ed.: 15 एवम्आद्यअव्याकृ तवादः ।ती॑र्थकराणांहिमहामतेकारणविसंमूढानाम्
Line of ed.: 16 अव्याकृ तंनतुमत्९४६प्र॑वचने ।म॑त्प्रवचने९४७तु
Line of ed.: 17 महामतेग्राह्यग्राहक९४८वि॑संयुक्ते विकल्पोनप्रवर्तते ।ते॑षां
Page of ed.: 115 Line of ed.: 1 कथंस्थाप्यंभवेत् ।येतुमहामतेग्राह्यग्राहक्ाभिनिविष्टा
Line of ed.: 2 स्वचित्तदृश्यमात्र्ानवधारितमतयस्तेषांस्थाप्यंभवति ।
Line of ed.: 3 च॑तुर्विधपदप्रश्नव्याकरणेनमहामतेतथागताअर्हन्तः
Line of ed.: 4 सम्यक्संबुद्धासत्त्वेभ्योधर्मंदेशयन्ति ।स्था॑पनीयम्इति
Line of ed.: 5 महामतेकाल्ान्तरदेशन्ैषामयाकृ त्ापरिपक्व्ेन्द्रियाणां
Line of ed.: 6 नतु९४९प॑रिपक्व्ेन्द्रियाणांस्थाप्यंभवति ।
Line of ed.: 7 पु॑नर्अपरंमहामतेक्रियाकारक९५०र॑हितासर्वधर्मान्ोत्पद्यन्त
Line of ed.: 8 अकारकत्वात्तेन्ोच्यन्तअनुत्पन्ना९५१स॑र्वधर्माः ।निः॑स्वभावाः९५२
Line of ed.: 9 पु॑नर्महामतेसर्व९५३भा॑वाः९५४के॑ नकारणेनयस्मान्महामते
Line of ed.: 10 स्वबुद्ध्याविचार्यमाणां९५५स्वसामान्यलक्षण्ाभावा
Line of ed.: 11 न्ावधार्यतेतेन्ोच्यन्तेनिःस्वभावासर्वधर्माइति ।त॑त्र्ानायूह्ानिर्यूहाः
Line of ed.: 12 पुनर्महामतेसर्वधर्माःके नकारणेनयस्मान्
Line of ed.: 13 महामतेस्वसामान्यलक्षणम्आयूह्यमानंन्ायूह्यतेनिर्यूह्यमानं९५६
Line of ed.: 14 ननिर्यूह्यतअतएतस्मात्कारणान्महामतेसर्वधर्मा
Line of ed.: 15 आयूहनिर्यूहविगताः ।अ॑निरुद्धाःपुनर्महामतेसर्वधर्माः
Line of ed.: 16 के नकारणेनयद्उतभावस्वभावलक्षण्ासत्त्वात्सर्वधर्मा
Line of ed.: 17 न्ोपलभ्यन्तेतेन्ोच्यन्तअनिरुद्धासर्वधर्माइति ।
Line of ed.: 18 त॑त्र्ानित्याःपुनर्महामतेसर्वधर्माःके नकारणेन्ोच्यन्ते
Page of ed.: 116 Line of ed.:
1 यद्उतलक्षण्ोत्पत्त्य्९५७अ॑नित्यभावात्तेन्ोच्यन्तअनित्यासर्वधर्मा
Line of ed.: 2 इति ।त॑त्रनित्याःपुनर्महामतेसर्वधर्माःके नकारणेन
Line of ed.: 3 यद्उतलक्षण्ोत्पन्न्ानुत्पन्न्ाभावाद्अनित्यतया९५८नि॑त्यास्तेन्ोच्यन्ते
Line of ed.: 4 महामतेनित्यासर्वधर्माइति ।।त॑त्र्ेदम्उच्यते ।।

Strophe: 173
Line of ed.: 5 Verse: a च॑तुर्विधंव्याकरणम्एक्ांशंपरिपृच्छनम् ।
Line of ed.: 6 Verse: b वि॑भज्यंस्थापनीयंचतीर्थवादनिवारणम् ।।१७३।।

Strophe: 174
Line of ed.: 7 Verse: a स॑द्असतोर्ह्य्अनुपादः९५९सां॑ख्यवैशेषिकैःस्मृतः ।
Line of ed.: 8 Verse: b अ॑व्याकृ तानिसर्वाणितैर्एवहिप्रकाशिता९६० ।।१७४।।
Strophe: 175
Line of ed.: 9 Verse: a बु॑द्ध्याविवेच्यमानानांस्वभावोन्ावधार्यते ।
Line of ed.: 10 Verse: b ९६१
त॑स्माद्अनभिलाप्यास्तेनिःस्वभावाश्चदेशिताः ।।१७५।।
Strophe: Verse:

Line of ed.: 11 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वःपुनर्अपिभगवन्तम्


Line of ed.: 12 एतद्अवोचत् ।दे॑शयतुमेभगवान्स्रोतआपन्नानां
Line of ed.: 13 स्रोतआपत्तिगति९६२प्र॑भेदनयलक्षणंयेनस्रोतआपत्तिगतिप्रभेदनयलक्षणेन्ाहंच्ान्ये
Line of ed.: 14 चबोधिसत्त्वामहासत्त्वास्रोतआपन्नानां
Line of ed.:
15 स्रोतआपत्तिगतिप्रभेदनयलक्षणकु शलाउत्तर्ोत्तरसकृ द्आगाम्य्अनागाम्य्अर्हत्त्व्ोपायलक्षणविधिज्ञास्
Line of ed.: 16 तथा
Line of ed.: 17 सत्त्वेभ्योधर्मंदेशयेयुर्यथानैरात्म्यलक्षणद्वयम्आवरणद्वयं
Page of ed.: 117 Line of ed.:
1 चप्रतिविशोध्यभूमेर्भूमिलक्षण्ातिक्रम९६३ग॑तिंगतास्तथागत्ाचिन्त्यगति९६४वि॑षयगोचरं
Line of ed.: 2 प्रतिलभ्यविश्वरूपमणिसदृशा
Line of ed.: 3 सर्वसत्त्व्ोपजीव्यताम्अधिगच्छेयुः
Line of ed.: 4 सर्वधर्मविषयगतिकाय्ोपभोग्यत्ो९६५प॑जीव्यास्युः ।।
Line of ed.: 5 भ॑गवान्आह ।ते॑नहिमहामतेशृणुसाधुचसुष्ठुच
Line of ed.: 6 मनसिकु रु ।भा॑षिष्यअहंते ।सा॑धुबगवन्इतिमहामतिर्
Line of ed.: 7 बोधिसत्त्वोमहासत्त्वोभगवतःप्रत्यश्रौषीत् ।भ॑गवान्
Line of ed.: 8 तस्य्ैतद्अवोचत् ।त्र॑यइमेमहामतेस्रोतआपन्नानांस्रोतआपत्तिपलप्रभेदाः ।
Line of ed.: 9 क॑ तमेत्रयोयद्उतहीनमध्यविशिष्टास्
Line of ed.: 10 तत्रमहामतेहीनःसप्तजन्मभवपरमोमध्यःपुनर्
Line of ed.: 11 महामतेत्रिपञ्चभवपरिनिर्वायीभवत्य्उत्तमःपुनर्महामते
Line of ed.: 12 तज्जन्मपरिनिर्वायीभवति ।ए॑षांतुमहामतेत्रयाणां
Line of ed.: 13 त्रीणिसंयोजनानिमृदुमध्य्ाधिमात्राण्य्९६६ए॑वभवन्ति ।
Line of ed.: 14 त॑त्रमहामतेकतमानित्रीणिसंयोजनानियद्उत
Line of ed.: 15 सत्कायदृष्टिर्विचिकित्साशीलव्रतपरामर्शश्च ।ए॑तानिमहामते
Line of ed.: 16 त्रीणिसंयोजनानिविशेष्ोत्तर्ोत्तरेण्ार्हताम्अर्हत्पलीभवन्ति ।
Line of ed.: 17 त॑त्रमहामतेसत्कायदृष्टिर्द्विविधायद्उतसहजा
Line of ed.: 18 चपरिकल्पिता९६७चपरतन्त्रपरिकल्पितस्वभाववत्९६८ ।
Page of ed.: 118 Line of ed.:
1 त॑द्यथामहामतेपरतन्त्रस्वभाव्ाश्रयाद्विचित्रपरिकल्पितस्वभाव्ाभिनिवेशः
Line of ed.: 2 प्रवर्तते ।सचतत्रनसन्न्ासन्नसद्असन्
Line of ed.:
3 अभूतपरिकल्पलक्षणत्वाद्९६९अ॑थचबालैर्विकल्प्यते९७०९७१वि॑चित्रस्वभावलक्षण्ाभिनिवेशेन९७२
Line of ed.: 4 मृ॑गतृष्णिक्ेवमृगैः ।इ॑यं
Line of ed.: 5 महामतेस्रोतआपन्नस्यपरिकल्पितासत्कायदृष्टिर्अज्ञानाच्
Line of ed.: 6 चिरकाल्ाभिनिवेशसंचिता ।साचतस्यपुद्गलनैरात्म्यग्रह्ाभवतः
Line of ed.: 7 प्रहीणा ।स॑हजा९७३पु॑नर्महामतेस्रोतआपन्नस्य
Line of ed.: 8 सत्कायदृष्टिःस्वपरकायसमतयाचतुःस्कन्ध९७४रू॑ पलक्षणत्वाद्रूपस्य्ोत्पत्ति
Line of ed.: 9 भूतभौतिकत्वात्परस्परहेतुलक्षणत्वाद्भूतानांरूपस्य्ासमुदयइति
Line of ed.: 10 कृ त्वास्रोतआपन्नस्यसद्असत्पक्षदृष्टिदर्शनात्
Line of ed.: 11 सत्कायदृष्टिःप्रहीणाभवति ।अ॑तएवं९७५स॑त्कायदृष्टिप्रहीणस्य
Line of ed.: 12 रागोनप्रवर्तते ।ए॑तन्महामते
Line of ed.: 13 सत्कायदृष्टिलक्षणम् ।।
Line of ed.: 14 वि॑चिकित्सालक्षणंपुनर्महामतेयद्उतप्राप्ति९७६ध॑र्म्ाधिगमसुदृष्टिलक्षणत्वात्९७७
Line of ed.: 15 पू॑र्वंसत्कायदृष्टिद्वयविकल्पप्रहीणत्वाच्च
Line of ed.: 16 विचिकित्साधर्मेषुनभवति ।नच्ास्य्ान्याशास्तृदृष्टिर्
Line of ed.: 17 भवतिशुद्ध्ाशुद्धितः ।ए॑तन्महामतेविचिकित्सालक्षणं
Page of ed.: 119 Line of ed.: 1 स्रोतआपन्नस्य ।।
Line of ed.: 2 शी॑लंपुनर्महामतेकथंनपरामृशतिस्रोतआपन्नो
Line of ed.: 3 यद्उतदुःख्ोपपत्त्य्आयतनलक्षणसंदृष्टत्वान्नपरामृशति ।प॑रामृष्टिः
Line of ed.: 4 पुनर्महामतेयद्उतशीलव्रततपोनियमैर्बाल९७८पृ॑थग्जना
Line of ed.: 5 भोगसुख्ाभिलाषिणो९७९भ॑व्ोत्पत्तिं९८०प्रा॑र्थयन्तेनच
Line of ed.: 6 परामृशन्ति ।ए॑वम्अन्यत्रस्वप्रत्यात्म्ाधिगमविशेषगामितायां
Line of ed.: 7 परिणामयन्तिनिर्विकल्प्ानास्रव९८१ध॑र्मलक्षण्ाकारेण९८२
Line of ed.: 8 प्र॑सज्यन्तेशील्ाङ् गैः ।ए॑तन्महामतेस्रोतआपन्नस्यशीलव्रतपरामर्शलक्षणं
Line of ed.: 9 भवति ।नतुमहामतेस्रोतआपन्नस्य
Line of ed.: 10 त्रिसंयोजनप्रहीणस्यरागद्वेषमोहाःप्रवर्तन्ते ।।
Line of ed.: 11 म॑हामतिर्आह ।रा॑गःपुनर्भगवताबहुप्रकारउपदिष्टः ।
Line of ed.: 12 त॑त्कतमस्तस्य्ात्ररागःप्रहीणोभवति ।भ॑गवान्आह ।वि॑षयकाम्ेन्द्रियः९८३
Line of ed.: 13 स्त्रीसंयोगरागः९८४प्र॑त्युत्पन्नसुखआयत्यादुःखजन्महेतुकः
Line of ed.: 14 खटचपेटलिङ् गितचुम्बितपरिष्वक्त्ाघ्रातकट्ाक्ष्ेक्षितैः९८५ ।
Line of ed.: 15 त॑स्यमहामतेरागोनप्रवर्तते ।त॑त्कस्यहेतोर्
Line of ed.: 16 यद्उतसमाधिसुखविहारलाभित्वात् ।अ॑तएषप्रहीणो
Line of ed.: 17 भवतिननिर्वाण्ाधिगमरागः ।।
Page of ed.: 120 Line of ed.:
1 स॑कृ द्आगामिपल९८६ल॑क्षणंपुनर्महामतेकतमद्यद्उतसकृ द्रूपलक्षण्ाभास९८७वि॑कल्पः
Line of ed.: 2 प्रवर्तते ।नि॑मित्तदृष्टिलक्ष्यलक्षण्ाभावात् ।
Line of ed.: 3 ध्या॑न९८८ग॑तिलक्षणसुदृष्टत्वात्सकृ द्एतं९८९लो॑कम्आगम्य
Line of ed.: 4 दुःखस्य्ान्तक्रियायै९९०प॑रिनिर्वास्यति९९१ते॑न्ोच्यतेसकृ द्आगाम्ीति
Line of ed.: 5 ।त॑त्र्ानागाम्ीति९९२म॑हामतेकथंभवतियद्उत्ातीत्ानागत
Line of ed.:
6 प्रत्युत्पन्नस्यरूपलक्षणभाव्ाभावप्रवृत्तेर्९९३दृ॑ष्टिदोष्ानुशयविकल्पस्य्ानागामित्वाद्अनागामि
Line of ed.: 7 रूपप्रहीणत्वाच्
Line of ed.: 8 चसंयोजनानाम्अनागाम्ीत्य्उच्यते ।अ॑र्हन्पुनर्महामते
Line of ed.: 9 ध्यान९९४ध्ये॑यसमाधिविमोक्षबल्ाभिज्ञाक्लेशदुःखविकल्प्ाभावाद्अर्हन्
Line of ed.: 10 इत्य्उच्यते ।।
Line of ed.: 11 म॑हामतिर्आह ।त्र॑यःपुनर्भगवत्ार्हन्तो&भिहिताः ।
Line of ed.: 12 त॑त्कतमस्य्ायंभगवन्अर्हच्छब्दोनिपात्यते९९५ ।
किं भगवञ्छम्ैक्ायनमार्गप्रतिलम्भिकस्य्ोत
Line of ed.: 13 बोधिप्रणिधान्ाभ्यस्तकु शलमूलसंमूढस्य्ोत
Line of ed.: 14 निर्मितनैर्माणिकस्य ।भ॑गवान्आह ।श॑म्ैक्ायनमार्गप्रतिलम्भिकस्य
Line of ed.: 15 महामतेश्रावकस्यनत्व्अन्येषाम् ।
Line of ed.: 16 अ॑न्येपुनर्महामतेबोधिसत्त्वचर्याचरिताविनो
Line of ed.: 17 बुद्धनिर्मित९९६नै॑र्माणिकाश्च्ोपायकु शलमूल९९७प्र॑णिधानपूर्वकत्वात्
Page of ed.: 121 Line of ed.: 1 पर्षन्मण्डलेष्ूपपत्तिंदर्शयन्तिबुद्धपर्षन्मण्डल्ोपशोभन्ार्थम् ।
Line of ed.: 2 वि॑कल्पगतिसंस्थान्ान्तरविचित्र्ोपदेशो&यं९९८म॑हामते
Line of ed.: 3 यद्उतपल्ाधिगम९९९ध्या॑नध्यातृध्येयविविक्तत्वात्स्वचित्तदृश्य्ोपगमात्
Line of ed.: 4 पलप्राप्तिलक्षणम्उपदिश्यते ।पु॑नर्अपरंमहामते
Line of ed.: 5 यदि१०००स्रो॑तआपन्नस्य्ैतद्अभविष्यद्इमानिसंयोजनान्य्
Line of ed.: 6 अहम्एभिर्नसंयुक्तइतितद्द्वित्वप्रसंगत्व्ात्म१००१दृ॑ष्टिपतितः१००२स्या॑द्
Line of ed.: 7 अप्रहीणसंयोजनश्१००३च॑ ।।
Line of ed.: 8 पु॑नर्अपरंमहामतेध्यान्ाप्रमाण्ारूप्यधातुसमतिक्रमाय१००४
Line of ed.: 9 स्वचित्तदृश्यलक्षणव्यावृत्तिःकरणीया ।सं॑ज्ञावेदितनिरोधसमापत्तिश्१००५
Line of ed.: 10 चमहामतेस्वचित्तदृश्यगतिव्यतिक्रमस्तस्य१००६
Line of ed.: 11 नयुज्यतेचित्तमात्रत्वात् ।।त॑त्र्ेदम्उच्यते ।।

