You are on page 1of 182

२^

९.०९ भ २2 {८८


4
ॐ >

<>
€<
^ ॐ 2. 4 ॐ&
$ न ॥ ~ ८ 3 १,
~ 8 > = ८ 4 दः -4तै भे वि र्णी
४. ०५ भ ०१
ग 4 न 4५ =६ 6 ॥ १
६ ९ ॥ \ ^ ~ "र. ध र ¢ >
4 द क प ` ~ अ ८ न 4 ८. ॐ र |

प > 9# म ॥ ।

७ म
९ ८ ति क ५२१ >) स क न क ' षः £ 4 ५ ^+ क) ट
। \ म ^.> त च (+ ^ #
(

^ ५: (५
^
¢
+

104
#८ +

१९५ ८... .4
4
9+# 43 . - ॥
^ 0.४)
क, {^
“व १ ॥।



~
.


=^

&
=

कै
[10111260 0# 1/16 16101 ^\1{6111\/6
11 200 \/11/1 {4101008 1011
1005017 (00018101

(1110 ://\/\४\//.21/6101\/6.010/0618115/0858/108/48/10060/18040
0"
तै भ
1, #

~न्
रच व

(4 ६:
$
४2

94.
१,`क

~

ॐ॥
१।
^ ष्‌ चै
४१.= $
> चै

वै
॥ श्रीः ॥
----*>-0-<<9----~

श्रीधनंजय विरचितं

ठरारूपकम्‌ ।
धनिकक्तयावरोकाख्यया व्याख्यया समेतम्‌ ।

काशीनाथ पाण्डुरङ्‌ परब


इत्यनेन संस्कतम्‌ ।

>< व
9 ४.1
६; [॥भने मे
| ¦

शाके १८१९ वत्सरे

मुम्बय्यां
निणेयसागरयन््राङ्याधिपतिना सखकीये सुद्रायन््र
मुद्रापयित्वा प्राकारयं नीतम्‌ ।
~ --~ ------------~

. => = `र ~
> „५
ने१

किक "पा
दशरूपक विषयाय॒ुक्रमणिका ।
~= ~6#2“^ननख----

प्रकाशे |श्रकः । | पृष्ठे ।


परथमः प्रकाशः ।
मङ्गलाचरणम्‌ न १
श्रोतृप्रवृत्तिनिमित्तम्‌ .... १ २ १
अन्थकतप्रवृत्तिनिमित्तम्‌ .... १ 1
गौनर्क्त्यपरिहार 0 २
ददारूपकफलटम्‌ 9. ५.
नास्वरक्षणम्‌.... 9 अ, र
` ख्पटक्षणम्‌ .... १ ७ २
खूपकलक्षणम्‌ ,... | 9 ५"
मेदसंस्यानियमनम्‌ १... ०/8
द्रभेदनामकथनम्‌ १ ८ 1
चृत्यलक्षणम्‌ ,... १ ९ द्‌
वृत्तलक्षणम्‌ ९ ९, द
नृत्यनत्तयोर्ैविध्यम्‌ १.14 ४
` खपाणां भदकनिरूपणम्‌ १ ११ ४
वस्तुनो द्वैविध्यम्‌ १. ४
आधिकारिकनिरूपणम्‌ 1.19 8
प्रासङ्किकनिरूपणम्‌ १. ४
प्रासङ्गिकस्य द्वैविध्यम्‌ ४1.49 8
पताकास्थानकम्‌ र १ १४ 8
आधिकारिकपताकाप्रकरीणां चिविधत्वम्‌.. 3 = ९
इतिवृत्तफलम्‌ ४ १ १६ ९
इतिवृत्तसाधनम्‌ १| १७ ५
` अवान्तरबीजसंज्ञान्तरम्‌ ,,. १ -.9 ६
प्रयोजनसिद्धिहेतवः 2: ६
प्रकारो ॥| शकः । | पष्ठ ।

अवस्थापञ्चकम्‌ १ १९. ६
आरम्भलक्षणम्‌ १|। २० ९
प्रयलरक्षणम्‌ .... 18 ६
प्राघ्यश्ारक्षणम्‌ १ २१ ७
नियतापिरक्षणम्‌ १। ~ ७
फटयोगलक्षणम्‌ १ -3९ 9
संपिलक्षणम्‌ .... ४ ॐ
संधिमेदनामानि १| ` ७
सुखलक्षणम्‌ .... १|। २४ ८
मुखभेदकथनम्‌ 9. ८
सुखमेदनामानि १।२९-२६ <
उपक्षेपठक्षणम्‌ १। ॐ <
परिकरलक्षणम्‌ १, -जे <
परिन्यासखक्षणम्‌ १ । ~न <
विोभनलक्षणम्‌ १| २७ ९
युक्तिरक्षणम्‌ ,... १| २८ १
प्रा्तिलक्षणम्‌ .... १ |. कद ९.
समाधानलक्षणम्‌ १ २८ १०
विधानलक्षणम्‌ १। द 0
परिभावनारक्षणम्‌ १1. 991
उद्धेदरक्षणम्‌.... १ 1
करणलक्षणम्‌ .... ९ १९.
भेदलक्षणम्‌ .... १। -2९.1 +
ग्रतिमुखरक्षणम्‌ ५ १:34
प्रतिमुखाङ्गपंस्याकथनम्‌ .... १|। ३०|| १३
प्रतिमुखाङ्गनामानि १ १४
विडासरक्षणम्‌ १ २२ १४
परिमरपेरक्षणम्‌ १ २२-३३। १४
ककन 5 प्रकाशे
क |शोकःक|
। | के,
ष्टे।
विधूतलक्षणम्‌.... १ +.
शमटक्षणम्‌ .... १ ६ १५
नमैलक्षणम्‌ .... १ ३३ १६
नर्मदयुतिलक्षणम्‌ १| ३३ १६
प्रगमनलक्षणम्‌ १ ३४ १६
निरोघलक्षणम्‌ १ 2 १७
पयुपासनलक्षणम्‌ क (ह १७
पुष्पक्षणम्‌ .... १।. ३४ १७
उपन्यासरक्षणम्‌ १ ३९ १८.
वञ्जलक्षणम्‌ ,.. १ ३९ १८
वणसंहारटक्षणम्‌ १ ३५ १८
गभृसंधिलक्षणम्‌ १ ३६ १९
गभंसंध्यज्गनामानि १ ३७ १९
अभूताहरणरक्षणम्‌ १ ३८ १९
मागेलक्षणम्‌ .... १ २८ २०
` रूपलक्षणम्‌ .... र २९. २०
उदाहरणलक्षणम्‌ ९ २९ ०५
क्रमलक्षणम्‌ .... १ ३९ २१
संम्रहरक्षणम्‌ .... १ ४० २१
अनुमानलक्षणम्‌ १ 9 ९
अधिबट्लक्षणम्‌ र ० १
तोटकलक्षणम्‌ १ ४० | २२
तोटकरक्षणान्तरे १ ४१ २३
उद्ेगलक्षणम्‌ .... ९ ४२ २३
संभ्रमलक्षणम्‌ .... र ४२ २४
आक्षेपलक्षणम्‌.... १ ४२ २४
अवमदक्षणम्‌ १ ४३ २५९
अवमशौङ्गनामानि १ ४ | २१५
प्रकादो । श्मरेकः ।

अपवादलक्षणम्‌ १ ४९
संफेटरक्षणम्‌ ,... १ 6
विद्रवलक्षणम्‌ .... १ ¢+
द्रवलक्षणम्‌ .... ९ ४५
दाक्तिलक्षणम्‌ ,... ९ ४६
दयुतिलक्षणम्‌ .... ९ ४६
प्रसङ्गलक्षणम्‌ . . १ +
छटनरक्षणम्‌ .... ९ ४६
व्यवस्रायलक्षणम्‌ ९ 9
विरोधनलक्षणम्‌ १ 2 |
परोचनाखक्षणम्‌ १ ७
विचलनलक्षणम्‌ १ ९८
आदानलक्षणम्‌ १ ४८
निवेहणप्तधिखक्षणम्‌ १ ४८
निवहणाङ्गनामानि १ ४९-९०
संधिलक्षणम्‌ ९ ९१
विबोधलक्षणम्‌ ९ ५१
ग्रथनलक्षणम्‌ .... १ ९१
निणेयलक्षणम्‌ ९ ९१
परिभापणलक्षणम्‌ १ ९२
प्रततादलक्षणम्‌ ,... ९ ५२
आनन्द्लक्षणम्‌ १ ९२
समयलक्षणम्‌ ,... ९ ९२
कृतिरक्षणम्‌ ९ ५३
भाषणलक्षणम्‌ ९ ९३
पूवेभावरक्षणम्‌ ९ ९३
उपगूहनलक्षणम्‌ १ ९३
कान्यसहारटक्षणम्‌ १ # १.
^ 41/18)
|शकः । | पृषे ।

प्रशस्िलक्षणम्‌ १ ५४ ३८
अङ्गप्रयोजनभेदकथनम्‌ ,... १ ९४ ८
षट्प्रयोजननामानि १ ९९.-| ~€
पुनरवस्तुविमागकथनम्‌ .... १।;..१९ 2
सूच्यलक्षणम्‌ .... ९ ९७ २८
हङरयश्रव्यरक्षणम्‌ १ 1 0 4
सूच्यप्रतिपाद्नप्रकारकथनम्‌ ९ 4८ दु
विष्कम्भलक्षणम्‌ ९ ५ ‰-4 ३८
विष्कम्भदरैविध्यम्‌ ९ ६० ३९.
प्रवेशाकलक्षणम्‌ १ ६० ३९.
चूटिकारक्षणम्‌ १ ६१ २९.
अङ्कास्यलक्षणम्‌ ९ ६२ ३९.
अङ्ावतारलक्षणम्‌ ९ -&‹ ४०
ुनवेसतुतरैविध्यकथनम्‌ १ ६३ ४०
सवेश्राव्यरक्षणम्‌ १ ६३ ४०
` खगतलक्षणम्‌ .... १ ६9 9
नियतश्राग्यमेदकथनम्‌ १। ९६१1-8
जनान्तिकर्क्षणम्‌ १।:..९६ (४!
अपवारितटक्षणम्‌ १८. ९41
आकाराभाषितलक्षणम्‌ १ ६७ ४१
वस्तुभेदोपसंहारकथनम्‌ .... १ ९८ ४१
दवितीयः प्रकाशाः ।
नायकभेदकथनम्‌ ५. ४३
विनीतः २ २ ४३
मधुरः ४. र्‌ ४३
लागी र्‌ 9 ४३
र्‌ २ ४३
प्रियंवदः 99 र्‌ र ४२
ग्रकारो । कोकः । पृष्ठे ।

रक्तलोकः. ,..* ४४
वाच्ी(गमी) .... ४४
रुढवंशः ४
स्थिरः ४४
युवा ४४
नेतृविरोषकथनम्‌ ९
ठ्डितः ४९
दान्तः ४९.
धीरोदात्तः ४६
धीरोद्धतः ४७.
शुङ्गारनायकभेदाः ४८.
दक्षिणः ४८
काटः ४८
धृष्टः ४९.
अनुकूटः ४९ ..
षहायाः ५०.
प्रतिनायकः ,,.. ©<
~<
~)
~€^>
2
>
न~ ९० `
सात्विका नायकगुणाः 4०.
नीचे घृणा ९०
गुणाधिके स्पधी ५६१
दोयंशोभा ५१
९१.
दक्षद्योभा
विलासः ९१
माधुयैम्‌ ५१.
गाम्भीयेम्‌ कन
स्थेयैम्‌ दः
तेजः ५२
लङितम्‌ ~
~)

~<
„©

„<
„€
„९
„९) १२;
[उअके।|| श्रेकः
चकः। | | पठे ।
ओदार्थम्‌ .... २ १४ ९२
| नायिकामेदाः .... २। ११
स्वीयालक्षणमेदाः | १९.
शीक्वती ,.. २ (4.98
आजेवादियोगिनी २| 44 १३
` खलज्ञावती (30.92,
मुग्धा... ४: १६ ९४
` वयोमुग्धा २| १६|| ५४
काममुग्धा १. - £~
रतवामा २ १६९ | ५४
कोपमरदुः १.। १९:38
मध्या २ ९१.
` यौवनवती २|। १६ ९६
कामवती १... 8/0
मध्यासमोगः .... „11 1
मध्यामानवृत्ति २ १७ १९
धीरामध्यामानवृत्तिः व| 9.14
धीराधीरामध्यामानवृत्तिः .... १. 4. (5
अधीरामध्यामानव्र्तिः १। 9 (9
4 श्रगद्ना ४4 १८ ५-
गाढयोवना २; ˆ. 1:५8
+ भवप्रगस्मा .... ८. 4
रतप्रगल्भा |~ 94
, प्रगर्भाकोपचेष्टा ९/4
सावहित्थादरा.... | १९4 4
रतावुदाप्तीना ... १ १९.
। अधीरप्रगर्मा .... १. 4959
शीराधीरप्रगल्भा 9 443.
प्रकारो |श्गेकः । | घुष ।

मध्याप्रगर्भयोद्रीदशविधत्वम्‌ २० ९८
परकीया 4 २० ५८
साधारणी ,... २१
साधारणसखीन्यवहारः ४५
अस्या निबन्धनियमः २९३
नायिकाभेदान्तराणि ३६६ २३
सखाधीनपतिका क: भ २४
वासकसज्जा ..... ‰ 2 २९४
विरहोत्कण्ठिता २९
खण्डिता १.
कंटहान्तरिता .... २६
विप्रङब्धा ९६
प्रोषितमतेका .... 8 २.७
अभिप्तारिका .... „0 २५७
खण्डितादीनां चिन्तादियुक्तत्वम्‌ २८
सखाधीनपतिका-वासकसजयोग्रीं डादियुक्तत्वम्‌ ९६
नायिकासहायिन्यः धः १९.
योषिदरकाराः २०
दरारीरजनाल्काराः २०
सप्त भावा अयन्नजाः ३१
दश भावाः खभावजाः २२
हावः २४
२४
२५
कान्तिः 3 १. ऊ ३५
२६
३६
ग्रागरम्यम्‌ ~<)
~
~<
~<)

~€

~

~छ

«७
„©
„छ
„९
©
«छ (५
व्रक्राड। | श्गरेकः ।
। | (4 | प्रष्र।|

किलकिञ्चितम्‌ ....
मोट्ायितम्‌ ....
कुट्रमितम्‌
बिब्बोकः
टडलितम्‌
विहतम्‌
नायकत्तहाया;*,..
सहायविमागः ....
धर्मसहायाः
, दण्डस्हायाः ....
अन्तःपुरसहायाः
> नायकादीनां विद्येषः
नयकव्यापार्‌ः
नमा्टाद्रमेदा
वचोहास्यनम भ
| वेषनमे
क्रियानमं
गृङ्खारवदात्मोपक्षेपनम
संभोगनमे
| माननम
भयनम
नमेसिञ्चः 1
9,

9
2)
14
=

प्रकारो॥ श्रेकः।| पष्ठ

नर्मस्फोटः |. 4१ ७३
नर्मगर्भ: (9 २। --4र| ७
सात्वती .... धः = २। ५९३ | ७४
सात्वत्यङ्गानि.... २।. ९३६| ७४
संखापकः २|. ५४ | ७४
उत्थापकः २| ९५४ | ७४
साङ्खात्य र्‌ ५९१. ७8
परिवतेक २| ९९ | (*&द
आरभदीलक्षणम्‌ २.१६. ७4
आरभस्यङ्गानि २।..4६.| छव
सक्षिप्षिका २। ९७ | ७५
सेफेटः २.५८ ``७
वस्तूत्थापनम्‌ .... २। ५९|| ७६
अवपातः 110 ः | ५९|| ७६
वृ्युपसहारः .... {ध ५ २ ।६०-६१] ७६
वृत्तिनियमः .... ` ० २ ।९२-६४| ७७
सस्कृतादिपाल्यं प्रति विदहोष व २। ६४ | ७७
आमन्रणप्रकार (७ २|। ६७| ७७
ततय; प्रकाशः)
नाटकसेव पूर्वोक्तो हेतु ३ १|। ७९
नटस्य पूवेकतेन्यता ३ २। ७९
सूचननियमः .... ३ ३ | ७९
रङ्ग प्रसाद्य मारतीवृत्याश्रयणम्‌ ३ ४ | 1 ५^
भारतीभदनामानि ३.| -.“ 1 “ट
प्ररोचना द|... ९ | ९
वीथ्यङ्गानि .... ५: ७ ८१
कथोद्धातः ३ | ९. | <१
प्रवृत्तकम्‌ ६.| -.१८* | ^द
११

¢ ^ 118
|| शोकः । | पृषे ।

। प्रयोगातिशयः ३ |. १४ ॥' -८३


वीथ्यङ्गनामानि ३/1 १२. 6
उद्भाव्यलक्षणभेदाः १031.
अवलगितम्‌ .... दः / ४; <
प्रपञ्चः ५ १९ <
त्रिगतम्‌ ३/ "१९६. -८१
छ्खनम्‌ ४२ १७ <४
वाक्केरी ३| ` १७. `८४
अधिबलम्‌ | ::१६-| ¦ ८४
गण्डः 5 ३ १८ <
अवस्यन्दितम्‌.... 4173191.
नालिका द. 2- (44
असत्प्रखपः । ६1
व्याहारः ~
मृदवम्‌ | २६१. €
प्रस्तावनोत्तरं सूष्रधारव्यापार ३| २२ <७
नायकविशेषे विधेयविेष ३। २३ | (७
नायकरसानुचित त्याज्यम्‌... च 1, 1,
पंधिविभागकरणम्‌ 1 19. ८८
अङ्गपसंख्यान्यासो | द (^ (~ २८
विष्कम्भकादिकरणम्‌ | 31. १८1. -&
` विष्कम्भकनियमाः |- | ९ {~ दद
अङ्रचनानियमाः अ 11.17; :
अङ्कलक्षणम्‌ .... ३|..३०| .<९
अङ्गिपरिपोषणप्रकारः | १.११.
। वस्तुविच्छेदनिषेध , | १२ 14
रसतिरोधाननिषेध ५ ../ १।
मुख्यतया वीरञ्ङ्गारान्यतररमाश्रयणम्‌ | ३ ३३ | ८९
१२९

|
प्रकारे |श्मेकः । | ष्ठे ।

अन्यरपानामङ्गतैव | ३४ ८९
प्रत्यक्षमनिर्देदयानि 4 9 व
नायकवधसूचननिषेधः | २ | “व
आवरयकं न त्याज्यम्‌ | ३| २९.
अङ्के पात्रस॑स्या. | .३.| ६७ | "दै
अङ्कान्ते पा्निगेमः ३ |. २७ | "8
अङ्करचनप्रकारः ३| .३७ | ६4
नाटकेऽङ्संल्या | ६८ | 2१
प्रकरणे विषयाः ४ ३ .३९1 9
प्रकरणे वणेनीयनायिका ^“. ६ |. 4.
नाटिकाविषयनिणेयः २.94 89
नाटिकायां विरोषः ५ ९.44...
नाटिकायां प्राप्यनायिका .... | 21214
नाटिकायां नायकः |“. इ |. ७ ।
नाटिकायां वृत्तिनियमः [0 । | ९
माणविषयाः 3.49 १4.3
लास्याङ्गानि | 3.1 „6१1.
प्रहसनभेदनामानि | १ ।५..५8 1
खद्धप्रहसनम्‌ .... । 3 1
विकृत्तकीणप्रहसने । ३ |९९-९६ ९३
प्रहसने हास्यरसः 0 `
डिमे विषयनियमाः ९ । 5७4
व्यायोगे विषयनियमाः 1 4१6
समवकारे विषयनियमाः .... ३१९
वीथ्यां विषयनियमाः /. ३९८१
अङ्के विषयनियमाः २ | "७०
हहामूगे विषयनियमाः 3.1 0
१६

|
ग्रका | श्गरकः। | पृष्टे ।

चतुथेः रकाशः। |
। रसनिरूपणम्‌ .... कः १ ९७
। विभावटक्षणमेदौ 4 १५. 1 +
आरम्बनविभावः ४ क... क
उदहीपनविभावः ५३ 8 २। ९८
अनुभावः ५... | ~
भावः 9.1... "6 |` ९8
पसाच्िकमावलक्षणम्‌ ् 9 ४ ९९
स्तम्भादिसाच्िकभावानां नामरक्षणे .... ४ |... ९-६| `९९
व्यभिचारिभावलक्षणम्‌ ४.५... |. ९ द
व्यभिचारिभावनामानि ४ |... €.(* ६९
निर्वेद ¢ | ९ | १०५०
ग्छानिः ४| १० | १०१
। शङ्का ४|...६१ | १४
श्रमः ४/4 २१६
धृतिः ४ | १२.१०२
जडता र ४ १३| १०२
हषः 2 ¢ १४ १०३
दैन्यम्‌ | १४ १०३
ओ्यम्‌ ४| १९| १०३
चिन्ता । | १६ | १०४
त्रासः ४ १६ १०४
असूया | 9 १७ | १०५४
अमघः * |` 9 १८.५० ॥
गरः ` "१/1
स्मरतिः ००१ | ध्र २० | १०६
मरणम्‌ -. ४ | २१ १०६
ः | ४.२१ |. १०७
१४

प्रकारो | शोकः । | प्रष्ठ ।

सुक्तम्‌ 1 ४ २२| १०७


निद्रा ८ ८ ४... १8
नि ८, 9. ४ । ४१५१
ब्रीडा ४.। 9 भना
अपस्मारः ४ ११... (च
मोहः ४ ।....२६ ।. १०९
मतिः 9 . ..७. । `१-न।
आस्यम्‌ 9... ९७!
अविगः समद्‌... ४ |..२८] १९४
वितके ४.1. 2
अवहित्थम्‌ ४ २९. ११२
व्याधिः ४ |.-..९. 1.
उन्मादः ¢ ¡२ ४१
विषादः ४ ।.*११ | ¶धि
ओत्सुक्यम्‌ | ४।...३३ |.
चापलम्‌ । ४.३३ | ११३
स्थायी `91.८४ । १९
स्थायिनामानि £ ४ | ४| ३४ | ११४
शान्तरसे शामस्थायिनि विप्रतिपत्तिः ... | ४. ३९ | ११७
स्थायिभावोपसंहारः च . | 9.3६ 19
काव्येषु स्थायिभावस्यैव वाक्याथैत्वम्‌ .... | ४ | ३७ | १२०
रसिकमाच्नवरृत्तित्वं रसस्य ,... क ~
धीरोदात्ता्यवस्थाप्रतिपादकाः € |. ४०| १९२
धीरोदात्ता्यवस्थानामेव रसहेतुत्वम्‌ .... ४ | ..94. {9
श्रोतृणामावादहेतुत्वम्‌ .... ४ 91
नतेकेऽप्याखाद्‌ः ४ | ४२ ॥ द
आखादस रक्षणं मेदश्च... |
४२३ | १२३
दामस्यानिवेचनीयता {8 4.99 १२४. |
१९

|
म्रकर्ञि। शरकः।| प्रष्ठ ।

विभावाद्युपसंहार | ४ | 9६ | १२४
रप्मावयो$कषणेक्यप्तिज्ञा | “9 | ४७. .४
गृङ्गार (ल 0014.
` भावसंख्या (८... 2 { ४९ | {१२७५
शङ्गारस्य भेदाः ; ५० | १२७
अयोगः ; ९० १२७
। तस्य दृरावस्था 9. 3,
आमेलाष 9.| ...५३ |. १२७
दशनश्रवणे ४ |. ९४। १२७
वृत्तीनां दशावस्थानामपि महाकविनिनन्धेष्व- ४ | ९४ | १२८
नेकविधत्वम्‌ ९ 9/4 18द
दिच्ात्रम्‌ .... त न 9१2 |. 2८
विप्रयोगद्रेविध्यम्‌ 0... 9 “43.10
मानद्रैविध्यम्‌ .... | ४|..५८। १२९
प्रणयमानः ,.. ४ | ९८ । १२९
इप्यामानतरैविध्यम्‌ ४ | ५९ | १२९
श्रुति ४. |^..4९|.६११९
आनुमानिकल्िविधः |. १५.१२९
ट्टः नः भ ^ ; ९.० | १२९
मानोपचारः .... ४ ७ ४ |... . {३.०
साम 4 9५ ट ९२ १६०
भेदः ६८५ १४ ५ ४. | ..-६२ |-१३.०
दनम्‌ ०००० ००४० "|" 52 ६२९ १३६०
। सामादीना कायाोप्ताधकत्वे उपेक्षा „~ । ४| ६६ | १६०
रभसादिना कोपनाशे रसान्तरत्वम्‌ ४... .६३.|। १३६०
। कायेजप्रवाप्तविप्रयोगस्िधा १9 1:
प्रमजप्रवापसरविप्रयोगः । ५४ | | १६६
श्रापजप्रवास | ४.|,. ६६ | १३३
-मृतेतु शोक एव न श्रृङ्गार ४. | ..६७ | १३३
१६

प्रकाशे । शोक ॥ पृष्टे।


|
उत्का ० ५ श, ६८ १३३
प्रोषितपरिया ६८ । {३३
कर्हान्तरिता.... | ६८ । {१३३
179 ६८ १३३
संभोग 1.१ ४; ६९. । † भ
संभोगे टीखायया दङ्च चेष्टा ७० | {२.४
नायककतेन्यम्‌ ७१| १३४
वीरखिधा 9 ६३8
बीभत्खिधा ,... ७३६ | १३९
रोद्रल्िधा 9.9४. |. ९३
हास्यखिधा .... ७५ | १६३६
स्मितम्‌ ७& | १६७
हसितम्‌ ७६ | १३७
विहसितम्‌ .... ७६ | १३७
उपहसितम्‌ .... ७६ |. १३७
अपहसितम्‌ ७७ | १३७
अतिहसितम्‌ ७७ । १३७
उत्तममत्यमापममदन इहस्ततभदाः ` ७७ | १३७
हासव्यभिचारिण 9.८. | ९
अदधत ५ ७८
अद्ध॒तानुमावव्यमिचारिणः.... ७९, १३७.
भयानकः ..^* ८० | १३८
मयानकानुमावन्यभिचारिण <८० | १६३६८
करुण १.५ ८९.1.4८
करुणानुभावन्यभिचारिणः .... (111
परीतिमक्ल्यादीनामन्तभौीव 44 9. 9
भूषणादीनामन्तभोव ^
~~
०4

<
“५
^
“०

^€
4
“८
५८
4५
<€
“^€
“<

"< <४. | १३९
सवेस्यापि रस्तभावोपादानम्‌ ८१
ग्रन्थसमापिः „, . ^
ज्य :८ £ 129

| श्रीः ॥ |
श्रीधनजयविर
चितं
दशरूपकम्‌ ।
धनिकक्रतयावलोकाख्यया व्याख्यया समेतम्‌ ।
क--~>-3-+--#-----------^
"~व

म्रथमः प्रकाद्यः ।

इह सदाचारं प्रमाणयद्धिरविघ्नेन प्रकरणस्य समाघ्यथमिष्टयोः प्रक्ृता-


भिमतदेवतयोनमस्कारः क्रियते छोकद्रयेन-
नमस्तस्मे गणेशाय यत्कण्ठ; पुष्करायते ।
मदाभोगघनष्वानो नीलकण्ठस्य ताण्डवे ॥ १ ॥
यस्य॒ कण्ठः पुष्करायते मरदज्गवदाचरति । मदामोगेन घनध्वानो
निविडध्वनिः । नीलकण्ठस्य दिवस्य ताण्डव उद्धते वृत्ते । तस्मै ग-
णेराय नमः । अत्र खण्डछेषाक्षिप्यमाणोपमाच्छायारंकारः । नीटकण्ठस्य
मयूरस्य ताण्डवे यथा मेघध्वनिः पुष्करायत इति प्रतीतेः ॥
दशरूपाुकारेण यस्य माद्यन्ति भावकाः ।
नमः सवेविदे तस्मे विष्णवे भरताय च ॥ २॥
एकन मत्स्यकूमोदिप्रतिमानामुदेशेन, अन्यतरानुकृतिरूपनाटकादिना
यस्य भावका ध्यातारो रसिकाश्च माद्यन्ि हृष्यन्ति तस्मे विष्णवेऽभिमताय
्रकृताय मरताय च नमः ॥
श्रोतुः प्रवृत्तिनिमित्त प्रदश्यते-
कस्यचिदेव कद्‌ाचिदयया विषयं सरस्रती विदुषः ।
घटयति कमपि तमन्यो व्रजति जनो येन वेदग्धीम्‌ ॥ ३ ॥
तं कंचिद्िषयं प्रकरणादिरूपं कदाचिदेव कस्यचिदेव कवेः सर-
सती योजयति । यन प्रकरणादिना विषयेणान्यो जनो विदग्धो भवति ॥
खग्रवृत्तिविषयं द्रोयति--
उष्टुत्योद्धत्य सारं यमखिनिगमानाव्यवेदं बिरिखि-
शक्रे यस्य प्रयोगं भनिरपि भरतस्ताण्डवं नीरकण्ठः ।
शवांणी खास्यमस्य परतिपदमपरं लक्ष्म कः कर्वैमीष्टे
नाव्यानां कितु फरिचिखशणरचनया लक्षणं संक्षिपामि ॥ ४॥
र्‌ दशरूपके
यं नास्यवेद्‌ं वेदेभ्यः सारमादाय बह्मा कृतवान्‌ , यत्पंबद्धमभिनयं भर-
तश्चकार करणाङ्गहारानकरोत्‌, हरस्ताण्डवयुद्धतं खास्यं सुकुमारं नृत्ते पा-
वेती कृतवती, तस्य सामस्त्येन जक्षणं कलँ कः शाक्तः । तदेकदेशस्य तु
ददारूपस्य संक्षेपः क्रियत इत्यं
विषयेक्यप्रसक्तं पोनरुक्तयं परिहरति--
व्याकीर्णं मन्दबुद्धीनां जायते मतिविथरमः
तस्याथस्तत्पदेस्तेन संक्षिप्य क्रियतेऽज्ञसा ॥ ५. ॥
व्याकीर्णे विक्षिपते विस्तीर्णे च रसराखे मन्दबुद्धीनां पुंसां मतिमोहो
भवति, तेन तस्य नास्यवेदस्याथेस्तत्पदेरेव संक्षिप्य ऋजुघुच्या क्रियत इति ॥
इदं प्रकरणं दशरूपन्ञानफटम्‌ । दश्चरूपं किफटमित्याह-
आनन्द निस्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फमस्पबुद्धिः । |
योऽपीतिहासादिवदाह साधुस्तस्मे नमः खादुपराड्छखाय ॥ ६ ॥
तत्र केचित्‌ “धमोथेकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीति
प्रीति च साधुकाम्यनिषेवणम्‌ ।' इत्यादिना चिवगादिव्युत्पत्ति काव्यफल-
त्वेनेच्छन्ति तन्निरासेन सखसंवेद्यः परमानन्दरूपो रसास्वादो दशरूपाणां
फलम्‌, न पुनरितिहासादिवत्रिवर्गादिव्युत्पत्तिमा्रमिति दरितम्‌ । नम इति
सोष्धण्डम्‌ ॥
'नास्यानां रक्षणं संक्षिपामि' इत्युक्तम्‌ । कि पुनस्तन्नाव्यमित्याह-
अवस्थासुङृतिनौव्यं
काम्योपनिबद्धधीरोदात्तायवस्थानुकारश्वतुर्विधाभिनयेन तादात्म्यापत्ति-.
नास्यम्‌ ॥
रूपं टश्यतयोच्यते ।
तदेव नास्यं दृदयमानतया रूपमित्युच्यते । नीडादिरूपवत्‌ ॥
रूपकं तत्समारोपाद
नटे रामायवस्यारोषेण वतेमानत्वाद्रूपकम्‌ । मुखचन्द्रादिवदिव्येकस्मिनरथ
न राब्द्रयस्य “इन्द्रः पुरंदरः रकरः" इतिवत्प्रवृत्तिनिमित्तभेदो
द्रितः ॥
दशषधेव रसाश्रयम्‌ ॥ ७ ॥
प्रथमः प्रकाशः । ॥

रसानाश्रित्य वतमानं दराप्रकारकम्‌ । एवेत्यवधारणं श॒द्धामिप्रायेण


नारिकायाः संकीणेत्वेन वक्ष्यमाणत्वात्‌ ॥
तानेव दशमेदानुदिशति-- ` -
नाटकं सप्रकरणं भाणः प्रहसनं डिम; ।
व्यायोगसमवकारो वीथ्यङ्कहामरगा इति ॥ ८ ॥
ननु डोम्बी श्रीगदितं भाणो भाणीम्रस्थानराप्काः । कान्यं च सप्त
। वरत्यस्य भदाः स्युसतेऽपि माणवत्‌ ॥' इति रूपकान्तराणामपि भावाद्वधा-
रणानुपपत्तिरित्याराङ्याह-
अन्यद्धावाश्रयं नदं
रसाश्रयान्नास्याद्धावाश्रयं नृत्यमन्यदेव । तत्न भावाश्रयमिति विषयमे-
दान्नत्यमितिं नृतेगा्रविक्षिपार्थत्वेनाङ्गिकवाहुस्यात्तत्कारिषु च नतैकम्यपदे-
` शाद्छोकेऽपि चात्र प्रक्षणीयकमिति व्यवहारान्नाटकादेरन्यच्त्यम्‌ । तद्धेद्‌-
त्वाच्छरीगदितादेरवधारणोपपत्तिः । नाटकादि च रसरविषयम्‌ । रसस्य च
| पदार्थीभूतविभावादिकर्ंसतगोत्मकवाक्याथहेतुकत्वाद्वाक्याथाभिनयात्मकत्वं
` रसाश्रयमित्यनेन इरितम्‌ । नास्यमिति च नट अवस्पन्दने' इति नटे
। किचिच्चख्नाथेत्वात्साच्िकबाहुस्यम्‌ । अतएव तत्कारिषु नटव्यपदेशः ।
। यथा च गा्रविक्षेपाथत्वे समानेऽप्यनुकारात्मकत्वेन वृत्तादन्यन्चत्यं तथा
, वाक्याथोभिनयात्मकान्नाच्यात्पदाथाभिनयात्मकमन्यदेव नृत्यमिति ॥
प्रसङ्गान्रत्त व्युत्पादयति-
| चत्त ताटख्याश्रयम्‌ । _
^ तारश्वञ्चत्पुयदिः । ल्यी दुतादिः । तन्मा्रपिन्षोऽङ्गविक्षेपोऽभिनय-
रूल्यो चृत्तमिति ॥
अनन्तरोक्तं द्वितयं व्याचष्टे-
आद्यं पदाथाभिनयो मार्गो देश्ली तथा परम्‌ ॥ ९॥
नृत्यं पदाथोभिनयात्मकं मागं इति प्रसिद्धम्‌ । यत्तं च देरीति ॥
द्विविधस्यापि द्वैविध्यं दरेयति-
मधुरोद्धतमभेदेन तद्वयं द्विविधं पुनः
छास्यताण्डवरूपेण नाटकायुपकारकम्‌ ॥ १० ॥
सुकुमार द्वयमपि खास्यमुद्धतं द्वितयमपि ताण्डवमिति । प्रसज्ञोक्तस्यो
४ द्ञरूपके
पयो दर्सयति तच्चनाटकाद्ुपकारकमिति। नृत्यस्य कचिदवान्तरपदाथौ-
भिनयेन नृत्तस्य च शोभाहेतुत्वेन नाटकादाबुपयोग इति ॥
अनुकारात्मकत्वेन रूपाणाममेदात्किकृतो भेदं इत्याशङ्कयाह--
वस्तु नेता रसस्तेषां भेदको
वस्तुभेदान्नायकमेदाद्रसमेदाद्रूपाणामन्योन्यं मेद्‌ इति ॥
वस्तुभेदमाह-- |
वस्तु च द्विधा।
कथमित्याह-
तचाधिकारिकं युख्यमङ्गं भासङ्गिकं विदुः ॥ ११ ॥
प्रधानभूतमाधिकारिकम्‌ । यथा रामायणे रामसीताबृत्तान्तः ।तदज्गभूतं
` प्रासङ्गिकम्‌ । यथा तत्रैव विभीषणघुम्रीवादिवृत्तान्त इति ॥
निरुक्त्याधिकारिकं रक्षयति-
अधिकारः फटस्वाम्यमपिकारी च तस्थुः ।
तनिवैर्य्मभिव्यापि इत्तं स्यादाधिकारिकम्‌ ॥ १२ ॥
फटेन खसवामिसंबन्धोऽधिकारः फट्सवामी चाधिकारी तेनाधिकारेणा-
धिकारिणा वा नितवरैत्तं फपयेन्ततां नीयमानमितिवृत्तमाधिकारिकम्‌ ॥
प्रासद्धिकं व्याचष्टे-
प्रासङ्गिकं परार्थस्य खार्थो यस्य प्रसङ्गतः ।
यस्येतिवृत्तस्य परप्रयोजनस्य सतस्तत्प्रसङ्गात्सखप्रयोजनपिद्धिस्तत्परासङ्गि-
कमितिवृत्तं प्रसङ्गनिवत्तेः ॥
प्रासङ्गिकमपि पताकाप्रकरीभेदाद्विविधमिव्याह--
सायुबन्धं पताकाख्यं भरकरी च भदेशभाक्‌ ॥ १२३॥
यद्‌
दूरं नुवतैते प्रासङ्गिकं सा पताका । सुभ्रीवादिवृत्तान्तवत्‌ । पताके-
वाप्ताधारणनायकचिहुवत्तदुपकारित्वात्‌ । यदस्पं सा प्रकरी । श्रवणादि
वृत्तान्तवत्‌ ॥
पताकाप्रसङ्गेन पताकास्थानकं व्युत्पादयति--
परस्तुतागन्तुभावस्य वस्त॒नोऽन्योक्तिसूचकम्‌ ।
पताकास्थानकं तुरयसं विधानविशेषणम्‌ ॥ १४ ॥
१, अतिव्यापिः इति पाठः.
प्रथमः प्रकाशः । ५

प्राकरणिकस्य भाविनोऽथेस्य सूचकं रूपं पताकावद्धवतीति पताकास्था-


नकम्‌ ।तच तुस्थेतिवृत्ततया तुल्यविरेषणतया च द्विप्रकारम्‌ ।अन्योक्तिस-
मासोक्तिभेदात्‌ । यथा रन्नावल्याम्‌-
ध्यातोऽस्मि पञ्मनयने समयो ममैष सुप्ता मयैव भवती प्रतिबोधनीया |
प्रत्यायनामयमितीव सरोरुहिण्याः सूर्योऽस्तमस्तकनिविष्टकरः करोति ।।'
यथा च तुस्यविशेषणतया--
“उदामोत्कलिकां विपाण्डुररुचं प्रारब्धनुम्भां क्षणा-
दायासं श्वप्तनोद्वमेरविरडैरातन्वतीमात्मनः ।
अद्योद्यानतामिमां समदनां नारीमिवान्यां रुवं
परयन्कोपविपाटङ्द्युति मुखं देव्याः करिष्याम्यहम्‌ ॥'
एवमाधिकारिकद्विविधप्रासङ्गिकमेदात्रैविधस्यापि चेविध्यमाह-
प्रख्यातोत्पा्ययमिश्रलमेदाज्ञेधापि त्रिधा ।
परख्यातमितिहासादेरुत्पाच्यं कविकलिपतम्‌ ॥ १५ ॥
मिश्रं च संकरात्तभ्यां दिव्यम्यादिभेदतः।
इति निगदन्यास्यातम्‌ 1
तस्येतिवृत्तस्य किं फर्मित्याह-
काय तिवरस्च्छुद्धमेकानेकायुबन्धि च ॥ १६ ॥
धमोथकामाः फलम्‌ । तच्च शुद्धमेकेकमेकानुबन्धं द्विञ्यनुबन्धं वा ॥
तत्साधनं ब्युत्पादयति- |
खल्पोदिष्स्तु तद्धेतुबींजं विस्ता्यनेकधा ।
सतोकोदिष्टः कायसाधकः पुरस्तादनेकप्रकारं विस्तारी हेतुविदोषो बीन-
वहमैनम्‌ । यथा रब्रावल्यां वत्सरानस्य रत्रावढीप्रापिहेतुरलकूष्दैवो यौ-
गंधरायणन्यापारो विष्कम्भके न्यसः--्योगंधरायणः-- कः संदेहः ।
(द्वीपादन्यस्मात्‌--इति पठति ।)' इत्यादिना श्रारम्भेऽस्मिन्खामिनो वृद्धिहेतो!
इत्यन्तेन ।
यथा च वेणीपहारे द्रौपदीकेशसंयमनहेतुर्भीमक्रोधोपचितयुषिष्ठिरो-
स्स्राहो बीजमिति । तच महाकायौवान्तरका्यहेतुमेदादनेकप्रकारमिति ॥
१. “नान्तो, च्रेधाः इति पाठो. |

1.4
<| ॐ दराखूपके
अवान्तरबीनस्य संज्ञान्तरमाह-- `
अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम्‌ ॥ १७ ॥
यथा रत्नावल्यामवान्तरप्रयोजनानङ्गपूनापरिसमाक्षौ कथाथैविच्छेदे सल्य-
नन्तरकार्यहेतुः--उदयनसेन्दोखिवोद्रीक्षते । सागरिका--ध्वला ।) कहं
एसो सो उदयणणरिन्दो जस्म अहं तददेण दिण्णा ।' इप्यादि । बिन्दुजेले
तेटविन्दुवत्प्रसारित्वात्‌ ॥ |
इदानीं पताकायं प्रसङ्गाद्रचुत्कमोक्तं कमाथमुपसंहरत्राह--
वीजवबिन्दुपताकाख्यपरकरीकायंलक्षणाः ।
अथेप्रकृतयः पञ्च ता एताः परिकीतिताः ॥ १८ ॥
अर्थप्रकृतयः प्रयोजनपिद्धिदेतवः ॥
अन्यदवस्थापञ्चकमाह---
अवस्थाः पश्च कायस्य प्रारब्धस्य फलाथिभिः।
आरम्भयनप्राप्याशानियताधिफखागमाः ॥ १९ ॥
यथोदेशं रक्षणमाह-
ओत्युक्यमात्रमारम्भः फटखाभाय भूयसे ।
इदमहं संपादयामीत्यष्यवसायमातमारम्भ इत्युच्यते । यथा रत्नाव-
ल्याम्‌--्रारम्भेऽस्मिन्खामिनो वृद्धिहेतौ दैवे चेत्थं दत्तहस्तावलम्बे ।'
इत्यादिना सचिवायत्तमिद्धर्वत्सरानस्य कायोरम्भो यौगंधरायणमुखेन
दरतः ॥
अथ प्रयतनः--
प्यत्रस्तु तदपाप्नी व्यापारोऽतित्वरान्वितः॥ २० ॥
तस्य फटस्याप्राप्ताबुपाययोजनादिरूपश्वष्टाविरोषः प्रयत्नः । यथा रल्ा-
वलस्यामाटेख्याभिङेखनादिैत्सराजपमागमोपायः--श्रहावि णत्थि अण्णो
दृणुवाओ ति जहातहा आलिहिअ जधापमीहिअं करिस्सम्‌।' इत्यादिना
प्रतिपादितः ॥ |
१. कथमेष स उदयननरेन्द्रो यस्याहं तातेन दत्ता “ इति च्छाया. २. तथापि
नास्त्यन्यो ददोनोपाय इति यथातथालिख्य यथासमीहितं करिष्यामि ॥ इति च्छाया.
प्रथमः प्रकारः । ते ९७

प्राघ्याश्ामाह-
उपायापायश्ञङ्ाभ्यां प्रास्या प्राधिसं भवः।
उपायस्यापायङङ्कायाश्च भावादनिधीरितैकान्ता फटप्रासिः प्राघ्याशा ।
यथा रत्नावल्यां तृतीयेऽङ्क वेषपरिवतीमिप्तरणादौ समागमोपये सति वा-
सवदत्ताटक्षणापायशङ्कायाः-एवं जदि अआल्वादारी विअ आअच्छिअ
` अण्णदो ण णड्स्प्दि वासवदत्ता । इत्यादिना दर्दितत्वादनिर्पारितैकान्ता स-
मागमप्रापिरुक्ता ॥
नियताधिमाह-
अपायाभावतः पाधिनियताभिः सुनिथिता ॥ २१॥
अपायाभावादवधारितेकान्ता फटप्राप्षिनियत।िरिति । यथा रल्लाव-0 0 0

ल्याम्‌--“विदूषकः-- सागरिका दुकरं जीविस्दि ।' इत्युपक्रम्य शक्रे ण


उपायं चिन्तेसि ॥ इत्यनन्तरम्‌ .राजा--वयस्य, देवीप्रसादनं युक्त्वा
नान्यमच्नोपायं पदयामि । इत्यनन्तराङ्काभविन्दुनानेन देवीटक्षणापायस्य
| प्रसादनेन निवारणानियता फलट्प्रातिः सूचिता ॥
फटयोगमाद-
समग्रफछसंपत्तिः फलयोगो यथोदितः ।
यथा रलावल्यां रन्नावटीलामचक्रवतित्वावापिरिति ॥
संधिटक्षणमाह--
अथेप्रकतयः पश्च पश्चावस्थासमन्विताः ।॥ २२॥
यथासंख्येन जायन्ते युखाच्याः पञ्च संधयः
. अथप्रङृतीनां पञ्चानां यथासंख्येनावस्थामिः पञ्चमिर्योगा्यथासंख्येनेव
वक्ष्यमाणा मुखाद्याः पञ्च संधयो जायन्ते ॥
सेधिमामान्यलक्षणमाह--
अन्तरेकाथसंबन्धः संधिरेकान्वये सति ॥ २३ ॥
एकेन प्रयोजनेनाचितानां कथांरानामवान्तरैक प्रयोजनसंबन्धः संधिः॥
के पुनस्ते सधयः--
युखप्रतिगुखे गभः सावमर्शोपसंहतिः।
१. “एवं यद्यक्रालवातालीवागत्यान्यतो न नेष्यति वासवदत्ता ।* इति च्छाया. २, (सा-
गरिका दुष्करं जीविष्यति ।' इति च्छाया. ३. फं नोपायं चिन्तयसि ।* इति च्छाया,

|
"ज “(1
८. दशरूपके
यथोदेहां ठक्षणमाह--
पखं बीजसयुत्पत्ति्नानाथरसश्षंभवा ॥ २४ ॥
अङ्गानि द्रादशेतस्य बीजारम्भसमन्वयात्‌ ।
बीजानामुत्पत्तिरनेकप्रकारप्रयोजनस्य रसस्य च हेतुयखसंधिरिति व्या-
ख्येयम्‌ । तेनाचिवर्गफले प्रहसनादौ रसोत्पत्तिहेतोरेव बीजत्वमिति । अस्य
च वीजारम्भाथेयुक्तानि द्वादशाङ्गानि भवन्ति ॥
तान्याह--
उपक्षेपः परिकरः परिन्यासो विखोभनम्‌ ॥ २५॥
युक्तिः भरा्षिः समाधान विधानं परिभावना ।
उद्धेद्‌भेदकरणान्यन्वथांन्यथ लक्षणम्‌ ॥ २६ ॥
एतेषां खस्ञाव्याख्यातानामपि सुखाथं छक्षणं क्रियते--
बीजन्यास उपक्षेपः |
यथा रल्नावल्याम्‌--“(नेपथ्ये ।)
दरीपादन्यस्मादपि मध्यादपि जछनिपरदिरोऽप्यन्तात्‌।
आनीय श्लटिति घटयति विधिरमिमतमभियुखीभूतः ॥ `
इत्यादिना योगंधरायणों वत्सरानस्य रत्रावरीप्राधिहेतुभूतमनुकूक्ैवं
स्वव्यापारं बीजत्वेनोपक्षिक्तवानित्युपक्षेपः ॥
परिकरमाह-
तद्भाहुस्यं परिक्रिया ।
यथा तत्रैव--अन्यथा क्र सिद्धादे्प्रल्ययप्राथितायाः सिहलेश्वरद-
हितुः समुद्र प्रवहणभङ्गमय्नोत्थितायाः फटकाप्नादनम्‌।' इत्यादिना सवथा
सपशन्ति खामिनमम्युदयाः ।' इत्यन्तेन बीजोत्पत्तेरेव बहूकरणात्परिकरः ॥
परिन्यासमाह-
तज्निष्पत्तिः परिन्यासो
यथा तत्रेव--
श्रारम्भेऽस्मिन्खामिनो बृद्धिहेतो दैवे चेत्थं दत्तहस्तावङम्बे |
सिदधेभ्रीन्तिनौसि सत्यं तथापि खेच्छाकारी भीत एवास्मि मर्तः ॥'
इत्यनेन योगंधरायणः खन्यापारदेवयोर्मिष्पत्तिमुक्तवानिति परिन्यासः ॥
१. ^ संश्रया" इति पाठः. त्न
प्रथमः प्रकाञ्चः। ९,

