You are on page 1of 144

Page 1 sur 144

Namo tassa bhagavato arahato sammsambuddhassa

Dghanikyo
Mahvaggapi
1. Mahpadnasutta
Pubbenivsapaisayuttakath 1. Eva me suta eka samaya bhagav svatthiya viharati jetavane anthapiikassa rme karerikuikya. Atha kho sambahulna bhikkhna pacchbhatta piaptapaikkantna karerimaalame sannisinnna sannipatitna pubbenivsapaisayutt dhamm kath udapdi itipi pubbenivso, itipi pubbenivsoti. 2. Assosi kho bhagav dibbya sotadhtuy visuddhya atikkantamnusikya tesa bhikkhna ima kathsallpa. Atha kho bhagav uhysan yena karerimaalamo tenupasakami; upasakamitv paatte sane nisdi, nisajja kho bhagav bhikkh mantesi kyanuttha, bhikkhave, etarahi kathya sannisinn; k ca pana vo antarkath vippakatti? Eva vutte te bhikkh bhagavanta etadavocu idha, bhante, amhka pacchbhatta piaptapaikkantna karerimaalame sannisinnna sannipatitna pubbenivsapaisayutt dhamm kath udapdi itipi pubbenivso itipi pubbenivsoti. Aya kho no, bhante, antarkath vippakat. Atha bhagav anuppattoti. 3. Iccheyytha no tumhe, bhikkhave, pubbenivsapaisayutta dhammi katha sotunti? Etassa, bhagav, klo; etassa, sugata, klo; ya bhagav pubbenivsapaisayutta dhammi katha kareyya, bhagavato sutv [bhagavato vacana sutv (sy.)] bhikkh dhressantti. Tena hi, bhikkhave, sutha,sdhuka manasi karotha, bhsissmti. Eva, bhanteti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca 4. Ito so, bhikkhave, ekanavutikappe ya [ekanavuto kappo (sy. ka. p.)] vipass bhagav araha sammsambuddho loke udapdi. Ito so, bhikkhave, ekatise kappe [ekati sakappo (s.) ekati so kappo (sy. ka. p.)] ya sikh bhagav araha sammsambuddho loke udapdi. Tasmieva kho, bhikkhave, ekatise kappe vessabh bhagav araha sammsambuddho loke udapdi. Imasmieva [imasmi (katthac)] kho, bhikkhave, bhaddakappe kakusandho bhagav araha sammsambuddho loke udapdi. Imasmieva kho, bhikkhave, bhaddakappe kogamano bhagav araha sammsambuddho loke udapdi. Imasmieva kho, bhikkhave, bhaddakappe kassapo bhagav araha sammsambuddho loke udapdi. Imasmieva kho, bhikkhave, bhaddakappe aha etarahi araha sammsambuddho loke uppanno. 5. Vipass, bhikkhave, bhagav araha sammsambuddho khattiyo jtiy ahosi, khattiyakule udapdi. Sikh, bhikkhave, bhagav araha sammsambuddho khattiyo jtiy ahosi, khattiyakule udapdi. Vessabh, bhikkhave, bhagav araha sammsambuddho khattiyo jtiy ahosi, khattiyakule udapdi. Kakusandho, bhikkhave, bhagav araha sammsambuddho brhmao jtiy ahosi, brhmaakule udapdi. Kogamano, bhikkhave, bhagav araha sammsambuddho brhmao jtiy ahosi, brhmaakule udapdi. Kassapo, bhikkhave, bhagav araha sammsambuddho brhmao jtiy ahosi, brhmaakule udapdi. Aha, bhikkhave, etarahi araha sammsambuddho khattiyo jtiy

www.tipitaka.org

Vipassana Research Institute

Page 2 sur 144

ahosi, khattiyakule uppanno. 6. Vipass, bhikkhave, bhagav araha sammsambuddho koao gottena ahosi. Sikh, bhikkhave, bhagav araha sammsambuddho koao gottena ahosi. Vessabh, bhikkhave, bhagav araha sammsambuddho koao gottena ahosi. Kakusandho, bhikkhave, bhagav araha sammsambuddho kassapo gottena ahosi. Kogamano, bhikkhave, bhagav araha sammsambuddho kassapo gottena ahosi. Kassapo, bhikkhave, bhagav araha sammsambuddho kassapo gottena ahosi. Aha, bhikkhave, etarahi araha sammsambuddho gotamo gottena ahosi. 7. Vipassissa, bhikkhave, bhagavato arahato sammsambuddhassa astivassasahassni yuppama ahosi. Sikhissa, bhikkhave, bhagavato arahato sammsambuddhassa sattativassasahassni yuppama ahosi. Vessabhussa, bhikkhave, bhagavato arahato sammsambuddhassa sahivassasahassni yuppama ahosi. Kakusandhassa, bhikkhave, bhagavato arahato sammsambuddhassa cattlsavassasahassni yuppama ahosi. Kogamanassa, bhikkhave, bhagavato arahato sammsambuddhassa tisavassasahassni yuppama ahosi. Kassapassa, bhikkhave, bhagavato arahato sammsambuddhassa vsativassasahassni yuppama ahosi. Mayha, bhikkhave, etarahi appaka yuppama paritta lahuka; yo cira jvati, so vassasata appa v bhiyyo. 8. Vipass, bhikkhave, bhagav araha sammsambuddho paliy mle abhisambuddho. Sikh, bhikkhave, bhagav araha sammsambuddho puarkassa mle abhisambuddho. Vessabh, bhikkhave, bhagav araha sammsambuddho slassa mle abhisambuddho. Kakusandho, bhikkhave, bhagav araha sammsambuddho sirsassa mle abhisambuddho. Kogamano, bhikkhave, bhagav araha sammsambuddho udumbarassa mle abhisambuddho. Kassapo, bhikkhave, bhagav araha sammsambuddho nigrodhassa mle abhisambuddho. Aha, bhikkhave, etarahi araha sammsambuddho assatthassa mle abhisambuddho. 9. Vipassissa, bhikkhave, bhagavato arahato sammsambuddhassa khaatissa nma svakayuga ahosi agga bhaddayuga. Sikhissa, bhikkhave, bhagavato arahato sammsambuddhassa abhibhsambhava nma svakayuga ahosi agga bhaddayuga. Vessabhussa, bhikkhave, bhagavato arahato sammsambuddhassa souttara nma svakayuga ahosi agga bhaddayuga. Kakusandhassa, bhikkhave, bhagavato arahato sammsambuddhassa vidhurasajva nma svakayuga ahosi agga bhaddayuga. Kogamanassa, bhikkhave, bhagavato arahato sammsambuddhassa bhiyyosuttara nma svakayuga ahosi agga bhaddayuga. Kassapassa, bhikkhave, bhagavato arahato sammsambuddhassa tissabhradvja nma svakayuga ahosi agga bhaddayuga. Mayha, bhikkhave, etarahi sriputtamoggallna nma svakayuga ahosi agga bhaddayuga. 10. Vipassissa, bhikkhave, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu. Eko svakna sannipto ahosi ahasahibhikkhusatasahassa, eko svakna sannipto ahosi bhikkhusatasahassa, eko svakna sannipto ahosi astibhikkhusahassni. Vipassissa, bhikkhave, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Sikhissa, bhikkhave, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu. Eko svakna sannipto ahosi bhikkhusatasahassa, eko svakna sannipto ahosi astibhikkhusahassni, eko svakna sannipto ahosi sattatibhikkhusahassni. Sikhissa, bhikkhave, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Vessabhussa, bhikkhave, bhagavato arahato sammsambuddhassa tayo svakna sannipt

www.tipitaka.org

Vipassana Research Institute

Page 3 sur 144

ahesu. Eko svakna sannipto ahosi astibhikkhusahassni, eko svakna sannipto ahosi sattatibhikkhusahassni, eko svakna sannipto ahosi sahibhikkhusahassni. Vessabhussa, bhikkhave, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Kakusandhassa, bhikkhave, bhagavato arahato sammsambuddhassa eko svakna sannipto ahosi cattlsabhikkhusahassni. Kakusandhassa, bhikkhave, bhagavato arahato sammsambuddhassa aya eko svakna sannipto ahosi sabbesayeva khsavna. Kogamanassa, bhikkhave, bhagavato arahato sammsambuddhassa eko svakna sannipto ahosi tisabhikkhusahassni. Kogamanassa, bhikkhave, bhagavato arahato sammsambuddhassa aya eko svakna sannipto ahosi sabbesayeva khsavna. Kassapassa, bhikkhave, bhagavato arahato sammsambuddhassa eko svakna sannipto ahosi vsatibhikkhusahassni. Kassapassa, bhikkhave, bhagavato arahato sammsambuddhassa aya eko svakna sannipto ahosi sabbesayeva khsavna. Mayha, bhikkhave, etarahi eko svakna sannipto ahosi ahateasni bhikkhusatni. Mayha, bhikkhave, aya eko svakna sannipto ahosi sabbesayeva khsavna. 11. Vipassissa, bhikkhave, bhagavato arahato sammsambuddhassa asoko nma bhikkhu upahko ahosi aggupahko. Sikhissa, bhikkhave, bhagavato arahato sammsambuddhassa khemakaro nma bhikkhu upahko ahosi aggupahko. Vessabhussa, bhikkhave, bhagavato arahato sammsambuddhassa upasanto nma bhikkhu upahko ahosi aggupahko. Kakusandhassa, bhikkhave, bhagavato arahato sammsambuddhassa buddhijo nma bhikkhu upahko ahosi aggupahko. Kogamanassa, bhikkhave, bhagavato arahato sammsambuddhassa sotthijo nma bhikkhu upahko ahosi aggupahko. Kassapassa, bhikkhave, bhagavato arahato sammsambuddhassa sabbamitto nma bhikkhu upahko ahosi aggupahko. Mayha, bhikkhave, etarahi nando nma bhikkhu upahko ahosi aggupahko. 12. Vipassissa, bhikkhave, bhagavato arahato sammsambuddhassa bandhum nma rj pit ahosi. Bandhumat nma dev mt ahosi janetti [janett (sy.)]. Bandhumassa rao bandhumat nma nagara rjadhn ahosi. Sikhissa, bhikkhave, bhagavato arahato sammsambuddhassa aruo nma rj pit ahosi. Pabhvat nma dev mt ahosi janetti. Aruassa rao aruavat nma nagara rjadhn ahosi. Vessabhussa, bhikkhave, bhagavato arahato sammsambuddhassa suppatito nma [suppatto nma (sy.)] rj pit ahosi. Vassavat nma [yasavat nma (sy. p.)] dev mt ahosi janetti. Suppatitassa rao anoma nma nagara rjadhn ahosi. Kakusandhassa, bhikkhave, bhagavato arahato sammsambuddhassa aggidatto nma brhmao pit ahosi. Viskh nma brhma mt ahosi janetti. Tena kho pana, bhikkhave, samayena khemo nma rj ahosi. Khemassa rao khemavat nma nagara rjadhn ahosi. Kogamanassa, bhikkhave, bhagavato arahato sammsambuddhassa yaadatto nma brhmao pit ahosi. Uttar nma brhma mt ahosi janetti. Tena kho pana, bhikkhave, samayena sobho nma rj ahosi. Sobhassa rao sobhavat nma nagara rjadhn ahosi. Kassapassa, bhikkhave, bhagavato arahato sammsambuddhassa brahmadatto nma brhmao pit ahosi. Dhanavat nma brhma mt ahosi janetti. Tena kho pana, bhikkhave, samayena kik nma

www.tipitaka.org

Vipassana Research Institute

Page 4 sur 144

[ki k nma (sy.)] rj ahosi. Kikissa rao bras nma nagara rjadhn ahosi. Mayha, bhikkhave, etarahi suddhodano nma rj pit ahosi. My nma dev mt ahosi janetti. Kapilavatthu nma nagara rjadhn ahosti. Idamavoca bhagav, ida vatvna sugato uhysan vihra pvisi. 13. Atha kho tesa bhikkhna acirapakkantassa bhagavato ayamantarkath udapdi acchariya, vuso, abbhuta, vuso, tathgatassa mahiddhikat mahnubhvat. Yatra hi nma tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtitopi anussarissati, nmatopi anussarissati, gottatopi anussarissati, yuppamatopi anussarissati, svakayugatopi anussarissati, svakasanniptatopi anussarissati evajacc te bhagavanto ahesu itipi, evanm evagott evasl evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti. Ki nu kho, vuso, tathgatasseva nu kho es dhammadhtu suppaividdh, yass dhammadhtuy suppaividdhatt tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtitopi anussarati, nmatopi anussarati, gottatopi anussarati, yuppamatopi anussarati, svakayugatopi anussarati, svakasanniptatopi anussarati evajacc te bhagavanto ahesu itipi, evanm evagott evasl evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti, udhu devat tathgatassa etamattha rocesu, yena tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtitopi anussarati, nmatopi anussarati, gottatopi anussarati, yuppamatopi anussarati, svakayugatopi anussarati, svakasanniptatopi anussarati evajacc te bhagavanto ahesu itipi, evanm evagott evasl evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti. Ayaca hida tesa bhikkhna antarkath vippakat hoti. 14. Atha kho bhagav syanhasamaya paisalln vuhito yena karerimaalamo tenupasakami; upasakamitv paatte sane nisdi. Nisajja kho bhagav bhikkh mantesi kyanuttha, bhikkhave, etarahi kathya sannisinn; k ca pana vo antarkath vippakatti? Eva vutte te bhikkh bhagavanta etadavocu idha, bhante, amhka acirapakkantassa bhagavato aya antarkath udapdi acchariya, vuso, abbhuta, vuso, tathgatassa mahiddhikat mahnubhvat, yatra hi nma tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtitopi anussarissati, nmatopi anussarissati, gottatopi anussarissati, yuppamatopi anussarissati, svakayugatopi anussarissati, svakasanniptatopi anussarissati evajacc te bhagavanto ahesu itipi, evanm evagott evasl evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti. Ki nu kho, vuso, tathgatasseva nu kho es dhammadhtu suppaividdh, yass dhammadhtuy suppaividdhatt tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtitopi anussarati, nmatopi anussarati, gottatopi anussarati, yuppamatopi anussarati, svakayugatopi anussarati, svakasanniptatopi anussarati evajacc te bhagavanto ahesu itipi, evanm evagott evasl evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti. Udhu devat tathgatassa etamattha rocesu, yena tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtitopi anussarati, nmatopi anussarati, gottatopi anussarati, yuppamatopi anussarati, svakayugatopi anussarati, svakasanniptatopi anussarati evajacc te bhagavanto ahesu itipi, evanm evagott evasl evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti? Aya kho no, bhante, antarkath vippakat, atha bhagav anuppattoti. 15. Tathgatasseves, bhikkhave, dhammadhtu suppaividdh, yass dhammadhtuy suppaividdhatt tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae

www.tipitaka.org

Vipassana Research Institute

Page 5 sur 144

sabbadukkhavtivatte jtitopi anussarati, nmatopi anussarati, gottatopi anussarati, yuppamatopi anussarati, svakayugatopi anussarati, svakasanniptatopi anussarati evajacc te bhagavanto ahesu itipi, evanm evagott evasl evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti. Devatpi tathgatassa etamattha rocesu, yena tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtitopi anussarati, nmatopi anussarati, gottatopi anussarati, yuppamatopi anussarati, svakayugatopi anussarati, svakasanniptatopi anussarati evajacc te bhagavanto ahesu itipi, evanm evagott evasl evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti. Iccheyytha no tumhe, bhikkhave, bhiyyosomattya pubbenivsapaisayutta dhammi katha sotunti? Etassa, bhagav, klo; etassa, sugata, klo; ya bhagav bhiyyosomattya pubbenivsapaisayutta dhammi katha kareyya, bhagavato sutv bhikkh dhressantti. Tena hi, bhikkhave, sutha, sdhuka manasi karotha, bhsissmti. Eva, bhanteti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca 16. Ito so, bhikkhave, ekanavutikappe ya vipass bhagav araha sammsambuddho loke udapdi. Vipass, bhikkhave, bhagav araha sammsambuddho khattiyo jtiy ahosi, khattiyakule udapdi. Vipass, bhikkhave, bhagav araha sammsambuddho koao gottena ahosi. Vipassissa, bhikkhave, bhagavato arahato sammsambuddhassa astivassasahassni yuppama ahosi. Vipass, bhikkhave, bhagav araha sammsambuddho paliy mle abhisambuddho. Vipassissa, bhikkhave, bhagavato arahato sammsambuddhassa khaatissa nma svakayuga ahosi agga bhaddayuga. Vipassissa, bhikkhave, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu. Eko svakna sannipto ahosi ahasahibhikkhusatasahassa, eko svakna sannipto ahosi bhikkhusatasahassa, eko svakna sannipto ahosi astibhikkhusahassni. Vipassissa, bhikkhave, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Vipassissa, bhikkhave, bhagavato arahato sammsambuddhassa asoko nma bhikkhu upahko ahosi aggupahko. Vipassissa, bhikkhave, bhagavato arahato sammsambuddhassa bandhum nma rj pit ahosi. Bandhumat nma dev mt ahosi janetti. Bandhumassa rao bandhumat nma nagara rjadhn ahosi. Bodhisattadhammat 17. Atha kho, bhikkhave, vipass bodhisatto tusit ky cavitv sato sampajno mtukucchi okkami. Ayamettha dhammat. 18. Dhammat, es, bhikkhave, yad bodhisatto tusit ky cavitv mtukucchi okkamati. Atha sadevake loke samrake sabrahmake sassamaabrhmaiy pajya sadevamanussya appamo uro obhso ptubhavati atikkammeva devna devnubhva. Ypi t lokantarik agh asavut andhakr andhakratimis, yattha pime candimasriy evamahiddhik evamahnubhv bhya nnubhonti, tatthapi appamo uro obhso ptubhavati atikkammeva devna devnubhva. Yepi tattha satt upapann, tepi tenobhsena aamaa sajnanti aepi kira, bho, santi satt idhpapannti. Ayaca dasasahass lokadhtu sakampati sampakampati sampavedhati. Appamo ca uro obhso loke ptubhavati atikkammeva devna devnubhva. Ayamettha dhammat. 19. Dhammat es, bhikkhave, yad bodhisatto mtukucchi okkanto hoti, cattro na devaputt catuddisa [ctuddisa (sy.)] rakkhya upagacchanti m na bodhisatta v bodhisattamtara v manusso v amanusso v koci v vihehesti. Ayamettha dhammat. 20. Dhammat es, bhikkhave, yad bodhisatto mtukucchi okkanto hoti, pakatiy slavat bodhisattamt hoti, virat ptipt, virat adinndn, virat kmesumicchcr, virat musvd, virat surmerayamajjappamdahn. Ayamettha dhammat.

www.tipitaka.org

Vipassana Research Institute

Page 6 sur 144

21. Dhammat es, bhikkhave, yad bodhisatto mtukucchi okkanto hoti, na bodhisattamtu purisesu mnasa uppajjati kmagupasahita, anatikkamany ca bodhisattamt hoti kenaci purisena rattacittena. Ayamettha dhammat. 22. Dhammat es, bhikkhave, yad bodhisatto mtukucchi okkanto hoti, lbhin bodhisattamt hoti pacanna kmaguna. S pacahi kmaguehi samappit samagbht paricreti. Ayamettha dhammat. 23. Dhammat es, bhikkhave, yad bodhisatto mtukucchi okkanto hoti, na bodhisattamtu kocideva bdho uppajjati. Sukhin bodhisattamt hoti akilantaky, bodhisattaca bodhisattamt tirokucchigata passati sabbagapaccagi ahnindriya. Seyyathpi, bhikkhave, mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno. Tatrssa [tatrassa (sy.)] sutta vuta nla v pta v lohita v odta v pausutta v. Tamena cakkhum puriso hatthe karitv paccavekkheyya aya kho mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno. Tatrida sutta vuta nla v pta v lohita v odta v pausutta vti. Evameva kho, bhikkhave, yad bodhisatto mtukucchi okkanto hoti, na bodhisattamtu kocideva bdho uppajjati, sukhin bodhisattamt hoti akilantaky, bodhisattaca bodhisattamt tirokucchigata passati sabbagapaccagi ahnindriya. Ayamettha dhammat. 24. Dhammat es, bhikkhave, satthajte bodhisatte bodhisattamt klakaroti tusita kya upapajjati. Ayamettha dhammat. 25. Dhammat es, bhikkhave, yath a itthik nava v dasa v mse gabbha kucchin pariharitv vijyanti, na heva bodhisatta bodhisattamt vijyati. Daseva msni bodhisatta bodhisattamt kucchin pariharitv vijyati. Ayamettha dhammat. 26. Dhammat es, bhikkhave, yath a itthik nisinn v nipann v vijyanti, na heva bodhisatta bodhisattamt vijyati. hitva bodhisatta bodhisattamt vijyati. Ayamettha dhammat. 27. Dhammat es, bhikkhave, yad bodhisatto mtukucchimh nikkhamati, dev pahama paiggahanti, pacch manuss. Ayamettha dhammat. 28. Dhammat es, bhikkhave, yad bodhisatto mtukucchimh nikkhamati, appattova bodhisatto pathavi hoti, cattro na devaputt paiggahetv mtu purato hapenti attaman, devi, hohi; mahesakkho te putto uppannoti. Ayamettha dhammat. 29. Dhammat es, bhikkhave, yad bodhisatto mtukucchimh nikkhamati, visadova nikkhamati amakkhito udena [uddena (sy.), udarena (katthaci)] amakkhito semhena amakkhito ruhirena amakkhito kenaci asucin suddho [visuddho (sy.)] visado. Seyyathpi, bhikkhave, mairatana ksike vatthe nikkhitta neva mairatana ksika vattha makkheti, npi ksika vattha mairatana makkheti. Ta kissa hetu? Ubhinna suddhatt. Evameva kho, bhikkhave, yad bodhisatto mtukucchimh nikkhamati, visadova nikkhamati amakkhito, udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucin suddho visado. Ayamettha dhammat. 30. Dhammat es, bhikkhave, yad bodhisatto mtukucchimh nikkhamati, dve udakassa dhr antalikkh ptubhavanti ek stassa ek uhassa yena bodhisattassa udakakicca karonti mtu ca. Ayamettha dhammat. 31. Dhammat es, bhikkhave, sampatijto bodhisatto samehi pdehi patihahitv

www.tipitaka.org

Vipassana Research Institute

Page 7 sur 144

uttarbhimukho [uttarenbhimukho (sy.) uttarenamukho (ka.)] sattapadavtihrena gacchati setamhi chatte anudhriyamne, sabb ca dis anuviloketi, sabhi vca bhsati aggohamasmi lokassa, jehohamasmi lokassa, sehohamasmi lokassa, ayamantim jti, natthidni punabbhavoti. Ayamettha dhammat. 32. Dhammat es, bhikkhave, yad bodhisatto mtukucchimh nikkhamati, atha sadevake loke samrake sabrahmake sassamaabrhmaiy pajya sadevamanussya appamo uro obhso ptubhavati, atikkammeva devna devnubhva. Ypi t lokantarik agh asavut andhakr andhakratimis, yattha pime candimasriy evamahiddhik evamahnubhv bhya nnubhonti, tatthapi appamo uro obhso ptubhavati atikkammeva devna devnubhva. Yepi tattha satt upapann, tepi tenobhsena aamaa sajnanti aepi kira, bho, santi satt idhpapannti. Ayaca dasasahass lokadhtu sakampati sampakampati sampavedhati appamo ca uro obhso loke ptubhavati atikkammeva devna devnubhva. Ayamettha dhammat. Dvattisamahpurisalakkha 33. Jte kho pana, bhikkhave, vipassimhi kumre bandhumato rao paivedesu putto te, deva [deva te (ka.)], jto, ta devo passatti. Addas kho, bhikkhave, bandhum rj vipassi kumra, disv nemitte brhmae mantpetv etadavoca passantu bhonto nemitt brhma kumranti. Addasasu kho, bhikkhave, nemitt brhma vipassi kumra, disv bandhumanta rjna etadavocu attamano, deva, hohi, mahesakkho te putto uppanno, lbh te, mahrja, suladdha te, mahrja, yassa te kule evarpo putto uppanno. Ayahi, deva, kumro dvattisamahpurisalakkhaehi samanngato, yehi samanngatassa mahpurisassa dveva gatiyo bhavanti ana. Sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni sattaratanni bhavanti. Seyyathida cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana pariyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pathavi sgarapariyanta adaena asatthena dhammena abhivijiya ajjhvasati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivaacchado. 34. Katamehi cya, deva, kumro dvattisamahpurisalakkhaehi samanngato, yehi samanngatassa mahpurisassa dveva gatiyo bhavanti ana. Sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitp janapadatthvariyappatto sattaratanasamanngato. Tassimni sattaratanni bhavanti. Seyyathida cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana pariyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pathavi sgarapariyanta adaena asatthena dhammena abhivijiya ajjhvasati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivaacchado. 35. Ayahi, deva, kumro suppatihitapdo. Ya pya, deva, kumro suppatihitapdo. Idampissa mahpurisassa mahpurisalakkhaa bhavati. Imassa, deva [imassa hi deva (?)], kumrassa heh pdatalesu cakkni jtni sahassrni sanemikni sanbhikni sabbkrapariprni. Yampi, imassa deva, kumrassa heh pdatalesu cakkni jtni sahassrni sanemikni sanbhikni sabbkrapariprni, idampissa mahpurisassa mahpurisalakkhaa bhavati. Ayahi deva, kumro yatapahpe Ayahi, deva, kumro dghagul

