You are on page 1of 11

(Om) svasti no govindah svasti no 'cyutanantau

svasti no vasudevo vishnur dadhatu


svasti no narayano naro vai
svasti nah padmanabhaha puroshottamo dadhatu
svasti no vishvakseno vishveshvaraha
svasti no hrishikesho harir dadhatu
svasti no vainateyo harih
svasti no 'njana-suto hanur bhagavato dadhatu
svasti svasti sumangalaih kesho mahan
shri-krishnaha sac-cid-ananda-ghanaha sarveshvareshvaro dadhatu

Om svasti (3)

Sri guruh paramananda premananda phala pradam


Vrajananda pradanada seva yamaani yojaya

Om ajnana timirandhasya jñānāñjana-śalākayā


cakṣur unmīlitaḿ yena tasmai śrī-gurave namaḥ

nama oḿ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale


śrīmate bhaktivedānta-svāmin iti nāmine
namas te sārasvate deve gaura-vāṇī-pracāriṇe
nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe

(jaya) śrī-kṛṣṇa-caitanya prabhu nityānanda


śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare


hare rāma hare rāma rāma rāma hare hare

Harihi om tat sad


Sri govinda govinda govindaha
Asya sri bhagavata maha purushasya
Visnor agnaya
Pravartamanasya
Adhya bramhanaha
Dvitiya paraarthe
Sri Svetha varaha kalpe
Vaivasvatha manvantara
Ashtavimshati tame kaliyuge
Pradhama paade
Jambhu dveepe
Bhaarata varshe
Bharata khande
Meroho
Dakshine dik bhaage
Asmin varthamaane
Vyavaharike
Prabhavaadi shasti samvastaraanam madhye
Shri plava naama samvastare
Aayana dvaya madhye
Dhakshinayane
Varsha rutoh
Chaitradi maasanaam madhye
Shaaravana maase
Krishna pakshe
Ashtamyam Shubha tithou
Soumya vasara yukthayam
Rohini nakshatra yuktayaam
Bramha yoge
Dhanaja karane
Yevam guna visheshana vishishtayam
Asyaam Shubha tithau

Sri bhagavad aagnaya


Bhagavad kainkarya rupam
Sri sri radha Govinda, Gopala preethyartham
Kripa kataksha sidyartham
Janmashtami mahostavaangam
Sri sri radha govinda, Gopala churna abhisheka sametha
Shodashopachara aradhanam karishye

Bhagavato balena
Bhagavato viryena
Bhagavatas tejasaa
Bhagavatah karmanaa
Bhagavatah karma karishyami
Bhagavaaneva svaneeyam ya
Svaroopa sthithi
Prava divashena
Sharasena
Svaaradhanaika prayojanaya svasmai svapreethaye
Svayameva karithavaan bhagavan vasudevaha
:Dhyanam:

Praatah sriman navadweepe dvinetram dwibhujam gurum


Varaabhaya pradham shaantham smaret tan nama poorvakam

Satya jnana sukha Swaroopam amalam ksheerabhdi madhya sthitham


Yogaaroodhamathi Prasanna vadanam bhoosha sahasrojjvalam
Preksham chakra pinankushaabhaya bhibrana markam chamee
Chatree bhoota ghanendramindu dhavalam Lakshmi nrisimham bhaje

Shantakaaram bhujaga shayanam padma nabham suresham


Viswadhaaram gagana sadrusham megha varnam shubhangam
Lakshmi kaantam kamala nayanam yogi hrid dhayaa gamyam
Vande vishnum bhav bhaya haram sarva lokaika natham

Megha shyamam peetha kauseya vasam


Srivatsankam kausthubho bhasithangam
Punyopetham pundareekayathaaksham
Vishnum vande sarva lokaika natham

Sa sankha chakram sa kireeta kundalam sa peetha vastram


saraseeruhekshanam
Sahaaravakshasthala shobhi kausthubham namami vishnum shirasa
chaturbhujam

Chaayayaam paarijaathasya hema simhasano pari


Aseenamambhuda shyamam aayathaksha malankritham
Chandrananam chaturbhahum sri vatsankitha vakshasam
Rukmini sathyabhaamabhyam sahitam Krishna mashraye

Svadhrunya chaaru teere spuritha mani brihad korma prishtava gaatram


Ramya ramamrutham san mani kanaka maha sadma sangaipareetham
Nityam pratyalayogya pranaya ghana lasat Krishna sankeerthanadhyaam
Sri vrindatavya bhinnam trijagat anupamam sri nawadweepameedhe