विखोभनमाह-- ।
शणाख्यानं विलोभनम्‌ ॥ २७॥
यथा रत्नावल्याम्‌--
अस्तापास्तसमस्तमासि नभसः पारं प्रयाते रवा-
वास्थानीं समये समं नृपजनः सायंतने संपतन्‌ ।
संप्रसेष सरोरुहद्युतिमुषः पादांसवासेवितुं
प्रीतयुत्कषकृतो दशामुदयनस्यन्दोरिवोद्रीक्षते ॥'
इति वैताटिकमुखेन चन्द्रतुस्यवत्सराजगुणवणेनया सागरिकायाः समाग-
महेत्वनुरागबीजानुयुण्येनैव विटोभनाद्विटोभनमिति ।
यथा च वेणीसंहारे-
'मन्थायस्ताणेवाम्भःप्रुतकुहरवटन्मन्दरष्वानधीरः
कोणाघातेषु गजेत््रख्यघनघटन्योन्यसंघट्चण्डः ।
|कृष्णाक्रोधाग्रदृतः कुरुकुखनिधनोत्पातनिघीतवातः
। केनास्मत्सिंहनादप्रतिरसितसतखो दन्दुभिस्ताडितोऽयम्‌ ॥'
इत्यादिना यशोदुन्दभिः।' इत्यन्तेन द्रौपद्या विदो मनाद्धिोभनमिति ॥
जच .उकति-- 114
"~ संप्रधारणमथानां युक्तिः
यथा र्रावल्याम्‌--'मयापि चैनां देवीहस्ते सबहुमानं निक्षिपता युक्त-
मेवालष्ठितम्‌ | कथितं च मया यथा बाभ्रव्यः कञ्चुकी पिहटेश्वरामाव्येन वसु-
मूतिना सह कथंकथमपि समुद्रादुत्तीय॑कोरोच्छित्तये गतस्य रुमण्वतो
घटितः ।' इत्यनेन सागरिकाया अन्तःपुरस्थाया वत्सराजस्य खुखेन ददौनादि-
प्रयोजनावधारणाद्ाभ्रव्यसिहटेश्चरामात्ययोः स्वनायकसमागमहेतुप्रयोजन-
त्वेनावधारणाुक्तिरिति ॥
अथ प्रा्िः-
पातिः सुखागमः ।
यथा वेणीसंहारे चैदी-भ॑द्िणि, परिकुविदो विअ कुमारो ल-
क्खीयदि । इत्युपक्रमे (भीमः-
१, शगुणाद्यानात्‌” इति पाठः. २. भभर्च, परिकुपित इव कुमारे ठक्ष्यते । इति
च्छाया.
१० द्राूपके `
मशचामि कौरवशतं समरे न कोषा-
हुःशासनस्य रुधिरं न पिबाम्युरस्तः ।
संचूर्णयामि गदया न सुयोधनोरू
संधि करोतु भवतां नृपतिः पणेन ॥
द्रौपदी-- धरता सदषम्‌ ।) नाध, अस्य॒ुदपुव्वं खु एदं वअणम्‌ । ता पुणो
पुणो भण ।' इत्यनेन भीमक्रोधवीजान्वयेनैव सुखप्राध्या द्रौपद्याः प्राप्तिरिति ।
यथा च रलावस्याम्‌-“सागरिका-- (ला सदषै परिय सस्य
पश्यन्ती ।) कधं अअं सो राआ उदयणो जस्स अहं तादेण दिण्णा । ता
परप्येसणदृषिदं मे जीविदं एदस्स दंसणेण वहुमदं संजादम्‌ ॥ इतिं साग-
रिकायाः युखागमात्प्राधिरिति ॥
अथ समाधानम्‌-
बीजागमः समाधानं
यथा रत्नावल्याम्‌--्वास्चवदत्ततेण
ा- हि उअणेहि मेउवअरणाई।
सागरिका-भट्िणि, एदं सव्वं सजम्‌ । बासवदत्ता--(निरप्याल्नगतप्‌।)
अहो पमादो परिअणस्प । जस्र एव्व द्॑णपहादो पअत्तेण रक्खीअदि तस्स
जेव कहं दिद्धिगोअरं आअदा ।भोदु ।एव्वं दाव । काशम्‌ ) हज्ञे परागरिए
कीस तुमं अज्ञ पराहीणे परिअणे मअणूस्वे सारिअं मोत्तृण इहागदा । ता
तहि जेव गच्छ ।॥ इत्युपक्रमे . .सागरिका-(खगतम ) श्वारिआ दाव
मए सुसंगदाए हत्थे समप्पिदा । पेक्खिदुं च मे कुतूहलम्‌ । ता अल-
क्लिआ पेक्रिलस्सम्‌ ! इत्यनेन वा्रवदत्ताया रत्रावडीवत्मरानयोदैशं-
१. नाथ, अश्रुतपूर्वं खल्वेतद्वचनम्‌ । तत्पुनः पुनर्भण । इति च्छाया. २. कथमयं
स राजोंदयनो यस्याहं तातेन दत्ता । तत्परप्रेषणदूषितं मे जीवितमेतस्य ददैनेन
बहुमतं संजातम्‌ ।* इति च्छाया. ३. ^तेन ह्युपनय म उपकरणानि ।' इति च्छया.
४. भनि, एतत्सवे सनम्‌ “ इति च्छाया. ५. “अदयो प्रमादः परिजनस्य ॥.
येव द्दरीनपथास्प्रयल्नेन रक्ष्यते तसैव कथं टष्टिगोचरमागता । भवतु । एवं तावत्‌ । `
चेटि सागरिके, कथं त्वमय पराधीने परिजने मदनोत्सवे सारिकां युक्त्वेदागता ।
तस्मात्ततेव गच्छ ।* इति च्छाया. ६. सारिका तावन्मया सुसंगताया हस्ते समर्पिता ।
रक्षितुं चमे कुतूहलम्‌ । तदलक्षिता प्रेक्षिष्ये ।' इति च्छाया.
प्रथमः प्रकाशः । ११

-नप्रतीकारात्सारिकायाः सुसगतार्पणेनारक्षितपेक्षणेन च वत्सराजसमागमहे-


व्क

तोर्ीजस्योपादानात्समाधानमिति ।
यथा च वेणीसंहारे--“भीमः-
भवतु । पाञ्चारराजतनये, श्रूयताम-
चिरेणेव कारेन
चच्चद्ध॒ज्रमितचण्डगदामिषातसंचूणितोरुयुगटस्य सुयोधनस्य
स्त्यानावनद्धघनद्मोणितद्योणपाणिरुत्तसयिष्यति कचांस्तव देवि मीमः। ‡
इत्यनेन वेणीसंहारहेतोः करोधनीजस्य पुनरूपादानात्समाधानम्‌ ॥
अथ विधानम्‌--
विधानं खुखदुःखछरत्‌ ॥ २८ ॥
यथा मालतीमाधवे प्रथमेऽङ्क-'साधवः-
यान्त्या सुहुवैटितकन्धरमाननं त-
दावृत्तवृंत्तरातपतनिभं वहन्त्या ।
दिग्धोऽखतेन च विषेण च पक्ष्मखाक्ष्या
गाढं निखात इव मे हृदये कक्षः ॥
यद्विस्मयस्िमितमस्तमितान्यभाव-
मानन्दमन्दमशख्तद्वनादिवाभूत्‌ ।
तत्संनिधो तदधुना हृदयं मदीय-
मङ्गारचुम्बितमिव व्यथमानमासते ॥'
| इत्यनेन मालत्यवलोकनस्यानुरागस्य समागमहेतोवीजानुगुण्येनैव माधवस्य
खुखदुःखकारित्वाद्विधानमिति ।
यथा च वेणीसंहारे -ष्रौपदी--णाध, पुणोवि तुम्मेहि अहं आअच्छिञ
|समासासिदव्वा। भीमः नन पाञ्चाटराजतनये, किमचाप्यटीकाश्चासनया ]
भूयः परिभवङ्कान्तिटज्ाविधुरिताननम्‌ ।
अनिःरोषितकोरव्यं न पयसि ब्रृकोदरम्‌ ॥'
| इति सङ्गमस्य सुखदुःखहेतुत्वाद्विधानमिति ॥
अथ परिभावना--
परिभावोऽद्ूतावेश
१, नाथ, पुनरपि त्वयाहमागत्य समाश्वासयितव्या ।* इति च्छाया,
१२ दशरूपके
- सविस्मयम्‌ ।) कथं पचचक्खो
यथा रत्रावल्याम्‌--'सागरिका-ट्र
जेव अणङ्गो पूं पडिच्छेदिता । अहंपि इध डिद्‌ जव णं पूजइृस्सम्‌ ॥'
इत्यनेन वत्सराजस्यानङ्गरूपतयापहवादनङ्गस्य च प्रत्यक्षस्य पूजाग्रहणस्य
लोकोत्तरत्वादद्धुतरसविशः परिभावना ।
यथा च वेणीसंहारे--द्रौपदी-किं दाणि एसो पल्अनल्धरत्थणि-
दमसटो खणे खणे समरदन्दमी तादीयदि ॥ इति लोकोत्तरसमरदुन्दु-
भिष्वनेविस्मयरसवेशाद्रौपद्याः परिभावना ॥ |
अथोद्धेदः--
उद्धेदो गरूढमेदनम्‌ ।
यथा रत्नावल्यां वत्सराजस्य कुखुमायुधम्यपदेशगूढस्य वेताडिकवचप्ता अ-
सतापास्त-' इत्यादिना उदयनस्य इत्यन्तेन बीजानुयुण्येनेवोद्धेदनादुद्धेदः।
यथा च वेणीसरंहारे-“आये, किमिदानीमध्यवस्यति गुरुः ।' इत्युपक्रमे
“(नेपथ्ये ।)
यत्पत्यत्रतमङ्गमीरुमनसा यनेन मन्दीक्रत
यद्विस्मतमपीहितं शमवता सान्ति कु्स्यच्छता ।
तद्य॒तारणिश्वतं चृपठताकेराम्बराकषणे
क्रोधज्योतिरिदं महत्कुरूवने योधिष्ठिरं जम्भते ॥
भीमः-(सदषम ।) जृम्भतां जम्भतां संप्रत्यप्रतिहतमायेस्य कोध-
ज्योतिः ।' इत्यनेन छन्नस्य द्रौपदीकेशसंयमनहेतोयेधिष्टिरकोधस्योदधेद्‌-
नादुद्धेदः ॥
अथ करणम्‌-
करणं प्रकृतारम्भो
यथा रत्नावल्याम्‌--भमो दे कुस॒माउह, ता अमोहदंसणो मे भवि-
स्मसि त्ति ।दिं जं पेक्खिदव्वम्‌। ता जाव णको वि मं पेक्ख ता गमिस्सम्‌।'
दृत्यनेनानन्तराङ्कप्रकृतनििघ्वददनारम्भणात्करणम्‌ ।
१. (कथं प्र्यक्ष एवानङ्गः पूजां प्रतिच्छेदिता । अहमपीहस्थितेवैनं पूजयिष्यामि ॥८ इति
च्छाया. २. किमिदानीमेष प्रठयजलधरस्तनितमां
सलः क्षणे क्षणे समरदुन्दुभिसाञ्य-
ते ।' इति च्छाया. ३. नमस्ते कुसुमायुध, तदमोघदरेनो मे भविष्यसीति । दष्टं यत्पे-.
क्षितव्यम्‌ । तावन्न कोऽपि मां प्रेक्षते तद्रमिष्यामि ।' इति च्छाया,
प्रथमः प्रकाशः) | १३

यथा च वेणीसंहरे--तत्पाच्चाटि, गच्छामो वयमिदानीं कुरुकुरश्च-


यायः इति । सहदेवः आयं, गच्छाम इदानीं गुरुजनानुज्ञाता विक्र-
मानुरूपमाचरितुम्‌ ' इत्यनेनानन्तराङ्कप्रस्तूयमानसङ्कामारम्भणात्करणमिति ।
सवत्र
त चेहोदेशप्रतिनिर्दरवेषम्यं क्रियाक्रमस्याविवक्षितत्वादिति ॥

ग्ग

अथ भेदः--
भेदः प्रोत्साहना मता ॥ २९ ॥
यथा वेणीसंहरे--"णाध, मा क्खु जण्णसेणीपरिभवुदीविदकोवा अ-
णवेक्खिदसरीरा परिक्मिस्सध । जदो अप्पमत्तसंचरणीयाहं सुणीयन्ति रिः
उवद । भीमः- जयि सुक्षत्रिये,
अन्योन्यास्फाटमिन्रद्धिपरुधिरवसासान्द्रमसिष्कपदङ्क
म्नानां स्यन्दनानासुपरिक्रतपदन्यासविक्रान्तपत्तौ ।
स्फीताखक्पानगोष्ठीरसदरिवदिवातूयैनत्यत्कबन्धे
सङ्कामकाणेवान्तःपयपि विचरंतु पण्डताः पाण्डुपुत्राः ॥'
इत्यनेन विषण्णाया द्रौपद्याः कोधोत्साहनी नानुगुण्येनैव प्रोत्साहनाद्धेद इति ॥
एतानि च द्रादशयुखाङ्गानि बीजारम्भ्योतकानि साक्षात्पारम्पर्येण
वा विधेयानि । एतेषामुपक्षपपरिकरपरिन्यासयुक्तयुदधेदसमाघानानामवदयं
भावितेति॥
अथ साङ्ग प्रतिमुखसधिमाह--
टक्ष्यालक्ष्यतयोद्धदस्तस्य परतियुखं भवेत्‌ ।
बिन्दुप्रयत्नानुगमादङ्गान्यस्य जयोदश ॥ ३० ॥
तस्य बीजस्य किचिक्ष्यः किचिदलक्ष्य इवोद्धेदः प्रकाञ्चनं तत्प्रतियु-
खम्‌ । यथा रल्नावल्यां द्वितीयेऽङ्क वत्सराजसागरिकासमागमहेतोरनुरागबी
जस्य प्रथमाङ्खोपक्षिप्तस्य सुसङ्गताविदृषकाम्यां ज्ञायमानतया किचिष्छक्ष्यस्य
वास्रवदत्तया च चित्रफल्कवृत्तान्तेन किचिदुन्नीयमानस्य ददयाददयरूप-
तयोद्धेदः प्रतिमुखसंधिरिति ।
वेणीसंहारेऽपि द्वितीयेऽङ्क भीष्मादिवधेन किचिष्क्ष्यस्य कणाद्यवधा-
चालशक्ष्यस्य क्रोधबीजस्योद्धेद
१, नाथ, मा खकु याज्ञपेनीपरिभवोदीपितकोपा अनत्रक्षितशरीराः परिक्रभिष्यथ ।
यतोऽग्रमत्तसंचरणीयानि श्रृयन्त रिपुबलानि ।' इति च्छाया, २. “ठक्ष्यारक्षय इवो-
द्वेदः° इति पाठः.
द०२
१४ द्रारूपके
(सह भ्रत्यगणं सबान्धवं सहमित्रं सतं सहानुजम्‌ ।
सवेन निहन्ति संयुगे न चिरात्पाण्डयुतः सुयोधनम्‌ ॥'
इत्यादिभिः
दुःशासनस्य हृदयक्षतजाम्बुपाने
दुर्योधनस्य च यथा गदयोरुभङ्खे ।
तेजखिनां समरमूधेनि पाण्डवानां
ज्ञया जयद्रथवधेऽपि तथा प्रतिज्ञा ॥'
इत्येवमादिभिश्वोद्धेदः प्रतिमुखसंधिरिति ॥
अस्य च पू्वौङ्कोपक्षिप्तनिन्दुरूपवीजप्रयन्नाथीलगतानि चथोदज्ाङ्गानि
मवन्ति । तान्याह--
विलासः परिसर्पश्च विधूतं श॒मन्मेणी ।
नमेदुतिः अगमनं निरोधः पथुपासनम्‌ ॥ ३१॥
वज्रं पुष्पञरुपन्यासो बणेसंहार इत्यपि ।
यथोदेशं लक्षणमाह--
रंत्यर्थहा विलासः स्याद्‌
यथा रत्रावस्याम्‌--'सागरिका- हिअअ, पप्ीद पसीद । कि
इमिणा आआसमेत्तफटेण दुङहजनणप्पत्थणाणुबन्धेण ।' इत्युपक्रमे र्तहाविं
आङेखगदं तं जणं कदुअ जधासमीहिदं करिस्सम्‌ । तहावि तस्स णत्थि
अण्णो द॑सणोवाउत्ति।' इत्येते्वत्सराजसमागमरति चिव्रादिजन्यामप्युदिद्य
सागरिकायाश्रेष्टाप्रयललोऽनुरागबीनानुगतो विलास इति ॥
अथ परिसर्षः-
दष्टनष्ाजुसपेणम्‌ ॥ ३२ ॥
परिसर्पो
यथा वेणीसंहार कृश्चुकी- योऽयमुद्तेषु बवत्सु, अथवा किं ब-
खवत्सु, वासुदेवसहायेष्वरिष्वदयाप्यन्तःपुरसुखमनुभवति । इदमपरमयथातथं
स्वामिनः ।
१. श्रगयणम्‌” इति पाठः. २. ^रप्युत्येहाः इति पाठः. २. “हदय, प्रसीद प्र
सीद । किमनेनायासमाच्रफठेन दुटेमजनप्राथेनानुबन्धेन । इति च्छाया. ४, न्तथा-
प्याटेखगतं तं जनं कतरा यथासमीदहिते करिष्यामि । तथापि तस्य नास्यन्यो द्ीनो-
पाय इति ।' इति च्छाया.
प्रथमः प्रकाशः । १९

आदाखग्रहणादकुण्ठपररोस्तस्यापि जेता सुने-


स्तापायास्य न पाण्डुसूनुमिरयं भीष्मः शरैः शायितः ।
प्ोानेकधनुधरारिविजयश्रान्तस्य चैकाकिनो
बाटस्यायमरातिटूनधनुषः प्रीतोऽभिमन्योवेधात्‌ ॥"
इत्यनेन मीष्मादिवधे दृष्टस्याभिमन्युवधान्नष्टस्य बख्वतां पाण्डवानां वायुदेवस-
हायानां सङ्गामलक्षणविन्दु बीजप्रयत्नान्वयेन कञ्चुकिमसुखेन बीजानुसपेणं परि.
से इति ।
यथा च रत्नावल्यां सारिकावचनचित्रदरोनाभ्यां सागरिकानुरागबीजस्य
दृष्टनष्टस्य कासो क्रा" इत्यादिना वत्प्राजेनानुसरणात्परिसर्ष इति ॥
अथ विधूतम्‌--
विधूतं स्यादरतिस्‌
यथा रत्नावल्याम्‌--.सागरिका-
संहि, अहिअं मे संतावो बाधेदि।
(सङ्गता दीरधिकातो नलिनीदलानि स्रणालिकाश्चानीयासया जक्गे ददाति ।) साग-
रशिका- (तानि क्षिपन्ती ।) संहि, अवणेहि एदाईं । किं अआरणे अत्ताणं
आयासेसि । णं भणामि ।
दुहृहनणाणुराओ ङजा गरुई परव्वसो अप्पा ।
पिजसहि विसमं पेम्मं मरणं सरणं णवर एकम्‌ ॥'
इत्यनेन सागरिकाया बीजान्वयेन शीतोपचारविधूननाद्धिधूतम्‌ ।
यथा च वेणीसंहारे भानुमत्या दुःखम्रददोनेन दुर्योधनस्यानिष्टशङ्कया
पाण्डवविजयाङ्कया वा रतेविधूननमिति ॥
अथ शमः-
तच्छमः शमः ।
तस्या अरतेरुपदामः रामः । यथा रत्नावल्याम्‌--राजा--वयस्य,
अनया डिखितोऽहमिति यत्सत्यमात्मन्यपि मेबहुमानस्तत्कथं न पयामि ।'
इति प्रक्रमे .सागरिका-(आत्मगतम्‌ ।) हिभअ, समस्सस ।मणोरहो वि-
दे एत्तिअं भूमि ण गदो । इति किचिदरत्युपदामाच्छम इति ॥
१, सखि, अधिकं मे संतापो बाधते ।" इति च्छाया. २. सखि, अपनवैतानि ।
किमकारण आत्मानमायासयसि । नु भणामि ।
दुलभजनानुरागो लना गुर्वीं परव आत्मा 1
प्रियसखि विषमे प्रेम मरणं रारणं केवटमेकम्‌ ॥° इति च्छाया.
३. (हदय, समाश्वसिहि । मनोरथोऽपि त एतावतीं भूमि न गतः । इति च्छाया.
१६९ द्रारूपके

अथ नम-
परिहासवचो नम |
यथा रत्नावल्याम्‌--ुसङ्गता-- सहि, जस्स कए तुम आअदा सो
अअं पुरदो चिडदि । सागरिका-(सासूयम्‌ सुसङ्खदे, कस्स कए
अहं आअदा । सुसङ्ता--अई्‌ अप्पसङ्किदे, णं चित्तफअस्स ।ता गेण्ह
एदम्‌ । इत्यनेन बीजान्वितं परिहासवचनं नम ।
यथा च वेणीसंहारे--दर्योधनश्ेटीदस्तादवपात्रमादाय देव्याः समपेयति । `
एनः) भावुमती--(अधे दला ।) हला, उवणेहि मे कुखमाह जाव अवरा-
णं पि देवाणं सवरि णिवत्तेमि । (हस्त प्रसारयति । दुर्योधनः पुच्पाण्युपनयति । `
भाजुमत्यासतत्स्परजातकम्पाया हस्तात्युप्पाणि पतन्ति ।)* इत्यनेन नमणा दुःसम्रद्‌-
रानोपदामाथं देवतापूजाविन्रकारिणा बीजोद्धाटनात्परिहाप्रस्य प्रतिमुखा-
धत्वं युक्तमिति ॥ |
अथ नमद्युतिः--
धृतिस्तज्ना दयतिमेता ॥ ३३ ॥
यथा रत्नावल्याम्‌--“सुसङ्गता--
संहि, अदिणिद्भुरा दाणि सि तुमम्‌ ।
जा एवं पि भट्िणा हत्थावम्बिदा कोवं ण स॒च्चसि । सागरिका-
(सभ्रमङ्गमीपद्विदस्य 1) चुङ्कदे, दाणि पि ण विरमसि ॥ इत्यनेनानुरागबी-
जोद्धाटनान्वयेन धृतिनं्मना चुतिरिति दरितमिति ॥
अथ प्रगमनम्‌--
उत्तरा वाक्पंगमनं |
यथा रत्नावस्याम्‌--“विदूषकः-- भो वअस्स, दिट्टिआ वड्पै ।
राजा--(सकौठकम्‌ ।) वयस्य, किमेतत्‌ । विदृषकः- भो, णदं क्खु `
१. सखि, यस कृते त्वमागता सोऽयं पुरतस्िष्ठति ।* इति च्छाया. २. शुसङ्गते,
कस कृतेऽहमागता ।* इति च्छाया. ३. अपि आत्मरङ्खिते, नु चित्रफलकस्य । तद्रहाणै-
तत्‌ । इति च्छाया हला, उपनय मे कुखमानि यावदपरेषामपि देवानां सपयो
निवतेयामि ।' इति च्छाया. ५. सदि, अतिनि्ररेदानीमसि त्वम्‌ । यैवमपि भती हस्ता-
वलम्विता कोपे न मुञ्चसि ।' इति च्छाया. ६. “सुसङ्गते, इदानीमपि न विरभसि । इति
च्छाया. ७. प्रगयणम्‌” इति पाठः. <. भो वयस्य, दिया वधेस ।' इति च्छाया.
९. “भोः, एतत्खलु तद्यनमया भणितं त्वमेवालिखितः । कोऽन्यः कुसुमायुधव्यपदेशेन
निद्ुयते ।" इति च्छाया,
प्रथमः प्रकारः । १७

तं जं मए भणिदं तुमं एव्व आलिहिदो । को अष्मो कुघुमाउहव्ववदेसेण


णिण्हवीअदि ।' इत्यादिना
“परिच्युतस्तत्कुचकुम्भमध्यात्कि रोषमायासि स्रणाखहार ।
न सुक्ष्तन्तोरपि तावकस्य तचावकाशो भवतः किम स्यात्‌ ॥'
इत्यनेन राजविदूषकसागरिकायुसङ्गतानामन्योन्यवचनेनोत्तरोत्तरानुरागनी-
| जोद्धाटनात्प्रगमनमिति ॥
अथ निरोधः-
हितरोधो निरोधनम्‌ ।
यथा रलावस्याम्‌--राजा-- धिङ्‌ मूख,
प्राप्ता कथमपि दैवात्कण्ठमनीतेव सा प्रकटरागा ।
रत्ावरीव कान्ता मम हस्ताद्धरिता भवता ॥7
इत्यनेन वत्सराजस्य सागरिकासमागमरूपहितस्य वासवदत्ताप्रवेशासूचकेन
विदूषकवनचस्ता निरोधाननिरोधनमिति ॥ |
अथ पयुपासनम्‌--
पयुपास्तिरवुनयः `
यथा रलावस्याम्‌-'राजा--
प्रसीदेति ब्रूयामिदमसति कोपे न घटते
करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः ।
नमे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि खषा
| किमेतस्मिन्वक्तु क्षममिति न वेचि प्रियतमे ॥ `
इत्यनेन चिच्रगतयोनांयकयोदशेनात्कुपिताया वासवदत्ताया अनुनयनं ना-
यकयोर नुरागो द्वाटान्वयेन पयुपाक्तनमिति ॥
अथ पृष्पम्‌--
पुष्पं वाक्यं विशेषवत्‌ ॥ ३५ ॥
यथा रल्नावस्याम्‌--(राजा सागरिकां दृस्ते ग्रहीता सपद नाटयति ।) वि
दूषकः-- भो, एसा अपुव्वा सिरी तए समासादिदा । राजा--वयस्य,
सत्यम्‌ । ।
१, भोः, एषापूवो श्रीस्त्वया समापादिता ।° इति च्छाया.
१८ द्शारूपके
श्रीरेषा पाणिरप्यस्याः पारिजातस्य प्रह्वः ।
कुतोऽन्यथा खव्येष खेदच्छद्माखतद्रवम्‌ ॥'
इत्यनेन नायकयोः साक्षादन्योन्यदशेनादिना सविरेषायुरागो द्ाटनात्पुष्पम्‌।
अथोपन्यासः-
उपन्यासस्तु सोपायं
यथा रत्रावल्याम्‌--घुसङ्गता--
भद्रा, अं सङ्काए । मए विंभ-
द्िणो परस्राएण कीलिदं एव्व । ता कि कण्णाभरणेण । अदो विमे ग-
रुओ पसाओ, ज कीप्त तए अहं एत्थ आषिहिअ तति कुविजा मे पिअ-
सही साअरिआ । ता पसादीअदु ।' इत्यनेन सयुप्तङ्गतावचस्ा सागरिका
मया डिखिता सागरिकया च त्वमिति सूचयता प्रसादोपन्यासेन बीजोद्धे
दादपन्यास इति ॥
अथ वज्म्‌--
| वजं भरतयक्षनिष्ठरम्‌ ।
यथा रलावस्याम्‌--वासवदत्ता--(फल्कं निर्दय ।) अज्उत्त, ए-
सावि जा तुह समीवे, एदं कि वसन्तअस्स विण्णाणम्‌ ।' पुनः अजन्त,
ममावि एदं चित्तकम्म पेक्न्तीए सीसवेअणा समुप्पण्णा ।' इत्यनेन वापतव-
दत्तया वत्सराजस्य सागरिकानुरागोद्धेदनात्प्रतयक्षनिष्टुरामिधानं वज्मिति॥
अथ वणेसंहारः--
चातुवण्योपगमनं वणेसंहार इष्यते ॥ ३५ ॥
यथा वीरचरिते तृतीयेऽङ-
परिषदियस्षीणामेष बृद्धो युधानि-
त्सह नृपतिरमार्छोमपादश्च वृद्धः ।
अयमविरतयज्ञो ब्रह्मवादी पुराणः
प्रभुरपि जनकानामदुहो याचकास्ते ॥
१. ्रसादनसुपन्यासः” इति पाटः. २. भतः, अं राङ्कया । मयापि भतुः मर-
सादेन क्रीडितमेव । तत्कि कणोभरणेन । असावपि मे गुरुः प्रसादः, यत्कथं त्वयाहमन्ना-
लिखितेति कुपिता मे प्रियसखी सागरिका । तत्परसायताम्‌ । इति च्छाया. ३. 'आ-
यपुत्र, एषापि या तत्र समीपे, एतत्कि वसन्तस्य विज्ञानम्‌ । इति च्छाया. ४. आ-
पुत्र, ममाप्येतचित्रकम पद्यन्दयाः शीरषैवेदना समुत्पन्ना 1 इति च्छाया. ५. ध्चा-
तुवैर्णोः इति पाठ
प्रथमः प्रकाडाः | १९.

इत्यनेन ऋषिक्षवियामा्यादीनां संगतानां वणानां वचसा रामविजयारे-


सिनः परश्युरामदणेयस्याद्रोहयाच्नाद्वारेणोद्धेदनाद्रणैसंदहार इति ॥
एतानि च योदश प्रतिमुखाङ्गानि युखसंध्युपक्षिप्तविन्दुरक्षणावान्त-
रबीजमहाबीजप्रयत्नानुमतानि विधेयानि । एतेषां च मध्ये परिसपेप्ररामव्‌-
जोपन्यासपुष्पाणां प्राधान्यम्‌ । इतरेषां यथासंभवं प्रयोग इति ॥
अथ गर्भसंधिमाह-
गभेस्तु इृष्टनष्टस्य बीजस्यान्वेषणं यहुः ।
द्रादश्ाङ्गः पताका स्यान्नवा स्यास्पाध्तिसंभवः॥ ३६ ॥
प्रतिमुखसंधो खक्ष्यारक्ष्यरूपतया स्तोकोद्धित्रस बीजस्य सविशेषोद्धे
दपूवेकः सान्तरायो छामः पुन्विच्छेदः पुनः प्राप्तिः पुनविच्छेदः पुनश्च त-
सेवान्वेषणं वारंवारं सोऽनिधारितैकान्तफल्प्रप्याशात्मको गभसंधिरिति ।
तत्र चोत्सगिकत्वेन प्राप्तायाः पताकाया अनियम दशेयति- पताका
स्यान्न वा' इत्यनेन । प्राप्िसंभवस्तु स्यदेवेति ददोयतिं--“स्यात्‌ इति ।
यथा रलरावल्यां तृतीयेऽङ्के वत्सराजस्य वास्रवदत्ताङक्षणापायेन तद्र
षपरिग्रहसागरिकाभिप्तरणोपायेन च विदूषकवचसा सागरिकाप्राप्याशा प्र-
थमं पुनवोस्वदत्तया विच्छेदः पुनः प्राप्तिः पुनविच्छेद्‌ः पुनरपायनिवारणो
पायान्वेषणं "नासि देवीप्रसादनं मुक्त्वान्य उपायः" इत्यनेन दरदितमिति ॥
स च द्वादशाज्ञो मवति । तान्युदिरति-
अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।
संग्रहथाञ्ुमानं च तोटकाधिवटे तथा ॥ ३७ ॥
उद्रेगसंश्रमाक्षपा लक्षणं च प्रणीयते ।
यथोदेशं रक्षणमाह--
अभूताहरणं छ
यथा रत्रावल्याम्‌--भाधु रे अमच्च वसन्तअ, साधु । अदिसह्दो तए
अमच्चो जोगन्धराअणो इमाए सथिविगहचिन्ताए 1" इत्यादिना प्रवेराकेन
गरहीतवास्तवदत्तावेषायाः सागरिकाया वत्सरानाभिसरणं छद विदूषकसु-
सङ्गताकुप्तकाश्चनमाटानुवादद्भारेण दरितमित्यभूताहरणम्‌ ॥
१, (साधु रे अमाय वसन्तक, साधु । अतिशयितस्त्वयामालयो यौगंधरायणोऽनय
संधिविग्रहुचिन्तया । इति च्छाया.
२० दरारूपके
अथ मागेः- व
मागेस्तच्वाथकीतेनम्‌ ॥ ३८ ॥
9

यथा रत्रावल्याम्‌--“विद्‌
षकः दिडिजा वड्पि समीहिद्ञ्मधिकाए
कजसिद्धीए । राजा--वयस्य, कुशं प्रियायाः । विदूषकः अड्रेण
सअं जेव्व पेक्खिअ जाणिहिसि। राजा--दशनमपि सविष्यति । विद्‌-
षकः (सवम्‌ ।) कीस ण मविस्सदि, जस्स दे उवहसिदविहप्फदिु-
द्धिविहवो अहं अमच्लो । राजा-- तथापि कथमिति श्रोतुमिच्छामि ।
विदूषकः--(कर्म कथयति ।) एत्वम्‌ । इत्यनेन यथा विदूषकेण साग्‌-
रिकासमागमः सूचितः, तथेव निश्चितरूपो रा्ञे निवेदित इति तत्वाथै-
कथनान्मागं इति ॥
अथ रूपम्‌-- .
रूपं वितकवद्राक्यं
यथा रत्लावल्याम्‌- "राजा-अहो, किमपि कामिजनस्य खगरहिणी-
समागमपरिभाविनोऽभिनवं जनं प्रति पक्षपातः । तथाहि ।
प्रणयविरादां दष्ट वक्ते ददाति न शङ्किता
घटयति घनं कण्ठाश्चेषे रसान्न पयोधरो ।
वदति बहुशो गच्छामीति प्रयलधृताप्यहो
रमयतितरां सकेतस्था तथापि हि कामिनी ॥
कैथं चिरयति वसन्तकः । फि नु खट विदितः स्यादयं वृत्तान्तो देव्याः ॥
इत्यनेन रल्ावटीसमागमप्राघ्याश्ञानयुण्येनैव देवीशङ्कायाश्च वितकादूपमिति॥
अथोदाहरणम्‌--
सोत्कष स्यादुदाहतिः ।
यथा रलावल्याम्‌--¶विदृषकः-(सदपम्‌ ) ही ही मोः, कोपरम्बी-
रज्ाहेणावि ण तादिसो वअस्सस् परितोसो आसि, यादिसो मम सआ-
१. द्दिष्या वधंसे समीहिताभ्यधिकया कायसिद्ा । इति च्छाया. २. (अचिरेण
स्वयमेव प्रक्ष्य ज्ञास्यसि ।* इति च्छाया. ३. (कथं न भविष्यति, यस्य त उपहसितव्‌-
दस्पतिवद्वि विभवोऽहममादयः । इति च्छया, ४. “एवम्‌” इति च्छाया, ५ शी
ही भोः, कोराम्बीराज्यलामेनापि न तादृशो वयस्यस्य परितोष आसीत, यादो मम
सकाशात्परियवचनं श्रुत्वा भविष्यतीति तकंयामि ॥ इति च्छाया.
प्रथमः प्रकाङ्चः | २१

सादो पिअवअणे सुणिअ भविस्सदि त्ति तक्रमि ।" इत्यनेन रत्रावरीप्रा्ि-


वार्तापि कोराम्बीराज्यलाभादतिरिच्यत इत्युत्कषीभिधानाददाहतिरिति ॥
अथ क्रमः--
क्रमः संचिन्यमानाभ्िर्‌
यथा रत्नावस्याम्‌--'राजा--उपनतप्रियासमागमोत्सवस्यापि मे कि-
मिदमत्यथेमुत्ताम्यति चेतः । अथवा ।
तीव्रः स्मरसंतापो न तथादौ बाधते यथाप्तन्ने |
तपति प्राद्रषि सुतरामम्यणेजलागमो दिवसतः ॥
विदूषकः-(आक्ण्यं ) भोदि सतागरिए एसो पिअवअस्सो तुमं
जेव उदिसिअ उक्रण्ठाणिब्मरं मन्तेदि । ता निवेदेमि से तुहागमणम्‌ ।'
इत्यनेन वत्सराजसय सागरिकास्रमागमममि्षत एव भ्रान्तस्ागरिकिाप्रा-
पिरिति क्रमः ॥
अथ क्रमान्तरं मतभेदेन--
भावज्ञानमथापरे ॥ ३९ ॥
यथा रल्लावस्याम्‌-(शजा-(उप्ड्य ।) प्रिये सागरिके,
दीतांश्ुखम॒त्पटे तव दरो पद्मानुकारौ करौ
रम्भागभनिभं तवोरुयुगरं बाह खणाखोपमे ।
इत्याह्दकराणिटाङ्ि रभसानिःरङ्कमाटिङ्गय मा-
मङ्गानि त्वमनङ्गतापविधुराण्येद्येहि निवपय ॥'
इत्यादिना इह तदप्यस्त्येव बिम्बाधरे ।॥ इत्यन्तेन वासवदत्तया वत्सराज-
। भावस्य ज्ञातत्वात्करमान्तरमिति ॥
अथ सग्रहः-
संग्रहः सामदानोक्तिर्‌
यथा रल्ावल्याम्‌--
साधु वयस्य, साधु । इदं ते पारितोषिकं कटकं
ददामि ।' इत्याभ्यां सामदानाभ्यां विदूषकस्य सागरिकासमागमकारिणः सम्र-
हात्संग्रह इति ॥
१. भवति सागरिके, एष प्रियवयस्यस्त्वामेवोदिरयोत्कण्ठानिभैरं मच्रयति । तनिवे-
द्यामि तस्मै तवागमनम्‌ । इति च्छाया.
२२ दरारूपके
अथानुमानम्‌-
अभ्यहो लिङ्गतोऽनुमा ।
यथा रत्ावल्याम्‌--"राजा--धिङ् मृखे, त्वत्कृतं एवायमापतितो
ऽस्माकमन्थः । कुतः ।
समारूढा प्रीतिः प्रणयबहुमानात्प्रतिदिनं
व्यटीकं वीक्ष्येदं कृतमङृतपूवं खट मया ।
प्रिया मुञ्चत्यद्य स्फुटमसरहना जीवितमसो
प्रकृष्टस्य प्रेम्णः स्खङितमविषद्यं हि मवति ॥ `
विदूषकः--भो वस्स, वासवदत्ता किं करटृस्सदि त्ति ण जाणामि ।
सागरिआ उण दुक्ररं जीविस्सदि त्ति तक्केमि । इत्य प्रङृष्टप्रमस्वनेन
सागरिकानुरागजन्येन वासवदत्ताया मरणाम्यूहनमनुमानमिति ॥
अथाधिबलम्‌--
अधिवरमभिसंधिः
यथा रत्नावल्याम्‌--काश्चनमाला--भ॑षटिणि, इअं सा चित्तसा-
लआ । ता वस्न्तअस्स सण्णं करेमि । (छोटिकां ददाति !)' इत्यादिना वास्त-
वदत्ताकाञ्चनमाराभ्यां सागरिकाघुसङ्गतवेषाभ्यां राजविदूषकयोरभिपधी-
यमानत्वादधिबट्मिति ॥
अथ तोटकम्‌-
संरब्धं तोटकं वचः ॥ ४० ॥
यथा रल्लावल्याम्‌--वाखवदत्ता--(उष््य ') अज्उत्त, जुत्तमिण।
सरिसमिणम्‌ } (उनः सरोषम्‌।) अज्उत्त, उदेहि । किं अज्ञवि आहिजारए
पेवादुक्खमणुभवीअदि । कञ्चणमारे, एदेण जेव पासेण बन्धिअ अणिहिं
एणं दुदवदह्मणम्‌ । एदं पि द॒डकण्णअं अग्गदो करेहि ।' इत्यनेन वास्रवदत्ता-
संरब्धवचसा सागरिकासमागमान्तरायभूतेनानियतप्रा्िकारणं तोटकमुक्तम्‌॥
यथा च वेणीस्चहारे-
'प्रयल्ञपरिबोधितः स्तुतिभिरदयय शेषे निशाम्‌
“भो वयस्य, वासवदत्ता फ करिष्यतीति न जानामि । सागरिका पनदुष्करं जी
विष्यतीति तकंयामि । इति च्छाया „ (भि, इयं सा चिच्ररालिका ।
तद्रसन्तकस्य संज्ञां करोमि ।` इति च्छाया. ३. अपुत्र, युक्तमिदं सटशमिदम्‌ ।
आर्यपुत्र, उत्तिष्ठ । करिमदाप्याभिजायाः सेवादुःखमनुभूयते । काच्चनमाठे, एतेनैव
पादोन वद्धानयेनं दुश्ब्राह्मणम्‌ । एतामपि दुष्टकन्यकामग्रतः कुर्‌ ।° इति च्छाया
प्रथमः प्रकरः । ॐ.

इत्यादिना |
“धतायुधो यावदहं तावदन्यैः किमायुधैः ॥
इत्यन्तेनान्योन्यं कणोश्वत्थास्नोः सरब्धवचसा सेनामेदकारिणा पाण्डववि-
जयप्राप्याशान्वितं तोटकमिति ॥
ग्रन्थान्तरे तु-
तोटकस्यान्यथाभावं ब्रुवतेऽधिवटं बुधाः ।
यथा रत्रावस्याम्‌--.राजा-देवि) एवमपि प्रलयक्षदृष्टव्यरीकः कि
विज्ञापयामि ।
आताम्रतामपनयामि विकच एव
लाक्षाकृतां चरणयोस्तव देवि मूध ।
कोपोपरागजनितां तु मुखेन्दुबिम्बे
हत क्षमो यदि परं करुणा मयि स्यत्‌ ॥'
संरब्धवचनं यत्तु तोटकं तदुदाहृतम्‌ ॥ ४१ ॥
यथा रव्ावल्याम्‌--राजा-- प्रिये वासवदत्ते, प्रसीद प्रसीद । वास-
वदत्ता--(अश्रणि धाप्यन्ती ।) अज्उत्त, मा एवं भण । अण्णसङ्कन्ताइं
खु एदा अक्खराई त्ति
यथा च वेणीसंहारे--"राजा-अये युन्दरक, कच्चित्कुशल्मङ्गराजस्य।
पुरुषः- ऊंसटं सरीरमेत्तकेण । राजा-किं तस्य किरीटिना हता घो-
[रयाः क्षत्तः सारथिः, म्नो वा रथः । पुरुषः देवं ण मग्गो रहो ।
[मगो से मणोरहो । राजा-- (ससंभ्रमम्‌ ।) कथम्‌ ।' इत्येवमादिना संरब्ध-
तोटकमिति ॥
अथोद्धेगः-
उद्रेगोऽरिकरता भीतिः
यथा रत्रावल्याम्‌--'सागरिका--
(आत्मगतम्‌ ।) ईं अकिदपुण्णेहि
अत्तणो इच्छाए मरिडं पि ण पारीअदि ॥ इत्यनेन वाप्तवद तातः सागरि-
.|काया मयमिव्यद्रेगः । यो हि यस्यापकारी स तस्यारिः ।
१. (आयंपु्र, मेवं भण । अन्यसंक्रान्तानि खल्वेतान्यक्षराणीति ।* इति च्छाया.
व २. कुशलं दारीरमाचरकेण ।* इति च्छाया. ३. देव, न भस्नो रथः । भस्नोऽस्य मनोरथः
इति च्छाया. ४. कथमङ़ तपु्येरात्मन इच्छया मतमपि न पायते ।* इति च्छाया,
२४. दशरूपके

यथा च वेणीसहारे--“शरुतः-- (धत्वासमयम्‌ ।) कथमाप्तच्च एवाप कौ-


रवराजपुत्रमहावनोत्पातमारूतो मारुतिरनपटन्धसंन्ञश्च महाराजः । भवतु ।
दूरमपहरामि स्यन्दनम्‌ । कदाचिदयमनार्यो दुःशासन इवास्मिन्नप्यनायमा-
चरिष्यति ।' इत्यरिक्रता भीतिरुद्धेगः ॥ १
अथ संभ्रमः- व
रङ्ाजासोा च सथ्रमः।
यथा रत्रावल्याम्‌---विदूषकः-(पदयन का उण एसा । (सस्र
मम्‌ ।) कधं देवी वासवदत्ता अत्ताणं वावादेदि । राजा-(ससश्रमसपसपन्‌ ।)
कासो क्रासो । इत्यनेन वासवदत्ताबुद्धिगृहीतायाः सागरिकाया मरणश्च-
ङ्या संभ्रम इति ।
यथा च वेणीसंहारे “(नेपथ्ये कल्कटः ) अश्वत्थामा-(ससंभ्रमम्‌ ।)
मातुल, मातुल, कष्टम्‌ । एष आतुः प्रतिज्ञामज्गभीरुः किरीटी समं शरवर्षं
योधनराघेयावभिद्रवति । सवेथा पीतं रोणितं दुःशासनस्य भीमेन ।' इति
दाङ्का । तथा “(विद्य सं्रान्तः सम्रहारः) सूतः
इति चासः । इत्येताभ्यां चासराङ्काभ्यां दुःशाप्तनद्रोणवधसुचकाभ्यां
पाण्डवविजयप्राप्याश्ाचितः संभ्रम इति ॥
अथाक्षपः-
गभेवीजसग्देदादाक्षेपः परिकी तितः ॥ ४२ ॥
यथा र्रावस्याम्‌-राजा-- वयस्य, देवीप्रसादनं मुक्त्वा नान्यम-
चोपायं पदयामि ।' पुनः कमान्तरे शसवेथा देवीप्रसरादनं मति निष्प्रतयारी-
भूताः स्मः ।' पुनः 'तत्किमिह स्थितेन देवीमेव गत्वा प्रसादयामि ॥ इत्यनेन
देवीप्रादायत्ता सागरिकापमागमसिद्धिरिति गमभेवीजोद्धेदादाक्षेपः ।
यथा च वेणीसहारे-सुन्दरकः- अहवा किमेत्थ देव्वे उआल्हामि।
तस्स क्खु एदं णिठ्मच्छिदविदुरवअणबीअस् परिभूदपिदामहहिदोवदेस-
१, “का पुनरेषा । कथं देवी वासवदत्तात्मानं व्यापादयति । इति च्छाया. २. .अ-
थवा किमत्र दैवसुपाठमामि । तस्य खत्वेतनिभै्त्सितविदुरवचनबीजस्य परिभूतपिताम-
ददितोपदेराङ्करस् शकुनिप्रोत्साहनारूढमूलस्य कूटविषदशाखिनो पाश्चालीकेरग्रहणङख-
मस्य फठं परिणमति ।* इति च्छाया,
प्रथमः प्रकाशः । २५९

| छइरस्स सउणिप्पोच्छाहणारुटमूलस्स वूउविससादिणो पन्चारीकेसम्गहणङु-


| सुमस्स फं परिण्मेदि ।' इत्यनेन बीजमेव फटोन्मुखतयाक्षिप्यत इत्याक्षेपः
एतानि द्वाददा गमाीङ्गानि प्राध्याराप्रदशेकत्वेनोपनिबन्धनीयानि । एषां
-च मध्येऽभूताहरणमागेतोटकाधिवबटाक्षेपाणां प्राधान्यम्‌ । इतरेषां यथासंमवं
प्रयोग इति साङ्गो गभ॑संधिरुक्तः ।
अथावमरदोः-- `
क्रोषेनावमृरोयत्र व्यसनाद्रा विोभनात्‌ ।
गभेनिभिन्नबीजाथः सोऽवमर्गोऽङ्धसंग्रहः ॥ ४३ ॥
अवमरोनमवमरेः प्यारोचनम्‌ ।तच कोधेन वा व्यसनाद्वा विखोभनेन वा
भवितव्यम्‌ । अनेनारथनेत्यवधारितेकान्तफटप्ाघ्यवसायात्मा गरमसंध्युद्धिननी-
जाथस॑बन्धो विमर्शोऽवमशः । यथा रलावस्यां चतुर्थऽङ्कऽमिविद्रवपर्यन्तो
बासवदत्ताप्रसक्त्या निरपायरल्नावटीप्राघ्यवसायात्मा विमर्यो दरितः।
यथा च वेणीसंहारे दुरयोधिनरषिराक्तमीमसेनागमपयन्तः
(तीर्णे भीष्ममहोदधौ कथमपि द्रोणानठे निर्वृते
कणौशीविषमोगिनि प्ररामिते शस्येऽपि याति दिवम्‌ ।
मीमेन प्रियसाहसेन रभसादल्पावशेषे जये
सर्व जीवितसंडयं वयममी वाचा समारोपिताः ॥'
इत्यत्र “सल्पावरोषे जये" इत्यादिमिर्विजयप्रत्यथिसमस्तभीष्मादिमहारथवधा-
दवधारितेकान्तविजयावमदोनादवमदशेनं दरितमित्यवमरसंधिः ।
तस्याङ्गसग्रहमाह--
तत्रापवादसंफेो विद्रवद्रवशक्तयः ।
द्युतिः परसङ्गश्छलनं व्यवसायो विरोधनम्‌ ॥ ४४ ॥
प्ररोचना विचटनमादानं च योदश ।
यथोदरं लक्षणमाह-- `
दोषभख्यापवादः स्यात्‌
१, “सोऽवमरे इति स्मरतः” इति पाठः.
द° ३
२१ दशरूपके
यथा रत्रावल्याम्‌--सुसङ्गता--साखु तवस्िणी भद्िणीए उज-
इणि णीअदित्ति पवाद करिअ उवत्थिदे ,अद्धरत्ते ण जाणीअदिं कदिषि
णीदेतति । विदूषकः--(सेदरेणम्‌ ।) अंदिणिष्विणं क्खु कदं देवीए ।' पुनः ।
“मोः वस्य, मा खु अण्णधा संभावेहि । सा खु देवीए उल्नह्णीं
पेसिदा । अदो अप्िअं त्ति कदिदम्‌ । राजा-अहो निरनुरोधा मयि
देवी । इत्यनेन वासवदत्तादोषप्रख्यापनादपवादः ।
यथा च वेणीसंहारे--धुधिष्ठिरः- पाञ्चालक, कचचिदासादिता तस्य
दुरात्मनः कौरवापसदस्य पदवी । पाश्ाखकः--न केवलं पदवी । स
एव दुरात्मा देवीकेशपारास्पदोपातकम्रधानहेतुरुपरुन्धः ।' इति दुर्योधनस्य
दोषप्रख्यापनादृपवाद्‌ इति ।
अथ संफेटः--
संफेटो रोषभाषणम्‌ ।
यथा वेणीप्हारे--“मोः कौरवराज, कतं बन्धुनाशदश्चनमन्युना । भव
विषादं कृथाः । पयीप्ताः पाण्डवाः समरायाहमसहाय इति ।
पञ्चानां मन्यसेऽस्माकं यं सुयोधं सुयोधन ।
द॑ंरितस्यात्तशच्स्य तेन तेऽस्तु रणोत्सवः ॥
इत्थं श्रुत्वासूयात्मिकां निक्लिप्य कुमारयोईषटिमुक्तवान्धातैराध्‌ः--
कणैटुःशासनवधात्तुल्यावेव युवां मम ।
अप्रियोऽपि प्रियो योद्धं त्वमेवं प्रियसराहसः ॥
इत्युत्थाय च परस्परक्रोधाधिक्षेपपरुषवाकल्हप्रस्तावितधोरसङ्गामो-" इत्य-
नेन भीमदुर्योधनयोरन्योन्यरोषसंमाषणाद्विजयवीजान्वयेन संफेट इति ।
अथ कद्रवः-
विद्रवो वधबन्धादिर्‌
१, सा खलु तपख्िनी भट्िन्योजयिनीं नीयत इति प्रवादं कृत्वोपस्थितेऽधरात्रै न
ज्ञायते कुत्रापि नीतेति ।' इति च्छाया. २. 'अतिनिर्ध॑णं खल्‌ कृतं देव्या ।' इति च्छाया
३. भो वयस्य, मा खल्वन्यथा संभावय । सा खल देव्योजयिन्यां तरेषिता । अतोऽभ्रि-
यमिति कथितम्‌ ।* इति च्छाया |
प्रथमः प्रकाशः} २७