Strophe: 176
Line of ed.: 12 Verse: a ध्या॑नानिच्ाप्रमाणान्य्आरूप्याश्च१००७स॑माधयः ।
Line of ed.: 13 Verse: b सं॑ज्ञानिरोधोनिखिलश्चित्तमात्रे१००८नविद्यते१००९ ।।१७६।।

Strophe: 177
Line of ed.: 14 Verse: a स्रो॑त्ापत्तिपलंच्ैवसकृ द्आगामिनस्तथा ।
Line of ed.: 15 Verse: b अ॑नागामिपलंच्ैव्ार्हत्त्वंचित्तविभ्रमः ।।१७७।।

Strophe: 178
Line of ed.: 16 Verse: a ध्या॑ता१०१०ध्या॑नंचध्येयं१०११चप्रहाणंसत्यदर्शनम् ।
Line of ed.: 17 Verse: b क॑ल्पनामात्रम्१०१२ए॑व्ेदंयोबुध्यतिसमुच्यते ।।१७८।।
Strophe: Verse:

Page of ed.: 122

Line of ed.: 1 पु॑नर्अपरंमहामतेद्विप्रकाराबुद्धिःप्रविचय१०१३बु॑द्धिश्च


Line of ed.: 2 विकल्पलक्षणग्राह्ा१०१४भि॑निवेशप्रतिष्ठापिका१०१५१०१६च॑ ।त॑त्रमहामते
Line of ed.: 3 प्रविचयबुद्धिर्नामयद्उतयया१०१७बु॑द्ध्याभावस्वभावलक्षणं१०१८
Line of ed.: 4 प्र॑विचीयमानं१०१९च॑तुःकोटिकारहितंन्ोपलभ्यते
Line of ed.: 5 साप्रविचयबुद्धिः ।
त॑त्रमहामतेचतुःकोटिकायद्उत्ैकत्व्ान्यत्व्ोभयन्ोभय्ास्तिन्ास्तिनित्य्ानित्यरहितां
Line of ed.: 6 चतुः१०२०को॑टिकाम्
Line of ed.: 7 इतिवदामि ।ए॑तयाचतुःकोटिकयामहामते
Line of ed.: 8 रहितासर्वधर्माइत्य्उच्यते१०२१ ।इ॑यंमहामतेचतुः१०२२को॑टिका
Line of ed.: 9 सर्वधर्म१०२३प॑रीक्षायांप्रयोक्तव्या ।
त॑त्रमहामतेविकल्पलक्षणग्राह्ा१०१४भि॑निवेशप्रतिष्ठापिका१०१५बु॑द्धिःकतमायद्उतयेन१०२४
Line of ed.:
10 म॑हामतेचित्तविकल्पलक्षणग्राह्ाभिनिवेशेन्ोष्णद्रवचलकठिन्ानुभूतपरिकल्प१०२५ल॑क्षणान्
Line of ed.: 11 महाभूतान्प्रतिज्ञाहेतुलक्षणदृष्ट्ान्त्ाभिनिवेशाद्
Line of ed.: 12 असद्१०२६भू॑तसमारोपेणसमारोपयतिसाविकल्पलक्षणग्राह्ाभिनिवेशप्रतिष्ठापिका१०१५
Line of ed.: 13 बु॑द्धिः ।ए॑तन्महामते
Line of ed.: 14 बुद्धिद्वयस्यलक्षणंयेनबुद्धिद्वयलक्षणेनसमन्वागता१०२७
Line of ed.: 15 बो॑धिसत्त्वा१०२८ध॑र्म१०२९पु॑द्गलनैरात्म्यलक्षणगतिंगता
Page of ed.: 123 Line of ed.: 1 निराभासबुद्धिप्रविचय१०३०च॑र्याभूमिकु शलाःप्रथमां१०३१भू॑मिं१०३२
Line of ed.: 2 प्र॑तिलभन्तेसमाधिशतंचसमापद्यन्ते ।बु॑द्धबोधिसत्त्वशतं
Line of ed.: 3 चसमाधिविशेषप्रतिलम्भेनपश्यन्तिकल्पशतंच
Line of ed.: 4 पूर्व्ान्त्ा१०३३प॑र्ान्ततो&नुप्रविशन्तिक्षेत्रशतंच्ावभासयन्ति
Line of ed.: 5 क्षेत्रशतंच्ावभास्य्ोत्तर्ोत्तरभूमिलक्षणविधिज्ञाःप्रणिधानवैशेषिकतया
Line of ed.: 6 विक्रीडन्तोधर्ममेघ्ाभिषेक्ाभिषिक्तास्तथागतप्रत्यात्मभूमिम्
Line of ed.: 7 अधिगम्यदशनिष्ठापद१०३४सुनिबद्धधर्माणः१०३५
Line of ed.: 8 स॑त्त्वपरिपाकायविचित्रैर्निर्माण१०३६कि॑ रणैर्विराजन्ते
Line of ed.: 9 प्रत्यात्मगतिसुखसमाहिताः१०३७ ।।
Line of ed.: 10 पु॑नर्अपरंमहामतेबोधिसत्त्वेनमहासत्त्वेनमहाभूत१०३८भौ॑तिककु शलेन
Line of ed.: 11 भवितव्यम् ।क॑ थंचमहामतेबोधिसत्त्वो
Line of ed.: 12 महाभूतभौतिककु शलोभवति ।त॑त्रमहामतेबोधिसत्त्वो
Line of ed.: 13 महासत्त्वइतःप्रतिसंशिक्षते१०३९त॑त्सत्यंयत्रमहाभूतानाम्असंभवो
Line of ed.: 14 &संभूतानिच्ेमानिमहामतेभूतान्ीतिप्रतिविपश्यति ।
Line of ed.: 15 ए॑वंप्रतिविपश्यन्नामविकल्पमात्रंस्वचित्तदृश्यमात्र्ावबोधाद्
Line of ed.: 16 बाह्य१०४०भा॑व्ाभावान्नामचित्त१०४१दृ॑श्यविकल्पमात्रम्
Line of ed.: 17 इदंयद्उतत्रैधातुकं महाभूतभौतिकरहितंप्रतिविपश्यति
Page of ed.: 124 Line of ed.:
1 चातुःकोटिकनयविशुद्धिम्१०४२आ॑त्म्ात्मीयरहितंयथाभूतस्वलक्षण्ावस्थान्ावस्थितम्
Line of ed.: 2 अनुत्पादस्वलक्षणसिद्धम् ।त॑त्रमहामते
Line of ed.: 3 महाभूतेषुकथंभौतिकं १०४३भ॑वतियद्उतस्नेहविकल्पमहाभूतं
Line of ed.: 4 महामतअब्धातुं१०४४नि॑ष्पादयत्य्अध्यात्मबाह्यम् ।
Line of ed.: 5 उ॑त्साह१०४५वि॑कल्पमहाभूतंमहामतेतेजोधातुंनिष्पादयत्य्
Line of ed.: 6 अध्यात्मबाह्यम् ।स॑मुदीरणविकल्पमहाभूतंमहामतेवायुधातुं
Line of ed.: 7 निष्पादयत्य्अध्यात्मबाह्यम् ।रू॑ पपरिच्छेदविकल्पमहाभूतं
Line of ed.: 8 पुनर्महामतेपृथिवीधातुंजनयत्य्आकाशसहितम्अध्यात्मबाह्यम् ।
Line of ed.: 9 मि॑थ्यासत्य्ाभिनिवेशात्पञ्चस्कन्ध१०४६क॑ दम्बकं महाभूतभौतिकं
Line of ed.: 10 प्रवर्तते ।वि॑ज्ञानंपुनर्महामतेविचित्रपदविषय्ाभिनिवेश्ाभिलाष१०४७हे॑तुत्वाद्
Line of ed.: 11 विज्ञानंप्रवर्ततअन्यगतिसंधौ ।
Line of ed.: 12 पृ॑थिवीभूतभौतिकानांमहामतेकारणम्अस्ति
Line of ed.: 13 महाभूतानिनतुमहाभूतानाम्१०४८ ।
त॑त्कस्यहेतोर्यद्उतभावलिङ् गलक्षणग्रहण१०४९सं॑स्थानक्रिया१०५०यो॑गवतां
Line of ed.: 14 महामतेक्रिया१०५०सं॑योग्ोत्पत्तिर्
Line of ed.: 15 भवतिन्ालिङ् गवताम् ।त॑स्माद्एतन्महामते
Line of ed.: 16 महाभूतभौतिक१०५१ल॑क्षणंतीर्थ१०५२क॑ रैर्विकल्प्यतेनतुमया ।।
Line of ed.: 17 पु॑नर्अपरंमहामतेस्कन्धानांस्कन्धस्वभावलक्षणंनिर्देक्ष्यामः ।
Line of ed.: 18 त॑त्रमहामतेपञ्चस्कन्धाःकतमेयद्उतरूपवेदनासंज्ञासंस्कारविज्ञानानि ।
Page of ed.: 125 Line of ed.: 1 त॑त्रमहामतेचत्वारःस्कन्धा
Line of ed.: 2 अरूपिणोवेदनासंज्ञासंस्काराविज्ञानंच ।रू॑ पं
Line of ed.: 3 महामतेचातुर्महाभौतिकं भूतानिचपरस्पर१०५३वि॑लक्षणानि ।
Line of ed.: 4 न१०५४चमहामतअरूपिणांचतुष्कसंख्या१०५५भ॑वत्य्आकाशवत् ।
Line of ed.: 5 त॑द्यथामहामतआकाशंसंख्या१०५६ल॑क्षण्ातीतम्
Line of ed.: 6 अथच१०५४वि॑कल्प्यतएवम्आकाशम्इत्य्एवम्एवमहामते
Line of ed.: 7 स्कन्धासंख्यालक्षणगणन्ातीताभाव्ाभावविवर्जिताश्१०५७चा॑तुः१०५८को॑टिकरहिता
Line of ed.: 8 संख्यागणनानिर्देशेननिर्दिश्यन्तेबालैर्
Line of ed.: 9 नत्व्आर्यैः ।
Line of ed.: 10 आ॑र्यैःपुनर्महामतेमायाविचित्ररूप्ाकृ तिवद्अन्य्ानन्यवर्जिताः
Line of ed.: 11 प्रज्ञाप्यन्तेस्वप्नविम्बपुरुषवत् ।आ॑श्रय्ानन्यत्वाद्
Line of ed.: 12 आर्यज्ञानगतिसंमोहान्महामतेस्कन्धविकल्पःख्यायते ।
Line of ed.: 13 ए॑तन्महामतेस्कन्धानां१०५९स्क॑ न्धस्वभावलक्षणम् ।सच
Line of ed.: 14 विकल्पस्त्वयाव्यावर्तनीयोव्यावृत्यविविक्तधर्म्ोपदेशः
Line of ed.: 15 करणीयः ।स॑र्वबुद्धपर्षन्मण्डलेषुतीर्थ्य१०६०दृ॑ष्टिनिवारणाय
Line of ed.: 16 विविक्तधर्म्ोपदेशेनमहामतेक्रियमाणेन१०६१ध॑र्मनैरात्म्यदर्शनं
Line of ed.: 17 विशुध्यतेदूरं १०६२ग॑माभूमिप्रवेशश्चभवति ।सदूरंगमां
Line of ed.: 18 महाभूमिम्अनुप्रविश्य्ानेकसमाधिवशवर्तीभवति ।म॑नोमयकायप्रतिलम्भाच्
Page of ed.: 126 Line of ed.: 1 चसमाधिंमाय्ोपमंप्रतिलभते ।
Line of ed.: 2 ब॑ल्ाभिज्ञावशितागतिंगतः१०६३स॑र्वसत्त्व्ोपजीव्योभवतिपृथिवीवत् ।
Line of ed.: 3 य॑थामहामतेमहा१०६४पृ॑थिवीसर्वसत्त्व्ोपजीव्या
Line of ed.: 4 भवत्य्एवम्एवमहामतेबोधिसत्त्वोमहासत्त्वःसर्वसत्त्व्ोपजीव्यो
Line of ed.: 5 भवति ।।
Line of ed.: 6 पु॑नर्अपरंमहामतेचतुर्विधंनिर्वाणम् ।क॑ तमच्चतुर्विधं
Line of ed.: 7 यद्उतभावस्वभाव्ाभाव१०६५नि॑र्वाणंलक्षणविचित्रभाव्ाभावनिर्वाणं
Line of ed.:
8 स्वलक्षणभाव्ाभाव्ावबोध१०६६नि॑र्वाणंस्कन्धानांस्वसामान्यलक्षणसंतति१०६७प्र॑बन्धव्युच्छेदनिर्वाणम् ।
ए॑तन्महामते
Line of ed.: 9 चतुर्विधंतीर्थकराणांनिर्वाणंनतुमत्प्रवचने ।
Line of ed.: 10 म॑त्प्रवचनेपुनर्महामतेविकल्पकस्यमनोविज्ञानस्यव्यावृत्तिर्१०६८
Line of ed.: 11 नि॑र्वाणम्इत्य्उच्यते ।।
Line of ed.: 12 म॑हामतिर्आह ।न॑नुभगवत्ाष्टौविज्ञानानिव्यवस्थापितानि ।
Line of ed.: 13 भ॑गवान्आह ।व्य॑वस्थापितानिमहामते ।म॑हामतिर्
Line of ed.: 14 आह१०६९ ।त॑द्यदिभगवन्व्यवस्थापितानितत्कथंमनोविज्ञानस्य्ैव
Line of ed.: 15 व्यावृत्तिर्भवतिनतुसप्तानांविज्ञानानाम् ।
Line of ed.: 16 भ॑गवान्आह ।त॑द्धेत्व्आलम्बनत्वान्महामतेसप्तानां
Line of ed.: 17 विज्ञानानांप्रवृत्तिर्भवति ।म॑नोविज्ञानंपुनर्महामते
Line of ed.: 18 विषयपरिच्छेद्ाभिनिवेशेनप्रवर्तमानंवासनाभिर्१०७०आ॑लयविज्ञानं
Page of ed.: 127 Line of ed.: 1 प्रपुष्णाति ।
म॑नःसहितम्आत्म्ात्मीयग्राह्ाभिनिवेशमन्यना१०७१का॑रेण्ानुप्रवर्तते
Line of ed.: 2 ।अ॑भिन्नशरीरलक्षणम्आलयविज्ञानहेत्व्आलम्बनं१०७२
Line of ed.: 3 स्वचित्तदृश्यविषय्ाभिनिवेशाच्चित्तकलापः
Line of ed.: 4 प्रवर्ततअन्योन्यहेतुकः ।उ॑दधितरङ् गइवमहामते
Line of ed.: 5 स्वचित्तदृश्यविषयपवन्ेरिताःप्रवर्तन्तेनिवर्तन्तेच ।
Line of ed.: 6 अ॑तस्तेनमहामतेमनोविज्ञानेनव्यावृत्तेनसप्तानांविज्ञानानां
Line of ed.: 7 व्यावृत्तिर्भवति ।।त॑त्र्ेदम्उच्यते ।।