www.tipitaka.org

Vipassana Research Institute

Page 8 sur 144

Ayahi, deva, kumro mudutalunahatthapdo Ayahi, deva kumro jlahatthapdo Ayahi, deva, kumro ussakhapdo Ayahi, deva, kumro eijagho Ayahi, deva, kumro hitakova anonamanto ubhohi pitalehi jaukni parimasati [parmasati (ka.)] parimajjati Ayahi, deva, kumro kosohitavatthaguyho Ayahi, deva, kumro suvaavao kacanasannibhattaco Ayahi, deva, kumro sukhumacchav; sukhumatt chaviy rajojalla kye na upalimpati [upalippati (sy.)] Ayahi, deva, kumro ekekalomo; ekekni lomni lomakpesu jtni Ayahi, deva, kumro uddhaggalomo; uddhaggni lomni jtni nlni ajanavani kualvani dakkhivaakajtni Ayahi, deva, kumro brahmujugatto Ayahi, deva, kumro sattussado Ayahi, deva, kumro shapubbaddhakyo Ayahi, deva, kumro citantaraso [pitantaraso (sy.)] Ayahi, deva, kumro nigrodhaparimaalo yvatakvassa kyo tvatakvassa bymo, yvatakvassa bymo, tvatakvassa kyo Ayahi, deva, kumro samavaakkhandho Ayahi, deva, kumro rasaggasagg Ayahi, deva, kumro shahanu Ayahi, deva, kumro cattlsadanto Ayahi, deva, kumro samadanto Ayahi, deva, kumro aviraadanto Ayahi, deva, kumro susukkadho Ayahi, deva, kumro pahtajivho

www.tipitaka.org

Vipassana Research Institute

Page 9 sur 144

Ayahi, deva, kumro brahmassaro karavkabh Ayahi, deva, kumro abhinlanetto Ayahi, deva, kumro gopakhumo Imassa, deva, kumrassa u bhamukantare jt odt mudutlasannibh. Yampi imassa deva kumrassa u bhamukantare jt odt mudutlasannibh, idampimassa mahpurisassa mahpurisalakkhaa bhavati. Ayahi, deva, kumro uhsasso. Ya pya, deva, kumro uhsasso, idampissa mahpurisassa mahpurisalakkhaa bhavati. 36. Imehi kho aya, deva, kumro dvattisamahpurisalakkhaehi samanngato, yehi samanngatassa mahpurisassa dveva gatiyo bhavanti ana. Sace agra ajjhvasati, rj hoti cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyappatto sattaratanasamanngato. Tassimni sattaratanni bhavanti. Seyyathida cakkaratana hatthiratana assaratana mairatana itthiratana gahapatiratana pariyakaratanameva sattama. Parosahassa kho panassa putt bhavanti sr vragarp parasenappamaddan. So ima pathavi sgarapariyanta adaena asatthena dhammena [dhammena samena (sy.)] abhivijiya ajjhvasati. Sace kho pana agrasm anagriya pabbajati, araha hoti sammsambuddho loke vivaacchadoti. Vipasssama 37. Atha kho, bhikkhave, bandhum rj nemitte brhmae ahatehi vatthehi acchdpetv [acchdetv (sy.)] sabbakmehi santappesi. Atha kho, bhikkhave, bandhum rj vipassissa kumrassa dhtiyo upahpesi. A khra pyenti, a nhpenti, a dhrenti, a akena pariharanti. Jtassa kho pana, bhikkhave, vipassissa kumrassa setacchatta dhrayittha div ceva rattica m na sta v uha v tia v rajo v ussvo v bdhayitthti. Jto kho pana, bhikkhave, vipass kumro bahuno janassa piyo ahosi manpo. Seyyathpi, bhikkhave, uppala v paduma v puarka v bahuno janassa piya manpa; evameva kho, bhikkhave, vipass kumro bahuno janassa piyo ahosi manpo. Svssuda akeneva aka parihariyati. 38. Jto kho pana, bhikkhave, vipass kumro majussaro ca [kumro brahmassaro majussaro ca (s. ka.)] ahosi vaggussaro ca madhurassaro ca pemaniyassaro ca. Seyyathpi, bhikkhave, himavante pabbate karavk nma sakuajti majussar ca vaggussar ca madhurassar ca pemaniyassar ca; evameva kho, bhikkhave, vipass kumro majussaro ca ahosi vaggussaro ca madhurassaro ca pemaniyassaro ca. 39. Jtassa kho pana, bhikkhave, vipassissa kumrassa kammavipkaja dibbacakkhu pturahosi yena suda [yena dra (sy.)] samant yojana passati div ceva rattica. 40. Jto kho pana, bhikkhave, vipass kumro animisanto pekkhati seyyathpi dev tvatis. Animisanto kumro pekkhatti kho, bhikkhave [animisanto pekkhati, jtassa kho pana bhikkhave (ka.)], vipassissa kumrassa vipass vipass tveva sama udapdi. 41. Atha kho, bhikkhave, bandhum rj atthakarae [aa karae (sy.)] nisinno vipassi kumra ake nisdpetv atthe anussati. Tatra suda, bhikkhave, vipass kumro pituake nisinno viceyya viceyya atthe panyati yena [ae panyati ena (sy.)]. Viceyya viceyya kumro atthe panyati yenti kho, bhikkhave, vipassissa kumrassa bhiyyosomattya vipass vipass tveva sama udapdi.

www.tipitaka.org

Vipassana Research Institute

Page 10 sur 144

42. Atha kho, bhikkhave, bandhum rj vipassissa kumrassa tayo psde krpesi, eka vassika eka hemantika eka gimhika; paca kmaguni upahpesi. Tatra suda, bhikkhave, vipass kumro vassike psde cattro mse [vassike psde vassike] nippurisehi triyehi paricrayamno na hehpsda orohatti. Pahamabhavro. Jiapuriso 43. Atha kho, bhikkhave, vipass kumro bahna vassna bahna vassasatna bahna vassasahassna accayena srathi mantesi yojehi, samma srathi, bhaddni bhaddni ynni uyynabhmi gacchma subhmidassanyti. Eva, devti kho, bhikkhave, srathi vipassissa kumrassa paissutv bhaddni bhaddni ynni yojetv vipassissa kumrassa paivedesi yuttni kho te, deva, bhaddni bhaddni ynni, yassa dni kla maasti. Atha kho, bhikkhave, vipass kumro bhadda bhadda yna [bhadra yna (sy.), bhadda yna (p.) cattro mse (s. p.)] abhiruhitv bhaddehi bhaddehi ynehi uyynabhmi niyysi. 44. Addas kho, bhikkhave, vipass kumro uyynabhmi niyyanto purisa jia gopnasivaka bhogga [bhagga (sy.)] daaparyana pavedhamna gacchanta tura gatayobbana. Disv srathi mantesi aya pana, samma srathi, puriso kikato? Kespissa na yath aesa, kyopissa na yath aesanti. Eso kho, deva, jio nmti. Ki paneso, samma srathi, jio nmti? Eso kho, deva, jio nma. Na dni tena cira jvitabba bhavissatti. Ki pana, samma srathi, ahampi jardhammo, jara anattoti? Tvaca, deva, mayacamha sabbe jardhamm, jara anattti. Tena hi, samma srathi, ala dnajja uyynabhmiy. Itova antepura paccaniyyhti. Eva, devti kho, bhikkhave, srathi vipassissa kumrassa paissutv tatova antepura paccaniyysi. Tatra suda, bhikkhave, vipass kumro antepura gato dukkh dummano pajjhyati dhiratthu kira, bho, jti nma, yatra hi nma jtassa jar payissatti! 45. Atha kho, bhikkhave, bandhum rj srathi mantpetv etadavoca kacci, samma srathi, kumro uyynabhmiy abhiramittha? Kacci, samma srathi, kumro uyynabhmiy attamano ahosti? Na kho, deva, kumro uyynabhmiy abhiramittha, na kho, deva, kumro uyynabhmiy attamano ahosti. Ki pana, samma srathi, addasa kumro uyynabhmi niyyantoti? Addas kho, deva, kumro uyynabhmi niyyanto purisa jia gopnasivaka bhogga daaparyana pavedhamna gacchanta tura gatayobbana. Disv ma etadavoca aya pana, samma srathi, puriso kikato, kespissa na yath aesa, kyopissa na yath aesanti? Eso kho, deva, jio nmti. Ki paneso, samma srathi, jio nmti? Eso kho, deva, jio nma na dni tena cira jvitabba bhavissatti. Ki pana, samma srathi, ahampi jardhammo, jara anattoti? Tvaca, deva, mayacamha sabbe jardhamm, jara anattti. Tena hi, samma srathi, ala dnajja uyynabhmiy, itova antepura paccaniyyhti. Eva, devti kho aha, deva, vipassissa kumrassa paissutv tatova antepura paccaniyysi. So kho, deva, kumro antepura gato dukkh dummano pajjhyati dhiratthu kira bho jti nma, yatra hi nma jtassa jar payissatti. Bydhitapuriso 46. Atha kho, bhikkhave, bandhumassa rao etadahosi M heva kho vipass kumro na rajja kresi, m heva vipass kumro agrasm anagriya pabbaji, m heva nemittna brhmana sacca assa vacananti. Atha kho, bhikkhave, bandhum rj vipassissa kumrassa bhiyyosomattya paca kmaguni upahpesi yath vipass kumro

www.tipitaka.org

Vipassana Research Institute

Page 11 sur 144

rajja kareyya, yath vipass kumro na agrasm anagriya pabbajeyya, yath nemittna brhmana micch assa vacananti. Tatra suda, bhikkhave, vipass kumro pacahi kmaguehi samappito samagbhto paricreti. Atha kho, bhikkhave, vipass kumro bahna vassnape 47. Addas kho, bhikkhave, vipass kumro uyynabhmi niyyanto purisa bdhika dukkhita bhagilna sake muttakarse palipanna semna [sayamna (sy. ka.)] aehi vuhpiyamna aehi savesiyamna. Disv srathi mantesi aya pana, samma srathi, puriso kikato? Akkhnipissa na yath aesa, saropissa [siropissa (sy.)] na yath aesanti? Eso kho, deva, bydhito nmti. Ki paneso, samma srathi, bydhito nmti? Eso kho, deva, bydhito nma appeva nma tamh bdh vuhaheyyti. Ki pana, samma srathi, ahampi bydhidhammo, bydhi anattoti? Tvaca, deva, mayacamha sabbe bydhidhamm, bydhi anattti. Tena hi, samma srathi, ala dnajja uyynabhmiy, itova antepura paccaniyyhti. Eva devti kho, bhikkhave, srathi vipassissa kumrassa paissutv tatova antepura paccaniyysi. Tatra suda, bhikkhave, vipass kumro antepura gato dukkh dummano pajjhyati dhiratthu kira bho jti nma, yatra hi nma jtassa jar payissati, bydhi payissatti. 48. Atha kho, bhikkhave, bandhum rj srathi mantpetv etadavoca kacci, samma srathi, kumro uyynabhmiy abhiramittha, kacci, samma srathi, kumro uyynabhmiy attamano ahosti? Na kho, deva, kumro uyynabhmiy abhiramittha, na kho, deva, kumro uyynabhmiy attamano ahosti. Ki pana, samma srathi, addasa kumro uyynabhmi niyyantoti? Addas kho, deva, kumro uyynabhmi niyyanto purisa bdhika dukkhita bhagilna sake muttakarse palipanna semna aehi vuhpiyamna aehi savesiyamna. Disv ma etadavoca aya pana, samma srathi, puriso kikato, akkhnipissa na yath aesa, saropissa na yath aesanti? Eso kho, deva, bydhito nmti. Ki paneso, samma srathi, bydhito nmti? Eso kho, deva, bydhito nma appeva nma tamh bdh vuhaheyyti. Ki pana, samma srathi, ahampi bydhidhammo, bydhi anattoti? Tvaca, deva, mayacamha sabbe bydhidhamm, bydhi anattti. Tena hi, samma srathi, ala dnajja uyynabhmiy, itova antepura paccaniyyhti. Eva, devti kho aha, deva, vipassissa kumrassa paissutv tatova antepura paccaniyysi. So kho, deva, kumro antepura gato dukkh dummano pajjhyati dhiratthu kira bho jti nma, yatra hi nma jtassa jar payissati, bydhi payissatti. Klakatapuriso 49. Atha kho, bhikkhave, bandhumassa rao etadahosi m heva kho vipass kumro na rajja kresi, m heva vipass kumro agrasm anagriya pabbaji, m heva nemittna brhmana sacca assa vacananti. Atha kho, bhikkhave, bandhum rj vipassissa kumrassa bhiyyosomattya paca kmaguni upahpesi yath vipass kumro rajja kareyya, yath vipass kumro na agrasm anagriya pabbajeyya, yath nemittna brhmana micch assa vacananti. Tatra suda, bhikkhave, vipass kumro pacahi kmaguehi samappito samagbhto paricreti. Atha kho, bhikkhave, vipass kumro bahna vassnape 50. Addas kho, bhikkhave, vipass kumro uyynabhmi niyyanto mahjanakya sannipatita nnrattnaca dussna vilta kayiramna. Disv srathi mantesi ki nu kho, so, samma srathi, mahjanakyo sannipatito nnrattnaca dussna vilta kayiratti? Eso kho, deva, klakato nmti. Tena hi, samma srathi, yena so klakato tena ratha pesehti. Eva, devti kho, bhikkhave, srathi vipassissa kumrassa paissutv yena so klakato tena ratha pesesi. Addas kho, bhikkhave, vipass kumro peta klakata, disv srathi mantesi ki panya, samma srathi, klakato nmti? Eso kho, deva, klakato nma. Na dni ta dakkhanti mt v pit

www.tipitaka.org

Vipassana Research Institute

Page 12 sur 144

v ae v tislohit, sopi na dakkhissati mtara v pitara v ae v tislohiteti. Ki pana, samma srathi, ahampi maraadhammo maraa anatto; mampi na dakkhanti devo v dev v ae v tislohit; ahampi na dakkhissmi deva v devi v ae v tislohiteti? Tvaca, deva, mayacamha sabbe maraadhamm maraa anatt; tampi na dakkhanti devo v dev v ae v tislohit; tvampi na dakkhissasi deva v devi v ae v tislohiteti. Tena hi, samma srathi, ala dnajja uyynabhmiy, itova antepura paccaniyyhti. Eva, devti kho, bhikkhave, srathi vipassissa kumrassa paissutv tatova antepura paccaniyysi. Tatra suda, bhikkhave, vipass kumro antepura gato dukkh dummano pajjhyati dhiratthu kira, bho, jti nma, yatra hi nma jtassa jar payissati, bydhi payissati, maraa payissatti. 51. Atha kho, bhikkhave, bandhum rj srathi mantpetv etadavoca kacci, samma srathi, kumro uyynabhmiy abhiramittha, kacci, samma srathi, kumro uyynabhmiy attamano ahosti? Na kho, deva, kumro uyynabhmiy abhiramittha, na kho, deva, kumro uyynabhmiy attamano ahosti. Ki pana, samma srathi, addasa kumro uyynabhmi niyyantoti? Addas kho, deva, kumro uyynabhmi niyyanto mahjanakya sannipatita nnrattnaca dussna vilta kayiramna. Disv ma etadavoca ki nu kho, so, samma srathi, mahjanakyo sannipatito nnrattnaca dussna vilta kayiratti? Eso kho, deva, klakato nmti. Tena hi, samma srathi, yena so klakato tena ratha pesehti. Eva devti kho aha, deva, vipassissa kumrassa paissutv yena so klakato tena ratha pesesi. Addas kho, deva, kumro peta klakata, disv ma etadavoca ki panya, samma srathi, klakato nmti? Eso kho, deva, klakato nma. Na dni ta dakkhanti mt v pit v ae v tislohit, sopi na dakkhissati mtara v pitara v ae v tislohiteti. Ki pana, samma srathi, ahampi maraadhammo maraa anatto; mampi na dakkhanti devo v dev v ae v tislohit; ahampi na dakkhissmi deva v devi v ae v tislohiteti? Tvaca, deva, mayacamha sabbe maraadhamm maraa anatt; tampi na dakkhanti devo v dev v ae v tislohit, tvampi na dakkhissasi deva v devi v ae v tislohiteti. Tena hi, samma srathi, ala dnajja uyynabhmiy, itova antepura paccaniyyhti. Eva, devti kho aha, deva, vipassissa kumrassa paissutv tatova antepura paccaniyysi. So kho, deva, kumro antepura gato dukkh dummano pajjhyati dhiratthu kira bho jti nma, yatra hi nma jtassa jar payissati, bydhi payissati, maraa payissatti. Pabbajito 52. Atha kho, bhikkhave, bandhumassa rao etadahosi m heva kho vipass kumro na rajja kresi, m heva vipass kumro agrasm anagriya pabbaji, m heva nemittna brhmana sacca assa vacananti. Atha kho, bhikkhave, bandhum rj vipassissa kumrassa bhiyyosomattya paca kmaguni upahpesi yath vipass kumro rajja kareyya, yath vipass kumro na agrasm anagriya pabbajeyya, yath nemittna brhmana micch assa vacananti. Tatra suda, bhikkhave, vipass kumro pacahi kmaguehi samappito samagbhto paricreti. Atha kho, bhikkhave, vipass kumro bahna vassna bahna vassasatna bahna vassasahassna accayena srathi mantesi yojehi, samma srathi, bhaddni bhaddni ynni, uyynabhmi gacchma subhmidassanyti. Eva, devti kho, bhikkhave, srathi vipassissa kumrassa paissutv bhaddni bhaddni ynni yojetv vipassissa kumrassa paivedesi yuttni kho te, deva, bhaddni bhaddni ynni, yassa dni kla maasti. Atha kho, bhikkhave, vipass kumro bhadda bhadda yna abhiruhitv bhaddehi bhaddehi ynehi uyynabhmi niyysi. 53. Addas kho, bhikkhave, vipass kumro uyynabhmi niyyanto purisa bhau pabbajita ksyavasana. Disv srathi mantesi aya pana, samma srathi, puriso kikato? Ssapissa na yath aesa, vatthnipissa na yath aesanti? Eso kho, deva, pabbajito nmti. Ki paneso, samma srathi, pabbajito nmti? Eso kho, deva, pabbajito nma sdhu dhammacariy sdhu samacariy [sammacariy (ka.)] sdhu kusalakiriy [kusalacariy (sy.)] sdhu puakiriy sdhu

www.tipitaka.org

Vipassana Research Institute

Page 13 sur 144

avihis sdhu bhtnukampti. Sdhu kho so, samma srathi, pabbajito nma, sdhu dhammacariy sdhu samacariy sdhu kusalakiriy sdhu puakiriy sdhu avihis sdhu bhtnukamp. Tena hi, samma srathi, yena so pabbajito tena ratha pesehti. Eva, devti kho, bhikkhave, srathi vipassissa kumrassa paissutv yena so pabbajito tena ratha pesesi. Atha kho, bhikkhave, vipass kumro ta pabbajita etadavoca tva pana, samma, kikato, ssampi te na yath aesa, vatthnipi te na yath aesanti? Aha kho, deva, pabbajito nmti. Ki pana tva, samma, pabbajito nmti? Aha kho, deva, pabbajito nma, sdhu dhammacariy sdhu samacariy sdhu kusalakiriy sdhu puakiriy sdhu avihis sdhu bhtnukampti. Sdhu kho tva, samma, pabbajito nma sdhu dhammacariy sdhu samacariy sdhu kusalakiriy sdhu puakiriy sdhu avihis sdhu bhtnukampti. Bodhisattapabbajj 54. Atha kho, bhikkhave, vipass kumro srathi mantesi tena hi, samma srathi, ratha dya itova antepura paccaniyyhi. Aha pana idheva kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajissmti. Eva, devti kho, bhikkhave, srathi vipassissa kumrassa paissutv ratha dya tatova antepura paccaniyysi. Vipass pana kumro tattheva kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbaji. Mahjanakyaanupabbajj 55. Assosi kho, bhikkhave, bandhumatiy rjadhniy mahjanakyo catursti pasahassni vipass kira kumro kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajitoti. Sutvna tesa etadahosi na hi nna so orako dhammavinayo, na s orak [orik (s. sy.)] pabbajj, yattha vipass kumro kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajito. Vipasspi nma kumro kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajissati, kimaga [kimaga (s.)] pana mayanti. Atha kho, so bhikkhave, mahjanakyo [mahjanakyo (sy.)] catursti pasahassni kesamassu ohretv ksyni vatthni acchdetv vipassi bodhisatta agrasm anagriya pabbajita anupabbajisu. Tya suda, bhikkhave, parisya parivuto vipass bodhisatto gmanigamajanapadarjadhnsu crika carati. 56. Atha kho, bhikkhave, vipassissa bodhisattassa rahogatassa paisallnassa eva cetaso parivitakko udapdi na kho meta [na kho paneta (sy.)] patirpa yoha kio viharmi, yannha eko gaamh vpakaho vihareyyanti. Atha kho, bhikkhave, vipass bodhisatto aparena samayena eko gaamh vpakaho vihsi, aeneva tni catursti pabbajitasahassni agamasu, aena maggena vipass bodhisatto. Bodhisattaabhiniveso 57. Atha kho, bhikkhave, vipassissa bodhisattassa vspagatassa rahogatassa paisallnassa eva cetaso parivitakko udapdi kiccha vatya loko panno, jyati ca jyati ca myati ca [jiyyati ca miyyati ca (ka.)] cavati ca upapajjati ca, atha ca panimassa dukkhassa nissaraa nappajnti jarmaraassa, kudssu nma imassa dukkhassa nissaraa payissati jarmaraassti? Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho sati jarmaraa hoti, kipaccay jarmaraanti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo jtiy kho sati jarmaraa hoti, jtipaccay jarmaraanti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho sati jti hoti,

www.tipitaka.org

Vipassana Research Institute

Page 14 sur 144

kipaccay jtti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo bhave kho sati jti hoti, bhavapaccay jtti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho sati bhavo hoti, kipaccay bhavoti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo updne kho sati bhavo hoti, updnapaccay bhavoti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho sati updna hoti, kipaccay updnanti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo tahya kho sati updna hoti, tahpaccay updnanti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho sati tah hoti, kipaccay tahti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo vedanya kho sati tah hoti, vedanpaccay tahti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho sati vedan hoti, kipaccay vedanti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo phasse kho sati vedan hoti, phassapaccay vedanti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho sati phasso hoti, kipaccay phassoti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo sayatane kho sati phasso hoti, sayatanapaccay phassoti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho sati sayatana hoti, kipaccay sayatananti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo nmarpe kho sati sayatana hoti, nmarpapaccay sayatananti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho sati nmarpa hoti, kipaccay nmarpanti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo vie kho sati nmarpa hoti, viapaccay nmarpanti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho sati via hoti, kipaccay vianti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo nmarpe kho sati via hoti, nmarpapaccay vianti. 58. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi paccudvattati kho ida via nmarpamh, npara gacchati. Ettvat jyetha v jiyyetha v miyyetha v cavetha v upapajjetha v, yadida nmarpapaccay via, viapaccay nmarpa, nmarpapaccay sayatana, sayatanapaccay phasso, phassapaccay vedan, vedanpaccay tah, tahpaccay updna, updnapaccay bhavo, bhavapaccay jti, jtipaccay jarmaraa sokaparidevadukkhadomanassupys sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 59. Samudayo samudayoti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhu udapdi, a udapdi, pa udapdi, vijj udapdi, loko udapdi. 60. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho asati jarmaraa na hoti, kissa nirodh jarmaraanirodhoti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo jtiy kho asati jarmaraa na hoti, jtinirodh jarmaraanirodhoti.