यथा छकितरामे-
धयेनावृत्य मुखानि साम पठतामत्यन्तमायासितं
बाल्ये यन हताक्षसूज्रवल्यप्रत्यपणेः ऋीडितम्‌ ।
युष्माकं हृदयं स एष विरिखेरापूरितांसस्थो
मूच्छघोरतमःप्रवेशाविवश्लो बद्धा ख्वो नीयते ॥'
यथा च रन्नावल्याम्‌--
'हदम्याणां हेमश्रङ्गश्रियमिव शिखरैरचिषामादधानः
सान्दरोदयानदुमाग्रग्टपनपिद्ुनितात्यन्ततीव्राभितापः ।
कुवन्कीडामहीधं सनल्जधरद्यामटं धूमपातै-
रेष छोषातैयोषिजन इह सहसेवोत्थितोऽन्तःपुरेऽथिः ॥'
इत्यादि । पनः । वासवदत्ता--अजउनत्त, ण क्खु अहं अत्तणो कार-
णादो मणामि । एसा मए णिणिणहिअआए संदा सागरिआ विवज्ञदि ।'
इत्यनेन सागरिकावधवबन्धास्िभिविद्रव इति ।
अथ द्रवः-
द्रवो गुरूतिरस्कृतिः ॥ ४५ ॥
यथोत्तरचरिते-
वृद्धास्ते न विचारणीयचरितासिष्ठन्तु हंवतेते
युन्दखीदमनेऽप्यखण्डयशसो रोके महान्तो हि ते ।
यानि चीण्यकुतोमुखान्यपि पदान्यासन्खरायोधने
यद्वा कोरालमिन्द्रसून॒दमने तत्राप्यभिज्ञो जनः ॥'
इत्यनेन ख्वो रामस्य गुरोसिरस्कारं कृतवानिति द्रवः ।
यथा च वेणीसंहारे युधिष्ठिरः
ज्ञातिप्रीतिर्मैनपि न करता क्षत्रियाणां न धर्मौ
रूटं सख्यं तदपि गणितं नाजुनस्याजैनेन ।
तुल्यः कामं भवतु भवतः शिष्ययोः स्रेहवबन्ध
कोऽयं पन्था यदसि विगुणो मन्दभाग्ये मयीत्थम्‌ ॥
१. (आयंपुत्र, न खल्वहमात्मनः कारणाद्भणामि । एषा मया निधृणह्दयया संयता
गरिका विपरयते ।* इति च्छाया
२८ दशरूपके
इत्यादिना बलभद्रं गुरं युषिष्ठिरस्तिरस्कृतवानिति द्रवः ।
अथ शक्तिः-
विरोधश्चमनं शक्तिस्‌
यथा रत्नावल्याम्‌-राजा-
सम्याजैः शपथः प्रियेण वचसा चित्तानुघ्रस्याधिकं
वैलक्ष्येण परेण पादपतनेवीक्येः सखीनां मुहः ।
प्रत्यासत्तिमुपागता न हि तथा देवी रदल्या यथा _
्रक्षाल्येव तथैव वाष्पस्रलििः कोपोऽपनीतः खयम्‌ ॥'
इत्यनेन सागरिकाटामविरोधिवास्रवदत्ताकोपोपामनाच्छक्तिः ।
यथा चोत्तरचरिते लवः प्राह--
“विरोधो विश्रान्तः प्रसरति रसो निवैतिघन-
सतदोद्धत्यं क्रापि व्रनति विनयः प्रह्वयति माम्‌ ।
सटित्यस्मिन्दष्टे किंमपि परवानस्मि यदि वा
महाधैसतीथीनामिव हि महतां कोऽप्यतिरायः ॥'
अथ बुतिः- तभनोरिनन
द्रेनने दुतिः।
यथा वेणीसंहारे-- "एतच वचनमुपश्रुत्य रामानुनस्य सकरनिकुञ्चपूरि
ताश्ातिरिक्तम॒द्धान्तसट्िलिचरशतसंकुकं जसोद्रत्तनक्रयाहमारोञ्य सरःस-
लि भरवं च गनित्वा कुमारवरृकोदरेणाभिहितम्‌ ।
जन्मेन्दोरमटे कुटे ग्यपदिङस्यद्यौपि धत्से गदां
मां दुःशाप्तनकोष्णश्ोणितसुराक्ीवं रिपुं भाषसे ।
दपौन्धो मधुकरैटभद्धिषि हरावयप्युद्धतं चेष्टसे
। मत्रासाच्नपशो विहाय समरं पङ्केऽधुना रीयसे ॥
इत्यादिना. श्यक्त्वोत्थितः सरभसम्‌ इत्यनेन दुवेचनजटावल्येडनाभ्यां
दुर्योधनतजनोद्वेननकारिभ्यां पाण्डवविजयानुकूखदुर्योधनोत्थापनहेतुभ्यां
भीमस्य दयुतिरुक्ता ।
अथ प्रप्नङ्कः-

श॒रूकी
तेनं भरसङ्धग्‌
ग्रथमः प्रकाशः । ९

यथा रलावस्याम्‌--"देव, यासौ सिंहटेश्वरेण खदुहिता रत्रावी नामा-


युप्मती वासवदत्तां दग्धामुपश्रुत्य देवाय पूैप्रा्थता सती प्रतिदत्ता ' इ-
त्यनेन रत्नावल्या खाभानुकूटाभिजनप्रकारिना प्रसङ्गाद्धरुकीतनेन प्रसङ्गः ।
तथा मृच्छकरिकायाम्‌--"चाण्डालकः-
एस सागर्दत्तस् सुओ
अज्जविणअद्त्तस्स णत्त्‌ चाटुदत्तो वावादिदुं वज्ख्हाणं णीअदि । एदेण
किल गणि वस्न्तसेणा सुवण्णरोभेण वावादिद्‌ त्ति । चारुदत्तः-
मखरातपरिपूतं गोच्रस॒द्धासितं य-
त्सदसि निविडचैत्यव्रह्मघोषैः पुरस्तात्‌ ।
मम निधनदशायां वतेमानस्य पापे-
स्तदसददामनुष्येघष्यते घोषणायाम्‌ ॥
इत्यनेन चारुदत्तवधाम्युदयानुकरूलं प्रसङ्गाद्वरुकीतेनमिति प्रसङ्खः ।
अथ छट्नम्‌--
छनं चावमाननम्‌ ॥ 2६ ॥
यथा रल्ावस्याम्‌--'शाजा- अहो निरनुरोधा मयि देवी । इत्यनेन
वासवदत्तयेष्टासंपादनाद्रत्सराजस्यावमाननाच्छलनम्‌ ।
यथा च रामाभ्युदये सीतायाः परित्यागेनावमाननाच्छल्नमिति ।
अथ व्यवसरायः--
व्यवसायः खशक्तयुक्तिः
यथा रल्नावल्याम्‌--'रेन्द्रनाछिकः-
किं धरणीए मिअङ्को आओआप्ने महिहरो जे जल्णो ।
मञ्सरण्हम्मि पओसो दाविज्उ देहि आणत्तिम्‌ ॥
अहवा किं बहुणा जम्पिएण ।
१. एष सागरदत्तस्य सुत आयविनयदत्तसय नप्ता चारुदत्तो व्यापादयितुं वध्यस्थानं
नीयते । एतेन किल गणिका वसन्तसेना सुवणेलोभेन व्यापादितेति ।* इति च्छया
२. किं धरण्यां श्रगाड्ू आकाशे महीधरो जले ञ्वलनः ।
मध्यहे प्रदोषो दद्य॑तां देद्याज्ञप्िम्‌ ॥
अथवा किं बहुना जच्पितेन ।
मम प्रतिज्ञेषा भणामि हृद्येन यद्राञ्छसि द्रष्टुम्‌ ।
तत्ते दरोयामि स्फुटं युरो्मन्नप्रभावेण ।॥` इति च्छाया.
२० | दशरूपके

मज्छ पडृण्णा एसा भणामि हिअएण जं महसि दहम्‌ ।


तं ते दविमि फुडं गुरुणो मन्तप्पहावेण ॥'
इत्यनेनैन्द्रजालिको मिथ्याञ्चिसंभ्रमोत्थापनेन वत्सराजस्य हृदयस्थस्ताग-
रिकादशेनानुकूटां स्वशक्तिमाविष्क्रतवान्‌ ।
यथा च वेणीसहारे-
(नूनं तेनाद्य वीरेण प्रतिन्ञाभङ्गभीरुणा ।
वध्यते केडापाशस्ते स चास्याक्षणे क्षमः ॥"
इत्यनेन युधिष्ठिरः खदण्डराक्तिमाविष्करोति ।
अथ विरोधनम्‌--
संरब्धानां विरोधनम्‌ ।
यथा वेणीसंहारे--'राजा-रे रे मरुत्तनय, किमेवं वृद्धस्य राज्ञः
पुरतो निन्दितव्यमात्मकमे धसे । अपि च ।
कृष्टा केदोषु भाय तव तव च पशोस्तस्य राज्ञस्तयोर्वा
परत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्ूतदाप्ती ।
अस्मिन्वेरानुबन्धे तव किमपक्रतं तेता ये नरेन्द्रा
बाहोवींयातिसारद्रविणगुरुमदं मामजित्वैव दपः ॥
(भीमः कोधं नाययति ।) अजनः आर्थ, प्रसीद । किमत्र कोधेन ।
अप्रियाणि करोल्येष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रपैरस्य का व्यथा ॥
भीमः-अरे भरतकुलकल्ङ्क,
अदेव कि न विसुजेयमहं भवन्तं
दुःशासनागमनाय कटुप्रखपिन्‌ ।
विघ्ने गुरू न कुरुतो यदि मत्कराग्र-
निमिद्यमानरणितास्थिनि ते शरीरे ॥
अन्यच्च मूढ,

१, (संरम्भोक्तिः” इति पाठः.


प्रथमः प्रकारः । | २१

श्नोकं खीवन्रयनसरिकेयेत्परित्याजितोऽपि
भ्रातुर्वक्षःस्थरविद्लने यच्च साक्षीकृतोऽसि ।
आसीदेतत्तव कुनृपतेः कारणं जीवितस्य
करुद्धे युप्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥
राजा--द्रात्मन्‌ भरतकुखापसद्‌ पाण्डवपरो, नाहं भवानिव विक-
त्थनाप्रगस्मः । कि तु|
्रक्ष्यनि न चिरात्सुक्षं बान्धवास्त्वां रणाङ्गणे ।
मद्वदामिन्नवक्षोऽस्थिवेणिकामङ्गमीषणम्‌ ॥
इत्यादिना संरन्धयोभींमदर्योधनयोः खहाक्तयुक्तिविरोधनमिति ।
अथ प्ररोचना--
सिद्धामन्रणतो भाविदशिका स्यात्परोचना ॥ ४७ ॥
यथा वेणीसंहारे--'पाश्ाटकः--अहं च देवेन चक्रपाणिना" इत्युप-
क्रम्य (कृतं संदेहेन । |
पूयेन्तां सङ्टिन रत्रक्शा राज्याभिषेकाय ते
कृष्णात्यन्तचिरोज्ज्िते च कबरीबन्धे करोतु क्षणम्‌ ।
रामे शातकुटारभासुरकरे क्षघद्धमोच्छेदिनि
क्रोधान्धे च वृकोदरे परिपतत्याजो कुतः संदायः ॥"
इत्यादिना 'मङ्गखानि कलौमान्ञापयतिं देवो युधिष्ठिरः।' इत्यन्तेन द्रौपदीके-
शसंयमनयुधिष्ठिरराज्यामिषेकयोमीविनोरपि सिद्धत्वेन दिका प्ररोचनेति।
अथ विचनम्‌.
विकत्थना विचलनम्‌ ~
यथा वेणीपंहारे-'भीपः-
तात) अम्ब,
सकलरिपुजयाद्ा यत्र बद्धा सुतस्ते
त्रणमिव परिभूतो यस्य गर्वेण रोकः ।
रणदिरसि निहन्ता तस्य राधाुतस्य
प्रणमति पितरो वां मध्यमः पाण्डवोऽयम्‌ ॥
३२ दरारूपके
अपि च । तात, +
चूणितारोषकोरव्यः क्षीबो दुःशासनाखजना ।
भङ्ा सुयोधनस्योर्वोभीमोऽयं रिरसाञ्ति ॥
इत्यनेन विजयबीजानुगतस्वगुणाविष्करणाद्विचटनमिति ।
यथा च रल्नावल्याम्‌--योगधरायणः
देव्या सद्रचनाययथाम्युपगतः पत्यु्वियोगस्तदा
सा देवस्य कट्रसंघटनया दुःखं मया स्थापिता ।
तस्याः प्रीतिमयं करिष्यति जगत्खामित्वराभः प्रभोः
सत्यं दशेयितुं तथापि वदनं शक्रोमि नो ठ्या ॥'
इत्यनेनान्यपरेणापि योगंधरायणेन मया जगत्सखामित्वानुबन्धी कन्यालमो
वत्सराजस्य कृतः ।' इति खगुणानुकीतेनाद्विचलनमिति ।
अथादानम्‌-
आदानं कार्यसंग्रहः ।
यथा वेणीसंहारे--'भीमः- ननु मोः समन्तपञ्चकसंचारिणः,
रक्षो नाहं न भूतं रिपुरुधिरनला्ाविताङ्गः प्रकामं
निस्तीर्णोरिप्रतिज्ञाजटनिधिगहनः क्रोधनः क्षत्रियोऽस्मि ।
मो मो राजन्यवीराः समररिखिरिखादग्धरोषाः कृतं व-
च्रासेनानेन छीनेहैतक रितुरगान्तदितेरास्यते यत्‌ ॥'
इत्यनेन समस्तरिपुवधका्स्य संगरहीतत्वादादानम्‌ । |
यथा च रन्नावस्याम्‌--सागरिका-(दिशेऽबटोक्य ।) दिदि सम-
न्तादो पजङिदो भअवं हुअवहो अज करिस्सदि दक्खावस्राणम्‌ ।' इत्यनेना-
न्यपरेणापि दुःखावस्तानकायस्य सं्रहादादानम्‌ । यथा च॒ जगत्खामित्व-
लाभः प्रभोः इति दरितमेवम्‌ । इत्येतानि चयोदश्ावमशोङ्गानि । तकरैते-
षामपवादशक्तिव्यवसायप्ररोचनादानानि प्रधानानीति ।
अथ निवेहणसंधिः-- |
बीजवन्तो युखाद्यथा विप्रकीणां यथायथम्‌ ॥ ८ ॥
रेकाथ्येसुपनीयन्ते यत्र निर्वहणं हि तत्‌ ।
१, दिष्टया समन्तात्मज्वकितो भगवान्हतवहोऽय करिष्यति दुःखावसानम्‌ ।' इति
च्छाया,

काक
प्रथमः प्रकाशः । २३

यथा वेणीसंहारे कश्चुकी--(उपटय सद॑म्‌ ।) महाराज, वर्ध॑ते व-


| धसे । अय खट कुमारभीमसेनः खुयोधनक्षतजारुणीकृतसकल्रारीरो दुर्ड-
|| क्षव्यक्तिः ॥ इत्यादिना द्रौपदीकेशसेयमनादियुखपतध्यादिवीजानां निजनिज-
स्थानोपक्षिप्तानामेकाथतया योजनम्‌ ।
। यथा च रत्नावल्यां सागरिकारत्रावरीवयुभूतिवाभ्रव्यादीनामथीनां स॒-
`खसंध्यादिषु प्रकीर्णानां वत्प्राजेककार्याथेत्वम्‌ वसुभूतिः (सागरिकां
। निवेण्यपवायं ।) बाभ्रव्य, सुसदृशी राजपृञ्या ।' इत्यादिना दरितमिति
| नि्वैहणसंधिः । |
अथ तदङ्गानि-- |
संधिविबोधो ग्रथनं निर्णयः परिभाषणम्‌ ॥ ४९ ॥
प्रसादानन्दसमयाः कृतिभाषोपगहनाः ।
प्वंभावोपसंहारौ भश्षस्तिश चतुर्दश ।॥ ५० ॥
यथोदेरौ रक्षणमाह--
संधिर्वीजोपगमनं
यथा रन्नावल्याम्‌--वसुभूतिः--
बाभ्रव्य, सुसदरीयं राजपुञ्या ।बा-
।श्रव्यः-ममाप्येवमेव प्रतिभाति ।' इत्यनेन नायिकाबीजोपगमात्पंधिरिति ।
यथा च वेणीसहारे-"भीमः- मवति यज्ञवेदिसंभवे, स्मरति भवती
` यत्तन्मयोक्तम्‌ ।
चञ्चद्धुजभ्रमितचण्डगदामिघात-
संचूर्णितोरुयुगस्य सुयोधनस्य ।
स्त्यानावबद्धवनशोणितशोणपाणि-
रुत्त्यिष्यति कचांस्तव देवि भीमः ॥'
। इत्यनेन मुखोपन्षिप्तस्य बीजस्य पुनरुपगमात्संधिरिति ।
अथ विबोधः--
विबोधः का्यमागेणम्‌ ।
यथा रत्नावल्याम्‌--वस्ुभूतिः-- (निरूप्य ।) देव, कुत इयं कन्यका ।
राजा- देवी जानाति । वासवदत्ता--अजउत्त, एसा सागरादो पावि-
१. (आयेपुत्र, एषा सागरास्प्राप्तेति मगिद्लामादययौर्गधरायणेन-मम हसत निदिता ।
अत एव सागरिकेति राब्यते ।` इति चाया,
३४ दरारूपके

अत्ति भणिअ अमच्चनोगन्धराअणेण मम हत्थे णिहिदा । अदो जेव सा-


गरिअत्ति सदावीअदि । राजा--(आत्मगतम्‌ ।) यौगंधरायणेन न्यस्ता ।
कथमसौ ममानिवेय करिष्यति ।' इत्यनेन रल्नावलीलक्षणकाययान्ेषणाद्विबोधः।
यथा च वेणीपहरे--"भीमः- मुञ्चतु सुञ्चतु मामार्यः क्षणमेकम्‌ ।
युधिष्ठिरः किमपरमवरिष्टम्‌ । भीमः--सुमहदवशिष्टम्‌ । संयमयामि
तावदनेन दुःशासनश्ोणितोक्षितेन पाणिना पाञ्चाल्या दुःरासनावक्ृषटं
केशदस्तम्‌ । युधिष्ठिरः-गच्छतु भवान्‌ । अनुभवतु तपखिनी वेणीं
हारम्‌ । इत्यनेन केशसंयमनकायैस्याचेषणाद्विबोध इति ।
अथ अ्रथनम्‌--
ग्रथनं तदुपक्षेषो ।
यथा रत्रावल्याम्‌--योगंधरायणः-
देव, क्षम्यतां यदेवस्यानिवेदय
मयेतत्करृतम्‌ ॥ इत्यनेन वत्सराजस्य रल्ावलीप्रापणकार्यौपक्षेपाद्भथनम्‌ ।
यथा च वेणीसंहरे-'भीमः- पाञ्चारि, न खलु मयि जीवति सं-
हव्या दुःशासनविङिता वेणिरात्मपाणिना । तिष्ठतु तिष्ठतु । खयमेवाहं
सहरामि ।' इत्यनेन द्रौपदीकेदासंयमनकायैस्योपकषेषाद्भथनम्‌ ।
अथ निणैयः--
उनुभूताख्या तु निणेयः ॥ ५१ ॥
यथा रत्ावल्याम्‌--योगंधरायणः-(कृताजलिः ।) देव, श्रूयताम्‌ ।
इयं सिहटेश्वरदहिता सिद्धदिशेनोपदिष्टा, योऽस्याः पाणि ग्रहीष्यति स सा-
वैभोमो राजा भविष्यति । तत्प्रत्ययादस्माभिः स्वाम्यर्थ बहुशः प्रा्यमा-
नापि सिहटेश्वरेण देव्या वापवदत्तायाित्तखेदं परिहरता यदा न दत्ता,
तदा लावणिके देवी दण्धेति प्रसिद्धिस॒त्पाद्य तदन्तिकं बाभ्रव्यः प्रहितः ।'
इत्यनेन योगंषरायणः खानुभूतमर्थं ख्यापितवानिति निर्णयः ।
यथा च वेणीसेहारे--भीमः- देव देव अनातदशबो, क्रा्यापि दुर्यो-
धनहतकः । मया हि तस्य दुरात्मनः
भूमौ श्िप्ना रीर निहितमिदमयक्चन्दनाभं निजाङ्गे
टक्ष्मीरार्ये निषिक्ता चतुरुदावपलःसीमया सार्षैमुव्यी |
प्रथमः प्रकाशः । ६५

भृत्या मित्राणि योधाः कुरुकुल्मखिटं दग्धमेतद्रणाघ्नो


नामिकं यद्भवीषि क्षितिप तदधुना धातेराष्टस्य शेषम्‌ ॥
इत्यनेन खानुभूताथकथनान्निणेय इति ।
अथ परिमाषणम्‌-
परिभाषा मिथो जल्पः
यथा रत्नावल्याम्‌--रन्नावली-(आत्मगतम्‌ !) कआवराहा देवीए
ण सक्कुणोमि मुहं दंसिदुम्‌ । बवासवदत्ता--(साखम्‌ । पुनबाहू प्रसा4 ।)
हि अयि णिदुर, इदाणीं पि बन्धुसतिणेहं दंसेहि । (अपवायं ।) अज्ञत्त,
लज्लामि क्खु अहं इमिणा णिप॑सत्तणेण । ता खुं अवणेहिसेबन्धणम्‌ ।
राजा-यथाह देवी । (बन्धनमपनयति ।) वासवदत्ता--(वखभति निदि-
रय ।) अज्ञ, अमच्योगन्धरायणेण दुज्णीकददचि नेण जाणन्तेण वि
णाचक्खिदम्‌ ।' इत्यनेनान्योन्यवचनात्परिभाषणम्‌ ।
यथा च वेणीसहर-“भीमः-
कृष्टा येनासि राज्ञां सदसि नृपड्ुना
तेन दःशासनेन । इत्यादिना क्रासो भानुमती योपहस्तति पाण्डवदा-
रान्‌ ॥ इत्यन्तेन भाषणात्परिभाषणम्‌ ।
अथ प्रसादः--
रसादः पयुपासनम्‌ ।
यथा रत्रावस्याम्‌--देव, क्षम्यताम्‌ ! इत्यादि दररितम्‌ ।
यथा च वेणीसंहारे--“भीमः-क्धोपदीसपष्य ।) देवि पाञ्चाखरान-
तनये, दिश्या वधेस रिपृकुटक्षयेन ॥ इत्यनेन द्रौपद्या भीमसेनेनाराधितत्वा-
त्प्रसाद इति ।
अथानन्दः-
आनन्दो बाञ्छितावाभिः
यथा रन्नावल्याम्‌-'राजा-यथाह्‌ देवी । (रावं ग्रहति 1)"
१. @तापराधा देव्या न राक्तोमि सुखं दरयितुम्‌ ॥ इति च्छाया. २. “रि
अयि निष्ठरे, इदानीमपि बन्धुं ददोय । आयुज, जे खल्वहमनेन वृशंसतेन ।
तद्घ्वपनयास्या बन्धनम्‌ ।* इति च्छाया. ३. आये, अमालययोगंघरायणेन दुजनी-
छतास्मि येन जानतापि नाचक्षितम्‌ । इति च्छाया,
३६ दशरूपके
यथा च वेणीसंहारे--्रौपदी--भाध, विसुमरिदद्चि एदं वावारम्‌ ।
णाधस्स प्पस्रादेण पुणो सिक्खिस्सम्‌। करान्बधाति ।)* इत्याभ्यां प्रार्थतरत्राव-
टीप्रा्िकेड्चसंयमनयोवेत्सरानद्रोपदीम्यां प्राप्तत्वादानन्दः ।
अथ समयः- |
समयो दुःखनिगेमः ॥ ५२ ॥
यथा रल्नावल्याम्‌--बवासवदत्ता--(ग्लावरीमालिद्घव ॥ समस्सस सम-
स्सस बहिणिए ।' इत्यनेन भगिन्योरन्योन्यसमागमेन दुःखनिर्गमात्समयः ।
यथा च वेणीसहारे--“मगवन्‌ , कुतस्तस्य विजयादन्यद्यस्य भगवा-
न्पुराणपुरुषः स्वयमेव नारायणो मङ्गखन्याशासते ।
कतयुरुमहदादिकषोभसंभूतमूति
गुणिनुद्यनाशस्थानहेतु प्रजानाम्‌ ।
अजनममरमचिन्त्यं चिन्तयित्वापि न त्वां
मवति जगति दुःखी कि पुरन्दैव दृष्टा ॥'
इत्यनेन युधिष्ठिरदःखापगमं दद्ौयति ।
अथ कृतिः--
ृतिरेन्धाथेशञमनं ¦
यथा रन्नावल्याम्‌--'राजा-को देव्याः प्रसादं न बहु मन्यते ।
वासवदत्ता-अज्रउत्त, द्रेमे मादुउल्म्‌ । ता तधा करेषु जधा बन्धु-
अणं न सुमरेदि ।' इत्यन्योन्यवचमप्ना ख्ब्धायां रल्नावल्यां राज्ञः सुशिष्ठय
उपदामनात्करृतिरिति।
यथा च वेणीृहारे--कृष्णः--एते खट भगवन्तो व्यासवात्मीकि-
इत्यादिना 'अभिषेकमारब्धवन्तसिष्ठन्ति ।' इत्यनेन प्राक्तराज्यस्याभिषे-
कमङ्छेः स्थिरीकरणं कृतिः ।
अथ माषणम्‌--
मानाद्या्षिश्च भाषणम्‌ ।
१, नाथ, विस्प्तास्म्येतं व्यापारम्‌ । नाथस्य प्रसादेन पुनः शिष्षिष्यामि । इति
च्छाया. २. समाश्वसिहि समाश्वसिहि भगिनिके ।* इति च्छाया. ३. “आर्यपुत्र,
दृरऽस्या मावृकुटम्‌ । तत्तथा कुरुष्व यथा बन्धुजनं न स्मरति ।' इति च्छाया,
प्रथमः प्रकाशः। ७

यथा रन्नावस्याम्‌--'राजा--अतःपरमपि प्रियमस्ति ।


यातो विक्रमवाहुरात्मपमतां प्राप्ेयसु्ींतटे
सारं सागरिका ससागरमहीप्राध्येकहतुः प्रिया । ।
देवी प्रीतिमुपागता च भगिनीडाभाजिताः कोटः
किं नास्ति त्वयि सत्यमात्यवृषभे यस्मे करोमि स्प्हाम्‌ ॥'
इत्यनेन कामार्भमानादिखामाद्धाषणमिति ।
अथ पूर्वमावोपगूहने--
का्यदष्द्धुतमाप्री पूवेभावोपगरूहने ॥ ५२ ॥
कार्थददीनं पू्ेभावः । यथा रत्रावस्याम्‌--“यौगंधरायणः--एवे
विज्ञाय भगिन्याः संप्रति करणीये देवी प्रमाणम्‌ ।वासवदत्ता--पडं जेव
करि ण भणेसि । पडिवाएहि से रअणमाटं त्ति । इत्यनेन वत्सराजाय
रलावटी दीयताम्‌ ।' इति कार्यस्य यौगमंधरायणामिप्रायानुप्रविष्टस्य वाप्तव-
` दत्तया दशैनात्पूषैभाव इति । ॑
अद्धुतप्राधिरुपगूहनम्‌ । यथा वेणीषंहारे--“नपध्ये ) महासमरानट-
` दुग्धशेषाय स्वसि भवते राजन्यटोकाय । |
करोधान्धैयैस्य मोक्चातक्षतनरपतिभिः पाण्डुपुत्रैः कृतानि ।
प्रत्यारं मक्तकेशान्यनुदिनमघुना पाथिवान्तःपुराणि ।
कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां
दिष्टया बद्धः प्रजानां विरमतु निधनं खस्ि राजन्यकेभ्यः ॥
युधिष्ठिरः देवि, एष ते मूधेनानां संहारोऽभिनन्दितो नमस्तरचा-,
रिणा सिद्धननेन ॥ इत्येतेनाद्धताथप्रा्िरपगूहनमिति । टब्धाथशमनात्कृ-
तिरपि मवति ।
अथ काव्यसहारः-
वराधिः काव्यसंहारः |
यथा--किं ते भूयः प्रियमुपकरोमि ॥ इत्यनेन काव्याथेसंदरणात्का-
व्यसंहार इति ।
- -
------------~-+*

१, स्फुटमेव किं न भणसि । प्रतिपादयास्मे रलमालमिति ।* इति च्छाया.


द्‌०४
३८ दरारूपके

अथ प्ररासिः--
प्रशस्तिः शुभशंसनम्‌ ।
यथा वेणींहारे--श्रीततरशेद्धवान्‌ , तदिदमेवमस्तु ।
अकरुपणमतिः कामं जीन्याज्जनः पुरुषायुषं
मवतु मगवद्धक्तिर्दैतं विना पुरुषोत्तमे ।
कलितभुवनो विद्रहन्धुयगेषु विशेषवि- |
त्सततयुकृती मूयाद्भूपः प्रसाधितमण्डलः ॥ |
इति गुमरंसनात्प्रशसिः । इवयेतानि चतुर्दश निवैहणाङ्गानि । एवं
चतुःषश्चज्गसमचिताः पञ्चपंधयः प्रतिपादिताः ।
षट्प्रकारं चाङ्गानां प्रयोजनमित्याह--
उक्ताङ्गानां चतुःषष्टिः षोढा चेषां मयोजनम्‌ ॥ ५४ ॥
कानि पुनस्तानि पटप्रयोननानि-
इष्टस्याथस्य रचना गोप्यगुश्चि; भकाशनम्‌ ।
रागः प्रयोगस्यार्यं इत्तान्तस्यानुपक्षयः ॥ ५८ ॥
विवक्षिताथेनिबन्धनं गोप्या्थगोपनं प्रकार्या्प्रकाशनमभिनेयरागवृ-
द्विश्चमत्कारित्वं च कान्यस्येतिचरत्तम्य विस्तर इत्यङ्गैः षटप्रयोजनानि सं-
पान्त इति । |
पुनवैस्तुविभागमाह--
्रेथा विभागः कतैव्यः सथैस्यापीह वस्तुनः ।
सुच्यमेव मतवेत्किचिद्ूश्यश्चव्यमथापरम्‌ ॥ ५६ ॥ = +
कीटक्सूच्यं कीडग्टदयश्रन्यमित्याह-- त
नीरसोऽनुचितस्तत्र संसूच्यो बस्तुविस्तरः ।“`
दश्यस्तु मधुरोदात्तरस भावनिरन्तरः ॥ ५७ ॥
सूच्यस्य प्रतिपादनम्रकारमाह --
अर्थोपक्षेपकेः सूच्य॑ पञ्चभिः प्रतिपादयेत्‌ ।
विष्कम्भचूचिकाङ्स्याङ्ावतारवेशकेः ॥ ५८ ॥
तत्र विष्कम्भ-
टत्तवतिप्यमाणानां -कथांशानां निदशकः ।
संक्षपायस्तु विष्कम्भो मध्यपाच्रप्रयोजितः ॥ ५९ ॥
प्रथमः प्रकशः । २९.

अतीतानां भाविनां च कथावयवानां ज्ञापको मध्यमेन मध्यमाभ्यां वा


|
पात्राभ्यां प्रयोजितो विष्कम्भक इति ।
स द्विविधः शुद्धः संकीणेश्रेत्याह--
एकानेकङतः शद्धः संकीर्णो नीचमध्यमेः ।
एकेन द्वाम्या वा मघ्यमपान्नाम्या रुद्धो भवति । मध्यमाधमपातरेय ।

गपत्प्रयोजितः संकीणं इति ।


अथ प्रवेशकः--
तद्रदेवाञ्दात्तोक्तया नीचपात्रपयोजितः । ६० |!
भवेश्ोऽङ्द्रयस्यांन्तः शेषाथेस्योपसूचकः
तद्वदेवेति भूतभविष्यदथेज्ञापकत्वमतिदिदयते । अनुदात्तो क्तया नीचेन
नीचैवी पात्रैः प्रयोजित इति विष्कम्भटक्षणापवादः । अङ्कद्रयस्यान्त इति
प्रथमाङ्के प्रतिषेध इति ।
अथ चूटिका-- रि
अन्तजेवनिकासंस्थेश्ूलिकाथस्य सुचना ॥ ६१॥।
नेपथ्यपात्रेणाथेमूचनं चूट्िका । यथोत्तरचरिते द्वितीयाङ्कस्यादौ--
“नेपथ्ये ।) सवागतं तपोधनायाः । (ततः प्रविशति तपोधना ।)” इति नेपथ्य
पात्रेण वासन्तिकयातेयीस॒चनाचलिका ।
यथा वा वीरचरिते चतुथङ्कस्यादौ--जेपथ्य ) मो भो वैमानिकाः,
प्वत्यन्तां प्रवत्येन्तां मङ्गलानि ।
कृशादवान्तेवासी जयति भगवान्कोरिकमुनिः
सहखां शर्वे जगति विजयि क्षत्रमधुना ।
विनेता क्षत्रारेजेगदभयदानत्रतधरः |
दारण्यो डोकानां दिनकरकुडेन्दुर्विजयते ॥
इत्यत्र नेपथ्यपततर्दैवे रामेण पस्ययुरामो जित इति सूचनाच्रूलिका ¦
अथाङ्कास्यम्‌--
अङ्कान्तपात्रर ङस्य छिनाङ्कस्याथसुचनात्‌ ।
१. "अन्ते" इति पाठः, २, (अन्तयंवनिकाः इति पाटः,
४० दशरूपके
अङ्कान्त एव पात्रमङ्कान्तपात्रम्‌ । तेन विशिष्टस्योत्तराङ्कमुखस्य सूचनं
तद्ररोनोत्तराङ्गावतारोऽङ्कस्यमिति । यथा वीरचरिते द्वितीयाङ्कन्त--
(अविद्य !) सुमव्रः-- भगवन्तौ वसिष्ठविश्चामिघ्रो भवतः सभौगवानाह-
यतः । इतरे--क भगवन्तौ । सुमनत्रः-महारानदशरथस्यान्तिके ॥
इतरे-तदनुरोधात्तत्रैव गच्छामः । इत्यङ्कपमा्तो “(ततः परविगन्लयुपविध्'
वसिष्टविश्वामित्रपर्रामाः)* इत्यत्र पूवांङ्कान्त॒ एव ॒प्रविषटेनघुमन््रपात्रेण
दातानन्दननककथार्थविच्छेद उत्तराङ्कमुखसूचनाद्ङ्कास्यमिति ।
अथाङ्कावतारः--
अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः ॥ ६२ ॥
एभिः संसुचयेत्सुच्यं दर्यमङ्कः प्रदशेयेत्‌ ।
यत्र प्रविष्टपात्रेण सूचितमेव पूवांङ्ाविच्छिन्नाथेतयैवाङ्कान्तरमापतति
प्रवेराकविष्कम्भकादिूल्यं सोऽङ्कावतारः । यथा माख्विकािमित्रे भ्रथमा-
विद्षकः- तेण हि दुवेवि देवीए पेक्खागेहं गदुअ सङ्गीदो
वअरणं करिअ तत्यमवदो दृद विसज्ेध । अधवा मुदज्गसदो जेव णं
उत्थावयिस्सदि !' इत्युपक्रमे शद ङ्शाब्दश्रवणादनन्तरं सवौण्येव पात्राणि
प्रथमाङ्कप्रक्रान्तपाचसक्रान्तिदशेनं द्वितीयाङ्कादावारभन्त इति प्रथमाङ्गा-
थौविच्छेदेनैव द्वितीयाङ्कस्यावतरणादङ्ावतार इति ।
पुनच्िधा वस्तुविभागमाह--
नाव्यधममपेक््येतत्पुनवेस्तु तिषेष्यते | ६३ ॥
केन प्रकारेण धं तदाह-
सर्वेषां नियतस्येव श्राव्यमश्राव्यमेव च । 4
तन्न |
सवेश्राव्य प्रकाश स्यादश्राव्यं खगतं मतम्‌ ॥ ६४ ॥
सवेश्राव्यं यद्वस्तु तत्प्रकाङहामित्युच्यते । यत्तु सवस्याश्राव्यं तत्सरगत-
मिति राब्दाभिधेयम्‌ ।
१. "पाराङ्कस्यः इति पाठः. २. तिन हि द्वावपि देव्याः बरक्षागेहं गत्वा संगीतको-
पक्रण कत्वा तत्रभवतो दृतं वरिसजयतम्‌ । अथवा खदङ्गशब्द एवैनयुत्थापयिष्यति ॥ `
इति च्छाया ।
प्रथमः प्रकाश्चः । £१

नियतश्राव्यमाह--
दिषान्यन्नाव्यधमाख्यं जनान्तमपवारितम्‌ ।
अन्यत्तु नियतश्चव्यं द्विरकारं जनान्तिकरापवारितभेदेन । ` .
तत्र जनानितिकमाह-
जिपताकाकरेणान्यानपवा्यान्तरया कथाम्‌ ॥ ६५ ॥
अन्योन्यामच्रणं यत्स्याज्नान्ते तज्ननान्तिकम्‌ ।
यस्य न श्राव्यं तस्यान्तर्‌ उष्वेपवागुं वक्रानाभिकचचिपताकारक्षणं करं
कृत्वान्येन सह यन्मच्यते तजनान्तिकमिति । `
अथापवारितम्‌-
रहस्यं कथ्यतेऽन्यस्य पराहर्यापवारितम्‌ ।। ६६ ॥
परावृत्त्यान्यस्य रहस्यकथनमपवारितमिति ।
नाव्यघमंध्रसङ्गादाकाशमाषितमाद--
किं तवीष्येवमिलादि विनापाचं ब्रवीति यत्‌ ।
श्ुबेवादुक्तमप्येकस्तत्स्यादाकाञ्चभाषितमर्‌ ॥ ६७ ॥
स्पष्टाः ।
अन्यान्यपि नास्यधमाणि प्रथमकसर्पादीनि कैश्चिदुदांहतानि । तेषाम-
भारतीयत्वान्नाममाटाप्रसिद्धानां केषांचिदेरमाषात्मकत्वान्नास्यधर्मत्वामावा-
क्षणं नोक्तमित्युपसंहरति-
इत्या्यरेषमिह वस्तुविभेदजातं
रामायणादि च विभाव्य बृहत्कथां च ।
आसूत्रयेत्तदनरु नेतरसावुयण्या-
चितां कथाञुचितचारुव चःपरपश्चैः ॥ ६८ ॥
वस्तुविभेदजाते वस्तुं वणेनीयं तस्य विभेदजातं नाममेदाः । रामाय-
णादि बृहत्कथां च गुणाल्यनिरमितां विभाव्य आखोच्य । तदनु एतदुत्त-
रम्‌ । नेचिति । नेता वक्ष्यमाणलक्षणः, रसाश्च तेषामानुयुण्याचित्रां चि-
चररूपां कथामाख्यायिकाम्‌ । चारूणि यानि वचांभि तेषां प्रपञ्चैषिस्तरेरा-
सूत्रयेद नुम्रथयेत्‌ । तत्र बृहत्कथामूं मुद्राराक्षसम्‌-
४२ द्शारूपके
(्चाणक्यनास्ना तेनाथ शकटालगृहे रहः।
कृत्यां विधाय . सहसा सपुत्रो निहतो नृपः ॥
योगानन्दयशः शेषे पूरवनन्दसुतस्ततः ।
चन्द्रगुप्तः कृतो राजा चाणक्येन महौजसा ॥
इति वृहत्कथायां सूचितं श्रीरामायणोक्तं रामकथादि ज्ञेयम्‌ ॥
इति श्रीविष्णुसूनोधनिकस्य कतौ दशरूपावलोके
भ्रथमः प्रकाश्यः समाप्तः ।
द्वितीयः प्रकाशः। ॑ ४३
द्वितीयः प्रका्ञः ।

रूपकाणामन्योन्यं भेदसिद्धये वस्तुमेदं प्रतिपायेदानीं नायकभेदः


ग्रतिपायते-
नेता विनीतो मधुरस्त्यागी दक्षः भियंवदः ।
रक्तलोकः शुचिवांड्यी रूढवंशञः स्थिरो युवा ॥ १.॥
बुद्धधत्साहस्प्तिपज्ञाकखामानसमन्वितः ।
शुरो ढश तेजसी शास्रचक्षुच धामिकः ॥ २ ॥
नेता नायको विनयादिगुणसपन्नो भवतीति ।
तत्र विनीतः । यथा वीरचरिते-
ध्यद्भूह्यवादिभिरुपासितवन्दयपादे
विद्यातपोत्रतनिधौ तपतां वरि ।
दवात्कृतस्त्वयि मया विनयापचार-
स्तत्र प्रसीद भगवन्नयमञ्जटिस्ते ॥'
मधुरः प्रियद्दीनः । यथा तत्रैव--
राम राम नयनाभिरामतामाशयस्य सदृशीं सस॒द्रहन्‌ ।
अप्रतक्यैगुणरामणीयकः सर्वथैव हृदयगमोऽसि मे ॥
त्यागी सवैखदायकः । यथा--
त्वच कणैः रििर्मासरं जीवं जीमूतवाहनः ।
ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम्‌ ॥'
दक्षः क्िप्रकारी । यथा वीरचरिति-
^्पूजंद्रजसदखनिमितमिव प्रादुभवत्यग्रतो
रामस्य चरिपुरान्तकृदिविषदां तेजोभिरिद्धं धनुः ।
राण्डारः कटमेन यद्वदचटे वत्सेन दोर्दैण्डक-
स्तस्मिन्नाहित एव गनितगुणं कृषं च भ्रं च तत्‌ ॥'
प्रियंवदः प्रियभाषी । यथा तत्रैव--
“उत्पत्तिजमदभितः स भगवान्देवः पिनाकी गुर-
वीयं यत्त॒ न तद्विरां पथि ननु व्यक्तं हि तत्कर्मभिः ।
त्यागः सघस्रमुद्रमुद्ितमहीनिन्योजदानावधिः
सत्यब्रह्मतपोनिपेर्भगवतः कि वा न छोकोत्तरम्‌ ॥
४४ | दशरूपके

रक्तलोकः । यथा तत्रैव--


: चय्याच्राता यस्तवायं तनूज-
सेनाचेव स्वामिनत्ते प्रसादात्‌ ।
राजन्वन्तो रामभद्रेण राज्ञा
रव्धक्षेमाः पूणकामाश्वरामः ॥'
एवं शोचादिष्वप्युदाहायेम्‌ । तत्र रोच नाम मनोनैमस्यादिना कामा-
दयनमिभूतत्वम्‌ । यथा रघो--
धका त्वं ञ्युभे कस्य परिग्रहयोवा किंवा मदभ्यागमकारणं ते।
आचक्ष्व मत्वा वरिनां रघूणां मनः परखीविमुखप्रवरृत्ति ॥'
वाञ््ी । यथा हनुमन्नाटके--
"बाहों न विदितं न च कार्मुकस्य
त्ेयम्बकस्य तनिमा तत एष दोषः ।
तच्चापरं परद्युराम मम क्षमस्व |
डिम्भस्य दुविखसितानि मृदं गुखूणाम्‌ ॥'
रूढवंश्ो यथा--
ये चत्वारो दिनकरकुटक्षचसतानमह्धी-
मालाम्डानस्तवकमधुपा जज्ञिरे राजपुत्राः ।
रामस्तेषामचरमभवस्ताडकाकाखराति-
प्त्यूषोऽयं सुचरितकथाकन्दटीमूढकन्दः ॥'
स्थिरो वाञ्जनःक्रियामिरचञ्चछः । यथा वीरचस्ति-
प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात्‌ ।
न त्वेव दूषयिष्यामि राखग्रहमहात्रतम्‌ ॥
यथा वा भतेहरिशतके-
प्रारभ्यते न खु विघ्नभयेन नीचै
प्रारभ्य विद्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमाना
प्रारञ्धसुत्तमगुणास्त्वमिवोद्रहन्ति ॥
_ युवाप्रसिद्धः । ुद्धिज्ञानम्‌ । गृहीतविशेषकरी तु प्रज्ञा । यथा माङ-
विका्िमित्रे--
द्वितीयः प्रकारः । ४९

'्यद्यतप्रयोगविषये भाविकमुपदिरयते मया तसे ।


तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाडा ॥'
स्पष्टमन्यत्‌ ।
नेत॒विोषानाह--
भेदेश्वतुर्था ललितश्ान्तोदात्तोदधतेरयम्‌ ।
यथोदरं छक्षणमाह--
निधिन्तो धीरल्डितः कखासक्तः सुखी ग्रदुः ॥ ३॥।
सचिवादिविहितयोगक्षेमत्वाचिन्तारहितः । अत एव गीतादिकटाविष्टो
भोगग्रवणश्च श्रुङ्धारग्रधानत्वाच्च सुकुमारसत्वाचारो खद्रिति टितः,
यथा रलावल्याम्‌--
राज्यं निर्जितश्च योग्यप्रचिवे न्यस्तः समस्तो भर
सम्यक्पारनङालिताः प्रमिताहोषोपस्गोः प्रजाः ।
प्र्योतस्य युता वस्नन्तस्रमयस्त्वे चेति नाम्ना धृति
कामः काममुपेत्वयं मम पुनमन्ये महानुत्सवः ॥'
अथ शान्त
सामान्ययणयुक्तस्तु धीरकान्तो द्विजादिकः ।
विनयादिनेत्रसामान्यगुणयोगी धीरशान्तो द्विजारिक इतिं विप्रबणिक्स-
चिवादीनां प्रकरणनेतृणामुपटक्षणम्‌ । विवक्षितं चेतत्‌ । तेन नेशिन्त्यादि-
गुणसभवेऽपि विप्रादीनां शान्ततैव न खटित्यम्‌ । यथा मारतीमाधव-खच्छ-
करिकादो माघधव-चारुदत्तादिः ।
तत उदयगिरेसिवेक एव
स्फुरितगुणद्यतिख॒न्दरः कलावान्‌ ।
इह जगति महोत्सवस्य हेतु-
नैयनवतामुदियाय बालचन्द्रः ॥'
इत्यादि । यथा वा--
मखडातपरिपूतं गोत्रमुद्धासितं य-
त्सदसि निजिडचैत्यब्रह्मघोषैः पुरस्तात्‌ ।
मम निधनदशायां वतमानस्य पाप-
स्तदसदशमनुष्येघुष्यते घोषणायाम्‌ ॥'
४६ दशरूपके `
अथ धीरोदात्तः--
महासच्योऽतिमम्भीरः क्षमावानविकत्थनः ॥ 2 ॥
स्थिरो निगरूढाहकारो धीरोदात्तो दृटव्रतः
महासत्वः शोकक्रोधाचयनभिभूतान्तःस्रच्ः । अविकत्थनोऽनात्मछा-
घनः । निगूढाहंकारो विनयच्छन्नाव्ेपः । दृढव्रतोऽङ्गीकृतनिवीहको धी-
रोदात्तः । यथा नागानन्दे-“जीमूतवाहनः
रिरामुखेः स्यन्दत एव रक्तमद्यापि देहे मम मांसमसि ।
त॒ति न पडयामि तवैव तावत्किं भक्षणाच्वं विरतो गरुत्मन्‌ ॥'
यथा च रामं प्रति-
(आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया ङक्षितस्तस्य स्वल्पोऽप्याकार विश्रमः ॥'
यच केषांचित्स्थेयीदीनां सामान्यगुणानामपि विरोषलक्षणे कचित्संकीतैनं
तत्तेषां तच्राधिक्यप्रतिपादना्थम्‌ । ननु च कथं जीमूतवाहनादिनीगानः
न्दादावुदात्त इत्युच्यते । ओदाच्ये हि नाम सर्वोत्कर्षेण वृत्तिः । तच्च
विजिगीषुत्व एवोपपद्यते । जीमूतवाहनस्तु निञजिगीषुतयैव कविना प्रति-
पादितः । यथा--
(तिष्ठनभाति पितुः परो भुवि यथा सिहापने कि तथा
यत्संवाहयतः सुखं हि चरणो तातस्य कि राज्यतः ।
कि मुक्ते युवन्रये धृतिरसो भुक्तोज्छिते या गुरो-
रायाः खट राज्यमुड्डितगुरोस्तत्रासि कशिद्रुणः ॥'
इत्यनेन ।
"पि्ोर्विधातुं शुश्रूषां तयक्लैश्वर्यं कमागतम्‌ ।
वनं याम्यहमप्येष यथा जीमूतवाहनः ॥
इत्यनेन च । अतोऽस्या्यन्तशामप्रधानत्वात्परमकार्णिकलत्वाच्च २
च्छान्तता 1 अन्यच्चात्रायुक्तं यत्तथाभूतं राज्यसुखादौ निरभिलाषं नायकं
मुपादायान्तरा तथाभूतमल्यवत्यनुरागोपवणेनम्‌, यच्चोक्तं सामान्यगुणयो
द्विजादिधीरशान्त इति, तदपि पारिभाषिकल्वादवास्तवमित्यभेदकम्‌ । अतं
वस्तुस्थित्या बुद्ध-युधिष्ठिर-जीमूतवाहनादिव्यवहाराः शान्ततामाविभावयन्ति।
द्वितीयः प्रकाद्यः । ७

