You are on page 1of 17

श्री-आदि-शङ्कराचार्य-अष्टोत्तर-शतनामावल िः

śrī-ādi-śaṅkarācārya-aṣṭottara-śatanāmāvaliḥ

ध्र्ानम ्
Dhyānam

कै ासाच मध्र्स्थं कालमताभीष्टिार्कम ् ।


ब्रह्मादिप्राथयनाप्राप्तदिव्र्मानुषववग्रहम ् ॥

kailāsācala madhyasthaṃ kāmitābhīṣṭadāyakam ;


brahmādiprārthanāprāptadivyamānuṣavigraham .

भक्तानुग्रहणैकान्त शान्त स्वान्त समुज्जज्जव म ् ।


सवयज्ञं संर्मीन्राणां सावयभौमं जगद्गुरुम ् ॥

bhaktānugrahaṇaikānta śānta svānta samujjvalam ;


sarvajñaṃ saṃyamīndrāṇāṃ sārvabhaumaṃ jagadgurum .

ककङ्करीभत
ू भक्तैनिःपङ्कजातववशोषणम ् ।
ध्र्ार्ालम शङ्कराचार्ं सवय ोकैकशङ्करम ् ॥

kiṅkarībhūtabhaktainaḥpaṅkajātaviśoṣaṇam ;
dhyāyāmi śaṅkarācāryaṃ sarvalokaikaśaṅkaram .
अथ नामावल िः
atha nāmāvaliḥ

1. श्रीशङ्कराचार्यवर्ायर् नमः
śrīśaṅkarācāryavaryāya namaḥ

2. ब्रह्मानन्दप्रदार्कार् नमः
brahmānandapradāyakāya namaḥ

3. अज्ञानतिममराददत्र्ार् नमः
ajñānatimirādityāya namaḥ

4. सज्ञ
ु ानाम्बधु िचन्रमसे नमः
sujñānāmbudhicandramase namaḥ

5. वर्ायश्रमप्रतिष्ठात्रे नमः
varṇāśramapratiṣṭhātre namaḥ

6. श्रीमिे नमः
śrīmate namaḥ

7. मक्ु तिप्रदार्कार् नमः


muktipradāyakāya namaḥ
8. मशष्र्ोपदे शतनरिार् नमः
śiṣyopadeśaniratāya namaḥ

9. भतिाभीष्टप्रदार्कार् नमः
bhaktābhīṣṭapradāyakāya namaḥ

10. सक्ष्
ू मित्त्वरहस्र्ज्ञार् नमः

sūkṣmatattvarahasyajñāya namaḥ

11. कार्ायकार्यप्रबोिकार् नमः


kāryākāryaprabodhakāya namaḥ

12. ज्ञानमर
ु ाक्चचिकरार् नमः
jñānamudrāñcitakarāya namaḥ

13. मशष्र्हृत्तापहारकार् नमः


śiṣyahṛttāpahārakāya namaḥ

14. पररव्राजाश्रमोद्ित्रे नमः


parivrājāśramoddhartre namaḥ
15. सवयिन्त्रस्विन्त्रधिर्े नमः
sarvatantrasvatantradhiye namaḥ

16. अद्वैिस्थापनाचार्ायर् नमः


advaitasthāpanācāryāya namaḥ

17. साक्षाच्छङ्कररूपिि
ृ े नमः
sākṣācchaṅkararūpadhṛte namaḥ

18. षण्मिस्थापनाचार्ायर् नमः


ṣaṇmatasthāpanācāryāya namaḥ

19. त्रर्ीमार्यप्रकाशकार् नमः


trayīmārgaprakāśakāya namaḥ

20. वेदवेदान्िित्त्वज्ञार् नमः

vedavedāntatattvajñāya namaḥ

21. दव
ु ायददमिखण्डनार् नमः
durvādimatakhaṇḍanāya namaḥ
22. वैराग्र्तनरिार् नमः
vairāgyaniratāya namaḥ