Mayaateere vyapi vaikuntha loke poornaishvarye shri chatur vyuha madhye


Roopam yashyobhaati sankarshanabhyam tam shri nityananda ramam
prapadhye

Sri man mauktika dhama baddha chikuram susvena chandrananam


Sri khanta guru chaaruchitra vaasanam shradhivya bhooshanchitam
Nityavesha rasaanumodha mamrutham kandarpa deshojjvalam
Chaitanyam kanakavijitam nija janai samsevyamaanam bhaje
jayatam suratau pangor mama manda-mater gati
mat-sarvasva-padambhojau radha-madana-mohanau

divyad-vrindaranya-kalpa-drumadhah
srimad-ratnagara-simhasana-sthau
srimad-radha-srila-govinda-devau
preshthalibhih sevyamanau smarami

sriman rasa-rasarambhi vamsi-vata-tata-sthitah


karshan venu-svanair gopir gopinathah sriye ’stu nah

Sat pundarika nayanam meghaabham vaidyuthaambaram


Dwibhujam gnana mudradhyam vanamaali nameeshwaram

Divyalankaaranopetam sakiri pariveshtitham


Chidananda ghanam krishnam radhaalingita vigraham

Sri krishnam sri ghana shyamam poornananda kalebaram


Dvibhujam sarva devesham radha lingita vigraham

Namo maha vadanyaya Krishna prema pradayate


Krishnaya Krishna Chaitanya naamne gauratvishe namaha

he krishna karuna-sindho
dina-bandho jagat-pate
gopesa gopika-kanta
radha-kanta namo ’stu te

tapta-kancana-gaurangi radhe vrindavanesvari


vrishabhanu-sute devi pranamami hari-priye
:Shodashopacara pooja:

Idam aasanam

Sarvantaryamine devasarva bheejaamidam tataha


Athmasthaya param shuddam asanam kalpayaam aham

Swagatam suswagatham

Kritanu no grihitosmi saphalam jeevitam tume


Yatha gathosi devesha chidananda mayavyaya

Etat paadyam

Yat bhaktirecha samparkaat paramananda samplavaha


Tasya te paramesha paadyam shuddaya kaalpate

Idam arghyam

Taapatraya haram divyam paramaananda lakshanam


Taapatrya vimokshaya tavaarghyam kalpayaam aham

Idam aachamaneeyam

Vedaanaamapi vedaya devaanam devatatmane


Achamam kaalpayameesha shuddaanaam shuddi hetave

Esha madhuparkaha

Sarva kalmasha haaraya paripoornam sadaathmakam


Madhuparkamidam deva kalpayaami praseedame

Idam punaraachamaneeyam

Ucchishtopya suchir vaapi yasya smarana maatrataha


Shuddimaapnoti tasmaite punar aachamaneeyakam

Idam snaneeyam

Paramaananda bhodaabhdi vimaatmi nija moorthaye


Saangopaanga midam snanam kalpayaamya nameeshate
:Bramha Samhita:

ishvarah paramah krishnah


sac-cid-ananda-vigrahaha
anadir adir govindaha
sarva-karana-karanam

chintamani prakara-sadmasu kalpa-vriksha-


laksavriteshu surabhir abhipalayantam
lakshmi-sahasra-shata- sambhrama-sevyamanam
govindam adi-purusham tam aham bhajami

Venum kvanantam aravinda-dalayataksam


barhavatam samasitambuda-sundarangam
kandarpa-koti-kamaniya vishesha-shobham
govindam adi-purusham tam aham bhajami

Alola-chandraka-lasad- vanamalya-vamshi-
ratnangadam pranaya-keli-kala-vilasam
shyamam tribhanga-lalitam niyata-prakasham
govindam adi-purusham tam aham bhajami

angani yasya sakalendriya-vrittimanti


pashyanti panti kalayanti chiram jaganti
ananda-chinmaya-sad-ujjvala- vigrahasya
govindam adi-purusham tam aham bhajami

advaitam achyutam anadim ananta-rupam


adyam purana-purusham navayauvanam cha
vedesu durlabham adurlabham atma-bhaktau
govindam adi-purusham tam aham bhajami

panthas tu koti-shata-vatsara-sampragamyo
vayor athapi manaso muni-pungavanam
so 'pyasti yat prapada-simny avichintya-tattve
govindam adi-purusham tam aham bhajami

