You are on page 1of 5

अश्रद्धा च अरुचिश्च आस्यवैरस्यं अरसज्ञता |

हृल्लासो गौरवं तन्द्रा स अङ्गमर्दो ज्वरस् तमः ||९||


पाण्डु त्वं स्रोतसां रोधः क्लै ब्यं सादः कृ शाङ्गता |
नाशोऽग्नेर अयथाकालं वलयः पलितानि च||१०||
• रसप्रदोषजा रोगा,...|११|
कु ष्ठ वीसर्प पिडका रक्तपित्तम् असृग्दरः||११||
गुदमेढ्रास्य पाकश्च प्लीहा गुल्मोऽथ विद्रधिः|
नीलिका कामला व्यङ्गः पिप्प्लवस् तिलकालकाः||१२||
दद्रुश्चर्मदलं श्वित्रं पामा कोठ आस्रमण्डलम्|
रक्तप्रदोषाज्जायन्ते....
• The following diseases are caus
कु ष्ठ वीसर्प पिडका रक्तपित्तम् असृग्दरः| ed due to vitiation of rakta: Ski
|११|| n disorders including kushtha,
गुदमेढ्रास्य पाकश्च प्लीहा गुल्मोऽथ विद्र erysipelas (visarpa), furuncles
धिः | (pidaka), raktapitta (a kind of bl
eeding disorder), menorrhagia
नीलिका कामला व्यङ्गः पिप्प्लवस् तिल (asrugdara), inflammation of a
कालकाः||१२|| nus, penis, oral cavity, splenic d
दद्रुश्चर्मदलं श्वित्रं पामा कोठ आस्रमण्ड isorders (pliha), abdominal lum
p (gulma), abscess (vidradhi), b
लम् |
lue mole (nilika), jaundice (kam
रक्तप्रदोषाज्जायन्ते.... ala), freckles/blemish (vyanga),
portwine mark (piplu), black m
ole of the size of sesame seed
(tilakalaka), ringworm (dadru),
dermatitis (charmadala), leuco
derma (svitra), scabies (pama),
urticaria (kotha), and circular e
rythema (asra mandala).
अधिमांसार्बुदं कीलं गलशालूकशुण्डिके | पूतिमांसाल
जीगण्ड गण्डमालोपजिह्विकाः||१४||
• Following diseases are caused due to vitiation of m
amsadhatu: adhimamsa (granuloma), arbuda (myo
ma), kila (piles), galashaluka (uvulitis), galashundika
(tonsillitis), putimamsa (gangrene), alaji (boils), gan
da (goiter), gandamala (cervical lymphadenitis) and
upajihvika (inflammation of epiglottis).

You might also like