You are on page 1of 2

THE GREAT MOUNTAIN OF WORLD

भारतस्य उत्तरदिदि सीमाप्रिे िे स्थितः महान् पर्वतः एर् दहमालयः ।


“दहमालयः” इदत नामश्रर्णमात्रेण सर्वस्य अदप दहन्दः हृियं दर्कदसतं
भर्दत, अनेके दिव्यभार्ाः सञ्चरस्ि, रदमाञ्चः सञ्जायते च । अस्माकं
संस्कृतेः पृष्ठभूदमका अस्ि दहमालयः । अस्मत्पूर्वजाः किम् अजीर्न् ?
दकम् अदचियन् ? कुत्र कुत्र जयम् प्राप्नुर्न् ? कुत्र च परादजताः अभर्न् ?
इत्येतादृिीणां सहस्रिः घटनानां मूकसाक्षी अस्ि दहमालयः ।
दहमालयः दहमालयपर्वतश्रेदणः दटबेटप्रिभूमेः भारतदपखण्डं पृिक्करददत ।
एर्रे स्टदिखरे ण सह प्रपञ्चे अत्यिमुन्नत्ताः पर्वतदिखराः अत्रैर् अिभवर्स्ि
। तिैर् द्वे प्रमुखे नद्यौ दहमालयतः एर् प्रर्हतः । संस्कृतभाषया दहमालयः
इत्युक्ते दहमस्य आलयः (दहम+आलयः) इत्यिवः ।

You might also like