अब्रोच्यते--यत्तावदुक्तं सरवेत्किर्षेण वृत्तिरोदात्त्यमिति, न तज्नीमू्‌तवाह-


नादौ परिहीयते । न द्येकरूपैव विजिगीषुता । यः केनापि शोयत्यागदया-
दिनान्यानतिरोते स विजिगीषुः, न यः परापकारेणाथग्रहादिप्रवृत्तः। तथात्वे च
मागेदूषकादेरपि धीरोदात्तत्वप्रसक्तिः । रामादेरपि जगत्पाटनीयमिति
निग्रहे प्रवृत्तस्य नान्तरीयकत्वेन मूम्यादिलमः । जीमूतवाहनादिस्तु प्रणिर-
पि परार्थसंपादनाद्विश्चमप्यतिशेत इत्युदात्ततमः। यथोक्तम्‌--तिष्ठनभाति-
इत्यादिना विषयदुखपराञ्चुखतेति, तत्सत्यम्‌ । कापेण्यहेतुषु खयुखतृष्णाखु
निरभिखाषा एव जिगीषवः । यदुक्तम्‌--
'सखयुखनिरमिखाषः खिद्यसे खोकहेतो
प्रतिदिनमथवा ते वृत्तिरेवंविधेैव ।
अनुभवति हि मूधा पादपस्तीत्रमुष्णं
रमयति परितापे छाययोपाश्रितानाम्‌ ॥
इत्यादिना मल्यवत्यनुरागोपवणन त्वशान्तरसाश्रयं शान्तनायकतां प्रत्युत
निषेधति । शान्तत्वं चानहंकृतत्वं तच्च विप्रादरोपिव्यप्राक्षभिति वस्तुस्थित्या
विप्रदेः रान्तता न स्वपरिभाषामत्रेण । बुद्धजीमूतवाहनयोस्तु कारुणिक-
त्वाविरेषेऽपि सकामनिष्कामकरुणत्वादिधमेत्वाद्धेदः । अतो जीमूतवाहना-
इधीरोदात्तत्वमिति ।
अथ धीरोद्धतः--
दपमात्सयभूयिषरो मायाछ््मपरायणः ॥ ५ ॥
धीरोद्धतस्वदंकारी चलश्चण्डो विकत्थनः
दपः शोयोदिमदः । मात्सयेमपहनता । मच्रवटेनाविद्यमानवस्तुप्रकाशनं
माया । छद वच्चनामात्रम्‌ । चरोऽनवस्थितश्चण्डो रोद्रः खगुणरासी विक-
त्थनो धीरोद्धतो मवति । यथा जामद्यः--केखमोद्धारसारचिभुवनवि-
जय- इत्यादि । यथा च रावणः-"ररोक्येश्वयरक्ष्मीहठहरणसह बा-
| हवो रावणस्य ॥
धीरर्लितादिशब्दाश्च यथोक्तगुणसमारोपितावस्थामिधायिनो वत्सवृषभ-
| मंहोक्षादिवन्न जात्या कथिद्वस्थितरूपो ख्डितादिरसि । तदा हि महाक-
| विप्रबन्धेषु विरुद्धनिकरूपाभिधानमसरंगतमेव स्यात्‌, जातेरनपायित्वात्‌ ।
|| तथा च मवभूतिनेक एव जामदथ्यः--
४८ द्ारूपके
(्राह्मणातिक्रमत्यागो मवतामेव भूतये ।
जामदश्यश्च वो मित्रमन्यथा दुर्मनायते ॥
इत्यादिना रावणं प्रति धीरोदात्तत्वेन कैटासोद्धारसार-- इत्यादिभिश्च रामा-
दीन्प्रति प्रथमं धीरोद्धतत्वेन पुनः प्पुण्या ब्राह्मणजातिः इत्यादिभिश्च
धीरशान्तत्वेनोपवणितः । न चावस्थान्तराभिधानमनुचितमङ्भूतनायकानां
नायकान्तरापेक्षया महासत्वदेरम्यवस्थितत्वादङ्किनस्तु रामादेरेकग्रबन्धोपा-
तान्प्रतयेकरूपत्वादारम्भोपात्तावस्थातोऽवस्थान्तरोपादानमन्यास्यम्‌ भत
यथो
दात्तत्वाभिमतस्य रामस्य छद्मना वाहिवधादमहासत्वतया खावस्था ¦
इति । वक्ष्यमाणानां च दक्षिणाद्यवस्थानां पूवा प्रत्यन्ययाहत इति निलयमा-
यक्षत्वेनाविभौवादुपात्तावस्थातोऽवस्थान्तराभिधानमङ्गङ्गिनोरप्यविरुद्धम्‌ ।
अथ श्रृङ्कारने्रवस्थाः-- ।
स दक्षिणः शो धृष्टः पूर्वौ प्रयन्यया हतः ॥ ६ ॥
नायकप्रकरणात्पू्वा नायिकां प्रयन्ययापूवेनायिकयापहेतचित्तख्यवस्थो
क्यमाणभेदेन स चतुरवस्थः । तदेवं पूर्वोक्तानां चतुणा प्रसेकं चतुरस्थ-
त्वेन षोडदाधा नायकः ।
तत्र--
दक्षिणोऽस्यां सहृदयः
योऽस्यां ज्येष्ठायां हृदयेन सह व्यवहरति स दक्षिणः ।यथा ।
श्रसीदत्याटोके किमपि किमपि प्रमगुरवो
रतिक्रीडाः कोऽपि प्रतिदिनमपूर्वाऽस्य विनयः ।
सविश्रम्भः कथित्कथयति च किचित्परिजनो
न चाहं प्रत्येमि प्रियप्तसि किमप्यस्य विक्रतिम्‌ ॥
यथा वा--
(उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः । |
उपचारविभिर्मेनखिनीनां ननु पूरवीम्यधिकोऽपि भावशून्यः ॥' ॥

अथ शठः--

गूढविभियङ्कच्छटठः । ।
द्वितीयः प्रकाशः । ४९

दक्षिणस्यापि नायिकान्तरापहतचित्ततया विगप्रियकारित्वाविशेषेऽपि स-


दयत्वेन कट द्विरोषः । यथा--
(्राटोऽन्यस्याः काच्चीमणिरणितमाकण्यं सहसा
यद्‌ाश्छिष्यन्नेव प्ररिथिटभुजम्रन्थिरमभवः ।
तदेतत्काचक्षे घतमधुमयत्वह्हुवचो-
विषिणाघूणेन्ती किमपि न सखी मे गणयति ॥॥
अथ धृष्टः
व्यक्ताङ्वेकृतो धृष्टो
यथामर्दातके--
'छाक्षाठक्ष्म छछाटपदट्रममितः केयूरमुद्रा गले
वक्रे कजलकाडिमा नयनयोसताम्बूढरागोऽपरः ।
दष्टा कोपविधायिमण्डनमिदं प्रातश्चिरं प्रेयसो
लीष्टातामरसोद्रे खगद्शः श्वाप्राः समाप्ति गताः ॥'
मेदान्तरमाह-
ऽनुङ्टस्त्वेकनायिकः ॥ ७ ॥
यथा--
“अद्ितं सुखदःखयोर नुगतं सवांखवस्थासु य-
द्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कटेनावरणात्ययात्परिणते यत्खञहसारे स्थितं
भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्राप्यते ॥'
किंमवस्थः पुनरेषां वत्सराजादिनोटिकानायकः स्यादित्युच्यते । पूवेम-
चुपनातनायिकान्तरानुरागोऽनुकूटः । परतस्तु दक्षिणः । ननु च गूढविग्रि-
यकारित्वाद्रयक्ततरविप्रियत्वाच् राल्यधार्शऽपि कस्मान्न मवतः । न तथा-
विधविप्रियत्वेऽपि वत्सराजादेराग्रबन्धसमापर्जयषठां नायिकां प्रति सद्ृ्दयत्वा-
दक्षिणतेव । न चोमयोर्ज्यष्ठाकनिष्ठयोनायकस्य खेहेन न॒ भवितन्यमिति
वाच्यमविरोधात्‌ । महाकविप्रबन्धेषु च--
लाता तिष्ठति कुन्तडेश्वरसुता वारोऽङ्रानसखसु-
चूते रात्निसियि जिता कमलया देवी प्रसाद्याद्य च ।
4.०१
९० द्दारूपके
इत्यन्तःपुरयुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्तिमूढमनपता द्वाः स्थितं नाडिकाः ॥
इत्यादावपक्षपातेन सवेनायिकायु प्रतिपत््युपनिबन्धनात्‌ ।
तथा च भरतः-
मधुरस्त्यागी रागं न याति मदनस्य नापि वशमेति ।
अवमानितश्च नायो विरज्यते सर तु मवेज्येष्ठः ॥'
इत्यन्न न रागं याति न मदनस्य वहमेतीत्यनेनासराधारण खेदं
निषिद्धो दक्षिणस्येति । अतो वत्सराजादेराप्रबन्धसमाप्ति स्थितं
मिति । षोडशानामपि प्रयेकं ज्येष्ठमध्यमाधमत्वेनाष्टाचत्वारिशन्नायकमेद
भवनि ।
सहायानाह-
पताकानायकस्त्वन्यः पीठमर्द विचक्षणः
तस्येवाजुचरो भक्तः किंचिदूनश्च तह्भुणेः ॥ ८ ॥
प्रागुक्तप्रासङ्गिकेतिवृत्तविरेषः पताका तन्नायकः पीठमदेः प्रधानेति
नायकस्य सहायः । यथा मार्तीमाधवे मकरन्दः, रामायणे सुग्रीव
सहायान्तरमाह-
एकविद्यो विटश्चान्यो हास्यङ्च विद्‌षकः
गीतादिविच्यानां नायकोपयोगिनीनामेकस्या विद्याया वेदिता विटः `
हास्यकारी विदूषकः । अस्य विङ्रृताकारवेषादित्वं हास्यकारित्वेनेव कम्यते
यथा दोखरको नागानन्दे विटः । विदूषकः प्रसिद्ध एव ।
अथ प्रतिनायकः-
ल्न्धो धीरोद्धतः स्तब्धः पापड्कद्रयसनी रिपुः ॥ ९ ॥
तस्य नायकस्येत्थंभूतः प्रतिपक्षनायको भवति ।`यथा रामयुधिष्ठिरयं
रावणदर्योधनोौ ।
थ सरा्तिका नायकगुणाः-
रोभा विखासो माधुर्ये गाम्भीर्यं स्थेयतेनसी ।
कखितादायेभिलयष्टां सच्जाः परुषा गणाः ॥ १०॥
तत्र-
नीचे धरणाधिके स्पधां शोभायां सो्दक्षते ।
~
१. धये इति पाठः. २. साचिकाः' इति पाठः.
द्वितीयः प्रकाराः । ९१
नीचे घृणा । यथा वीरचरिते-- `
(उत्ताङताडकोत्पातदशेनेऽप्यप्रकम्पितः ।
नियुक्तस्तत्प्रमाथाय चखेणेन विचिकित्सति ॥'
गुणाधिकैः सधां यथा--
“एतां पश्य पुरःस्थलीमिह किट कीडाकिरातो हर
कोदण्डेन किरीटिना सरभसं चूडन्तरं ताडितः ।
इत्याकण्ये कथाद्धुतं हिमनिधावद्रौ सुभद्रापत्‌-
मन्दं मन्दमकारि येन निजयोदेरदण्डयोमण्डलम्‌ ॥'
दोयैदोभा 1 यथा ममैव--
“अन्तरैः खेरपि संयताग्रचरणो मूच्छीविरामक्चणे
सखाधीनव्रणिताङ्गराखनिचितो रोमोद्रमं वमेयन्‌ ।
भभ्मानुद्रखयनिजान्परभटान्सतजयनिष्ठुर
धन्यो धाम जयभियः पृधुरणस्तम्मे पताकायते ॥'
दक्चद्ोभा । यथा वीरचरिते- `
“्पूर्द्रजसहसखनिमितमिव प्रादुभवत्यग्रतो
रामस्य तरिपुरान्तक्रदिविषदां तेजोभिरिद्धं धन
शुण्डारः कलमेन यद्रदचले वत्सेन दोदृण्डक-
स्तस्मिन्नाहित एव गनितगुणं कृष्ट च म्न च तत्‌ ॥'
अथ विखासः-
गति; सधेया दृष्टि विखासे सस्मितं वचः ।॥ ११ |)
यथा--
'्ृष्टिस्तरणीकृतजगत्रयसत्वसारा
धीरोद्धता नमयतीव गतिषेरितरीम्‌ ।
कोमारकेऽपि गिखिवट्रुतां दधानो |
वीरो रसः किंमयमेत्युत दपे एव ॥'
अथ माधु्येम्‌-
ष्णो विकारो माधुर्यं संक्षोमे सुमहत्यपि ।
महत्यपि विकारहेतौ मधुरो विकारो माधुयेम्‌ । यथा---
(कपो जानक्याः करिकल्मदन्तदयुतिमुषि
स्मरम्मेरं गण्डोदरुमरपुलकं वक्रकमलम्‌ ।
९२ दशरूपके
मुहुः परयज्श्ुण्वन्रजनिचरसेनाकङकडं
जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥'
अथ गाम्भीयम्‌-- ++
गाम्भीर्यं यत्मभावेन विकारो नोपलक्ष्यते ॥ १२ ॥
मरटुविकारोपटम्भाद्रिकारानुपरन्धिरन्येति माधुरयीदन्यद्वाम्भीयैम्‌
यथा--
"आहूतस्याभिषेकाय विसष्टस्य वनाय च । ¦
न मया रक्षितस्तस्य सखस्पोऽप्याकारवि्रमः ॥'
अथ स्थेर्यम्‌--
व्यवसायाद चलनं स्थेय विघ्रङ्खादपि ।
यथा वीरचरिति-
प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात्‌ ।
_ न त्वेव दृषायष्यामि राखग्रहमहात्रतम्‌ ॥॥
अथ तेनः--
अधिक्षेपा्सहनं तेजः प्राणात्ययेष्वपि ॥ १३ ॥
यथा--
श्त नूतनकूष्माण्डफानां के भवन्त्यमी ।
अङ्कीदरोनाद्ेन न जीवन्ति मनखिनः ॥'
अथ छटलितम्‌--
ङ्खाराकारवचेष्टावं सहजं रखितं गदु ।
स्वाभाविकः श्रृङ्गारो मदः] तथाविधा श्रङ्गारचेष्टा च छडितम्‌ । य
ममेव--
लावण्यमन्मथविलासविजम्मितेन
स्वाभाविकेन युकुमारमनोहरेण ।
किवा ममेव सखि योऽपि ममोपदेष्टा
तस्येव कि न विषमं विदधीत तापम्‌ ॥
अथोदार्यम्‌-
प्रियोक्तयाजीविताहानमोदार्यं सदुपग्रहः ॥ १४ ॥
द्वितीयः प्रकाशः । ९३
प्रियवचनेन सहाजीवितावघेदीनमोदार्यं सतायुपग्रहश्च। यथा नागानन्दे--
शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमसि ।
तृपति न पदयामि तवैव तावत्कि भक्षणात्वे विरतो गरुत्मन्‌ ॥'
सदपग्रहो यथा-
एते वयममी दाराः कन्येयं कुङनीवितम्‌ ।
्रूत येनात्र वः कायंमनास्था बाह्यवस्तुषु ॥'
अथ नायिका--
स्वान्या साधारणस्रीति तद्णा नायिका तरिधा ।
तद्धणेति यथोक्तसंभवे नायकमामान्यगुणयोगिनी नायिकेति । खी
यरी साधारणच्नीत्यनेन विभागेन तरिधा ।
तत्र सखीयाया विभागगभ सामान्यलक्षणमाह--
युगधा मध्या प्रगल्भेति खीया शीराजंवादिथुक्‌ ॥ १५ ॥
रीरं सुद्त्तम्‌ । पतित्रताकुट्खि ख्ल्लावती पुरुषोपचारनिपृणा खीया
नायिका ।
तत्र शीख्वती यथा--
“कुलबालिआए पेच्छह जोव्वणलाअण्णविल्भमविलासा ।
पवसन्ति व्व पवसिए एन्ति व्व पिये घरं एत्ते ॥'
आजेवादियोगिनी यथा--
८हंसिअमविआरमुद्धं भमिअं विरहिअविलसयुच्छाअम्‌ ।
भणिअ सहावस्ररटं धण्णाण घरे कङत्ताणम्‌ ॥'
टज्ञावती यथा |
“ङज्नापजनत्तपसाहणाईं परतित्तिणिप्पिवासाईं ।
अविणअदुम्मेहाहं धण्णाण घरे कटत्ताईं ॥'
१. स्वापिः इति पाठः.
२. (कुटबालिकायाः प्रक्षध्वं मोवनठावण्यविश्नसविलासाः ।
प्रवसन्तीव प्रवसिते आगच्छन्तीव प्रिय गरहमागते । इति च्छाया,
५५ "हसितमविचारसुग्धं भ्रमितं विरहितविलाससुच्छायम्‌ ।
भणितं खभावसरलटं धन्यानां गृहे कलत्राणाम्‌ ॥* इति च्छाया.
४. (लनापयौप्तप्रसाधनानि परतृप्तिनिष्िपासानि ।
अविनयदुर्मधांसि धन्यानां गृहे कलचाणि ॥` इति च्छाया
९४ ` दारूपके

सा चैेव॑विधा खीया युग्धा-मध्या-प्रगस्मामेदात्रिविधा ।


तत्र-
ग्धा नववयःकामा रतो वामा मृदुः कुषि ।
प्रथमावतीणतारुण्यमन्मथा रमणे वामश्ीखा खखोपायप्रसादना मुग्ध- |
नायिका ।
तत्र वयोमुग्धा यथा--
'विस्तारी स्तनमार एष गमितो न सखोचितामुन्नति
रेखोद्धासिक्रतं वडित्रयमिदं न स्पष्टनिम्नोन्नतम्‌ ।
मध्येऽस्या ऋजुरायताधैकपिशिा रोमावटी निर्मिता
रम्यं योवनेरावम्यतिकरोन्मिश्चं वयो वतैते ॥
यथा च ममैव--
“उच्छरपन्मण्डलप्रान्तरेखमाबद्धकुक्लम्‌ ।
अपयाप्तमुरोब्द्धेः हौ
सत्यस्याः स्तनद्वयम्‌ ॥'
कामसुग्धा यथा-- `
"दृष्टिः साख्सतां बिभति न शिद्यकीडाञ बद्धादरा
श्रोत्रे प्रेषयति प्रवा्तितप्तीसंभोगवातासखपि ।
पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राम्यथा
बाडा नूतनयोवनव्यतिकरावष्टभ्यमानां शनेः ॥'
रतवामा यथा-
“व्याहता प्रतिवचो न संदधे गन्तुमेच्छरदवर्म्वितांड्यका ।
सेवते स्म रायनं पराञ्छखी सा तथापि रतये पिनाकिनः ॥'
सदुः कोपे यथा-- |
'प्रथमजनिते बाला मन्यो विकारमजानती
कितवचरिते नासञ्याङ्के विनम्रभुजैव सा ।
चिवुकमलिकं चोन्नम्योचरैरकरतरिमविभ्रमा
नयनसटिलस्यन्दिन्योष्ठे रुदन्त्यपि चुम्बिता ॥'
एवमन्येऽपि छल्नासंवरृताजरागनिबन्धना मुग्धा व्यवहारा निबन्धनीया: ।
यथा--
“न मध्येसंस्कारं ऊुख॒म॒मपि नाडा विषहते
न निःश्वासैः सुभ्रूजनयति तरङ्गव्यतिकरम्‌ ।
द्वितीयः प्रकाराः । ५९
नवोढा पद्यन्ती टिखितमिव भर्तुः प्रतिमुखं
प्ररोहद्रोमाञ्चा न पिबति न पात्रं चर्यति ॥'
अथ ">: अ
मरध्यो्यद्यावनानङ्गा मोहान्तसुरतक्षमा ॥ १६ ॥
'सप्राप्ततारुण्यकामा मोहान्तरतयोग्या मध्या ।
तत्र योवनवती यथा-
आलापानभ्रूविलासो विरलयति छसतद्वाहुविक्िप्तियातं
नीवीर्रन्थि प्रथिस्ना प्रतनयति मनाङ्मध्यनिश्नो नितम्बः
उत्युप्पत्पाश्मूच्छैत्कुचरिखरमुरो नूनमन्तः स्मरेण
स्पृष्टा कोदण्डकोस्या हरिणशिशुदृशो दश्यते योवनश्रीः ॥'
कामवती यथा--
स्मरनवनदीपूरेणोढाः पुनगुरुमेतुमि-
यदपि विधतास्िषठन्यारादपूणंमनोरथा
तदपि टिखितप्रख्येरङ्गेः परस्परमुन्मुखा
नयननटिनीनारङ्ष्टं पिवन्ति रसं प्रियाः ॥
यासमोगो यथा--
ताव चिअ रइसमणए महिराण विढ्ममा विराअन्ति |
जाव ण कुवल्यदटसमच्छहाइ मउटेन्ति णअणा ॥'
एवं धीरायामधीरायां घीराधीरायामप्युदाहायम्‌ ।
अथास्या मानवृत्तिः-
धीरा सोत्ासवक्रोक्लया मध्या साश्रु कृतागसम्‌ ।
खेदयेदयितं कोपादधीरा परुषाक्षरम्‌ ॥ १७ ॥
मध्याधीरा कृतापराधं प्रियं सोत्प्राप्रवक्रोक्लया खेदयेत्‌ । यथा साधे--
न खट वयममुष्य दानयोग्याः
मिति च पाति च याप्कोरहस्त्वाम्‌ |
त्न विटपममुं ददस्व तस्ये
भवतु यतः सदशोशिराय योगः ॥'
१, (तावदेव रतिसमये महिलानां विभ्रमा विराजन्ते ।
यावन्न कुवलयदलखच्छभानि सुकुल्यन्ति नयनानि ॥` इति च्छाया.
५६ ` ` ददारूपके `
धीराधीरा साश्रु सोत्प्रा्वक्रोक्त्या खदयेत्‌ । यथामरूरातके-
"नाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।
तत्कि रोदिषि गद्वदेन वचप्ता कस्याग्रतो रुते
नन्वेतन्मम का तवासि दयिता नास्मीत्यतो रुदते ॥'
अधीरा साश्च परूषाक्षरम्‌ । यथा-
यातु यातुं किमनेन तिष्ठता सुश्च मुञ्च सखि मादरं कृथाः ।
खण्डिताधरक्ङ्कितं प्रियं शक्ुमो न नयनै्निरीक्षितुम्‌ ॥'
एवमपरेऽपि व्रीडानुपहिताः सखयमनभियोगकारिणो मध्याव्यवहारा भव-
न्ति । यथा-
शस्वेदाम्भःकणिकाञ्चितेऽपि वदने जातेऽपि रोमोद्धमे
विश्रम्भेऽपि गुरो पयोधरभरोत्कम्पेऽपि बृद्धि गते ।
दुवोरस्मरनिभरेऽपि दये नेवामियुक्तः प्रिय-
स्तन्वङ्कया हठकंशकषणघना शछछषाखते दब्धया ॥'
स्वतोऽनभियोजकत्वं हठकेशकषेणघनाश्ेषारते छन्धयेवेत्यु्ेक्षाप्रतीतेः।
अथ प्रगल्भा--
योवनान्धा स्मरोन्मत्ता प्रगरभा दयिताङ्गके ।
विखीयमानेवानन्दाद्रतारम्भेऽप्यचेतना ॥ १८ ॥
गाढयोवना । यथा ममेव--
अभ्युन्नतस्तनमुरो नयने च दीर्ध
वक्रे भ्रुवावतितरां वचनं ततोऽपि ।
मध्योऽधिकं तनुरतीवगुरुनितम्बो
मन्दा गतिः किमपि चाद्धतयोवनायाः ॥
यथा च--
(सतनतटमिदसुत्तङ्गं निश्नो मध्यः समुन्नतं जघनम्‌ ।
विषमे सगश्चावाक्ष्या वपुषि नवे क इव न स्वरूति ॥”
भावप्रगस्मा यथा--
न जाने संमुखायाते प्रियाणि वदति प्रिये ।
सवीण्यङ्गानि कि यान्ति नेचतामुत कणैताम्‌ ॥'
द्वितीयः प्रकारः । ९७

रतप्रगल्भा यथा--
“कान्ते तसपमुपागते विगद्िता नीवी खय बन्धना- .
द्रासः प्रछ्थमेखटागुणधृतं किचिनितम्बे स्थितम्‌ ।
एतावत्सखि वेद्वि केवलमहं तस्याङ्गसङ्ग पुन
कोऽसो कास्मि रतं नु कि कथमिति स्वल्पापि मे न स्खरतिः॥'
एवमन्येऽपि परित्यक्तहीयच्रणवेदग्ध्यप्रायाः प्रगल्भा व्यवहारा वेदि-
तव्याः | यथा--
(क्रचित्ताम्बूलाक्तः क्चिदगरुपङ्काङ्कमटिन
क्चिच्णोद्धारौी क्चिदपि च साटक्तकपदः ।
वी मज्ञामोगेरटकपतितेः रीणेकुसुमे
लिया सवावस्थं कथयति रतं प्रच्छदपटः ॥'
अथास्याः कोपचेष्टा--
सावरित्थाद रोदास्ते रतो धीरेतरा कुधा।
संतञ्ये तादयेन्पध्या मध्याधीरेव तं वदेत्‌ | १९ ॥
सहावहित्थनाकारसंवरणनादरेण चोपचाराधिक्येन वतते सा पावहि
त्थादरा । रतावुदासीना क्रुधा कोपेन भवति ।
सावहित्थादरा 1 यथामरदातके-
एकत्रासनसंस्थितिः परिहृता प्रत्युद्रमादूरत-
स्ताम्बूलाहरणच्छटेन रभसाश्कषोऽपि संविच्धितः ¦
आखापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥'
रताबुदासीना यथा--
आयस्ता कहं पुरेव कुरुते न खंसने वाससो
मञ्नभ्रूगतिखण्ञ्यमानमधरं धत्ते न केशग्रहे ।
अङ्कान्यषयति स्यं भवति नो वामा हठालिङ्गने
तन्व्या रिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ॥'
इतरा त्वधीरग्रगस्भा कुपिता सति संतज्यं ताडयति । यथामरुरातके--
कोपात्कोमट्टोट्वाहटतिकापारोन बद्धा ददं
नीत्वा केटिनिकेतनं दयितया सायं सखीनां पुरः ।
१, "कान्तम्‌ इति पाठ
५८ दशरूपके
भूयोऽप्येवमिति स्खलत्कलगिरा संसूच्य द्श्वष्टितं
धन्यो हन्यत एष निह्तिपरः प्रेयानरुदन्त्या हसन्‌ ॥'
धीराधीरप्रगर्मा मध्याधीरेव तंवदति सोत्प्रासवक्रोक्तया। यथा तत्रैव-- `
“कोपो यत्र भ्रुकुटिरचना निग्रह यत मौनं
यत्रान्योन्यस्मितमनुन॒यो दृष्टिपातः प्रसादः ।
तस्य प्रेम्णस्तदिद्मधुना वैशसं परय जातं
त्वं पादान्ते टुठसि न च मे मन्युमोक्षः खडायाः ॥'
पुनश्च--
दरवा जयेष्ठा कनिष्ठा चेल्ुग्धा द्वादशोदिताः।
मध्याप्रगस्मामेदानां प्रयेकं उयेष्ठाकनिष्ठात्वभेदेन द्वादश मेदा भवन्ति ।
मुग्धा त्वेकरूपैव । ज्येष्ठाकनिष्ठे । यथामरुशतके--
“टटका सनसस्थिते प्रियतमे पश्चादुपेत्यादरा-
देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः |,
शेषद्रक्रितकन्धरः सपुखकः प्रमोह्प्न्मानसा-
मन्तर्हारप्तत्कपोरफटकां धूर्तीऽपरां चुम्बति ॥
न चानयोदीक्षिण्यप्रेमम्यामेव व्यवहारः । अपि तु प्रेम्णापि । यथा
चैतत्तथोक्तं दक्षिणलक्षणावसरे । एषां च धीरमध्या-अधीरमध्या-धीराधीरम-
ध्या-धीरप्रगस्मा-जधीरमगस्भा-पीराधीरप्रगल्माभेदानां प्रयेकं ज्येष्टठाकनि-
छाभेदाद्राद्रानां वापवद्त्तारलावीवत्परबन्धनायिकानासुदाहरणानि महाक
विप्रबन्धेष्वनुसतेव्यानि ।
अथान्यख्री--
अन्यस्ची कन्यकोढा च नान्योदाङ्गिरसे कचित्‌ ॥ २० ॥
कन्याजुराममिच्छातः इर्यादङ्गिसंश्रयम्‌ ।
नायकान्तरसंबन्धिन्यन्योढा । यथा--
"ट्ट हे प्रतिवेरिनि क्षणमिहाप्यस्मिन्गृहे दास्यसि
प्रायेणासय शिद्ोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि तद्वरमितः खरोतस्तमाङकुलं
नीरन्धास्तनुमाट्खिन्तु जरटच्छेदानलग्रन्थयः ॥'
१, (अन्विच्छन्‌ इति पाठः,
द्वितीयः प्रकाशः | ५९.

इयं त्वङ्किनि प्रधाने रसे न क्चिन्निवन्धनीयेति न प्रपञ्चिता । कन्यका


तु पिच्राद्यायत्तत्वादपरिणीताप्यन्यखरीत्युच्यते । तस्यां पित्रादिभ्योऽटभ्य-
मानायां सुङमायामपि परोपरोधस्वकान्ताभयात्प्रच्छन्नं कामित्वं प्रवतेते ।
यथा मालत्यां माधवस्य सागरिकायां च वत््रानखति । तदनुरागश्च खे-
च्छया प्रधानाप्रधानरससमाश्रयो निबन्धनीयः । यथा रलावटी-नागान-
योः सागरिका-मख्यवत्यनुराग इति ।
साधारणक्ली गणिका कखापागरभ्यधोदययुक ॥ २१ ॥
तद्यवहारो विस्तरतः शाखान्तरे निदरितः । दिव्बात्रं तु-
छन्नकामसुखाथांज्ञखतत्राहंयुपण्डकान्‌ । |
रक्तेव रञ्जयेदाल्यानिःखान्मात्रा विवासयेत्‌ ॥ २२ ॥
छच्चं ये कामयन्ते ते छन्नकामाः श्रोचियवणिष्डिङ्खिप्रश्रतयः, युखार्थो-
ऽग्रयासावाप्तषनः उंखप्रयोजनो वा, अज्ञो मूखेः, खतनच्नरो निरङ्शः,
अह॑युरहंकृतः, पण्डको वातपण्डादिः, एतान्वहुवित्तान्रक्तेव रञ्जयेदथां-
अम्‌ । तत्प्रधानत्वात्तदवततेः । गृहीताथोन्कुडन्यादिना निष्कासयेत्युनः प्रति-
सेधानाय । इदं तासामोत्समिकं रूपम्‌ ।
रूपकेषु तु--
रक्तेव वप्रहसने नेषा दिव्यव्रपाश्चये ।
प्रहसनवाजिते प्रकरणादो रक्तेवेषा विधेया । यथा सृच्छकरिकायां वस-
न्तसेना चारुदत्तस्य । प्रहसने त्वरक्तापि हास्यहेतुत्वात्‌ । नाटकादौ त दि-
व्य॒नृपनायके नैव विधेया ।
अथ भदान्तराणि-
आसापमष्टाववस्थाः स्युः खाधीनपतिकादिकाः ॥ २३ ॥
स्वाधीनपतिका वासकसजा विरद्लेत्कण्ठिता खण्डिता कृटहान्तरिता वि-
प्ररुल्धा प्रोषितप्रिया अभिप्रारकिल्यष्ठो खख्रीप्रश्तीनासवस्थाः । नायिकाप्र-
भृतीनामप्यवस्थारूपत्वे सत्यवस्थान्तराभिधानं पूवासां धरमित्वप्रतिपादना-
याष्टाविति न्यूनाधिकब्यवच्छेदः । न च वाप्रकसजादेः सखाधीनपतिकादा-
| वन्तभावः । अनापसन्नप्रियत्वाद्रास्तकसजाया न खाधीनपतिकात्वम्‌ | यदि
चैष्यस्परियापिं खाधीनपतिका प्रोषितप्रियापि न प्रथग्वाच्या। न चेयता
, “रूपक्ेष्वनुरत्तव कायां प्रहसनेतरे' इति पाटः.
६० दशरूपके
व्यवधानेनासत्तिरिति नियन्तुं शक्यम्‌ । न चाविदितप्रियव्यीकायाः ख -
(न क,

ण्डितात्वं नापि प्रवृत्तरतिभोगेच्छायाः प्रोषितप्रियात्वं स्वयमगमनान्नायकं


प्रल्यप्रयोजकत्वानाभिप्तारिकात्वम्‌ । एवसुत्कण्ठिताप्यन्थेव पूर्वाम्यः
ओचिव्यपरपप्रियागमनपमयातिदृततिविधुरा न वास्रकसजा । तथा विप्रल-
ठ्धापि वाप्रकसजावदन्यैव पूवाभ्यः । उक्त्वा नायात इति प्रतारणाधि-
क्याच्च वापसकमजोत्कण्ठितयोः प्रथक्‌ । कटहान्तरिता तु यद्यपि विदित-
व्यङीका तथाप्यगृहीतप्रियानुनया पश्चात्तापप्रकारितप्रसादा प्रथगेव ख-
ण्डितायाः । तस्स्थितमेतदष्टाववस्था इति ।
तत्र--
आसन्नायत्तरमणा हृष्टा खाधीनभतेका ।
यथा--
'मा गर्वमुद्रह कपोते चकास्ि
कान्तस्वहस्तटिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनमीदशानां
वैरी न चेद्धवति वेपथुरन्तरायः ॥'
अथ वाप्कमजा--
यदा वासकसना स्वं पण्डय्येष्यति भिये ॥ २४ ॥
स्वमात्मानं वेदम च हषेण भूषयव्येप्यति प्रिये । वासकसजा यथा~~~
निजपाणिपछवतटस्वलनादभिनासिकाविवरमुत्पतितेः ।
अपरा परीक्ष्य रनकेमुय॒दे मुखवासमास्यकमटश्चसनेः ॥'
अथ विरहोत्कण्ठिता-
चिरयलव्यखीके तु विरदौत्कण्डितोन्मनाः।
यथा--
'सखि स विजितो वीणावादैः कथाप्यपरल्िया
पणितमभवत्ताभ्यां तच क्षपार्लितं श्रवम्‌ ।
कथमितरथा सेफाटीषु स्वल्त्कुयुमास्वपि
प्रसरति नभोमध्येऽपीन्दो प्रियेण विलम्ब्यते ॥
१, विरहो्कतण्ठिता मताः इति पाठः,
द्वितीयः प्रकाशः ६१
अथ खण्डिता- |
्ञातेऽन्यासङ्कविकरते खण्ितेरष्याकषायिता ॥ २५ ॥
यथा-
(नवनखपदमङ्गं गोपयस्यं॑शुकेन
स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम्‌ ।
प्रतिदिहमपरखीसङ्गहांसी विसरष-
त्नवपरिमर्गन्धः केन शक्यो वरीतुम्‌ ॥'
अथ कल्हान्तरिता-
कलहान्तरितामपौद्विधूतेऽयुशयातियुक्‌ ।
यथा--
“निःश्वासा वदनं दहन्ति हृदयं निमूटमुन्मथ्यते
निद्रा नैति न दरयते प्रियमुखं नक्तदिवं रुते ।
अङ्कं शोषमुपैति पादपतितः प्रियांस्तथोपेक्षितः
सख्यः कं गुणमाकड्य्य दयिते मानं वर्यं कारिताः ॥'
अथ विप्रखन्धा-- ।
विप्रख्ब्धोक्तसमयमप्रापरेऽतिविमानिता ॥ २६ ॥
यथा--
(उत्तिष्ठ दृतिं यामो यामो यातस्तथापि नायातः
यातः परमपि जीवेजीवितनाथो भवेत्तस्याः ॥'
अथ प्रोषितप्रिया-- ८
दृरदेशान्तरस्थे तु कायेतः भरोषितभिया ।
यथामरुरातके-
आदृष्टिप्रसराप्प्रियस्य पद्वीयुद्धीक्ष्य नि्वण्णया
विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते सयुत्सपेति ।
दत्वैकं सद्युचा गृहं प्रति पदं पान्थखियास्मिन्क्षणे
माभूदागत इत्यमन्दवङितग्रीवं पुनर्वीक्षितम्‌ ॥
अथामिसारिका-
कामातीभिसरेत्कान्तं सारयेद्राभिसारिका ॥ २७ ॥
` १, विधूते" इति पाठः.
द° €
६२ दशरूपके
यथामरुरातके--
(उरसि निहितस्तारो हारः कृता जघने घने
कटकट्वती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा
यदि किमधिकासोत्कम्पं दिशः सयुदीक्षसे ॥'
यथा च--
न च मेऽवगच्छति यथा छ्घुतां
करुणां यथा च कुरुते स मयि ।
निपुणे तथैनमुपगम्य वदे-
रभिदृति काचिदिति संदिदिशे ॥
तत्र-- |
चिन्तानिःशासखेदाश्रुवेवण्यंग्लान्यभूषणेः ।
युक्ताः षडन्त्या द्रेचाये क्रीडोञ्ञ्वट्यपरहपितेः ॥ २८ ॥
परख्ियो तु कन्यकोडे । संकेतापूर्वं विरहोत्कण्ठिते पश्चाद्विदृषकादिना
सहाभिसरन्त्यावभिसारिके ।कुतोऽपि संकेतस्थानमप्रा्ते नायके विप्रुब्धे इति
व्यवस्थितैवानयोरिति । अ्वाधीनप्रिययोरवस्थान्तरायोगात्‌ । यत्त मा्वि-
काञचिमित्रादौ योऽप्येवं धीरः सोऽपि दृष्टो देन्याः पुरतः' इति माखविकाव-
चनानन्तरम्‌-राजा- |
दाक्षिण्यं नाम बिम्बोष्ठि नायकानां कुख्तम्‌ ।
तन्मे दीर्घाक्ि ये प्राणास्ते त्वदाशानिबन्धनाः ॥'
इत्यादि, तच्च । खण्डितानुनयाभिप्रायेण। अपि तु सवथा मम देन्यधीनत्वमा- `
दाङ्कय निरारा मा भूदिति कन्याविश्रम्भणायेति । तथानुपसंजातनायक- `
समागमाया देरान्तरम्यवधानेऽप्युत्कण्ठितात्वमेवेति न प्रोषितप्रियात्वमनाय- `
त्प्रियत्वादेवेति । |
अथासां सहायिन्यः--
दूत्यो दासी सखी कारूधौतरेयी परतिवेशिका ।
लिद्धिनी शिलिपिनी खं च नेतमिज्रगुणाच्विताः ॥ २९ ॥
दासी परिचारिका । सखी खेहनिबद्धा । कारू रजकीप्रभतिः । धातरै-
द्वितीयः प्रकारः । ६३

य्युपमातृुता । प्रतिवेरिका प्रतिगृहिणी । लिङ्गिनी भिक्षक्यादिका ।


रिद्पिनी चित्रकारादिख्ली । स्यं चेति दूतीविशेषा नायकमित्राणां पी-
ठमददीनां निखष्टार्भत्वादिना गुणेन युक्ताः । तथा च मालतीमाधवे काम-
न्दकीं प्रति-
(शालेषु निष्ठा सहजश्च बोधः प्रागस्म्यमम्यस्तगुणा च वाणी ।
कालानुरोधः प्रतिभानवत््वमेते गुणाः कामदुघाः क्रियाञ्ु ॥'
तत्र सखी । यथा--
(्गरिद्युदशस्तस्यास्तापं कथं कथयामि ते
द्हनपतिता दृष्टा मूतिमेया न हि वैषवी ।
इति तु विदितं नारीरूपः स टोकदशां खुधा
तव इाठतया रिर्पोत्कर्षो विधेविघरिष्यते ॥*
यथा च--
(सचं जाणइ दटं सरिसिम्मि जणम्मि जुजए राओ ।
मरउ ण तुमं भणिस्सं मरणं पि सखाहणिजं से ॥7
खयं दूती । यथा---
“महु एहि किं णिवाटअ हरसि णिअ वाउ जइ वि मे सिचञम्‌ ।
साहेमि कस्स सुन्दर दूरे गामो अहं एका ॥'

अथ योषिदछङ्काराः--
योवने सखजाः सखीणामटंकारास्त॒ विशतिः ।
योवने सत्वोद्धता विरातिरटकाराः खीणां भवन्ति |
तत्न-
भावो हावश्च देखा च यस्तत्र शरीरजाः ।॥ ३० ॥
शोभा कान्तिश्च दीश्रिश्च माधुर्यं च प्रगरभता ।
ओदार्य पेय॑मिदेते सप्त भावा अयत्रजाः ॥ ३१ ॥
१. सव्यं जानाति द्रष्टुं सदे जने युज्यते रागः ।
त्रियतां न त्वां भणिष्यामि मरणमपि शघनीयमस्याः ॥* इति च्छाया,
२. भहूरेहि किं निवारक हरसि निजं वायो यद्यपि मे सिचयम्‌ ।
साधयामि कस सुन्दर दूरे प्रामोऽहमेका ॥* इति च्छाया.
१४ दशरूपके

तत्र भावहावहेराखरयोऽङ्गनाः । शोभा कान्तिदींधिमीधुर्य प्रागरम्यैौ-


दार्यंधेथमित्ययत्रनाः सक्च ।
लीला विखासो विच्छित्तिविभ्रमः किलकिञ्चितम्‌ ।
मोट्ायितं ङुदमितं बिव्वोको रितं तथा ॥ ३२ ॥
विहतं चेति विज्ञेया दश्च भावा; खमभावजाः ।
तानेव निदिरशति-
निविकारात्पकात्सखाद्ावस्तत्रा्यविक्रिया ॥ ३३ ॥
तत्र विकारहेतो सत्यप्यविकारकं सत्वम्‌ । यथा कुमारसंभवे--
श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां न हि जातु विच्नाः समाधिभेदप्रमवो भवन्ति ॥'
तस्मादविकाररूपात्सत्वायः प्रथमो विकारोऽन्तविपरिवती बीनस्योच्छ-
नतेव सर भावः । यथा--
"दृष्टि; साटसतां विमतिं न शिष्ुक्रीडासु बद्धादरा
श्रोत्र प्रेषयति ्रवतितस्तखीसंभोगवाताखपि ।
पुस्ामङ्कमपेतराङ्मधुना नारोहति प्राम्यथा
बाढा नूतनयोवनन्यतिकरावष्टभ्यमाना शनैः ॥
यथा वा कुमारसंभवे--
"हरस्तु किचित्परिटप्तेयेश्वन्द्रोदयारम्म इवाम्बुराशिः ।
उमामुखे विम्बफलाधरोष् व्यापारयामास विखोचनानि ॥'
यथा वा ममेव--
१तं चिअ वअणं ते चेअ खोअणे जोव्वणं पितं चेअ ।
अण्णा अणङ्खलच्छी अण्णं चिअ किंपि साहेई ॥'
अथ हावः-- ॑
देवाकसस्तु शङ्गारो हावोऽक्िभ्रूविकार्त्‌ ।
प्रतिनियताङ्गविकारकारी शङ्करः खभावविदोषो हावः। यथा ममेव--
१, (तदेव वचनं ते चेव ठोचने यौवनमपि तदेव ।
अन्यानद्गलक्ष्मीरन्यदेव किमपि साधयति ।॥* इति च्छाया.
२. “अलत्पालापः' इति पाठः.
। द्वितीयः प्रकाशः । ६५
४ “जः कि पि पेच्छमाणं मणमाणं रेजहा तह चेअ ।
। णिज्म्राअ णेहसुद्धं वअस्स मुद्ध गिअच्छेहि ॥
` अथ हेटा--
स एव हेखा सुव्यक्तद्यङ्ाररससूचिका ॥ ३४ ॥
हाव एव स्पष्टभूयोविकारत्वात्युग्यक्तश्रङ्गाररससूचको हेढा । यथा
ममेव-
तेह सत्ति से पञत्ता सव्वङ्गं विव्ममा थणुर्मेए ।
। संसहअवाटमभावा होड चिरं नह सहीणं पि ॥
जथायन्नजाः सप्त । तत्र रोमा-
रूपोपभोगतारुण्येः शोभाङ्ानां विभूषणम्‌ ।
यथा कुमारसंभवे-
"तां प्रा्युखीं तत्र निवेदय बां क्षणं व्यटम्बन्त पुरो निषण्णाः ।
भूता्थेशोभाहियमाणनेत्राः प्रसाधने संनिहितिऽपि नायः ॥
इत्यादि । यथा च शाकुन्तटे-
॥ अनाघातं पुष्पं किंसल्यमदूनं कररुहे-
£ रनाविद्धं रन्न मधु नवमनास्वादेतरसम्‌ ।
| अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने मोक्तारं कमिह समुपस्थास्यति विधिः ॥!
अथ कान्तिः-
मन्मथावापितच्छाया सेव कान्तिरिति स्मृता ॥ ३५ ॥
दोभेव रागावतारघनीकृता कान्तिः । यथा--
उन्मीढद्रदनेन्दुदीपिविसेररे समुत्सारितं
भिन्नं पीनकुचस्थलस्य च रुचा हस्तप्रमामिहतम्‌ ।
१, व्यत्किमपि बरक्षमाणां मणमानां रे यथा तथेव ।
निध्योय क्लेहसुग्धां वयस्य मुग्धां पद्य ॥° इति च्छाया.
२. (तथा ब्चरित्यस्याः प्रव्रत्ताः सवाग विभ्रमाः स्तनोद्धेदे ।
सरयितवबाठभावा भवति चिरं यथा सखीनामपि ॥“ इति च्छाया,
३. (मन्मधाध्यासितः इति पाठः.
६६ | दृश्ञरूपके
एतस्याः कटविङ्ककण्ठकदटीकल्पं मिरत्कोतुका-
दप्राप्ताङ्गघुखं रुषेव सहसा केरोषु ल्प्रं तमः ॥° `
यथा हि महाश्रेतावणैनावसरे भट्रबाणस्य ।
अथ माधुयैम्‌--
अनुलबणत्वं माधुर्य
यथा शाकृन्तटे-
(सरसिजमनुविद्धं रोवछेनापि रम्यं
मरिनिमपि हिमांोटेक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कखनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम्‌ ॥'
अथ दीधिः-
दीधिः कान्तेस्तु विस्तरः ।
यथा--
देआ पिअ णिअन्तसुमुहसपिनोण्दाविटुत्ततमणिवहे ।
अहिसारिआण विग्धं करेमि अण्णाण विहआसे ॥'
अथ प्रागर्म्यम्‌--
निःसाध्वसत्वं प्रागरभ्यं
मनः्षोभपूवैकोऽङ्गपादः साध्वसम्‌, तदभावः प्रागर्म्यम्‌। यथा ममेव--
तथा व्रीडाविधेयापि तथा मुग्धापि खन्दरी ।
कटप्रयोगचातुर्ये समासवाचायेकं गता ॥'
अभोदायेम्‌-- £ |
ओदार्यं भश्रयः सदा ॥३६॥
यथा--
'दिभहं खु दुक्खिआए सअं काडण गेहवावारम्‌ ।
गरुएवि मण्णुदुक्खे भरिमो पाअन्तसुत्तस्स ॥'
१, ददैवादृषटा॒नितान्तसुमुखशरिज्योत्ल्ञाविलटुप्ततमोनिवंहे ।
अभिसारिकाणां विघ्रं करोष्यन्यासां विहताशे ॥* इति च्छाया
२. दिवसं खदु दुःखितायाः सकटठं कला गृहव्यापारम्‌ ।
गुरुण्यपि मन्युदुःखे भरिमा पादान्ते सुप्त ॥* इति च्छाया.
द्वितीयः प्रकाशः । ६७
यथा वा--श्रूमङ्गे सहसोद्रता' इत्यादि ।
अथ वे्यम्‌-
चापलाविहता धेयं चिद्रत्तिरविकस्थना ।
। चापडानुपहता मनोवृत्तिरात्मगुणानामनाख्यायिका घैयमिति ! यथा
मारुतीमाधवे--
“ज्वलतु गगने रात्रो रात्रावखण्डकटः शशी
दहतु मदनः कवा गत्योः परेण विधास्यति ।
मम तु दयितः ध्यस्तातो जनन्यमडान्वया
कुरममलिनं न त्वेवायै जनो न च जीवितम्‌ ॥
अथ खाभाविका दरा । तच्र-
पियाञुकरणं टीला मधुराङ्विचेषटितेः ॥ ३७ ॥
प्रियक्तानां वाग्वेषवेष्टानां श्रङ्खारिणीनामङ्गनाभिरनुकरणं टीला ।
यथा ममेव--
तह दिं तह मणिं ताए णिअदं तहा तहा सीणम्‌ ।
अवटोडइअं सहृण्टं सविढ्ममं जह सवत्तीहि ॥'
यथा वा--तेनोदितं वदति याति तथा यथासौ इत्यादि ।
अथ विटसः-
तात्काछिको विशेषस्तु विखासोऽङ्गक्रियादिषु ।
दयितावटोकनादिकाटेऽद्धे क्रियायां वचने च सातिशयविदोषोत्पत्ति-
विरासः । यथा मार्तीमाधवे--
(अत्रान्तरे किमपि वाजिभवातिवरत्त-
वेचिच्यमुद्छसितविभरममायताक्ष्याः।
तद्भूरिसालिकविकारविरेषरम्य-
माचायेकं विजयि मान्मथमाविरासीत्‌ ॥
१, (तथा दृं तथा भणितं तया नियतं तथा तथा शीणेम्‌ ।
अवलोकितं सतृष्णं सविभ्रमं यथा सपल्ीभिः ॥› इति च्छाया.
२. “क्रियोक्तिषु ` इति पाठः.
६८ दशरूपके
अथ विच्छित्तिः-
आकट्पर चनास्पापि विच्छित्तिः कान्तिपोषञ्त्‌ ॥ ३८ ॥
स्तोकोऽपि वेषो बहुतरकमनीयताकारी विच्छित्तिः। यथा कुमारसंभवे
“कणीपितो रोधकषायरू्े गोरोचनाभेदनितान्तगोरे ।
तस्याः कपोटे परमागलाभाहबन्थ चक्षुषि यवप्ररोहः ॥
अथ विश्चरमः-

विश्रमस्वरया कारे भूषास्थानविपयेयः


यथा--
अभ्युद्रते शशिनि पेशलकान्तदूती-
संखछापसंवलितटोचनमानसाभिः ।
अग्राहि मण्डनविधिविपरीतभूषा-
विन्यासहासितस्खीजनमङ्खनाभिः ॥'
यथा वा ममैव--
श्रुत्वायातं बहिः कान्तमसमाक्तविभूषया ।
माठेऽज्जनं दरोलक्षा कपोले तिकः कृतः ॥'
अथ किरकिञ्चितम्‌-
क्रोधाश्ुहषभीद्यादेः संकरः किटकिंञ्चितम्‌ ॥ ३९ ॥
यथा ममेव-- |
रतिक्रीडाद्यूते कथमपि समासाद्य समर्यं
मया र्न्धे तस्याः कणितकङ्कण्डाधेमधरे ।
कृतभ्रूमङ्गासो प्रकटितविलक्षाधेरुदित-
स्मितक्रोधोद्धान्तं पुनरपि विद्ध्यान्मयि मुखम्‌ ॥'
जथ मोटायितम्‌- |
मोटरायितं तु तद्धावभावनेष्टकथादिषु ।
इष्टकथादिषु प्रियतमकथानुकरणादिषु प्रियानुरागेण भावितान्तःकर-
णत्वं मोट्धायितम्‌ । यथा पद्मगुप्तस्य-
द्वितीयः प्रकाशः ९९