Strophe: 179
Line of ed.: 8 Verse: a न्ाहंनिर्वामिभावेनक्रियया१०७३ल॑क्षणेनच ।
Line of ed.: 9 Verse: b वि॑कल्पहेतु१०७४वि॑ज्ञानेनिर्वृतेनिर्वृतोह्य्अहम् ।।१७९।।

Strophe: 180
Line of ed.: 10 Verse: a त॑द्धेतुकं तद्आलम्ब्य१०७५म॑नोगतिसमाश्रयम् ।
Line of ed.: 11 Verse: b हे॑तुं१०७६द॑दातिचित्तस्यविज्ञानंचसमाश्रितम् ।।१८०।।

Strophe: 181
Line of ed.: 12 Verse: a य॑थाक्षीणेमह्ौघे१०७७त॑रङ् गाणाम्असंभवः ।
Line of ed.: 13 Verse: b त॑थाविज्ञान१०७८वै॑चित्र्यंनिरुद्धंनप्रवर्तते१०७९प् ।।१८१।।
Strophe: Verse:

Line of ed.: 14 पु॑नर्अपरंमहामतेपरिकल्पितस्वभावप्रभेदनयलक्षणम्


Line of ed.: 15 उपदेक्ष्यामोयेनपरिकल्पितस्वभावप्रभेदनयलक्षणेनसुप्रतिविभागविद्धेन
Line of ed.: 16 त्वंच्ान्येचबोधिसत्त्वामहासत्त्वा
Line of ed.: 17 विकल्पकल्प१०८०र॑हिताःप्रत्यात्म्ार्यस्वगतितीर्थ्य१०८१न॑यगतिसुदृष्टबुद्ध्या
Page of ed.: 128 Line of ed.: 1 ग्राह्यग्राहक१०८२वि॑कल्पप्रहीणाःपरतन्त्रविविधविचित्रलक्षणं
Line of ed.: 2 परिकल्पितस्वभाव्ाकारंनप्रतिविकल्पयिष्यन्ति१०८३ ।
Line of ed.: 3 त॑त्रमहामतेकतमत्परिकल्पितस्वभावप्रभेदनयलक्षणं
Line of ed.: 4 यद्उत्ाभिलापविकल्पो&भिधेयविकल्पोलक्षणविकल्पो
Line of ed.: 5 &र्थविकल्पःस्वभावविकल्पोहेतुविकल्पोदृष्टिविकल्पो
Line of ed.: 6 युक्तिविकल्पउत्पादविकल्पो&नुत्पादविकल्पःसंबन्धविकल्पो
Line of ed.: 7 बन्ध्ाबन्ध१०८४वि॑कल्पः ।ए॑तन्महामते
Line of ed.: 8 परिकल्पितस्वभावप्रभेदनयलक्षणम् ।।
Line of ed.: 9 त॑त्रमहामतअभिलापविकल्पःकतमद्१०८५य॑द्उतविचित्रस्वरगीतमाधुर्य्ाभिनिवेश
Line of ed.: 10 एषमहामतअभिलापविकल्पः ।
Line of ed.: 11 त॑त्रमहामतअभिधेयविकल्पःकतमद्१०८६य॑द्उत्ास्ति
Line of ed.: 12 तत्१०८७किं॑ चिद्अभिधेयवस्तुस्वभावकम्आर्य१०८८ज्ञा॑न१०८९ग॑तिगम्यंयद्
Line of ed.: 13 आश्रित्य्ा१०९०भि॑लापःप्रवर्ततइतिविकल्पयति१०९१ ।त॑त्रलक्षणविकल्पः
Line of ed.:
14 कतमद्१०८६य॑द्उततस्मिन्एव्ाभिधेयेमृगतृष्ण्ाख्येलक्षणवैचित्र्य्ाभिनिवेशेन्ाभिनिवेशते१०९२
Line of ed.: 15 य॑द्उत्ोष्णद्रवचलकठिनलक्षणात्
Line of ed.: 16 सर्वभावान्विकल्पयति ।त॑त्र्ार्थविकल्पःकतमद्१०८६
Line of ed.: 17 य॑द्उतसुवर्णरूप्यविविधरत्न्ार्थविषय्ाभिलापः१०९३ ।त॑त्र
Line of ed.: 18 स्वभावविकल्पःकतमद्१०८६य॑द्उतभावस्वभाव्ावधारणम्इदम्एवम्१०९४
Page of ed.: 129 Line of ed.: 1 इ॑दंन्ान्यथ्ेतितीर्थ्य१०९५वि॑कल्पदृष्ट्याविकल्पयन्ति ।
Line of ed.: 2 त॑त्रहेतुविकल्पःकतमद्१०९६य॑द्उतयद्येनहेतुप्रत्ययेनसद्असतोर्
Line of ed.: 3 विभज्यते१०९७हे॑तुलक्षण्ोत्पत्तितःसहेतुविकल्पः ।त॑त्रदृष्टिविकल्पः
Line of ed.:
4 कतमद्१०९६य॑द्उतन्ास्त्य्अस्तित्व्ैकत्व्ान्यत्व्ोभय्ानुभयकु दृष्टितीर्थ्यविकल्प्ाभिनिवेशः१०९८ ।
Line of ed.: 5 त॑त्रयुक्तिविकल्पःकतमद्१०९६
Line of ed.: 6 य॑द्उत्ात्म्ात्मीयलक्षणयुक्तिविग्रह्ो१०९९प॑देशः ।त॑त्र्ोत्पादविकल्पः
Line of ed.: 7 कतमद्१०९६य॑द्उतप्रत्ययैःसद्असतोर्भावस्य्ोत्पाद्ाभिनिवेशः ।
Line of ed.: 8 त॑त्र्ानुत्पादविकल्पःकतमद्१०९६य॑द्उत्ानुत्पन्नपूर्वासर्वभावा
Line of ed.: 9 अभूत्वाप्रत्ययैर्भवन्त्य्अहेतुशरीराः ।त॑त्रसंबन्धविकल्पःकतमद्१०९६
Line of ed.: 10 य॑द्उतसहसंबन्ध्यतेसुवर्णतन्तुवत् ।त॑त्रबन्ध्ाबन्धविकल्पः
Line of ed.: 11 कतमद्१०९६य॑द्उतबन्धहेतुबन्ध्य्ाभिनिवेशवत् ।य॑था
Line of ed.: 12 पुरुषःपाशसंयोगाद्रज्जुग्रन्थिःक्रियते११००मु॑च्यतेच ।ए॑वं
Line of ed.: 13 महामतेपरिकल्पितस्वभावप्रभेदनयलक्षणंयस्मिन्परिकल्पितस्वभावप्रभेदनयलक्षणे
Line of ed.: 14 सर्व११०१बा॑लपृथग्जनाअभिनिविशन्ते ।
Line of ed.: 15 स॑द्असतःपरतन्त्र्ाभिनिवेश्ाभिनिविष्टामहामते
Line of ed.: 16 परिकल्पितस्वभाववैचित्र्यम्अभिनिविशन्तेमाय्ाश्रयवैचित्र्य११०२द॑र्शनवद्
Line of ed.: 17 अन्यमायादर्शनबुद्ध्याबालैर्विकल्प्यन्ते११०३ ।
Page of ed.: 130 Line of ed.: 1 मा॑याचमहामतेवैचित्र्यान्न्ान्यान्ानन्या ।य॑द्य्अन्या
Line of ed.: 2 स्याद्वैचित्र्यंमायाहेतुकं नस्यात् ।अ॑थ्ानन्यास्याद्वैचित्र्यान्
Line of ed.: 3 मायावैचित्र्ययोर्विभागो११०४नस्यात्सचदृष्टोविभागस्
Line of ed.: 4 तस्मान्न्ान्यान्ानन्या ।अ॑तएतस्मात्कारणान्महामते
Line of ed.: 5 त्वय्ान्यैश्चबोधिसत्त्वैर्महासत्त्वैर्माया११०५न्ास्त्य्अस्तित्वेनन्ाभिनिवेष्टव्या
Line of ed.: 6 ।।त॑त्र्ेदम्उच्यते ।।

Strophe: 182
Line of ed.: 7 Verse: a चि॑त्तंविषयसंबन्धं११०६ज्ञा॑नंतर्के प्रवर्तते ।
Line of ed.: 8 Verse: b नि॑राभासेविशेषेचप्रज्ञावैसंप्रवर्तते ।।१८२।।

Strophe: 183
Line of ed.: 9 Verse: a प॑रिकल्पित११०७स्वभावो&स्तिपरतन्त्रे११०८नविद्यते ।
Line of ed.: 10 Verse: b क॑ल्पितंगृह्यतेभ्रान्त्यापर११०९त॑न्त्र्यं१११०नकल्प्यते११११ ।।१८३।।

Strophe: 184
Line of ed.: 11 Verse: a १११२
वि॑विध्ाङ् ग्ा१११३भि॑निर्वृत्त्या१११४य॑थामायानसिध्यति ।
Line of ed.: 12 Verse: b नि॑मित्तंहि१११५त॑थाचित्रं१११६क॑ल्पमानं१११७नसिध्यति१११८ ।।१८४।।

Strophe: 185
Line of ed.: 13 Verse: a नि॑मित्तं१११९दौ॑ष्ठुल्यनयं११२०ब॑न्धनंचित्तसंभवम् ।
Line of ed.: 14 Verse: b प॑रिकल्पितं११०७ह्य्अजानानं११२१प॑रतन्त्रैर्११२२वि॑कल्प्यते ।।१८५।।
Strophe: 186
Line of ed.: 15 Verse: a य॑द्एतत्११२३क॑ल्पितंभावं११२४प॑रतन्त्रंतद्एवहि ।
Page of ed.: 131 Line of ed.: 1 Verse:
b क॑ल्पितंहिविचित्र्ाभंपरतन्त्रे११२५वि॑कल्प्यते११२६ ।।१८६।।

Strophe: 187
Line of ed.: 2 Verse: a सं॑वृतिः११२७प॑रम्ार्थश्चतृतीयंन्ास्तिहेतुकम्११२८ ।
Line of ed.: 3 Verse: b क॑ल्पितंसंवृतिर्ह्य्उक्ता११२९त॑च्छेदाद्आर्यगोचरम्११३० ।।१८७।।

Strophe: 188
Line of ed.: 4 Verse: a य॑थाहियोगिनांवस्तुचित्रम्एकं विराजते ।
Line of ed.: 5 Verse: b नह्य्अस्ति११३१चि॑त्रतातत्रतथाकल्पितलक्षणम् ।।१८८।।

Strophe: 189
Line of ed.: 6 Verse: a य॑थाहितैमिरैश्चित्रं११३२क॑ल्प्यतेरूपदर्शनम् ।
Line of ed.: 7 Verse: b ति॑मिरंनरूपंन्ारूपं११३३प॑रतन्त्रं११३४त॑था११३५बु॑धैः ।।१८९।।

Strophe: 190
Line of ed.: 8 Verse: a है॑मंस्यात्तुयथाशुद्धंजलंकलुष११३६व॑र्जितम् ।
Line of ed.: 9 Verse: b ग॑गनंहिघन्ाभावात्तथाशुद्धंविकल्पितम् ।।१९०।।

Strophe: 191
Line of ed.: 10 Verse: a न्ास्तिवैकल्पितो११३७भा॑वःपरतन्त्रश्चविद्यते ।
Line of ed.: 11 Verse: b स॑मारोप्ापवादंहिविकल्पन्तो११३८वि॑नश्यति ।।१९१।।

Strophe: 192
Line of ed.: 12 Verse: a क॑ल्पितंयद्य्अभावं११३९स्या॑त्परतन्त्रस्वभावतः ।
Line of ed.: 13 Verse: b वि॑नाभावेनवैभावो११४०भा॑वश्च्ाभावसंभवः ।।१९२।।

Strophe: 193
Line of ed.: 14 Verse: a प॑रिकल्पितं११४१स॑माश्रित्य११४२प॑रतन्त्र्ोपलभ्यते ।
Line of ed.: 15 Verse: b नि॑मित्त११४३ना॑मसंबन्धाज्जायतेपरिकल्पितम्११४४ ।।१९३।।

Strophe: 194
Line of ed.: 16 अ॑त्यन्तंच्ाप्य्अनिष्पन्नंकल्पितंनपर्ोद्भवम् ।
Verse: a
Page of ed.: 132 Line of ed.: 1 Verse: b त॑दाप्रज्ञायतेशुद्धंस्वभावंपारम्ार्थिकम् ।।१९४।।

Strophe: 195
Line of ed.: 2 Verse: a प॑रिकल्पितंदशविधं११४५प॑रतन्त्रंचषड्विधम् ।
Line of ed.: 3 Verse: b प्र॑त्यात्मतथताज्ञेयम्अतोन्ास्तिविशेषणम्११४६ ।।१९५।।

Strophe: 196
Line of ed.: 4 Verse: a प॑ञ्चधर्माभवेत्तत्त्वंस्वभावाहित्रयस्तथा ।
Line of ed.: 5 Verse: b ए॑तद्विभावयेद्योगी११४७त॑थतांन्ातिवर्तते ।।१९६।।

Strophe: 197
Line of ed.: 6 Verse: a नि॑मित्तंपरतन्त्रंहियन्नामतत्११४८प्र॑कल्पितम् ।
Line of ed.: 7 Verse: b प॑रिकल्पित११४९नि॑मित्तंतु११५०पा॑रतन्त्र्यात्११५१प्र॑वर्तते ।।१९७।।

Strophe: 198
Line of ed.: 8 Verse: a बु॑द्ध्या११५२वि॑वेच्यमानं११५३तुनतन्त्रं११५४न्ापिकल्पितम्११५५ ।
Line of ed.: 9 Verse: b ११५६
नि॑ष्पण्णोन्ास्तिवैभावःकथंबुद्ध्या११५७वि॑कल्प्यते ।।१९८।।
Strophe: 199
Line of ed.: 10 Verse: a नि॑ष्पण्णोविद्यतेभावोभाव्ाभावविवर्जितः११५८ ।
Line of ed.: 11 Verse: b भा॑व्ाभावविनिर्मुक्तो११५९द्वौस्वभावौकथंनुतौ ।।१९९।।