eko 'py asau racayitum jagad-anda-kotim


yac chaktir asti jadad-anda-caya yad-antah
andantara-stha-paramanu- chayantara-stham
govindam adi-purusham tam aham bhajami
yad bhava-bhavita dhiyo manujas tathaiva
samprapya rupa-mahimasanayanabhushaha
suktair yam eva nigama-prathitaih stuvanti
govindam adi-purusham tam aham bhajami

ananda-chinmaya-rasa- pratibhavitabhis-
tabhir ya eva nija-rupataya kalabhihi
goloka eva nivasaty akhilatma-bhuto
govindam adi-purusham tam aham bhajami

premanjana-cchurita-bhakti- vilochanena
santah sadaiva hridayeshu vilokayanti
yam shyama-sundaram achintya-guna-svarupam
govindam adi-purusham tam aham bhajami

ramadi-murtishu kala-niyamena tishthan


nanavataram akarod bhuvaneshu kintu
krishnah svayam samabhavat paramaha puman yo
govindam adi-purusham tam aham bhajami

yasya prabha prabhavato jagad-anda-koti-


kotisu ashesha-vasudhadi-vibhuti- bhinnam
tad brahma nishkalam anantam ashesha-bhutam
govindam adi-purusham tam aham bhajami

maya hi yasya jagad-anda-shatani sute


traigunya-tad-vishaya-veda- vitayamana
sattvavalambi-para-sattva- visuddha-sattvam
govindam adi-purusham tam aham bhajami

ananda-chinmaya-rasatmataya manahsu
yah praninam pratiphalam smaratam upetya
lilayitena bhuvanani jayaty ajasram
govindam adi-purusham tam aham bhajami

goloka-namni nija-dhamni tale cha tasya


devi-mahesha-hari-dhamasu teshu teshu
te te prabhava-nichaya vihitash cha yena
govindam adi-purusham tam aham bhajami

srishti-sthiti-pralaya- sadhana-shaktir eka


chayeva yasya bhuvanani vibharti durga
icchanurupam api yasya che cheshtate sa
govindam adi-purusham tam aham bhajami

kshiram yatha dadhi vikara-vishesha-yogat


sanjayate na hi tatah prithag asti hetoho
yah shambhutam api tatha samupaiti karyad
govindam adi-purusham tam aham bhajami

diparchir eva hi dashantaram abhyupetya


dipayate vivrita-hetu-samana-dharma
yas tadrig eva hi cha vishnu-taya vibhati
govindam adi-purusham tam aham bhajami

yah karanarnava-jale bhajati sma yoga-


nidram ananta-jagad-anda-saroma- kupaha
adhara-shaktim avalambya param sva-murtim
govindam adi-purusham tam aham bhajami

yasyaika-nishvasita-kalam athavalambya
jivanti loma-vilaja jagad-anda-nathaha
vishnur mahan sa iha yasya kala-vishesho
govindam adi-purusham tam aham bhajami

bhasvan yathashma-shakaleshu nijeshu tejaha


sviyam kiyat prakatayaty api tadvad atra
brahma ya esa jagad-anda-vidhana-karta
govindam adi-purusham tam aham bhajami

yat-pada-pallava-yugam vinidhaya kumbha-


dvandve pranama-samayesa ganadhirajaha
vighnan vihantum alam asya jagat-trayasya
govindam adi-purusham tam aham bhajami

agnir mahi gaganam ambu marud-dishash cha


kalas tathatma-manasiti jagat-trayani
yasmad bhavanti vibhavanti vishanti yam cha
govindam adi-purusham tam aham bhajami

yac chakshur esha savita sakala-grahanam


raja samasta-sura-murtir ashesha-tejaha
yasyajnaya bhramati sambhrita-kala-chakro
govindam adi-purusham tam aham bhajami
dharmo 'tha papa-nicayah shrutayas tapamshi
brahmadi-kita-patagavadhayash cha jivaha
yad datta-matra-vibhava-prakata- prabhava
govindam adi-purusham tam aham bhajami

yas tv indra-gopam athavendra-maho sva-karma-


bandhanurupa-phala-bhajanam atanoti
karmani nirdahati kintu cha bhakti-bhajam
govindam adi-purusham tam aham bhajami