“चिच्नवतिन्यपि नृपे तच्ववेशेन चेतसि ।


त्रीडाधेवटितं चक्रे सुखेन्दुमवेव सा ॥'
यथा वा--
भातः कं हृदये निधाय सुचिरं रोमाश्चिताङ्गी मुहु-
जैम्भामन्थरतारकां खुरितापाङ्कां दधाना दशम्‌ ।
सुैवाङिखितेव शल्यद्ृ्दया रेखावोषीभव-
स्यात्मद्रोहिणि कि हिया कथय मे गूढो निहन्ति स्मरः ॥'
यथा वा ममेव--
स्मरदवथुनिमित्तं गूढमुननेतुमस्याः
ख॒भग तव कथायां प्रस्तुतायां सखीभिः ।
भवति विततप्रष्ठोदस्तपीनस्तनाम्रा
ततवल्यितनाहुजैम्मितैः साङ्गभङ्गैः
अथ कुटमितम्‌--
सानन्दान्तः ङुटमितं इष्येत्केशाधरग्रहे ॥ ४० ॥
यथा-
'नान्दीपदानि रतिनाटकविश्रमाणा-
माज्ञाक्षराणि परमाण्यथवा स्मरस्य ।
दष्टेऽधरे प्रणयिना विधुताग्रपाणे
। सीत्कारद्चष्करुदितानि जयन्ति नायाः ॥'
अथ विव्बोकः--
गवोभिमानादिष्टऽपि बिव्बोकोऽनादरक्रिया । `
यथा ममेव-
सव्याजं तिक्काकान्विरल्यंह्छोखाङ्गटिः संस्परश-
न्वारंवारमुदश्चयन्कुचयुगप्रोदञ्चिनीराञ्चलम्‌ ।
यद्धूभङ्गतरङ्िताश्चितदशा सावज्ञमारोकित-
स्दर्वादवधीरितोऽस्मि न पुनः कान्ते कृतार्थीकृतः ॥'
अथ ठङितम्‌-
सुङकमाराङ्ग विन्यासो मणो टलितं भवेत्‌ ॥ ४१ ॥
७७ | दशरूपके `

यथा ममेव--
सथमङ्ख करकिंसख्यावतनेराटपन्ती
सा परयन्ती ङितिर्डितं खोचनस्याञ्चछेन ।
विन्यस्यन्ती चरणकमङे टीलया खेरयाति-
निःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥'
अथ विहृतम्‌- |
्ाप्रकालं न यद्रूयाद्धीडया विहृतं हि तत्‌ ।
प्राप्तावस्रस्यापि वाक्यस्य छ्ज्या यद्वचनं तद्विहतम्‌ । यथा--
पादाङ्गषठेन भूमि किसल्यरुचिना सापदेशं छ्खिन्ती
भूयो भूयः क्षिपन्ती मयि सितशबे रोचने रोरतारे ।
वक्तं हीनस्रमीषत्स्फुरदधरपुटं वाक्यगर्भं दधाना
यन्मां नोवाच किचिस्स्थितमपिं हृदये मानसं तहूनोति ॥
जथ नेतुः कायौन्तरसहायानाह--
मन्नी खं वोभयं वापि सखा तस्याथचिन्तने ॥ ४२ ॥
तस्य नेतुरथचिन्तायां तन््रावापादिलक्षणायां मन्त्री वात्मा वोभयं वा
सहायः ।
तत्र विभागमाह-
मन्रिणा ठितः शेषा मत्रिखायत्तसिद्धयः।
उक्तरक्षणो ठ्डितो नेता मन्यायत्तसिद्धिः । रेषा धीयेदात्तादयः ।
अनियमेन मन्निणा खेन वोभयेन वाङ्गीकृतसिद्धय इति ।
धर्मसहायास्तु-
ऋत्विक्पुरोहितो धर्मे तपख्िव्रह्मवादिनः ॥ ५३ ॥
ब्रह्म वेदस्तं वदन्ति व्याचक्षते वा तच्छीला बरह्मवादिनः । आतमन्ञा-
निनो वा । शेषाः प्रतीताः ।
दुष्टदमनं दण्डः । तत्हायास्तु-
सुहत्कृमाराटविका दण्डे सामन्तसेनिकाः ।
स्पष्टम्‌ । एवं तत्तत्कायान्तरेषु सहायान्तराणि योज्यानि । यदाह-
द्वितीयः प्रकाशः । `, ७१
तरे वर्षवराः किराता मूकवामनाः ॥ ४४ ॥
ेच्छाभीरश्काराचाः खखकार्योपयोगिनः
शकारो रान्तः उ्यारो हीनजातिः ।
विशेषान्तरमाह-- |
ज्येष्मध्याधमत्वेन सर्वेषां च तिरूपता ॥ ४५ ॥
तारतम्याद्यथोक्तानां यणानां चोत्तमादिता ।
एवं प्रागुक्तानां नायकनायिकादूतदूतीमन्नि पुरोहितादीनायुत्तममध्यमा-
धममावेन चिरूपता । उत्तमादिमावश्च न गुणसंख्योपचयापचयेन किं त-
गुणातिशयतारतम्येन ।
एवं नाव्ये विधातव्यो नायकः सपरिच्छदः ।॥ ४६ ॥
उक्तो नायकः । तद्रयापारस्तूच्यते-
५४ तद्रयापारात्मिका इत्ति्तुधां तत्र केरिकी ।
गीतचल्विकासायैगरदुः शज्गारचेष्ितः ॥ ०७ ॥
प्रवत्तिरूपो नेतृम्यापारस्वभावो वृत्तिः । सा च कैरिकी-सात्वती-आर-
टी-भारतीमेदाचतुर्विधा। तासां गीतनृत्यविखासकामोपमो गाद्युपटक्ष्यमाणो
श्र्गारी कामफलावच्छिन्नो व्यापारः कैरिकी । सा तु... ,
नमेतस्स्फञ्चतत्स्फोटतद्र्भश्चतरङ्गिका । 1 ~+“ (`| ^
तदित्यनेन स्वैर नमे परामरश्यते । प
तत्र-- [-५८.7- ८.
वैदग्ध्यक्रीडितं नमे भियोपच्छन्दनात्मकम्‌ ॥ ४८ ॥
हास्येनेव सद्यङ्गारभयेन विहितं तिधा ।
आत्मोपक्षेपसं भोगमानेः शङ्ञायेपि तिधा ॥ ४९ ॥
शुद्धमङ्गं भयं द्वेधा जधा वाग्वेषचेषठितिः ।
सवे सहास्यमित्येवं नमोष्टादशचधोदितम्‌ ॥ ५० ॥
अग्राम्य इषजनावजनरूप परिहासो नमं । तच शुद्धहास्यन सश्ङ्खार्‌
ए 1

सपरिग्रहः” इत्ति पाठ २. ^स्फञ्ञः इति पाट


७२ दरूपके `

हासेन सभयहास्येन च रचितं चिविधम्‌ । श्रङ्खारवदपि खानुरागनिवेनसं-
मोगेच्छाप्रकादान-सापराधप्रियपरतिमेदनैखिविधमेव । भयनमोपि छद्धरसा-
न्तराज्गमावाद्विविधम्‌ । एवं षद्धिधस्य प्रत्येकं वाग्वेषचेष्टाव्यतिकरेणाष्टाद-
राविधत्वम्‌ । ।
तत्र वचोहास्यनमे यथा--
“पत्युः रिरशन्द्रकामनेन स्पररोति सख्या परिहासपूवैम्‌ ।
सा रज्ञयित्वा चरणौ कृताशीर्माल्येन तां निवेचनं जघान ॥'
वेषनमै यथा नागानन्दे विदूषकरेखरकव्यतिकरे ।क्रियानमं यथा माल-
विका्िमित् उत्खम्रायमानस्य विदूषकस्योपरि निपुणिका सपभ्रमकारणं
दण्डकाष्ठं पातयति । एवं वक्ष्यमाणेप्वपि वागेषचष्टापरत्वमुदाहायंम्‌ ।
श्ृज्गारवदात्मोपक्षपनमं यथा-- |
“मध्याह्ं गमय त्यज श्रमजलं स्थित्वा पयः पीयतां
मा शून्येति विमुञ्च पान्थ विवशः शीतः प्रपामण्डपः ।
तामेव स्मर घस्मरस्मरशरवरस्तां निजप्रेयपतीं ।
त्वचचित्तं तु न रञ्जयन्ति पथिक प्रायः प्रपापाच्किाः॥
संभोगनमे यथा-- |
“सोए चिअ सूरे घरिणी धरसामिअस्स घेत्तूण । |
णेच्छन्तस्स वि पाए धुअह हसन्ती हसन्तस्स ॥'
माननम यथा--
'तदवितथमवादीयेन्मम त्वं प्रियेति
प्रियजनपरिथुक्तं यहुकूं दधानः।
मदपिवप्तति मागाः कामिनां मण्डनश्री-
तैजति हि सफटत्वं वह्मारोकनेन ॥' |
मयनमे यथा रत्रावस्यामाटेस्यदशंनावसरे--ुसंगता--नाणि
`
9

1_पछ


मए सव्वो वुत्तन्तो समं चित्तफल्हएण । ता देवीए णिवेद्इस्सम्‌ ॥
इत्यादि । |
१, “सारोके एव सूरय गृदिणी गृहस्वामिकस गृहीत्वा । 9
अनिच्छतोऽपि पादौ धुनोति हसन्ती हसतः ॥* इति च्छाया, ।
२. न्ञातो मपरैष सर्वो वृत्तान्तः सह चित्रफलकेन । तदव्य निवेदयिष्यामि ।' इति च्छायां
द्वितीयः प्रकाडाः। ७६
शृङ्खाराज्गं भयनमे । यथा ममेव--
“अभिन्यक्ताटीकः सकर्विफटरोपायविभव-
श्चिरं ध्यात्वा सयः कृतक्रतकसंरम्भनिपुणम्‌ ।
इतः पष्ठ प्रष्ठे किमिदमिति संत्रासय सहसा
कृता-छेषं धूते: स्मितमधुरमालिङ्गति वधूम्‌ ॥'
१५५४्ञः--
ए नमस्फिज
‡ सुखारम्भो भयान्तो नवसंगमे ।
यथा माख्विका्िमित्रे सकेते नायकमभिखतायां नायिकायां नायकः-
विखन सुन्दरि संगमसाध्वसं ननु चिरात्प्रशति प्रणयोन्मुखे ।
परिगरहाण गते सहकारतां त्वमतिमुक्तरताचरितं मयि ॥
मालविका-- भद्रा, देवीए मयेण अत्तणो वि पिअं काडं ण पारेमिः इत्यादि।
1 .
नमस्फाटस्तु भावानां श्रुचिताऽल्परसां खवः ॥ ५१ ॥
यथा माङ्तीमाधवे-- मकरन्दः
गमनमलसं शून्या दृष्टिः शरीरमसीठवं
श्वसितमधिकं कि न्वेतत्स्याक्किमन्यदतोऽथ वा
रमति भुवने कन्दपौज्ञा विकारि च योवनं
ललितमधुरास्ते ते मावाः क्षिपसि च धीरताम्‌ ॥+'
इत्यत्र गमनादिभिमोवलेदोमोधवस्य माटत्यामनुरागः स्तोकः प्रकारयते ।
अथ नमेगमैः--र ~, 4.4 ` {५ ९५ ५५०
२. छन्ननेजभरती चारो नमेगर्भोऽथदेतवे ।
अङ्कः सहास्यनिहास्यरेभिरेषात्र केंशिकी ॥ ५२ ॥
यथामरुहातके--
'दटेकासनंस्थिते प्रियतमे पश्चादुपेव्यादरा-
देकस्या नयने निमीस्य विहितक्रीडानुबन्धच्छटः ।
१, न्मेस्फञ्ञः" इति पाठः. २. "भतः, देव्या भयेनातमनोऽपि प्रिये क्तौ न
पारयामि । इति च्छाया.
द्‌० ७
७४ द्राूपके `

ईषद्वक्रितकन्धरः सपुरुकः प्रमोकछसन्मानसा-


मन्तहीसङसत्कपोलफटकां धूर्तोऽपरां चुम्बति ॥"
यथा प्रियदश्िकायां गमीङ्के वत्सराजवेषसुसंगतास्थाने साक्षाद्रत्सरान- `
प्रवेशः । |
अथ सा्वती-- | |
वि्योका साती सच्वरोयल्यागदयाजवै;ः ।
संलापोत्थापकावस्यां साद्भलयः परितेकः ॥ ५३॥ `
तरो
दरोकहीनः सत्वशौयैत्यागदयाहषीदिभावोत् नायकव्यापारः साच्वती ।
त्दङ्धानि च संलापोत्थापकसाङ्खात्यपरिवतेकास्यानि । ।
` तत्र--
संङापको गभीरोक्तिनोनाभावरसा मिथः। |
यथा वीरचरसिति--“रामः--अयं सर यः किङ सपरिवारकात्तिकेयविज- ¦ ~

यावञितेन भगवता नीख्खोहितेन परिवत्सरसहखान्तेवासिने तुभ्यं प्रसादी- ,


ङतः परद्यः । परशुरामः-राम राम दाशरथे, स॒ एवायमाचा्येपादानां ।
प्रियः परदुः । ५ | |
रलप्रयोगखुररीकठ्हे गणानां |
नेन्येवतो विनित एव मया कुमारः । |
|
एतावतापि परिरभ्य कृतप्रसादः ।
प्रादादमुं प्रिययुणो भगवान्गुरमे ॥ ।
इत्यादिनानाप्रकारभावरसेन रामपरश्युरामयोरन्योन्यगभीरवचसा संप इति।
अथोत्थापकः-- । |
उत्थापकस्त॒ यत्रादौ युद्धायोत्थापयेत्परम्‌ ॥ ५४ ॥
यथा वीरचसति--
आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा व
~~

वैतृष्ण्यं नु कुतोऽ संप्रति मम त्वद्शेने चक्षषः ।


त्वत्सांगत्यसुखस्य नास्मि विषयः किं वा बहुग्याहतै-
रस्मिनििश्ुतनामदस्यविजये बाहौ धनुजैम्भताम्‌ ॥'
अथ साङ्खात्यः-- | |
मन््राथेदेवश्त्स्यादेः साह्ञालयः सङ्कभेदनम्‌ ।
१, रसात्मकः" इति पाठः.
द्वितीयः प्रकाडः। ७९

मन््रराक्तया । यथा मुद्राराक्षसे राक्षससहायादीनां चाणक्येन खबुद्धचा


` मेदनम्‌। अर्थशक्तया तत्रैव ।यथा पवैतकाभरणस्य राक्षसहस्तगमनेन मख्य-
केतुसहोत्थायिभेदनम्‌ । दैवशक्त्या तु। यथा रामायणे रामस्य देवङत्तया रा-
वणाद्विभीषणस्य भद्‌ इत्यादि ।
अथ परिवत॑कः-- |
भरारब्धोत्थानकार्यान्यकरणात्परिवतेकः ।॥ ५५ ॥
प्रस॒तस्योदोगकार्यस्य परित्यागेन कायौन्तरकरणं परिवतेकः । यथा
वीरचरिते-
हिरम्बदन्तमुसरोदिखितैकभित्ति
वक्षो विशाखविशिखव्रणटाञ्छनं मे ।
रोमाञ्चक्ुकिंतमद्धुतवीरखाभा-
दत्सत्यमदय परिरेब्धुमिवेच्छति त्वाम्‌ ॥
रामः-- भगवन्‌, परिरम्भणमिति प्रस्तुतप्रतीपमेतत्‌ । इत्यादि ।
साच्वतीमुपसंहरनारभदीरक्षणमाह-
एभिरङ्गथतुर्धेयं साचवत्यारभदी पुनः
मायेन््रनाटसङ्मक्रोधो द्धान्तादिचेष्ठितेः ॥ ५६ ॥
संक्षिप्निका स्यात्संफेठो वस्तूत्थानावपातने ।
मायामन्त्रवेनाविद्यमानवस्तुप्रकाशनम्‌ । तन््रवखदिन्द्रनाटम्‌ ।
तत्र--
संक्षिप्रवस्तुरचना संक्षिप्ति; शिल्पयोगतः ॥ ५७ ॥
पूवैनेतनि्टस्यान्ये नेचन्तरपरिग्रहः
मृद्धशदटचमोदिद्रव्ययोगेन वस्तूत्थापनं संक्षि्िः । यथोदयनचरिते
किलिज्ञहल्तिप्रयोगः । पूर्वैनायकावस्थानिन्रच्यावस्थान्तरपरिग्रहमन्ये संक्ि-
धिकां मन्यन्ते । यथा वाहिनिवृत््या सुभ्रीवः । यथा च परशुरामस्योद्धल्य-
निवृत्या शान्तत्वापादनं पुण्या ब्राह्मणजनातिः-' इत्यादिना ,
| अथ संफेटः--
संफेटस्तु समाधातः कुद्धसंरन्धयोर्योः ॥ ५८ ॥
यथा माधवाघोरवण्ट्योमौटतीमाधवे । इन्द्रजिहक्ष्मणयोश्च रामायणप्र-
तिबद्धवस्तुषु ।
जनु

७६ दशरूपके
अथ वस्तूत्थापनम्‌--
मायादुत्थापितं वस्तु वस्तूत्थापनमिष्यते ।
यथोदात्तराघवे--
“जीयन्ते जयिनोऽपि सान्द्रतिमिरवतेर्वियद्भयापिभि-
भाखन्तः सकला रवेरपि रुचः कस्मादकस्मादमी ।
एताश्चोगरकवन्धरन्धरुषिरेराध्मायमानोदरा
मुञ्चन्त्याननकन्दरानलमुचस्तीत्रा रवाः फेरवाः ॥
इत्यादि ।
अथावपातः--
अवपातस्तु निस्कामपवेरात्रासविद्रवेः ॥ ५९ ॥
यथा रत्नावस्याम्‌-
कण्ठ कृत्वावशेष कनकमयमधः श्रहलादाम कषे-
न्करान्त्वा द्वाराणि इदेावख्चरणवख्क्किङ्किणीचक्रवाङः
दत्तातङ्को गजानामनुखतसरणिः संञ्रमादश्चपाडे
प्र्रष्ठोऽयं वङ्गः प्रविराति नृपतेमेन्दिरं मन्द्रातः ॥"
नं वर्षवरैमेनुष्यगणनाभावादकृत्वा चपा- `
मन्तः कञ्चकिकञ्चुकस्य .विाति चासादयं वामनः |
पयन्ताश्रयिभिर्मिजस्य सदशं नाञ्नः किरतिः कतं
कुल्ना नीचतयेव यान्ति शानकैरामेक्षणाक्शङ्किनः ॥'
यथा च प्रियददोनायां प्रथमेऽङ्क विन्ध्यकैत्ववस्कन्दे ।
उपषंहरति-
एभिरङ्गेषतुर्पेयं नाथंष्टतिरतः परा ।
चतुथीं भारती सापि वाच्या नाटरकटक्षणे ॥ ६० ॥
केरिकों साती चाथेष्टत्तिमारभदीमिति ।
पठन्तः पञ्चमीं इत्तिमोद्धगः भ्रतिजानते ॥ ६१ ॥
सा तु लक्ष्ये कचिदपि न दृयते न चोपपद्यते रसेषु हास्यादीनां भार-
त्यात्मकत्वात्‌ । नीरसस्य च काव्यार्थस्य चाभावात्‌ । तिख एवैता अर्थतर-
तयः । भारती तु शब्दवृत्तिरामुखसङत्वात्तत्रैव वाच्या ।
द्वितीयः प्रकाशाः ७७

वृत्तिनियममाह--
दयङ्कारे कैशिकी वीरे साख्लारभदी पुनः।
रसे रौद्रे च बीभत्से त्तिः सवत्र भारती ॥ ६२ ॥
देशभेदभिनच्रवेषादिस्तु नायकादिव्यापारः प्रवृत्तिरित्याह-
देशभाषाक्रियावेषटक्षणाः स्युः प्रटृत्तयः।
लोकादे वौवगम्येता यथोचिलयं प्रयोजयेत्‌ ॥ ६३ ॥
-तच्र पाठ्यं प्रति विहेषः--
पाल्यं तु संस्कृतं वृणामनीचानां कृतात्मनाम्‌ ।
लिङ्गिनीनां महादेव्या मच्रिजावेश्ययोः कचित्‌ ॥ ६४ ॥
कचिदिति देवीप्रश्रतीनां संबन्धः ।
लीणां तु प्रातं भायः सीरसेन्यधमेषु च ।
` प्रकृतेरागतं प्राकृतम्‌ । प्रकृतिः संस्कृतं तद्धवं तत्समं देशीत्यनेकप्रका-
रम्‌ । सोरसेनी मागधी च खराखरनियते ।
पिशाचात्यन्तनीचादो पेशाचं मागधं तथा ॥ ६५ ॥
यदेशं नीचपा यत्तदेशं तस्य भाषितम्‌ ।
कार्य॑तथोत्तमादीनां कार्यो भाषाव्यतिक्रमः ॥ ६६ ॥
स्पष्टाथेमेतत्‌ ।
आमन्यामन्रकोचिव्येनामन्रणमाह-
भगवन्तो वरैवाच्या विद्रदेवर्षिलिङ्गिनः
विपामालयाग्रनाश्ायां नदीमूचरभूतौ मिथः ॥ ६७ ॥
आयोविति संबन्धः ।
रथी सुतेन चायुष्मान्पूज्येः शिष्यात्मनानुजाः
वत्सेति तातः पूज्योऽपि सुश्रदीताभिधस्तु तेः ॥ ६८ ॥
अपिंशब्दात्पूज्येन रिप्यात्मजानुनास्तातेति वाच्याः । सोऽपि तेस्ताते-
ति सुगृहीतनामा चति ।
१, “अधिगम्य “उपगम्यः अचुगम्य? इवि पाठाः. २. “शूरसेनी “शोरसेनी" इति पाठे.
८८४

दशरूपके `
ने
"कव

७८

भावोऽनुगेन सूत्री च मार्षदयेतेन सोऽपि च ।


सूत्रधारः पारिपाश्वेकेन भाव इति वक्तव्यः । स च सूत्रिणा माषं इति ।
देवः खामीति दृपतिभरलेभटेति चाधमेः ॥ ६९ ॥
आमन्रणीयाः पतिवज्येष्मध्याधमेः सियः
विद्भदेवादिख्ियो भर्वैवदेव देवरादिमिवोच्याः ।
त्र लियं प्रति विशेषः ।
समा दरति पेष्या च हञ्जे वेश्याज्जुका तथा । ७८ ॥
ऊंदिन्यम्बदयनुगतेः पूज्या वा जरती जनेः
विदूषकेण भवती राज्ञी चेटीति शब्द्यते ॥ ७१ ॥
पूज्या जरती अम्बेति । स्पष्टमन्यत्‌ ।
चेए्ागणोदाहतिसचभावानशेषतो नेतदशाविभिनान्‌ । |
को वक्तुमीशो भरतोनयोवायोवान देवः शकिखण्डमोलिः ॥७२॥
दिव्यां द््दितमित्यभैः । चेष्टा टीः, गुणा विनयाद्याः, उदाहतयः
संस्करतम्राक्रता्ा उक्तयः, सत्वं निविकारात्मकं मनोभावः सत्वस्य प्रथमो
विकारस्तन हावादयो द्युपरक्षिताः ॥
इति श्रीविष्णुखूनोधनिकस्य छतो ददारूपावलोके
नेतृभ्रकाशो नाम दवितीयः प्रकाशः समाप्तः।

१. “अजेका* इति पाठः. २. @ुद्धिन्यलुगतैः पूजा अम्बेति युवतीजनैः” इति पाठः.


३. राज्ञाः इति पाठः, |
तृतीयः प्रकाराः । ७९,
के चरतायः प्रकारः ।

बहुवक्तव्यतया रसविचारातिलद्नेन वस्तुनेतृरसानां विभज्य नाटका-


^ दिषृषयोगः प्रतिपायते-- ^ `“ 1 |
परकृतिवादथान्येषां भूयो रसरपरिग्रदात्‌ ।
संपूणेटक्षणवाच पूर्वं नाटकम्ुच्यते ॥ १ ॥
उदिष्टधमेकं हि नाटकमनुदिष्टषमाणां प्रकरणादीनां प्रकृतिः । शेषं
प्रतीतम्‌ । य |
^ त््-
पूवेरङ विधायादो सूत्रधारे विनिगते।
प्रविश्य तद्रदपरः काव्यमास्थापयेन्नटः ॥ २॥
पूवं रञ्यतेऽस्मिन्निति पूवरङ्गो .नाव्यशाडा । तत्स्थप्रथमप्रयोगब्युत्था-
। पनादौ पू्वेरङ्गता । तं विधाय विनिगेते प्रथमं सूत्रधारे तद्वदेव वेप्णवस्था-
। नकादिना प्रविदयान्यो नटः काग्याथं स्थापयेत्‌ । स॒ च काव्याथेस्थापना-
। त्सूचनात्स्थापकः ।
4 दिव्यमर्यये स तद्रूपो पिश्रमन्यतरस्तयोः ।
मूचयेद्रस्तु बीजं वा मुखं पात्रमथापि वा ॥ ३॥
स स्थापको दिव्यं वस्तु दिभ्यो भूत्वा मल्यं च मल्यरूपो भूत्वा मिश्र
। च दिव्यमल्यैयोरन्यतरो भूत्वा सूचयेत्‌ । वस्तु बीजं मुखं पात्रं वा । वस्तु
।यथोदात्तराघवे-
प रामो मूधि निधाय काननमगान्माडामिवान्नां गुरो
स्तद्धक्त्या भरतेन राञ्यमखिरं मात्रा संहेवोज््ितम्‌ ।
तो सुग्रीवविभीषणावनुगतो नीतो परां सपदं
र प्रदत्ता दराकन्धरप्रश्तयो ध्वस्ताः समस्ता द्विषः ॥'
बीजं यथा रन्नावल्याम्‌-
द्भीपादन्यस्मादपि मध्यादपि जरनिषेर्दिशोऽप्यन्तात्‌ ।
आनीय इटिति घटयति विधिरमिमतममियुखीभूतः ॥'
यखं यथा--
६ 'आसादितप्रकटनिर्मटचन्द्रहासः
। प्राप्तः शरत्समय एष वियुद्धकान्तः ।
८० दृशरूपके `
उत्खाय गाढतमसं घनकाटसुम ।
रामो दशास्यमिव सश्रतबन्धुजीवः ॥'
पात्रं यथा शाकुन्तले-- `
तवास्मि गीतरागेण हारिणा प्रसमं हतः ।
एष राजेव दुष्यन्तः सारङ्कणातिरहसा ॥'
रद्धं परसाच मधुरः शोकः काव्याथसरूचकेः ।
+ र सि © स

न्तु कंचिदुपादाय भारतीं हत्तिमाश्रयेत्‌ ॥ ° ॥


रङ्गस्य प्रशस्ति काव्यार्थानुगतार्थेः शोकैः कत्वा-- `
ओत्सुक्येन कृतत्वरा सहभुवा व्यावतेमाना हिया
बेन्धुवधूननस्यं वचनैनीताभिमुख्यं पुनः ।
दषटम्रे वरमात्तसाध्वसरसा गोरी नवे संगमे ` +
सरोहत्पुलका हरेण हसता शिष्टा रिवा पातु वः ॥'
इत्यादिभिरेव भारतीं वृत्तिमाश्रयेत्‌ ।
सा तु-
भारती संस्छृतप्रायो वाग्व्यापारो नटाश्रयः ।
भेदः भरोचनायुक्तैवींथीपरहसनायुखेः ॥ ५ ॥
पुरुषविशोषप्रयोज्यः संस्कृतबहुरो वाक्प्रधानो नाश्रयो व्यापारो भारती ।
प्ररोचना वीथीप्रहसनासुखानि चास्यामङ्नि ।
यथोदेशं ङलणमाह-"-~१ ८-+~ (^^ +~ +~
मुखीकरणं तत्र प्रशंसातः प्ररोचना । “^ ^
प्रस्तुताथप्रर
सनेन श्रोतृणां प्रवृच्युन्ुखी करणं प्ररोचना । यथा रत्ना-
वल्याम्‌--
“श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी
रोके हारि च वत्सराजचरितं नास्ये च दक्षा वयम्‌ ।
वस्त्वेकेकमपीह वाज्छितफल्प्राप्ेः पदं कि पुन-
मेद्धाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥'
वीथी प्रहसनं चापि खप्रसङ्गऽभिधास्यते ॥ ६ ॥
वीथ्यङ्गान्यायुखाङ्गवादुच्यन्तेऽत्रैव तत्पुनः
तृतीयः प्रकाशः । ८१
सूत्रधारो नदीं व्रते माषे वाथ विदूषकम्‌ ॥ ७ ॥
„५ ~, सकार्यं परस्त॒ताक्षेपि चित्रोक्लया यत्तदायुखम्‌ ।
॥# ४५

“^ 4
प्रस्तावना वा तत्र स्युः कथो द्वातः रटरत्तकम्‌ ।॥ ८ ॥
प्रयोगातिशचयश्चाथ वीथ्यङ्गानि जयोदज्ञ ।
छि ५ चै
तत्र कृथोद्धात क ॥ 9 > ५ { ^

खेतिषटत्तसमं वाक्यम्थं वा यत्र सूत्रिणः ॥ ९॥


गृहीला प्रविशञेत्पाजं कथोद्धातो द्विव सः
वाक्यं यथा रतावल्याम्‌-यांगधरायणः-द्वीपादन्यस्मादपि-
इति ।
वाक्यार्थं यथा वेणीसंहरि-- “भीमः
। 'निवोणवैरिदहनाः प्रशमादरीणां
नन्दन्तु पाण्डुतनयाः सह केशवेन । ¦
रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सश्र्याः ॥.
ततोऽर्थनाह--"भीमः
| लाक्षागरहानर्विषान्रसतभाप्रवेरो
प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आक्रष्टपाण्डववधूपरिधानकेशा
स्वस्था मवन्तु मयि जीवति धातेराष्राः ॥'
अथ प्रवृत्तकम्‌--~ "~ ^ ^ ~ १.4 ।
काटसाम्यसमाक्षिप्पवेशः स्यात्वषत्तकम्‌ ॥ १० ॥
प्रवृत्तकाङ्समानगुणवणेनया सूचितपाचप्रवेशः प्रवृत्तकम्‌ । यथा--
आप्तादितप्रकटनिमेल्चन्द्रहाप
प्राक्च; शरत्समय एष विंङुद्धकान्तः ।
उत्खाय गादतमसं घनकालमुग्रं
रामो दशास्यमिव संश्रतवन्धुजीवः ॥
(ततः प्रविराति यथानिर्दिष्टो रामः ।)

१, वाक्यं वाक्याथेमथवा प्रस्तुतं यत्र सूत्रिणः" इति पाटः.


८२ | दश्रारूपके
अथ प्रयोगातिशयः-- | ॑
एषोऽयमिस्युपक्षपास्सू्रधारम्रयोगतः ।
पा्रमवेशो यत्रैष प्रयोगातिशयो मतः ॥ ११ ॥
यथा--एष राजेव दुष्यन्तः" इति ।
अथ वीथ्यङ्गानि-
उद्धालयकावलगिते पपश्चत्रिगते छलम्‌ ।
वाक्षैस्यधिवले गण्डमवस्यन्दितनाछिके ॥ १२ ॥
असत्पखापव्याहारमृदवानि योदश ।
तच--
गरढार्थपदपयोयमाखा प्रञ्नोत्तरस्य वा ॥ १३ ॥
यत्रान्योन्यं समारापो द्रेधोद्धादयं तदुच्यते ।
गूढार्थं पदं तत्पयायश्चेलयेवं माडा । प्रश्नोत्तरं चेत्येवं वा माडा } द्वयो-
रुक्तिपरतयुक्तो तद्विविधसुद्धात्यकम्‌ । तत्रायं विक्रमोवेदयां यथा--“विद्‌-
सृकृः-- भो वअस्स, को एसो कामो जण तुमं पि दूमिज्से। सो कि
पुरिसो आद्‌ इत्थि ति । राजा-- सखे,
मनोजातिरनाधीना सुखेष्वेव प्रवतेते ।
लेहस्य र्डितो मागैः काम इत्यभिधीयते ॥
विदूषकः--
एवंपि ण जाणे । राजा--वयस्य, इच्छप्रभवः स॒ इति ।
विदूषकःकिं जो जं इच्छदि सो तं कामेदित्ति) राजा--अथ किम्‌ ।
विदूषकः--र्तौ जाणिदं नह अहं सूजभरस्राटाए भोअणं इच्छामि ।' `
द्वितीयं यथा पाण्डवानन्द्‌--
का छाघ्या गुणिनां क्षमा परिभवः को यः खकुल्यैः कृतः
कि दुःखं परसंश्रयो जगति कः छाध्यो य आश्रीयते ।
#

१, “भो वयस्य, क एष कामो येन त्वमपि दूयसे । स किं `पुरुषो ऽथवा चछ्रीति ।
इति च्छाया. २. (एवमपि न जानामि ।* इति च्छाया. ३. “क यो यदिच्छति
स तत्कामयतीति ।* इति च्छाया. ४. (तज्ज्ञातं यथाहं सुपकारशाखायां भोजन- .
मिच्छामि ।' इति च्छाया,


तृतीयः प्रकाराः । ८३.
को मृत्युर्व्यसनं शुच जहति के यर्निभिताः शात्रव
कैर्विज्ञातमिदं विराटनगरे छन्नस्थितैः पाण्डवैः ॥'
अथावल्गितम्‌-- „^~ ~~
यत्रैक समावेश्चात्कायेमन्यत्परसाध्यते ॥ १५ ॥
परस्तुतेऽन्यत्र वान्यत्स्यात्तच्ावरगितं द्विपा ।
तत्राद्य यथोत्तरचरिते समुत्पन्नवनविंहारगभदोहदायाः सीताया दोह-
दकार्येऽनुप्रविदय जनापवादाद्रण्ये त्यागः । द्वितीयं यथा छटितरामे-
रामः रक्ष्मण, तात वियुक्तामयोध्यां विमानस्थो नाहं प्रवेष्टं शक्तोमि ।
तदवतीययं गच्छामि ।
कोऽपि सिहासनस्याधः स्थितः पादुकयोः पुरः ।
जटावानक्षमाडी च चामरी च विराजते ॥'
इतिं भरतदशरोनकायसिद्धिः ।
+ अथ पषष्च्चः-- \^+'
असखद्धूतं मिथःस्तोतरं प्रपञ्चो दास्यकृन्पतः ॥ १५ ॥
असद्भूतेनार्थन पारदायादिनेपुण्यादिना यान्योन्यस्तुतिः स प्रपश्चः ।
यया कपूरमञ्र्याम्‌--शेरवानन्दः
रण्डा चण्डा द्क्खदा धम्मदारा मज मन्त पजए्‌ खज्जएु अ।
भिक्खा भोजं चम्मखण्ड च सेजा कोरो धम्मो कस्स णो हो रम्मो ॥'
अथ विगतम्‌--
श्रतिसाम्यादनेकाथयोजने जिगतं विह ।
नटादिजितयालापः पूषेरङ्धे तदिष्यते ॥ १६ ॥
यथा विक्रमोवेदयाम्‌-- `
“मत्तानां कुसुमरसेन षट्पदानां
राब्दोऽय परश्तनाद्‌ एष धीरः ।
केटासे सुरगणसेविते समन्ता-
त्किन्नयेः कङ्मधुराक्षरं प्रगीताः ॥
१, -असद्धतमिथःस्तोच्रः इति पाठ
२. रण्डा चण्डा दीक्षिता धमेदारा मदं मांसं पीयते खादते च ।
भिक्षा भोज्यं चमेखण्ड च शय्या कलो धमः कस्य न भवति रम्यः }* इति
च्छाया
८४ दशरूपके

अथ छदनम्‌ | १

वि

परियामैरभियेवोक्येषिलोभ्य छलनाच्छलम्‌ ।
यथा वेणीसंहारे--"भीमाङनो--
कता दूतच्छलानां जतुमयररणोदीपनः सोऽभिमानी
राना दुःशासनादेयुरुरलनरातस्याङ्गराजस्य मित्रम्‌ ।
कृप्णाकेरोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः
कासे दुर्योधनोऽपो कथयत पुरुषा द्रष्टुमभ्यागतो खः ॥'
अथ वाक्ेटी-- |
विनिषटच्यास्य वाकेटी द्विखिः भत्युक्तितोऽपि वा ।॥ १७॥
अयति वाक्यस्य प्रक्रान्तस्य साका्स्य विनिवतेनं वाक्ेटी । द्विचरिवी ,
षः

उक्तिप्रत्युक्तयः । तचा्या यथोत्तरचरिते-'वासन्ती-


त्वं जीवितं त्वमसि मे हृदयं द्वितीयं
त्वं कौमुदी नयनयोरखतं त्वमङ्धे ।
इत्यादिभिः प्रियदातैरनुरुध्य मुग्धां
तामेव शान्तमथवा किमतः परेण ॥
उक्तिप्त्युक्तितो यथा रलावल्याम्‌--विदूषकः-- भोदि मअणिए,
मं पि एदं चच्चरि सिक्खावेहि । मद निका--हंदास, ण क्खु एसा चच्चरी ।
दुवदिखण्डञं क्खु एदम्‌ । विदूषकः-- भोदि, कि एदिणा खण्डेण
मोदा करीअन्ति । मदनिका--
णेहि । पदीअदि क्खु एदम्‌ ।' इत्यादि।
अथाधिवटम्‌- | ।
अन्योन्यवाक्याधिक्योक्तिः स्पधयाधिवछं भवेत्‌ ।
यथा वेणीसंहारे--“अजैनः
सकररिपुजयाश्ा यत्र बद्धा सुतस्ते
तृणमिव परिभूतो यस्य गर्वेण खोकः |
रणशिरसि निहन्ता तस्य राधाखुतस्य
प्रणमति पितरो वां मध्यमः पाण्डुपुत्रः ॥
१, छना इति पाठः. २. (भवति मदनिके, मामप्येतां चचरी रिक्षय ।* इति
च्छया. ३. (हताश, न खल्वेषा चचैरी । द्विपदीखण्डकं खल्वेतत्‌ ` इति च्छाया.
४. (भवति, किमेतेन खण्डेन मोदकाः क्रियन्ते ।* इति च्छाध्रा. ५ “नहि । पश्यते
खल्वेतत्‌ ।` इति च्छाया.
तृतीयः प्रकाराः। ८९

इत्युपक्रमे .राजा--अरे, नाहं भवानिव विकत्थनाप्रगस्मः । कितु ।


द्रक्ष्यन्ति न चिरात्सु्रं बान्धवास्त्वां रणाङ्गणे ।
मद्रदाभिन्नवक्षोऽस्थिवेणिकाभङ्गमीषणम्‌ ॥'
इत्यन्तेन भीमदर्योधनयोरन्योन्यवाक्यस्याधिक्योक्तिरधिवटम्‌ ।
अथ गण्डः--
गण्डः प्रस्त॒तसंबन्धिभिन्नाथ सहसोदितम्‌ ॥ २८ ॥
यथोत्तरचरिति-- रामः
इयं गेहे लश्ष्मीरियमग्रतवतिनेयनयो-
रसावस्याः स्पर्रो वपुषि बह्श्वन्दनरसः।
अयं बाहुः कण्ठे रिशिरमखणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥
(विदय ।, प्रतीहारी-देव, उअव्थिदो । रामः-अयि) कः । प्रती-
हारी- देवस्स आसरण्णपरिचारओ दुम्मृहो ।' इति ।
, ^ अथावस्यन्दितम्‌-- +~
दर =
` ४4
रसोक्तस्यान्यथा व्याख्या यत्नावस्यन्दितं हि तत्‌ ।
-
यथा छडितिरामे--सीता--आद, कलं क्खु तुदयेहि अजुञ्ज्ञाए ग~: ^...
न्तव्वम्‌ । तहि सो राआ विणएण णमिद्व्वो । छवः--- अम्ब, किमावाभ्यां
राजोपजीविभ्यां भवितव्यम्‌ । सीता- नाद, सो क्ख तुम्दाणं पिदा ।
॥ जाद, ण क्खु `
छवः किंमावयो रघुपतिः पिता । सीता-(साश््रम्‌
` परं तुद्याणम्‌ । सअखाए जेव्व पुहवीए ।' इति ।
अथ नालिका--
सोपहासा निगूढाथा नाखिकेव प्रहेलिका ॥ १९ ॥
यथा सुद्राराक्षस---चरः- हंहो बह्मण, मा कुप्प । किं पि तुह
१. देव, उपस्थितः ।* इति च्छाया. २. देवस्यासन्नपरिचारको दुयखः ।* इति
च्छाया. ३. जात, कल्यं खलु युवाभ्यामयोध्यायां गन्तव्यम्‌ 1 तर्हि स रजावि-
नयेन नमितव्यः ।' इति च्छाया. ४. जात, स खट युवयोः पिता ।' इति च्छाया.
५. “जात, न खलु परं युवयोः । सकलाया एव प्रथिव्याः ।' इति च्छाया. £. दहो
ब्राह्मण, मा कुप्य । किमपि तवोपाध्यायो जानाति । किमप्यस्माटया जना जानन्ति ¢
इति च्छाया.
द्‌० &
८ दशरूपके

उअञ्प्राओ जाणादि । कि पि अह्यारिम्रा जणा जाणन्ति । =


किमस्मदपाध्यायस्य सवैज्ञत्वमपहतमिच्छसि । चरः यदि दे उवञ्प्राओ
सव्वं जाणादि ता जाणादु दाव कस्स चन्दो अणभिप्पेदो ति । शिष्यः
किमनेन ज्ञातेन मवति ।' इत्युपक्रमे 'चाणक्यः- चन्द्रगुप्तादषर
षाञ्चानामि ।' इत्युक्तं भवति ।
अथासत्प्रयपः-- ` ` "+ (१५ =] ९4 1 { +] ~~~ ^

असंवद्धकथाप्रायोऽसतसपरखापो यथोत्तरः
ननु चासंबद्धाथव्वेऽसंगतिनाम वाक्यदोष उक्तः । तन्न । उत्खप्ना-
यितमदोन्माद्ेदावादीनामसंबद्धप्रल्ापितैव विभावः । यथा-
अर्चिष्मन्ति विदार्य वक्रकुहराण्याखकतो वायुके-
रङ्गल्या विषकबरान्गणयतः संस्परय इन्ताङ्करान्‌ । ।
एकं जीणि नवाष्ट सक्त षडिति प्रध्वस्तसंख्याक्रमा ।
वाचः कऋरौश्चरिपोः िश्युत्वविकलाः श्रेयांसि पुष्णन्तु वः ॥
यथा च-- 1
हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता । ।
विभावितेकदेरोन देयं यदभियुज्यते ॥
यथा वा--
भुक्ता हि मया गिरयः स्रातोऽहं वद्िना पिबामि वियत्‌ ।
हरिहर हिरण्यगभा मप्पुत्नास्तेन नृत्यामि ॥'
अथ व्याहारः-- १५ ^^) ८० ^ 0444 ^ # क 14

+ (>
अन्याथमेव व्याहारो हास्यलोभकरं वचः ॥ २० ॥ >^.
यथा माट्विकाथिमित्रे छास्यप्रयोगावसाने-- (मालविका निगेन्तुमिच्छति ।)
विदूषकः मा दाव |उवणएसयुद्धा गमिस्ससि।' इत्युपक्रमे गणदासः
(विदृषकं प्रति ।) आये, उच्यतां यस्त्वया क्रमभेदो लक्षितः । विदूषकः
पटमं पच्चूसे बह्मणस् पूञआ मोदि । सा तए लद्िंदा । (माखविक्रा स्मयते ।)
१. धयदि त उपाध्यायः सवं जानाति तजानातु तावत्कस्य चन्द्रोऽनमिप्रेत इति ।"
इति च्छाया. २. धथोत्तरमू” इति पाठः. ३. “मा तावत्‌ । उपदेशञचद्रा गमिष्यसि ।*
इति च्छाया. ४. श्रमं प्रत्यृषे ब्राह्मणस्य पूजा भवति । सा तया लङ्गिता ।' इति
तृतीयः प्रकाशः । ८७
इत्यादिना नायकस्य विश्रन्धनायिकादशेनप्रयुक्तेन हास्यटोभकारिणा वच-
नेन व्याहारः ।
„ अथ मृदवम्‌--
| दोषा गणा गुणा दोषा यत्र स्युमरदवं हि तत्‌ ।
यथा शाकुन्तटे--
भेद्ररेदकरश्योदरं रघु भवत्युत्थानयोभ्यं वपु
सत््वानासुपलक्ष्यते विक्रतिमचित्तं भयक्रोधयोः ।
उत्कषः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चे
मिथ्यैव व्यसनं वदन्ति खगयामीदजिनोदः कुतः ॥
इति खगयादोषस्य गुणीकारः ।
यथा च--
पसतततमनिन्नेतमानसमायाससहखसंकुर्ष्विष्टम्‌ ।
गतनिद्रमविश्वासं जीवति राजा जिगीषुरयम्‌ ॥'
इति राज्यगुणस्य दोषीभावः ।
उभयं वा-
“सन्तः सचरितोदयव्यसनिनः प्रादु्मव्यन्रणाः
सवत्रैव जनापवादचक्रिता जीवन्ति दःखं सदा |
अब्युत्पन्नमतिः कृतेन न सता नैवाप्तता व्याकुलो
युक्तायुक्तविवेकडन्यहृदयो धन्यो जनः प्राकृतः ॥'
इति प्रस्तावनाङ्गानि । न
एषामन्यतमेनाथं पाते चाक्षिप्य सुत्रभत्‌ ॥ >१॥
गरस्तावनान्ते निगेच्छेत्ततो वस्तु पपश्चयेत्‌ । ~ ~ ‡ ``
ए. तत-
-..-“ अभिगम्यगुणेयुक्तो धीरोदात्तः प्रतापवान्‌ ॥ २२ ॥
+
| कीतिकामो महोत्साहखय्याच्चाता महीपतिः ।
ग्रख्यातवंश्ञो राजषिदिव्यो वा यत्र नायकः || २२॥
तत्ख्यातं विधातव्यं हत्तमत्राधिकारिकम्‌ ।
, अभिगामिः, (अधिगम्य इति पाटो
८< द्शाूपके ॥

यत्रेतिवृत्ते सत्यवागसंवादकारिनीतिराचप्रसिद्धाभिगामिकादिगुणयुक्ते
रामायणमहाभारतादिप्रसिद्धो धीरोदात्तो राजषि्दिव्यो वा नायकस्तत्प्रख्या- `
तमेवा नाटक आधिकारिकं वस्तु विधेयमिति । 1
यत्तत्राुचितं किंचिन्नायकस्य रसस्य वा ॥ २४॥ |
विरुद्धं तत्परित्याञ्यमन्यथा वा भ्रकट्पयेत्‌ ।
यथा छद्मना वाडिवधो मायुराजेनोदात्तराघवे परित्यक्तः ।
वीरचरिते तु रावणपरहदेन वाटी रामवधाथमागतो रामेण हत इल्य-
न्यथा कृतः ।
आयन्तमेवं निलय पञ्चधा तद्धिमज्य च ॥ >२५॥
खण्डशः संधिसंज्ञां् विभागानपि खण्डयेत्‌ । |
अनोचित्यरसविरोधपरिहारपरिश॒द्धीकृतस्चनीयदशेनीयवस्तुविभागफ-
टानुसारेणोपकक्तबीजविन्दुपताकाप्रकरीकार्यलक्षणा्थप्रकृतिकं पञ्चावस्थानु-
गुण्येन पञ्चधा विभजेत्‌ । पुनरपि चैकैकस्य भागस्य द्वादश अयोदश च-
तुर्दशेत्येवमङ्गसंज्ञानां सथीनां विभागान्कुयौत्‌ ।
चतुःषष्टिस्त॒ तानि स्युरङ्गानीत्यपरं तथा ॥ २६ ॥ र
पताकाषटत्तमप्यूनमेकाेरवुसंधिभिः । .. „2 त
अङ्कान्यत्र यथालाभमसंधि प्रकरीं न्यसेत्‌ ॥ २७ ॥
अपरमपि प्रासङ्िकमितिवृत्तमेकायेर नुसंधिभिन्यनमिति प्रधानेतिवृत्ता-
दकद्वित्निचतुभर
लसंधिभिनूनं पताकेतिव्ृत्त न्यस्तनीयम्‌ । अङ्गानि च प्र.
धानाविरोधे यथाटामं न्यस्नीयानि ।प्रकरीतिद्तते त्वपसिपूर्णसंधि विघेयम्‌ । .
तत्रैवं विभक्त-
आदं विष्करम्भकं कुयोदङ्क वा काययुक्तितः
इयमच्र कायंयुक्तिः ।
अपेक्षितं परिलञ्य नीरसं वस्तुविस्तरम्‌ ॥ २८ ॥
यदा संदशैयेच्छेषं कुयीद्विष्कम्भकं तदा ।
यदा तु सरसं वस्तु मूखादेष पवतेते॥ २९ ॥ `
आदावेव तदाङ्कः स्यादायुखाक्षेपसंश्रयः । -ˆ` ~. 7 ~
तृतीयः प्रकारः । ८९,
" /
`स च-प ~ ५ «^^
“+ प्रत्यक्षनेतरचरितो बिन्द्व्यािषुरस्कृतः ॥ ३० ॥
अङो नानाप्रकाराथेसंविधानरसाश्रयः। "`
-रङ्खप्रवेरो साक्षानिदिद्यमाननायकम्यापारो बिन्दृपक्ेपाथपरिमितोऽनेक-
` प्रयोजनसंविधानरसाधिकरण उत्सङ्ग इवाङ्कः ।
¢ तत्न च-
अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिः ॥३१॥
^* ग्रहीतयुक्तंः कतेव्यमङ्गिनः परिपोषणम्‌ । “ `
“` अद्किन एवाङ्गिरसस्थायिनः संग्रहात्स्थायिनेति रसान्तरस्थायिनो अ्रह-
`णम्‌ । गृहीतुक्तैः परस्परव्यतिकीर्णैरित्यथैः ।
न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत्‌ । ३२ ॥
रसंवा न तिरोदध्याद्रस्वरंकारलक्षणेः।
कथातध्यङ्गोपमादिलक्षणेभूषणादिभिः । ।
एको रसोऽद्धीकतंव्यौ वीरः शङ्कार एव वा ॥ ३३ ॥
अङ्कमन्ये रसाः सर्वे इयानिषेहणेऽदडतम्‌ ।
| ननु च रसान्तरस्थायिनेत्यनेनैव रपरान्तराणामङ्गत्वमुक्तम्‌ । तन्न । यत्र
रसान्तरस्थायी खाज्ञभावविभावन्यभिचारियुक्तो भूयसोपनिवध्यते तत्र रसा-
न्तराणामङ्गत्वम्‌ । के्वटस्थाय्युपनिवन्धे तु स्थायिनो म्यभिचारितेव ।
दूराध्वानं बधं युद्धं राञ्यदेशादिविषवम्‌ ॥ ३४ ॥ ` `
“^ संरोधं भोजनं सानं खुरतं चाुरेषनम्‌ ।
अम्बरग्रहणादीनि भदयक्षाणि न निदिशेत्‌ ॥ ३५ ॥ .
अङ्क्नवोपनिवधघ्ीत प्रवेराकादिभिरेव सूचयेदित्यथः ।
नाधिकारिवधं कापि त्याज्यमावश्यकं न च।
अधिक्रतनायकवधं प्रवेराकादिनापि न सूचयेत्‌ । आवद्यकं तु देवपि-
तृकायीयवदयमेव क्चित्कुयोत्‌ ।
`“ एकाहाचरितेकाथमित्थमासन्ननायकम्‌ ॥ ३६ ॥
` पात्रेखिचतुरेरङ तेषामन्तेऽस्य निगेमः
१. अचरस्य इति पाठः. २. तेः कायम्‌" इति पाठः.
९.० द्रारूपके
एकदिवसप्रवृत्तकप्रयोजनसंबद्धमासच्ननायकमबहपाचप्रवेरामङ्क कुयीत्‌ । |
तेषां पात्राणामवदयमङ्कस्यान्ते निगेमः कायः ।
पताकास्थानकान्यतर बिन्दुरन्ते च बीजवत्‌ ॥ ३७ ॥
एवमङ्काः प्रकतेव्याः भ्वेशादि पुरस्कृताः ।
पञ्चाङमतद व्रंदज्ञाङ्क नाटकं परम्‌ ॥ ३८ ॥
इत्युक्तं नाटकलक्षणम्‌ ।
अथ भरकरणे इत्तयुत्पाचं लोकसं श्रयम्‌ । ५०५ ^~ <> <॥
|
अमात्यविप्रवणिनामेकं याच नायकम्‌ ॥ ३९ ॥ ।
> ~ धीरमशान्तं सापायं धर्मकामाथतत्परम्‌ । ` |
न रोषं नाटकवत्संधिभरवेशकरसादिकम्‌ ॥ ४० ॥
कविवुद्धिविरचितमितिवृत्तम्‌ । टोकसंश्रयमनुदात्तममाव्या्यन्यतम-
धीरप्रशञान्तनायकं .विपदन्तरिताथसिद्धि कुयात्‌ प्रकरणे मन्री अमात्य एव। .
` साथैवाहो वणिगिरोष एवेति । स्पष्टमन्यत्‌ । |
नायिक्ातु द्विधा नेतुः कर्ली गणिका तथा । 4

चिदेकेव खना वेश्या कापि द्रयं कचित्‌ ॥ ४१ ॥. ज
कुखजाभ्यन्तरा बाह्या वेश्या नातिक्रमोऽनयोः । <.“
आभिः प्रकरणं जधा संकीण धूतेसंङकटम्‌ ॥ ५२ ॥
वेशो शतिः सोऽस्या जीवनमिति वेशया । तद्विशेषो गणिका । य-
छ ---

आभिरभ्यथिता वेद्या रुपीटगुणाच्ििता ।


लभते गणिकाशब्दं स्थानं च जनपरंपदि ॥'
एवं च कुलजा वेद्या उभयमिति चधा प्रकरणे नायिका । यथा वेदेयेव
तरङ्गदत्ते कुडजेव पुष्पदूषितके । ते द्वेऽपि सच्छकटिकायामिति । कि त्व,^
यृतकारादिधूमेसंकुटं तु खच्छकटिकादिवत्संकीणेप्रकरणमिति स +
जथ नारिका- (4 ` „हः
लक्ष्यते नाटिकाप्यत्र संकी्णान्यनिदत्तये ।
. सोपायं इति पाठः.
तृतीयः प्रकाशः । ९.१

अत्र केचित्‌-
। अनयोश्च बन्धयोगादेको भेदः प्रयोक्तुभिर्ञेयः ।
ग्रख्यातस््वितरो वा नाीसंज्ञाधिते काव्ये ॥'
इत्यमुं भरतीय शोकमेको भेदः प्रख्यातो नाटिकास्य इतरस्त्वप्रख्यातः
प्रकरणिकासंत्नो नाीसंज्ञया दे काव्ये आश्रिते इति व्याचक्षाणा; प्रकर-
णिकामपि मन्यन्ते । तदसत्‌ । उदहेशलक्षणयोरनमिधानात्समानटक्षणत्वे
वा भेदाभावात्‌ । वस्तुरसनायकानां प्रकरणामेदात्प्रकरणिकायाः । अतो
ऽनुदिष्टाया नाटिकाया यन्मुनिना लक्षणं कृतं तत्रायमभिप्रायः । गुद्धट-
क्षणसंकरादेव तछछक्षणे सिद्धे छक्षणकरणं संकीर्णानां नार्करिव कतव्येति
नियमार्थं विज्ञायते ।
` तमेव संकरं दशेयति-
तत्र वस्तु प्रकरणान्नादकान्नायको तरपः ॥ ४३। , .,. ^~
प्रख्यातो धीरललितः शृङ्गारोऽङ्गी सलक्षणः । ` “~~ 4.
उत्पाद्येतिवृत्तत्वं प्रकरणधमेः प्रख्यातनृपनायकादित्वं तु नाटकधमं ‹^-^~“
इति । एवं च नाटक्रकरणनाटिकातिरेकेण वस्त्वादेः प्रकरणिकायामभावा-
दङ्कपात्रमेदायदि भेदः । ५ 4 < 4
। खीपायचतुरङ्ादिभेदकं यदि चेष्यते ॥ धद ॥ _ , , ^+.
3
।। एकद्विव्यङ्पाज्ादिमेदेनानन्तरूपता । “^^ `" , ^~
तत्र नाठिकेतिं खीसमाख्ययोचित्यप्राप्तं खीप्रधानत्वम्‌ । केरिकीघ्रच्या-
श्रयत्वाच तदज्गसंस्ययास्पावमरीत्वेन चतुरङ्कत्वमप्यौचित्यप्राप्तमेव ।
विेषस्तु- ~ न
देवी तत्र भवेज्येष्ठा प्रगरभा वरपर्वंशजा ॥ ४५ ॥
गम्भीरा मानिनी टृच्छात्तद्रशानेवसंगमः | ++“,
प्राप्या तु-- ८-४८५-५५ °(८ „4११५५५६
नायिका तादृशी मुग्धा दिव्या चातिमनोहरा ॥ ४६ ॥
तादृशीति नृपवंशाजत्वादिधरममातिदेशः ।

अन्तःपुरादिसंबन्धादासना श्रुतिदशेनैः । क

१, संगमे" इति पाठः, २. श्राप्यान्याः इति पाठः.