Strophe: 200
Line of ed.: 12 Verse: a प॑रिकल्पितस्वभावेद्वौ११६०स्वभावौद्वौप्रतिष्ठितौ ।
Line of ed.: 13 Verse: b क॑ल्पितंदृश्यतेचित्तंविशुद्धंच्ार्य११६१गो॑चरम् ।।२००।।

Strophe: 201
Line of ed.: 14 Verse: a क॑ल्पितंहिविचित्र्ाभंपरतन्त्रैर्११६२वि॑कल्प्यते ।
Line of ed.: 15 Verse: b अ॑न्यथाकल्पमानं११६३हितीर्थ्यवादंसमाश्रयेत् ।।२०१।।

Strophe: 202
Line of ed.: 16 क॑ल्पनाकल्पित्ेत्य्उक्तं दर्शनाद्धेतुसंभवम् ।
Verse: a
Page of ed.: 133 Line of ed.: 1 Verse: b वि॑कल्पद्वयनिर्मुक्तं निष्पण्णं११६४स्या॑त्तद्एवहि ।।
२०२।।
Strophe: Verse:

Line of ed.: 2 पु॑नर्अपिमहामतिर्आह ।दे॑शयतुमेभगवान्११६५प्र॑त्यात्म्ार्यज्ञानगतिलक्षणम्


Line of ed.: 3 एकयानंचयेनभगवन्प्रत्यात्म्ैकयान११६६ग॑तिलक्षणेन्ाहंच्ान्ये
Line of ed.: 4 चबोधिसत्त्वामहासत्त्वाःप्रत्यात्म्ार्यज्ञान्ैकयानकु शला
Line of ed.: 5 अपरप्रणेया११६७भ॑विष्यन्तिबुद्धधर्मेषु ।।
Line of ed.: 6 भ॑गवान्आह ।ते॑नहिमहामतेशृणुसाधुचसुष्ठुच
Line of ed.: 7 मनसिकु रु ।भा॑षिष्यअहंते ।सा॑धुभगवन्११६८इ॑तिमहामतिर्
Line of ed.: 8 बोधिसत्त्वोमहासत्त्वोभगवतःप्रत्यश्रौषीत् ।भ॑गवान्
Line of ed.: 9 तस्य्ैतद्अवोचत् ।प्र॑माण्ाप्त्ोपदेश११६९वि॑कल्प्ाभावान्महामते
Line of ed.: 10 बोधिसत्त्वोमहासत्त्वएकाकीरहोगतःस्वप्रत्यात्मबुद्ध्या११७०
Line of ed.: 11 वि॑चारयत्य्अपरप्रणेयोदृष्टिविकल्पविवर्जितउत्तर्ोत्तरतथागतभूमिप्रवेशनतया
Line of ed.: 12 व्यायमते११७१ ।ए॑तन्महामतेस्व११७२प्र॑त्यात्म्ार्यज्ञानगतिलक्षणम् ।
Line of ed.: 13 त॑त्र्ैकयानगतिलक्षणं११७३क॑ तमद्
Line of ed.: 14 यद्उत्ैकयानमार्ग्ाधिगम्ावबोधाद्एकयानम्इतिवदामि ।
Line of ed.: 15 ए॑कयानमार्ग्ाधिगम्ावबोधःकतमोयद्उतग्राह्यग्राहकविकल्पयथाभूत्ावस्थानाद्
Line of ed.: 16 अप्रवृत्तेर्११७४वि॑कल्पस्य्ै११७५कयान्ावबोधः११७६
Line of ed.: 17 कृ॑ तोभवति ।ए॑ष्ैकयान्ावबोधो११७७म॑हामते
Page of ed.: 134 Line of ed.: 1 न्ान्यतीर्थ्यश्रावकप्रत्येकबुद्धब्रह्म्ादिभिःप्राप्तपूर्वो&न्यत्र
Line of ed.: 2 मया ।अ॑तएतस्मात्कारणान्महामतएकयानम्इत्य्उच्यते ।।
Line of ed.: 3 म॑हामतिर्आह ।किं कारणंभगवतायान११७८त्र॑यम्उपदिष्टम्
Line of ed.: 4 एकयानंन्ोपदिश्यते११७९ ।भ॑गवान्आह ।स्व॑यम्अपरिनिर्वाण११८०ध॑र्मत्वान्
Line of ed.: 5 महामतेसर्वश्रावकप्रत्येकबुद्धानाम्११८१ए॑कयानंन११८२
Line of ed.: 6 व॑दामियस्मान्महामतेसर्वश्रावकप्रत्येकबुद्धास्११८३त॑थागतविनय११८४वि॑वेकयोग्ोपदेशेन
Line of ed.: 7 विमुच्यन्तेनस्वयम् ।।
Line of ed.: 8 पु॑नर्अपरंमहामतेज्ञेय्ावरणकर्मवासनाप्रहीणत्वात्सर्वश्रावकप्रत्येकबुद्धानां
Line of ed.: 9 न्ैकयानं११८५११८६ध॑र्मनैरात्म्य्ानवबोधाच्११८७च्ाचिन्त्यपरिणामच्युतेर्
Line of ed.: 10 अप्राप्तित्वाच्११८८चयानत्रयं११८९दे॑शयामिश्रावकाणाम् ।
Line of ed.: 11 य॑दातेषांमहामतेसर्वदोषवासनाःप्रहीणा
Line of ed.: 12 भवन्तिधर्मनैरात्म्य्ावबोधात्तदाते११९०वा॑सनादोषसमाधिमद्ा११९१भा॑वाद्११९२
Line of ed.: 13 अ॑नास्रव११९३धा॑तौप्रतिविबुध्यन्ते ।पु॑नर्अपिलोक्ोत्तर्ानास्रव११९४धा॑तुपर्यापन्नान्
Line of ed.: 14 संभारान्११९५प॑रिपूर्य्ाचिन्त्यधर्मकायवशवर्तितं११९६
Line of ed.: 15 प्र॑तिलप्स्यन्ते ।।त॑त्र्ेदम्उच्यते ।।

Strophe: 203
Line of ed.: 16 Verse: a दे॑वयानंब्रह्मयानंश्रावकीयंतथ्ैवच ।
Page of ed.: 135 Line of ed.: 1 Verse:
b ता॑थागतंच११९७प्र॑त्येकं यानान्एतान्११९८व॑दाम्य्अहम् ।।२०३।।

Strophe: 204
Line of ed.: 2 Verse: a या॑नानांन्ास्ति११९९वैनिष्ठायावच्चित्तंप्रवर्तते ।
Line of ed.: 3 Verse: b चि॑त्तेतुवैपरावृत्तेनयानंनचयानिनः१२०० ।।२०४।।

Strophe: 205
Line of ed.: 4 Verse: a या॑नव्यवस्थानं१२०१न्ैव्ास्तियानभेदं१२०२व॑दाम्य्अहम् ।
Line of ed.: 5 Verse: b प॑रिकर्षण्ा१२०३र्थंबालानांयानभेदंवदाम्य्अहम् ।।२०५।।

Strophe: 206
Line of ed.: 6 Verse: a वि॑मुक्तयस्१२०४त॑थातिस्रो१२०५ध॑र्मनैरात्म्यम्एवच ।
Line of ed.: 7 Verse: b स॑मताज्ञानक्लेश्ाख्याविमुक्त्यातेविवर्जिताः ।।२०६।।

Strophe: 207
Line of ed.: 8 Verse: a य॑थाहिकाष्ठम्उदधौतरङ् गैर्विप्रवाह्यते ।
Line of ed.: 9 Verse: b त॑थाहिश्रावकोमूढो१२०६ल॑क्षणेनप्रवाह्यते ।।२०७।।

Strophe: 208
Line of ed.: 10 Verse: a वा॑सनाक्लेशसंबद्धाःपर्युत्थानैर्विसंयुताः१२०७ ।
Line of ed.: 11 Verse: b स॑माधिमदमत्तास्१२०८तेधातौतिष्ठन्त्य्अनास्रवे१२०९ ।।२०८।।

Strophe: 209
Line of ed.: 12 Verse: a नि॑ष्ठागतिर्नतस्य्ास्ति१२१०नचभूयोनिवर्तते ।
Line of ed.: 13 Verse: b स॑माधिकायंसंप्राप्य्ा१२११क॑ल्पान्न१२१२प्र॑बुध्यते ।।२०९।।

Strophe: 210
Line of ed.: 14 Verse: a य॑थाहिमत्त१२१३पु॑रुषोमद्य्ाभावाद्विबुध्यते ।
Line of ed.: 15 Verse: b त॑थातेबुद्धधर्म्ाख्यंकायंप्राप्स्यन्तिमामकम् ।।२१०।।
Strophe: Verse:
Line of ed.: 16 इ॑ति१२१४ल॑ङ् कावतारे १२१५ष॑ट्त्रिंशत्साहस्रेसर्व१२१६ध॑र्मसमुच्चयोनाम
Line of ed.: 17 द्वितीयःपरिवर्तः ।।२।।

This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this


document may be republished in any form without prior permission by
the copyright holder.

TITUS
Lankavatara-Sutra
Part No. 2

Chapter: 2
Page of ed.: 22
Line of ed.: 1 atʰa kʰalu mahāmatir*1 bodʰisattvo mahāsattvo mahāmati-
*
2bodʰisattvasahitaḥ
Line of ed.: 2 sarvabuddʰa-
*
3kṣetrānucārī buddʰānubʰāvenottʰāyāsanād ekāṃsam
Line of ed.: 3 uttarāsaṅgaṃ kr̥ tvā dakṣiṇaṃ jānumaṇḍalaṃ
Line of ed.:
4 pr̥ tʰivyāṃ*4 pratiṣṭʰāpya yena bʰagavān tenāñjaliṃ praṇamya
Line of ed.: 5 bʰagavantaṃ gātʰābʰir abʰyaṣṭāvīt \\
Strophe: 1
Line of ed.: 6 Verse: a utpādabʰaṅgarahito lokaḥ kʰapuṣpasaṃnibʰaḥ \
Line of ed.: 7 Verse: b sadasan nopalabdʰas te prajñayā kr̥ payā ca te \\
1\\

Strophe: 2
Line of ed.: 8 Verse: a māyopamā sarvadʰarmāś cittavijñānavarjitāḥ*5 \
Line of ed.: 9 Verse:
b sadasan nopalabdʰās te*6 prajñayā kr̥ payā ca te \\2\\

Strophe: 3
Line of ed.: 10 Verse:
a śāśvatoccʰedavarjaś ca lokaḥ svapnopamaḥ sadā \
Line of ed.: 11 Verse:
b sadasan nopalabdʰas te prajñayā kr̥ payā ca te \\3\\

Strophe: 4
Line of ed.: 12 Verse:
a māyāsvapnasvabʰāvasya dʰarmakāyasya kaḥ*7 stavaḥ \
Line of ed.: 13 Verse:
b bʰāvānāṃ niḥsvabʰāvānāṃ yo ՚nutpādaḥ sa saṃbʰavaḥ*8 \\4\\

Strophe: 5
Line of ed.: 14 Verse:
a indriyārtʰavisaṃyuktam adr̥ śyaṃ yasya darśanam \
Page of ed.: 23 Line of ed.: 1 Verse:
b praśaṃsā yadi vā nindā tasyocyeta*9 katʰaṃ mune \\5\\

Strophe: 6
Line of ed.: 2 Verse:
a dʰarmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā \
Line of ed.: 3 Verse: b viśuddʰam ānimittena prajñayā kr̥ payā ca te \\6\\
10
*

Strophe: 7
Line of ed.: 4 Verse:
a na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃstʰitam \
Line of ed.: 5 Verse: b buddʰaboddʰavya-
*
11rahitaṃ sadasatpakṣavarjitam \\7\\

Strophe: 8
Line of ed.: 6 Verse:
a ye*12 paśyanti muniṃ śāntam evam utpattivarjitam \
Line of ed.: 7 Verse: b te bʰonti nirupādānā ihāmutra nirañjanāḥ \\8\\
Strophe: Verse:

Line of ed.:
8 atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavantam
Line of ed.:
9 ābʰiḥ sārūpyābʰir gātʰābʰir abʰiṣṭutya svanāmagotraṃ bʰagavate
Line of ed.: 10 saṃśrāvayati sma \\

Strophe: 9
Line of ed.: 11 Verse:
a mahāmatir ahaṃ bʰagavan*13 mahāyānagatiṃgataḥ \
Line of ed.: 12 Verse:
b aṣṭottaraṃ praśnaśataṃ pr̥ ccʰāmi vadatāṃ varam*14 \\9\\

Strophe: 10
Line of ed.: 13 Verse:
a tasya tad vacanaṃ śrutvā buddʰo lokavidāṃ varaḥ \
Line of ed.: 14 Verse:
b nirīkṣya pariṣadaṃ*15 sarvām*16 alapī sugatātmajam \\10\\

Strophe: 11
Line of ed.: 15 Verse:
a pr̥ ccʰantu māṃ jinasutās*17 tvaṃ ca pr̥ ccʰa mahāmate \
Line of ed.: 16 Verse: b ahaṃ te deśayiṣyāmi pratyātmagatigocaram \\
11\\
Strophe: Verse:
Line of ed.:
17 atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavatā*18
Line of ed.:
18 kr̥ tāvakāśo bʰagavataś caraṇayor nipatya bʰagavantaṃ praśnaṃ p
aripr̥ ccʰati
Page of ed.: 24 Line of ed.: 1 sma \

Strophe: 12
Line of ed.: 2 Verse:
a katʰaṃ hi śudʰyate tarkaḥ kasmāt tarkaḥ pravartate \
Line of ed.: 3 Verse:
b katʰaṃ hi dr̥ śyate bʰrāntiḥ kasmād bʰrāntiḥ pravartate \\12\\

Strophe: 13
Line of ed.: 4 Verse:
a kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrtʰikāś ca ye*19
Line of ed.: 5 Verse:
b nirābʰāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ \\13\\

Strophe: 14
Line of ed.: 6 Verse:
a muktasya gamanaṃ kutra baddʰaḥ kaḥ kena mucyate \
Line of ed.: 7 Verse:
b dʰyāyināṃ viṣayaḥ ko ՚sau katʰaṃ yānatrayaṃ bʰavet \\14\\

Strophe: 15
Line of ed.: 8 Verse:
a pratyayair jāyate kiṃ tatkāryaṃ kiṃ kāraṇaṃ ca kim \
Line of ed.: 9 Verse: b ubʰayo ՚nta-
*
20katʰā kena katʰaṃ vā saṃpravartate \\15\\

Strophe: 16
Line of ed.: 10 Verse: a ārūpyā ca samāpattir nirodʰaś ca katʰaṃ bʰavet
\
Line of ed.: 11 Verse:
b saṃjñānirodʰaś ca katʰaṃ katʰaṃ*21 kasmād dʰi mucyate*22 \\16\\

Strophe: 17
Line of ed.: 12 Verse:
a kriyā pravartate kena gamanaṃ dehadʰāriṇām*23 \
Line of ed.: 13 Verse:
b katʰaṃ dr̥ śyaṃ vibʰāvaḥ*24 katʰaṃ katʰaṃ*25 bʰūmiṣu vartate \\17\\