yam krodha-kama-sahaja-pranayadi- bhiti-


vatsalya-moha-guru-gaurava- sevya-bhavaihai
sanchintya tasya sadrishim tanum apurete
govindam adi-purusham tam aham bhajami

sriyah kantah kantah parama-purusah kalpa-taravo


druma bhumis cintamani-gana-mayi toyam amrtam
katha ganam natyam gamanam api vamsi priya-sakhi
cid-anandam jyotih param api tad asvadyam api ca
sa yatra ksirabdhih sravati surabhibhyas ca su-mahan
nimesardhakhyo va vrajati na hi yatrapi samayah
bhaje svetadvipam tam aham iha golokam iti yam
vidantas te santah ksiti-virala-carah katipaye
:Purusha Sooktam:

ōṃ tachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ । gā̠tuṃ ya̠jñapa̍tayē । daivī̎ sva̠stira̍stu naḥ ।


sva̠stirmānu̍ṣēbhyaḥ । ū̠rdhvaṃ ji̍gātu bhēṣa̠jam । śaṃ nō̍ astu dvi̠padē̎ । śaṃ chatu̍ṣpadē ।
ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥

sa̠hasra̍śīr-ṣā̠ puru̍ṣaḥ । sa̠ha̠srā̠ kṣaḥ sa̠hasra̍pā t ।


sa bhūmi̍ṃ vi̠śvatō̍ vṛ̠tvā । atya̍tiṣṭhaddaśā ṅ gu̠lam ॥

puru̍ṣa ē̠vēdagṃ sarvam̎ । yadbhū̠ taṃ yachcha̠ bhavyam̎ ।


u̠tāmṛ̍ta̠tva syēśā̍naḥ । ya̠dannē̍nā ti̠rō ha̍ti ॥

ē̠tāvā̍nasya mahi̠mā । atō̠ jyā yā g̍ś cha̠ pū ru̍ṣ aḥ ।


pādō̎sya̠ viśvā̍ bhū̠tāni̍ । tri̠pā da̍syā̠ mṛta̍ṃ di̠vi ॥

tri̠pādū̠rdhva udai̠tpuru̍ṣaḥ । pā dō̎ syē̠hā bha̍vā̠ tpuna̍ḥ ।


tatō̠ viṣva̠ṅvya̍krāmat । sā̠ śa̠nā̠na̠śa̠nē a̠bhi ॥

tasmā̎dvi̠rāḍa̍jāyata । vi̠rā jō̠ adhi̠ pū ru̍ṣ aḥ ।


sa jā̠tō atya̍richyata । pa̠ś chā d-bhū mi̠mathō̍ pu̠raḥ ॥

yatpuru̍ṣēṇa ha̠viṣā̎ । dē̠vā ya̠jñ amata̍nvata ।


va̠sa̠ntō a̍syāsī̠dājyam̎ । grī̠ṣma i̠dhmaśśa̠radhdha̠viḥ ॥

sa̠ptāsyā̍san-pari̠dhaya̍ḥ । triḥ sa̠pta sa̠midha̍ḥ kṛ̠tā ḥ ।


dē̠vā yadya̠jñaṃ ta̍nvā̠nāḥ । aba̍dhna̠n-puru̍ṣ aṃ pa̠ś um ॥

taṃ ya̠jñaṃ ba̠r̠hiṣi̠ praukṣan̍ । puru̍ṣ aṃ jā̠ tama̍gra̠taḥ ।


tēna̍ dē̠vā aya̍janta । sā̠ dhyā ṛṣa̍yaścha̠ yē ॥

tasmā̎dya̠jñāthsa̍rva̠huta̍ḥ । sambhṛ̍taṃ pṛṣadā̠ jyam ।


pa̠śūg-stāg-ścha̍krē vāya̠vyān̍ । ā̠ ra̠ṇ yā n-grā̠ myā ścha̠ yē ॥

tasmā̎dya̠jñāthsa̍rva̠huta̍ḥ । ṛcha̠ḥ sā mā̍ ni jajñ irē ।