९२ „. ,. दशरूपके 1"

अनुरागो नवावस्थो नेतुस्तस्यां यथोत्तरम्‌ ॥ ४७ ॥
नेता तन्न प्रवर्तेत देवीत्रासेन शङ्कितिः। |
तस्यां मुग्धनायिकायामन्तःपुरसंबन्धसंगीतकसवन्धादिना प्रत्यास्न्नायां
` नायकस्य देवीप्रतिबन्धान्तरित उत्तरोत्तरो नवावस्थानुरागो `निबन्धनीयः । ।
कैरिक्यङ्गेधतभिश्च युक्ताङेरिि नायिका ॥ ४८ ॥ ` ~ ..
प्रलयङ्खोपनिवद्धाभिहितलक्षणकैशिक्यङ्गचतुष्टयवती नारिकिति ।
अथ माणः-- ६०५५“
भाणस्तु धूतेैचरितं खातुभूतं परेण वा ।
` यत्रोपवणयदेको निपुणः पण्डितो विटः ॥ ८९ ॥ ~.
संबोधनोक्तिपरतयुक्ती कयादाकाशभाषितः ।, „~
स्ुचयेद्रीरश्चङ्गारो शोयेसो भाग्यसंस्तवेः ॥ ५० ॥
भूयसा भारती हत्तिरेकाङ््‌ वस्तु करिपतम्‌ ।
युखनिवेहणे साङ्गे खास्याङ्ञानि दज्ञापि च ॥५१॥
धूतोश्चोरद्यूतकारादयस्तेषां चरितं यत्रैक एव विटः खक्रतं परकृतं वोप- ¦
वणेयति स मारतीवृत्तिप्रधानत्वाद्धाणः । एकस्य चोक्तिगप्रत्युक्तय आकारा
मापितेराशङ्कितोत्तरत्वेन भवन्ति । अस्पष्टत्वाच वीरश्रङ्गारौ सोभाग्यजोर्यो-
प्त्रणेनया सूचनीयो ।
टास्याङ्गानि- |
गेयं पदं स्थितं पाल्यमासीनं पुष्पगण्डिका ।
परच्छेदक्िगरूढं च सेन्धवाख्यं द्विगरूढकम्‌ ॥ ५२ ॥
उत्तमोत्तमकं चेवं उक्तपत्युक्तमेव च ।
लास्ये दशविधं ्ेतदङ्गनिर्देशकर्पनम्‌ ॥ ५३ ॥
रोषं स्पष्टमिति । ट
अथ प्रहसनम्‌- ४८
तद्रतपहसनं जधा शुधवेकृतसंकरै; ।
तद्रदिति भाणवद्रस्तुसंधिसं्यज्गखस्यादीनामतिदेशः ।
ततर गुद्धं तावत्‌-
१. 'चान्यदुक्त' इति पाटः. २, (लक्षणम्‌ इति `पाठः.
तृतीयः प्रकाशः। _ ,,. ९३

3 `पाखण्डिविप्रपभरतिचेरचेटीविटा$लम्‌ ॥ ५४ ॥
`. चेष्टितं बेषभाषाभिः शुद्धं हास्यवचोन्वितम्‌ ।
पाखण्डिनः राक्यनिभरन्थप्रृतयः । विप्राश्वात्यन्तख्रनवः । जातिमात्र
|
पजीविनो वा । प्रहसनाङ्गिहास्यविभावास्तेषां च यथावत्खव्यापारोपनिव्‌-
न्धनं चेटचेटीन्यवहारयुक्तं शद्ध प्रहसनम्‌ । = „८
(वक्तं त~: ~ ^~ “~ ^ (4

काञुकादिवचोवेषेः षण्ठकश्चकिंतापसैः ॥ ५५ ॥।
विदतं संकराद्रीथ्या संकौण धृतेसंङलम्‌ ।
कामुकादयो भुनङ्गचारभटाद्याः । तद्वेषभाषादियोगिनो यत्र षण्टकच्चु-
किंतापसव् द्धादयस्तद्विकृतम्‌ । सखस्वरूपप्रच्युतविभावत्वात्‌ । वीथ्यङ्कस्तु
सकोणेत्वात्सकीणेम्‌ ।
रसस्त॒ भूयसा कायः षड़धो हास्य एव तु ॥ ५६ ॥} ¦ ~. ये

इति स्पष्टम्‌ ।
अथ डिमः-
डमे वस्तु प्रसिद्धं स्यादृत्तयः केरिकीं विना।
नेतारो देवगन्धवेयक्षरक्षोमहोरगाः ॥ ५७ ॥
भूतपरेतपिशाचाचाः षोडशात्यन्तयुदधताः। .
रसेरहास्यरङ्गारेः षडभिर्दीपिः समन्वितः ॥ ५८ ॥
^ ) मरायेन्द्रनारसंग्रापक्रोधोद्धान्तादिचेष्ितेः
चन्द्रसूर्योपरागेश्च न्याय्ये रोौद्ररसेऽङ्गिनि ॥ ५९ ॥
चतुरङ्श्तुःसंधिनिविमर्शो डिमः स्परतः |
|डिमसंघात इति नायकसंघातव्यापारात्मकत्वाड़िमिः । तत्रेतिहसप्रसिद्ध-
मितिवृत्तम्‌ । वृत्तयश्च कैरिकीवजोस्िखः । रसाश्च वीररोद्रबीभत्साद्धतक
रुणभयानकाः षट्‌ । स्थायी तु रोद्रो न्यायप्रधानो विमररहिता म॒खप्रति-
सुखगभेनिवंहणाख्याश्वत्वारः संषयः साङ्गः । मायेन्द्रनाटा्नुभावसरमाश्र-
याः }रोषं प्रस्तावादिनाटकवत्‌ } एतच--
१, ववेषभाषादि,* 'देराभाषादिः इति पायै.
९.४ द्शरूपके `
“इदं चिपुरदाहे तु छक्षणं बह्मणोदितम्‌ ।
ततच्िपुरदाहश्च डिमसंन्नः प्रयोजितः ॥*
इति भरतमुनिना स्वयमेव तरिपुरदाहेतिवृत्तस्य तुस्यत्वे दर्दितम्‌ ।
अथ व्यायोगः-
ख्यातेतिष्टत्तो व्यायोगः ख्यातोद्धतनराश्रयः ॥ ६० ॥
हीनो गभेविमश्ोभ्यां दीप्राः स्युडिमवद्रसाः ।
अस्रीनिभित्तसंग्रामो जामदश्यजये यथा ॥ ६१ ॥
एकाहाचरितेकाङ्ो व्यायोगो बहुभिनेरेः । |
व्यायुज्यन्तेऽस्मिन्बहवः पुरुषा इति व्यायोगः । तत्र डिमवद्रसाः षट्‌
हास्यश्रङ्गाररहिताः । वृत््यात्मकत्वा्च रसानामवचनेऽपि कैरिकीरहिते*
तरवृ्तित्वं रसवदेव रम्यते । अखीनिमित्तशचात्र संग्रामः । यथा परद्यरा-
मेण पित्रवधकोपात्सहखाजुनवधः कृतः । रोषं स्पष्टम्‌ ।
अथ समवकारः-- |
कायं समवकारेऽपि आयुखं नाटकादिवत्‌ ॥ ६२ ॥
ख्यातं देवासुरं वस्तु निषिमशास्त॒ संधयः.
टत्तयो मन्दकेशिक्यो नेतारो देवदानवाः ॥ ६३ ॥
दादश्ोदात्तविख्याताः फं तेषां पृथक्पृथक्‌ ।
वहुवीररसाः सर्वे यद्रदम्भोधिमन्थने ॥ ६४ ॥ १
अङकखिभिखिकपटस्िद्यङ्ारखिविद्रवः । `
दविस धिरङः भ्रथमः कार्यो द्रादश्चनालिकः ॥ ६५ ॥
चतुद्विनालिकावन्तयो नालिका पटिकाद्रयम्‌ ।
वस्तुसखभावदेवारिकृताः स्युः कपटाख्चयः ॥ ६६ ॥
नगरोपरोधयुद्धे बाताग््यादिकविद्रवाः
धमाथकामेः शृङ्गारो नात्र विन्दुभवेशकौ ॥ ६७ ॥
वीथ्यङ्गानि यथालाभं इयीत्महसने यथा ।
कक
समवकीयेन्तेऽस्मिन्नथां इति समवकारः । तत्न नाटकादिवदासुखमिति
१, नाडिकः” इति पाठः. २. (नाडिका इति पाठ
तृतीयः प्रकाशः । ९.९
म्‌ । विमर्चैव्जिताश्चत्वारः संधयः । देवाघुरा-
दयो द्वादशनायकाः । तेषां च फानि प्रथकप्रथग्मवनिति । यथा ससृद्रम-
न्थने वासुदेवादीनां रक्ष्यादिखाभाः । वीरश्वाङ्गी । अङ्गभूताः सर्वे रसाः ।
|चयोऽङ्ाः । तेषां प्रथमो द्वादशनालिकानिवेत्तेति वृत्तप्रमाणः । यथासंख्यं
चतुद्धिनाटिकावन्त्या नाडिका च घटिकाद्वयम्‌ । प्रत्यङ्कुं च यथांख्यं क-
पटाः । तथा नगरोपरोधयुद्धवातास्यादिविद्रवाणां मध्य एकैको विद्रव
काये: । धमाधकामश्रङ्गाराणामेकेकः श्रृ्गारः ।4 प्रल्यङ्कमेव विधातत्यः |
वीथ्यङ्गानि च यथाटामं कायोणि । निन्दुप्रवेशकौ नाटकोक्तावपि न तरि
११

धातन्यौ । इत्ययं समवकारः ।


अथ कीथी--
वीथी तु केरिकीटत्तौ संध्यङ्गङ्कस्त॒ भाणवत्‌ ॥ ६८ ॥
रसः सूच्यस्तु ्ङ्गारः स्पृशेदपि रसान्तरम्‌ ।
युक्ता प्रस्तावनाख्यातेरङ्गरद्वालयकादिभिः ॥ ६९ ॥
एवं वीथी विधातव्या द्रवेकपात्रप्रयोजिता ।
, वीथीवद्वीथीमार्गोऽङ्गानां पड्किवा माणवत्काया । विरोषस्तु रसः श्र-
। न सूच्यः । रसान्तराण्यपि स्तोकं स्परोनीयानि ।
करिकी वृत्ती रसोचित्यादेवेति । रेष स्पष्टम्‌ ।
` अथाङ्ः--
(उ्छष्टकाङ्के मरख्यातं एं बुद्धा ्रपञ्चयेत्‌ ॥ ७० ॥
+ रसस्तु करुणः स्थायी नेतारः पराकृता नराः ।
भाणवत्संधिषरच्यङ्गर्युक्तः स्रीपरिदेवितेः ॥ ७१॥
1,
+.
. वाचा युद्धं विधातव्यं तथा जयपराजयौ ।
3
++
क21
उत्खष्टिकाङ्क इति नाटकान्तगेताङ्कव्यवच्छेदार्थम्‌ । शेषं प्रतीतमिति ।
अथेहाखगः--
मिश्रमीहामृगे दत्तं चतुर तिसंधिमत्‌ ॥ ७२ ॥
नरदिव्यावनियमान्नायकप्रतिनायक ।
ख्यातौ धीरोद्धतावन्त्यो विपयीसादयुक्तशत्‌ ॥ ७३ ॥
दिव्यस्ियमनिच्छन्तीमपहारादिनेच्छतः ।
९.६ , ददारूपके
सङ्गाराभासमप्यस्य किचिक्किचिसदशेयेत्‌ ॥ ७४ ॥
संरम्भं परमानीय युद्धं व्याजान्निवारयेत्‌ । ।
वधगप्राप्नस्य कुवीत वधं नेव महात्मनः ॥ ७५ ॥ ।
खगवदर्म्यां नायिकां नायकोऽस्मिन्रीहते इतीहाख्गः । ख्याताख्याते
वस्त्वन्त्यः प्रतिनायको विपयोसाद्विपयेयन्ञानादयुक्तकारी विधेयः । स्प-
मन्यत्‌ ।
इत्थं विचिन्त्य दश्चरूपकलक्ष्ममागे
मारोक्य वस्तु परिभाव्य कविप्रबन्धान्‌ ।
कुयादयनवदटकृतिभिः प्रबन्धं
वाक्यैरुदारमधुरेः स्फुटमन्दष्टत्तेः ॥ ७६ ॥
स्पष्टम्‌ ॥ |
इति श्रीविष्णुसूनो्धनिकस्य कतौ ददारूपावलोके
रूपकलक्षणभ्रकाशो नाम तृतीयः प्रकाद्यः समाप्तः ।
।ए;

रः चतुर्थः प्रकाडाः |
चतुथः प्रकाराः ।
येदानीं रसमेदः प्रदर्येते--
विभावैरनुभावेश ।साचिकेव्यभिचारिभिः।
आनीयमानः खादत्वं स्थायी भावो रसः स्मृतः ।॥ २ ॥
वक्ष्यमाणस्वभविविभावानुभावव्यभिचारिमाच्िकैः काव्योपात्तैरमिनयोप-
दतै श्रोतूपरक्षकाणामन्तविपरिवतेमानो रत्यादिवैक्ष्यमाणलक्षणः स्थायी
सखादगोचरतां निभेरानन्दसंविदात्मतामानीयमानो रसः। तेन रसिकाः सा-
माजिकाः । काव्यं तु तथाविधानन्दसविदुन्मीङनहेतुभावेन रसवदायुर
_तमित्यादिन्यपदेरावत्‌ ।
तत्त विमावः-
ज्ञायमानतया तत्र विभावो भावपोषञ्रत्‌ ।
आटम्बनोदीपनत्वप्रमेदेन स च द्विधा ॥२॥
एवमयमेवमियमित्यतिरयोक्तिरूपकाव्यव्यापाराहितविरिष्टरूपतया ज्ञा-
यमानो विमान्यमानः सन्नाछम्बनत्वेनोदरीपनत्वेन वा यो नायकादिरभिमत-
देशकाटादिवो स विभावः । यदुक्तं विभाव इति विज्ञाताथे इति, तांश्च
यथास्वं यथावसरं च रसेषूपपादयिष्यामः। अमीषां चानपेक्षितवाह्यपस्त्वानां
छाब्दोपधानदेवासादिततद्धावानां सामान्यात्मनां खसखवसंबन्धित्वेन विभावि-
तानां साक्षाद्धावकचेतसि विपरिवतेमानानामारम्बनादिमाव इति न वस्तुश्-
न्यता । तदुक्तं भवैहरिणा--“राब्दोपहितरूपांस्तान्वुद्धेविषयतां गतान्‌ ।
भ्रत्यक्षमिव कंसादीन्पाधनत्वेन मन्यते ॥' इति । षटूसहखीकृताप्युक्तम्‌-
“एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते इति ।
तत्राङम्बनविभावो यथा--
||“अस्याः समैविधो प्रनापतिरभूचन्द्रो नु कान्तिप्रदः
शृ्खारेकनिषिः खयं नु मदनो मासो नु पुष्पाकरः ।
वेदाम्यासनडः कथं ल विषयव्यावृत्तकोतूहरो
निमोतं प्रभवेन्मनोहरमिदं रूपं पुराणो स॒निः ॥'

॥|
१. शखादुतवं' इति पाठः. २..आलम्बनोदीपनाभ्यां कान्तोयानादिना द्विधा" इति पाटः.
५ द्० ९
4. | द्शारूपके
उदहीपनविभावो यथा--
अयमुदयति चन्द्रश्चन्दिकाधोतविश्वः
परिणतविमटिन्नि व्योमनि कपूरगोरः ।
ऋजुरनतशदकास्पधिमिर्यस्य पादै-
भगदमटम्रणाटी पञ्चरस्थं विभाति ॥'
अनुभावो विकारस्तु भावसंसुचनात्मकः
स्थायिभावाननुभावयतः सामानजिकान्सभ्रविक्षेपकयक्षादयो रसषोषका-
रिणोऽनुभावाः । एते चाभिनयकान्ययोरप्यजुभावयतां साक्षाद्धावकानुभव-
क्मतयानुभूयन्त इत्यनुभवनमिति चागुभावा रपिकेषु व्यपदिश्यन्ते । वि- `
कारो भावसंसूचनात्मक इति तु टोकिकरपरपिक्षया इह तु तेषां कारण- `
त्वमेव । यथा ममेव-
उलज्नम्भाननयुह्धसत्कुचतःं छोरभ्रमद्धल्तं
खदाम्भःस्रपिताङ्गयष्टिविगलद्रीड सरोमाञ्चया ।
धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः समस्प्रहं
मुग्धे दुग्धमहाब्धिफेनपट्लप्रख्याः कटाक्षच्छटाः ॥ $

इत्यादि यथारसमदाहरिष्यामः ।
हेतुकार्यात्मनोः सिद्धिस्तयोः संव्यवहारतः ॥ ३ ॥\
तयोर्विमावानुभावयोर्छोकिकरसं प्रतिहेतुकायेभूतयोः संग्यवहारादेव सि~
द्त्वा प्रथग्टक्षणमुपयुज्यते । तदक्तम्‌-- “विभावानुभावौ लोकसंसिद्धौ
ङोकयात्रानुगामिनो छोकखभावोपगतत्वाच्च न प्रथग्टक्षणमुच्यते इति ।
अथ बवः-
सुखदुःखादिकैभोवे भोवस्तद्धावभावनम्‌ । |
अनुकायोश्चरयत्वेनोपनिवध्यमानेः खुखदःखादिख्पैरमविसतद्धावस्य भावक-
चेतसो भावनं वासनं भावः। तदक्तम्‌-"अहो ह्यनेन रसेन गन्धेन वा सवेमे-
तद्धावितं वासितम्‌ इति । यत्त रसान्भावयन्भाव इति, कवेरन्तगेतं भावं
मावयन्भाव इतिं च, तद्भिनयकाव्ययोः प्रवतैमानस्य भावदाब्दस्य प्रवर
त्तिनिमित्तकथनम्‌ । |
ते च स्थायिनो व्यमिचारिणश्चेति वक्ष्यमाणाः ।
चतुर्थः प्रकारः । ९९.
|पृथग्भावा भवन््यन्येऽनुभावत्वेऽपि| साचिकाः ॥ ४ ॥
१भ

सच्छादेव सथुत्पत्तेस्तच तद्धावभावनम्‌ ।


तव
ना
परगतदुःखहपीदि भावनायामल्यन्तानुकूढान्तःकरणत्वं सत्वम्‌ । य-
दाह-सच्वं नाम॒ मनःप्रभवम्‌ । तच्च समाहितमनस्त्वादत्पययते । एत
देवास सत्वं यतः खिन्नेन प्रहषितेन चाश्रुरोमान्चादयो निवै््यन्ते । तेन
सत्वेन निवत्ताः साच्िकास्त एव भावास्तत उत्पदयमानत्वादश्रुप्रतयोऽपि
``
1

~

भावा मावसंसूचनात्मकविकाररूपत्वाचानुभावा इति द्वरूप्यमेषाम्‌ ।


ते च-
स्तम्भपरर्यरोमाश्चाः स्वेदो वेवण्यवेपथू ॥ ^ ॥
अश्चुवेस्वयमित्यष्ठो स्तम्भोऽस्मिनिष्करियाङ्ता ।
प्रख्यो नषए्टसं्ञत्वं शेषाः सुव्यक्तलक्षणाः ।॥ ६ ॥
यथा--
व्व सेअदवदनी रोमञन्चिअ गत्तिए वव ।
विर तु वरअ छह वाहोअद्धीए रणेत्ति ॥
मुहॐ सामछि होई खणे विमुच्छह्‌ विअगेण ।
मुद्धा मुहअद्धी तुज पेम्मेण सावि ण धिज्ई्‌ ॥'
अथ व्यभिचारिणः} तत्र सामान्यलक्षणम्‌-
{ विेषादाभिमुख्येन चरन्तो व्यभिचारिणः
स्थायिन्युन्मम्ननि्म्राः कोला इव वारिधौ ॥ ७ ॥
यथा वारिधौ सव्येव कल्ोखा उद्धवन्ति विलीयन्ते च तद्वदेव रत्यादौ
` स्थायिनि सव्येवाविभोवतिरोभावाम्यामाभियुख्येन चरन्तो वतेमाना निरवेदा-
द्यो व्यभिचारिणो मावाः । ते च--
रनिर्वेद्ानिशङ्काश्रमध्रतिजडतादषदेन्यौय्यचिन्ता-
स्त्रासेष्योमषेगवाः स्मृतिमरणमदाः सुप्रनिद्राविबोधाः ।
व्रीडापस्मारमोहाः समतिरटसतावेगतकोवदहित्था
व्याध्युन्मादो विषादोत्छुकचपख्युतासिंशदेते यश्च ॥ ८ ॥
१, वेपते खेदवदना रोमाच्चं गात्रे वपति ।
विलोठस्ततो वल्यो छु बाहुवहटयां रणति ॥
मुखं शयामलं भवति क्षणं विमूच्छंति विदग्धेन ।
मुग्धा मुखवष्टी तव प्रेम्णा सापि न धेयं करोति ॥" इति च्छाया.
१०० दरारूपके
तत्र नि्विदः-
तज्ञानापदीष्यदिनिरवेदः खावमाननम्‌ । |
तत्र चिन्ताश्चुनिःशवासवैवर्णयोच्छासदीनताः ॥ ९ ॥
तत्वन्ञाना्ि्वेदो यथा--
“प्राप्ताः श्रियः सकठकामद्घास्ततः कि
दन्तं पदं शिरसि विद्धिषतां ततः किम्‌ ।
सप्रीणिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितं तनुश्तां तनुभिस्ततः किम्‌ ॥
आपदो यथा--
“राज्ञो विपहन्धुवियोगदुःखं देशच्युतिर््मममाभ॑खेदः ।
आखाद्यतेऽस्याः कटुनिष्फलायाः फटं मयेतचिरनीवितायाः ॥
ईष्यीतो यथा--
“धिभिक्डाक्रजितं प्रबोधितवता कि कुम्भकर्भेन वा
स्व्ग्रामटिकाविटण्ठनपरः पीनैः किमेभिभुजैः ।
न्यक्रारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसभटाज्ञीवत्यहो रावणः ॥'
वीरश्रङ्गारयोव्यमिचारी निवेदो यथा--
धये बाहवो न युधि वैरिकठोरकण्ठ-
पीटोच्छट्द्रुधिररानिविराजितांसाः ।
नापि प्रियाप्रथुपयोधरपच्रभङ्ख-
संक्रान्तकुङ्कमरसाः खट निष्फटास्ते. ॥'
आत्मानुरूपं रिपुं रमणीं वाङभममानस्य निरवेदादियमुक्तिः । एवं रसा-
न्तराणामप्यज्गमाव उदाहायैः ।
रसानङ्कः खतच्रो निर्वेदो यथा-
“कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि साधु विदितं कस्मायतः श्रयताम्‌ ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकरणी मा्स्थितस्यापि मे ॥'
विभावानुभावरसाङ्गानङ्गमेदादनेकशाखो निर्वेदो निदद्ेनीयः ।
चतुर्थः प्रकाशः । १०१
|
अथ ग्छानिः--
रत्याद्रायासतटृक्ुद्धिग्खा निनिष्प्राणतेह च ।
वेवण्यकम्पानुत्सादक्षामाङ्वचनक्रियाः। १० ॥
निधुवनकडाम्याप्रादिश्रमतृटक्षद्रमनादिमिर्निष्प्राणतारूपा ग्डानिः। अस्यां
। च वेवण्यकम्पानुत्स्ाहादयोऽनुभावाः ।
यथा माघे-- ्‌
(टुटितनयनताराः क्षामवक्ेन्दुविम्बा
/ रजनय इव निद्राङ्ान्तनीरोत्पराक्ष्यः ।
| तिमिरमिव दधानाः छंसिनः केङपाा-
॥ नवनिपतिगृहेम्यो यान्त्यमूवारवध्वः ॥'
` दोषं नि्वदवदृह्यम्‌ ।
„ अथ शङ्ा-
अनथप्रतिभा शङ्का परक्रोयात्खदुनेयात्‌ ।
ॐ ©

केम्पसोपामिवीक्षादिरत्र वणंखरान्यता ॥ ११॥


+4
11
तत्र ८परक्रौयायथा ॐरन्नावल्याम्‌--
_ ^~. ~~ ड
हिया सवैस्यारो हरति विदितास्मीति वदनं
द्योदेषटरटापं कल्यति कथामात्मविषयाम्‌ ।
सखीषु स्मेरासु प्रकटयति वैटक्ष्यमधिकं
प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा ॥'
` सखदुनया्यथा वीरचस्ति--
द्दूरादवीयो धरणीधराभं यस्ताटकेयं तरृणवव्यधूनोत्‌ ।
हन्ता खुबाहोरपि ताडकारिः स राजपुत्रो हदि बाधते माम्‌ ॥'
अनया दिंशान्यद्‌नुसतेव्यम्‌ ।
अथ श्रमः-
श्रमः खेदोऽध्वरत्यादेः खेदोऽसिन्मर्दनादयः ।
अध्वतो यथोत्तररामचरिते-
'अटस्रटाटेतमुगधान्यध्वस्तजातखेदा-
दरिथिलपरिरम्भेैत्तसंवाहनानि ।
१, शोका °` इति पाठः.
१०२ द्ारूपके
परिगखदितखणाटीदबखान्यङ्गकानि
त्वमुरसि मम कत्वा यत्र निद्रामवाप्ता ॥'
रतिश्रमो यथा माघे-
श्राप्य मन्मथरसादतिभूमि द्वेहस्तनमराः सुरतस्य ।
राश्रमुः श्रमजटद्वेख्टायछष्टकंङमसितायतकेदरयः ॥"
इत्यायुत्प्रकष्यम्‌ । ।
जथ धृतिः--
संतोषो ज्ञानरतक्तयादेतिरव्यग्रभोगद्त्‌ ॥ १२ ॥
ज्ताना्यथा भतृहरिदातके-
वयमिह परितुष्टा वल्करैस्त्वं च लक्ष्म्या
सम इह परितोषो निर्विशेषो विशेषः ।
सतु भवतु दरिद्रो यस्य तृष्णा विशाख
मनसि च परितुष्टे कोऽथवान्को दरिद्रः ॥'
दाक्तितो यथा रत्रावस्याम्‌-
राज्यं निभितशञ्चु योग्यस्तचिवे न्यस्तः समस्तो भरः
सम्यक्पाङनपालिताः प्ररामितारोषोपसर्गाः प्रजाः ।
परचोतस्य खता वसन्तसमयस्त्वं चेति नाम्ना धृति
कामः कामसुपेत्वयं मम पुनमेन्ये महानुत्सवः ॥7
इत्यायृह्यम्‌ । 14
अथ जनडता--
अप्रतिपत्तिजडता स्यादिष्टानिषटदशेनशुतिभिः।
अनिमिषनयननिरीक्षणतूष्णीभावादयस्तत्र ॥ १३ ॥
इष्टद्रीनाचथा--
एवमालि निगृहीतप्ताध्वसरं शेकरो रहसि सेव्यतामिति ।
सा सखीभिरुपदिष्टमाकुखा नास्मरत्प्रयुखवतिनि प्रिये ॥'
अनिष्टश्रवणादयथोदात्तराघवे--राक्षस!--
तावन्तस्ते महात्मानो निहताः केन राक्षसाः ।
येषां नायकतां याताखिरिरःखरदृषणाः ॥
चतुथः प्रकाशः । १५३
द्वितीयः गृहीतथनुषा रामहतकेन । भरथमः-किमिकाकिनेव ।
द्वितीयः-अदृष्टा कः प्रत्येति । पद्य तावतोऽस्महटस्य ।
| सद्यरिछन्नरिरःश्भ्रमजत्कङ्ककुराकुटाः ।
कबन्धाः केवरं जातास्तारोत्ताखा रणाङ्गणे ॥
`प्रथमः-- सखे, ययेवं तदादमेवंविधः किं करवाणि ।' इति ।
। अथ हषः--
>
परसत्तिरूतसवादिभ्यो दर्षोऽश्रुखेदगददाः ।
|

प्रियागमनपुत्रनननोत्सवादिविभविश्चेतःप्रतादो दैः । तत्र चाश्रुखेद्‌-
|
गद्रदादयोऽनुमावाः । यथा--
आयाते दयिते मरुस्थटभुवायत्प्रक्ष्य दर्द्धयतां
गेहिन्या परितोषवाष्पकटिलामाप्तज्य दृष्टि सुखे ।
दत्त्वा पीट्रामीकरीरकवटान्खेनाञ्चटेनादरा-
दु्खष्टं करभस्य केसरसटाभाराप्रघरं रनः ॥
1 विद्वदितरदुनेयम्‌ ।
। अथ दैन्यम्‌-
दौगैलाचैरनौजस्यं देन्यं कारण्यागृजादिमत्‌ ।॥ १४ ॥
दारिद्रयन्यक्रारादिविभावैरनोजस्कता चेतसो दैन्यम्‌ । तत्र च कष्ण
~

तामलिनवसनदरोनादयोऽनुभावाः । यथा--
बृद्धोऽन्धः पतिरेष मञ्चकगतः स्थूणावशोषं गृहं
कारोऽभ्यणेनरागमः कुडङिनी वत्सस्य वातोपि नो ।
यत्नात्संचिततेरनिन्दुघटिका मग्नेति पयाकुटा
दष्टा गभेभरारसां स॒तवधूं श्वशरू्िरं रोदिति ॥
` शेषं पूववत्‌ ।
अथोग्रयम्‌--
दुष्टेऽपराधदोख्यकररयेशण्डलसग्रता ।
तजर खेदशिरःकम्पतजेनाताडनादयः ॥ १५ ॥
१, “चये°` इति पाटः.
१०५४ दशरूपके

यथा वीरचरिते-"जामदभ्यः
त्कृत्योत्कृत्य गभानपि शकलयतः क्षत्रसंतानरोषा-
दुदामस्येकविशात्यवधि विशसतः सवतो राजवंद्यान्‌ ।
पिच्यं तद्रक्तपूणैहदसवनमहानन्दमन्दायमान-
क्रोधाः कुषैतो मे न खलु न विदितः सवेभूतैः खभावः ॥'
अथ चिन्ता--
ध्यानं चिन्तेहितानापेः शुन्यताश्वासतापञ्चत्‌ ।
यथा--
“पक्षमाभरग्रयिताश्रुविन्ुनिकरैसक्ताफटस्पर्भिमि ।
कुवन्त्या हरहासहारि हृदये हारावडीभूषणम्‌ । ।
बाङे बाटम्रणालनाल्वल्यारंकारकान्ते करे

विन्यस्याननमायताक्षि सुकृती कोऽयं त्वया स्मयते ॥'
यथा वा-- ॑ ।|
अस्तमितविषयसङ्गा सुकुितनयनोत्पखा बहुश्वसिता ।
ध्यायति किमप्यलक्ष्यं बाडा योगाभियुक्तेव ॥'
अथ बासः-
गजितादेमेनक्षोभ्रासोऽनोत्कम्पितादयः ॥ १६ ॥ |
यथा माधे- |
चस्यन्ती चट्श्फरीविधटितोर-
वामोरूरतिशयमाप विभ्रमस्य ।
्षुम्यन्ति प्रप॒भमहो विनापि हेतो-
टीलामिः किमु सति कारणे रमण्यः ॥'
अथासूया-
परोत्कषाक्षमासुया गवेदौजेन्यमन्युना ।
दोषोक्तयवज्ञे भ्ुङुटिमन्युकोधेद्धितानि च ॥ १७ ॥
गर्वे यथा वीरचरिे-
“अयित्वे प्रकटीकृतेऽपि न फल्प्राधिः प्रभोः प्रत्युत
दुद्यन्दाररथिविरुद्धचरितो युक्तस्तया कन्यया
चतुर्थः प्रकाराः । १०९
उत्करषं च परस्य मानयशसो्विखंसनं चात्मनः
खीरत्नं च जगत्पतिदेशम॒खो इद्त कथं मृष्यते ॥'
दौर्मन्या्था--
ध्यदि परगुणा न क्षम्यन्ते यतख गुणाजने
नहि परयरो निन्दाव्याजैररं परिमार्जितुम्‌ ।
विरमसि न चेदिच्छाद्रेषप्रसक्तमनोरथो
दिनकरकरान्पाणिच्छत्रेचदज्धरममेष्यसि ॥'
` मन्युना यथामरुशतके--
“पुरस्तन्व्या गोचस्वट्नचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात्किमपि टिखि्त दैवहतकः ।
स्फुटो रेखान्यास्तः कथमपि स तादक्परिणतो
गता येन व्यक्ति पुनरवयवैः सैव तरुणी ॥
ततश्चामिज्ञाय स्फुरदरुणगण्डस्थटरुचा
मनखिन्या रोषप्रणयर भसराद्रद्रदगिरा ।
अहो चित्रं चिच्रं स्फुटमिति निगदाश्चकटुषं
रुषा ब्रह्माखरं मे रिरि निहितो वामचरणः ॥'
जअथामषैः- ०
अधिक्षेपापमानादेरमर्षोऽभिनिविष्ता ।
तत्र खेदशरिर,+कस्पतजेनाताडनादयः ॥ १८ ॥
यथा वीरचरिति--
श्रायध्ित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात्‌ 1
न त्वेवं दूषयिष्यामि शखरग्रहमहाव्रतम्‌ ।1
यथा वा वेणीसंहरे-
धुष्मच्छाप्नलङ्खनाम्भसि मया मेन नाम स्थितं
प्राप्ता नाम विगरहेणा स्थितिमतां मध्येऽनुजानामपि ।
क्रोधोहासित्लोणितारूणगदस्योच्छिन्दतः कोरवा-
नैकं दिवसं ममासि न गुरुनाहं विषेयस्तव ॥'
अथ गवेः--
गर्वोऽभिजनलावण्यवछेश्व्यादिभिमेदः ।
कमीण्याधषेणावज्ञा सविखासाङ्गवीक्षणम्‌ ॥ १९ ॥
१०६ दशरूपके
यथा वीरचरिति-
भमुनिरयमथ वीरस्तादशस्तत्प्रियं मे
विरमतु परिकम्पः कातरे क्षत्रियासि ।
तपसि विततकीरतिदेषकण्डूरदोष्णः
परिचरणसमर्थो राघवः क्षत्रियोऽहम्‌ ॥'
यथा वा तत्रैव-- |
(्राह्यणातिक्रमत्यागो भवतामेव भूतये ।
जामदश्यश्च वो मित्रमन्यथा दर्मनायते ॥ ›
अथ स्छतिः-
सदशङ्नानचिन्तायेः संस्कारास्स्मृतिरत्र च |
ज्ञातत्वेनाथंभासिन्यां अ्रसयुन्नयनादयः | २० ॥
यथा-
'ेनाकः किमयं रुणद्धि गगने मन्मार्गमग्याहतं
रक्तिस्तस्य कुतः स वज्पतनाद्धीतो महेन्द्रादपि ।
ताक्ष्यैः सोऽपि समं निजेन विभुना जानाति मां रावण-
मा ज्ञातं स जटायुरेष जरसा छ्विषटो वधं वाञ्छति ॥'
यथा वा माठतीमाधवे--“माधवः-
मम हि प्राक्तनोपलम्भसंमावि-'
तात्मजन्मनः संस्कारस्यानवरतप्रबोधात्प्रतायमानस्तद्विसदशैः प्रत्ययान्तरैर- ।
तिरस्कृतप्रवाहः प्रियतमास्खतिप्रत्ययोत्पत्ति्तंतानस्तन्मयमिव करोति वृत्ति-
सारूप्यतश्वैतन्यम्‌ । 1
'छीनेव प्रतिबिम्वितेव हिखितेवोत्कीणरूपेव च |
्त्युपैव च वज्जपारघटितेवान्तनिंखातेव च । |
सा नश्चेतसि कील्तिव विरिखेश्रेतोभुवः पञ्चभि-
श्चिन्तासंततितन्तुनानिविडयस्यूतेव र्म्रा प्रिया ॥'
अथ मरणम्‌--
मरणं सुपभरसिद्धत्वादन्थत्वा् नोच्यते ।
यथा--
(ंप्रापतेऽवधिवापरे क्षणमनु त्वद्वत्मेवातायनं
वारंवारमुपेत्य निष्क्रियतया निशित किंचिचिरम्‌ ।
चतुथः प्रकाराः । १०७
संपरसेव निवेद्य केटिकुररीं सासं सखीभ्यः शिरो-
माधन्याः सहकारकेण करुणः पाणिग्रहो निमित: ॥'

अन्यत्र कामचारः । यथा वीरचरिते-- “पश्यन्तु भवन्तस्ताडकाम्‌ ।


हन्ममेभेदिपतदुत्कयकङ्कपत्-
संवेगततक्षणक्रतस्फुरदङ्गमङ्गा ।
नासाकुटीरकुहरद्गयतुस्यनिय-
| दुहूुद्ुदध्वनदसप्रसरा शतैव ॥
। अथ मदः
| हर्षोत्किषो मद्‌; पानात्स्वल्द ज्गवचोगतिः ॥ २१ ॥ .. `
। निद्रा ह्यसोञ््र रुदितं ज्यष्ठमध्याधमादिषु । ~
यथा माघे--
"हावहारि हसितं वचनानां कोशं दरि विकारविशेषाः ।
चक्रिरे शृशग्जोरपि वध्वाः कामिनेव तरुणेन मदेन ॥'
इत्यादि ।
अथ सु्तम्‌--
खं निद्रोदधवं तत्र ्ासोच्छरासक्रियापरम्‌ ॥ २२ ॥
यथा--
'टघुनि त्रणकुटीरे क्षे्रकोणे यवानां
नवकटमपलार्खस्तरे सोपधाने ।
परिहरति स॒षुप् दालिकद्रन्द्रमारा-
त्कुचकट्शमहोष्माबद्धरेखस्तुषारः ॥
अथ निद्रा--
संमीखनं निद्रा चिन्ताटस्यछ्मादिभिः।
तज जम्भाङ्गभङ्गाक्षिमीटनोस्खम्रतादयः ॥ २२ ॥
यथा- |
निद्राधेमीलितिदशो मद्मन्थराणि |
नाप्यथेवन्ति न च यानि निरर्थकानि ।
१, “उच्छुसनादयः* इति पाठः.
१०८ | दशरूपके

अद्यापि मे खरगदशो मधुराणि तस्या-


स्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥'
यथा च माधे--
श्रहरकमपनीय स्वं निदिद्राप्ततोच्वैः
प्रतिपदमुपहतः केनचिजाग्रहीति ।
मुहुरविशदवणां निद्रया शूल्यराल्यां
दददपि गिरमन्तवैध्यते नो मनुष्यः ॥'
अथ विबोधः- `
विबोधः परिणामादेस्तज्र जम्भाक्षिमरदने ।
यथा माघे--
चिररतिपरिखेदप्राक्चनिद्राखानां
चरममपि शयित्वा पूवैमेव प्रबुद्धाः ।
अपरिचल्ितिगा्ाः कुवते न प्रियाणा-
मरिथिलभुजचक्रा छेषभेदं तरुण्यः ॥
अथ ब्रीडा-
दुराचारादिभित्रीडा धाष्भावस्तयुन्येत्‌ ।
साचीडृताङ्कावरणयेवण्याधोयुखादिभिः ॥ २४ ॥
यथामरदतके-
पटाखे पलयो नमयति सुखं जातविनया
हटाश्चेषं वाज्छत्यपहरति गाचाणि निभ्रतम्‌ ।
क न राक्रोत्याख्यातुं स्मितमुखसखीदत्तनयना `
दिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥'
अथापस्मारः-
आवेश ग्रहदुःखाधेरपस्मारो यथाविधिः ।
भूपातकम्पप्रखेदलारफेनोद्वमादयः ॥ २५॥
यथा माधे-
“आष्िष्टभूमि रसितारम॒चेर्ञाखद्ध नाकारबहत्तरङ्गम्‌ ।
फनायमानं पतिमापगानामसावपस्मारेणमररङ्क ॥"
चतुथः प्रकाशः । १०९
अथ मोहः-
मोहो विचित्तता भीतिदुःखावेशाचचिन्तनेः ।
तत्राज्ञानमाघातधृणेनादशनादयः ॥ २६ ॥
यथा कुमारसंम्वे-
'तीत्रामिषङ्गप्रभवेन वृत्ति मोहेन संस्तम्भयतेन्दियाणाम्‌ ।
अन्ञातमतैम्यसना मुहूर्तं कृतोपकारेव रतिर्भभूव ॥'
यथा चोत्तररामचरिति-
विनिश्वेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रावा किमु विषविस्पः किमु मदः।
तव स्प स्प मम हि परिमृडेन्द्रियगणो
विकारः कोऽप्यन्तनेडयति च तापं च कुरते ॥
अथ मतिः--
भान्तिच्छेदोपदेशाभ्यां साल्ादेस्तत्वधीमेतिः ।
यथा किरते--
(सहसा विदधीत न क्रियामविवेकः परमापदां पदम्‌ ।
वृणुते हि विग्ररयकारिणं गुणटन्धाः खयमेव संपदः ॥'
[यथा च~
न पण्डिताः साहप्िका भवन्ति श्रुत्वापि ते संतुल्यन्ति तत्वम्‌ ।
तत्वं समादाय समाचरन्ति खार्थ प्रकुवेन्ति परस्य चाथम्‌ ॥'
अथाटस्यम्‌--
आस्यं भ्रमगभादेनहयजुम्भासितादिमत्‌ ॥ २७ ॥
यथा ममेव-- `
(चरति कथंचित्प्ृष्टा यच्छति वचनं कर्थचिदाटीनाम्‌ ।
आसितुमेव हि मनुते गुरुगभेभरामता सुतनुः ॥'
अथवेगः-- |
आवेगः संश्रमोऽस्मिन्नभिसरजनिते शखनागाभियोगो
वातात्पांसूपदिग्धस्वरितपदगतिवषेजे पिण्डिताङ्गः
उत्पातात्सस्तताङ्गष्व हितदितकरते शोकहषोनुभावा
वबहेधूमाङटास्यः करिजमनु भयस्तम्भकम्पापसाराः ॥ २८ ॥
, भमायामियोगौ" इति पाठ
द्‌० १०
११० द्रारूपके
अभिसरो राजविद्रवादिः । तद्धेतुरावेगः । यथा ममेव--
'आगष््छागच्छ सजनं कुरु वरतुरगं संनिधेहि दुतं मे
खज्धः कासौ कृपाणीमुपनय धनुषा किं किमङ्गप्रविष्टम्‌
संरम्मोनिद्ितानां क्षितिश्रति गहनेऽन्योन्यमेवं प्रतीच्छ-
न्वादः खप्रामिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत्‌ ॥'
इत्यादि ।
(तनुत्राणं तनुत्राणं शचं राच्च रथो रथः ।
इति शुश्चुविरे विष्वगुद्धयः सुभटोक्तयः ॥'
यथा वा-
“प्रारब्धां तरुपु्रकेषु सहसा संत्यज्य सेकक्रिया-
मेतास्तापसकन्यकाः किमिदमित्यारोकयन्त्याकुखः ।
आरोहन्त्युटजद्धमांश्चबटवो वार्चंयमा अप्यमी
सयो मुक्तसमाधयो निजवृषीष्वेवोच्चपादं स्थिताः ॥'
वातावेगो यथा--'वाताहतं वसननमाकुटसुत्तरीयम्‌' इत्यादि ।
वेनो यथा--
देवे वषैत्यदानपवनव्याप्ता वहिहेतो
गहद्वेहं फल्कनिचितेः सेतुमिः पङ्कमीताः ।
नीधप्रान्तानविरल्जखान्पाणिमिस्ताडयित्वा
श्षच्छघ्रस्थगितरिरसो योषितः संचरन्ति ॥
उत्पातजो यथा--
"पौटस्त्यपीनभुजसंपदुदस्यमान-
कैटाससंभ्रमविरोखदशः प्रियायाः ।
श्रेयांसि वो दिशतु निह्तकोपचिह-
माटिङ्गनोत्पुखकमासितमिन्दुमेेः ॥
अहितकरृतस्त्वनिष्टदशोनश्रवणाम्याम्‌ 1 त्यथोदात्तराघवे--!चि्-
मायः (ससंभ्रमम्‌ ।) भगवन्‌ कुरुपते रामभद्र, परित्रायतां परित्रायताम्‌।
(इ्याकुटलतां नाटयति ।)! इत्यादि । पुनः (चित्रमायः-