Strophe: 18
Line of ed.: 14 Verse:
a nirbʰidyet tribʰavaṃ ko ՚sau kiṃ stʰānaṃ kā tanur bʰavet \
Line of ed.: 15 Verse:
b stʰitaḥ pravartate kutra jinaputraḥ katʰaṃ bʰavet \\18\\

Strophe: 19
Line of ed.: 16 Verse: a abʰijñā labʰate kena vaśitāś*26 ca samādʰayaḥ \
Line of ed.: 17 Verse:
b samādʰyate katʰaṃ cittaṃ brūhi me jinapuṅgava \\19\\

Strophe: 20
Line of ed.: 18 Verse:
a ālayaṃ ca katʰaṃ kasmān manovijñānam eva ca \
Page of ed.: 25 Line of ed.: 1 Verse:
b katʰaṃ pravartate dr̥ śyaṃ katʰaṃ dr̥ śyān nivartate \\20\\

Strophe: 21
Line of ed.: 2 Verse:
a gotrāgotraṃ*27 katʰaṃ kena cittamātraṃ bʰavet katʰam \
Line of ed.: 3 Verse:
b lakṣaṇasya vyavastʰānaṃ nairātmyaṃ ca katʰaṃ bʰavet \\21\\

Strophe: 22
Line of ed.: 4 Verse:
a katʰaṃ na vidyate sattvaḥ saṃvr̥ tyā deśanā katʰam \
Line of ed.: 5 Verse: b katʰaṃ śāśvatoccʰeda-
28darśanaṃ na pravartate \\22\\
*

Strophe: 23
Line of ed.: 6 Verse:
a katʰaṃ hi tīrtʰikās tvaṃ ca lakṣaṇair na virudʰyase*29 \
Line of ed.: 7 Verse: b naiyāyikā*30 katʰaṃ brūhi bʰaviṣyanty anāgate \\
23\\

Strophe: 24
Line of ed.: 8 Verse:
a śūnyatā ca katʰaṃ kena kṣaṇabʰaṅgaś ca te katʰam \
Line of ed.: 9 Verse:
b katʰaṃ pravartate garbʰaḥ katʰaṃ loko nirīhikaḥ*31 \\24\\

Strophe: 25
Line of ed.: 10 Verse:
a māyāsvapnopamaḥ kena katʰaṃ gandʰarvasaṃnibʰaḥ \
Line of ed.: 11 Verse: b marīci-*32dakacandrābʰaḥ kena loko bravīhi me
\\25\\

Strophe: 26
Line of ed.: 12 Verse:
a bodʰyaṅgānāṃ katʰaṃ kena bodʰipakṣā*33 bʰavet kutaḥ \
Line of ed.: 13 Verse:
b marāś*34 ca deśasaṃkṣobʰo bʰavadr̥ ṣṭiḥ katʰaṃ bʰavet \\26\\

Strophe: 27
Line of ed.: 14 Verse:
a ajātam aniruddʰaṃ ca katʰaṃ kʰapuṣpasaṃnibʰam \
Line of ed.: 15 Verse:
b katʰaṃ ca budʰyase lokaṃ katʰaṃ brūṣe nirakṣaram \\27\\

Strophe: 28
Line of ed.: 16 Verse:
a nirvikalpā*35 bʰavet kena katʰaṃ ca gaganopamāḥ \
Line of ed.: 17 Verse:
b tatʰatā bʰavet*36 katividʰā cittaṃ pāramitāḥ kati \\28\\

Strophe: 29
Line of ed.: 18 Verse: a bʰūmikramo bʰavet kena nirābʰāsagatiś ca kā \
Page of ed.: 26 Line of ed.: 1 Verse:
b nairātmyaṃ ca dvidʰā kena katʰaṃ jñeyaṃ viśudʰyati \\29\\

Strophe: 30
Line of ed.: 2 Verse: a jñānaṃ katividʰaṃ nātʰa*37 śīlaṃ sattvākarāṇi ca
\
Line of ed.: 3 Verse: b kena pravartitā gotrā suvarṇamaṇimuktajāḥ \\
30\\

Strophe: 31
Line of ed.: 4 Verse: a abʰilāpo*38 jānikaḥ kena vaicitra-
*
39sattvabʰāvayoḥ \
Line of ed.: 5 Verse: b vidyāstʰāna-
*
40kalāś caiva katʰaṃ kena prakāśitam \\31\\

Strophe: 32
Line of ed.: 6 Verse:
a gātʰā bʰavet katividʰā gadyaṃ padyaṃ bʰavet katʰam \
Line of ed.: 7 Verse:
b katʰaṃ yuktiḥ katividʰā vyākʰyānaṃ ca katʰaṃvidʰam \\32\\

Strophe: 33
Line of ed.: 8 Verse:
a annapānaṃ ca vaicitryaṃ maitʰunaṃ jāyate katʰam \
Line of ed.: 9 Verse:
b rājā ca cakravartī ca maṇḍalī ca katʰaṃ bʰavet \\33\\

Strophe: 34
Line of ed.: 10 Verse:
a rakṣyaṃ bʰavet katʰaṃ rājyā*41 devakāyāḥ katʰaṃvidʰāḥ \
Line of ed.: 11 Verse:
b bʰūnakṣatragaṇāḥ kena somabʰāḥkarayoḥ katʰam \\34\\
Strophe: 35
Line of ed.: 12 Verse:
a vidyāstʰānaṃ bʰavet kiṃca mokṣo yogī katividʰaḥ \*42
Line of ed.: 13 Verse:
*43
b śiṣyo bʰavet katividʰa ācāryaś ca bʰavet katʰam \\35\\

Strophe: 36
Line of ed.: 14 Verse: a buddʰo bʰavet katividʰo jātakāś ca katʰaṃvidʰāḥ
\
Line of ed.: 15 Verse:
b māro bʰavet katividʰaḥ pāṣaṇḍāś ca katividʰāḥ \\36\\

Strophe: 37
Line of ed.: 16 Verse:
a svabʰāvas te katividʰaś*44 cittaṃ katividʰaṃ bʰavet \
Line of ed.: 17 Verse:
b prajñaptimātraṃ ca katʰaṃ brūhi me vadatāṃ vara \\37\\

Strophe: 38
Page of ed.: 27 Line of ed.: 1 Verse:
a gʰanāḥ kʰe pavanaṃ kena smr̥ tir medʰaḥ katʰaṃ bʰavet \
Line of ed.: 2 Verse:
b taruvallyaḥ katʰaṃ kena brūhi me tribʰaveśvara*45 \\38\\

Strophe: 39
Line of ed.: 3 Verse: a hayā gajā mr̥ gāḥ kena grahaṇaṃ yānti bāliśāḥ \
Line of ed.: 4 Verse: b uhoḍimā*46 narāḥ kena brūhi me cittasāratʰe \\
39\\

Strophe: 40
Line of ed.: 5 Verse: a ṣaḍr̥ tugrahaṇaṃ kena katʰam iccʰantiko bʰavet \
Line of ed.: 6 Verse:
b strīpuṃnapuṃsakānāṃ ca katʰaṃ janma vadāhi me \\40\\

Strophe: 41
Line of ed.: 7 Verse:
a katʰaṃ vyāvartate yogāt katʰaṃ yoga*47 pravartate \
Line of ed.: 8 Verse:
b katʰaṃ caivaṃvidʰā yoge narā*48 stʰāpyā vadāhi me \\41\\

Strophe: 42
Line of ed.: 9 Verse:
a gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam \
Line of ed.: 10 Verse:
b dʰaneśvaraḥ*49 katʰaṃ kena brūhi me gaganopama \\42\\

Strophe: 43
Line of ed.: 11 Verse:
a śākyavaṃśaḥ katʰaṃ kena katʰam ikṣvākusaṃbʰavaḥ \
Line of ed.: 12 Verse:
b r̥ ṣir dīrgʰatapāḥ kena*50 katʰaṃ tena prabʰāvitam*51 \\43\\

Strophe: 44
Line of ed.: 13 Verse: a tvam eva kasmāt sarvatra sarvakṣetreṣu dr̥ śyase
\
Line of ed.: 14 Verse:
b nāmaiś cittais tatʰārūpair jinaputraiḥ parivr̥ taḥ*52 \\44\\

Strophe: 45
Line of ed.: 15 Verse:
a abʰakṣyaṃ hi katʰaṃ māṃsaṃ katʰaṃ māṃsaṃ niṣidʰyate \
Line of ed.: 16 Verse:
b kravyādagotrasaṃbʰūtā māṃsaṃ bʰakṣanti*53 kena vai \\45\\

Strophe: 46
Line of ed.: 17 Verse:
a somabʰāḥkarasaṃstʰānā merupadmopamā*54 katʰam \
Line of ed.: 18 Verse:
b śrīvatsasiṃhasaṃstʰānā kṣetrā kena vadāhi me \\46\\

Strophe: 47
Page of ed.: 28 Line of ed.: 1 Verse:
a vyatyastādʰamūrdʰāś cendrajālopamā*55 katʰam \
Line of ed.: 2 Verse:
b sarvaratnamayā kṣetrā*56 katʰaṃ kena vadāhi me \\47\\

Strophe: 48
Line of ed.: 3 Verse: a vīṇāpaṇavasaṃstʰānā nānāpuṣpapʰalopamāḥ \
Line of ed.: 4 Verse: b ādityacandravirajāḥ katʰaṃ kena vadāhi me \\
48\\

Strophe: 49
Line of ed.: 5 Verse: a kena nirmāṇikā buddʰāḥ kena buddʰā vipākajāḥ
\
Line of ed.: 6 Verse: b tatʰatājñānabuddʰā vai katʰaṃ kena vadāhi me \\
49\\

Strophe: 50
Line of ed.: 7 Verse: a kāmadʰātau katʰaṃ kena na vibuddʰo vadāhi me
\
Line of ed.: 8 Verse: b akaniṣṭʰe kimartʰaṃ tu vītarāgeṣu budʰyase \\50\\

Strophe: 51
Line of ed.: 9 Verse: a nirvr̥ te sugate ko ՚sau śāsanaṃ dʰārayiṣyati \
Line of ed.: 10 Verse:
b kiyatstʰāyī bʰavec cʰāstā*57 kiyantaṃ stʰāsyate nayaḥ \\51\\

Strophe: 52
Line of ed.: 11 Verse: a siddʰāntas te katividʰo dr̥ ṣṭiś cāpi katʰaṃvidʰā \
Line of ed.: 12 Verse:
b vinayo bʰikṣubʰāvaś ca katʰaṃ kena vadāhi me \\52\\

Strophe: 53
Line of ed.: 13 Verse: a parāvr̥ ttigataṃ kena nirābʰāsagataṃ katʰam \
Line of ed.: 14 Verse:
b pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me \\53\\
Strophe: 54
Line of ed.: 15 Verse:
a abʰijñā*58 laukikāḥ*59 kena bʰavel lokottarā*60 katʰam \
Line of ed.: 16 Verse:
b cittaṃ hi*61 bʰūmayaḥ sapta katʰaṃ kena vadāhi me \\54\\

Strophe: 55
Line of ed.: 17 Verse:
a saṃgʰas te syāt katividʰaḥ saṃgʰabʰedaḥ katʰaṃ bʰavet \
Line of ed.: 18 Verse: b cikitsā-
*
62śāstraṃ*63 sattvānāṃ katʰaṃ kena vadāhi me \\55\\

Strophe: 56
Page of ed.: 29 Line of ed.: 1 Verse:
a kāśyapaḥ krakucʰandaś*64 ca konāka-*65munir apy aham \
Line of ed.: 2 Verse:
b bʰāṣase jinaputrāṇāṃ vada kasmān mahāmune \\56\\

Strophe: 57
Line of ed.: 3 Verse: a asattvātma-*66katʰā kena nityanāśakatʰā katʰam \
Line of ed.: 4 Verse:
b kasmāt tattvaṃ na sarvatra cittamātraṃ prabʰāṣase \\57\\

Strophe: 58
Line of ed.: 5 Verse: a naranārīvanaṃ kena harītakyāmalīvanam \
Line of ed.: 6 Verse:
b kailāsaś*67 cakravāḍaś ca vajrasaṃhananā*68 katʰam \\58\\

Strophe: 59
Line of ed.: 7 Verse: a acalās tadantare vai ke*69 nānāratnopaśobʰitāḥ*70
\
Line of ed.: 8 Verse:
b r̥ ṣigandʰarvasaṃkīrṇāḥ katʰaṃ kena vadāhi me \\59\\

Strophe: 60
Line of ed.: 9 Verse:
a idaṃ śrutvā mahāvīro buddʰo lokavidāṃ*71 varaḥ \
Line of ed.: 10 Verse:
b mahāyānamayaṃ cittaṃ*72 buddʰānāṃ hr̥ dayaṃ*73 balam*74 \\60\\

Strophe: 61
Line of ed.: 11 Verse: a sādʰu sādʰu mahāprajña mahāmate nibodʰase \
Line of ed.: 12 Verse: b bʰāṣiṣyāmy anupūrveṇa yat tvayā paripr̥ ccʰitam
\\61\\

Strophe: 62
Line of ed.: 13 Verse:
a utpādam atʰa*75 notpādaṃ nirvāṇaṃ śūnyalakṣaṇam \
Line of ed.: 14 Verse:
b saṃkrāntim*76 asvabʰāvatvaṃ buddʰāḥ pāramitā-*77sutāḥ \\62\\

Strophe: 63
Line of ed.: 15 Verse:
a śrāvakā jinaputrāś ca tīrtʰyā hy*78 ārūpyacāriṇaḥ \
Line of ed.: 16 Verse: b meru-
*
79samudrā hy acalā dvīpā kṣetrāṇi medinī \\63\\

Strophe: 64
Line of ed.: 17 Verse:
a nakṣatrā bʰāḥkaraḥ somas tīrtʰyā devāsurās tatʰā \
Page of ed.: 30 Line of ed.: 1 Verse:
b vimokṣā vaśitābʰijñā balā dʰyānā samādʰayaḥ \\64\\

Strophe: 65
Line of ed.: 2 Verse:
a nirodʰā r̥ ddʰipādāś ca*80 bodʰyaṅgā*81 mārga eva ca \
Line of ed.: 3 Verse: b dʰyānāni cāpramāṇāni skandʰā gaty-
*
82āgatāni ca \\65\\

Strophe: 66
Line of ed.: 4 Verse: a samāpattir nirodʰāś ca vyuttʰānaṃ citta-
*
83deśanā \
Line of ed.: 5 Verse:
b cittaṃ manaś ca vijñānaṃ nairātmyaṃ dʰarmapañcakam \\66\\

Strophe: 67
Line of ed.: 6 Verse:
a svabʰāvaḥ kalpanā kalpyaṃ*84 dr̥ śyaṃ dr̥ ṣṭidvayaṃ katʰam \
Line of ed.: 7 Verse: b yānā-*85karāṇi gotrāṇi suvarṇamaṇimuktijāḥ \\
67\\

Strophe: 68
Line of ed.: 8 Verse: a iccʰanikā mahābʰūtā bʰramarā*86 ekabuddʰatā \
Line of ed.: 9 Verse:
b jñānaṃ jñeyo gamaṃ*87 prāptiḥ sattvānāṃ ca bʰavābʰavam \\68\\

Strophe: 69
Line of ed.: 10 Verse:
a hayā gajā mr̥ gāḥ kena grahaṇaṃ brūhi me katʰam \
Line of ed.: 11 Verse:
b dr̥ ṣṭāntahetubʰir yuktaḥ siddʰānto*88 deśanā*89 katʰam \\69\\

