You are on page 1of 6

KSHEERA BASTHI

Introduction

• Ksheera Basti is a Mrudu Niruha Basti.


• Functionally it acts as a Dosha Shamana and
Brimhana Basti
Indications
No Indication
Asthivaha Srotogata Vyadhi
अस्थ्याश्रयाणां व्याधीनां पञ्जकर्माणि भेषजम्।
1 बस्तय: क्षीरसर्पींषि तिक्तोपहितनि च॥
Cha.Su

Pittaja Gulma
पैत्तिके जीवनियानि सर्पींषि क्षीरबस्तय:।
2 रक्तावसेक: संशुद्धि क्षीरपानं च शस्यते॥
च.चि. १३/८७
Pleehodara
पैत्तिके जीवनियानि सर्पींषि क्षीरबस्तय:।
3 रक्तावसेक: संशुद्धि क्षीरपानं च शस्यते॥
च.चि. १३/८७
Halimaka
द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च।
4 यापनात् क्षीरबस्तीश्च शीलयेत्सानुवासनम्॥
च. चि. १६/१३६
Pithodara
पित्तोदरे तु बलिनं पूर्वमेव विरेचयेत्।
5 दुर्बलं तु अनुवास्यादौ शोधयेत् क्षीरबस्तिना॥
च. चि.१३/६८

In the treatment of complications like Daha, jwara, Murcha


6 Cha. Si. 10/33-36

In treatment of Parisrava and Parikartika Vyapad


7
Cha.si.7/58-60

Vataraktha Ah. Chi.


निर्हरेत् मलं तस्य सघृतै: क्षीरवस्त्तिभि:।
10 नहि वस्तिसमं किज्ञ्जित् वातरक्तचिकित्सितम्॥
विशेषात् पायुपार्शोरुपरवास्थिजठरार्थिषु।

Sukumara where shodana is indicated Ah.Kal.4


अथेमान् सुकु माराणां निरूहान् स्नेहनान् मृदून्।
11 कर्मणां विप्लुतानां च वक्षयामि प्र्सृतै: पृथक् ॥
क्षीरात् द्वौ पृसृतौ कार्यै मधुतैलघृतासमात्।
PANCHA PRASTRUTIKA BASTI
• This Basti is mentioned in Charaka Siddhi
Prastrutika Yogika Siddhi,
• which acts as Vatanashaka, Balya, Varnya.
क्षीरात् द्वौ पृसृतौ कार्यै मधुतैलघृतात्रय:
खजेन मथितो वस्ति वातघ्नो बलवर्णकृ त्॥
No. Ingredients Quantity
1 Makshika 1 prsrutham
2 Ghritha 1 prasrutham
3 Taila 1 prasrutham
4 ksheera 2 prasrutham
THANK YOU

You might also like