गरगरूपं परित्यज्य विधाय विकटं वपुः ।


नीयते रक्षपसानेन लक्ष्मणो युधि संशयम्‌ ॥
चतुथः प्रकाशः । १११

वत्सस्याभयवारिषेः प्रतिभयं मन्ये कथं राक्षसा-
त्रस्तश्चेष मुनिर्विरोति मनसश्चास्तयेव मे संभ्रमः ।
माहापीजनकात्मनामिति मुहुः सेहाद्भरर्याचते
न स्थातुं न च गन्तुमाकुकमतेमढस्य मे निश्चयः ॥'
इत्यन्तेनानिष्टप्रापिकृतसंभ्रमः ।
इष्टप्रापिकृतो यथात्रैव- ५प्रविद्य पटाक्षेपेण संभ्रान्तो वानर ।) वानरः

महाराअ, एदं खु पवणणन्दणागमणेण पहरि्त-' इत्यादि देवस्स हिअआ-
णन्दनणण वजलेद्‌ महुवणम्‌ ।' इत्यन्तम्‌ ।
यथा वा वीरचरिते
| एद्यहि वत्स रघुनन्दन पूणैचन्द्र॒ `
| चुम्बामि मूधेनि चिरस्य परिष्वजे त्वाम्‌ ।
पिति
"0~"पी

आरोप्य वा हृदि दिवानिशमुद्रहामि


। वन्देऽथवा चरणयपुष्करकद्वयं ते ॥'
| वहिनो यथामरुदातके--
श्षिप्तो हस्तावलग्नः प्र्तभमभिहतोऽप्याददानोँऽश्ुकान्तं
गृहन्केरोप्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन्योऽवधूतच्िपुरयुवतिभिः सराश्रुने्रोत्पखमि
| कामीवाद्रापराधः सर दहतु दुरितं शांभवो वः शरा्िः ॥
` यथा वा रन्नावल्याम्‌-
। धविरम विरम वह्वे मुञ्च धूमाकु्त्वं
1 प्रसरयसि किञुचैरविषां चक्रवाटम्‌ ।
विरहहुतभुजाहं यो न दग्धः प्रियाया
; प्रल्यद्हनमभासा तस्य कि त्वं करोषि ॥'
करिजो यथा रघुवंशे--
स च्छिन्नवन्धद्रतयुग्यशयूल्यं भस्नाक्षपर्यस्तरथं क्षणेन ।
रामा+रेत्राणविहस्तयोधं सेनानिवेरं तुम॒टं चकार ॥'
१, महाराज, एतत्खलु पवननन्दनागमनेन प्रहषे-‡ इति च्छाया. २, देवस्य
`हृदयानन्दजननं विदछिते मधुवनम्‌ इति च्छया.
॥~
११२ दशरूपके
कसिमरहणं ग्यारोपलक्षणाभैम्‌ । तेन व्याधश्ुकरवानरादिप्रभवा अविगा
व्याख्याताः । |
अथ वितकः-- | |
तको विचारः संदेहाद्धशिरोऽङ्गखिनतेकः । ।
यथा- | |
कि छोभेन विल्द्धितः स भरतो येनेतदेवं कृतं |
सदयः ज्ीघुतां गता किमथवा मातेव मे मध्यमा ।
भिथ्यैतन्मम चिन्तितं दितयमप्या्यानुनोऽसो गुरु-
माता तातकल्त्रमित्यनुचितं मन्ये विधाता कृतम्‌ ॥'
अथवा । |
“कः समुचिताभिषेकादार्यं भच्यावयेद्ुणज्येष्ठम्‌ ।
मन्ये ममैष पुण्ये; सेवावसरः कृतो विधिना ॥'
अथावहित्थम्‌-
राद्यषिक्रियारुप्राववदित्थाङ्गविक्रिया ।
यथा कुमारसंभवे--
“एर्ववादिनि देवर्षो पार्थे पितुरधोमुखी ।
ठीटाकमल्पत्राणि गणयामास पावती ॥'
अथ व्याधिः--
व्याधयः सन्निपाताद्यास्तेषामन्यत्र विस्तरः ॥ २९ ॥
दिव्यां तु यथा-
अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुभ्योऽर्षिता
दत्तं देन्यमहोषतः परिजने तापः सखीष्वाहितः ।
अद्य श्वः परिनिवृति व्रनति सा श्वासः परं खिद्यते
विश्रव्धो मव विप्रयोगजनितं दुःखं विभक्तं तया ॥'
अथोन्मादः-
अग्रक्षाकारितोन्मादः सन्निपातग्रहादिभिः।
अस्मिन्नवंस्था रुदितगीतदासासितादयः ॥ ३० ॥
यथा--आ क्ुद्रराक्षस, तिष्ठ तिष्ठ । क मे प्रियतमामादाय गच्छि!
इत्युपक्रमे कथम्‌ ।
१, “स्थान० इति पाठः.
चतुर्थः प्रकाशः । ११३
नवजङ्धरः सन्नद्धोऽयं न रप्तनिराचरः
सुरधनुरिदं दूराकृष्टं न तस्य रारासनम्‌ ।
अयमपि पटुधौरासारो न बाणपरम्परा
कनकनिकषल्लिग्धा विदयुत्परिया न ममोवेशी ॥'
इत्यादि ।
अथ विषादः-
भ्रारब्धकायासिद्धयादेधिषादः सवसंक्षयः ।
निःश्वासोच्छासहत्तापसदहायान्वेषणादिष्घत्‌ ॥ ३१ ॥
यथा वीरचरित- हा आर्य ताडके, किं हि नामेतत्‌ । अम्बुनि म-
जन्त्यलाबूनि, ग्रावाणः वन्ते ।
नन्वेष राक्षप्तपतेः स्वटितः प्रतापः
प्राप्तोऽद्धुतः परिभवो हि मनुष्यपोतात्‌ ।
दृष्टः स्थितेन च मया स्वजनप्रमाथो
देन्यं जरा च निरुणद्धि कथं करोमि ॥"
अथौत्युक्यम्‌-
काटाक्षमवमोत्युक्यं रम्येच्छारतिसं
भ्रमेः ।
तोच्छरासलंनिःन्वासहृत्तापसेद विभ्रमाः ॥ ३२ ॥
यथा कुमारसंमवे-
४आत्मानमारोक्य च श्ोभमानमादशं
निम्बे स्तिमितायताक्षी ।
हरोपयाने त्वरिता बभूव द्वीणां प्रियारोकफटो हि वेषः ॥'
यथा वा तन्रैव-
'पश्युपतिरपि तान्यहानि कच्छादनिनयदद्विसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुयविभुमपि तं यदमी स्पृशन्ति मावाः ॥"
अथ चाषला-

मात्सयैद्रेषरागादेषापरं बनवस्थितिः।
तत्र भत्सनपारुष्यखच्छन्दाचरणादयः ॥ ३३ ॥
१, सत्वराः इति पाठः,
११४ द्हारूपके
यथा विकटनितम्बायाः-
“अन्यासु तावदुपमर्दसहासु भर्ग
रों विनोदय मनः सुमनोखतायु ।
बाटामजातरजसं कटिकामकाटे
व्यर्थे कद््थेयसि किं नवमछ्िकायाः ॥'
यथा वा--
विनिकषणरणत्कटोरदं्राक्रकचविशङ्कटकन्दरोदराणि ।
अहमहमिकया पतन्तु कोपात्सममधुनेव किमत्र मन्पुखानि ॥
अथवा प्रस्तुतमेव तावत्सुविहितं करिष्ये !' इति । ।
अन्ये च चित्तवृत्तिविशेषा एतेषामेव विभावानुभावस्ररूपानुप्रवेशान्न
परथग्वाच्याः । -
अथ स्थायी-- | ॥
विर्द्धैरविरुद्धेवा भावेवधिच्छिद्यते न यः ।
आत्मभावं नयत्यन्यान्स स्थायी क्वणाकरः ॥ ३४ ॥
+
1

सजातीयविजातीयभावान्तरैरतिरस्कृतत्वेनोपनिवभ्यमानो रत्यादिः स्था-


यी ।यथा ब्हत्कथायां नरवाहनदत्तस्य मदनमञ्चुषायामनुरागः । तत्तदवान्त- .
रानेकनायिकानुरागेरतिरस्करतः स्थायी । यथा च मारुतीमाधवे रमशानाङ्क
बीमत्सेन माख्त्यनुरागस्यातिरस्कारो मम हि प्राक्तनोपरम्भसभावितात्मजन्म- .
नः संस्कारस्यानवरतप्रबोधात्प्रतीयमानस्तद्विसद्दोः प्रत्ययान्तरेरतिरस्कतप्र-
वाहः प्रियतमास्मतिप्रत्ययोत्पत्तिसंतानस्तनमयमिव करोत्यन्तकैत्तिारूप्यत-
श्चैतन्यमित्यादिनोपनिबद्धः । तदनेन प्रकारेण विरोधिनामविरोधिनां च स-
मावेशो न विरोधी । तथाहि । विरोधः सहानवस्थानं बाध्यवाधकमभावो वा ।
उमयरूपेणापि न तावत्तादातम्यमस्थैकरूपत्वेनेवाविभावात्‌ । स्थायिनां च
विभावादीनां यदि विरोधस्तत्रापि न तावत्सहानवस्थानं रत्याद्युपरक्ते चेतसि
सपसूच्नन्यायेनाविरोधिनां व्यमिचारिणां चोपनिबन्धः समस्तभावकखसंवे- .
दनपिद्धः । यथैव स्वसंवेदनसिद्धस्तथेव काव्यव्यापारसंरम्भेणानकार्येऽप्या- .
वद्यमानः सखचेतःसंभेदेन तथाविधानन्द॑विदुन्मीठनहेतुः संपद्यते । तस्मा- `
त्र तावद्धावानां सहानवस्थानम्‌ । वाध्यवाधकभावस्तु भावान्तैरेमीवान्तरति-
रस्कारः। स च व्यभिचारिणां स्थायिनामविरुद्धेव्यमिचारिभिः स्थायिनोऽवि-
चतुथः प्रकाशः । ११५९
|
रुद्धासतेषामङ्गत्वात्प्रथानविरुद्धस्य चांङ्गत्वायोगादानन्तयविरोधित्वमप्यनेन
प्रकारेणापास्तं मवति । तथा च माट्तीमाधवे श्रङ्गारानन्तरं बीमत्सोपनिब-
न्धेऽपि न किचिद्वैरस्यं तदेवमेव स्थिते विरुद्धरसेकावटम्बनत्वमेव विरोधे
हेतुः । सत्वविरुद्धरसान्तरव्यवधानेनोपनिबध्यमानो न विरोधी । यथा--
"अण्णहुणाहुमह टेअहुजुहुपरिमटुसुअन्धु ।
॥ मुहुकन्तह अगत्थणह अङ्ग ण फिंडइ गन्धु ॥'
इत्यत्र बीमत्सरपस्याङ्गभूतरसान्तरम्यवधानेन श्चङ्गारसमावेशो न विरुद्ध
प्रकारान्तरेणेकाश्रयविरोधी परिहतेम्यः । नु यत्रैकतात्पर्येणेतरेषां विर-
द्वानामविरुद्धानां च न्यग्भूतत्वेनो पादानं तत्र भवत्वङ्गत्वेनाविरोधः । यत्र
तु समप्रधानत्वेनानेकस्य भावस्योपनिबन्धने तत्र कथम्‌ । यथा--
एकनत्तो सअ पिआ अण्णत्तो समरतूरणिग्घोसो ।
पेम्मेण रणरसेण अ मडस्स डोखाइअं हिअअम्‌ ॥
इत्यादो रत्युत्साहयोः । यथा वा--
मात्सयसुत्सा्य विचायं कार्थमार्या :समयीदमिदं वदन्तु ।
11
नि
या नितम्बाः किमु भूषराणामुत स्मरस्मेरविखासिनीनाम्‌ ॥'
|
इत्यादौ रतिरामयोः । यथा च--
इयं सा टोखाक्षी िभुवनटलामेकवसति
स चायं दुष्टात्मा स्वसुरपकरतं यन मम तत्‌ ।
इतस्तीव्रः कामो गुरुरयमितः कोधदहन
कृतो वेषश्चायं कथमिदमिति श्राम्यति मनः ॥'
इत्यादौ तु रतिक्रोधयोः।
अन्नैः कस्ितमङ्गटप्रतिसराः खीहस्तरक्तोत्पल-
व्यक्तोत्तसभ्रतः पिनद्धरिरसा हत्पुण्डरीकखनः ।
एताः शोणितपङ्ककुङ्कमजुषः संभूय कान्तेः पिव-
1 न्त्यस्थिलेहखरां कपाट्चषकेः प्रीताः पिशाचाङ्गनाः ॥'
इत्यादविकाश्रयत्वेन रतिजुगुप्सयोः ।
(एकं ध्याननिमीटनान्सुकुरितं चक्षुद्धितीयं पुनः
पावेत्या वदनाम्बुजस्तनतटे श्रुज्गारभारारसम्‌ ।
तक
कचि
= १. नितान्तास्फरत्वादस्य शरकस्व व्याख्या न टछि्यतेऽस्मामि
२. (एकतो रोदिति प्रियान्यतः समरतूये निर्घोषः ।
प्रेम्णा रणरसेन च भटस्य दोलायितं हृदयम्‌ ॥° इति च्छाया.
११६ दशरूपके
अन्यदूरविकृष्टचापमदनकोधानखोदीपितं
दमोभिन्रसं समाधिसमये नेचत्रयं पातु वः ॥'
इत्यादौ रामरतिक्रोधानाम्‌ । =

अ"
५,

"एकेनाक्ष्णा प्रविततरूषा वीक्षते व्योमस्थं


भानोर्विम्बं सजल्टुहितेनापरेणात्मकान्तम्‌ ।
अहररेदे दयितविरहाराङ्किनी चक्रवाकी
दरौ संकीर्णो रचयति रसौ नतैकीव प्रगल्भा ॥'
इत्यादौ रति्ोकक्रोधानां समप्राधान्येनोपनिबन्धस्तत्कथं न ॒विरोधः।
अन्रोच्यते--अत्राप्येक एव स्थायी । तथाहि 1 "एक्त्तो रुअइ पिआ
इत्यादौ स्थायिभूतोत्साहव्यमिचारिटक्षणवितर्क मावहेतुसंदेहकारणतया क-
रुणसङ्गामतू्ययोरुपादानं वीरमेव पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादि.-
तम्‌ । न च द्वयोः समप्रधानयोरन्योन्यमुपकार्योपकारकभावरहितयोरेक-
वाक्यभावो युज्यते । किचोपकरान्ते सङ्कामे सुभटानां कायान्तरकरणेन प्र-
सतुतसङ्कामेदासीन्येन महदनोचित्यम्‌ । अतो मर्तः सङ्गामेकरसिकतया
दोयेमेव प्रकादायन्मियतमाकरुणो वीरमेव पुष्णाति । एवम्‌ “मात्सम्‌-' .
इत्यादावपि चिरप्रवृत्तरतिवासनाया हेयतयोपादानाच्छमेकपरत्वम्‌ (आयाः `
© [द्‌ ध १
समयोदम्‌' इत्यनेन प्रकाशितम्‌ । एवम्‌ श्यं सा ोखाक्षी इत्यादावपि रा-
वणस्य प्रतिपक्षनायकतया निशाचरत्वेन मायाप्रधानतया च रौद्रन्यभिचा-
रिविषादविभाववितकहैतुतया रतिकोधयोरुपादानं रौद्रपरमेव । अन्रेः क-
सिपितमङ्गट्प्रतिसराः' इत्यादौ हास्यरंमैकपरत्वमेव । “एकं ध्याननिमील-
नात्‌ इत्यादौ श भोभीवान्तैरेरनाक्षिप्ततया रामस्थस्यापि योग्यन्तरहमादरैल-
्षण्यप्रतिपादनेन शमेकपरतेव (समाधिस्रमये' इत्यनेन स्फुटीकृता । “एकेना-
ष्णा" इत्यादौ तु समस्तमपि वाक्यं भविष्यद्विपरलम्भविषयमिति न क्चि-
दनेकतात्पयंम्‌ । यत्र तु छषादिवाक्येष्वनेकतात्पयेमपि तत्र वाक्यार्थ
४९ ५७ छे क क भेदेन

सखतच्रतया चाथद्रयपरतेत्यदोषः 1 यथा--


“छाष्यारोषतनुं सुदहौनकरः सवीङ्गटीडानित-
तरेरोक्यां चरणारविन्दरल्तिनाक्रान्तलोको हरिः ।
बिभ्राणां मुखमिन्दुख॒न्दररुच चन्द्रात्मचकषुदेध-
त्स्थाने यां खतनोरपदयदधिकां सा रुक्मिणी वोऽवतात्‌ ॥'
चतुर्थः प्रकाराः । ११७
इत्यादौ । तदेवसुक्तप्रकारेण रत्याद्ुपनिवन्धे स्तराविरोधः । यथा वा
। श्रूयमाणरत्यादिपदेष्वपि वाक्येषु तत्रैव तात्पर्यं तथाग्रे दशेयिष्यामः।
ते च-
रत्युत्साहजगष्साः क्रोधो हासः स्यो भयं शोकः ।
शममपि केचित्माहुः पुष्टिनाय्येषु नैतस्य ॥ ३५ ॥
इह शान्तरसं प्रति वादिनामनेकविधा विप्रतिपत्तयः । तत्र केचिदाहुः--
नास्त्येव शान्तो रसरः । तस्याचार्येण विभावायप्रतिपादनाहक्षणाकरणात्‌ ।
अन्ये तु वस्तुतस्तस्यामावं वणेयन्ति । अनादिका्प्रवाहायातरागद्वेषयो-
रुच्छेततुमदाक्यत्वात्‌ । अन्ये तु वीरबीभत्सादावन्तमीवं वणेयन्ति । एवं
` वदन्तः शममपि नेच्छन्ति । यथा तथास्तु । सवेथा नाटकादावमिनयात्मनि
स्थायित्वमस्माभिः शमस्य निषिध्यते । तस्य समस्तव्यापारप्रविट्यरूपस्या-
भिनयायोगात्‌ । यत्तु कैशचिन्नागानन्दादौ शमस्य स्थायित्वमुपवणितम्‌, तत्त
मलयवत्यनुरागेणाप्रबन्धप्रवृत्तेन वि्याधरचक्रवतिंत्वप्राप्याविरुद्धम्‌ । न दह्ये
कालकार्यविभावाङम्बनो विषयानुरागापरागावुपन्धौ ।अतो दयावीरोत्साह-
स्थेव तत्र स्थायित्वम्‌ । तत्रैव श्ृङ्गारस्याङ्गत्वेन चक्रवर्ित्वावातेश्च फल-
, त्वेनाविरोधादीप्पितमेव च सवत्र क्ैव्यमिति परोपकारप्रवृत्तस्य षिनिगी-
। षरोनौन्तरीयकत्वेन फं संपद्यत इत्यवेदितमेव प्राक्‌ । अतोऽ्टवेव .स्था-
, यिनः । ननु च ^रसरनाद्रसत्वमेतेषां मघुरादीनामिवोक्तमाचार्यैः । रिर्विदा-
दिष्वपि तत्प्रकाममस्तीति तेऽपि रसाः ॥' इत्यादिना .रसान्तराणामप्यन्येरम्यु-
पगतत्वात्स्थायिनोऽप्यन्ये कल्पिता इत्यवधारणानुपपत्तिः ।
अ्रोच्यते-- ॥
निर्वेदादिरताद्रप्यादस्थायी स्वदते कथम्‌ ।
वैरस्यायैव तत्पोषस्तेना्टौ स्थायिनो मर्ताः ॥ ३६ ॥
विरुद्धाविरुद्वाविच्छेदित्वस्य निर्वेदादीनामभावादस्थायित्वम्‌ । अत एव
` ते चिन्तादिसखस्वग्यभिचायन्तरिता अपि परितोषं नीयमाना वैरस्यमावह-
नि । न च निष्फटावस्ानत्वमेतेषामस्थायित्वनिवन्धनं हास्यादीनामप्य-
स्थायित्वप्रसङ्गात्‌ । पारम्प्येणं तु निर्वेदादीनामपि फलवत्त्वात्‌ । अतो
निष्फटत्वमस्थायिवे प्रयोजकं न भवति । कितु विरुदधेरविरुदधैमोवैरतिर-
स्कृतत्वम्‌ । न च निर्विदादीनामिति न ते स्थायिनः ।ततो रसत्वमपि न तेषा-
मुच्यते । अतोऽस्थायित्वदेवैतेषामरसता । कः पुनरेतेषां काग्येनापि संबन्धः।
११८ दशरूपके
न तावद्वाच्यवाचकमभावः खशब्दैरनावेदितत्वात्‌ । न हि श्रङ्गारादिरसेषु का- ।
व्येषुश्रङ्गारादिश्यब्दा रत्यादिराब्दा वा श्रूयन्ते । येन तेषां तत्परिपोषस्य वा- ।
मभिधेयत्वं स्यात्‌ । यत्रापि च श्रूयन्ते तत्रापि विभावादिद्भारकमेव रसत्वमेतेषां `
न स्वशब्दामिधेयत्वमात्रेण । नापि लक्ष्यलक्षकमावस्तत्सामान्याभिधायिनस्तु `
लक्षकस्य पदस्याप्रयोगात्‌ । नापि रक्षितरक्षणया तत्प्रतिपत्तिः । यथा
{गङ्गायां घोषः, इत्यादौ । तत हि खार्थे खोतोलक्षणे घोषस्यावस्थानासं- `
मवात्खार्थ स्वलद्रतिर्गङ्ाश्ब्दः स्वार्थ विना भूतार्थोपरक्षितं तटमुपलक्षयति ।
अच्र तु नायकादिशब्दाः खार्थऽस्खलद्रतयः कथमिवाथान्तरमुपलक्षयेयुः ।
को वा निमित्तप्रयोजनाम्यां विना मुख्ये सत्युपचरितं प्रयुज्ञीत । “निहो
माणवकः” इत्यादिवत्‌ । अतएव गुणब्र्यापि नेयं प्रतीतिः । यदि वा-
च्यत्वेन रसप्रतिपत्तिः स्यात्तदा केवख्वाच्यवाचकमावमाच्व्युत्पन्नचेतसामप्य-
रसिकानां रसाखादो भवेत्‌ । नच काट्पनिकत्वमविगानेन सर्वसहृदयानां .
रसाखादोद्धतेः । अतः केविद्भिधारक्षणागौणीम्यो वाच्यान्तरपरिकल्पि-
तराक्तिभ्यो व्यतिरिक्तं व्यञ्चकत्वलक्षणं शब्दव्यापारं रसारंकारवस्तुविषय-
मिच्छन्ति। तथाहि । विभावानुभावन्यभिचारियुखेन रसादिप्रतिपत्तिर्पनाय-
माना कथमिव वाच्या स्यात्‌। यथा कुमारपंमवे-
शविवृष्वती दैटघुतापि मावमङ्खः स्फुरहाटकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पयस्तविरोचनेन ॥
इत्यादावनुरागजन्यावस्थाविद्येषानुमाववद्विरिजालक्षणविभावोपवणेनदेवाश-
व्दापि श्रु्गारप्रतीतिरुदेति । रसान्तरेप्वप्ययमेव न्यायः । न केवलं रसे-
प्वेव यावद्रस्तुमावेऽपि । यथा--
भम धम्मिअ वीसद्धो सो खणो अज मारिओ तेण ।
गोखाणडकच्छकुडङ्गवासिणा दरिअसीहेण ॥' “
इत्यादौ निषेधप्रतिपत्तिरशाब्दापि व्यज्ञकराक्तिमृकैव । तथाटंकरेष्वपि--
(खावण्यकान्तिपरिपूरितदिच्छुखेऽस्मि-
नस्मेरेऽधुना तव मुखे तरलायताक्षि ।
षोभ यदेति न मनागपि तेन मन्ये
सुग्यक्तमेव जछराशिरयं पयोधिः ॥'
१. “भ्रम धार्मिक विश्रब्धः स श्वाय मारितस्तेन ।
गोदावरीनदीकच्छकुटङ्गवासिना दरीसिहेन ॥* इति च्छाया,
चतुर्थः प्रकाशः । ११९.
इत्यादिषु चन्द्रतुस्य॑तन्वीवद्‌नारविन्दमित्याद्युपमा्यटंकारप्रतिपत्तिव्यैज्ञक-
। त्वनिबन्धनीति । न चापावथौपत्तिजन्या । अनुपपयमानाथीपेक्षाभावात्‌ ।
नापि वाक्याभेतवं व्यज्गचस्य तृतीयकक्षाविषयत्वात्‌। तथाहि--श्नम धार्मिक
इत्यदौ पदाथविषयाभिधारक्षणप्रथमकक्चातिक्रान्तक्रियाकारकसंसर्गात्मक-
विधिविषयवाक्यार्थकक्षातिक्रान्ततृतीयकक्षाक्रान्तो निषेधात्मा व्यङ्गयल-
` क्षणोऽर्थो व्यज्ञकराक्तयधीनः स्फुटमेवावभासते । अतो नाती वाक्यार्थः ।
। नलु च तृतीयकेक्षाविषयत्वमश्रूयमाणपदाथतात्र्येषु "विषे भुङ्क्ष्व इत्यादि-
वाक्येषु निषेधाथैषिषयेषु प्रतीयत एव वाक्यार्थः । न चात्र व्यज्ञकत्ववादिनापि
। वाक्याथंत्वं नेष्यतेतात्पयोदन्यत्वाद्ूनेः । तत्र खाैस्य द्वितीयकक्षायामवि-
। श्रान्तस्य तृतीयकक्षाभावात्‌ । सैव निषेधकक्षा तत्र द्वितीयकक्षाविधौ करि-
याकारकसंसगनुपपत्तेः । प्रकरणात्पितरि वक्तरि पुत्रस्य ॒विषभक्षणनियो-
गाभावात्‌ । रसवद्धाक्येषु च विभावप्रतिपत्तिटक्षणद्वितीयकक्चायां रसानव-
गमात्‌ । तदुक्तम्‌-
| 'अप्रतिष्ठमविश्रान्तं खार्थे यत्परतामिदम्‌ ।
वाक्यं विगाहते तत्र न्याय्या तत्परतास्य सा ॥
यत्र तु स्वार्ीविश्रान्तं प्रतिष्ठां तावदागतम्‌ |
| तत्प्रसषति तत्र स्यात्सवेत्र ध्वनिना स्थितिः ॥ !
इत्येवं सवैत्र रसानां व्यङ्गचत्वमेव । वस्त्वरुकारयोस्तु कचिद्राच्यत्वं
|
¦ क्रचिद्यङ्गयत्वम्‌ । तत्रापि यत्र व्यङ्गयस्य प्राधान्येन प्रतिपत्निस्तत्रैव
। ध्वनिः, अन्यत्र गुणीभूतन्यङ्ख्यत्वम्‌ । तदुक्तम्‌--
ध्यत्रा्थैः राब्दो वा यमरभमुपसर्मनीकृतखार्थो ।
व्यक्तः काव्यविडोषः सर ध्वनिरिति सूरिभिः कथितः ॥
प्रधानेऽन्यत्र वाक्यार्थं यरा तु रसादयः ।
काव्ये तस्िन्नरंकारो रसादिरिति मे मतिः ॥'
। यथा-उपोढरागेण' इत्यादि । तस्य च घ्वनेर्विव्तितवाच्याविवक्ि-
। तवाच्यत्वेन द्वैविध्यम्‌ ।अविवक्षितवाच्योऽप्यतयन्ततिरस्कृतसार्थोऽथाौन्तरसं -
|
। कमितवाच्यश्चेति द्विषा । विवक्षितवाच्यश्च असंटक्षिक्रमः क्रमचोलयश्रेति
द्विविधः । तत्र रसादीनामसंलश्ष्यकरमे ध्वनितं प्राधान्यप्रतीतो सल्यामङ्गते-
। न प्रतीतो रसवदरंकार इति ।
१२० दशरूपके
~,

अच्रोच्यते- |
वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया ।
वाक्यार्थः कारकैुक्ता स्थायी भावस्तथेतरे, ॥ ३७ ॥
यथा लौकिकवाक्येषु श्रूयमाणक्रियेषु 'गामम्याज-¬ इत्यादिष्वश्रुयमाण-
क्रियेषु च द्वारं द्वारम्‌" इत्यादिषु खशब्दोपादानात्प्रकरणादिवशाहुद्धिसं-
निवेदिनी क्रियैव कारकोपचिता वाक्याथ॑स्तथा काव्येष्वपि सखराब्दोपा-
दानात्कचित्‌ 'प्रीदये नवोढा प्रियाः इवयेवमादो, चिच प्रकरणादिवशाननि-
यताविहितविभावा्यविनाभावाद्रा साक्षाद्धावकचेतसि विपरिवतेमानो रत्यादिः
स्थायी खस्वविमावानुभावम्यभिचारिभिस्तत्तच्छब्दोपनीतिः संस्कारपरम्परया
परं प्रोदिमानीयमानो रत्यादिवाक्याभैः । न चापदार्थस्य वाक्या्ैत्वं नास्तीति
वाच्यम्‌ । कार्यपयैवस्रायित्वात्तात्पर्यशक्तेः । तथाहि पौरुषेयमपोरूषेयं वाक्यं
स्वं कायपरम्‌ ।अतत्परत्वेऽनुपादेयत्वादुन्मत्तादिवाक्यवत्काव्यराब्दानां चा-
न्वयव्यतिरेकाभ्यां निरतिशयसुखाखादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः पर-
वत्तिविषययोः प्रयोजनान्तराजुपन्धेः स्वानन्दोदधूतिरेव का्यैतवेनावधारयते ।
तदुद्धूतिनिमित्तत्वं च विभावादिसंसषटस्य स्थायिन एवावगम्यते ।अतो वाक्य-
स्याभिधानशक्तिसतेन तेन रसेनाकृष्यमाणा तत्तत्स्वाथोपेक्षितावान्तरविमावा-
दिप्रतिपादनद्भारा स्वपयैवसायितामानीयते ।तत्र विभावादयः पदाभेस्थानीया-
स्तत्संसष्टो रत्यादिवीक्याथः । तदेतत्काव्यवाक्यम्‌ । यदीयं ताविमो पदा-
वाक्यार्थो । न चैवं सति गीतादिवत्सुखजनकत्वेऽपि वाच्यवाचकभावानु-
पयोगः । विशिष्टविभावादिसामम्रीविदुषामेव तथाविधरत्यादिभावनावतामेव
स्वादोद्धूतेस्तदनेनातिप्रसङ्गोऽपि निरस्तः । ईटि च वाक्याथेनिरूपणे परि-
कल्पिताभिधादिशक्तिवरोनैव समस्तवाक्या्थावगतेः शाक्तयन्तरपरिकस्पनं
प्रयासः । यथावोचाम काव्यनिणेये-
(तात्पयौनतिरेकाच व्यञ्चकत्वस्य न ध्वनिः ।
कियुक्तं स्यादश्रुताभतात्प्येऽन्योक्तिरूपिणि ॥
विषं भक्षय पूर्वो यश्चैवं परसुतादिषु ।
परसद्यते प्रधानत्वाद्धूनित्वं केन वायते ॥
ध्वनिश्वत्स्वाथैविध्रान्तं वाक्यमथीन्तराश्रयम्‌ ।
तत्परत्वं त्वविश्रान्तो तन्न विश्चान्त्यसंभवात्‌ ॥
चतुर्थः प्रकाराः । १२१
एतावत्येव विश्रान्तिस्तात्पयस्येति किं कृतम्‌ ।
यावत्कायप्रसारित्वाततात्प्यं न तुटाधृतम्‌ ॥
भ्रम धार्मिक विश्रन्धमिति भरमिकृतास्पदे । `
निन्यौवृत्ति कथं वाक्यं निषेधमुपसर्षति ॥
प्रतिपाद्यस्य विश्रान्तिरपेक्षापूरणाचदि ।
वक्तर्विवक्षितप्रापेरविश्रान्ति्न वा कथम्‌ ॥
पौरुषेयस्य वाक्यस्य विवक्षा परतच्रता ।
वक्रमिप्रेततात्पयेमतः काव्यस्य युज्यते ॥
, इति। अतो न रसादीनां काव्येन सह व्यङ्गयव्यज्ञकभावः। कि तरिं भाव्यभा-
वकरंबन्धः काव्यं हि भावकम्‌ । भाग्या रसादयः । ते हि स्वतो मवन्त
एव भावकेषु विरिष्टविभावादिमता काम्येन भाव्यन्ते न चान्यत्र शब्दा-
न्तरेषु भाग्यभावकलक्षणसंबन्धाभावात्काव्यशब्देष्वपि तथा भाव्यमिति वा-
च्यम्‌ । भावनाक्रियावादिमिस्तथाङ्गीकरृतत्वात्‌ । किच मा चान्यत्र तथा-
स्त्वन्वयन्यतिरेकाम्यामिह तथावगमात्‌ । तद॒क्तम्‌-
“भावामिनयसंबन्धान्भावयनिि रसानिमान्‌ ।
| यस्मात्तस्मादमी भावा विज्ञेया नास्ययोक्तुमिः ॥
, इति । कथं पुनरगृहीतसंबन्धेभ्यः पदेभ्यः स्थास्यादिप्रतिपत्तिरिति चेहछोके
तथाविधचेष्टायुक्तच्रीपुंसादिषु रत्या्यविनाभावदरनादिहापि तथोपनिबन्पे
` सति रत्या्यविनाभूतचेष्टादिप्रतिपादकशब्दश्रवणादमिषेया विनाभावेन ला-
क्षणिकी रत्यादिप्रतीतिः । यथा च कान्यार्थस्य रपभावकत्वं तथाम
वक््यामः ।
रसः स एव स्वा्यत्वाद्रसिकस्यैव वतेनात्‌ ।
नाञुकार्यस्य हृत्तत्वात्काव्यस्यातत्परत्वतः ॥ ३८ ॥
नकक
`“1
+
का

व -
द्रष्टः परतीतिव्रीडष्यारागद्रेषपसङ्कतः।
लौकिकस्य खरमणीसंयुक्तस्येव दशनात्‌ ॥ ३९ ॥
[7
ता
ककव
काव्यार्थोप्ावितो रसिकवतीं रत्यादिः स्थायीभावः स इति प्रतिनि-
दिदयते । स च खायतां निभेरानन्दसंविदात्मतामापा्यमानो रसो रपिक-
9

+`"

वर्तीति वतैमानत्वान्नानुका्ैरामादिवरतीं वृत्तत्वात्तस्य । अथ शाब्दोपहित-


खूपत्वेनावतेमानस्यापि वतैमानवदवभासनमिष्यत एव । तथापि तदवमास-
द््‌० ११
१२२ दरारूपके

स्यास्मदादिभिरनुभूयमानत्वादसत्समतैकास्वादं प्रति विभावत्वेन तु रामा-


देरमपमानवदवभाप्तनमिष्यत एव । किच न काव्यं रामादीनां रसोपजननाय
कविभिः प्रवते । अपि तु सहृदयानानन्दयितुम्‌ । स॒ च॒ समस्तभावक- २

स्वसंवे् एव । यदि चानुकार्यस्य रामादेः शरङ्खारः स्यात्ततो नाटकादौ त- `


दरोने किक इव नायके श्रङ्गारिणि स्वकान्ताषयुक्ते दर्यमाने श्रज्ञार- `
वानयमितिं प्रेक्षकाणां प्रतीतिमाचरं भवेन्न रसानां स्वादः सत्पुरुषाणां च
ठजेतरेषां त्वसूयानुरागापहारेच्छादयः प्रसज्येरन्‌ । एवं च सति रसा-
दीनां व्यज्गयत्वमपास्तम्‌ । अन्यतो रृन्धसत्ताकं वस्त्वन्येनापि व्यज्यते ।
प्रदीपेनेव घटादि । न तु तदानीमेवामिग्यज्जकत्वाभिमतेरापा् स्वभावम्‌ ।
भाग्यन्ते च विभावादिभिः प्रेक्षकेषु रसा इत्यवेदितमेव ।
नजन च सामजिकाश्रयेषु रसेषु को विभावः । कथं च सीतादीनां च
देवीनां विभावत्वेनाविरोध उच्यते ।
धीरोदात्ता्वस्थानां रामादिः भरतिपादकः।
विभावयति रलयादीन्स्वदन्ते रसिकस्य ते ॥ ४० ॥
न हि कवयो योगिन इव ध्यानचक्षुषा ध्यात्वा प्रातिखिकीं रामादी-
नामवस्थां इतिहाप्तवदुपनिबध्नन्ति । किं त सवैोकपाधारणाः खोस्मे-
क्षाकृतसननिधयो धीरोदात्ता्यवस्थाः कचिदाश्रयमात्रदाथिन्यो दधति ।
ता एव च परिद्यक्तविद्येषा रसहेतवः ।
तत्र सीतादिशब्दाः परित्यक्तजनकतनयादिविरोषाः सखीमात्रवाचिनः
क्षिमिवानिष्ठं कुः । किमर्थ तद्युपादीयन्त इति चेदुच्यते--
क्रीडतां मण्पये्दरद्वालानां दिरदादिभिः॥ ४२१॥
स्वोत्साहः स्वदते तद्रच्छरोदृणामजनादिभिः।
एतदुक्तं भवति । नात्र डोकिकश्चङ्गारादिवत्छ्यादिविभावादीनामुप -
योगः । कि तहिं प्रतिपादितप्रकारेण टोकिकरसविलक्षणत्वं नास्यरसानाम्‌ ।
यदाह-- “अष्टौ नास्यरसाः स्मरताः” इति ।
काव्याथेभावनास्वादो नर्तकस्य न वार्यते ॥ ४२॥
नतेकोऽपि न ड्यौकिकरसेन रसवान्भवति । तदानीं मोभ्यत्वेन स्वमहि-
जानानम त्वस्मदादिवत्काग्यरमास्वादोऽस्यापि न
वायते |
चतुभैः प्रकाशः । १२३
कथं च काव्यात्स्वादोद्धूतिः किमात्मा चासाविति व्युत्पायते--
स्वाद्‌; काव्यार्थसंभेदादात्मानन्दसथरद्धवः ।
|
25. विकाशविस्तरक्षोभविक्षपेः स चतुर्विधः ॥ ४३ ॥
दोङ्गारवीरवीमत्सरोद्रेषु मनसः कमात्‌ ।
हास्याद्धुतभयोत्कषेकरूणानां त एव हि ॥ ४४ ॥
अतस्तन्नन्यता तेषामत एवावधारणम्‌ ।
काव्यार्थन विभावादि सखष्टस्थाय्यात्मकेन मावकचेतसः संभेदेऽन्योन्य-
संचरने प्रत्यस्तमितस्वपरविभागे सति प्रबर्तरस्वानन्दोद्धतिः स्वाद /
तस्य च सामान्यात्मकत्वेऽपि प्रतिनियतविभावादिकारणजन्यत्वेन संभ
६०५

, चतुधा चित्तभूमयो भवन्ति । तयथा--श्रङ्गारे विकासः, वीरे विस्तरः,


© [* थ्‌ क (०

बीमत्से क्षोभः, रदे विक्षेप इति । तदन्येषां चतुर्णा हास्याद्धुतमयानकक-


' रुणानां स्वरामम्रीखब्धपरसिपोषाणां त एव चत्वारो विकासाद्याश्चेतसः सं
' भेदाः । अत एव--
शज्ञाराद्धि मदासो रोद्राचच करुणो रसः ।
वीराचेवादधुतोत्पत्तिवीं
मत्परा भयानकः |!
इति । हेतदेत॒मद्धाव एव संमेदपिक्षया दशितो न कायैकारणमावाभिप्रायेण
तेषां कारणान्तरनन्यत्वात्‌ ।
“श्रङ्गारानुकृतियौ तु सर हास्य इति कीर्तितः ।'
। इत्यादिना विकास्रादिसमेदेकत्वस्थेव स्फुटीकरणादवधारणमप्यत एवाष्टाविति
संमेदानां भावात्‌ । ननु च युक्त श्गारवीरहास्यादिषु प्मोदात्मकेषु वा-
क्याथसमेदादानन्दोद्धव इतिं । करुणादौ तु दुःखात्मकतवे . कथमिवास
प्रादुष्यात्‌ । तथाहि । तत्रकरुणात्मक्कव्यश्रवणाहुःलाविभावोऽश्ुपाता =
दयश्च रसिकानामपि प्रादुभवन्ि । न चैतदानन्दात्मकत्वे सति युज्यते |
सत्यमेतत्‌ । किंतु तादश एवासरावानन्दः युखदुःखात्मको यथा प्रहरणादिपु
संभोगावस्थायां कुट्मिते खीणामन्यश्च रोक्रिकात्करुणात्काव्यकरूणः । त-
याह्य्ोत्तरोत्तरा रसिकानां प्रवृत्तयः । यदि वा छोकिंककरुणवहुःखात्म-
कत्वमेवेह स्यात्तदा न कश्चित्तत्र प्रवर्तेत । ततः कारण्येकरसानां रामाय-
णादिमहाप्रबन्धानायुच्छेद एव भवेदश्रुपातादयश्रेति वृत्तवणनाकणैनेन षि-
निपातितेषु टौकिक्वेह्ृव्यदशनादिवत्मरेक्षकाणां प्रादुभेवन्तो न विरुध्यन्ते ।
-नह~लम
छ तस्माद्रसान्तरवत्करुणस्याप्यानन्दात्मकत्वमेव ।
१२४ दशरूपके त

नन्न॒॒शान्तरसस्यानमिषेयत्वाद्यद्यपि नाय्येऽनुप्रवेरो नास्ति तथापि


कष्मातीतादिवस्तूनां सर्वेषामपि शाब्दप्रतिपाचयताया विद्यमानत्वात्कान्यविं
षयत्वं न निवायते । अतस्तद॒च्यते-
रसमपकर्पो निवाच्यो युदितादेस्तदात्मता ॥ ४५ ॥

दान्तो हि यदि तावत्‌


धनन यत्र दुःखं न सुखं न चिन्ता न. द्वेषरागौ न च काचिदिच्छा।
रसस्तु शान्तः कथितो मुनीन्द्रः स्वेषु भवेषु रामप्रधानः ॥
इ्येवंरक्षणः, तदा तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिटक्षणायां प्रादा-
वात्तस्य च खरूपेणानिवेचनीयता । तथाहि श्रुतिरपि ` स एष नेति नेत्य- ¦
न्यापोहरूपणाह न च तथाभूतस्य शान्तरसस्य सहृदयाः स्वादयितारः स-
न्त्यथ तदपायभूतो मुदितमिच्नीकरुणोपेक्षादिरक्षणस्तस्य च विकारावि- `
स्तारक्षोमविक्षेपरूपतेवेति । तदत्तथेव रान्तरसास्वादो निरूपित
इदानीं विभावादिविषयावान्तरकाव्यव्यापारप्रद्रेनपूवैकः प्रकरणेनोष-
संहारः प्रतिषाद्यते-
पदार्थेरिन्दुनिर्वेदरोमाश्चादिस्वरूपकेः
काव्याद्विभावसंचायथेन्चुभावभरख्यतां गतेः ॥ ४६ ॥ ~
भावितः स्वदते स्थायी रसः स परिकीतितः।
अतिदायोक्तिरूपकाव्यव्यापाराहितविरोषैश्न्दरायेरुदीपन विभावः प्रमदा-
प्ररतिभिराम्बनविमवैरमिरवेदादिभिव्येभिचारिभवि रोमाञ्चश्रश्क्षेपकरक्षाचे-
रनुमावैरवान्तरव्यापारतया पदाभौभूतैवाक्यार्थः स्थायीभावो विभावितो
मावरूपतामानीतः स्वदते स रस इति प्राक्प्रकरणे तात्पय॑म्‌ ।
विरोषटक्षणान्युच्यन्ते--तचाचार्येण स्थायिनां रत्यादीनां श्रज्गारादीनां
च एरथग्छक्षणानि विभावादिग्रतिपादनेनोदितानि । अचर तु--
टक्षणेक्यं विभातरैक्यादमेदाद्रसभावयोः ॥ ४७ ॥
क्रियत इति वाक्यशेषः ।
तत्र तावच्छङ्गारः--
रम्यदेशकरखाकाखवेषभोगादिसेवनेः ।
ममोदात्मा रतिः सेव यूनोरन्योन्यरक्तयोः ।
प्रहुष्यमाणा छड्रो मधुराज्गविचेष्टितः ।॥ ४८ ॥
चतुभः प्रकाराः । १२५
इत्थमुपनिवध्यमानं काव्यं श्रङ्गारासखादाय प्रभवतीति । कब्युपदेशप-
रमेतत्‌ ।
तत्र देदाविभावो यथोत्तररामचरिते--
(स्मरपि सुतनु तस्मिन्पवैते लक्ष्मणेन
प्रतिविहितस्तपयौयुस्थयोस्तान्यहानि ।
स्मरसि सरसतीरां तत्र गोदावरीं वा
स्मरसि च तदुपान्तेष्वावयोर्वतैनानि ॥'
कलाविमावो यथा--
^ह्तेरन्तनिदितवचनेः सूचितः सम्यगभः
पादन्यासैखयुपगतस्तन्मयत्वं रसेषु ।
शाखायोनिगदुरमिनय : षडिकल्पोऽनुचृत्ते-
भोवे भावे नुदति विषयान्रागबन्धः स एव ॥
यथा च--
'्यक्तिव्येज्ञनधातुना दराविधेनाप्यत्र छन्धामुना
विस्पष्टो दुतमध्यङ्म्बितपरिच्छिनखिधाय ट्यः ।
गोपुच्छप्रयुखाः क्रमेण गतयस्तिखोऽपि संपादिता-
स्तत्वोधानुगताश्च वाद्यविधयः सम्यक्त्रयो दरिताः ॥'
काट्विमावो यथा कुमारसंमवे-
असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभत्येव सपह्वानि ।
पादेन चापैश्षत सुन्दरीणां संपकंमासिञ्ञितनृपुरेण ॥'
इत्युपक्रमे-- |
मधु द्विरेफः कुसुमेकपा् पपौ प्रियां खामनुव्तमानः ।
शृङ्गेण संस्पशनिमीलिताक्षीं खृगीमकण्डूयत कृष्णस्तारः ॥
वेषविभावो यथा तत्रव--
“अ्योकनिभैस्सितपद्मरागमाङृष्टहेमचुतिकणिकारम्‌ ।
मुक्ताकरापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ति ॥'
उपमोगविभावो यथा--
“चक्षुटप्तमषीकणं कवलितस्ताम्बूटरागोऽधरे
विश्वान्ता कबरी कपोलफर्के टेव गा्दयुतिः ।


कक
१२६९ दृश्रूपके
जाने सप्रति मानिनि प्रणयिना कैरप्युपायक्रमे-
भ्यो मानमहातरुस्तरुणि ते चेतःस्थटीवर्धितः ॥'
प्रमोदात्मा रतियैथा माक्तीमाषवे-
(जगति जयिनस्ते ते भावा नवेन्दुकलादयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये ।
मम तु यदियं याता रोके विरोचनचन्दरिका
नयनविषयं जन्मन्येकः स एव महोत्सवः ॥'
युवतिविभावो यथा मार्विकाथिमित्रे-
"दीर्घाक्षं शरदिन्दुकान्ति वदनं बाह नतावंसयोः
संधिक्तंनिविडोन्नतस्तनमुरः पार््च प्रसृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावराखाङ्की
छन्दो नतयितुथेथैव मन्तः स्पष्ठं तथास्या वपुः ॥
यूनोरविमावो यथा माटतीमाधवे--
“भूयो भूयः सविधनगरीरथ्यया पयेटन्तं
दृष्ट्रा दृष्ट्रा मवनवल्भीतुङ्गवातायनस्था ।
सताक्षात्कामं नवमिव रतिमोती माधवं य-
द्राढेत्कण्ठा टुखितटल्तिरङ्गकैस्ताम्यतीति ॥'
अन्योन्यानुरागो यथा तत्रैव-
“यान्त्या युहुवटितकन्धरमाननं त-
दावृत्तवृत्तदातपचनिमं वहन्त्या ।
दिग्धोऽख्तेन च विषेण च पक्ष्मलाक्ष्या
गाढं निखात इव मे हृदये कटाक्षः ॥
मधघुराङ्गविचेष्टितं यथा ततरैव--
'सिमितविकितानायुङसद्धूटतानां
मखणयुकुडितानां प्रान्तविस्तारभाजाम्‌ ।
प्रतिनयननिपाते किचिदाकुञ्चितानां
विविधमहमभूवं पात्रमारोकितानाम्‌ ॥'
ये सखनाः स्थायिन एव चाष्टौ
त्रिशञ्रयो ये व्यभिचारिणश्च ।
चतुथः प्रकाराः । १२७
एकोनपञ्चाशदमी हि भावा
युक्ल्या निबद्धाः परिपोषयन्ति ।
आलस्यमोग्यं मरणं जुगप्सा
तस्याश्रयाद्रेतविरुद
मिष्टम्‌ ॥ ४९ ॥
जयचिशाद्वयमिचारिणश्वष्टो स्थायिन अष्टौ साचतिकाश्चैवयेकोनपश्चारात्‌।
युक्ताङ्गत्वेनोपनिवध्यमानाः श्रृङ्गार संपादयन्त्याटस्योग्यजुयुप्सामरणादी-
न्येकारम्बनविभावाश्रयत्वेन सराक्षादङ्गत्वेन चोपनिवध्यमानानि विरुध्यन्ते ।
प्रकारान्तरेण चाविरोधः प्राक्प्रतिपादित एव ।
विभागस्तु-
| अयोगो विप्रयोगश्च संभोगशेति स भिधा ।
॥। अयोगविप्रयोगविरषत्वाद्विप्रलम्भसयेतत्सामान्यामिधायितवेन विप्रटम्भ-
। शब्द उपचरितवृत्तिमी भूदिति न प्रयुक्तः । तथाहि । दत्वा संकेतम-
(
` प्रा्ठेऽवध्यतिक्रमे साध्येन नायिकान्तरानुसरणाचच विप्रटम्भरावब्दस्य मुख्य-
।प्रयोगो वञ्चनाथैत्वात्‌ ।
तत्रायोगोऽचुरागेऽपि नवयोरेकचित्तयोः; ।॥ ५० ॥
पारतन्न्येण दैवाद्वा विभरकषदसंगमः ।
` योगोऽन्योन्यस्वीकारस्तदभावस्त्वयोगः । पारतन््येण विप्रकषौदेवपि-
।चाचायत्तत्वात्पागरिकामाछ्त्योवेत्सराजमाधवाम्यामिव दवाद्वौरीरिवयोरि-
` वासमागमोऽयोगः ।
| दशावस्थः स तत्रादावभिखाषोऽथ चिन्तनम्‌ ।॥ ९१॥
स्ृतिशुणकथोद्रेगभलापोन्मादसंञ्वराः ।
जडता मरणं चेति दुरवस्थं यथोत्तरम्‌ । ५२ ॥
। अभिलाषः स्पृहा तत्र कान्ते सवीङ्गघुन्दरे ।
1 इष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसाः ॥ ५३ ॥
। साक्नात्यतिरतिखम्रच्छायामायाखु दशनम्‌ ।
$ शुतिव्याजात्सखीगीतमागधादियणस्तुतेः ॥ ५४ ॥