23. शान्िार् नमः


śāntāya namaḥ

24. संसारार्यविारकार् नमः


saṃsārārṇavatārakāya namaḥ

25. प्रसन्नवदनाम्भोजार् नमः


prasannavadanāmbhojāya namaḥ

26. परमाथयप्रकाशकार् नमः


paramārthaprakāśakāya namaḥ

27. पुरार्स्मतृ िसारज्ञार् नमः


purāṇasmṛtisārajñāya namaḥ

28. तनत्र्िप्ृ िार् नमः


nityatṛptāya namaḥ

29. महिे नमः


mahate namaḥ
30. शुचर्े नमः

śucaye namaḥ

31. तनत्र्ानन्दार् नमः


nityānandāya namaḥ

32. तनरािङ्कार् नमः


nirātaṅkāya namaḥ

33. तनःसङ्र्ार् नमः


niḥsaṅgāya namaḥ

34. तनमयलात्मकार् नमः


nirmalātmakāya namaḥ

35. तनमयमार् नमः


nirmamāya namaḥ

36. तनरहङ्कारार् नमः


nirahaṅkārāya namaḥ
37. ववश्ववन्द्र्पदाम्बुजार् नमः
viśvavandyapadāmbujāya namaḥ

38. सत्त्वप्रिानार् नमः


sattvapradhānāya namaḥ

39. सद्भावार् नमः


sadbhāvāya namaḥ

40. सङ््र्ािीिर्र्
ु ोज्वलार् नमः

saṅkhyātītaguṇojvalāya namaḥ

41. अनघार् नमः


anaghāya namaḥ

42. सारहृदर्ार् नमः


sārahṛdayāya namaḥ

43. सुधिर्े नमः


sudhiye namaḥ
44. सारस्विप्रदार् नमः
sārasvatapradāya namaḥ

45. सत्र्ात्मने नमः


satyātmane namaḥ

46. पण्
ु र्शीलार् नमः
puṇyaśīlāya namaḥ

47. साङ््र्र्ोर्ववचक्षर्ार् नमः


sāṅkhyayogavicakṣaṇāya namaḥ

48. िपोराशर्े नमः


taporāśaye namaḥ

49. महािेजसे नमः


mahātejase namaḥ

50. र्र्
ु त्रर्ववभार्ववदे नमः

guṇatrayavibhāgavide namaḥ
51. कमलघ्नार् नमः
kalighnāya namaḥ

52. कालकमयज्ञार् नमः


kālakarmajñāya namaḥ

53. िमोर्र्
ु तनवारकार् नमः
tamoguṇanivārakāya namaḥ

54. भर्विे नमः


bhagavate namaḥ

55. भारिीजेत्रे नमः


bhāratījetre namaḥ

56. शारदाह्वानपक्ण्डिार् नमः


śāradāhvānapaṇḍitāya namaḥ

57. िमायिमयववभार्ज्ञार् नमः


dharmādharmavibhāgajñāya namaḥ

58. लक्ष्र्भेदप्रदशयकार् नमः


lakṣyabhedapradarśakāya namaḥ
59. नादबबन्दक
ु लामभज्ञार् नमः
nādabindukalābhijñāya namaḥ

60. र्ोधर्हृत्पद्मभास्करार् नमः

yogihṛtpadmabhāskarāya namaḥ

61. अिीक्न्रर्ज्ञानतनिर्े नमः


atīndriyajñānanidhaye namaḥ

62. तनत्र्ातनत्र्वववेकविे नमः


nityānityavivekavate namaḥ

63. धचदानन्दार् नमः


cidānandāya namaḥ

64. धचन्मर्ात्मने नमः


cinmayātmane namaḥ

65. परकार्प्रवेशकृिे नमः


parakāyapraveśakṛte namaḥ
66. अमानुषचररत्राढ्र्ार् नमः
amānuṣacaritrāḍhyāya namaḥ

67. क्षेमदातर्ने नमः


kṣemadāyine namaḥ

68. क्षमाकरार् नमः


kṣamākarāya namaḥ

69. भव्र्ार् नमः


bhavyāya namaḥ

70. भरप्रदार् नमः

bhadrapradāya namaḥ

71. भूररमदहम्ने नमः


bhūrimahimne namaḥ

72. ववश्वरचजकार् नमः


viśvarañjakāya namaḥ
73. स्वप्रकाशार् नमः
svaprakāśāya namaḥ

74. सदािारार् नमः


sadādhārāya namaḥ

75. ववश्वबन्िवे नमः


viśvabandhave namaḥ

76. शभ
ु ोदर्ार् नमः
śubhodayāya namaḥ

77. ववशालकीियर्े नमः


viśālakīrtaye namaḥ

78. वार्ीशार् नमः


vāgīśāya namaḥ

79. सवयलोकदहिोत्सक
ु ार् नमः
sarvalokahitotsukāya namaḥ
80. कैलासर्ात्रासम्प्राप्िचन्रमौमलप्रपज
ू कार् नमः