www.tipitaka.org

Vipassana Research Institute

Page 15 sur 144

Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho asati jti na hoti, kissa nirodh jtinirodhoti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo bhave kho asati jti na hoti, bhavanirodh jtinirodhoti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho asati bhavo na hoti, kissa nirodh bhavanirodhoti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo updne kho asati bhavo na hoti, updnanirodh bhavanirodhoti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho asati updna na hoti, kissa nirodh updnanirodhoti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo tahya kho asati updna na hoti, tahnirodh updnanirodhoti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho asati tah na hoti, kissa nirodh tahnirodhoti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo vedanya kho asati tah na hoti, vedannirodh tahnirodhoti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho asati vedan na hoti, kissa nirodh vedannirodhoti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo phasse kho asati vedan na hoti, phassanirodh vedannirodhoti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho asati phasso na hoti, kissa nirodh phassanirodhoti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo sayatane kho asati phasso na hoti, sayatananirodh phassanirodhoti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho asati sayatana na hoti, kissa nirodh sayatananirodhoti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo nmarpe kho asati sayatana na hoti, nmarpanirodh sayatananirodhoti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho asati nmarpa na hoti, kissa nirodh nmarpanirodhoti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo vie kho asati nmarpa na hoti, vianirodh nmarpanirodhoti. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi kimhi nu kho asati via na hoti, kissa nirodh vianirodhoti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikr ahu paya abhisamayo nmarpe kho asati via na hoti, nmarpanirodh vianirodhoti. 61. Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi adhigato kho myya maggo sambodhya yadida nmarpanirodh vianirodho, vianirodh nmarpanirodho, nmarpanirodh sayatananirodho, sayatananirodh phassanirodho, phassanirodh vedannirodho, vedannirodh tahnirodho, tahnirodh updnanirodho, updnanirodh bhavanirodho, bhavanirodh jtinirodho, jtinirodh jarmaraa sokaparidevadukkhadomanassupys nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 62. Nirodho nirodhoti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhu udapdi, a udapdi, pa udapdi, vijj udapdi, loko udapdi. 63. Atha kho, bhikkhave, vipass bodhisatto aparena samayena pacasu updnakkhandhesu udayabbaynupass vihsi iti rpa, iti rpassa samudayo, iti rpassa atthagamo; iti vedan, iti vedanya samudayo, iti vedanya atthagamo; iti sa, iti saya samudayo, iti saya atthagamo;

www.tipitaka.org

Vipassana Research Institute

Page 16 sur 144

iti sakhr, iti sakhrna samudayo, iti sakhrna atthagamo; iti via, iti viassa samudayo, iti viassa atthagamoti, tassa pacasu updnakkhandhesu udayabbaynupassino viharato na cirasseva anupdya savehi citta vimuccti. Dutiyabhavro. Brahmaycanakath 64. Atha kho, bhikkhave, vipassissa bhagavato arahato sammsambuddhassa etadahosi yannha dhamma deseyyanti. Atha kho, bhikkhave, vipassissa bhagavato arahato sammsambuddhassa etadahosi adhigato kho myya dhammo gambhro duddaso duranubodho santo pato atakkvacaro nipuo paitavedanyo. layarm kho panya paj layarat layasammudit. layarmya kho pana pajya layaratya layasammuditya duddasa ida hna yadida idappaccayatpaiccasamuppdo. Idampi kho hna duddasa yadida sabbasakhrasamatho sabbpadhipainissaggo tahkkhayo virgo nirodho nibbna. Ahaceva kho pana dhamma deseyya, pare ca me na jneyyu; so mamassa kilamatho, s mamassa vihesti. 65. Apissu, bhikkhave, vipassi bhagavanta arahanta sammsambuddha im anacchariy gthyo paibhasu pubbe assutapubb Kicchena me adhigata, hala dni paksitu; Rgadosaparetehi, nya dhammo susambudho. Paisotagmi nipua, gambhra duddasa au; Rgaratt na dakkhanti, tamokhandhena vuti. Itiha, bhikkhave, vipassissa bhagavato arahato sammsambuddhassa paisacikkhato appossukkatya citta nami, no dhammadesanya. 66. Atha kho, bhikkhave, aatarassa mahbrahmuno vipassissa bhagavato arahato sammsambuddhassa cetas cetoparivitakkamaya etadahosi nassati vata bho loko, vinassati vata bho loko, yatra hi nma vipassissa bhagavato arahato sammsambuddhassa appossukkatya citta namati [nami (sy. ka.), namissati (?)], no dhammadesanyti. Atha kho so, bhikkhave, mahbrahm seyyathpi nma balav puriso samijita v bha pasreyya, pasrita v bha samijeyya; evameva brahmaloke antarahito vipassissa bhagavato arahato sammsambuddhassa purato pturahosi. Atha kho so, bhikkhave, mahbrahm ekasa uttarsaga karitv dakkhia jumaala pathaviya nihantv [nidahanto (sy.)] yena vipass bhagav araha sammsambuddho tenajali pametv vipassi bhagavanta arahanta sammsambuddha etadavoca desetu, bhante, bhagav dhamma, desetu sugato dhamma, santi [sant (sy.)] satt apparajakkhajtik; assavanat dhammassa parihyanti, bhavissanti dhammassa atroti. 67. Eva vutte [atha kho (ka.)], bhikkhave, vipass bhagav araha sammsambuddho ta mahbrahmna etadavoca mayhampi kho, brahme, etadahosi yannha dhamma deseyyanti. Tassa mayha, brahme, etadahosi adhigato kho myya dhammo gambhro duddaso duranubodho santo pato atakkvacaro nipuo paitavedanyo. layarm kho panya paj layarat layasammudit. layarmya kho pana pajya layaratya layasammuditya duddasa ida hna yadida idappaccayatpaiccasamuppdo. Idampi kho hna duddasa yadida sabbasakhrasamatho sabbpadhipainissaggo tahkkhayo virgo nirodho nibbna. Ahaceva kho pana dhamma deseyya, pare ca me na jneyyu; so mamassa kilamatho, s mamassa vihesti. Apissu ma, brahme, im anacchariy gthyo paibhasu pubbe assutapubb

www.tipitaka.org

Vipassana Research Institute

Page 17 sur 144

Kicchena me adhigata, hala dni paksitu; Rgadosaparetehi, nya dhammo susambudho. Paisotagmi nipua, gambhra duddasa au; Rgaratt na dakkhanti, tamokhandhena vuti. Itiha me, brahme, paisacikkhato appossukkatya citta nami, no dhammadesanyti. 68. Dutiyampi kho, bhikkhave, so mahbrahmpe tatiyampi kho, bhikkhave, so mahbrahm vipassi bhagavanta arahanta sammsambuddha etadavoca desetu, bhante, bhagav dhamma, desetu sugato dhamma, santi satt apparajakkhajtik, assavanat dhammassa parihyanti, bhavissanti dhammassa atroti. 69. Atha kho, bhikkhave, vipass bhagav araha sammsambuddho brahmuno ca ajjhesana viditv sattesu ca kruata paicca buddhacakkhun loka volokesi. Addas kho, bhikkhave, vipass bhagav araha sammsambuddho buddhacakkhun loka volokento satte apparajakkhe mahrajakkhe tikkhindriye mudindriye svkre dvkre suvipaye duvipaye [duvipaye bhabbe abhabbe (sy.)] appekacce paralokavajjabhayadassvine [dassvino (s. sy. ka. ka.)] viharante, appekacce na paralokavajjabhayadassvine [dassvino (s. sy. ka. ka.)] viharante. Seyyathpi nma uppaliniya v paduminiya v puarkiniya v appekaccni uppalni v padumni v puarkni v udake jtni udake savahni udaknuggatni anto nimuggaposni. Appekaccni uppalni v padumni v puarkni v udake jtni udake savahni samodaka hitni. Appekaccni uppalni v padumni v puarkni v udake jtni udake savahni udak accuggamma hitni anupalittni udakena. Evameva kho, bhikkhave, vipass bhagav araha sammsambuddho buddhacakkhun loka volokento addasa satte apparajakkhe mahrajakkhe tikkhindriye mudindriye svkre dvkre suvipaye duvipaye appekacce paralokavajjabhayadassvine viharante, appekacce na paralokavajjabhayadassvine viharante. 70. Atha kho so, bhikkhave, mahbrahm vipassissa bhagavato arahato sammsambuddhassa cetas cetoparivitakkamaya vipassi bhagavanta arahanta sammsambuddha gthhi ajjhabhsi Sele yath pabbatamuddhanihito, yathpi passe janata samantato; Tathpama dhammamaya sumedha, psdamruyha samantacakkhu. Sokvatia [sokvakia (sy.)] janatamapetasoko, Avekkhassu jtijarbhibhta; Uhehi vra vijitasagma, Satthavha aaa vicara loke. Desassu [desetu (sy. p.)] bhagav dhamma, Atro bhavissantti. 71. Atha kho, bhikkhave, vipass bhagav araha sammsambuddho ta mahbrahmna gthya ajjhabhsi Aprut tesa amatassa dvr, Ye sotavanto pamucantu saddha; Vihisasa pagua na bhsi, Dhamma pata manujesu brahmeti. Atha kho so, bhikkhave, mahbrahm katvakso khomhi vipassin bhagavat arahat

www.tipitaka.org

Vipassana Research Institute

Page 18 sur 144

sammsambuddhena dhammadesanyti vipassi bhagavanta arahanta sammsambuddha abhivdetv padakkhia katv tattheva antaradhyi. Aggasvakayuga 72. Atha kho, bhikkhave, vipassissa bhagavato arahato sammsambuddhassa etadahosi kassa nu kho aha pahama dhamma deseyya, ko ima dhamma khippameva jnissatti? Atha kho, bhikkhave, vipassissa bhagavato arahato sammsambuddhassa etadahosi aya kho khao ca rjaputto tisso ca purohitaputto bandhumatiy rjadhniy paivasanti pait viyatt medhvino dgharatta apparajakkhajtik. Yannha khaassa ca rjaputtassa, tissassa ca purohitaputtassa pahama dhamma deseyya, te ima dhamma khippameva jnissantti. 73. Atha kho, bhikkhave, vipass bhagav araha sammsambuddho seyyathpi nma balav puriso samijita v bha pasreyya, pasrita v bha samijeyya; evameva bodhirukkhamle antarahito bandhumatiy rjadhniy kheme migadye pturahosi. Atha kho, bhikkhave, vipass bhagav araha sammsambuddho dyapla [migadyapla (sy.)] mantesi ehi tva, samma dyapla, bandhumati rjadhni pavisitv khaaca rjaputta tissaca purohitaputta eva vadehi vipass, bhante, bhagav araha sammsambuddho bandhumati rjadhni anuppatto kheme migadye viharati, so tumhka dassanakmoti. Eva, bhanteti kho, bhikkhave, dyaplo vipassissa bhagavato arahato sammsambuddhassa paissutv bandhumati rjadhni pavisitv khaaca rjaputta tissaca purohitaputta etadavoca vipass, bhante, bhagav araha sammsambuddho bandhumati rjadhni anuppatto kheme migadye viharati; so tumhka dassanakmoti. 74. Atha kho, bhikkhave, khao ca rjaputto tisso ca purohitaputto bhaddni bhaddni ynni yojpetv bhadda bhadda yna abhiruhitv bhaddehi bhaddehi ynehi bandhumatiy rjadhniy niyyisu. Yena khemo migadyo tena pyisu. Yvatik ynassa bhmi, ynena gantv yn paccorohitv pattikva [padikva (sy.)] yena vipass bhagav araha sammsambuddho tenupasakamisu. Upasakamitv vipassi bhagavanta arahanta sammsambuddha abhivdetv ekamanta nisdisu. 75. Tesa vipass bhagav araha sammsambuddho anupubbi katha [nupubbikatha (s. p.)] kathesi, seyyathida dnakatha slakatha saggakatha kmna dnava okra sakilesa nekkhamme nisasa paksesi. Yad te bhagav asi kallacitte muducitte vinvaraacitte udaggacitte pasannacitte, atha y buddhna smukkasik dhammadesan, ta paksesi dukkha samudaya nirodha magga. Seyyathpi nma suddha vattha apagatakaka sammadeva rajana paiggaheyya, evameva khaassa ca rjaputtassa tissassa ca purohitaputtassa tasmiyeva sane viraja vtamala dhammacakkhu udapdi ya kici samudayadhamma, sabba ta nirodhadhammanti. 76. Te dihadhamm pattadhamm viditadhamm pariyoghadhamm tiavicikicch vigatakathakath vesrajjappatt aparappaccay satthussane vipassi bhagavanta arahanta sammsambuddha etadavocu abhikkanta, bhante, abhikkanta, bhante. Seyyathpi, bhante, nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya cakkhumanto rpni dakkhantti. Evameva bhagavat anekapariyyena dhammo paksito. Ete maya, bhante, bhagavanta saraa gacchma dhammaca. Labheyyma maya, bhante, bhagavato santike pabbajja, labheyyma upasampadanti. 77. Alatthu kho, bhikkhave, khao ca rjaputto, tisso ca purohitaputto vipassissa bhagavato arahato sammsambuddhassa santike pabbajja alatthu upasampada. Te vipass bhagav araha sammsambuddho dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi; sakhrna dnava okra sakilesa nibbne [nekkhamme (sy.)] nisasa paksesi. Tesa vipassin

www.tipitaka.org

Vipassana Research Institute

Page 19 sur 144

bhagavat arahat sammsambuddhena dhammiy kathya sandassiyamnna samdapiyamnna samuttejiyamnna sampahasiyamnna nacirasseva anupdya savehi cittni vimuccisu. Mahjanakyapabbajj 78. Assosi kho, bhikkhave, bandhumatiy rjadhniy mahjanakyo caturstipasahassni vipass kira bhagav araha sammsambuddho bandhumati rjadhni anuppatto kheme migadye viharati. Khao ca kira rjaputto tisso ca purohitaputto vipassissa bhagavato arahato sammsambuddhassa santike kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajitti. Sutvna nesa etadahosi na hi nna so orako dhammavinayo, na s orak pabbajj, yattha khao ca rjaputto tisso ca purohitaputto kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajit. Khao ca rjaputto tisso ca purohitaputto kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajissanti, kimaga pana mayanti. Atha kho so, bhikkhave, mahjanakyo caturstipasahassni bandhumatiy rjadhniy nikkhamitv yena khemo migadyo yena vipass bhagav araha sammsambuddho tenupasakamisu; upasakamitv vipassi bhagavanta arahanta sammsambuddha abhivdetv ekamanta nisdisu. 79. Tesa vipass bhagav araha sammsambuddho anupubbi katha kathesi. Seyyathida dnakatha slakatha saggakatha kmna dnava okra sakilesa nekkhamme nisasa paksesi. Yad te bhagav asi kallacitte muducitte vinvaraacitte udaggacitte pasannacitte, atha y buddhna smukkasik dhammadesan, ta paksesi dukkha samudaya nirodha magga. Seyyathpi nma suddha vattha apagatakaka sammadeva rajana paiggaheyya, evameva tesa caturstipasahassna tasmiyeva sane viraja vtamala dhammacakkhu udapdi ya kici samudayadhamma sabba ta nirodhadhammanti. 80. Te dihadhamm pattadhamm viditadhamm pariyoghadhamm tiavicikicch vigatakathakath vesrajjappatt aparappaccay satthussane vipassi bhagavanta arahanta sammsambuddha etadavocu abhikkanta, bhante, abhikkanta, bhante. Seyyathpi, bhante, nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya cakkhumanto rpni dakkhantti. Evameva bhagavat anekapariyyena dhammo paksito. Ete maya, bhante, bhagavanta saraa gacchma dhammaca bhikkhusaghaca [( ) natthi ahakathya, piya pana sabbatthapi dissati]. Labheyyma maya, bhante, bhagavato santike pabbajja labheyyma upasampadanti. 81. Alatthu kho, bhikkhave, tni caturstipasahassni vipassissa bhagavato arahato sammsambuddhassa santike pabbajja, alatthu upasampada. Te vipass bhagav araha sammsambuddho dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi; sakhrna dnava okra sakilesa nibbne nisasa paksesi. Tesa vipassin bhagavat arahat sammsambuddhena dhammiy kathya sandassiyamnna samdapiyamnna samuttejiyamnna sampahasiyamnna nacirasseva anupdya savehi cittni vimuccisu. Purimapabbajitna dhammbhisamayo 82. Assosu kho, bhikkhave, tni purimni caturstipabbajitasahassni vipass kira bhagav araha sammsambuddho bandhumati rjadhni anuppatto kheme migadye viharati, dhammaca kira desetti. Atha kho, bhikkhave, tni caturstipabbajitasahassni yena bandhumat rjadhn yena khemo migadyo yena vipass bhagav araha sammsambuddho tenupasakamisu; upasakamitv vipassi bhagavanta arahanta sammsambuddha abhivdetv ekamanta nisdisu. 83. Tesa vipass bhagav araha sammsambuddho anupubbi katha kathesi. Seyyathida

www.tipitaka.org

Vipassana Research Institute

Page 20 sur 144

dnakatha slakatha saggakatha kmna dnava okra sakilesa nekkhamme nisasa paksesi. Yad te bhagav asi kallacitte muducitte vinvaraacitte udaggacitte pasannacitte, atha y buddhna smukkasik dhammadesan, ta paksesi dukkha samudaya nirodha magga. Seyyathpi nma suddha vattha apagatakaka sammadeva rajana paiggaheyya, evameva tesa caturstipabbajitasahassna tasmiyeva sane viraja vtamala dhammacakkhu udapdi ya kici samudayadhamma sabba ta nirodhadhammanti. 84. Te dihadhamm pattadhamm viditadhamm pariyoghadhamm tiavicikicch vigatakathakath vesrajjappatt aparappaccay satthussane vipassi bhagavanta arahanta sammsambuddha etadavocu abhikkanta, bhante, abhikkanta, bhante. Seyyathpi, bhante, nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya cakkhumanto rpni dakkhantti. Evameva bhagavat anekapariyyena dhammo paksito. Ete maya, bhante, bhagavanta saraa gacchma dhammaca bhikkhusaghaca. Labheyyma maya, bhante, bhagavato santike pabbajja labheyyma upasampadanti. 85. Alatthu kho, bhikkhave, tni caturstipabbajitasahassni vipassissa bhagavato arahato sammsambuddhassa santike pabbajja alatthu upasampada. Te vipass bhagav araha sammsambuddho dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi; sakhrna dnava okra sakilesa nibbne nisasa paksesi. Tesa vipassin bhagavat arahat sammsambuddhena dhammiy kathya sandassiyamnna samdapiyamnna samuttejiyamnna sampahasiyamnna nacirasseva anupdya savehi cittni vimuccisu. Crikanujnana 86. Tena kho pana, bhikkhave, samayena bandhumatiy rjadhniy mahbhikkhusagho paivasati ahasahibhikkhusatasahassa. Atha kho, bhikkhave, vipassissa bhagavato arahato sammsambuddhassa rahogatassa paisallnassa eva cetaso parivitakko udapdi mah kho etarahi bhikkhusagho bandhumatiy rjadhniy paivasati ahasahibhikkhusatasahassa, yannha bhikkh anujneyya caratha, bhikkhave, crika bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna; m ekena dve agamittha; desetha, bhikkhave, dhamma dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya paksetha. Santi satt apparajakkhajtik, assavanat dhammassa parihyanti, bhavissanti dhammassa atro. Api ca channa channa vassna accayena bandhumat rjadhn upasakamitabb ptimokkhuddesyti. 87. Atha kho, bhikkhave, aataro mahbrahm vipassissa bhagavato arahato sammsambuddhassa cetas cetoparivitakkamaya seyyathpi nma balav puriso samijita v bha pasreyya, pasrita v bha samijeyya. Evameva brahmaloke antarahito vipassissa bhagavato arahato sammsambuddhassa purato pturahosi. Atha kho so, bhikkhave, mahbrahm ekasa uttarsaga karitv yena vipass bhagav araha sammsambuddho tenajali pametv vipassi bhagavanta arahanta sammsambuddha etadavoca evameta, bhagav, evameta, sugata. Mah kho, bhante, etarahi bhikkhusagho bandhumatiy rjadhniy paivasati ahasahibhikkhusatasahassa, anujntu, bhante, bhagav bhikkh caratha, bhikkhave, crika bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna; m ekena dve agamittha; desetha, bhikkhave, dhamma dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya paksetha. Santi satt apparajakkhajtik, assavanat dhammassa parihyanti, bhavissanti dhammassa atroti [atro (ssabbattha)]. Api ca, bhante, maya tath karissma yath bhikkh channa channa vassna accayena bandhumati rjadhni upasakamissanti ptimokkhuddesyti. Idamavoca, bhikkhave, so mahbrahm, ida vatv vipassi bhagavanta arahanta sammsambuddha abhivdetv padakkhia katv tattheva antaradhyi.

www.tipitaka.org

Vipassana Research Institute

Page 21 sur 144

88. Atha kho, bhikkhave, vipass bhagav araha sammsambuddho syanhasamaya paisalln vuhito bhikkh mantesi idha mayha, bhikkhave, rahogatassa paisallnassa eva cetaso parivitakko udapdi mah kho etarahi bhikkhusagho bandhumatiy rjadhniy paivasati ahasahibhikkhusatasahassa. Yannha bhikkh anujneyya caratha, bhikkhave, crika bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna; m ekena dve agamittha; desetha, bhikkhave, dhamma dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya paksetha. Santi satt apparajakkhajtik, assavanat dhammassa parihyanti, bhavissanti dhammassa atro. Api ca, channa channa vassna accayena bandhumat rjadhn upasakamitabb ptimokkhuddesyti. Atha kho, bhikkhave, aataro mahbrahm mama cetas cetoparivitakkamaya seyyathpi nma balav puriso samijita v bha pasreyya, pasrita v bha samijeyya, evameva brahmaloke antarahito mama purato pturahosi. Atha kho so, bhikkhave, mahbrahm ekasa uttarsaga karitv yenha tenajali pametv ma etadavoca evameta, bhagav, evameta, sugata. Mah kho, bhante, etarahi bhikkhusagho bandhumatiy rjadhniy paivasati ahasahibhikkhusatasahassa. Anujntu, bhante, bhagav bhikkh caratha, bhikkhave, crika bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna; m ekena dve agamittha; desetha, bhikkhave, dhammape santi satt apparajakkhajtik, assavanat dhammassa parihyanti, bhavissanti dhammassa atroti. Api ca, bhante, maya tath karissma, yath bhikkh channa channa vassna accayena bandhumati rjadhni upasakamissanti ptimokkhuddesyti. Idamavoca, bhikkhave, so mahbrahm, ida vatv ma abhivdetv padakkhia katv tattheva antaradhyi. Anujnmi, bhikkhave, caratha crika bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna; m ekena dve agamittha; desetha, bhikkhave, dhamma dikalya majjhekalya pariyosnakalya sttha sabyajana kevalaparipua parisuddha brahmacariya paksetha. Santi satt apparajakkhajtik, assavanat dhammassa parihyanti, bhavissanti dhammassa atro. Api ca, bhikkhave, channa channa vassna accayena bandhumat rjadhn upasakamitabb ptimokkhuddesyti. Atha kho, bhikkhave, bhikkh yebhuyyena ekheneva janapadacrika pakkamisu. 89. Tena kho pana samayena jambudpe catursti vsasahassni honti. Ekamhi hi vasse nikkhante devat saddamanussvesu nikkhanta kho, mris, eka vassa; paca dni vassni sesni; pacanna vassna accayena bandhumat rjadhn upasakamitabb ptimokkhuddesyti. Dvsu vassesu nikkhantesu tsu vassesu nikkhantesu catsu vassesu nikkhantesu pacasu vassesu nikkhantesu devat saddamanussvesu nikkhantni kho, mris, pacavassni; eka dni vassa sesa; ekassa vassassa accayena bandhumat rjadhn upasakamitabb ptimokkhuddesyti. Chasu vassesu nikkhantesu devat saddamanussvesu nikkhantni kho, mris, chabbassni, samayo dni bandhumati rjadhni upasakamitu ptimokkhuddesyti. Atha kho te, bhikkhave, bhikkh appekacce sakena iddhnubhvena appekacce devatna iddhnubhvena ekheneva bandhumati rjadhni upasakamisu ptimokkhuddesyti [ptimokkhuddesya (?)]. 90. Tatra suda, bhikkhave, vipass bhagav araha sammsambuddho bhikkhusaghe eva ptimokkha uddisati Khant parama tapo titikkh, Nibbna parama vadanti buddh; Na hi pabbajito parpaght, Na samao [samao (s. sy. p.)] hoti para vihehayanto. Sabbappassa akaraa, kusalassa upasampad;