१, (कराम्येः इति पाठः.
१२८ दशरूपके
अभिखाषो यथा राकुन्तले-
असंरायं क्षत्रपरिग्रहक्षमा यदायेमस्यामभिलापि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥'
विस्मयो यथा--
स्तनावारोक्य तन्वज्गयाः रिरः कम्पयते युवा ।
तयोरन्तरनिम्नां दृष्टिमुत्पाटयन्निव ॥'
आनन्दो यथा विद्धशाटमन्ञिकायाम्‌-
सुधाबद्धमरासैरुपवनचकोरेः कवलितं
किरञ्योत्लामच्छां खवलिफल्पाकप्रणयिनीम्‌ ।
उपप्राकाराग्रं प्रहिणु नयने तकेय मना-
गनाकार कोऽयं गङितहरिणः शीतकिरणः ॥'
साध्वसं यथा कुमारसंमवे-
(तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि
निक्षपणाय पदसुद्ध तस॒द्वहन्ती ।
मागाचर्व्यतिकराकुडितेव सिन्धु
रोराधिराजतनया न ययौ न तस्थौ ॥'
यथा वा--
याहता प्रतिवचो न संदधे गन्तुमैच्छदवरुभ्नितांड्का ।
सेवते स्म शयनं पराच्छखी सा तथापि रतये पिनाकिनः ॥'
साजुभावविभावास्तु चिन्तायाः पूवेदरिताः
गुणकीतेनं तु स्पष्टत्वान्न व्याख्यातम्‌ ।
दजावस्थत्वमाचार्येः भरायो स्या निदितम्‌ ॥ ५५ ॥
महाकविप्रबन्धेषु दश्यते तदनन्तता ।
दिव्यां तु-
दृष्टे श्रुतेऽभिखाषाच कि नोत्सुक्यं भरजायते ॥ ५३ ॥
अप्राप्तो किन निर्वेदो ग्खानिः कि नातिचिन्तनाह्‌ ।
रोषं प्रच्छन्नकामितादि कामसूत्रादवगन्तन्यम्‌ ।
अथ विप्रयोगः--
विप्रयोगस्तु विछेषो रूढ विस्रम्भयोद्धिधा ॥ ५७ ॥
१, प्रयोगेषु" इति पाठः.
चतुथः प्रकाशः । १२९
मानपरवासभेदेन मानोऽपि प्रणयेष्ययोः ।
। प्राप्तयोरप्राप्िरविप्रयोगः । तस्य द्वौमेदौ- मानः प्रवासश्च । मानविप्र-
योगोऽपि द्विविधः-प्रणयमान ईष्यामानश्चेति ।
| तत्र प्रणयमानः स्यात्कोपावसितयो्रेयोः ॥ ५८ ॥
्रमपूवैको वज्ीकारः प्रणयः। तद्धज्ञो मानः प्रणयमानः। स च द्वयो
नीयकयोर्भवति । तत्र नायकस्य यथोत्तररामचसति-
अस्मिन्नेव ठतागृहे त्वममवस्तन्मामेदततेक्षण
सा हसेः कृतकौतुका चिरमभूद्रोदावरीमेकते ।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया
कातयोदरविन्दकुडखनिमो मुग्धः प्रणामाञ्जरिः ॥'
नायिकाया यथा श्रीवाक्पतिराजदेवस्य-
| श्रणयकुपितां दष्ा देवीं ससंभ्रमविस्मित-
ज्िभुवनगुरुभींत्या सद्यः प्रणामपरोऽभवत्‌ ।
- नमितरिरसो गङ्गाखोके तया चरणाहता-
| ववतु भवतख्यक्षयेतद्विरक्षमवस्थितम्‌ ॥'
उभयोः प्रणयमानो यथा--
| 'पैणअकुविआण दोह्वि अलिअपसुत्ताण माणडन्ताणम्‌ ।
णिचरुणिरुद्धणीसासदिण्णअण्णाण को महो ॥'
खीणामीर्ष्याकृतो मानः कोपोऽन्यासङ्गिनि भिये ।
श्ुते वालरुमिते दृष्टे श्रुतिस्तत्र सखीयुखात्‌ ॥ ५९ ॥
उत्स्वभ्रायितभोगाङ्गोत्रस्खखनकलिपतः
जिधादुमानिको दष्टः साक्षादिन्द्रियगोचरः ॥ ६० ॥
इ््यामानः पुनः खीणामेव नायिकान्तरसङ्गिनि स्वकान्ते उपटन्धे, सत्य -
न्यासङ्गः श्रतो वानुमितो दृष्टो वा स्यात्‌ । तत्र श्रवणं सखीवचनात्तस्या
विश्वास्यत्वात्‌ । यथा ममे
सुभ तवं नवनीतकल्पदहृदया केनापि दुमेन्निणा
| मिथ्यैव प्रियकारिणा मघुमुखेनास्माु चण्डीक्रता ।
१. “कोपावेरितः इति पाठः.
ोः ।
| 1 श्रणयकुपितयोद्रैयोरप्यलीकम्रसुक्तयोभौनवत
| निश्वलनिरुद निश्वासदत्तकर्णयोः को महः 1" इति च्छाया.

|

१६० दशरूपकं `

किं त्वेतद्िश्धश क्षणं प्रणयिनामेणाक्षि कस्ते हित


[
१4

किं धाच्रीतनया वय किमु सखी कि वा किमस्मत्युदहत्‌ ॥'


उत्स्वप्रायितो यथा रुद्रस्य--
निमग्नेन मयाम्भसि स्मरभरादाटी समालिङ्िता
केनाटीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्युत्स्व्मपरम्पराख शायने श्रुत्वा वचः शाङ्गिणः
स्यानं रिथिीकृतः कमलया कण्ठग्रहः पातु वः ॥'
मोगाङ्ानमितो यथा-- ।
नवनखपदमङ्गं गोपयस्यंड्युकेन प
स्थगयसि पुनरोष्ठ पाणिना इन्तदष्टम्‌ ।
प्रतिदिकश्मपरखीसङ्गरासी विसष-
्रवपरिमट्गन्धः केन इक्यो वरीतुम्‌ 1"
गोत्रस्वटनकल्ितो यथा--
केलीगोत्तक्खलणे विकुप्पए्‌ केअवं अआणन्ती ।
ददु उअघु परिहासं जाआ सच्चं विअ पर्ण्णा ॥' ~
दष्टो यथा श्रीसुञ्चसयय-- |
प्रणयकुपितां दष्टा देवीं ससरभ्रमविस्मित्‌-
च्िभुवनगुरुभीत्या सयः प्रणामपरोऽमवत्‌ |
नमितरिरसो गङ्गारोके तया चरणाहता-
ववतु भवतद्यक्षसतद्विरक्षमवस्थितम्‌ ॥'
„४. |
यथोत्तरं रु; षडयिरूपायेस्तश्पाचरेत्‌ ।
सास्ना भेदेन दानेन नत्युपेक्षारसान्तरे; ॥ ६१ ॥
तत्र पियवचः साम भेदस्तत्सख्युपाजेनम्‌ ।
दानं व्याजेन भूषादः पादयोः पतनं नतिः ॥ ६२ ॥
सामादौ ठु परिक्षीणे स्यादुपेक्षावधीरणम्‌ । ५
रभसत्रासदहषादेः कोपभरंसो रसान्तरम्‌ ॥ ६३ ॥ . ~~
कोपचेषएरा् नारीणां पागेव प्रतिपादिताः। ~ ``
१, केलीगोतस्खल्ने दिकुप्यति केतवमजानन्ती ।
दुष्ट पद्य परिहासं जाया स्यमिव प्ररुदिता ॥° इति च्छाया,
|
|
चतुथः प्रकाशः । १६१
| ` तच

प्रियवचः साम यथा ममेव--
स्मितञ्योत्लाभिस्ते धवलयति विश्वं मुखरी
4#
दशस्ते पीयुषद्रवमिव विमुञ्चन्ति परितः । "च.
वपुस्ते खावण्यं किरति मधुरं दिक्षु तदिदं
कुतस्ते पारुष्यं सुतनु हृदयेना्य गुणितम्‌ ॥'
यथा वा-- ।
“इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्वेन ।
अङ्धानि चम्पकदेः स विधाय वेधाः कान्ते कथं रचितवानुपडेन चेतः ॥'
नायिकासखीसमावजनमेदो यथा ममेव--
करतेऽप्यान्ञामङ्खे कथमिव मया ते प्रणतयो
धृताः स्मित्वा हस्ते विखजसि रुषं सुश्रु बहुशः ।


कष
9


क्का
कनक
वक
प्रकोपः कोऽप्यन्यः पुनरयमसीमाद्य गुणितो
वृथा यत्र ्लिग्धाः प्रियस्हचरीणामपि गिरः ॥ र
दानं व्याजेन भूषदेयैथा माचे--
“मुहुरूपहसितामिवालिनदै-
वितरसि नः कलिकां किमथमेनाम्‌ ।
नाक
ति४ =

अधिरजनि गतेन धाम्नि तस्याः


|
9
राठ किरेव महांस्त्वयायय दत्तः ॥
१५
: पादयोः पतनं नति्यैथा--
:
1 णेउरकोडिविरूगगं चिहुरं द्इअस्प पाअपडिअस्स ।
#
हिअअं माणपउत्थं उम्मोअं त्ति चिअ कहेई्‌ ॥'
| उपेक्षा तदवधीरणे यथा-
|.

“किं गतेन न हि युक्तमुेतं नेश्वरे परुषता सखि साध्वी ।


0"
( आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥ '
रभसचाप्हषीदे रसान्तरात्कोपभंरो यथा ममेव--
'अभिव्यक्ताटीकः सकट्विफरोपायविभव-
धिर ध्यात्वा सद्यः कृतकृतकपरम्भनिपुणम्‌ ।
१. “नूपुरकोटिविरधं चिकुरं दयितस्य पादपत्तितख्य ।
रयं मानपदोत्थसुन्मुक्तमिदव कथयति ॥” इति च्छाया.
१३२ | द्रारूपके प ।

इतः प्रष्ठे पृष्ठे किमिदमिति संत्रासय सहसा


क्रता्षां धूतेः स्मितमधघुरमार्ङ्गति वधूम्‌ ॥' 1
अथ प्रवाप्तविप्रयोगः-
कार्यतः संभ्रमाच्छापातसपरवासो भिन्नदेशता ॥ ६४ ॥
दरयोस्तज्ाश्चनिःखासकाश्यंटम्बाखकादिता ।
स च भावी भवन्भूतस्िधायो बुद्धिपूवेकः ॥ ६५ ॥
आद्यः कार्थनः समुद्रगमनपेवादिकायवराप्रवत्तौ बुद्धिपूषैकत्वाद्भूतभवि
प्यद्रमेमानतया तरिविधः ।
तत्र यास्यत्प्रवासो यथा--
८होर्तपहिअस्स जाआ आउच्छणजीअधारणरहस्सम्‌ ।
पुच्छन्ती भम घरं घरेख॒ पिअविरहसदहिरीआ ॥'
गच्छत्परवासरो यथामरुरतके-
'प्रहरविरतो मध्ये वाह्ृस्ततोऽपि पररेऽथवा
दिनक्रति गते वास्तं नाथ त्वमद्य स्मेष्यपि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियाप्रतो
दरति गमनं बाखादपैः सबाष्पगरजषेः ॥'
यथा वा तत्रैव--
देदोरन्तरिता शतैश्च सरितायुवींशरतां काननै-
यत्नेनापि न याति छोचनपथं कान्तेति जानन्नपि ।
उद्वीवश्चरणाषरुद्धवदुधः कत्वाश्रुपूर्थे दशो
तामारां पथिकस्तथापि किमपि ध्यात्वा चिरं तिष्ठति ॥
गतप्रवास्रो यथा मेषदृते--
“उत्सङ्ग वा मिनवस्ने सोम्य निक्षिप्य वीणां
मद्रोत्राङ्क विरचितपदं गेयसुद्रातुकामा ।
तच््रीमाद्रौ नयनसट्िडिः सारयित्वा कथंचि-
द्धयो भूयः खयमपि कृतां मूच्छनां विस्मरन्ती ॥'
१, “भविष्यत्पथिकस्य जाया आयुःक्षणजी वधारणरहस्यम्‌ ।
^ पृच्छन्ती भ्रमति गृहाद्रदषु ्रियविरहसहीका ॥* इति च्छाया.
चतुर्थः प्रकाशः । १६३
आगच्छदागतयोस्तु ` प्रवाप्राभावादेष्यत्प्रवास्रस्य च गतप्रवासाविरोषा-
चैविभ्यमेव युक्तम्‌ ।
| द्वितीयः सहसोत्पन्नो दिव्यमानुषविवात्‌ ।
उत्पातनिघौतवातादिजन्यविष्टवात्परचक्रादिजन्यविष्ठवाद्रावद्धिपूपैकत्वा-
देकरूप एव संभ्रमजः प्रवासः । यथोर्वशीपुरूरवसोरषिक्रमोवंदयाम्‌ । यथा
च कपालकुण्डलापहतायां माख्ल्यां माख्तीमाधवयोः ।
स्वरूपान्यत्वकरणाच्छापजः सन्निधावपि ॥ ६६ ॥
यथा कादम्बर्या बैरांपायनस्येति ।
मृते त्वेकत्र यत्रान्यः प्ररुपेच्छोक एव सः । |
व्याश्रयत्वानन दङ्भारः भरत्यापन्ने तु नेतरः ॥ ६७ ॥ 2/८
। यथन्दुमतीमरणादजस्य करुण एव रघुवंशे । कादम्बर्या तु प्रथमं क-
रुण आकाडापतरसखतीवचनादृष्वं प्रवासश्वङ्गार एवेति ।
तत्र नायिकां प्रति नियमः-
प्रणयायोगयोरुत्का प्रवासे परोपितपिया ।
कलहान्तस्तिष्यांयां विभररग्धा च खण्डिता ॥ ६८ ॥
अथ सभोगः-
अनुङखो निषेवेते यत्रान्योन्यं विखासिनो ।
देनस्पशेनादीनि स संभोगो युदान्वितः ॥ ६९ ॥
यथोत्तररामचरिते-
किमपि किमपि मन्दं मन्दमासत्तियोगा-
द्विरङितकपोरं जल्पतोरक्रमेण ।
सपुरकपरिरम्भव्याप्रतेकेकदोष्णो-
| रविदितगतयामा रात्रिरेव व्यरंसीत्‌ ॥'
| अथवा । प्रिये, किमेतत्‌ ।
| विनिश्वेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविर्षः किमु मदः ।
। १, “निराश्रयात्‌? इति पाठः.
द० १२
१६४ द्रारूपके 1
तव स्पा स्पर्शो मम हि परिमूढेन्दियगणो
विकारः कोऽप्यन्तजंडयति च तापं च कुरुते ॥' ।
यथा च ममेव-- ।
'टावण्याख्तवर्षिणि प्रतिदिरं कृष्णागरुदयामछे |
वपोणामिव ते पयोधरभरे तन्वङ्ि दृरोन्रते ।
नासरावंशमनोज्ञकेतक तनुभरपत्रगर्मोस-
=+

्पुष्पश्रीसिटकः सहेटमल्कै भैङ्धैरिवापीयते ॥' ४


(रि

चेष्टास्तत्र भवतन्ते टीलाचा दज्ञ योषिताम्‌ । |


‰#।
./
2
#५
~~>

दाक्षिण्यमादेवमरेम्णामनुरूपाः भियं भरति ॥ ७०॥ `


ताश्च सोदाहतयो नायकप्रकारे दर्शिताः । ^
रमयेचाटङ्त्कान्तः कलछाक्रीडादिभिश्च ताम्‌ ।
न ्राम्यमाचरेत्किचिन्नमेधरंशकरं न च ।॥ ७१ ॥
आम्यः संभोगो रङ्गे निपिद्धोऽपि कव्थेऽपि न कतव्य इति पुननिषि- ,
ध्यते । यथा रन्नावल्याम्‌--
श्पष्टस्त्वयेष दयिते स्मरपूजाग्याप्रतेन हस्तेन ।
उद्धिन्ापरणग्रदुतरकिसख्य इव रक्ष्यतेऽ्ोकः ॥' |
इत्यादि । नायकनायिकाकैरिकीवृत्तिनायकनारिकाशक्षणाद्यक्तं कविपरम्प-
रावगतं खयमोचित्यसंमावनानुयुण्येनोत्पेक्षितं चानसंदधानः सुकविः श्रङ्गार-
सुपनिबधीयात्‌ ¦
अथ वीरः-
वीरः प्रतापविनयाभध्यवसायसच्व-
मोहाविषादनयविस्मयविक्रमाचेः ।
उत्साहभूः स च दथारणदानयोगा-
रधा किलात्र मतिगर्वधृतिपहषाः ॥ ७२ ॥
प्रतापविनयादिभिविमावितः करुणायुद्धदानाचैरयुभावितो गवधृतिहषौ-
मषर्स्रतिमतिवितकप्रश्रतिभिभावित उत्साहः स्थायी खदते भावकमनोवि-
स्तारानन्दाय प्रमवतील्येष वीरः । तत्र दयावीरो यथा नागानन्दे जीमूत-
चतुथः प्रकाशः । १३६९
` वाहनस्य ।युद्धवीरो वीरचरिते रामस्य । दानवीरः परश्यरामवटिप्र ृतीनाम्‌ ।
` श््यागः सप्तप्तमुद्रम॒द्रितमहीनि्व्याजदानावधिः' इति ।
“लवेग्रन्थिविमुक्तसंधि विकसद्रक्षःस्फुरत्कोस्तुभं
नियेन्नाभिस्रोनकुञ्ल्कुटीगम्भीरसामध्वनि ।
पाावाततिप्तमत्सुकेन्‌ बिना सानन्दमाखोकितं
पायाद्वः क्रमवधमानमहिमाश्वर्य मुरारेर्वपुः ॥
यथा च ममेव--
“क्ष्म पयोधरोत्सङ्गकु ङ्ूमांरुणितो हरेः ।
बदिरेष स येनास्य भिक्षापात्रीकृतः करः ॥
, विनयादिषु पूरैमुदाहतमनुपंवेयम्‌ । प्रतापगुणावर्जनादिना वीराणामपि
भावत्रैधं प्रायोवादः । प्रखेदरक्तवदननयनादिक्रोधानुभावरहितो युद्धवी-
। रोऽन्यथा रौद्रः।
अथ वीमत्सः--
बीभत्सः कृमिपूतिगन्धिवमथुपरायेजेयप्सेकभू-
रुद्रेगी रुधिरान्त्रकीकसवसामांसादिभिः क्षोभणः ।
व्ैराग्याजयघनस्तनादिषु धृणाश्ुदधोऽनुभावैैतो
नासावक्रविकूणनादिभिरिहावेगातिशङ्ादयः ॥ ७३ ॥
अत्यन्ताद्येः कृमिपूतिगन्धिप्रायविभवेरुद्भूतो जुयुप्सास्थायिभावपरि-
। पोषणलक्षण उद्वेगी बीमत्सः । यथा मारतीमाधवे-~
“उत्करत्योत्कृत्य कृत्ति प्रथममथ प्रथूच्छोपभूयांसि मांसा-
न्येसस्फिकप्रष्ठपिण्डायवयवदुभान्युमपूतीनि जश््वा ।
आतं: पर्यस्तनेत्रः प्रकटितदहानः प्रेतरङ्कः करङ्का-
द ङ्कस्थादस्थिंस्थ स्थपुटगतमपि क्रम्यमव्यग्रमत्ति ॥'
रुधिरान््रवप्ताकीकप्तमांसादिविभावः क्षोभणो बीभत्सः ।
यथा वीरचरिति- ू
“आन््र्रोतवरहत्कपाटनटककूरक्रणत्कङ्कण-
प्ायप्र्धितभूरिभूषणरवेराघोषयन्त्यम्बरम्‌ ।
१. युक्तो" इति पाठः.
१६६ द्ररूपके

पीतोच्छदितरक्तकदूमवनप्राममारघोरोस
व्याोरस्तनमारभेरववपुबन्धोद्धत धावति ॥
रम्येष्वपि रमणीयजघनस्तनादिषु वेराग्याद्धणाङ्द्धो बीभत्सः । यथा--
खाडां वक्रासवं वेत्ति मां्पिण्डो पयोधरो ।
मांास्थिकूटं जघनं जनः कामग्रहातुरः ॥
न चायं शान्त एव विरक्तो यतो बीभत्समानो विरज्यते ।
अथ रोद्रः--
रोधो मत्सरबे रिविकृतमयेः; पोषोऽस्य रोद्रोऽनुजः
क्षोभः स्वाधरदंशकम्पमुङकरिस्वेदास्यरागेयुतः
शद्धोलासविकत्यनां सधरणीषातपरतिज्ञाग्रहै-
रत्रामर्षमदों स्परृतिश्चपरतापरयौग्यवेगादयः ॥ ७४ ॥
मात्स्यविभावो रौद्रो यथा वीरचरिते-
त्वं ब्रह्मवर्च॑सधरो यदि वतमानो
यद्वा खजातिसमयेन धनुधरः स्याः ।
उग्रेण भोस्तव तपस्तपसा दहामि
पक्ान्तरस्य सदश परश्चुः करोति ॥
वेरिवेकृतादि्येथा वेणीसहारे--
'लाक्षागृहानट्विषान्नसभाप्रवेदः
प्राणिषु वित्तनिचयेषु च नः प्रहत्य ।
आङ्ृष्टपाण्डववधूपरिधानकेशाः
सवस्था भवन्तु मयि जीवति धातेराष्ठाः ॥'
इत्येवमादिविभविः प्रखेद्रक्तवदननयना्नु मविरमर्षादिव्यमिचारिभिः को-
धपरिपोषो रौद्रः । परश्ुरामभीमसेनदर्योधनादिव्यवहरिषु वीरचरित-वेणी-
संहारदिरनुगन्तव्यः ।
अथ हास्यः--
विकृताकृतिवाग्वेषेरास्मनोऽथ परस्य वा ।
हासः स्यात्परिपोषोऽस्य हास्यसिप्रकृतिः स्मरतः ॥ ७९ ॥}
| चतुर्थः प्रकाशः । १६७
) आत्मस्थानिङृतवेषभाषादीन्परस्थान्वा विभावानवटम्बमानो हासस्त-
। त्परिपोषात्मा हास्यो रसो ब्यधिष्ठानो भवति । स चोत्तममध्यमाधमप्रक्रृति-
' मेदात्षड्धिः ।
आत्मस्थो यथा रावणः-
(नातं मे परुषेण मस्मरजसा तचन्दनोद्धृलनं
हारो वक्षि यज्ञतूत्रुचितं ष्टा जयाः कुन्तलाः ।
रुद्राक्षः सकटेः सरल्नवल्यं चित्रांश्चुकं वस्कलं
सीतारोचनहारि कल्पितमहो रम्यं वपुः कामिनः ॥'
परस्थो यथा--
भिक्षो मांसनिषेवणं प्रकुरुषे कि तेन म्यं विना
कि ते ममपि प्रियं प्रियमहो वाराङ्गनाभिः सह ।
वेया द्रव्यरुचिः कुतस्तव धनं चूतेन चर्येण वा
चोयैदयूतपरिग्रहोऽपि मवतो दापस्य कान्या गतिः ॥
सितमिह विकासिनयनं किंचिह्वक्ष्यद्टिजं तु हसितं स्यात्‌ ।
मधुरस्वरं विहसितं सिरःकम्पमिदश्ुपहसितम्‌ ॥ ७६ ॥
अपहसित सासराक्षं विक्षिप्ताङ्गं भवल्यतिहसितम्‌ ।
द्रे हसिते चैषां ज्येष्टे मध्येऽधमे क्रमशः ॥ ७७ ॥
। उत्तमस्य स्वपरस्थविकारद्दौनास्स्मितहसिते मध्यमस्य विहसितोपह-
¢ सितेऽधमस्यापहपितातिहधिते । उदाहतयः खयमुद्प्क्ष्याः । व्यभिचारि.
णश्वासय--
| निद्रास्यश्रमग्छानिमूरछ्च सहचारिणः ।
अचाद्धुत :--- ।
अतिरोकैः पदार्थः स्याद्विसयात्मा रसोऽद्धुतः ॥ ७८ ॥
कमांस्य साधवादाश्ु्रेषथुखेदगद्रदाः ।
हषावेगधरतिभाया भवन्ति व्यभिचारिणः ॥ ७९ ॥
ठोकसीमातिवृत्तपदाथैव्णनादिविभावितः साधुवादायनुभावपरिपुषठो वि-
` स्मयः स्थायिमावो हषीवेगादिमावितो रपोऽद्धुतः । यथा-
१, "वमथु" इति पाठः.
१३८ दशरूपके
,(

` ्दोर्दण्डाञ्चितचन्द्ररोखरधनुरदण्डावभङ्गोद्धत-
टङ्कारध्वनिरायेारचरितप्रस्तावनाडण्डिमः ।
द्राक्पयौकप्तकपाटसंपुरमिलद्रद्याण्डमाण्डोदर-
भ्राम्यत्तिण्डितचण्डिमा कथमसौ नाद्यापि विश्राम्यति ॥
इत्यादि ।
अथ मयानकः-
विकृतस्वरसचादेभेयभावो भयानकः. ।
सवोङ्गवेपथुखेदश्ञोषवेचिच्यरक्षणः ।
देन्यसंश्रमसंमोहत्रासादिस्तत्सदहोदरः ॥ ८० +
रोद्ररब्दश्रवणाद्रोद्रसच्वदरनाच भयस्थायिभावप्रभवो भयानको रसः।
तत्र सवीङ्गवेपथुप्रशतयोऽनुभावाः । दैन्यादयस्तु व्यभिचारिणः । भयानको
यथा प्रागुदाहतः--
'राखरमेतत्सम॒त्सज्य कुजीभूय शनेः शनैः ।
यथायथागतेनैव यदि शक्तोषि गम्यताम्‌ ॥'
यथा च रन्नावल्याम्‌-- “नष्टं वषेवरेः इत्यादि ।
यथा च--
'स्वगेहात्पन्थानं तत उपचितं काननमथो
गिरि. तस्मात्सान्द्रद्मगहनमस्मादपि गुहाम्‌ ।
तदन्वङ्गान्यङ्केरमिनिविरमानो न गणय-
लयरातिः क्रारीये तव विजययाच्राचकितधीः ॥
अथ करुणः--
इष्टनाशाद निष्प्र शोकात्मा करुणोऽचु तम्‌ ।
निःश्ासोच्छासरुदितस्तम्भपरलपितादयः ॥ ८१॥
खापापस्मारदन्याधिमरणालस्यसंश्रमाः ।
विषादजडतोन्मादचिन्ता्या व्यभिचारिणः ॥ ८२ ॥
इष्टस्य बन्धुप्रतेरविनाज्ञादनिष्टस्य तु बन्धनादेः प्राप्या रोकप्रकषेनः.
१, वैवण्यं इति पाठः. २. (आप्तेः इति पाठः.
चतुथः प्रकाशः । १३९
|
` करुणः । तमनििति तदनुभावनिःश्वाप्तादिकथनम्‌ । व्यभिचारिणश्च खापा-
पस्मारादयः । इष्टनाशात्करुणो यथा कुमारसंमवे--
“अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः ।
। ददश पुरुषाकृति क्षितो हरकोपानरभस्म केवलम्‌ ॥'
इत्यादि रतिप्रटापः । अनिष्टावाषेः सागरिकाया बन्धनाद्यथा रलावल्याम्‌ ।
प्रीतिभक्स्यादयो भावा मृगयाक्नादयो रसा; ।
| दर्षत्साहादिषु स्पष्टमन्तभोवान्न कौतिताः ॥ ८३ ॥
स्पष्टम्‌ ।
षट्धरिशद्धूषणादीनि सामादीन्येकविशतिः ।
छक्ष्यसंध्यन्तराङ्गानि साकारेषु तेषु च ॥ ८४ ॥
“विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीतने च' इत्येवमादीनि
५ अटून्रिरात्काव्यलक्षणानि। साम भेदः प्रदानं च' इत्येवमादीनि सैध्यन्तराण्ये-
कविरातिरुपमादिष्विवारकारेषु दर्षेत्साहादिष्वन्त्भीवान्न प्रथगुक्तानि ।
रम्यं जुगुप्सितयुदारमथापि नीच
मुग्रं भरसादि गहनं विज्रतं च वस्तु ।
यद्राप्यवस्तुं कविभावकभाव्यमानं
तन्नास्ति यन्न रसभावभ्रुपेति छोक्रे ॥ ८५ ॥
विष्णोः सुतेनापि धनंजयेन विद्रन्मनोरागनिवबन्धरेतुः ।
आविष्कृतं भुञ्गमहीशगोष्ठीवेदग्ध्यभाजा दशञरूपमेतत्‌ ॥ ८६ ॥
इति श्रीविष्णुसूनोधनिकस्य रतौ द्‌शरूपावलोके
रसविचायो नाम चतुथः पकाः समाप्तः ।

समाप्र्ायं ग्रन्थः ।

१, (लक्ष्मसंध्यन्तराख्यानिः इति पाठः. २. “भावात्‌” इति पाठः.


य (२


ॐ ¢ §

>¢,

की

क ।}


र॥॥
+ | कर^ गर ५
= =, £
॥ ॥ ङ्ौ
ग त # =
। कल ति
च +€ च
रत / ॥

9९ । १ च
= ४
ति ४ भ ॐ ५
~ र क
0 # {4६ चैन
= 00

(न)
७ ॥ पि.
|]

अ >

किन्न
च ह ५.
द्रारूपकावछरोके प्रमाणत्वेन समुपन्यस्तानां
ग्रन्थानां म्रन्थकाराणां च नामानि ।

|अमरुश्तकम्‌-४९, ५६, ५७, ५८, ६१, ६२, ७३, १०५, १०८, १११, १३२.
उत्तरचरितम्‌ (उत्तररामचरितं वा)--२७, २८, ३९, ८३, <४, ८५, १०१,
१०९, १२५, १२९, १३३,
।(4 उदात्तराधवम्‌-७€, ५९, ८८, १०२, ११०,
कपूरमञ्जरी-<३.
।|

काद्‌म्बरी--१३३.
¢ कामसू्रम्‌--१२८.
काव्यनिणैयः--१२०.
किरातम्‌-१०९.
कुमारसंभवम्‌-९४, ६५, ६८, १०९, ११२, ११३, ११८, १२५, १२८, १३९.
छाङितरामम्‌-२७, ८३, ८५.
धनिकः (अवलोककृत्‌)--४<, ५१, ५२, ५४, ५६, ६४, ६५, ६६, ६७, ६८,
६९, ७०, ७३, ९८) १०९, ११०, १२९, १३१, १३३, १३५,
नागानन्दम्‌-४६, ५०, ५३, ५९, ७२, १३४.
कःनन
केह
दिति
कीक
क5
कु
कक
कका
पद्यगुप्तः-६<.
पाण्डवानन्दम्‌-<२.
प्रियद्दििका (त्रियदरोना वा)--५४, ७६.
ब्रहत्कथा (गणाल्यनिर्मिता)-४१, ४२, ११४.
भटबाणः- ६६.
भरतमुनिः--
९४.
भतंहरिः--^५.
तन
हका

"कके
कुका्क्म्‌
सक
=ˆ~`
` भवैदरिद्ातकम्‌--४४, १०२.
| मवभूतिः--४५.
महाभारतम्‌-८<.
। माघम्‌-५५, १०१, १०२, १०४. १०७, १०८, १३१.
मारुतीमाधवम्‌-११, ४५, ५०, ६३५ ६७, ७३, ७५, १०६, ११४, ११५,
| १२६, १३३, १३५.
। मारुविकाञ्चिमित्रम्‌-४०, ४४, ६२, ७२, ७३, ८६» १२६.
१४२
सुञ्जः--१३०
मुद्राराक्षसम्‌ (हत्कथामूलम्‌)--४१, ५५, ८५
म॒च्छकरिका--२९, ४५, ५९, ९०
मेघदूतम्‌--१३२
रघुः (रघुतरंरो वा)--४४, १११, १३३ ह: 4
रलावटी-५, €, ७, <, ९, १०, १२, १३, १४, १५, १६, १७, १८, १९
| २०; २१, २२.२९.२४, २५) २६, १५, २८. २१५...
२३५, ३९; ३५. ४५, ५९, ७२, ०६, ७, ८०, 29, द
१०२, १३४, १३८, १३९. ५3
रामाभ्युदयम्‌--२९. | |
रामायणम्‌--४, ४१, ५०, ७५, ८<, १२३. ` त
रुद्रः--१३०. |
वाक्पतिराजदेवः--१२९.
विकटनितम्बा--११४.
विक्रमोवेरी--<२, ८३, १३३.
विद्धश्ाखभञ्जिका--१२८
वीरचरितम्‌-< ३९, ४०, ४३, ४४, ५१, ५२, ७४, ७५, ८८, १०१, १०४
१०५, १०६, १०७,.१११., ११३, १३५, १३६ ५
^~क

वेणीसंहारम्‌--५, ९, ११, १२, १३, १४, १६, २२, २३, २४, २५, २६, २७,
२८, ३०० ३१. ३२. ३३, ३४, -२५, २६, ३० २८,
१११, १३६. 2
दाङन्तलम्‌--९५, ६६ ८०, ८५७, १२८. =
षटूसह सीकत्‌--९७. |
हचुमन्नाटक्म्‌-४४.
दशरूपकावलोकोदाहत्छोकानां मात्रकावर्ण
क्रमेणानुक्रमणी ।
<->

रकाः । ` कविनाम मन्थनामवा। प्रषठे ।


अकृपणमतिः कामं जीव्यात्‌ वेणीसंहारे ... ..,
अच्छिन्नं नयनाम्बु .^ [अमरुदातके] ११२
अण्णहुणाहुमहैलिअ #* 9 ॐ ® ॐ च # न 9 ११५
अत्रान्तरे किमपि वाग्विभ . * मारुतीमाधवे
अदैव किं न विष्टजेयमहं वेणीसंहारे ...
उद्वितं सुखदुःखयोरन ... [उत्तररामचरिते]
अनाघ्रातं पुष्पं किसलय ,,, राङन्तखे ...
, अचरैः खैरपि संयताग्र ... मम (धनिकस्य) 8.2)

। अचरैः कल्पितमङ्गल [मारुतीमाधवे] .


, अन्यासु तावदुपमदे ,.. ." विकटनितम्बायाः
अन्योन्यास्फाटभिन्नद्धिप वेणीसंहारे...
अप्रियाणि करोत्येष वेणीसंहारे... ...
अभिव्यक्ताीकः सक्रठ ... मम (धनिकस्य)
अभ्युद्रते शिनि...
अभ्युन्नतस्तनमुरो नयने... मम (धनिकस्य)
अयसुदयति चन्द्रश्च ...
अयि जीवितनाथ जीवसी कुमारसभवे
अर्विष्मन्ति विदायं .., : ,.
अधित प्रकटीकृतेऽपि ,.. वीरचरिते ...
अलसटुलितमुग्धान्यध्व ` उत्तररामचरिते ..
अशोकनिभत्सितपद्म ... कुमारसंभवे
असंरायं क्षत्रपरिग्रह... द्ाकुन्तखे ... -*
असूत सद्यः कुसुमान्यशोकः कुमारसंभवे... ..*
अस्तमितविषयसङ्गा ०५, [गोवधैनस्य]
| अरूपास्तसमस्तभासि रलावल्याम्‌ ...
अर्मनेव कताम म ८. उत्तररामचरिते ...
अस्याः सगौविधो... ,,* ` [विक्रमोवैदयाम्‌]
१४४

काः । कविनाम ग्रन्थनाम वा ।


आगच्छागच्छ सजे कुर्‌. मम (धनिकस्य) ,..
आतान्नतामपनयामि रलावल्याम्‌... ...
आत्मानमालोक्य च॒ कुमारसंभवे... ,.“
आदृष्िप्रसरास्पियसय ,.. अमरुदातके ,.. .„,
आनन्दाय च विस्मयाय वीरचरिते ... ...
आनच्रप्रोतवृदत्कपाठ .,* वीरचरिते ...
आयस्ता कठं पुरेव ,,* [अमरुदातके] ...
आयाते दयित मस्‌ ,,, [अमरुशतके] ०.
आटापान्मूविलासो ..“
आराच्रग्रहणादकुण्ठपरदो वेणीसंहारे +
आश्िष्टभूभि रसितार ... शा
आसादितप्रगटनिम॑ल ,,,
आहूतस्याभिषेकाय
इन्दीवरेण नयनं ,,, .,*
दयं गेहे क्ष्मीरियमस्रत ,,* उन्तरचरिते,..
इयं सा लोलाक्षी चरि ...
उचितः प्रणयो व्रं विहन्तुं [मारुषिकाञ्िमिने]
उच्छरसन्मण्डलठप्रान्तरेख ... मम (धनिक) ...
उजम्भाननमुसत्‌ मम (धनिक्रसख) ...
उत्कवयोत्करय कृत्ति = मारुतीमाधवे ...
उत्कृयोत्करय गभोनपि ,,. वीरचरिते ... ...
उत्ताठताडकोत्पातदरने,.. वीरचरिते ...
उत्तिष्ठ दृति यामो यामो...
उत्पत्तिजेमदचितः स॒... वीरचरिते |। ;
उत्सङ्गे वा मलिनवसने भेषदुते ‰ ५० - =.
उदामोत्कटिकां विपाण्डर [रलावल्याम्‌] ...
उन्मीखद्रदनेन्दुदीप्ि ,,*
उरसि निहितस्तारो हारः, अमरुरातके... ,,.
एकत्रासनसंस्थितिः अमरुदातके... ,,*
एकं ध्याननिमीलखना *,,
एकेनाक्ष्णा प्रवितत॒ ,,* [जन्द्कस्य] `.“
एकत्तो रुअडई्‌ पिआ ...
एतां परय पुरःस्थली ,,.
१४१

शओकाः। कविनाम ग्रन्थनाम वा ;


एते वयममी दाराः... ... [कुमारसंभवे] ...
एवंवादिनि देवर्षो... कुमारसंभवे ..“ ११२
एवमालि निग्रहीतसाध्व... [कुमारसंभवे] १०२९
। |। एह्येहि वत्स रघुनन्दन 1११. वीरचरिते र 9१, |
ओत्सुक्येन कृतत्वरा [रत्रावल्याम्‌]
कः समुचितामिषेकादाय ११२६
: कण्ठे कृत्वावरोषं कनक .,. रलावल्याम्‌ ..
कपोले जानक्याः करि ,.. [हखमन्नारके] ,.
` . कणेदुःशासनवधात्‌ ... वेणीसंहारे .., ,„*
कं्गीितो रोप्रकषाय „^. कुमारसंभवे ए
कतो यूतच्छलानां जतुमय वेणीसंहारे ... ,,.
` कस्लं- मोः कथयामि ...
क्रात्व ञ्युभे कस ++ <~ ¦ ००9
कान्ते तस्पमुपागते [अमरुदातके] ...
का ऋध्या गुणिनां पाण्डवानन्दे ,..
।किं लोभेन विटङ्गितः ,..
किं गतेन न हि युक्त ०० [किराताजैनीये] ...
किं धरणीए मिअङ्ो ... रलावदट्याम्‌. 1,

किप्रपि किमपि मन्द्‌ .,., उत्तररामचरिते ...


कुलबालिआए पेच्छट्‌
। कृतगुरुमददारिक्षोम ... वेणीसंहारे ... ,,.
करतेऽप्याज्ञाभङ्गे कथमिव... मम (धनिकस्य) ,,
कृदाश्वान्तेवासी जयति ,** वीरचरिते ,..
कृष्टा केशेषु भायो वेणीसंहारे ... ..*
केटीगोत्तक्खल्णे
कैटासोद्धारसार ... ,,. [वीस्चरिते]
कोपात्कोमललोठबाहु ,,. आन्सदोतेके ००. ००,
कोऽपि सिहदा्नस्याधः... छलितरामे ...
कोपो यत्र भ्वुकुटिरचना [अमरूदरातके] ...
क्रोधान्धै्यस्य मोक्ात्क्षत,., वेणीसंहारे ... .**
कऋचित्ताम्बूलाक्तः कचिद्‌ [अमरुदातके]
क्षि्षो हस्तावठमः प्रसभ, ,* अमरूदातके,., °.“
खवग्रन्थिविसुक्तसंधि
द° १३
१४६९
शोकाः । कविनाम प्रन्थनाम वा ।
गमनमलसं शुन्या क मारुतीमाधवे ...
चश्चटप्तमषीकणं ...
चश्वद्धुजभ्रमितचण्डगदा ,*, वेणीसंहारे ...
चलति कथंचिष्प्रष्टा मम (धनिकस्य) ,,,
चाणक्यनाग्ना तेनाथ बृहत्कथायाम्‌ ..
चिच्रवतिन्यपि वरेपे ,, पद्यगु्तस्य ... .,.
चिररतिपरिखेदप्राप्त ,,, क ^ 3
चू्णितारोषकौरव्यः “+ वेणीसंहारे ... ...
जगति जविनस्तेते ,,, मारूतीमाधवे ...
जं किंपि पेच्छमाणं मम (धनिकस्य) ,,,
जन्मेन्दोरमले कुले वेणीसंहारे
जातं मे परुषेण भस्म ,,.,
जीयन्ते जयिनोऽपि सान्द्र उदात्तराघवे ...
ज्ञातिप्रीतिमनसि न कृता वेणीसंहारे... ...
ज्वलतु गगने रात्रौ रात्रा मारुतीमाधवे ...
णेउरकोडिविलग्गं ,,. [गाथासक्रात्याम्‌|
तं वीक्ष्य वेपथुमती कुमारसंभवे...
तं चिअ वणं ते चेअ... मम (धनिक्सय) ,,,
तत उदयगेरेरिवैक ,,. माक्तीमाधवे .
, ततश्चाभिज्ञाय स्फुरद ,.,, अमरुदातके ... ,,.
तथा ब्रीडाविधेयापि मम (धनिकस्य)
तदवितथमवादीयेन्मम ,,, 1.11 ्
तनुत्राणं तनुत्राणं शख ,,.
तवास्मि गीतरागेण .,, राकुन्तखे ... .,.
तह स्चत्ति से पत्ता ,, मम (धनिकस्य) ,,,
तह दिदे तह भणिअ ... मम (धनिकस्य) .,*
तां प्राङ्मुखीं तत्र निवेदय कुमारसंभवे .,,
ताव चिअ रईइसमए [गाथासप्तरात्याम्‌|`
तावन्तस्ते महात्मानो .,* उदात्तराघवे
-तिष्ठन्भाति पितुः पुरे .,., [नागानन्दे]... ५
तीर्णे भीष्ममहोदधौ ,,* वेणीसंहारे ... ...*
तीव्रः स्मरसंतापो न ., „4 रलावस्याम्‌ ९०९१
१४७
शोकाः । कविनाम म्रन्थनाम वा|
| तीत्राभिषङ्गपभवेन ,,, कुमारसंभवे ...
तेनोदितं वदति याति ,,.,
त्यक्त्वोव्थितः सरभसं ,,, वेणीसंहारे ... ,..
। त्रप्याच्लाता यस्तवायं ,,, वीरस्चरिति ..
त्रस्यन्ती चलशफरी माघे ¢
तरैरोकयैश्वैलदमी वीरचरिति (?)
त्वचं कणैः रिबिर्मासिं ,,,
त्व जीवितं त्वमसि मे क उतत्तरचरिते... ,„.
त्वे बरह्मवचसधरो र वीरचरिते ... ..
दाक्षिण्यं नाम बिम्बोष्ठि,,, माखुविका्चिमिन्रे
` दिअहं खु दुक्खिआए ,.. [गाथासप्तशत्याम्‌]
दीर्घाक्षं शरदिन्दुकान्ति ... माटखविकाचिमिनरे ,*
दुःशासनस्य हृदयक्षतजा वेणीसंहारे ...
दुछृदजणाणुराओ लजा ,,, रलावल्याम्‌...
दूरादवीयो धरणीधराभ, वीरचरिते ,..
इष्टि हे प्रतिवेशिनि ,,, [विज्ञकायाः]
दृष्टिः साठसतां बिभति...
इष्टिस्ठणीकृतजगत्रय ,,, [उत्तररामचरिते]
ृष्ैकासनसंस्थिते प्रिय ,,. अमरुदातके ... .^“ ०» ११८१७७६
देआ पसिअ णिअन्तपु ६६
देव्या मद्वचनायथाभ्युप,.* रलावल्याम्‌... ३२
देवे वषैयशनपवन ११०
देदैरन्तरिता दातैश्च ,„. अमरुदातके... १३२
दोरंण्डाचितचन्द्ररोखर ,,, १३८
द्रक्ष्यन्ति न चिरात्सुप्तं ,,, वेणीसंह।र ... =» दे १५८५
` द्वीपादन्यस्मादपि रलावल्याम्‌... ५ @#< + ७ ‰ + +~१

धिग्धिकशक्रजितं ६२ [हमन्नारटके] १००

शृतायुधो यावदहं वेणीसंहारे ..* ००* २३


न खलु वयममुष्य न्रा +) ०० ` ५५
न च मेऽवगच्छति यथा... [माघे] .. ००५ ६२

न जाने संमुखायाते ,,, [अमरुशतके] .“* ५६


। नन्वेष राक्षसपतेः स्खलितः वीरचरिते .. .„. 4 ~- ११३
१४८

क्गरेकाः । कविनाम अ्न्थनाम वा।


न पण्डिताः साहसिका ... 99 ॐ 188. 9 1821 9,

न मध्ये संस्कारं कुसुम ,.


नवजरठधरः सन्नद्धोऽयं ,.. ... [विक्रमोर्वद्याम्‌]... ...
नवनखपदभङ्गे गोप ~ अभव क:
नष्ट वषेवरेमनुष्यगणना,.. „= रल्नावल्याम्‌ ` +=
-नान्दीपदानि रतिनाटक...
निःश्वासा वदनं दहन्ति,,, ... ` [अमरुदातके] =“. °"
निजपाणिपहवतरः ,.. [माघे] ।
निद्राधेमीटितद्शो ९९६ [बिच्दणस्य] ४
नि्मम्नेन मयाम्भसि
निवौणवेरिदहनाः प्रशमा ` क ,
नूनं तेनाद्य वीरेण ... ., वेणीसंहारे... ...
पक्ष्माग्रग्रथिताश्रबिन्दु ...
पच्चानां मन्यसेऽस्माकं ,,* .„ वेणीसंहारे .. „+
पटाटग्रे पल्यौ नमयति ,,* ,. अमर्शतके.. --* ,^*
पणअङकुविओण दोहवि ... [गाथासप्तराव्याम्‌]
पत्युः रिरश्चन्द्रकलम ,.. ... [कमारसंभवे|
` परिच्युतस्तत्कुच्छुम्भ ,,, . रलावल्याम्‌. ... ...
परिषदियम्रषीणामेष ,,* क < अ
पञ्युपतिरपि तान्यहानि ,.* "०, गव. ग
पादाङ्कषेन भूमि किंस ,,, ०. [अमरूदातके] .... °
पित्रोर्विधाठुं शश्रूषां .., ० [नागानन्दे] ..* ^"
पुण्या ब्राह्मण जातिः. ०, .„ [वीरचरिते] ... ^
पुरस्तन्व्या गोस्खठन ... , “ आमरद्रातके०० ००० `;०**
पू्ैन्तां सलिलेन रल ,,, . वेणीसंहारे ...
पौलस्यपीनथुजसंपदु ,,*
प्रणयकुपितां द्र देवीं ,,, 1श्रीवाक्पतिराजदेवस्य
श्रीमुञ्जस्य न
ग्रणयविरादां दृष्टि वक्रे ,,* रलावल्याम्‌... ...
प्रथमजनिते बाठा मन्यो
ग्रयलपरिबोधिता ०, |1 क
प्रसीददयालोके किमपि ,,. "९. अ (भविक). -.=
श्रसीदेति रूधीमिद्मसति -* ‌
रलावल्याम्... °“
~
४९

~ +
कृ॥१-१
01£098£ 00 ४07 १६४०४५६
८१05 0१ 91175 690 11115 ०060

(१४।४८१७॥17 # 0 70980410 ।18१^१४


¢

ष ४५२ 0 भ
< „< ^ - ॐ १ 4
<^/०५,.५

६ ९ ९५ - „९ = र ।
९.

+^ < ^^ ड
2८ ;^<

~< <~ <<< <^... <~ <८


५.

८.
५५८

<> = थि कः ॐ... 4 `€ < „ ब =


^ ॥ ५
>

व छ # 3 ध र , चः क ५ ८६ त ५ ६. ९ ५ ड ॥ च. ~^५ 0 0
€ €: ८ ८ -८<

<< <
री

<<<

५६व५4
४~+५,५
५,
वि
~
र >: ९222
कू 3 क ¢ छ < ९.`€ ^ ©<. 4 रः . २५९ 6
धि < €
#”
१५९ ~ त 4 < < <^ न
< रक > €
">
५८
९ +

षः ८ र . क, न्त < 5 ॐ ५1 ् ॥ ध = > 0


१ न, क १ + <>
९.» क < क9८ अ
>< ५ ६९ + [<
उ>+८,4 < ५ द -९
८, ८

-
१) < के १
क. , ।६ 9

You might also like