kailāsayātrāsamprāptacandramauliprapūjakāya
namaḥ

81. काचच्र्ां श्रीचक्रराजा्र्र्न्त्रस्थापनदीक्षक्षिार् नमः


kāñcyāṃ
śrīcakrarājākhyayantrasthāpanadīkṣitāya
namaḥ

82. श्रीचक्रात्मकिाटङ्किोवषिाम्बामनोरथार् नमः


śrīcakrātmakatāṭaṅkatoṣitāmbāmanorathāya
namaḥ

83. श्रीब्रह्मसत्र
ू ोपतनषद्भाष्र्ाददग्रन्थकल्पकार् नमः
śrībrahmasūtropaniṣadbhāṣyādigranthakalpakā
ya namaḥ

84. चिुददय तचिुराम्नार् प्रतिष्ठात्रे नमः


caturdikcaturāmnāya pratiṣṭhātre namaḥ

85. महामिर्े नमः


mahāmataye namaḥ
86. द्ववसप्ितिमिोच्छे त्रे नमः
dvisaptatimatocchetre namaḥ

87. सवयददक्ग्वजर्प्रभवे नमः


sarvadigvijayaprabhave namaḥ

88. काषार्वसनोपेिार् नमः


kāṣāyavasanopetāya namaḥ

89. भस्मोद्िमू लिववग्रहार् नमः


bhasmoddhūlitavigrahāya namaḥ

90. ज्ञानात्मकैकदण्डाढ्र्ार् नमः

jñānātmakaikadaṇḍāḍhyāya namaḥ

91. कमण्डलुलसत्करार् नमः


kamaṇḍalulasatkarāya namaḥ

92. र्ुरुभूमण्डलाचार्ायर् नमः


gurubhūmaṇḍalācāryāya namaḥ
93. भर्वत्पादसंज्ञकार् नमः
bhagavatpādasaṃjñakāya namaḥ

94. व्र्ाससन्दशयनप्रीिार् नमः


vyāsasandarśanaprītāya namaḥ

95. ऋष्र्शङ्
ृ र्परु े श्वरार् नमः
ṛṣyaśṛṅgapureśvarāya namaḥ

96. सौन्दर्यलहरीम्
ु र्बहुस्िोत्रवविार्कार् नमः
saundaryalaharīmukhyabahustotravidhāyakāya
namaḥ

97. चिष्ु षक्ष्टकलामभज्ञार् नमः


catuṣṣaṣṭikalābhijñāya namaḥ

98. ब्रह्मराक्षसमोक्षदार् नमः


brahmarākṣasamokṣadāya namaḥ

99. श्रीमन्मण्डनममश्रा्र्स्वर्म्भूजर्सन्नुिार् नमः


śrīmanmaṇḍanamiśrākhyasvayambhūjayasannut
āya namaḥ
100. िोटकाचार्यसम्पूज्र्ार् नमः

toṭakācāryasampūjyāya namaḥ

101. पद्मपादाधचयिाङ्तिकार् नमः


padmapādārcitāṅghrikāya namaḥ

102.हस्िामलकर्ोर्ीन्र ब्रह्मज्ञानप्रदार्कार् नमः


hastāmalakayogīndra
brahmajñānapradāyakāya namaḥ

103. सुरेश्वरा्र्सक्च्छष्र्सन्न्र्ासाश्रमदार्कार् नमः


sureśvarākhyasacchiṣyasannyāsāśramadāyakāya
namaḥ

104. नमृ संहभतिार् नमः


nṛsiṃhabhaktāya namaḥ

105. सरत्नर्भयहेरम्बपूजकार् नमः


sadratnagarbhaherambapūjakāya namaḥ

106. व्र्ा्र्ामसंहासनािीशार् नमः


vyākhyāsiṃhāsanādhīśāya namaḥ
107. जर्त्पूज्र्ार् नमः
jagatpūjyāya namaḥ

108. जर्द्र्ुरवे नमः


jagadgurave namaḥ

॥ श्रीमच्छङ्करभगवत्पािाचार्यस्वालमने नमिः ॥
śrīmacchaṅkarabhagavatpādācāryasvāmine namaḥ .

You might also like