www.tipitaka.org

Vipassana Research Institute

Page 22 sur 144

Sacittapariyodapana, eta buddhnassana. Anpavdo anpaghto [anupavdo anupaghto (p. ka.)], ptimokkhe ca savaro; Mattaut ca bhattasmi, pantaca sayansana; Adhicitte ca yogo, eta buddhnassananti. Devatrocana 91. Ekamidha, bhikkhave, samaya ukkahya viharmi subhagavane slarjamle. Tassa mayha, bhikkhave, rahogatassa paisallnassa eva cetaso parivitakko udapdi na kho so sattvso sulabharpo, yo may anvutthapubbo [anajjhvuhapubbo (ka. s. ka.)] imin dghena addhun aatra suddhvsehi devehi. Yannha yena suddhvs dev tenupasakameyyanti. Atha khvha, bhikkhave, seyyathpi nma balav puriso samijita v bha pasreyya, pasrita v bha samijeyya, evameva ukkahya subhagavane slarjamle antarahito avihesu devesu pturahosi. Tasmi, bhikkhave, devanikye anekni devatsahassni anekni devatsatasahassni [anekni devatsatni anekni devatsahassni (sy.)] yenha tenupasakamisu; upasakamitv ma abhivdetv ekamanta ahasu. Ekamanta hit kho, bhikkhave, t devat ma etadavocu ito so, mris, ekanavutikappe ya vipass bhagav araha sammsambuddho loke udapdi. Vipass, mris, bhagav araha sammsambuddho khattiyo jtiy ahosi, khattiyakule udapdi. Vipass, mris, bhagav araha sammsambuddho koao gottena ahosi. Vipassissa, mris, bhagavato arahato sammsambuddhassa astivassasahassni yuppama ahosi. Vipass, mris, bhagav araha sammsambuddho paliy mle abhisambuddho. Vipassissa, mris, bhagavato arahato sammsambuddhassa khaatissa nma svakayuga ahosi agga bhaddayuga. Vipassissa, mris, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu. Eko svakna sannipto ahosi ahasahibhikkhusatasahassa. Eko svakna sannipto ahosi bhikkhusatasahassa. Eko svakna sannipto ahosi astibhikkhusahassni. Vipassissa, mris, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Vipassissa, mris, bhagavato arahato sammsambuddhassa asoko nma bhikkhu upahko ahosi aggupahko. Vipassissa, mrisa, bhagavato arahato sammsambuddhassa bandhum nma rj pit ahosi. Bandhumat nma dev mt ahosi janetti. Bandhumassa rao bandhumat nma nagara rjadhn ahosi. Vipassissa, mris, bhagavato arahato sammsambuddhassa eva abhinikkhamana ahosi eva pabbajj eva padhna eva abhisambodhi eva dhammacakkappavattana. Te maya, mris, vipassimhi bhagavati brahmacariya caritv kmesu kmacchanda virjetv idhpapannti pe Tasmiyeva kho, bhikkhave, devanikye anekni devatsahassni anekni devatsatasahassni [anekni devatsatni anekni devatsahassni (sy. evamuparipi)] yenha tenupasakamisu; upasakamitv ma abhivdetv ekamanta ahasu. Ekamanta hit kho, bhikkhave, t devat ma etadavocu imasmiyeva kho, mris, bhaddakappe bhagav etarahi araha sammsambuddho loke uppanno. Bhagav, mris, khattiyo jtiy khattiyakule uppanno. Bhagav, mris, gotamo gottena. Bhagavato, mris, appaka yuppama paritta lahuka yo cira jvati, so vassasata appa v bhiyyo. Bhagav, mris, assatthassa mle abhisambuddho. Bhagavato, mris, sriputtamoggallna nma svakayuga ahosi agga bhaddayuga. Bhagavato, mris, eko svakna sannipto ahosi ahateasni bhikkhusatni. Bhagavato, mris, aya eko svakna sannipto ahosi sabbesayeva khsavna. Bhagavato, mris, nando nma bhikkhu upahko ahosi aggupahko. Bhagavato, mris, suddhodano nma rj pit ahosi. My nma dev mt ahosi janetti. Kapilavatthu nma nagara rjadhn ahosi. Bhagavato, mris, eva abhinikkhamana ahosi eva pabbajj eva padhna eva abhisambodhi eva dhammacakkappavattana. Te maya, mris, bhagavati brahmacariya caritv kmesu kmacchanda virjetv idhpapannti. 92. Atha khvha, bhikkhave, avihehi devehi saddhi yena atapp dev tenupasakamipe atha khvha, bhikkhave, avihehi ca devehi atappehi ca devehi saddhi yena sudass dev

www.tipitaka.org

Vipassana Research Institute

Page 23 sur 144

tenupasakami. Atha khvha, bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi saddhi yena sudass dev tenupasakami. Atha khvha, bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sudasshi ca devehi saddhi yena akanih dev tenupasakami. Tasmi, bhikkhave, devanikye anekni devatsahassni anekni devatsatasahassni yenha tenupasakamisu, upasakamitv ma abhivdetv ekamanta ahasu. Ekamanta hit kho, bhikkhave, t devat ma etadavocu ito so, mris, ekanavutikappe ya vipass bhagav araha sammsambuddho loke udapdi. Vipass, mris, bhagav araha sammsambuddho khattiyo jtiy ahosi. Khattiyakule udapdi. Vipass, mris, bhagav araha sammsambuddho koao gottena ahosi. Vipassissa, mris, bhagavato arahato sammsambuddhassa astivassasahassni yuppama ahosi. Vipass, mris, bhagav araha sammsambuddho paliy mle abhisambuddho. Vipassissa, mris, bhagavato arahato sammsambuddhassa khaatissa nma svakayuga ahosi agga bhaddayuga. Vipassissa, mris, bhagavato arahato sammsambuddhassa tayo svakna sannipt ahesu. Eko svakna sannipto ahosi ahasahibhikkhusatasahassa. Eko svakna sannipto ahosi bhikkhusatasahassa. Eko svakna sannipto ahosi astibhikkhusahassni. Vipassissa, mris, bhagavato arahato sammsambuddhassa ime tayo svakna sannipt ahesu sabbesayeva khsavna. Vipassissa, mris, bhagavato arahato sammsambuddhassa asoko nma bhikkhu upahko ahosi aggupahko. Vipassissa, mris, bhagavato arahato sammsambuddhassa bandhum nma rj pit ahosi bandhumat nma dev mt ahosi janetti. Bandhumassa rao bandhumat nma nagara rjadhn ahosi. Vipassissa, mris, bhagavato arahato sammsambuddhassa eva abhinikkhamana ahosi eva pabbajj eva padhna eva abhisambodhi, eva dhammacakkappavattana. Te maya, mris, vipassimhi bhagavati brahmacariya caritv kmesu kmacchanda virjetv idhpapannti. Tasmiyeva kho, bhikkhave, devanikye anekni devatsahassni anekni devatsatasahassni yenha tenupasakamisu; upasakamitv ma abhivdetv ekamanta ahasu. Ekamanta hit kho, bhikkhave, t devat ma etadavocu ito so, mris, ekatise kappe ya sikh bhagavpe te maya, mris, sikhimhi bhagavati tasmieva kho mris, ekatise kappe ya vessabh bhagavpe te maya, mris, vessabhumhi bhagavatipe imasmiyeva kho, mris, bhaddakappe kakusandho kogamano kassapo bhagavpe te maya, mris, kakusandhamhi kogamanamhi kassapamhi bhagavati brahmacariya caritv kmesu kmacchanda virjetv idhpapannti. 93. Tasmiyeva kho, bhikkhave, devanikye anekni devatsahassni anekni devatsatasahassni yenha tenupasakamisu; upasakamitv ma abhivdetv ekamanta ahasu. Ekamanta hit kho, bhikkhave, t devat ma etadavocu imasmiyeva kho, mris, bhaddakappe bhagav etarahi araha sammsambuddho loke uppanno. Bhagav, mris, khattiyo jtiy, khattiyakule uppanno. Bhagav, mris, gotamo gottena. Bhagavato, mris, appaka yuppama paritta lahuka yo cira jvati, so vassasata appa v bhiyyo. Bhagav, mris, assatthassa mle abhisambuddho. Bhagavato, mris, sriputtamoggallna nma svakayuga ahosi agga bhaddayuga. Bhagavato, mris, eko svakna sannipto ahosi ahateasni bhikkhusatni. Bhagavato, mris, aya eko svakna sannipto ahosi sabbesayeva khsavna. Bhagavato, mris, nando nma bhikkhu upahko aggupahko ahosi. Bhagavato, mris, suddhodano nma rj pit ahosi. My nma dev mt ahosi janetti. Kapilavatthu nma nagara rjadhn ahosi. Bhagavato, mris, eva abhinikkhamana ahosi, eva pabbajj, eva padhna, eva abhisambodhi, eva dhammacakkappavattana. Te maya, mris, bhagavati brahmacariya caritv kmesu kmacchanda virjetv idhpapannti. 94. Iti kho, bhikkhave, tathgatasseves dhammadhtu suppaividdh, yass dhammadhtuy suppaividdhatt tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtitopi anussarati, nmatopi anussarati, gottatopi anussarati, yuppamatopi anussarati, svakayugatopi anussarati, svakasanniptatopi anussarati evajacc te bhagavanto ahesu itipi. Evanm evagott evasl evadhamm evapa evavihr evavimutt te

www.tipitaka.org

Vipassana Research Institute

Page 24 sur 144

bhagavanto ahesu itipti. Devatpi tathgatassa etamattha rocesu, yena tathgato atte buddhe parinibbute chinnapapace chinnavaume pariydinnavae sabbadukkhavtivatte jtitopi anussarati, nmatopi anussarati, gottatopi anussarati, yuppamatopi anussarati, svakayugatopi anussarati, svakasanniptatopi anussarati evajacc te bhagavanto ahesu itipi. Evanm evagott evasl evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti. Idamavoca bhagav. Attaman te bhikkh bhagavato bhsita abhinandunti. Mahpadnasutta nihita pahama.

2. Mahnidnasutta
Paiccasamuppdo 95. Eva me suta eka samaya bhagav kursu viharati kammsadhamma nma [kammsadamma nma (sy.)] kurna nigamo. Atha kho yasm nando yena bhagav tenupasakami, upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca acchariya, bhante, abbhuta, bhante! Yva gambhro cya, bhante, paiccasamuppdo gambhrvabhso ca, atha ca pana me uttnakuttnako viya khyatti. M heva, nanda, avaca, m heva, nanda, avaca. Gambhro cya, nanda, paiccasamuppdo gambhrvabhso ca. Etassa, nanda, dhammassa ananubodh appaivedh evamaya paj tantkulakajt kulagahikajt [gulguhikajt (s. p.), guagahikajt (sy.)] mujapabbajabht apya duggati vinipta sasra ntivattati. 96. Atthi idappaccay jarmaraanti iti puhena sat, nanda, atthtissa vacanya. Kipaccay jarmaraanti iti ce vadeyya, jtipaccay jarmaraanti iccassa vacanya. Atthi idappaccay jtti iti puhena sat, nanda, atthtissa vacanya. Kipaccay jtti iti ce vadeyya, bhavapaccay jtti iccassa vacanya. Atthi idappaccay bhavoti iti puhena sat, nanda, atthtissa vacanya. Kipaccay bhavoti iti ce vadeyya, updnapaccay bhavoti iccassa vacanya. Atthi idappaccay updnanti iti puhena sat, nanda, atthtissa vacanya. Kipaccay updnanti iti ce vadeyya, tahpaccay updnanti iccassa vacanya. Atthi idappaccay tahti iti puhena sat, nanda, atthtissa vacanya. Kipaccay tahti iti ce vadeyya, vedanpaccay tahti iccassa vacanya. Atthi idappaccay vedanti iti puhena sat, nanda, atthtissa vacanya. Kipaccay vedanti iti ce vadeyya, phassapaccay vedanti iccassa vacanya. Atthi idappaccay phassoti iti puhena sat, nanda, atthtissa vacanya. Kipaccay phassoti iti ce vadeyya, nmarpapaccay phassoti iccassa vacanya. Atthi idappaccay nmarpanti iti puhena sat, nanda, atthtissa vacanya. Kipaccay nmarpanti iti ce vadeyya, viapaccay nmarpanti iccassa vacanya.

www.tipitaka.org

Vipassana Research Institute

Page 25 sur 144

Atthi idappaccay vianti iti puhena sat, nanda, atthtissa vacanya. Kipaccay vianti iti ce vadeyya, nmarpapaccay vianti iccassa vacanya. 97. Iti kho, nanda, nmarpapaccay via, viapaccay nmarpa, nmarpapaccay phasso, phassapaccay vedan, vedanpaccay tah, tahpaccay updna, updnapaccay bhavo, bhavapaccay jti, jtipaccay jarmaraa sokaparidevadukkhadomanassupys sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 98. Jtipaccay jarmaraanti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath jtipaccay jarmaraa. Jti ca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, seyyathida devna v devattya, gandhabbna v gandhabbattya, yakkhna v yakkhattya, bhtna v bhtattya, manussna v manussattya, catuppadna v catuppadattya, pakkhna v pakkhittya, sarsapna v sarsapattya [sirisapna sirisapattya (s. sy.)], tesa tesaca hi, nanda, sattna tadattya jti nbhavissa. Sabbaso jtiy asati jtinirodh api nu kho jarmaraa payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo jarmaraassa, yadida jti. 99. Bhavapaccay jtti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath bhavapaccay jti. Bhavo ca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, seyyathida kmabhavo v rpabhavo v arpabhavo v, sabbaso bhave asati bhavanirodh api nu kho jti payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo jtiy, yadida bhavo. 100. Updnapaccay bhavoti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath updnapaccay bhavo. Updnaca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, seyyathida kmupdna v dihupdna v slabbatupdna v attavdupdna v, sabbaso updne asati updnanirodh api nu kho bhavo payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo bhavassa, yadida updna. 101. Tahpaccay updnanti iti kho paneta vutta tadnanda, iminpeta pariyyena veditabba, yath tahpaccay updna. Tah ca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, seyyathida rpatah saddatah gandhatah rasatah phohabbatah dhammatah, sabbaso tahya asati tahnirodh api nu kho updna payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo updnassa, yadida tah. 102. Vedanpaccay tahti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath vedanpaccay tah. Vedan ca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, seyyathida cakkhusamphassaj vedan sotasamphassaj vedan ghnasamphassaj vedan jivhsamphassaj vedan kyasamphassaj vedan manosamphassaj vedan, sabbaso vedanya asati vedannirodh api nu kho tah payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo tahya, yadida vedan. 103. Iti kho paneta, nanda, vedana paicca tah, taha paicca pariyesan, pariyesana paicca lbho, lbha paicca vinicchayo, vinicchaya paicca chandargo, chandarga paicca ajjhosna, ajjhosna paicca pariggaho, pariggaha paicca macchariya, macchariya paicca rakkho. rakkhdhikaraa dadnasatthdnakalahaviggahavivdatuvatuvapesuamusvd aneke ppak akusal dhamm sambhavanti. 104. rakkhdhikaraa [rakkha paicca rakkhdhikaraa (sy.)]

www.tipitaka.org

Vipassana Research Institute

Page 26 sur 144

dadnasatthdnakalahaviggahavivdatuvatuvapesuamusvd aneke ppak akusal dhamm sambhavantti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath rakkhdhikaraa dadnasatthdnakalahaviggahavivdatuvatuvapesuamusvd aneke ppak akusal dhamm sambhavanti. rakkho ca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso rakkhe asati rakkhanirodh api nu kho dadnasatthdnakalahaviggahavivdatuvatuvapesuamusvd aneke ppak akusal dhamm sambhaveyyunti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo dadnasatthdnakalahaviggahavivdatuvatuvapesuamusvdna anekesa ppakna akusalna dhammna sambhavya yadida rakkho. 105. Macchariya paicca rakkhoti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath macchariya paicca rakkho. Macchariyaca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso macchariye asati macchariyanirodh api nu kho rakkho payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo rakkhassa, yadida macchariya. 106. Pariggaha paicca macchariyanti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath pariggaha paicca macchariya. Pariggaho ca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso pariggahe asati pariggahanirodh api nu kho macchariya payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo macchariyassa, yadida pariggaho. 107. Ajjhosna paicca pariggahoti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath ajjhosna paicca pariggaho. Ajjhosnaca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso ajjhosne asati ajjhosnanirodh api nu kho pariggaho payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo pariggahassa yadida ajjhosna. 108. Chandarga paicca ajjhosnanti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath chandarga paicca ajjhosna. Chandargo ca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso chandarge asati chandarganirodh api nu kho ajjhosna payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo ajjhosnassa, yadida chandargo. 109. Vinicchaya paicca chandargoti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath vinicchaya paicca chandargo. Vinicchayo ca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodh api nu kho chandargo payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo chandargassa, yadida vinicchayo. 110. Lbha paicca vinicchayoti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath lbha paicca vinicchayo. Lbho ca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso lbhe asati lbhanirodh api nu kho vinicchayo payethti? No heta, bhante. Tasmtihnanda eseva hetu eta nidna esa samudayo esa paccayo vinicchayassa, yadida lbho. 111. Pariyesana paicca lbhoti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath pariyesana paicca lbho. Pariyesan ca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, sabbaso pariyesanya asati pariyesannirodh api nu kho lbho payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo lbhassa, yadida pariyesan.

www.tipitaka.org

Vipassana Research Institute

Page 27 sur 144

112. Taha paicca pariyesanti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath taha paicca pariyesan. Tah ca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, seyyathida kmatah bhavatah vibhavatah, sabbaso tahya asati tahnirodh api nu kho pariyesan payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo pariyesanya, yadida tah. Iti kho, nanda, ime dve dhamm [ime dhamm (ka.)] dvayena vedanya ekasamosara bhavanti. 113. Phassapaccay vedanti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath phassapaccay vedan. Phasso ca hi, nanda, nbhavissa sabbena sabba sabbath sabba kassaci kimhici, seyyathida cakkhusamphasso sotasamphasso ghnasamphasso jivhsamphasso kyasamphasso manosamphasso, sabbaso phasse asati phassanirodh api nu kho vedan payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo vedanya, yadida phasso. 114. Nmarpapaccay phassoti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath nmarpapaccay phasso. Yehi, nanda, krehi yehi ligehi yehi nimittehi yehi uddesehi nmakyassa paatti hoti, tesu kresu tesu ligesu tesu nimittesu tesu uddesesu asati api nu kho rpakye adhivacanasamphasso payethti? No heta, bhante. Yehi, nanda, krehi yehi ligehi yehi nimittehi yehi uddesehi rpakyassa paatti hoti, tesu kresupe tesu uddesesu asati api nu kho nmakye paighasamphasso payethti? No heta, bhante. Yehi, nanda, krehipe yehi uddesehi nmakyassa ca rpakyassa ca paatti hoti, tesu kresupe tesu uddesesu asati api nu kho adhivacanasamphasso v paighasamphasso v payethti? No heta, bhante. Yehi, nanda, krehipe yehi uddesehi nmarpassa paatti hoti, tesu kresu pe tesu uddesesu asati api nu kho phasso payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo phassassa, yadida nmarpa. 115. Viapaccay nmarpanti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath viapaccay nmarpa. Viaca hi, nanda, mtukucchismi na okkamissatha, api nu kho nmarpa mtukucchismi samuccissathti? No heta, bhante. Viaca hi, nanda, mtukucchismi okkamitv vokkamissatha, api nu kho nmarpa itthattya abhinibbattissathti? No heta, bhante. Viaca hi, nanda, daharasseva sato vocchijjissatha kumrakassa v kumrikya v, api nu kho nmarpa vuddhi virhi vepulla pajjissathti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo nmarpassa yadida via. 116. Nmarpapaccay vianti iti kho paneta vutta, tadnanda, iminpeta pariyyena veditabba, yath nmarpapaccay via. Viaca hi, nanda, nmarpe patiha na labhissatha, api nu kho yati jtijarmaraa dukkhasamudayasambhavo [jtijarmaraadukkhasamudayasambhavo (s. sy. p.)] payethti? No heta, bhante. Tasmtihnanda, eseva hetu eta nidna esa samudayo esa paccayo viassa yadida nmarpa. Ettvat kho, nanda, jyetha v jyetha [jiyyetha (ka.)] v myetha [miyyetha (ka.)] v cavetha v upapajjetha v. Ettvat adhivacanapatho, ettvat niruttipatho, ettvat paattipatho, ettvat pavacara, ettvat vaa vattati itthatta papanya yadida nmarpa saha viena aamaapaccayat pavattati. Attapaatti 117. Kittvat ca, nanda, attna paapento paapeti? Rpi v hi, nanda, paritta attna paapento paapeti rp me paritto attti. Rpi v hi, nanda, ananta attna paapento paapeti rp me ananto attti. Arpi v hi, nanda, paritta attna paapento paapeti arp me paritto attti. Arpi v hi, nanda, ananta attna paapento paapeti arp me

www.tipitaka.org

Vipassana Research Institute

Page 28 sur 144

ananto attti. 118. Tatrnanda, yo so rpi paritta attna paapento paapeti. Etarahi v so rpi paritta attna paapento paapeti, tattha bhvi v so rpi paritta attna paapento paapeti, atatha v pana santa tathattya upakappessmti iti v panassa hoti. Eva santa kho, nanda, rpi [rp (ka.)] parittattnudihi anusetti iccla vacanya. Tatrnanda, yo so rpi ananta attna paapento paapeti. Etarahi v so rpi ananta attna paapento paapeti, tattha bhvi v so rpi ananta attna paapento paapeti, atatha v pana santa tathattya upakappessmti iti v panassa hoti. Eva santa kho, nanda, rpi [rp (ka.)] anantattnudihi anusetti iccla vacanya. Tatrnanda, yo so arpi paritta attna paapento paapeti. Etarahi v so arpi paritta attna paapento paapeti, tattha bhvi v so arpi paritta attna paapento paapeti, atatha v pana santa tathattya upakappessmti iti v panassa hoti. Eva santa kho, nanda, arpi [arp (ka.)] parittattnudihi anusetti iccla vacanya. Tatrnanda, yo so arpi ananta attna paapento paapeti. Etarahi v so arpi ananta attna paapento paapeti, tattha bhvi v so arpi ananta attna paapento paapeti, atatha v pana santa tathattya upakappessmti iti v panassa hoti. Eva santa kho, nanda, arpi [arp (ka.)] anantattnudihi anusetti iccla vacanya. Ettvat kho, nanda, attna paapento paapeti. Naattapaatti 119. Kittvat ca, nanda, attna na paapento na paapeti? Rpi v hi, nanda, paritta attna na paapento na paapeti rp me paritto attti. Rpi v hi, nanda, ananta attna na paapento na paapeti rp me ananto attti. Arpi v hi, nanda, paritta attna na paapento na paapeti arp me paritto attti. Arpi v hi, nanda, ananta attna na paapento na paapeti arp me ananto attti. 120. Tatrnanda, yo so rpi paritta attna na paapento na paapeti. Etarahi v so rpi paritta attna na paapento na paapeti, tattha bhvi v so rpi paritta attna na paapento na paapeti, atatha v pana santa tathattya upakappessmti iti v panassa na hoti. Eva santa kho, nanda, rpi parittattnudihi nnusetti iccla vacanya. Tatrnanda, yo so rpi ananta attna na paapento na paapeti. Etarahi v so rpi ananta attna na paapento na paapeti, tattha bhvi v so rpi ananta attna na paapento na paapeti, atatha v pana santa tathattya upakappessmti iti v panassa na hoti. Eva santa kho, nanda, rpi anantattnudihi nnusetti iccla vacanya. Tatrnanda, yo so arpi paritta attna na paapento na paapeti. Etarahi v so arpi paritta attna na paapento na paapeti, tattha bhvi v so arpi paritta attna na paapento na paapeti, atatha v pana santa tathattya upakappessmti iti v panassa na hoti. Eva santa kho, nanda, arpi parittattnudihi nnusetti iccla vacanya. Tatrnanda, yo so arpi ananta attna na paapento na paapeti. Etarahi v so arpi ananta attna na paapento na paapeti, tattha bhvi v so arpi ananta attna na paapento na paapeti, atatha v pana santa tathattya upakappessmti iti v panassa na hoti. Eva santa kho, nanda, arpi anantattnudihi nnusetti iccla vacanya. Ettvat kho, nanda, attna na paapento na paapeti.