Chandāg̍ṃsi jajñirē̠ tasmā̎t । yaju̠stasmā̍dajāyata ॥

tasmā̠daśvā̍ ajāyanta । yē kē chō̍ bha̠yā da̍taḥ ।


gāvō̍ ha jajñirē̠ tasmā̎t । tasmā̎ jjā̠ tā a̍jā̠ vaya̍ḥ ॥

yatpuru̍ṣa̠ṃ vya̍dadhuḥ । ka̠ti̠thā vya̍kalpayan ।


mukha̠ṃ kima̍sya̠ kau bā̠hū । kā vū̠ rū pā dā̍ vuchyētē ॥

brā̠hma̠ṇō̎sya̠ mukha̍māsīt । bā̠ hū rā̍ ja̠nya̍ḥ kṛ̠taḥ ।


ū̠rū tada̍sya̠ yadvaiśya̍ḥ । pa̠dbhyā gṃ śū̠ drō a̍jā yataḥ ॥

cha̠ndramā̠ mana̍sō jā̠taḥ । chakṣō̠ ḥ sū ryō̍ ajā yata ।


mukhā̠dindra̍śchā̠gniścha̍ । prā̠ ṇ ā dvā̠ yura̍jā yata ॥
nābhyā̍ āsīda̠ntari̍kṣam । śī̠rṣṇō dyauḥ sama̍vartata ।
pa̠dbhyāṃ bhūmi̠rdiśa̠ḥ śrōtrā̎t । tathā̍ lō̠ kā gṃ a̍kalpayan ॥

vēdā̠hamē̠taṃ puru̍ṣaṃ ma̠hāntam̎ । ā̠ di̠tyava̍rṇ a̠ṃ tama̍sa̠stu pā̠ rē ।


sarvā̍ṇi rū̠pāṇi̍ vi̠chitya̠ dhīra̍ḥ । nā mā̍ ni kṛ̠tvā bhi̠vada̠n̠, yadā stē̎ ॥

dhā̠tā pu̠rastā̠dyamu̍dāja̠hāra̍ । śa̠kraḥ pravi̠dvā n-pra̠diśa̠ś chata̍sraḥ ।


tamē̠vaṃ vi̠dvāna̠mṛta̍ i̠ha bha̍vati । nā nyaḥ panthā̠ aya̍nā ya vidyatē ॥

ya̠jñēna̍ ya̠jñama̍yajanta dē̠vāḥ । tā ni̠ dharmā̍ ṇ i pratha̠mā nyā̍ san ।


tē ha̠ nāka̍ṃ mahi̠māna̍ḥ sachantē । yatra̠ pū rvē̍ sā ̠dhyāssanti̍ dē̠vāḥ ॥

a̠dbhyaḥ sambhū̍taḥ pṛthi̠vyai rasā̎chcha । vi̠ś vaka̍rmaṇ a̠ḥ sama̍varta̠tā dhi̍ ।


tasya̠ tvaṣṭā̍ vi̠dadha̍drū̠pamē̍ti । tatpuru̍ṣ asya̠ viśva̠mā jā̍ na̠magrē̎ ॥

vēdā̠hamē̠taṃ puru̍ṣaṃ ma̠hāntam̎ । ā̠ di̠tyava̍rṇ a̠ṃ tama̍sa̠ḥ para̍stā t ।


tamē̠vaṃ vi̠dvāna̠mṛta̍ i̠ha bha̍vati । nā nyaḥ panthā̍ vidya̠tēya̍nā ya ॥

pra̠jāpa̍tiścharati̠ garbhē̍ a̠ntaḥ । a̠jā ya̍mā nō bahu̠dhā vijā̍ yatē ।


tasya̠ dhīrā̠ḥ pari̍jānanti̠ yōnim̎ । marī̍chīnā ṃ pa̠dami̍chChanti vē̠dhasa̍ḥ ॥

yō dē̠vēbhya̠ āta̍pati । yō dē̠vā nā̎ṃ pu̠rōhi̍taḥ ।


pūrvō̠ yō dē̠vēbhyō̍ jā̠taḥ । namō̍ ru̠chā ya̠ brā hma̍yē ॥

rucha̍ṃ brā̠hmaṃ ja̠naya̍ntaḥ । dē̠vā agrē̠ tada̍bruvan ।


yastvai̠vaṃ brā̎hma̠ṇō vi̠dyāt । tasya̍ dē̠vā asa̠n vaśē̎ ॥

hrīścha̍ tē la̠kṣmīścha̠ patnyau̎ । a̠hō̠ rā̠ trē pā̠ rśvē ।


nakṣa̍trāṇi rū̠pam । a̠ś vinau̠ vyā ttam̎ ।
i̠ṣṭaṃ ma̍niṣāṇa । a̠muṃ ma̍niṣā ṇ a । sarva̍ṃ maniṣā ṇ a ॥

You might also like