Strophe: 70
Line of ed.: 12 Verse:
a kāryaṃ ca kāraṇaṃ kena nānābʰrāntis tatʰā nayam \
Line of ed.: 13 Verse:
b cittamātraṃ na dr̥ śyo ՚sti bʰūmīnāṃ nāsti vai kramaḥ \\70\\

Strophe: 71
Line of ed.: 14 Verse: a nirābʰāsaparāvr̥ ttiḥ śataṃ kena bravīṣi me \
Line of ed.: 15 Verse:
b cikitsaśāstraṃ śilpāś*90 ca kalāvidyāgamaṃ*91 tatʰā*92 \\71\\

Strophe: 72
Line of ed.: 16 Verse:
a acalānāṃ tatʰā meroḥ pramāṇaṃ hi kṣiteḥ katʰam \
Line of ed.: 17 Verse:
b udadʰeś*93 candrasūryāṇāṃ pramāṇaṃ brūhi me katʰam \\72\\
Strophe: 73
Page of ed.: 31 Line of ed.: 1 Verse: a sattva-
*
94dehe kati rajāṃsi hīnotkr̥ ṣṭamadʰyamāḥ \
Line of ed.: 2 Verse:
b kṣetre kṣetre rajāḥ kr̥ tto dʰanvo dʰanve*95 bʰavet kati \\73\\

Strophe: 74
Line of ed.: 3 Verse:
a haste dʰanuḥ krame krośe*96 yojane*97 hy ardʰayojane*98 \
Line of ed.: 4 Verse: b śaśa-*99vātāyanaṃ*100 likṣai-
*
101ḍakaṃ*102 hi yavāḥ*103 kati \\74\\

Strophe: 75
Line of ed.: 5 Verse:
a prastʰe*104 hi syād yavāḥ*105 kyantaḥ*106 prastʰārdʰe*107 ca yavāḥ k
ati \
Line of ed.: 6 Verse:
b droṇe*108 kʰāryāṃ*109 tatʰā lakṣāḥ*110 koṭyo*111 vai viṃvarāḥ*112 kat
i \\75\\

Strophe: 76
Line of ed.: 7 Verse:
a sarṣape*113 hy aṇavaḥ*114 kyanto*106 rakṣikā*115 sarṣapāḥ kati \
Line of ed.: 8 Verse:
b kati rakṣiko*116 bʰaven māṣo*117 dʰaraṇaṃ*118 māṣakāḥ kati \\76\\

Strophe: 77
Line of ed.: 9 Verse:
a karṣo*119 hi dʰaraṇāḥ kyantaḥ*106 palaṃ*120 vai kati kārṣikā*121 \
Line of ed.: 10 Verse:
b etena*122 piṇḍalakṣaṇaṃ*123 meruḥ*124 kati palo*125 bʰavet \\77\\

Strophe: 78
Line of ed.: 11 Verse:
a evaṃ hi pr̥ ccʰa māṃ putrānyatʰā kiṃ nu pr̥ ccʰasi \
Line of ed.: 12 Verse:
b pratyekaśrāvakāṇāṃ hi buddʰānāṃ ca jināurasām*126 \
Page of ed.: 32 Line of ed.: 1 Verse:
c katyaṇuko*127 bʰavet kāyaḥ kiṃ nv evaṃ na pr̥ ccʰasi \\78\\

Strophe: 79
Line of ed.: 2 Verse:
a vahneḥ śikʰā katyaṇukā*128 pavane hy aṇavaḥ kati \
Line of ed.: 3 Verse:
b indriya indriye kyanto*129 romakūpe bʰruvoḥ kati \\79\\

Strophe: 80
Line of ed.: 4 Verse: a dʰaneśvarā narāḥ kena rājānaś cakravartinaḥ \
Line of ed.: 5 Verse:
b rājyaṃ ca naiṣ katʰaṃ*130 rakṣyaṃ*131 mokṣaś caiṣāṃ katʰaṃ bʰav
et \\80\\

Strophe: 81
Line of ed.: 6 Verse:
a gadyaṃ padyaṃ katʰaṃ brūṣe maitʰunaṃ lokaviśrutā*132 \
Line of ed.: 7 Verse:
b annapānasya vaicitryaṃ naranārivanāḥ*133 katʰam \\81\\

Strophe: 82
Line of ed.: 8 Verse:
a vajrasaṃhananāḥ kena hy acalā brūhi*134 me katʰam \
Line of ed.: 9 Verse:
b māyā svapnanibʰāḥ kena mr̥ gatr̥ ṣṇopamāḥ katʰam \\82\\

Strophe: 83
Line of ed.: 10 Verse:
a gʰanānāṃ saṃbʰavaḥ kutra rtūnāṃ ca kuto bʰavet \
Line of ed.: 11 Verse:
b rasānāṃ rasatā kasmāt kasmāt strīpuṃnapuṃsakam \\83\\

Strophe: 84
Line of ed.: 12 Verse:
a śobʰāś ca jinaputrāś ca kutra me pr̥ ccʰa māṃ*135 suta \
Line of ed.: 13 Verse: b katʰaṃ hy acalā divyā r̥ ṣigandʰarvamaṇḍitāḥ \\
84\\

Strophe: 85
Line of ed.: 14 Verse:
a muktasya gamanaṃ kutra baddʰaḥ kaḥ*136 kena mucyate \
Line of ed.: 15 Verse:
b dʰyāyināṃ*137 viṣayaḥ ko ՚sau nirmāṇas tīrtʰikāni ca \\85\\

Strophe: 86
Line of ed.: 16 Verse:
a asatsadakriyā kena katʰaṃ dr̥ śyaṃ*138 nivartate \
Page of ed.: 33 Line of ed.: 1 Verse:
b katʰaṃ hi śudʰyate tarkaḥ kena tarkaḥ pravartate \\86\\

Strophe: 87
Line of ed.: 2 Verse:
a kriyā pravartate kena gamanaṃ brūhi*139 me katʰam \
Line of ed.: 3 Verse:
b saṃjñāyāś cʰedanaṃ*140 kena samādʰiḥ kena cocyate*141 \\87\\

Strophe: 88
Line of ed.: 4 Verse:
a vidārya tribʰavaṃ ko ՚sau kiṃ stʰānaṃ kā tanur bʰavet \
Line of ed.: 5 Verse: b asatyātmakatʰā*142 kena saṃvr̥ tyā deśanā katʰam
\\88\\

Strophe: 89
Line of ed.: 6 Verse:
a lakṣaṇaṃ pr̥ ccʰase kena nairātmyaṃ pr̥ ccʰase katʰam \
Line of ed.: 7 Verse:
b garbʰā naiyāyikāḥ*143 kena pr̥ ccʰase māṃ jināurasāḥ*144 \\89\\

Strophe: 90
Line of ed.: 8 Verse: a śāśvatoccʰedadr̥ ṣṭiś ca kena cittaṃ samādʰyate \
Line of ed.: 9 Verse:
b abʰilāpas tatʰā jñānaṃ śīlaṃ gotraṃ jināurasāḥ*145 \\90\\

Strophe: 91
Line of ed.: 10 Verse: a yuktavyākʰyā guru-
*
146śiṣyaḥ sattvānāṃ citratā katʰam \
Line of ed.: 11 Verse:
b annapānaṃ nabʰo*147 medʰā mārāḥ prajñaptimātrakam \\91\\

Strophe: 92
Line of ed.: 12 Verse:
a taruvallyaḥ katʰaṃ kena pr̥ ccʰase māṃ jināurasa \
Line of ed.: 13 Verse: b kṣetrāṇi*148 citratā kena rṣidīrgʰatapās tatʰā \\
92\\

Strophe: 93
Line of ed.: 14 Verse:
a vaṃśaḥ*149 kas te guruḥ kena pr̥ ccʰase māṃ*150 jināurasa \
Line of ed.: 15 Verse:
b ahoḍimā*151 narā yoge*152 kāmadʰātau na budʰyase \\93\\

Strophe: 94
Line of ed.: 16 Verse:
a siddʰānto hy akaniṣṭʰeṣu yuktiṃ pr̥ ccʰasi me katʰam \
Page of ed.: 34 Line of ed.: 1 Verse:
b abʰijñāṃ laukikāṃ kena katʰaṃ bʰikṣutvam eva ca \\94\\

Strophe: 95
Line of ed.: 2 Verse:
a nairmāṇikān vipākastʰān buddʰān pr̥ ccʰasi me katʰam \
Line of ed.: 3 Verse:
b tatʰatājñānabuddʰā*153 vai saṃgʰāś caiva katʰaṃ bʰavet \\95\\

Strophe: 96
Line of ed.: 4 Verse: a vīṇāpaṇavapuṣpābʰā*154 kṣetrā lokavivarjitā*155 \
Line of ed.: 5 Verse:
b cittaṃ hi*156 bʰūmayaḥ sapta pr̥ ccʰase māṃ jināurasa*157 \\96\\

Strophe: 97
Line of ed.: 6 Verse:
a etāñ cānyāñ ca subahūn praśnān pr̥ ccʰasi māṃ suta \
Line of ed.: 7 Verse: b ekaikaṃ lakṣaṇair yuktaṃ dr̥ ṣṭidoṣavivarjitam \\
97\\

Strophe: 98
Line of ed.: 8 Verse:
a siddʰāntaṃ deśanāṃ vakṣye sahasā tvaṃ śr̥ ṇohi me \
Line of ed.: 9 Verse: b upanyāsaṃ kariṣyāmi padānāṃ śr̥ ṇu me suta \
Line of ed.: 10 Verse:
c aṣṭottaraṃ padaśataṃ yatʰā buddʰānuvarṇitam \\98\\
Strophe: Verse:

Line of ed.:
11 *158 atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavantam
Line of ed.:
12 etad avocat \ katamad bʰagavan aṣṭottarapadaśatam \ bʰagavān ā
ha \
Line of ed.:
13 utpādapadam anutpādapadaṃ nityapadam anityapadaṃ lakṣaṇap
adam
Line of ed.:
14 alakṣaṇapadaṃ stʰityanyatʰātvapadam astʰityanyatʰātvapadaṃ kṣa
ṇikapadam
Line of ed.:
15 akṣaṇikapadaṃ svabʰāvapadam asvabʰāvapadaṃ śūnyatāpadam a
śūnyatāpadam
Line of ed.:
16 uccʰedapadam anuccʰedapadaṃ cittapadam acittapadaṃ*159 madʰy
amapadam
Line of ed.:
17 amadʰyamapadaṃ śāśvatapadam aśāśvatapadaṃ*160 pratyayapada
m apratyayapadaṃ
Line of ed.:
18 hetupadam ahetupadaṃ kleśapadam akleśapadaṃ tr̥ ṣṇāpadam atr̥
ṣṇāpadam
Page of ed.: 35 Line of ed.:
1 upāyapadam anupāyapadaṃ kauśalyapadam akauśalyapadaṃ śudd
ʰipadam
Line of ed.:
2 aśuddʰipadaṃ yuktipadam ayuktipadaṃ dr̥ ṣṭāntapadam adr̥ ṣṭāntap
adaṃ
Line of ed.:
3 śiṣyapadam aśiṣyapadaṃ gurupadam agurupadaṃ gotrapadam ag
otrapadaṃ
Line of ed.:
4 yānatrayapadam ayānatrayapadaṃ nirābʰāsapadam anirābʰāsapad
aṃ*161
Line of ed.:
5 praṇidʰānapadam apraṇidʰānapadaṃ trimaṇḍalapadam atrimaṇḍal
apadaṃ
Line of ed.:
6 nimittapadam animittapadaṃ sadasatpakṣapadam asadasatpakṣapa
dam
Line of ed.:
7 ubʰayapadam anubʰayapadaṃ svapratyātmāryajñānapadam asvapr
atyātmāryajñānapadaṃ
Line of ed.:
8 dr̥ ṣtadʰarmasukʰapadam adr̥ ṣṭadʰarmasukʰapadaṃ kṣetrapadam akṣ
etrapadam
Line of ed.:
9 aṇupadam anaṇupadaṃ jalapadam ajalapadaṃ dʰanvapadam adʰa
nvapadaṃ
Line of ed.:
10 bʰūtapadam abʰūtapadaṃ saṃkʰyāgaṇitapadam asaṃkʰyāgaṇitapa
dam*162 abʰijñāpadam
Line of ed.: 11 anabʰijñāpadaṃ kʰeda-
*
163padam akʰedapadaṃ gʰanapadam agʰanapadaṃ śilpakalāvidyāpad
am
Line of ed.: 12 aśilpakalāvidyāpadam *164 vāyupadam avāyupadaṃ
Line of ed.:
13 bʰūmipadam abʰūmipadaṃ cintyapadam acintyapadaṃ*165 prajñap
tipadam
Line of ed.:
14 aprajñaptipadaṃ svabʰāvapadam asvabʰāvapadaṃ skandʰapadam
askandʰapadaṃ
Line of ed.:
15 sattvapadam asattvapadaṃ buddʰipadam abuddʰipadaṃ nirvāṇapa
dam anirvāṇapadaṃ
Line of ed.:
16 jñeyapadam ajñeyapadaṃ tīrtʰyapadam atīrtʰyapadaṃ ḍamarapad
am
Line of ed.:
17 aḍamarapadaṃ māyāpadam amāyāpadaṃ svapnapadam asvapna
padaṃ marīcipadam
Page of ed.: 36 Line of ed.:
1 amarīcipadaṃ vimbapadam avimbapadaṃ cakrapadam acakrapad
aṃ
Line of ed.:
2 gandʰarvapadam agandʰarvapadaṃ devapadam adevapadam anna
pānapadam anannapānapadaṃ
Line of ed.: 3 maitʰuna-*166padam amaitʰuna-*166padaṃ dr̥ ṣṭa-
*
167padam adr̥ ṣṭa-*167padaṃ pāramitāpadam
Line of ed.:
4 apāramitāpadaṃ śīlapadam aśīlapadaṃ somabʰāḥkaranakṣatrapad
am
Line of ed.:
5 asomabʰāḥkaranakṣatrapadaṃ satyapadam asatyapadaṃ pʰalapada
m apʰalapadaṃ
Line of ed.:
6 nirodʰapadam anirodʰapadaṃ nirodʰavyuttʰānapadam anirodʰavyutt
ʰānapadaṃ
Line of ed.:
7 cikitsāpadam acikitsāpadaṃ lakṣaṇapadam alakṣaṇapadam
Line of ed.:
8 aṅgapadam anaṅgapadaṃ kalāvidyāpadam akalāvidyāpadaṃ*168
Line of ed.:
9 dʰyānapadam adʰyānapadaṃ bʰrāntipadam abʰrāntipadaṃ dr̥ śyapa
dam
Line of ed.:
10 adr̥ śyapadaṃ rakṣyapadam arakṣyapadaṃ*169 vaṃśapadam avaṃś
apadam r̥ ṣipadam
Line of ed.: 11 arṣi-
*
170padaṃ rājyapadam arājyapadaṃ grahaṇapadam agrahaṇapadaṃ r
atnapadam
Line of ed.:
12 aratnapadaṃ*171 vyākaraṇapadam avyākaraṇapadam iccʰantikapa
dam
Line of ed.:
13 aniccʰantikapadaṃ strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakap
adaṃ rasapadam
Line of ed.: 14 arasapadaṃ kriyā-
*
172padam akriyāpadaṃ dehapadam adehapadaṃ tarkapadam
Line of ed.:
15 atarkapadaṃ calapadam acalapadam indriyapadam anindriyapad
aṃ saṃskr̥ tapadam
Line of ed.:
16 asaṃskr̥ tapadaṃ*173 hetupʰalapadam ahetupʰalapadaṃ kaniṣṭʰa-
*
174padam
Line of ed.: 17 akaniṣṭʰapadam r̥ tupadam artu-
*
175padaṃ drumagulmalatāvitānapadam
Page of ed.: 37 Line of ed.:
1 adrumagulmalatāvitānapadaṃ vaicitryapadam avaicitryapadaṃ de
śanāvatārapadam
Line of ed.:
2 adeśanāvatārapadaṃ*176 vinayapadam avinayapadaṃ bʰikṣupadam
Line of ed.:
3 abʰikṣupadam adʰiṣṭʰānapadam anadʰiṣṭʰānapadam akṣarapadam a
nakṣarapadam \
Line of ed.: 4 idaṃ tan mahāmata aṣṭottarapadaśataṃ
Line of ed.: 5 pūrvabuddʰānuvarṇitam*177 \\
Line of ed.: 6 atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.:
7 bʰagavantam etad avocat \ katividʰo bʰagavan vijñānānām utpādast
ʰitinirodʰo
Line of ed.: 8 bʰavati \ bʰagavān āha \ dvividʰo mahāmate
Line of ed.: 9 vijñānānām utpattistʰitinirodʰo bʰavati na ca tārkikā*178
Line of ed.:
10 avabudʰyante yad uta prabandʰanirodʰo lakṣaṇanirodʰaś ca \ dvivi
dʰa
Line of ed.: 11 utpādo vijñānānāṃ prabandʰotpādo lakṣaṇotpādaś
Line of ed.:
12 ca \ dvividʰā stʰitiḥ prabandʰastʰitir lakṣaṇastʰitiś ca \ trividʰaṃ
Line of ed.:
13 vijñānaṃ pravr̥ ttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ
Line of ed.:
14 ca \ dvividʰaṃ mahāmate vijñānaṃ saṃkṣepeṇāṣṭalakṣaṇoktaṃ
Line of ed.:
15 kʰyātivijñānaṃ*179 vastuprativikalpavijñānaṃ ca*179 \ yatʰā mahām
ate
Line of ed.:
16 darpaṇasya rūpagrahaṇam evaṃ kʰyātivijñānasyākʰyāsyati*180
Line of ed.: 17 kʰyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ
Line of ed.:
18 ca dva apy eta abʰinnalakṣaṇa anyonyahetuke \ tatra kʰyātivijñān
aṃ
Line of ed.:
19 mahāmata acintyavāsanāpariṇāmahetukaṃ vastuprativikalpavijñā
naṃ*181
Page of ed.: 38 Line of ed.:
1 ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetu
kaṃ
Line of ed.: 2 ca \\
Line of ed.:
3 tatra sarvendriyavijñānanirodʰo mahāmate yad utālayavijñānasyāb
ʰūta
Line of ed.: 4 parikalpavāsanāvaicitryanirodʰa eṣa hi mahāmate
Line of ed.:
5 lakṣaṇanirodʰaḥ \ prabandʰanirodʰaḥ punar mahāmate yasmāc ca*1
82
Line of ed.:
6 pravartate \ yasmād iti mahāmate yad āśrayeṇa*183 yad ālambanen
a*184
Line of ed.:
7 ca \ tatra yad āśrayam anādikālaprapañcadauṣṭʰulyavāsanā yad
Line of ed.:
8 ālambanaṃ svacittadr̥ śyavijñānaviṣaye vikalpāḥ \ tadyatʰā
Line of ed.:
9 mahāmate mr̥ tparamāṇubʰyo mr̥ tpiṇḍo na cānyo nānanyas tatʰā
Line of ed.:
10 suvarṇaṃ bʰūṣaṇāt \ yadi ca mahāmate mr̥ tpiṇḍo mr̥ tparamāṇubʰy
o
Line of ed.:
11 ՚nyaḥ syāt tair nārabdʰaḥ syāt sa cārabdʰas tair mr̥ tparamāṇubʰis
Line of ed.: 12 tasmān nānyaḥ \ atʰānanyaḥ syān mr̥ tpiṇḍaparamāṇvoḥ
Line of ed.:
13 pratibʰāgo na syāt \ evam eva mahāmate pravr̥ ttivijñānāny
Line of ed.:
14 ālayavijñānajātilakṣaṇād anyāni syur anālayavijñānahetukāni
Line of ed.:
15 syuḥ \ atʰānanyāni pravr̥ ttivijñānanirodʰa*185 ālayavijñānanirodʰaḥ
Line of ed.: 16 syāt sa ca na bʰavati svajātilakṣaṇanirodʰaḥ \
Line of ed.: 17 tasmān mahāmate na svajātilakṣaṇanirodʰo vijñānānāṃ
Line of ed.: 18 kiṃtu karmalakṣaṇanirodʰaḥ \ svajātilakṣaṇe punar
Line of ed.:
19 nirudʰyamāna*186 ālayavijñānanirodʰaḥ syāt \ ālayavijñāne
Page of ed.: 39 Line of ed.:
1 punar nirūpyamāṇe*187 nirviśiṣṭas tīrtʰakaroccʰedavādenāyaṃ vāda
ḥ syāt
Line of ed.: 2 \ tīrtʰakarāṇāṃ mahāmata ayaṃ vādo
Line of ed.:
3 yad uta viṣayagrahaṇoparamād vijñānaprabandʰoparamo*188 bʰavat
i vijñānaprabandʰoparamād
Line of ed.: 4 anādikālaprabandʰavyuccʰittiḥ*189 syāt \
Line of ed.:
5 kāraṇataś ca mahāmate tīrtʰakarāḥ prabandʰapravr̥ ttiṃ varṇayanti
na
Line of ed.:
6 cakṣurvijñānasya rūpālokasamudayata*190 utpattiṃ varṇayanty
Line of ed.: 7 anyatra kāraṇataḥ \ kāraṇaṃ punar mahāmate
Line of ed.: 8 pradʰānapuruṣeśvara-*191kālānupravādāḥ \\
Line of ed.:
9 punar aparaṃ mahāmate saptavidʰo bʰāvasvabʰāvo bʰavati yad uta
Line of ed.: 10 samudaya-
*
192svabʰāvo bʰāvasvabʰāvo lakṣaṇasvabʰāvo mahābʰūtasvabʰāvo
Line of ed.:
11 hetusvabʰāvaḥ*193 pratyayasvabʰāvo niṣpattisvabʰāvaś ca
Line of ed.: 12 saptamaḥ \\
Line of ed.:
13 punar aparaṃ mahāmate saptavidʰaḥ paramārtʰo yad uta cittagoc
aro
Line of ed.:
14 jñānagocaraḥ*194 prajñāgocaro*195 dr̥ ṣṭidvayagocaro*196 dr̥ ṣṭidvay
ātikrāntagocaraḥ*197
Line of ed.: 15 suta-*198bʰūmyanukramaṇagocaras tatʰāgatasya*199
Line of ed.: 16 pratyātmagati-*200gocaraḥ \\
Page of ed.: 40 Line of ed.:
1 etan*201 mahāmata atītānāgatapratyutpannānāṃ tatʰāgatānām
Line of ed.:
2 arhatāṃ samyaksaṃbuddʰānāṃ bʰāvasvabʰāvaparamārtʰahr̥ dayaṃ*2
02 yena
Line of ed.:
3 samanvāgatās tatʰāgatā laukikalokottaratamān dʰarmān āryeṇa
Line of ed.:
4 prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavastʰāpayanti \
Line of ed.:
5 tatʰā ca vyavastʰāpayanti yatʰā tīrtʰakaravādakudr̥ ṣṭisādʰāraṇā
Line of ed.:
6 na bʰavanti \ katʰaṃ ca*203 mahāmate tīrtʰakaravādakudr̥ ṣṭisādʰāra
ṇā
Line of ed.: 7 bʰavanti yad uta svacitta-
*
204viṣayavikalpadr̥ ṣṭyanavabodʰanād
Line of ed.: 8 vijñānānāṃ svacittadr̥ śyamātrānavatāreṇa mahāmate
Line of ed.:
9 bālapr̥ tʰagjanā bʰāvābʰāvasvabʰāvaparamārtʰadr̥ ṣṭidvayavādino
Line of ed.: 10 bʰavanti \\
Line of ed.:
11 punar aparaṃ mahāmate vikalpabʰavatrayaduḥkʰavinivartanam aj
ñānatr̥ ṣṇākarmapratyaya-*205vinivr̥ ttiṃ
Line of ed.: 12 svacittadr̥ śyamāyāviṣayānudarśanaṃ
Line of ed.: 13 bʰāṣiṣye \ ye kecin mahāmate śramaṇā*206 vā brāhmaṇā
Line of ed.: 14 vā bʰūtvāśraddʰā*207 hetupʰalābʰivyakti-
*
208dravyaṃ ca kālāvastʰitaṃ
Line of ed.:
15 pratyayeṣu ca skandʰadʰātvāyatanānām utpādastʰitiṃ ceccʰanti
Line of ed.:
16 bʰūtvā ca vyayam \ te mahāmate saṃtatikriyotpādabʰaṅgabʰava-
*
209nirvāṇamārgakarmapʰalasatyavināśoccʰedavādino
Line of ed.: 17 bʰavanti \
Page of ed.: 41 Line of ed.:
1 tat kasya hetor yad idaṃ pratyakṣānupalabdʰer ādya-
*
210darśanābʰāvāt \
Line of ed.:
2 tadyatʰā mahāmate gʰaṭakapālābʰāvo gʰaṭakr̥ tyaṃ na karoti nāpi
Line of ed.:
3 dagdʰavījam aṅkurakr̥ tyaṃ karoti \ evam eva mahāmate ye*211 skan
dʰadʰātvāyatanabʰāvā
Line of ed.:
4 niruddʰā nirudʰyante nirotsyante*212 svacittadr̥ śyavikalpadarśanāhet
utvān
Line of ed.: 5 nāsti*213 nairantaryapravr̥ ttiḥ \\
Line of ed.:
6 yadi punar mahāmata abʰūtvāśraddʰā*214 vijñānānāṃ trisaṃgatipra
tyayakriyāyogenotpattir abʰaviṣyad asatām
Line of ed.: 7 api mahāmate
Line of ed.:
8 kūrmaromnām utpattir abʰaviṣyat sikatābʰyo vā tailasya \ pratijñāh
ānir
Line of ed.:
9 niyamanirodʰaś ca mahāmate prasajyate kriyākarmakaraṇa-
*
215vaiyartʰyaṃ
Line of ed.:
10 ca sadasato bruvataḥ \ teṣām api mahāmate trisaṃgatipratyayakri
yāyogenopadeśo vidyate
Line of ed.: 11 hetupʰalasvalakṣaṇatayātītānāgata
Line of ed.:
12 pratyutpannāsatsallakṣaṇāstitāṃ*216 yuktyāgamais tarkabʰūmau
Line of ed.: 13 vartamānā svadr̥ ṣṭidoṣavāsanatayā nirdekṣyanti \
Line of ed.:
14 evam eva mahāmate bālapr̥ tʰagjanāḥ kudr̥ ṣṭidaṣṭā*217 viṣamamata
yo
Line of ed.: 15 ՚jñaiḥ praṇītaṃ sarvajñapraṇītam iti vakṣyanti \\
Line of ed.:
16 ye*218 punar anye mahāmate śramaṇā*219 vā*220 brāhmaṇā vā
Page of ed.: 42 Line of ed.:
1 niḥsvabʰāvagʰanālātacakragandʰarvanagarānutpādamāyāmarīcyuda
kacandrasvapna-
*
221svabʰāvabāhyacittadr̥ śyavikalpānādikālaprapañcadarśanena
Line of ed.: 3 svacittavikalpapratyayavinivr̥ ttirahitāḥ parikalpitā-
*
222bʰidʰāna-*223lakṣyalakṣaṇā-*224bʰidʰeyarahitā
Line of ed.: 4 deha-*225bʰogapratiṣṭʰānam*226 ālayavijñānaviṣaya-
*
227grāhyagrāhakavisaṃyuktaṃ
Line of ed.: 5 nirābʰāsagocaram utpādastʰitibʰaṅgavarjyaṃ
Line of ed.: 6 svacittotpādānugataṃ vibʰāvayiṣyanti nacirāt
Line of ed.:
7 te mahāmate bodʰisattvā mahāsattvā saṃsāranirvāṇasamatāprāptā
Line of ed.: 8 bʰaviṣyanti \ mahākaruṇopāyakauśalyānābʰogagatena
Line of ed.:
9 mahāmate prayogena sarvasattvamāyāprativimbasamatayānārabdʰ
a
Line of ed.: 10 pratyayatayādʰyātma-
*
228vāhyaviṣayavimuktatayā cittavāhyādarśanatayānimittādʰiṣṭʰānā-
*
229nugatā anupūrveṇa
Line of ed.: 11 bʰūmikramasamādʰiviṣayānugamanatayā
Line of ed.: 12 traidʰātukasvacittatayādʰimuktitaḥ
Line of ed.: 13 prativibʰāvayamānā māyopamasamādʰiṃ pratilabʰante \
Line of ed.:
14 svacittanirābʰāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā
Line of ed.: 15 utpādakriyāyogavirahitā samādʰivajravimbopamaṃ
Line of ed.:
16 tatʰāgatakāyānugataṃ tatʰatānirmāṇānugataṃ balābʰijñā-
*
230vaśitākr̥ pākaruṇo-*231pāyamaṇḍitaṃ sarv
abuddʰakṣetratīrtʰyāyatanopagataṃ*232
Page of ed.: 43 Line of ed.:
1 cittamanomanovijñānarahitaṃ parāvr̥ ttyā*233nuśrayānupūrvakaṃ ta
tʰāgatakāyaṃ*234
Line of ed.: 2 mahāmate te*235 bodʰisattvāḥ pratilapsyante \ tasmāt
Line of ed.:
3 tarhi mahāmate bodʰisattvair mahāsattvais tatʰāgatakāyānugamena
Line of ed.:
4 pratilābʰinā skandʰadʰātvāyatanacittahetupratyayakriyāyogotpādast
ʰitibʰaṅgavikalpaprapañcarahitair bʰavitavyaṃ
Line of ed.: 5 cittamātrānusāribʰiḥ \\
Line of ed.: 6 anādikālaprapañcadauṣṭʰulya-
*
236vikalpavāsanahetukaṃ tribʰavaṃ
Line of ed.:
7 paśyato nirābʰāsabuddʰabʰūmyanutpādasmaraṇatayā pratyātmārya
dʰarmagatiṃgataḥ
Line of ed.: 8 svacittavaśavartyanābʰoga-
*
237caryāgatiṃgato viśvarūpamaṇisadr̥ śaḥ
Line of ed.: 9 sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś
Line of ed.:
10 cittamātrāvadʰāraṇatayā bʰūmikramānusaṃdʰau*238 pratiṣṭʰāpayati*
239 \
Line of ed.:
11 tasmāt tarhi mahāmate bodʰisattvena mahāsattvena svasiddʰāntak
uśalena
Line of ed.: 12 bʰavitavyam \\
Line of ed.:
13 punar api mahāmatir āha \ deśayatu me bʰagavañ cittamanomano
vijñānapañcadʰarmasvabʰāvalakṣaṇakusumadʰarmaparyāyaṃ*240
Line of ed.: 14 buddʰabodʰisattvānuyātaṃ
Line of ed.: 15 sva-*241cittadr̥ śyagocaravisaṃyojanaṃ sarvabʰāṣya-
*
242yuktitattvalakṣaṇavidāraṇaṃ
Line of ed.: 16 sarvabuddʰapravacanahr̥ dayaṃ laṅkāpurigirimalaye
Line of ed.:
17 nivāsino bodʰisattvānārabʰyodadʰitaraṅgālayavijñānagocaraṃ
Page of ed.: 44 Line of ed.:
1 dʰarmakāyaṃ tatʰāgatānugītaṃ prabʰāṣasva \\
Line of ed.:
2 atʰa kʰalu bʰagavān punar eva mahāmatiṃ bodʰisattvaṃ mahāsattv
am
Line of ed.:
3 etad avocat \ caturbʰir mahāmate kāraṇaiś cakṣurvijñānaṃ
Line of ed.:
4 pravartate \ katamaiś caturbʰir yad uta svacittadr̥ śyagrahaṇān abo
dʰato*243
Line of ed.: 5 ՚nādikālaprapañcadauṣṭʰulya-
*
244rūpavāsanābʰiniveśato vijñānaprakr̥ tisvabʰāvato
Line of ed.: 6 vicitrarūpalakṣaṇakautūhalataḥ \ ebʰir mahāmate
Line of ed.: 7 caturbʰiḥ kāraṇair ogʰāntara-
*
245jalastʰānīyād ālayavijñānāt
Line of ed.:
8 pravr̥ ttivijñānataraṅga utpadyate \ yatʰā*246 mahāmate cakṣurvijñān
a*247
Line of ed.:
9 evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravr̥ ttikramaviṣay
ādarśavimbadarśanavad
Line of ed.: 10 udadʰeḥ pavanāhatā iva mahāmate
Line of ed.: 11 viṣayapavanacittodadʰitaraṅgā avyuccʰinna-
*
248hetukriyālakṣaṇā
Line of ed.: 12 anyonyavinirmuktāḥ karmajātilakṣaṇa-
*
249suvinibaddʰarūpasvabʰāvānavadʰāriṇo
Line of ed.: 13 mahāmate pañcavijñānakāyāḥ pravartante \
Line of ed.:
14 saha tair eva mahāmate pañcabʰir vijñānakāyair hetuviṣaya-
*
250pariccʰedalakṣaṇāvadʰārakaṃ
Line of ed.: 15 nāma manovijñānaṃ taddʰetuja-*251śarīraṃ
Line of ed.:
16 pravartate \ na ca teṣāṃ tasya caivaṃ bʰavati vayam atrānyonyah
etukā
Line of ed.: 17 svacittadr̥ śyavikalpābʰiniveśapravr̥ ttā iti \\
Line of ed.:
18 atʰa cānyonyābʰinnalakṣaṇasahitā pravartante vijñaptiviṣaya-
*
252pariccʰede \
Page of ed.: 45 Line of ed.:
1 tatʰā ca pravartamānāḥ pravartante yatʰā samāpannasyāpi
Line of ed.: 2 yoginaḥ sūkṣmagativāsanāpravr̥ ttā na*253 prajñāyante \
Line of ed.:
3 yogināṃ caivaṃ bʰavati nirodʰya vijñānāni samāpatsyāmaha
Line of ed.:
4 iti \ te cāniruddʰair eva vijñānaiḥ samāpadyante vāsanāvījānirodʰā
d
Line of ed.:
5 aniruddʰā viṣayapravr̥ ttagrahaṇavaikalyān*254 niruddʰāḥ \
Line of ed.:
6 evaṃ sūkṣmo*255 mahāmata ālayavijñānagatipracāro yat tatʰāgata