www.tipitaka.org

Vipassana Research Institute

Page 29 sur 144

Attasamanupassan 121. Kittvat ca, nanda, attna samanupassamno samanupassati? Vedana v hi, nanda, attna samanupassamno samanupassati vedan me attti. Na heva kho me vedan att, appaisavedano me attti iti v hi, nanda, attna samanupassamno samanupassati. Na heva kho me vedan att, nopi appaisavedano me att, att me vediyati, vedandhammo hi me attti iti v hi, nanda, attna samanupassamno samanupassati. 122. Tatrnanda, yo so evamha vedan me attti, so evamassa vacanyo tisso kho im, vuso, vedan sukh vedan dukkh vedan adukkhamasukh vedan. Imsa kho tva tissanna vedanna katama attato samanupassasti? Yasmi, nanda, samaye sukha vedana vedeti, neva tasmi samaye dukkha vedana vedeti, na adukkhamasukha vedana vedeti; sukhayeva tasmi samaye vedana vedeti. Yasmi, nanda, samaye dukkha vedana vedeti, neva tasmi samaye sukha vedana vedeti, na adukkhamasukha vedana vedeti; dukkhayeva tasmi samaye vedana vedeti. Yasmi, nanda, samaye adukkhamasukha vedana vedeti, neva tasmi samaye sukha vedana vedeti, na dukkha vedana vedeti; adukkhamasukhayeva tasmi samaye vedana vedeti. 123. Sukhpi kho, nanda, vedan anicc sakhat paiccasamuppann khayadhamm vayadhamm virgadhamm nirodhadhamm. Dukkhpi kho, nanda, vedan anicc sakhat paiccasamuppann khayadhamm vayadhamm virgadhamm nirodhadhamm. Adukkhamasukhpi kho, nanda, vedan anicc sakhat paiccasamuppann khayadhamm vayadhamm virgadhamm nirodhadhamm. Tassa sukha vedana vediyamnassa eso me attti hoti. Tassyeva sukhya vedanya nirodh byag [byagg (s. ka.)] me attti hoti. Dukkha vedana vediyamnassa eso me attti hoti. Tassyeva dukkhya vedanya nirodh byag me attti hoti. Adukkhamasukha vedana vediyamnassa eso me attti hoti. Tassyeva adukkhamasukhya vedanya nirodh byag me attti hoti. Iti so diheva dhamme aniccasukhadukkhavokia uppdavayadhamma attna samanupassamno samanupassati, yo so evamha vedan me attti. Tasmtihnanda, etena peta nakkhamati vedan me attti samanupassitu. 124. Tatrnanda, yo so evamha na heva kho me vedan att, appaisavedano me attti, so evamassa vacanyo yattha panvuso, sabbaso vedayita natthi api nu kho, tattha ayamahamasmti siyti? No heta, bhante. Tasmtihnanda, etena peta nakkhamati na heva kho me vedan att, appaisavedano me attti samanupassitu. 125. Tatrnanda, yo so evamha na heva kho me vedan att, nopi appaisavedano me att, att me vediyati, vedandhammo hi me attti. So evamassa vacanyo vedan ca hi, vuso, sabbena sabba sabbath sabba aparises nirujjheyyu. Sabbaso vedanya asati vedannirodh api nu kho tattha ayamahamasmti siyti? No heta, bhante. Tasmtihnanda, etena peta nakkhamati na heva kho me vedan att, nopi appaisavedano me att, att me vediyati, vedandhammo hi me attti samanupassitu. 126. Yato kho, nanda, bhikkhu neva vedana attna samanupassati, nopi appaisavedana attna samanupassati, nopi att me vediyati, vedandhammo hi me attti samanupassati. So eva na samanupassanto na ca kici loke updiyati, anupdiya na paritassati, aparitassa [aparitassana (ka.)] paccattaeva parinibbyati, kh jti, vusita brahmacariya, kata karaya, npara itthattyti pajnti. Eva vimuttacitta kho, nanda, bhikkhu yo eva vadeyya hoti tathgato para mara itissa [iti s (ahakathya phantara)] dihti, tadakalla. Na hoti tathgato para mara itissa dihti, tadakalla. Hoti ca na ca hoti tathgato para mara itissa dihti, tadakalla. Neva hoti na na hoti tathgato para mara itissa dihti, tadakalla. Ta kissa hetu? Yvat, nanda, adhivacana yvat adhivacanapatho, yvat nirutti yvat niruttipatho, yvat paatti yvat

www.tipitaka.org

Vipassana Research Institute

Page 30 sur 144

paattipatho, yvat pa yvat pavacara, yvat vaa [yvat vaa vaati (ka. s.)], yvat vaati [yvat vaa vaati (ka. s.)], tadabhivimutto bhikkhu, tadabhivimutta bhikkhu na jnti na passati itissa dihti, tadakalla. Satta viahiti 127. Satta kho, nanda [satta kho im nanda (ka. s. sy.)], viahitiyo, dve yatanni. Katam satta? Santnanda, satt nnattaky nnattasaino, seyyathpi manuss, ekacce ca dev, ekacce ca viniptik. Aya paham viahiti. Santnanda, satt nnattaky ekattasaino, seyyathpi dev brahmakyik pahambhinibbatt. Aya dutiy viahiti. Santnanda, satt ekattaky nnattasaino, seyyathpi dev bhassar. Aya tatiy viahiti. Santnanda, satt ekattaky ekattasaino, seyyathpi dev subhakih. Aya catutth viahiti. Santnanda, satt sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr ananto ksoti ksnacyatanpag. Aya pacam viahiti. Santnanda, satt sabbaso ksnacyatana samatikkamma ananta vianti viacyatanpag. Aya chah viahiti. Santnanda, satt sabbaso viacyatana samatikkamma natthi kicti kicayatanpag. Aya sattam viahiti. Asaasattyatana nevasansayatanameva dutiya. 128. Tatrnanda, yya paham viahiti nnattaky nnattasaino, seyyathpi manuss, ekacce ca dev, ekacce ca viniptik. Yo nu kho, nanda, taca pajnti, tass ca samudaya pajnti, tass ca atthagama pajnti, tass ca assda pajnti, tass ca dnava pajnti, tass ca nissaraa pajnti, kalla nu tena tadabhinanditunti? No heta, bhantepe tatrnanda, yamida asaasattyatana. Yo nu kho, nanda, taca pajnti, tassa ca samudaya pajnti, tassa ca atthagama pajnti, tassa ca assda pajnti, tassa ca dnava pajnti, tassa ca nissaraa pajnti, kalla nu tena tadabhinanditunti? No heta, bhante. Tatrnanda, yamida nevasansayatana. Yo nu kho, nanda, taca pajnti, tassa ca samudaya pajnti, tassa ca atthagama pajnti, tassa ca assda pajnti, tassa ca dnava pajnti, tassa ca nissaraa pajnti, kalla nu tena tadabhinanditunti? No heta, bhante. Yato kho, nanda, bhikkhu imsaca sattanna viahitna imesaca dvinna yatanna samudayaca atthagamaca assdaca dnavaca nissaraaca yathbhta viditv anupd vimutto hoti, aya vuccatnanda, bhikkhu pavimutto. Aha vimokkh 129. Aha kho ime, nanda, vimokkh. Katame aha? Rp rpni passati aya pahamo vimokkho. Ajjhatta arpasa bahiddh rpni passati, aya dutiyo vimokkho. Subhanteva adhimutto hoti, aya tatiyo vimokkho. Sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr ananto ksoti ksnacyatana upasampajja viharati, aya catuttho vimokkho. Sabbaso ksnacyatana samatikkamma ananta vianti viacyatana upasampajja viharati, aya pacamo vimokkho. Sabbaso viacyatana samatikkamma natthi kicti kicayatana upasampajja viharati, aya chaho vimokkho. Sabbaso kicayatana samatikkamma nevasansayatana upasampajja viharati, aya sattamo vimokkho. Sabbaso nevasansayatana samatikkamma savedayitanirodha upasampajja viharati, aya ahamo vimokkho. Ime kho, nanda, aha vimokkh. 130. Yato kho, nanda, bhikkhu ime aha vimokkhe anulomampi sampajjati, pailomampi sampajjati, anulomapailomampi sampajjati, yatthicchaka yadicchaka yvaticchaka sampajjatipi vuhtipi. savnaca khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati, aya vuccatnanda, bhikkhu ubhatobhgavimutto. Imya ca nanda ubhatobhgavimuttiy a ubhatobhgavimutti uttaritar v patatar v natthti.

www.tipitaka.org

Vipassana Research Institute

Page 31 sur 144

Idamavoca bhagav. Attamano yasm nando bhagavato bhsita abhinandti. Mahnidnasutta nihita dutiya.

3. Mahparinibbnasutta
131. Eva me suta eka samaya bhagav rjagahe viharati gijjhake pabbate. Tena kho pana samayena rj mgadho ajtasattu vedehiputto vajj abhiytukmo hoti. So evamha aha hime vajj evamahiddhike evamahnubhve ucchecchmi [ucchejjmi (sy. p.), ucchijjmi (ka.)] vajj, vinsessmi vajj, anayabyasana pdessmi vajjti [pdessmi vajjti (sabbattha) a. ni. 7.22 passitabba]. 132. Atha kho rj mgadho ajtasattu vedehiputto vassakra brhmaa magadhamahmatta mantesi ehi tva, brhmaa, yena bhagav tenupasakama; upasakamitv mama vacanena bhagavato pde siras vandhi, appbdha apptaka lahuhna bala phsuvihra puccha rj, bhante, mgadho ajtasattu vedehiputto bhagavato pde siras vandati, appbdha apptaka lahuhna bala phsuvihra pucchatti. Evaca vadehi rj, bhante, mgadho ajtasattu vedehiputto vajj abhiytukmo. So evamha aha hime vajj evamahiddhike evamahnubhve ucchecchmi vajj, vinsessmi vajj, anayabyasana pdessmti. Yath te bhagav bykaroti, ta sdhuka uggahetv mama roceyysi. Na hi tathgat vitatha bhaantti. Vassakrabrhmao 133. Eva, bhoti kho vassakro brhmao magadhamahmatto rao mgadhassa ajtasattussa vedehiputtassa paissutv bhaddni bhaddni ynni yojetv bhadda bhadda yna abhiruhitv bhaddehi bhaddehi ynehi rjagahamh niyysi, yena gijjhako pabbato tena pysi. Yvatik ynassa bhmi, ynena gantv, yn paccorohitv pattikova yena bhagav tenupasakami; upasakamitv bhagavat saddhi sammodi. Sammodanya katha sraya vtisretv ekamanta nisdi. Ekamanta nisinno kho vassakro brhmao magadhamahmatto bhagavanta etadavoca rj, bho gotama, mgadho ajtasattu vedehiputto bhoto gotamassa pde siras vandati, appbdha apptaka lahuhna bala phsuvihra pucchati. Rj [evaca vadeti rj (ka.)], bho gotama, mgadho ajtasattu vedehiputto vajj abhiytukmo. So evamha aha hime vajj evamahiddhike evamahnubhve ucchecchmi vajj, vinsessmi vajj, anayabyasana pdessmti. Rjaaparihniyadhamm 134. Tena kho pana samayena yasm nando bhagavato pihito hito hoti bhagavanta bjayamno [vjayamno (s.), vjiyamno (sy.)]. Atha kho bhagav yasmanta nanda mantesi kinti te, nanda, suta, vajj abhiha sannipt sanniptabahulti? Suta meta, bhante vajj abhiha sannipt sanniptabahulti. Yvakvaca, nanda, vajj abhiha sannipt sanniptabahul bhavissanti, vuddhiyeva, nanda, vajjna pikakh, no parihni. Kinti te, nanda, suta, vajj samagg sannipatanti, samagg vuhahanti, samagg vajjikarayni karontti? Suta meta, bhante vajj samagg sannipatanti, samagg vuhahanti, samagg vajjikarayni karontti. Yvakvaca, nanda, vajj samagg sannipatissanti, samagg vuhahissanti, samagg vajjikarayni karissanti, vuddhiyeva, nanda, vajjna pikakh, no parihni. Kinti te, nanda, suta, vajj apaatta na paapenti, paatta na samucchindanti, yathpaatte pore vajjidhamme samdya vattantti? Suta meta, bhante vajj apaatta

www.tipitaka.org

Vipassana Research Institute

Page 32 sur 144

na paapenti, paatta na samucchindanti, yathpaatte pore vajjidhamme samdya vattantti. Yvakvaca, nanda, vajj apaatta na paapessanti, paatta na samucchindissanti, yathpaatte pore vajjidhamme samdya vattissanti, vuddhiyeva, nanda, vajjna pikakh, no parihni. Kinti te, nanda, suta, vajj ye te vajjna vajjimahallak, te sakkaronti garu karonti [garukaronti (s. sy. p.)] mnenti pjenti, tesaca sotabba maantti? Suta meta, bhante vajj ye te vajjna vajjimahallak, te sakkaronti garu karonti mnenti pjenti, tesaca sotabba maantti. Yvakvaca, nanda, vajj ye te vajjna vajjimahallak, te sakkarissanti garu karissanti mnessanti pjessanti, tesaca sotabba maissanti, vuddhiyeva, nanda, vajjna pikakh, no parihni. Kinti te, nanda, suta, vajj y t kulitthiyo kulakumriyo, t na okkassa pasayha vsentti? Suta meta, bhante vajj y t kulitthiyo kulakumriyo t na okkassa pasayha vsentti. Yvakvaca, nanda, vajj y t kulitthiyo kulakumriyo, t na okkassa pasayha vsessanti, vuddhiyeva, nanda, vajjna pikakh, no parihni. Kinti te, nanda, suta, vajj yni tni Vajjna vajjicetiyni abbhantarni ceva bhirni ca, tni sakkaronti garu karonti mnenti pjenti, tesaca dinnapubba katapubba dhammika bali no parihpentti? Suta meta, bhante vajj yni tni vajjna vajjicetiyni abbhantarni ceva bhirni ca, tni sakkaronti garu karonti mnenti pjenti tesaca dinnapubba katapubba dhammika bali no parihpentti. Yvakvaca, nanda, vajj yni tni vajjna vajjicetiyni abbhantarni ceva bhirni ca, tni sakkarissanti garu karissanti mnessanti pjessanti, tesaca dinnapubba katapubba dhammika bali no parihpessanti, vuddhiyeva, nanda, vajjna pikakh, no parihni. Kinti te, nanda, suta, vajjna arahantesu dhammik rakkhvaraagutti susavihit, kinti angat ca arahanto vijita gaccheyyu, gat ca arahanto vijite phsu vihareyyunti? Suta meta, bhante vajjna arahantesu dhammik rakkhvaraagutti susavihit kinti angat ca arahanto vijita gaccheyyu, gat ca arahanto vijite phsu vihareyyunti. Yvakvaca, nanda, vajjna arahantesu dhammik rakkhvaraagutti susavihit bhavissati, kinti angat ca arahanto vijita gaccheyyu, gat ca arahanto vijite phsu vihareyyunti. Vuddhiyeva, nanda, vajjna pikakh, no parihnti. 135. Atha kho bhagav vassakra brhmaa magadhamahmatta mantesi ekamidha, brhmaa, samaya vesliya viharmi srandade [snandare (ka.)] cetiye. Tatrha vajjna ime satta aparihniye dhamme desesi. Yvakvaca, brhmaa, ime satta aparihniy dhamm vajjsu hassanti, imesu ca sattasu aparihniyesu dhammesu vajj sandississanti, vuddhiyeva, brhmaa, vajjna pikakh, no parihnti. Eva vutte, vassakro brhmao magadhamahmatto bhagavanta etadavoca ekamekenapi, bho gotama, aparihniyena dhammena samanngatna vajjna vuddhiyeva pikakh, no parihni. Ko pana vdo sattahi aparihniyehi dhammehi. Akarayva [akaray ca (sy. ka.)], bho gotama, vajj [vajjna (ka.)] ra mgadhena ajtasattun vedehiputtena yadida yuddhassa, aatra upalpanya aatra mithubhed. Handa ca dni maya, bho gotama, gacchma, bahukicc maya bahukarayti. Yassadni tva, brhmaa, kla maasti. Atha kho vassakro brhmao magadhamahmatto bhagavato bhsita abhinanditv anumoditv uhysan pakkmi. Bhikkhuaparihniyadhamm

www.tipitaka.org

Vipassana Research Institute

Page 33 sur 144

136. Atha kho bhagav acirapakkante vassakre brhmae magadhamahmatte yasmanta nanda mantesi gaccha tva, nanda, yvatik bhikkh rjagaha upanissya viharanti, te sabbe upahnaslya sanniptehti. Eva, bhanteti kho yasm nando bhagavato paissutv yvatik bhikkh rjagaha upanissya viharanti, te sabbe upahnaslya sanniptetv yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta ahsi. Ekamanta hito kho yasm nando bhagavanta etadavoca sannipatito, bhante, bhikkhusagho, yassadni, bhante, bhagav kla maatti. Atha kho bhagav uhysan yena upahnasl tenupasakami; upasakamitv paatte sane nisdi. Nisajja kho bhagav bhikkh mantesi satta vo, bhikkhave, aparihniye dhamme desessmi, ta sutha, sdhuka manasikarotha, bhsissmti. Eva, bhanteti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca Yvakvaca, bhikkhave, bhikkh abhiha sannipt sanniptabahul bhavissanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh samagg sannipatissanti, samagg vuhahissanti, samagg saghakarayni karissanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh apaatta na paapessanti, paatta na samucchindissanti, yathpaattesu sikkhpadesu samdya vattissanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh ye te bhikkh ther ratta cirapabbajit saghapitaro saghapariyak, te sakkarissanti garu karissanti mnessanti pjessanti, tesaca sotabba maissanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh uppannya tahya ponobbhavikya na vasa gacchissanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh raakesu sensanesu spekkh bhavissanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh paccattaeva sati upahapessanti kinti angat ca pesal sabrahmacr gaccheyyu, gat ca pesal sabrahmacr phsu [phsu (s. sy. p.)] vihareyyunti. Vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, ime satta aparihniy dhamm bhikkhsu hassanti, imesu ca sattasu aparihniyesu dhammesu bhikkh sandississanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. 137. Aparepi vo, bhikkhave, satta aparihniye dhamme desessmi, ta sutha, sdhuka manasikarotha, bhsissmti. Eva, bhanteti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca Yvakvaca, bhikkhave, bhikkh na kammrm bhavissanti na kammarat na kammrmatamanuyutt, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh na bhassrm bhavissanti na bhassarat na bhassrmatamanuyutt, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni.

www.tipitaka.org

Vipassana Research Institute

Page 34 sur 144

Yvakvaca, bhikkhave, bhikkh na niddrm bhavissanti na niddrat na niddrmatamanuyutt, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh na sagaikrm bhavissanti na sagaikarat na sagaikrmatamanuyutt, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh na ppicch bhavissanti na ppikna icchna vasa gat, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh na ppamitt bhavissanti na ppasahy na ppasampavak, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh na oramattakena visesdhigamena antarvosna pajjissanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, ime satta aparihniy dhamm bhikkhsu hassanti, imesu ca sattasu aparihniyesu dhammesu bhikkh sandississanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. 138. Aparepi vo, bhikkhave, satta aparihniye dhamme desessmipe yvakvaca, bhikkhave, bhikkh saddh bhavissantipe hiriman bhavissanti ottapp bhavissanti bahussut bhavissanti raddhavriy bhavissanti upahitassat bhavissanti paavanto bhavissanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, ime satta aparihniy dhamm bhikkhsu hassanti, imesu ca sattasu aparihniyesu dhammesu bhikkh sandississanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. 139. Aparepi vo, bhikkhave, satta aparihniye dhamme desessmi, ta sutha, sdhuka manasikarotha, bhsissmti. Eva, bhanteti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca Yvakvaca, bhikkhave, bhikkhu satisambojjhaga bhvessantipe dhammavicayasambojjhaga bhvessanti vriyasambojjhaga bhvessanti ptisambojjhaga bhvessanti passaddhisambojjhaga bhvessanti samdhisambojjhaga bhvessanti upekkhsambojjhaga bhvessanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, ime satta aparihniy dhamm bhikkhsu hassanti, imesu ca sattasu aparihniyesu dhammesu bhikkh sandississanti, vuddhiyeva, bhikkhave, bhikkhna pikakh no parihni. 140. Aparepi vo, bhikkhave, satta aparihniye dhamme desessmi, ta sutha, sdhuka manasikarotha, bhsissmti. Eva, bhanteti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca Yvakvaca, bhikkhave, bhikkh aniccasaa bhvessantipe anattasaa bhvessanti asubhasaa bhvessanti dnavasaa bhvessanti pahnasaa bhvessanti virgasaa bhvessanti nirodhasaa bhvessanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, ime satta aparihniy dhamm bhikkhsu hassanti, imesu ca sattasu aparihniyesu dhammesu bhikkh sandississanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni.

www.tipitaka.org

Vipassana Research Institute

Page 35 sur 144

141. Cha, vo bhikkhave, aparihniye dhamme desessmi, ta sutha, sdhuka manasikarotha, bhsissmti. Eva, bhanteti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca Yvakvaca, bhikkhave, bhikkh metta kyakamma paccupahpessanti sabrahmacrsu vi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh metta vackamma paccupahpessanti pe metta manokamma paccupahpessanti sabrahmacrsu vi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh, ye te lbh dhammik dhammaladdh antamaso pattapariypannamattampi tathrpehi lbhehi appaivibhattabhog bhavissanti slavantehi sabrahmacrhi sdhraabhog, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh yni kni slni akhani acchiddni asabalni akammsni bhujissni vipasatthni [viuppasatthni (s.)] aparmahni samdhisavattanikni tathrpesu slesu slasmaagat viharissanti sabrahmacrhi vi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, bhikkh yya dihi ariy niyynik, niyyti takkarassa samm dukkhakkhayya, tathrpya dihiy dihismaagat viharissanti sabrahmacrhi vi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihni. Yvakvaca, bhikkhave, ime cha aparihniy dhamm bhikkhsu hassanti, imesu ca chasu aparihniyesu dhammesu bhikkh sandississanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihnti. 142. Tatra suda bhagav rjagahe viharanto gijjhake pabbate etadeva bahula bhikkhna dhammi katha karoti iti sla, iti samdhi, iti pa. Slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati, seyyathida kmsav, bhavsav, avijjsavti. 143. Atha kho bhagav rjagahe yathbhiranta viharitv yasmanta nanda mantesi ymnanda, yena ambalahik tenupasakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena ambalahik tadavasari. Tatra suda bhagav ambalahikya viharati rjgrake. Tatrpi suda bhagav ambalahikya viharanto rjgrake etadeva bahula bhikkhna dhammi katha karoti iti sla iti samdhi iti pa. Slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati, seyyathida kmsav, bhavsav, avijjsavti. 144. Atha kho bhagav ambalahikya yathbhiranta viharitv yasmanta nanda mantesi ymnanda, yena nand tenupasakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena nand tadavasari, tatra suda bhagav nandya viharati pvrikambavane. Sriputtashando 145. Atha kho yasm sriputto yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm sriputto bhagavanta etadavoca eva pasanno aha, bhante, bhagavati; na chu na ca bhavissati na cetarahi vijjati ao samao v

www.tipitaka.org

Vipassana Research Institute

Page 36 sur 144

brhmao v bhagavat bhiyyobhiataro yadida sambodhiyanti. Ur kho te aya, sriputta, sabh vc [sabhivc (sy.)] bhsit, ekaso gahito, shando nadito evapasanno aha, bhante, bhagavati; na chu na ca bhavissati na cetarahi vijjati ao samao v brhmao v bhagavat bhiyyobhiataro yadida sambodhiyanti. Ki te [ki nu (sy. p. ka.)], sriputta, ye te ahesu attamaddhna arahanto sammsambuddh, sabbe te bhagavanto cetas ceto paricca vidit evasl te bhagavanto ahesu itipi, evadhamm evapa evavihr evavimutt te bhagavanto ahesu itipti? No heta, bhante. Ki pana te [ki pana (sy. p. ka.)], sriputta, ye te bhavissanti angatamaddhna arahanto sammsambuddh, sabbe te bhagavanto cetas ceto paricca vidit evasl te bhagavanto bhavissanti itipi, evadhamm evapa evavihr evavimutt te bhagavanto bhavissanti itipti? No heta, bhante. Ki pana te, sriputta, aha etarahi araha sammsambuddho cetas ceto paricca vidito evaslo bhagav itipi, evadhammo evapao evavihr evavimutto bhagav itipti? No heta, bhante. Ettha ca hi te, sriputta, attngatapaccuppannesu arahantesu sammsambuddhesu cetopariyaa [cetopariyaa (sy.), cetas cetopariyyaa (ka.)] natthi. Atha kicarahi te aya, sriputta, ur sabh vc bhsit, ekaso gahito, shando nadito evapasanno aha, bhante, bhagavati; na chu na ca bhavissati na cetarahi vijjati ao samao v brhmao v bhagavat bhiyyobhiataro yadida sambodhiyanti? 146. Na kho me, bhante, attngatapaccuppannesu arahantesu sammsambuddhesu cetopariyaa atthi, api ca me dhammanvayo vidito. Seyyathpi, bhante, rao paccantima nagara dahuddhpa dahapkratoraa ekadvra, tatrassa dovriko paito viyatto medhv atna nivret tna paveset. So tassa nagarassa samant anupariyyapatha [anucariyyapatha (sy.)] anukkamamno na passeyya pkrasandhi v pkravivara v, antamaso biranikkhamanamattampi. Tassa evamassa [na passeyya tassa evamassa (sy.)] ye kho keci orik p ima nagara pavisanti v nikkhamanti v, sabbe te iminva dvrena pavisanti v nikkhamanti vti. Evameva kho me, bhante, dhammanvayo vidito ye te, bhante, ahesu attamaddhna arahanto sammsambuddh, sabbe te bhagavanto paca nvarae pahya cetaso upakkilese paya dubbalkarae catsu satipahnesu supatihitacitt sattabojjhage yathbhta bhvetv anuttara sammsambodhi abhisambujjhisu. Yepi te, bhante, bhavissanti angatamaddhna arahanto sammsambuddh, sabbe te bhagavanto paca nvarae pahya cetaso upakkilese paya dubbalkarae catsu satipahnesu supatihitacitt satta bojjhage yathbhta bhvetv anuttara sammsambodhi abhisambujjhissanti. Bhagavpi, bhante, etarahi araha sammsambuddho paca nvarae pahya cetaso upakkilese paya dubbalkarae catsu satipahnesu supatihitacitto satta bojjhage yathbhta bhvetv anuttara sammsambodhi abhisambuddhoti. 147. Tatrapi suda bhagav nandya viharanto pvrikambavane etadeva bahula bhikkhna dhammi katha karoti iti sla, iti samdhi, iti pa. Slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati, seyyathida kmsav, bhavsav, avijjsavti. Dussladnav 148. Atha kho bhagav nandya yathbhiranta viharitv yasmanta nanda mantesi ymnanda, yena paligmo tenupasakamissmti. Eva, bhanteti kho yasm nando

www.tipitaka.org

Vipassana Research Institute

Page 37 sur 144

bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena paligmo tadavasari. Assosu kho paligmik upsak bhagav kira paligma anuppattoti. Atha kho paligmik upsak yena bhagav tenupasakamisu; upasakamitv bhagavanta abhivdetv ekamanta nisdisu. Ekamanta nisinn kho paligmik upsak bhagavanta etadavocu adhivsetu no, bhante, bhagav vasathgranti. Adhivsesi bhagav tuhbhvena. Atha kho paligmik upsak bhagavato adhivsana viditv uhysan bhagavanta abhivdetv padakkhia katv yena vasathgra tenupasakamisu; upasakamitv sabbasanthari [sabbasantharita satthata (sy.), sabbasanthari santhata (ka.)] vasathgra santharitv sanni paapetv udakamaika patihpetv telapadpa ropetv yena bhagav tenupasakamisu, upasakamitv bhagavanta abhivdetv ekamanta ahasu. Ekamanta hit kho paligmik upsak bhagavanta etadavocu sabbasantharisanthata [sabbasanthari santhata (s. sy. p. ka.)], bhante, vasathgra, sanni paattni, udakamaiko patihpito, telapadpo ropito; yassadni, bhante, bhagav kla maatti. Atha kho bhagav syanhasamaya [ida pada vinayamahvagga na dissati]. Nivsetv pattacvaramdya saddhi bhikkhusaghena yena vasathgra tenupasakami; upasakamitv pde pakkhletv vasathgra pavisitv majjhima thambha nissya puratthbhimukho [puratthimbhimukho (ka.)] nisdi. Bhikkhusaghopi kho pde pakkhletv vasathgra pavisitv pacchima bhitti nissya puratthbhimukho nisdi bhagavantameva purakkhatv. Paligmikpi kho upsak pde pakkhletv vasathgra pavisitv puratthima bhitti nissya pacchimbhimukh nisdisu bhagavantameva purakkhatv. 149. Atha kho bhagav paligmike upsake mantesi pacime, gahapatayo, dnav dusslassa slavipattiy. Katame paca? Idha, gahapatayo, dusslo slavipanno pamddhikaraa mahati bhogajni nigacchati. Aya pahamo dnavo dusslassa slavipattiy. Puna capara, gahapatayo, dusslassa slavipannassa ppako kittisaddo abbhuggacchati. Aya dutiyo dnavo dusslassa slavipattiy. Puna capara, gahapatayo, dusslo slavipanno yaadeva parisa upasakamati yadi khattiyaparisa yadi brhmaaparisa yadi gahapatiparisa yadi samaaparisa avisrado upasakamati makubhto. Aya tatiyo dnavo dusslassa slavipattiy. Puna capara, gahapatayo, dusslo slavipanno sammho klakaroti. Aya catuttho dnavo dusslassa slavipattiy. Puna capara, gahapatayo, dusslo slavipanno kyassa bhed para mara apya duggati vinipta niraya upapajjati. Aya pacamo dnavo dusslassa slavipattiy. Ime kho, gahapatayo, paca dnav dusslassa slavipattiy. Slavanttanisas 150. Pacime, gahapatayo, nisas slavato slasampadya. Katame paca? Idha, gahapatayo, slav slasampanno appamddhikaraa mahanta bhogakkhandha adhigacchati. Aya pahamo nisaso slavato slasampadya. Puna capara, gahapatayo, slavato slasampannassa kalyo kittisaddo abbhuggacchati. Aya dutiyo nisaso slavato slasampadya. Puna capara, gahapatayo, slav slasampanno yaadeva parisa upasakamati yadi khattiyaparisa yadi brhmaaparisa yadi gahapatiparisa yadi samaaparisa visrado upasakamati amakubhto. Aya tatiyo nisaso slavato slasampadya.

www.tipitaka.org

Vipassana Research Institute

Page 38 sur 144

Puna capara, gahapatayo, slav slasampanno asammho klakaroti. Aya catuttho nisaso slavato slasampadya. Puna capara, gahapatayo, slav slasampanno kyassa bhed para mara sugati sagga loka upapajjati. Aya pacamo nisaso slavato slasampadya. Ime kho, gahapatayo, paca nisas slavato slasampadyti. 151. Atha kho bhagav paligmike upsake bahudeva ratti dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv uyyojesi abhikkant kho, gahapatayo, ratti, yassadni tumhe kla maathti. Eva, bhanteti kho paligmik upsak bhagavato paissutv uhysan bhagavanta abhivdetv padakkhia katv pakkamisu. Atha kho bhagav acirapakkantesu paligmikesu upsakesu sugra pvisi. Paliputtanagarampana 152. Tena kho pana samayena sunidhavassakr [sundhavassakr (sy. ka.)] magadhamahmatt paligme nagara mpenti vajjna paibhya. Tena samayena sambahul devatyo sahasseva [sahassasseva (s. p. ka.), sahassaseva (kya phantara), sahassasahasseva (udnahakath)] paligme vatthni pariggahanti. Yasmi padese mahesakkh devat vatthni pariggahanti, mahesakkhna tattha raa rjamahmattna cittni namanti nivesanni mpetu. Yasmi padese majjhim devat vatthni pariggahanti, majjhimna tattha raa rjamahmattna cittni namanti nivesanni mpetu. Yasmi padese nc devat vatthni pariggahanti, ncna tattha raa rjamahmattna cittni namanti nivesanni mpetu. Addas kho bhagav dibbena cakkhun visuddhena atikkantamnusakena t devatyo sahasseva paligme vatthni pariggahantiyo. Atha kho bhagav rattiy paccsasamaya paccuhya yasmanta nanda mantesi ke nu kho [ko nu kho (s. sy. p. ka.)], nanda, paligme nagara mpentti [mpetti (s. sy. p. ka.)]? Sunidhavassakr, bhante, magadhamahmatt paligme nagara mpenti vajjna paibhyti. Seyyathpi, nanda, devehi tvatisehi saddhi mantetv, evameva kho, nanda, sunidhavassakr magadhamahmatt paligme nagara mpenti vajjna paibhya. Idhha, nanda, addasa dibbena cakkhun visuddhena atikkantamnusakena sambahul devatyo sahasseva paligme vatthni pariggahantiyo. Yasmi, nanda, padese mahesakkh devat vatthni pariggahanti, mahesakkhna tattha raa rjamahmattna cittni namanti nivesanni mpetu. Yasmi padese majjhim devat vatthni pariggahanti, majjhimna tattha raa rjamahmattna cittni namanti nivesanni mpetu. Yasmi padese nc devat vatthni pariggahanti, ncna tattha raa rjamahmattna cittni namanti nivesanni mpetu. Yvat, nanda, ariya yatana yvat vaippatho ida agganagara bhavissati paliputta puabhedana. Paliputtassa kho, nanda, tayo antary bhavissanti aggito v udakato v mithubhed vti. 153. Atha kho sunidhavassakr magadhamahmatt yena bhagav tenupasakamisu; upasakamitv bhagavat saddhi sammodisu, sammodanya katha sraya vtisretv ekamanta ahasu, ekamanta hit kho sunidhavassakr magadhamahmatt bhagavanta etadavocu adhivsetu no bhava gotamo ajjatanya bhatta saddhi bhikkhusaghenti. Adhivsesi bhagav tuhbhvena. Atha kho sunidhavassakr magadhamahmatt bhagavato adhivsana viditv yena sako vasatho tenupasakamisu; upasakamitv sake vasathe pata khdanya bhojanya paiydpetv bhagavato kla rocpesu klo, bho gotama, nihita bhattanti. Atha kho bhagav pubbahasamaya nivsetv pattacvaramdya saddhi bhikkhusaghena yena sunidhavassakrna magadhamahmattna vasatho tenupasakami; upasakamitv paatte sane nisdi. Atha kho sunidhavassakr magadhamahmatt buddhappamukha bhikkhusagha patena khdanyena bhojanyena sahatth santappesu sampavresu. Atha kho sunidhavassakr

www.tipitaka.org

Vipassana Research Institute

Page 39 sur 144

magadhamahmatt bhagavanta bhuttvi ontapattapi aatara nca sana gahetv ekamanta nisdisu. Ekamanta nisinne kho sunidhavassakre magadhamahmatte bhagav imhi gthhi anumodi Yasmi padese kappeti, vsa paitajtiyo; Slavantettha bhojetv, saate brahmacrayo [brahmacrino (sy.)]. Y tattha devat su, tsa dakkhiamdise; T pjit pjayanti [pjit pjayanti na (ka.)], mnit mnayanti na. Tato na anukampanti, mt puttava orasa; Devatnukampito poso, sad bhadrni passatti. Atha kho bhagav sunidhavassakre magadhamahmatte imhi gthhi anumoditv uhysan pakkmi. 154. Tena kho pana samayena sunidhavassakr magadhamahmatt bhagavanta pihito pihito anubandh honti yenajja samao gotamo dvrena nikkhamissati, ta gotamadvra nma bhavissati. Yena titthena gaga nadi tarissati, ta gotamatittha nma bhavissatti. Atha kho bhagav yena dvrena nikkhami, ta gotamadvra nma ahosi. Atha kho bhagav yena gag nad tenupasakami. Tena kho pana samayena gag nad pr hoti samatittik kkapeyy. Appekacce manuss nva pariyesanti, appekacce uumpa pariyesanti, appekacce kulla bandhanti apr [pr (s. sy. ka.), or (vi. mahvagga)], pra gantukm. Atha kho bhagav seyyathpi nma balav puriso samijita v bha pasreyya, pasrita v bha samijeyya, evameva gagya nadiy orimatre antarahito primatre paccuhsi saddhi bhikkhusaghena. Addas kho bhagav te manusse appekacce nva pariyesante appekacce uumpa pariyesante appekacce kulla bandhante apr pra gantukme. Atha kho bhagav etamattha viditv tya velya ima udna udnesi Ye taranti aava sara, setu katvna visajja pallalni; Kullahi jano bandhati [kulla jano ca bandhati (sy.), kulla hi jano pabandhati (s. p. ka.)], ti [niti, na ti (ka.)] medhvino janti. Pahamabhavro. Ariyasaccakath 155. Atha kho bhagav yasmanta nanda mantesi ymnanda, yena koigmo tenupasakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena koigmo tadavasari. Tatra suda bhagav koigme viharati. Tatra kho bhagav bhikkh mantesi Catunna, bhikkhave, ariyasaccna ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Katamesa catunna? Dukkhassa, bhikkhave, ariyasaccassa ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Dukkhasamudayassa, bhikkhave, ariyasaccassa ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Dukkhanirodhassa, bhikkhave, ariyasaccassa ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Dukkhanirodhagminiy paipadya, bhikkhave, ariyasaccassa ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Tayida, bhikkhave, dukkha ariyasacca anubuddha paividdha, dukkhasamudaya [dukkhasamudayo (sy.)] ariyasacca anubuddha paividdha, dukkhanirodha [dukkhanirodho

www.tipitaka.org

Vipassana Research Institute

Page 40 sur 144

(sy.)] ariyasacca anubuddha paividdha, dukkhanirodhagmin paipad ariyasacca anubuddha paividdha, ucchinn bhavatah, kh bhavanetti, natthidni punabbhavoti. Idamavoca bhagav. Ida vatvna sugato athpara etadavoca satth Catunna ariyasaccna, yathbhta adassan; Sasita dghamaddhna, tsu tsveva jtisu. Tni etni dihni, bhavanetti samhat; Ucchinna mla dukkhassa, natthi dni punabbhavoti. Tatrapi suda bhagav koigme viharanto etadeva bahula bhikkhna dhammi katha karoti iti sla, iti samdhi, iti pa. Slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati, seyyathida kmsav, bhavsav, avijjsavti. Anvattidhammasambodhiparya 156. Atha kho bhagav koigme yathbhiranta viharitv yasmanta nanda mantesi ymnanda, yena ntik [ndik (sy. p.)] tenupakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena ntik tadavasari. Tatrapi suda bhagav ntike viharati gijakvasathe. Atha kho yasm nando yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca sho nma, bhante, bhikkhu ntike klakato, tassa k gati, ko abhisamparyo? Nand nma, bhante, bhikkhun ntike klakat, tass k gati, ko abhisamparyo? Sudatto nma, bhante, upsako ntike klakato, tassa k gati, ko abhisamparyo? Sujt nma, bhante, upsik ntike klakat, tass k gati, ko abhisamparyo? Kukkuo [kakudho (sy.)] nma, bhante, upsako ntike klakato, tassa k gati, ko abhisamparyo? Kimbo [kligo (p.), kraimbo (sy.)] nma, bhante, upsakope nikao nma, bhante, upsako kaissaho [kaissabho (s. p.)] nma, bhante, upsako tuho nma, bhante, upsako santuho nma, bhante, upsako bhaddo [bhao (sy.)] nma, bhante, upsako subhaddo [subhao (sy.)] nma, bhante, upsako ntike klakato, tassa k gati, ko abhisamparyoti? 157. Sho, nanda, bhikkhu savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja vihsi. Nand, nanda, bhikkhun pacanna orambhgiyna sayojanna parikkhay opaptik tattha parinibbyin anvattidhamm tasm lok. Sudatto, nanda, upsako tia sayojanna parikkhay rgadosamohna tanutt sakadgm sakideva ima loka gantv dukkhassanta karissati. Sujt, nanda, upsik tia sayojanna parikkhay sotpann aviniptadhamm niyat sambodhiparya [paryan (s. sy. p. ka.)]. Kukkuo, nanda, upsako pacanna orambhgiyna sayojanna parikkhay opaptiko tattha parinibby anvattidhammo tasm lok. Kimbo, nanda, upsakope nikao, nanda, upsako kaissaho, nanda, upsako tuho, nanda, upsako santuho, nanda, upsako bhaddo, nanda, upsako subhaddo, nanda, upsako pacanna orambhgiyna sayojanna parikkhay opaptiko tattha parinibby anvattidhammo tasm lok. Paropasa, nanda, ntike upsak klakat, pacanna orambhgiyna sayojanna parikkhay opaptik tattha parinibbyino anvattidhamm tasm lok. Sdhik navuti [chdhik navuti (sy.)], nanda, ntike upsak klakat tia sayojanna parikkhay rgadosamohna tanutt sakadgmino sakideva ima loka gantv dukkhassanta karissanti. Stirekni [dastirekni (sy.)], nanda, pacasatni ntike upsak klakat, tia sayojanna parikkhay sotpann aviniptadhamm niyat sambodhiparya. Dhammdsadhammapariyy

www.tipitaka.org

Vipassana Research Institute

Page 41 sur 144

158. Anacchariya kho paneta, nanda, ya manussabhto klakareyya. Tasmiyeva [tasmi tasmi ce (s. p.), tasmi tasmi kho (sy.)] klakate tathgata upasakamitv etamattha pucchissatha, vihes hes, nanda, tathgatassa. Tasmtihnanda, dhammdsa nma dhammapariyya desessmi, yena samanngato ariyasvako kakhamno attanva attna bykareyya khanirayomhi khatiracchnayoni khapettivisayo khpyaduggativinipto, sotpannohamasmi aviniptadhammo niyato sambodhiparyaoti. 159. Katamo ca so, nanda, dhammdso dhammapariyyo, yena samanngato ariyasvako kakhamno attanva attna bykareyya khanirayomhi khatiracchnayoni khapettivisayo khpyaduggativinipto, sotpannohamasmi aviniptadhammo niyato sambodhiparyaoti? Idhnanda, ariyasvako buddhe aveccappasdena samanngato hoti itipi so bhagav araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrathi satth devamanussna buddho bhagavti. Dhamme aveccappasdena samanngato hoti svkkhto bhagavat dhammo sandihiko akliko ehipassiko opaneyyiko paccatta veditabbo vihti. Saghe aveccappasdena samanngato hoti suppaipanno bhagavato svakasagho, ujuppaipanno bhagavato svakasagho, yappaipanno bhagavato svakasagho, smcippaipanno bhagavato svakasagho yadida cattri purisayugni aha purisapuggal, esa bhagavato svakasagho huneyyo phuneyyo dakkhieyyo ajalikarayo anuttara puakkhetta lokassti. Ariyakantehi slehi samanngato hoti akhaehi acchiddehi asabalehi akammsehi bhujissehi vipasatthehi aparmahehi samdhisavattanikehi. Aya kho so, nanda, dhammdso dhammapariyyo, yena samanngato ariyasvako kakhamno attanva attna bykareyya khanirayomhi khatiracchnayoni khapettivisayo khpyaduggativinipto, sotpannohamasmi aviniptadhammo niyato sambodhiparyaoti. Tatrapi suda bhagav ntike viharanto gijakvasathe etadeva bahula bhikkhna dhammi katha karoti Iti sla iti samdhi iti pa. Slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati, seyyathida kmsav, bhavsav, avijjsavti. 160. Atha kho bhagav ntike yathbhiranta viharitv yasmanta nanda mantesi ymnanda, yena vesl tenupasakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena vesl tadavasari. Tatra suda bhagav vesliya viharati ambaplivane. Tatra kho bhagav bhikkh mantesi Sato, bhikkhave, bhikkhu vihareyya sampajno, aya vo amhka anussan. Kathaca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kye kynupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Vedansu vedannupasspe citte cittnupasspe dhammesu dhammnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Eva kho, bhikkhave, bhikkhu sato hoti. Kathaca, bhikkhave, bhikkhu sampajno hoti? Idha, bhikkhave, bhikkhu abhikkante paikkante sampajnakr hoti, lokite vilokite sampajnakr hoti, samijite pasrite sampajnakr hoti, saghipattacvaradhrae sampajnakr hoti, asite pte khyite syite sampajnakr hoti,

www.tipitaka.org

Vipassana Research Institute

Page 42 sur 144

uccrapassvakamme sampajnakr hoti, gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Eva kho, bhikkhave, bhikkhu sampajno hoti. Sato, bhikkhave, bhikkhu vihareyya sampajno, aya vo amhka anussanti. Ambaplgaik 161. Assosi kho ambapl gaik bhagav kira vesli anuppatto vesliya viharati mayha ambavaneti. Atha kho ambapl gaik bhaddni bhaddni ynni yojpetv bhadda bhadda yna abhiruhitv bhaddehi bhaddehi ynehi vesliy niyysi. Yena sako rmo tena pysi. Yvatik ynassa bhmi, ynena gantv, yn paccorohitv pattikva yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinna kho ambapli gaika bhagav dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi. Atha kho ambapl gaik bhagavat dhammiy kathya sandassit samdapit samuttejit sampahasit bhagavanta etadavoca adhivsetu me, bhante, bhagav svtanya bhatta saddhi bhikkhusaghenti. Adhivsesi bhagav tuhbhvena. Atha kho ambapl gaik bhagavato adhivsana viditv uhysan bhagavanta abhivdetv padakkhia katv pakkmi. Assosu kho veslik licchav bhagav kira vesli anuppatto vesliya viharati ambaplivaneti. Atha kho te licchav bhaddni bhaddni ynni yojpetv bhadda bhadda yna abhiruhitv bhaddehi bhaddehi ynehi vesliy niyyisu. Tatra ekacce licchav nl honti nlava nlavatth nllakr, ekacce licchav pt honti ptava ptavatth ptlakr, ekacce licchav lohit honti lohitava lohitavatth lohitlakr, ekacce licchav odt honti odtava odtavatth odtlakr. Atha kho ambapl gaik daharna daharna licchavna akkhena akkha cakkena cakka yugena yuga paivaesi [parivattesi (vi. mahvagga)]. Atha kho te licchav ambapli gaika etadavocu ki, je ambapli, daharna daharna licchavna akkhena akkha cakkena cakka yugena yuga paivaesti? Tath hi pana me, ayyaputt, bhagav nimantito svtanya bhatta saddhi bhikkhusaghenti. Dehi, je ambapli, eta [eka (ka.)] bhatta satasahassenti. Sacepi me, ayyaputt, vesli shra dassatha [dajjeyytha (vi. mahvagga)], evamaha ta [evampi mahanta (sy.), eva mahanta (s. p.)] bhatta na dassmti [neva dajjha ta bhattanti (vi. mahvagga)]. Atha kho te licchav aguli phoesu jitamha [jitamh (bahsu)] vata bho ambakya, jitamha vata bho ambakyti [jitamh vata bho ambaplikya vacitamh vata bho ambaplikyti (sy.)]. Atha kho te licchav yena ambaplivana tena pyisu. Addas kho bhagav te licchav dratova gacchante. Disvna bhikkh mantesi yesa [yehi (vi. mahvagga)], bhikkhave, bhikkhna dev tvatis adihapubb, oloketha, bhikkhave, licchaviparisa; apaloketha, bhikkhave, licchaviparisa; upasaharatha, bhikkhave, licchaviparisa tvatisasadisanti. Atha kho te licchav yvatik ynassa bhmi, ynena gantv, yn paccorohitv pattikva yena bhagav tenupasakamisu; upasakamitv bhagavanta abhivdetv ekamanta nisdisu. Ekamanta nisinne kho te licchav bhagav dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi. Atha kho te licchav bhagavat dhammiy kathya sandassit samdapit samuttejit sampahasit bhagavanta etadavocu adhivsetu no, bhante, bhagav svtanya bhatta saddhi bhikkhusaghenti. Atha kho bhagav te licchav etadavoca adhivuttha [adhivsita (sy.)] kho me, licchav, svtanya ambapliy gaikya bhattanti. Atha kho te licchav aguli phoesu jitamha vata bho ambakya, jitamha vata bho ambakyti. Atha kho te licchav bhagavato bhsita abhinanditv anumoditv uhysan bhagavanta abhivdetv padakkhia katv pakkamisu. 162. Atha kho ambapl gaik tass rattiy accayena sake rme pata khdanya bhojanya paiydpetv bhagavato kla rocpesi klo, bhante, nihita bhattanti. Atha kho bhagav pubbahasamaya nivsetv pattacvaramdya saddhi bhikkhusaghena yena ambapliy gaikya nivesana tenupasakami; upasakamitv paatte sane nisdi. Atha kho ambapl gaik