Line of ed.: 7 stʰāpayitvā bʰūmipratiṣṭʰitāñ ca bodʰisattvān na sukaram
Line of ed.:
8 anyaiḥ śrāvakapratyekabuddʰatīrtʰyayogayogibʰir abʰigantuṃ samā
dʰiprajñābalādʰānato
Line of ed.:
9 ՚pi vā pariccʰettum \ anyatra bʰūmilakṣaṇaprajñājñānakauśalapada
prabʰedaviniścayajinānanta-
*
256kuśalamūlopacayasvacittadr̥ śyavikalpaprapañcavirahitair
Line of ed.: 11 vanagahanaguhālayāntargatair
Line of ed.: 12 mahāmate hīnotkr̥ ṣṭamadʰyamayoga-
*
257yogibʰir na*258 śakyaṃ
Line of ed.: 13 svacittavikalpadr̥ śyadʰārādraṣṭr-
*
259anantakṣetrajinābʰiṣekavaśitābalābʰijñāsamādʰayaḥ prāptum \
Line of ed.: 14 kalyāṇamitrajinapuraḥkr̥ tair mahāmate
Line of ed.: 15 śakyaṃ cittamano-
*
260vijñānaṃ svacittadr̥ śyasvabʰāvagocaravikalpasaṃsārabʰavodadʰiṃ
Line of ed.: 16 karmatr̥ ṣṇājñānahetukaṃ tartum \ ata
Line of ed.:
17 etasmāt*261 kāraṇān mahāmate yoginā kalyāṇamitrajinayoge
Page of ed.: 46 Line of ed.: 1 yogaḥ prārabdʰavyaḥ \\
Line of ed.:
2 atʰa kʰalu bʰagavān tasyāṃ velāyām imā gātʰā abʰāṣata \\

Strophe: 99
Line of ed.: 3 Verse: a taraṅgā hy udadʰe yadvat pavanapratyayeritāḥ \
Line of ed.: 4 Verse:
b nr̥ tyamānāḥ pravartante vyuccʰedaś ca na vidyate \\99\\

Strophe: 100
Line of ed.: 5 Verse: a ālayaugʰas tatʰā nityaṃ viṣaya-*262pavaneritaḥ \
Line of ed.: 6 Verse:
b citrais taraṅgavijñānair nr̥ tyamānaḥ pravartate \\100\\

Strophe: 101
Line of ed.: 7 Verse: a nīle rakta atʰa lavaṇe śaṅkʰe kṣīre ca śārkare \
Line of ed.: 8 Verse:
b kaṣāyaiḥ pʰalapuṣpādyaiḥ kiraṇā yatʰa bʰāḥkare \\101\\

Strophe: 102
Line of ed.: 9 Verse:
a na cānyena ca nānanyena*263 taraṅgā hy udadʰer matāḥ \
Line of ed.: 10 Verse: b vijñānāni tatʰā sapta cittena saha saṃyutāḥ \\
102\\

Strophe: 103
Line of ed.: 11 Verse: a udadʰeḥ pariṇāmo ՚sau taraṅgāṇāṃ vicitratā \
Line of ed.: 12 Verse: b ālayaṃ hi tatʰā citraṃ vijñānākʰyaṃ pravartate
\\103\\

Strophe: 104
Line of ed.: 13 Verse:
a cittaṃ manaś ca vijñānaṃ lakṣaṇārtʰaṃ prakalpyate \
Line of ed.: 14 Verse:
b abʰinnalakṣaṇā hy aṣṭau na lakṣyā na ca lakṣaṇam*264 \\104\\

Strophe: 105
Line of ed.: 15 Verse:
a udadʰeś ca taraṅgāṇāṃ yatʰā nāsti viśeṣaṇam*265 \
Line of ed.: 16 Verse:
b vijñānānāṃ tatʰā citteḥ*266 pariṇāmo na*267 labʰyate \\105\\

Strophe: 106
Line of ed.: 17 Verse: a cittena cīyate karma manasā ca vicīyate*268 \
Line of ed.: 18 Verse: b vijñānena vijānāti dr̥ śyaṃ kalpeti pañcabʰiḥ \\
106\\

*270
Strophe: 107
Page of ed.: 47 Line of ed.: 1 Verse:
a nīlaraktaprakāraṃ hi vijñānaṃ kʰyāyate nr̥ ṇām \
Line of ed.: 2 Verse:
b taraṅgacittasādʰarmyaṃ vada kasmān mahāmate*269 \\107\\

*270
Strophe: 108
Line of ed.: 3 Verse: a nīlaraktaprakāraṃ hi taraṅgeṣu na vidyate \
Line of ed.: 4 Verse:
b vr̥ ttiś ca varṇyate*271 cittaṃ*272 lakṣaṇārtʰaṃ hi bāliśān*273 \\108\\

Strophe: 109
Line of ed.: 5 Verse:
a na*274 tasya vidyate vr̥ ttiḥ svacittaṃ grāhyavarjitam \
Line of ed.: 6 Verse:
b grāhye sati hi vai grāhas taraṅgaiḥ saha sādʰyate \\109\\

Strophe: 110
Line of ed.: 7 Verse:
a dehabʰogapratiṣṭʰānaṃ*275 vijñānaṃ kʰyāyate nr̥ ṇām \
Line of ed.: 8 Verse: b tenāsya dr̥ śyate vr̥ ttis taraṅgaiḥ saha sādr̥ śā \\
110\\

Strophe: 111
Line of ed.: 9 Verse: a udadʰis*276 taraṅgabʰāvena nr̥ tyamāno vibʰāvyate
\
Line of ed.: 10 Verse:
b ālayasya tatʰā vr̥ ttiḥ kasmād buddʰyā*277 na gamyate*278 \\111\\*279

Strophe: 112
Line of ed.: 11 Verse:
a bālānāṃ buddʰivaikalyād*280 ālayaṃ hy udadʰir*281 yatʰā \
Line of ed.: 12 Verse: b taraṅgavr̥ ttisādʰarmyaṃ dr̥ ṣṭāntenopanīyate \\
112\\

Strophe: 113
Line of ed.: 13 Verse: a udeti bʰāḥkaro yadvat samahīnottame jine*282 \
Line of ed.: 14 Verse:
b tatʰā tvaṃ lokapradyota tattvaṃ deśesi bāliśān*283 \\113\\*284

Strophe: 114
Page of ed.: 48 Line of ed.: 1 Verse:
a kr̥ tvā dʰarmeṣv avastʰānāṃ*285 kasmāt tattvaṃ na bʰāṣase \
Line of ed.: 2 Verse:
b bʰāṣase*286 yadi vā*287 tattvaṃ citte tattvaṃ na vidyate \\114\\

Strophe: 115
Line of ed.: 3 Verse: a udadʰe yatʰā*288 taraṅgā hi darpaṇe supine yatʰā
\
Line of ed.: 4 Verse: b dr̥ śyanti yugapatkāle tatʰā cittaṃ svagocare*289 \\
115\\
Strophe: 116
Line of ed.: 5 Verse:
a vaikalyād*290 viṣayāṇāṃ*291 hi kramavr̥ ttyā pravartate \
Line of ed.: 6 Verse: b vijñānena vijānāti manasā manyate punaḥ \\
116\\

Strophe: 117
Line of ed.: 7 Verse:
a pañcānāṃ kʰyāyate dr̥ śyaṃ kramo nāsti samāhite \
Line of ed.: 8 Verse: b citrācāryo yatʰā kaścic citrāntevāsiko ՚pi vā \\
117\\

Strophe: 118
Line of ed.: 9 Verse:
a citrārtʰe nāmayed*292 raṅgān*293 deśayāmi tatʰā hy aham \
Line of ed.: 10 Verse:
b raṅge*294 na vidyate citraṃ na bʰūmau na ca bʰājane \\118\\

Strophe: 119
Line of ed.: 11 Verse:
a sattvānāṃ karṣaṇā*295rtʰāya raṅgaiś citraṃ vikalpyate*296 \
Line of ed.: 12 Verse:
b deśanā vyabʰicāraṃ ca*297 tattvaṃ hy akṣaravarjitam \\119\\

Strophe: 120
Line of ed.: 13 Verse:
a kr̥ tvā dʰarmeṣv avastʰānaṃ tattvaṃ deśemi yoginām \
Line of ed.: 14 Verse: b tattvaṃ pratyātmagatikaṃ kalpya-
*
298kalpena*299 varjitam \\120\\

Strophe: 121
Line of ed.: 15 Verse:
a deśemi jinaputrāṇāṃ neyaṃ bālāna deśanāḥ*300 \
Line of ed.: 16 Verse: b vicitrā hi yatʰā māyā dr̥ śyate na ca vidyate \\
121\\
Strophe: 122
Line of ed.: 17 Verse: a deśanāpi tatʰā citrā deśyate vyabʰicāriṇī \
Page of ed.: 49 Line of ed.: 1 Verse:
b deśanā hi yadanyasya*301 tadanyasyāpy adeśanā \\122\\

Strophe: 123
Line of ed.: 2 Verse: a ātura āture yadvad bʰiṣag dravyaṃ prayaccʰati \
Line of ed.: 3 Verse:
b buddʰā hi tadvat sattvānāṃ cittamātraṃ vadanti vai \\123\\

Strophe: 124
Line of ed.: 4 Verse:
a tārkikāṇām*302 aviṣayaṃ śrāvakāṇāṃ na caiva hi \
Line of ed.: 5 Verse:
b yaṃ deśayanti vai nātʰāḥ pratyātmagatigocaram \\124\\
Strophe: Verse:

Line of ed.:
6 punar aparaṃ mahāmate bodʰisattvena svacittadr̥ śyagrāhyagrāhak
avikalpagocaraṃ
Line of ed.: 7 parijñātukāmena saṃgaṇikā-*303saṃsarga-*304middʰa-
*
305nivaraṇa-*306vigatena
Line of ed.:
8 bʰavitavyam \ pratʰamamadʰyamapaścādrātrajāgarikāyogam anuyu
ktena*307
Line of ed.:
9 bʰavitavyam \ kutīrtʰyaśāstrākʰyāyikāśrāvakapratyekabuddʰayānalak
ṣaṇa-*308virahitena
Line of ed.: 10 ca*309 bʰavitavyam \
Line of ed.:
11 svacittadr̥ śyavikalpalakṣaṇagatiṃgatena ca*309 bʰavitavyaṃ bodʰis
attvena
Line of ed.: 12 mahāsattvena \\
Line of ed.:
13 punar aparaṃ mahāmate bodʰisattvena mahāsattvena cittavijñāna
-*310prajñālakṣaṇa-*311vyavastʰāyāṃ
Line of ed.: 14 stʰitvo-*312pariṣṭʰād āryajñānalakṣaṇatrayayogaḥ*313
Line of ed.:
15 karaṇīyaḥ \ tatropariṣṭʰād āryajñānalakṣaṇatrayaṃ mahāmate
Line of ed.:
16 katamad yad uta nirābʰāsalakṣaṇaṃ sarvabuddʰasvapraṇidʰānādʰi
ṣṭʰānalakṣaṇaṃ
Line of ed.: 17 pratyātmāryajñānagatilakṣaṇaṃ ca \ yāny adʰigamya
Page of ed.: 50 Line of ed.:
1 yogī kʰañjagardabʰa iva cittaprajñājñānalakṣaṇaṃ hitvā
Line of ed.:
2 jinasutāṣṭamīṃ prāpya bʰūmiṃ*314 taduttare*315 lakṣaṇatraye yoga
m
Line of ed.: 3 āpadyate \\
Line of ed.:
4 tatra nirābʰāsalakṣaṇaṃ punar mahāmate sarvaśrāvakapratyekabu
ddʰatīrtʰa-*316lakṣaṇaparicayāt pravartate \
Line of ed.: 5 adʰiṣṭʰānalakṣaṇaṃ punar mahāmate
Line of ed.: 6 pūrvabuddʰasva

You might also like