www.tipitaka.org

Vipassana Research Institute

Page 43 sur 144

buddhappamukha bhikkhusagha patena khdanyena bhojanyena sahatth santappesi sampavresi. Atha kho ambapl gaik bhagavanta bhuttvi ontapattapi aatara nca sana gahetv ekamanta nisdi. Ekamanta nisinn kho ambapl gaik bhagavanta etadavoca imha, bhante, rma buddhappamukhassa bhikkhusaghassa dammti. Paiggahesi bhagav rma. Atha kho bhagav ambapli gaika dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv uhysan pakkmi. Tatrapi suda bhagav vesliya viharanto ambaplivane etadeva bahula bhikkhna dhammi katha karoti iti sla, iti samdhi, iti pa. Slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati, seyyathida kmsav, bhavsav, avijjsavti. Veuvagmavasspagamana 163. Atha kho bhagav ambaplivane yathbhiranta viharitv yasmanta nanda mantesi ymnanda, yena veuvagmako [beuvagmako (s. p.)] tenupasakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena veuvagmako tadavasari. Tatra suda bhagav veuvagmake viharati. Tatra kho bhagav bhikkh mantesi etha tumhe, bhikkhave, samant vesli yathmitta yathsandiha yathsambhatta vassa upetha [upagacchatha (sy.)]. Aha pana idheva veuvagmake vassa upagacchmti. Eva, bhanteti kho te bhikkh bhagavato paissutv samant vesli yathmitta yathsandiha yathsambhatta vassa upagacchisu. Bhagav pana tattheva veuvagmake vassa upagacchi. 164. Atha kho bhagavato vasspagatassa kharo bdho uppajji, bh vedan vattanti mraantik. T suda bhagav sato sampajno adhivsesi avihaamno. Atha kho bhagavato etadahosi na kho meta patirpa, yvha anmantetv upahke anapaloketv bhikkhusagha parinibbyeyya. Yannha ima bdha vriyena paipametv jvitasakhra adhihya vihareyyanti. Atha kho bhagav ta bdha vriyena paipametv jvitasakhra adhihya vihsi. Atha kho bhagavato so bdho paipassambhi. Atha kho bhagav giln vuhito [gilnavuhito (saddanti)] aciravuhito gela vihr nikkhamma vihrapacchyya paatte sane nisdi. Atha kho yasm nando yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca diho me, bhante, bhagavato phsu; diha me, bhante, bhagavato khamanya, api ca me, bhante, madhurakajto viya kyo. Dispi me na pakkhyanti; dhammpi ma na paibhanti bhagavato gelaena, api ca me, bhante, ahosi kcideva asssamatt na tva bhagav parinibbyissati, na yva bhagav bhikkhusagha rabbha kicideva udharatti. 165. Ki pannanda, bhikkhusagho mayi paccssati [paccsisati (s. sy.)]? Desito, nanda, may dhammo anantara abhira karitv. Natthnanda, tathgatassa dhammesu cariyamuhi. Yassa nna, nanda, evamassa aha bhikkhusagha pariharissmti v mamuddesiko bhikkhusaghoti v, so nna, nanda, bhikkhusagha rabbha kicideva udhareyya. Tathgatassa kho, nanda, na eva hoti aha bhikkhusagha pariharissmti v mamuddesiko bhikkhusaghoti v. Saki [ki (s. p.)], nanda, tathgato bhikkhusagha rabbha kicideva udharissati. Aha kho pannanda, etarahi jio vuddho mahallako addhagato vayoanuppatto. stiko me vayo vattati. Seyyathpi, nanda, jajjarasakaa vehamissakena [veumissakena (sy.), veghamissakena (p.), vedhamissakena, vekhamissakena (ka.)] ypeti, evameva kho, nanda, vehamissakena mae tathgatassa kyo ypeti. Yasmi, nanda, samaye tathgato sabbanimittna amanasikr ekaccna vedanna nirodh animitta cetosamdhi upasampajja viharati, phsutaro, nanda, tasmi samaye tathgatassa kyo hoti. Tasmtihnanda, attadp viharatha attasara anaasara, dhammadp dhammasara anaasara. Kathacnanda, bhikkhu attadpo viharati attasarao anaasarao, dhammadpo dhammasarao anaasarao? Idhnanda, bhikkhu kye kynupass viharati atp sampajno satim, vineyya loke abhijjhdomanassa. Vedansupe cittepe dhammesu dhammnupass viharati

www.tipitaka.org

Vipassana Research Institute

Page 44 sur 144

tp sampajno satim, vineyya loke abhijjhdomanassa. Eva kho, nanda, bhikkhu attadpo viharati attasarao anaasarao, dhammadpo dhammasarao anaasarao. Ye hi keci, nanda, etarahi v mama v accayena attadp viharissanti attasara anaasara, dhammadp dhammasara anaasara, tamatagge me te, nanda, bhikkh bhavissanti ye keci sikkhkmti. Dutiyabhavro. Nimittobhsakath 166. Atha kho bhagav pubbahasamaya nivsetv pattacvaramdya vesli piya pvisi. Vesliya piya caritv pacchbhatta piaptapaikkanto yasmanta nanda mantesi gahhi, nanda, nisdana, yena cpla cetiya [pvla (cetiya (sy.)] tenupasakamissma div vihryti. Eva, bhanteti kho yasm nando bhagavato paissutv nisdana dya bhagavanta pihito pihito anubandhi. Atha kho bhagav yena cpla cetiya tenupasakami; upasakamitv paatte sane nisdi. yasmpi kho nando bhagavanta abhivdetv ekamanta nisdi. 167. Ekamanta nisinna kho yasmanta nanda bhagav etadavoca ramay, nanda, vesl, ramaya udena cetiya, ramaya gotamaka cetiya, ramaya sattamba [sattambaka (p.)] cetiya, ramaya bahuputta cetiya, ramaya srandada cetiya, ramaya cpla cetiya. Yassa kassaci, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno kappa v tiheyya kappvasesa v. Tathgatassa kho, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno [kakhamno (?)], nanda, tathgato kappa v tiheyya kappvasesa vti. Evampi kho yasm nando bhagavat orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu; na bhagavanta yci tihatu, bhante, bhagav kappa, tihatu sugato kappa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti, yath ta mrena pariyuhitacitto. Dutiyampi kho bhagavpe tatiyampi kho bhagav yasmanta nanda mantesi ramay, nanda, vesl, ramaya udena cetiya, ramaya gotamaka cetiya, ramaya sattamba cetiya, ramaya bahuputta cetiya, ramaya srandada cetiya, ramaya cpla cetiya. Yassa kassaci, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno kappa v tiheyya kappvasesa v. Tathgatassa kho, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno, nanda, tathgato kappa v tiheyya kappvasesa vti. Evampi kho yasm nando bhagavat orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu; na bhagavanta yci tihatu, bhante, bhagav kappa, tihatu sugato kappa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti, yath ta mrena pariyuhitacitto. Atha kho bhagav yasmanta nanda mantesi gaccha tva, nanda, yassadni kla maasti. Eva, bhanteti kho yasm nando bhagavato paissutv uhysan bhagavanta abhivdetv padakkhia katv avidre aatarasmi rukkhamle nisdi. Mraycanakath 168. Atha kho mro ppim acirapakkante yasmante nande yena bhagav tenupasakami; upasakamitv ekamanta ahsi. Ekamanta hito kho mro ppim bhagavanta etadavoca parinibbtudni, bhante, bhagav, parinibbtu sugato, parinibbnaklo dni, bhante, bhagavato. Bhsit kho panes, bhante, bhagavat vc na tvha, ppima, parinibbyissmi, yva me bhikkh na svak bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammappaipann smcippaipann anudhammacrino, saka cariyaka uggahetv cikkhissanti desessanti paapessanti pahapessanti vivarissanti vibhajissanti uttn [uttni (ka.), uttni (s. p.)] karissanti,

www.tipitaka.org

Vipassana Research Institute

Page 45 sur 144

uppanna parappavda sahadhammena suniggahita niggahetv sappihriya dhamma desessantti. Etarahi kho pana, bhante, bhikkh bhagavato svak viyatt vint visrad bahussut dhammadhar dhammnudhammappaipann smcippaipann anudhammacrino, saka cariyaka uggahetv cikkhanti desenti paapenti pahapenti vivaranti vibhajanti uttnkaronti, uppanna parappavda sahadhammena suniggahita niggahetv sappihriya dhamma desenti. Parinibbtudni, bhante, bhagav, parinibbtu sugato, parinibbnaklodni, bhante, bhagavato. Bhsit kho panes, bhante, bhagavat vc na tvha, ppima, parinibbyissmi, yva me bhikkhuniyo na svik bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammappaipann smcippaipann anudhammacriniyo, saka cariyaka uggahetv cikkhissanti desessanti paapessanti pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda sahadhammena suniggahita niggahetv sappihriya dhamma desessantti. Etarahi kho pana, bhante, bhikkhuniyo bhagavato svik viyatt vint visrad bahussut dhammadhar dhammnudhammappaipann smcippaipann anudhammacriniyo, saka cariyaka uggahetv cikkhanti desenti paapenti pahapenti vivaranti vibhajanti uttnkaronti, uppanna parappavda sahadhammena suniggahita niggahetv sappihriya dhamma desenti. Parinibbtudni, bhante, bhagav, parinibbtu sugato, parinibbnaklodni, bhante, bhagavato. Bhsit kho panes, bhante, bhagavat vc na tvha, ppima, parinibbyissmi, yva me upsak na svak bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammappaipann smcippaipann anudhammacrino, saka cariyaka uggahetv cikkhissanti desessanti paapessanti pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda sahadhammena suniggahita niggahetv sappihriya dhamma desessantti. Etarahi kho pana, bhante, upsak bhagavato svak viyatt vint visrad bahussut dhammadhar dhammnudhammappaipann smcippaipann anudhammacrino, saka cariyaka uggahetv cikkhanti desenti paapenti pahapenti vivaranti vibhajanti uttnkaronti, uppanna parappavda sahadhammena suniggahita niggahetv sappihriya dhamma desenti. Parinibbtudni, bhante, bhagav, parinibbtu sugato, parinibbnaklodni, bhante, bhagavato. Bhsit kho panes, bhante, bhagavat vc na tvha, ppima parinibbyissmi, yva me upsik na svik bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammappaipann smcippaipann anudhammacriniyo, saka cariyaka uggahetv cikkhissanti desessanti paapessanti pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda sahadhammena suniggahita niggahetv sappihriya dhamma desessantti. Etarahi kho pana, bhante, upsik bhagavato svik viyatt vint visrad bahussut dhammadhar dhammnudhammappaipann smcippaipann anudhammacriniyo, saka cariyaka uggahetv cikkhanti desenti paapenti pahapenti vivaranti vibhajanti uttnkaronti, uppanna parappavda sahadhammena suniggahita niggahetv sappihriya dhamma desenti. Parinibbtudni, bhante, bhagav, parinibbtu sugato, parinibbnaklodni, bhante, bhagavato. Bhsit kho panes, bhante, bhagavat vc na tvha, ppima, parinibbyissmi, yva me ida brahmacariya na iddha ceva bhavissati phtaca vitthrika bhujaa puthubhta yva devamanussehi suppaksitanti. Etarahi kho pana, bhante, bhagavato brahmacariya iddha ceva phtaca vitthrika bhujaa puthubhta, yva devamanussehi suppaksita. Parinibbtudni, bhante, bhagav, parinibbtu sugato, parinibbnaklodni, bhante, bhagavatoti. Eva vutte bhagav mra ppimanta etadavoca appossukko tva, ppima, hohi, na cira tathgatassa parinibbna bhavissati. Ito tia msna accayena tathgato parinibbyissatti. yusakhraossajjana

www.tipitaka.org

Vipassana Research Institute

Page 46 sur 144

169. Atha kho bhagav cple cetiye sato sampajno yusakhra ossaji. Ossahe ca bhagavat yusakhre mahbhmiclo ahosi bhisanako salomahaso [lomahaso (sy.)], devadundubhiyo [devadudrabhiyo (ka.)] ca phalisu. Atha kho bhagav etamattha viditv tya velya ima udna udnesi Tulamatulaca sambhava, bhavasakhramavassaji muni; Ajjhattarato samhito, abhindi kavacamivattasambhavanti. Mahbhmiclahetu 170. Atha kho yasmato nandassa etadahosi acchariya vata bho, abbhuta vata bho, mah vatya bhmiclo; sumah vatya bhmiclo bhisanako salomahaso; devadundubhiyo ca phalisu. Ko nu kho hetu ko paccayo mahato bhmiclassa ptubhvyti? Atha kho yasm nando yena bhagav tenupasakami, upasakamitv bhagavanta abhivdetv ekamanta nisdi, ekamanta nisinno kho yasm nando bhagavanta etadavoca acchariya, bhante, abbhuta, bhante, mah vatya, bhante, bhmiclo; sumah vatya, bhante, bhmiclo bhisanako salomahaso; devadundubhiyo ca phalisu. Ko nu kho, bhante, hetu ko paccayo mahato bhmiclassa ptubhvyti? 171. Aha kho ime, nanda, het, aha paccay mahato bhmiclassa ptubhvya. Katame aha? Aya, nanda, mahpathav udake patihit, udaka vte patihita, vto ksaho. Hoti kho so, nanda, samayo, ya mahvt vyanti. Mahvt vyant udaka kampenti. Udaka kampita pathavi kampeti. Aya pahamo hetu pahamo paccayo mahato bhmiclassa ptubhvya. Puna capara, nanda, samao v hoti brhmao v iddhim cetovasippatto, devo v mahiddhiko mahnubhvo, tassa paritt pathavsa bhvit hoti, appam posa. So ima pathavi kampeti sakampeti sampakampeti sampavedheti. Aya dutiyo hetu dutiyo paccayo mahato bhmiclassa ptubhvya. Puna capara, nanda, yad bodhisatto tusitaky cavitv sato sampajno mtukucchi okkamati, tadya pathav kampati sakampati sampakampati sampavedhati. Aya tatiyo hetu tatiyo paccayo mahato bhmiclassa ptubhvya. Puna capara, nanda, yad bodhisatto sato sampajno mtukucchism nikkhamati, tadya pathav kampati sakampati sampakampati sampavedhati. Aya catuttho hetu catuttho paccayo mahato bhmiclassa ptubhvya. Puna capara, nanda, yad tathgato anuttara sammsambodhi abhisambujjhati, tadya pathav kampati sakampati sampakampati sampavedhati. Aya pacamo hetu pacamo paccayo mahato bhmiclassa ptubhvya. Puna capara, nanda, yad tathgato anuttara dhammacakka pavatteti, tadya pathav kampati sakampati sampakampati sampavedhati. Aya chaho hetu chaho paccayo mahato bhmiclassa ptubhvya. Puna capara, nanda, yad tathgato sato sampajno yusakhra ossajjati, tadya pathav kampati sakampati sampakampati sampavedhati. Aya sattamo hetu sattamo paccayo mahato bhmiclassa ptubhvya. Puna capara, nanda, yad tathgato anupdisesya nibbnadhtuy parinibbyati, tadya

www.tipitaka.org

Vipassana Research Institute

Page 47 sur 144

pathav kampati sakampati sampakampati sampavedhati. Aya ahamo hetu ahamo paccayo mahato bhmiclassa ptubhvya. Ime kho, nanda, aha het, aha paccay mahato bhmiclassa ptubhvyti. Aha paris 172. Aha kho im, nanda, paris. Katam aha? Khattiyaparis, brhmaaparis, gahapatiparis, samaaparis, ctumahrjikaparis [ctummahrjikaparis (s. sy. ka. p.)], tvatisaparis, mraparis, brahmaparis. Abhijnmi kho panha, nanda, anekasata khattiyaparisa upasakamit. Tatrapi may sannisinnapubba ceva sallapitapubbaca skacch ca sampajjitapubb. Tattha ydisako tesa vao hoti, tdisako mayha vao hoti. Ydisako tesa saro hoti, tdisako mayha saro hoti. Dhammiy kathya sandassemi samdapemi samuttejemi sampahasemi. Bhsamnaca ma na jnanti ko nu kho aya bhsati devo v manusso vti? Dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv antaradhymi. Antarahitaca ma na jnanti ko nu kho aya antarahito devo v manusso vti? Abhijnmi kho panha, nanda, anekasata brhmaaparisape gahapatiparisa samaaparisa ctumahrjikaparisa tvatisaparisa mraparisa brahmaparisa upasakamit. Tatrapi may sannisinnapubba ceva sallapitapubbaca skacch ca sampajjitapubb. Tattha ydisako tesa vao hoti, tdisako mayha vao hoti. Ydisako tesa saro hoti, tdisako mayha saro hoti. Dhammiy kathya sandassemi samdapemi samuttejemi sampahasemi. Bhsamnaca ma na jnanti ko nu kho aya bhsati devo v manusso vti? Dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv antaradhymi. Antarahitaca ma na jnanti ko nu kho aya antarahito devo v manusso vti? Im kho, nanda, aha paris. Aha abhibhyatanni 173. Aha kho imni, nanda, abhibhyatanni. Katamni aha? Ajjhatta rpasa eko bahiddh rpni passati parittni suvaadubbani. Tni abhibhuyya jnmi passmti evasa hoti. Ida pahama abhibhyatana. Ajjhatta rpasa eko bahiddh rpni passati appamni suvaadubbani. Tni abhibhuyya jnmi passmti evasa hoti. Ida dutiya abhibhyatana. Ajjhatta arpasa eko bahiddh rpni passati parittni suvaadubbani. Tni abhibhuyya jnmi passmti evasa hoti. Ida tatiya abhibhyatana. Ajjhatta arpasa eko bahiddh rpni passati appamni suvaadubbani. Tni abhibhuyya jnmi passmti evasa hoti. Ida catuttha abhibhyatana. Ajjhatta arpasa eko bahiddh rpni passati nlni nlavani nlanidassanni nlanibhsni. Seyyathpi nma umpuppha nla nlavaa nlanidassana nlanibhsa. Seyyath v pana ta vattha braseyyaka ubhatobhgavimaha nla nlavaa nlanidassana nlanibhsa. Evameva ajjhatta arpasa eko bahiddh rpni passati nlni nlavani nlanidassanni nlanibhsni. Tni abhibhuyya jnmi passmti evasa hoti. Ida pacama abhibhyatana. Ajjhatta arpasa eko bahiddh rpni passati ptni ptavani ptanidassanni ptanibhsni. Seyyathpi nma kaikrapuppha pta ptavaa ptanidassana ptanibhsa. Seyyath v pana ta vattha braseyyaka ubhatobhgavimaha pta ptavaa ptanidassana ptanibhsa. Evameva ajjhatta arpasa eko bahiddh rpni passati ptni ptavani ptanidassanni ptanibhsni. Tni abhibhuyya jnmi passmti evasa hoti. Ida

www.tipitaka.org

Vipassana Research Institute

Page 48 sur 144

chaha abhibhyatana. Ajjhatta arpasa eko bahiddh rpni passati lohitakni lohitakavani lohitakanidassanni lohitakanibhsni. Seyyathpi nma bandhujvakapuppha lohitaka lohitakavaa lohitakanidassana lohitakanibhsa. Seyyath v pana ta vattha braseyyaka ubhatobhgavimaha lohitaka lohitakavaa lohitakanidassana lohitakanibhsa. Evameva ajjhatta arpasa eko bahiddh rpni passati lohitakni lohitakavani lohitakanidassanni lohitakanibhsni. Tni abhibhuyya jnmi passmti evasa hoti. Ida sattama abhibhyatana. Ajjhatta arpasa eko bahiddh rpni passati odtni odtavani odtanidassanni odtanibhsni. Seyyathpi nma osadhitrak odt odtava odtanidassan odtanibhs. Seyyath v pana ta vattha braseyyaka ubhatobhgavimaha odta odtavaa odtanidassana odtanibhsa. Evameva ajjhatta arpasa eko bahiddh rpni passati odtni odtavani odtanidassanni odtanibhsni. Tni abhibhuyya jnmi passmti evasa hoti. Ida ahama abhibhyatana. Imni kho, nanda, aha abhibhyatanni. Aha vimokkh 174. Aha kho ime, nanda, vimokkh. Katame aha? Rp rpni passati, aya pahamo vimokkho. Ajjhatta arpasa bahiddh rpni passati, aya dutiyo vimokkho. Subhanteva adhimutto hoti, aya tatiyo vimokkho. Sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr ananto ksoti ksnacyatana upasampajja viharati, aya catuttho vimokkho. Sabbaso ksnacyatana samatikkamma ananta vianti viacyatana upasampajja viharati, aya pacamo vimokkho. Sabbaso viacyatana samatikkamma natthi kicti kicayatana upasampajja viharati, aya chaho vimokkho. Sabbaso kicayatana samatikkamma nevasansayatana upasampajja viharati. Aya sattamo vimokkho. Sabbaso nevasansayatana samatikkamma savedayitanirodha upasampajja viharati, aya ahamo vimokkho. Ime kho, nanda, aha vimokkh. 175. Ekamidha, nanda, samaya uruvelya viharmi najj nerajarya tre ajaplanigrodhe pahambhisambuddho. Atha kho, nanda, mro ppim yenha tenupasakami; upasakamitv ekamanta ahsi. Ekamanta hito kho, nanda, mro ppim ma etadavoca parinibbtudni, bhante, bhagav; parinibbtu sugato, parinibbnaklodni, bhante, bhagavatoti. Eva vutte aha, nanda, mra ppimanta etadavoca Na tvha, ppima, parinibbyissmi, yva me bhikkh na svak bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammappaipann smcippaipann anudhammacrino, saka cariyaka uggahetv cikkhissanti desessanti paapessanti pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda sahadhammena suniggahita niggahetv sappihriya dhamma desessanti. Na tvha, ppima, parinibbyissmi, yva me bhikkhuniyo na svik bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammappaipann smcippaipann anudhammacriniyo, saka cariyaka uggahetv cikkhissanti desessanti paapessanti pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda sahadhammena suniggahita niggahetv sappihriya dhamma desessanti. Na tvha, ppima, parinibbyissmi, yva me upsak na svak bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammappaipann smcippaipann anudhammacrino, saka cariyaka uggahetv cikkhissanti desessanti paapessanti pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda sahadhammena suniggahita niggahetv

www.tipitaka.org

Vipassana Research Institute

Page 49 sur 144

sappihriya dhamma desessanti. Na tvha, ppima, parinibbyissmi, yva me upsik na svik bhavissanti viyatt vint visrad bahussut dhammadhar dhammnudhammappaipann smcippaipann anudhammacriniyo, saka cariyaka uggahetv cikkhissanti desessanti paapessanti pahapessanti vivarissanti vibhajissanti uttnkarissanti, uppanna parappavda sahadhammena suniggahita niggahetv sappihriya dhamma desessanti. Na tvha, ppima, parinibbyissmi, yva me ida brahmacariya na iddhaceva bhavissati phtaca vitthrika bhujaa puthubhta yva devamanussehi suppaksitanti. 176. Idneva kho, nanda, ajja cple cetiye mro ppim yenha tenupasakami; upasakamitv ekamanta ahsi. Ekamanta hito kho, nanda, mro ppim ma etadavoca parinibbtudni, bhante, bhagav, parinibbtu sugato, parinibbnaklodni, bhante, bhagavato. Bhsit kho panes, bhante, bhagavat vc na tvha, ppima, parinibbyissmi, yva me bhikkh na svak bhavissantipe yva me bhikkhuniyo na svik bhavissantipe yva me upsak na svak bhavissantipe yva me upsik na svik bhavissantipe yva me ida brahmacariya na iddhaceva bhavissati phtaca vitthrika bhujaa puthubhta, yva devamanussehi suppaksitanti. Etarahi kho pana, bhante, bhagavato brahmacariya iddhaceva phtaca vitthrika bhujaa puthubhta, yva devamanussehi suppaksita. Parinibbtudni, bhante, bhagav, parinibbtu sugato, parinibbnaklodni, bhante, bhagavatoti. 177. Eva vutte, aha, nanda, mra ppimanta etadavoca appossukko tva, ppima, hohi, nacira tathgatassa parinibbna bhavissati. Ito tia msna accayena tathgato parinibbyissatti. Idneva kho, nanda, ajja cple cetiye tathgatena satena sampajnena yusakhro ossahoti. nandaycanakath 178. Eva vutte yasm nando bhagavanta etadavoca tihatu, bhante, bhagav kappa, tihatu sugato kappa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. Aladni, nanda. M tathgata yci, aklodni, nanda, tathgata ycanyti. Dutiyampi kho yasm nandope tatiyampi kho yasm nando bhagavanta etadavoca tihatu, bhante, bhagav kappa, tihatu sugato kappa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. Saddahasi tva, nanda, tathgatassa bodhinti? Eva, bhante. Atha kicarahi tva, nanda, tathgata yvatatiyaka abhinippesti? Sammukh meta, bhante, bhagavato suta sammukh paiggahita yassa kassaci, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno kappa v tiheyya kappvasesa v. Tathgatassa kho, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh. So kakhamno, nanda, tathgato kappa v tiheyya kappvasesa vti. Saddahasi tva, nandti? Eva, bhante. Tasmtihnanda, tuyheveta dukkaa, tuyheveta aparaddha, ya tva tathgatena eva orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu, na tathgata yci tihatu, bhante, bhagav kappa, tihatu sugato kappa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. Sace tva, nanda, tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivseyya. Tasmtihnanda, tuyheveta dukkaa, tuyheveta aparaddha.

www.tipitaka.org

Vipassana Research Institute

Page 50 sur 144

179. Ekamidha, nanda, samaya rjagahe viharmi gijjhake pabbate. Tatrpi kho tha, nanda, mantesi ramaya, nanda, rjagaha, ramayo, nanda, gijjhako pabbato. Yassa kassaci, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno kappa v tiheyya kappvasesa v. Tathgatassa kho, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno, nanda, tathgato kappa v tiheyya kappvasesa vti. Evampi kho tva, nanda, tathgatena orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu, na tathgata yci tihatu, bhante, bhagav kappa, tihatu sugato kappa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. Sace tva, nanda, tathgata yceyysi, dve te vc tathgato paikkhipeyya, atha tatiyaka adhivseyya. Tasmtihnanda, tuyheveta dukkaa, tuyheveta aparaddha. 180. Ekamidha, nanda, samaya tattheva rjagahe viharmi gotamanigrodhepe tattheva rjagahe viharmi corapapte tattheva rjagahe viharmi vebhrapasse sattapaiguhya tattheva rjagahe viharmi isigilipasse kasilya tattheva rjagahe viharmi stavane sappasoikapabbhre tattheva rjagahe viharmi tapodrme tattheva rjagahe viharmi veuvane kalandakanivpe tattheva rjagahe viharmi jvakambavane tattheva rjagahe viharmi maddakucchismi migadye tatrpi kho tha, nanda, mantesi ramaya, nanda, rjagaha, ramayo gijjhako pabbato, ramayo gotamanigrodho, ramayo corapapto, ramay vebhrapasse sattapaiguh, ramay isigilipasse kasil, ramayo stavane sappasoikapabbhro, ramayo tapodrmo, ramayo veuvane kalandakanivpo, ramaya jvakambavana, ramayo maddakucchismi migadyo. Yassa kassaci, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddhpe kakhamno, nanda, tathgato kappa v tiheyya kappvasesa vti. Evampi kho tva, nanda, tathgatena orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu, na tathgata yci tihatu, bhante, bhagav kappa, tihatu sugato kappa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. Sace tva, nanda, tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivseyya. Tasmtihnanda, tuyheveta dukkaa, tuyheveta aparaddha. 181. Ekamidha, nanda, samaya idheva vesliya viharmi udene cetiye. Tatrpi kho tha, nanda, mantesi ramay, nanda, vesl, ramaya udena cetiya. Yassa kassaci, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno kappa v tiheyya kappvasesa v. Tathgatassa kho, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno, nanda, tathgato kappa v tiheyya kappvasesa vti. Evampi kho tva, nanda, tathgatena orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu, na tathgata yci tihatu, bhante, bhagav kappa, tihatu sugato kappa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. Sace tva, nanda, tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivseyya, tasmtihnanda, tuyheveta dukkaa, tuyheveta aparaddha. 182. Ekamidha, nanda, samaya idheva vesliya viharmi gotamake cetiye pe idheva vesliya viharmi sattambe cetiye idheva vesliya viharmi bahuputte cetiye idheva vesliya viharmi srandade cetiye idneva kho tha, nanda, ajja cple cetiye mantesi ramay, nanda, vesl, ramaya udena cetiya, ramaya gotamaka cetiya, ramaya sattamba cetiya, ramaya bahuputta cetiya, ramaya srandada cetiya, ramaya cpla cetiya. Yassa kassaci, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno kappa v tiheyya kappvasesa v. Tathgatassa kho, nanda, cattro iddhipd bhvit bahulkat ynkat vatthukat anuhit paricit susamraddh, so kakhamno, nanda, tathgato kappa v tiheyya kappvasesa vti. Evampi kho tva, nanda, tathgatena orike nimitte kayiramne orike obhse kayiramne nsakkhi paivijjhitu, na tathgata

www.tipitaka.org

Vipassana Research Institute

Page 51 sur 144

yci tihatu bhagav kappa, tihatu sugato kappa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. Sace tva, nanda, tathgata yceyysi, dveva te vc tathgato paikkhipeyya, atha tatiyaka adhivseyya. Tasmtihnanda, tuyheveta dukkaa, tuyheveta aparaddha. 183. Nanu eta [eva (sy. p.)], nanda, may paikacceva [paigacceva (s. p.)] akkhta sabbeheva piyehi manpehi nnbhvo vinbhvo aathbhvo. Ta kutettha, nanda, labbh, ya ta jta bhta sakhata palokadhamma, ta vata m palujjti neta hna vijjati. Ya kho paneta, nanda, tathgatena catta vanta mutta pahna painissaha ossaho yusakhro, ekasena vc bhsit na cira tathgatassa parinibbna bhavissati. Ito tia msna accayena tathgato parinibbyissatti. Taca [ta vacana (s.)] tathgato jvitahetu puna paccvamissatti [paccgamissatti (sy. ka.)] neta hna vijjati. ymnanda, yena mahvana kgrasl tenupasakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Atha kho bhagav yasmat nandena saddhi yena mahvana kgrasl tenupasakami; upasakamitv yasmanta nanda mantesi gaccha tva, nanda, yvatik bhikkh vesli upanissya viharanti, te sabbe upahnaslya sanniptehti. Eva, bhanteti kho yasm nando bhagavato paissutv yvatik bhikkh vesli upanissya viharanti, te sabbe upahnaslya sanniptetv yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta ahsi. Ekamanta hito kho yasm nando bhagavanta etadavoca sannipatito, bhante, bhikkhusagho, yassadni, bhante, bhagav kla maatti. 184. Atha kho bhagav yenupahnasl tenupasakami; upasakamitv paatte sane nisdi. Nisajja kho bhagav bhikkh mantesi tasmtiha, bhikkhave, ye te may dhamm abhi desit, te vo sdhuka uggahetv sevitabb bhvetabb bahulktabb, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Katame ca te, bhikkhave, dhamm may abhi desit, ye vo sdhuka uggahetv sevitabb bhvetabb bahulktabb, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Seyyathida cattro satipahn cattro sammappadhn cattro iddhipd pacindriyni paca balni satta bojjhag ariyo ahagiko maggo. Ime kho te, bhikkhave, dhamm may abhi desit, ye vo sdhuka uggahetv sevitabb bhvetabb bahulktabb, yathayida brahmacariya addhaniya assa cirahitika, tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. 185. Atha kho bhagav bhikkh mantesi handadni, bhikkhave, mantaymi vo, vayadhamm sakhr, appamdena sampdetha. Nacira tathgatassa parinibbna bhavissati. Ito tia msna accayena tathgato parinibbyissatti. Idamavoca bhagav, ida vatvna sugato athpara etadavoca satth [ito para symapotthake evapi pho dissati daharpi ca ye vuddh, ye bl ye ca pait.ahceva dalidd ca, sabbe maccuparyan.yathpi kumbhakrassa, kata mattikabhjana.khuddakaca mahantaca, yaca pakka yaca maka.sabba bhedapariyanta, eva maccna jvita.athpara etadavoca satth]. Paripakko vayo mayha, paritta mama jvita; Pahya vo gamissmi, kata me saraamattano. Appamatt satmanto, susl hotha bhikkhavo; Susamhitasakapp, sacittamanurakkhatha. Yo imasmi dhammavinaye, appamatto vihassati; Pahya jtisasra, dukkhassanta karissatti [viharissati (sy.), vihessati (s.)].

www.tipitaka.org

Vipassana Research Institute

Page 52 sur 144

Tatiyo bhavro. Ngpalokita 186. Atha kho bhagav pubbahasamaya nivsetv pattacvaramdya vesli piya pvisi. Vesliya piya caritv pacchbhatta piaptappaikkanto ngpalokita vesli apaloketv yasmanta nanda mantesi ida pacchimaka, nanda, tathgatassa vesliy dassana bhavissati. ymnanda, yena bhaagmo [bhaugmo (ka.)] tenupasakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena bhaagmo tadavasari. Tatra suda bhagav bhaagme viharati. Tatra kho bhagav bhikkh mantesi catunna, bhikkhave, dhammna ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mamaceva tumhkaca. Katamesa catunna? Ariyassa, bhikkhave, slassa ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mama ceva tumhkaca. Ariyassa, bhikkhave, samdhissa ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mama ceva tumhkaca. Ariyya, bhikkhave, paya ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mama ceva tumhkaca. Ariyya, bhikkhave, vimuttiy ananubodh appaivedh evamida dghamaddhna sandhvita sasarita mama ceva tumhkaca. Tayida, bhikkhave, ariya sla anubuddha paividdha, ariyo samdhi anubuddho paividdho, ariy pa anubuddh paividdh, ariy vimutti anubuddh paividdh, ucchinn bhavatah, kh bhavanetti, natthi dni punabbhavoti. Idamavoca bhagav, ida vatvna sugato athpara etadavoca satth Sla samdhi pa ca, vimutti ca anuttar; Anubuddh ime dhamm, gotamena yasassin. Iti buddho abhiya, dhammamakkhsi bhikkhuna; Dukkhassantakaro satth, cakkhum parinibbutoti. Tatrpi suda bhagav bhaagme viharanto etadeva bahula bhikkhna dhammi katha karoti iti sla, iti samdhi, iti pa. Slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati, seyyathida kmsav, bhavsav, avijjsavti. Catumahpadesakath 187. Atha kho bhagav bhaagme yathbhiranta viharitv yasmanta nanda mantesi ymnanda, yena hatthigmo, yena ambagmo, yena jambugmo, yena bhoganagara tenupasakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena bhoganagara tadavasari. Tatra suda bhagav bhoganagare viharati nande [snandare (ka.)] cetiye. Tatra kho bhagav bhikkh mantesi cattrome, bhikkhave, mahpadese desessmi, ta sutha, sdhuka manasikarotha, bhsissmti. Eva, bhanteti kho te bhikkh bhagavato paccassosu. Bhagav etadavoca 188. Idha, bhikkhave, bhikkhu eva vadeyya sammukh meta, vuso, bhagavato suta sammukh paiggahita, aya dhammo aya vinayo ida satthussananti. Tassa, bhikkhave, bhikkhuno bhsita neva abhinanditabba nappaikkositabba. Anabhinanditv appaikkositv tni padabyajanni sdhuka uggahetv sutte osretabbni [otretabbni], vinaye sandassetabbni. Tni ce sutte osriyamnni [otriyamnni] vinaye sandassiyamnni na ceva sutte osaranti [otaranti (s. p. a. ni. 4.180], na ca vinaye sandissanti, nihamettha gantabba addh, ida na ceva tassa bhagavato vacana; imassa ca bhikkhuno duggahitanti. Itiheta, bhikkhave, chaeyytha. Tni ce sutte

www.tipitaka.org

Vipassana Research Institute

Page 53 sur 144

osriyamnni vinaye sandassiyamnni sutte ceva osaranti, vinaye ca sandissanti, nihamettha gantabba addh, ida tassa bhagavato vacana; imassa ca bhikkhuno suggahitanti. Ida, bhikkhave, pahama mahpadesa dhreyytha. Idha pana, bhikkhave, bhikkhu eva vadeyya amukasmi nma vse sagho viharati sathero sapmokkho. Tassa me saghassa sammukh suta sammukh paiggahita, aya dhammo aya vinayo ida satthussananti. Tassa, bhikkhave, bhikkhuno bhsita neva abhinanditabba nappaikkositabba. Anabhinanditv appaikkositv tni padabyajanni sdhuka uggahetv sutte osretabbni, vinaye sandassetabbni. Tni ce sutte osriyamnni vinaye sandassiyamnni na ceva sutte osaranti, na ca vinaye sandissanti, nihamettha gantabba addh, ida na ceva tassa bhagavato vacana; tassa ca saghassa duggahitanti. Itiheta, bhikkhave, chaeyytha. Tni ce sutte osriyamnni vinaye sandassiyamnni sutte ceva osaranti vinaye ca sandissanti, nihamettha gantabba addh, ida tassa bhagavato vacana; tassa ca saghassa suggahitanti. Ida, bhikkhave, dutiya mahpadesa dhreyytha. Idha pana, bhikkhave, bhikkhu eva vadeyya amukasmi nma vse sambahul ther bhikkh viharanti bahussut gatgam dhammadhar vinayadhar mtikdhar. Tesa me therna sammukh suta sammukh paiggahita aya dhammo aya vinayo ida satthussananti. Tassa, bhikkhave, bhikkhuno bhsita neva abhinanditabbape na ca vinaye sandissanti, nihamettha gantabba addh, ida na ceva tassa bhagavato vacana; tesaca therna duggahitanti. Itiheta, bhikkhave, chaeyytha. Tni ce sutte osriyamnnipe vinaye ca sandissanti, nihamettha gantabba addh, ida tassa bhagavato vacana; tesaca therna suggahitanti. Ida, bhikkhave, tatiya mahpadesa dhreyytha. Idha pana, bhikkhave, bhikkhu eva vadeyya amukasmi nma vse eko thero bhikkhu viharati bahussuto gatgamo dhammadharo vinayadharo mtikdharo. Tassa me therassa sammukh suta sammukh paiggahita aya dhammo aya vinayo ida satthussananti. Tassa, bhikkhave, bhikkhuno bhsita neva abhinanditabba nappaikkositabba. Anabhinanditv appaikkositv tni padabyajanni sdhuka uggahetv sutte osritabbni, vinaye sandassetabbni. Tni ce sutte osriyamnni vinaye sandassiyamnni na ceva sutte osaranti, na ca vinaye sandissanti, nihamettha gantabba addh, ida na ceva tassa bhagavato vacana; tassa ca therassa duggahitanti. Itiheta, bhikkhave, chaeyytha. Tni ca sutte osriyamnni vinaye sandassiyamnni sutte ceva osaranti, vinaye ca sandissanti, nihamettha gantabba addh, ida tassa bhagavato vacana; tassa ca therassa suggahitanti. Ida, bhikkhave, catuttha mahpadesa dhreyytha. Ime kho, bhikkhave, cattro mahpadese dhreyythti. Tatrapi suda bhagav bhoganagare viharanto nande cetiye etadeva bahula bhikkhna dhammi katha karoti iti sla, iti samdhi, iti pa. Slaparibhvito samdhi mahapphalo hoti mahnisaso. Samdhiparibhvit pa mahapphal hoti mahnisas. Paparibhvita citta sammadeva savehi vimuccati, seyyathida kmsav, bhavsav, avijjsavti. Kammraputtacundavatthu 189. Atha kho bhagav bhoganagare yathbhiranta viharitv yasmanta nanda mantesi ymnanda, yena pv tenupasakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena pv tadavasari. Tatra suda bhagav pvya viharati cundassa kammraputtassa ambavane. Assosi kho cundo kammraputto bhagav kira pva anuppatto, pvya viharati mayha ambavaneti. Atha kho cundo kammraputto yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinna kho cunda kammraputta bhagav dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi. Atha kho cundo kammraputto bhagavat dhammiy kathya

www.tipitaka.org

Vipassana Research Institute

Page 54 sur 144

sandassito samdapito samuttejito sampahasito bhagavanta etadavoca adhivsetu me, bhante, bhagav svtanya bhatta saddhi bhikkhusaghenti. Adhivsesi bhagav tuhbhvena. Atha kho cundo kammraputto bhagavato adhivsana viditv uhysan bhagavanta abhivdetv padakkhia katv pakkmi. Atha kho cundo kammraputto tass rattiy accayena sake nivesane pata khdanya bhojanya paiydpetv pahtaca skaramaddava bhagavato kla rocpesi klo, bhante, nihita bhattanti. Atha kho bhagav pubbahasamaya nivsetv pattacvaramdya saddhi bhikkhusaghena yena cundassa kammraputtassa nivesana tenupasakami; upasakamitv paatte sane nisdi. Nisajja kho bhagav cunda kammraputta mantesi ya te, cunda, skaramaddava paiyatta, tena ma parivisa. Ya panaa khdanya bhojanya paiyatta, tena bhikkhusagha parivisti. Eva, bhanteti kho cundo kammraputto bhagavato paissutv ya ahosi skaramaddava paiyatta, tena bhagavanta parivisi. Ya panaa khdanya bhojanya paiyatta, tena bhikkhusagha parivisi. Atha kho bhagav cunda kammraputta mantesi ya te, cunda, skaramaddava avasiha, ta sobbhe nikhahi. Nha ta, cunda, passmi sadevake loke samrake sabrahmake sassamaabrhmaiy pajya sadevamanussya, yassa ta paribhutta samm parima gaccheyya aatra tathgatassti. Eva, bhanteti kho cundo kammraputto bhagavato paissutv ya ahosi skaramaddava avasiha, ta sobbhe nikhaitv yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinna kho cunda kammraputta bhagav dhammiy kathya sandassetv samdapetv samuttejetv sampahasetv uhysan pakkmi. 190. Atha kho bhagavato cundassa kammraputtassa bhatta bhuttvissa kharo bdho uppajji, lohitapakkhandik pabh vedan vattanti mraantik. T suda bhagav sato sampajno adhivsesi avihaamno. Atha kho bhagav yasmanta nanda mantesi ymnanda, yena kusinr tenupasakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Cundassa bhatta bhujitv, kammrassti me suta; bdha samphus dhro, pabha mraantika. Bhuttassa ca skaramaddavena, Bydhippabho udapdi satthuno; Virecamno [viriccamno (s. sy. ka.), viricamno (?)] bhagav avoca, Gacchmaha kusinra nagaranti. Pnyharaa 191. Atha kho bhagav magg okkamma yena aatara rukkhamla tenupasakami; upasakamitv yasmanta nanda mantesi igha me tva, nanda, catuggua saghi paapehi, kilantosmi, nanda, nisdissmti. Eva, bhanteti kho yasm nando bhagavato paissutv catuggua saghi paapesi. Nisdi bhagav paatte sane. Nisajja kho bhagav yasmanta nanda mantesi igha me tva, nanda, pnya hara, pipsitosmi, nanda, pivissmti. Eva vutte yasm nando bhagavanta etadavoca idni, bhante, pacamattni sakaasatni atikkantni, ta cakkacchinna udaka paritta luita vila sandati. Aya, bhante, kakudh [kakuth (s. p.)] nad avidre acchodak stodak stodak setodak [setak (s.)] suppatitth ramay. Ettha bhagav pnyaca pivissati, gattni ca st [sta (s. p. ka.)] karissatti. Dutiyampi kho bhagav yasmanta nanda mantesi igha me tva, nanda, pnya hara, pipsitosmi, nanda, pivissmti. Dutiyampi kho yasm nando bhagavanta etadavoca idni, bhante, pacamattni sakaasatni atikkantni, ta cakkacchinna udaka paritta luita vila sandati. Aya, bhante, kakudh nad avidre acchodak stodak stodak setodak suppatitth

www.tipitaka.org

Vipassana Research Institute

Page 55 sur 144

ramay. Ettha bhagav pnyaca pivissati, gattni ca stkarissatti. Tatiyampi kho bhagav yasmanta nanda mantesi igha me tva, nanda, pnya hara, pipsitosmi, nanda, pivissmti. Eva, bhanteti kho yasm nando bhagavato paissutv patta gahetv yena s nadik tenupasakami. Atha kho s nadik cakkacchinn paritt luit vil sandamn, yasmante nande upasakamante acch vippasann anvil sandittha [sandati (sy.)]. Atha kho yasmato nandassa etadahosi acchariya vata, bho, abbhuta vata, bho, tathgatassa mahiddhikat mahnubhvat. Ayahi s nadik cakkacchinn paritt luit vil sandamn mayi upasakamante acch vippasann anvil sandatti. Pattena pnya dya yena bhagav tenupasakami; upasakamitv bhagavanta etadavoca acchariya, bhante, abbhuta, bhante, tathgatassa mahiddhikat mahnubhvat. Idni s bhante nadik cakkacchinn paritt luit vil sandamn mayi upasakamante acch vippasann anvil sandittha. Pivatu bhagav pnya pivatu sugato pnyanti. Atha kho bhagav pnya apyi. Pukkusamallaputtavatthu 192. Tena rokho pana samayena pukkuso mallaputto rassa klmassa svako kusinrya pva addhnamaggappaippanno hoti. Addas kho pukkuso mallaputto bhagavanta aatarasmi rukkhamle nisinna. Disv yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho pukkuso mallaputto bhagavanta etadavoca acchariya, bhante, abbhuta, bhante, santena vata, bhante, pabbajit vihrena viharanti. Bhtapubba, bhante, ro klmo addhnamaggappaippanno magg okkamma avidre aatarasmi rukkhamle divvihra nisdi. Atha kho, bhante, pacamattni sakaasatni ra klma nissya nissya atikkamisu. Atha kho, bhante, aataro puriso tassa sakaasatthassa [sakaasatassa (ka.)] pihito pihito gacchanto yena ro klmo tenupasakami; upasakamitv ra klma etadavoca api, bhante, pacamattni sakaasatni atikkantni addasti? Na kho aha, vuso, addasanti. Ki pana, bhante, sadda assosti? Na kho aha, vuso, sadda assosinti. Ki pana, bhante, sutto ahosti? Na kho aha, vuso, sutto ahosinti. Ki pana, bhante, sa ahosti? Evamvusoti. So tva, bhante, sa samno jgaro pacamattni sakaasatni nissya nissya atikkantni neva addasa, na pana sadda assosi; apisu [api hi (s. sy. p.)] te, bhante, saghi rajena okiti? Evamvusoti. Atha kho, bhante, tassa purisassa etadahosi acchariya vata bho, abbhuta vata bho, santena vata bho pabbajit vihrena viharanti. Yatra hi nma sa samno jgaro pacamattni sakaasatni nissya nissya atikkantni neva dakkhati, na pana sadda sossatti! re klme ura pasda pavedetv pakkmti. 193. Ta ki maasi, pukkusa, katama nu kho dukkaratara v durabhisambhavatara v yo v sa samno jgaro pacamattni sakaasatni nissya nissya atikkantni neva passeyya, na pana sadda sueyya; yo v sa samno jgaro deve vassante deve gaagayante vijjullatsu [vijjutsu (s. sy. p.)] niccharantsu asaniy phalantiy neva passeyya, na pana sadda sueyyti? Kihi, bhante, karissanti paca v sakaasatni cha v sakaasatni satta v sakaasatni aha v sakaasatni nava v sakaasatni [nava v sakaasatni dasa v sakaasatni (s.)], sakaasahassa v sakaasatasahassa v. Atha kho etadeva dukkaratara ceva durabhisambhavataraca yo sa samno jgaro deve vassante deve gaagayante vijjullatsu niccharantsu asaniy phalantiy neva passeyya, na pana sadda sueyyti. Ekamidha, pukkusa, samaya tumya viharmi bhusgre. Tena kho pana samayena deve vassante deve gaagayante vijjullatsu niccharantsu asaniy phalantiy avidre bhusgrassa dve kassak bhtaro hat cattro ca balibadd [balibadd (s. p.)]. Atha kho, pukkusa, tumya mahjanakyo nikkhamitv yena te dve kassak bhtaro hat cattro ca balibadd tenupasakami. Tena kho panha, pukkusa, samayena bhusgr nikkhamitv bhusgradvre abbhokse cakammi. Atha kho, pukkusa, aataro puriso tamh mahjanaky yenha tenupasakami; upasakamitv ma

www.tipitaka.org

Vipassana Research Institute

Page 56 sur 144

abhivdetv ekamanta ahsi. Ekamanta hita kho aha, pukkusa, ta purisa etadavoca ki nu kho eso, vuso, mahjanakyo sannipatitoti? Idni, bhante, deve vassante deve gaagayante vijjullatsu niccharantsu asaniy phalantiy dve kassak bhtaro hat cattro ca balibadd. Ettheso mahjanakyo sannipatito. Tva pana, bhante, kva ahosti? Idheva kho aha, vuso, ahosinti. Ki pana, bhante, addasti? Na kho aha, vuso, addasanti. Ki pana, bhante, sadda assosti? Na kho aha, vuso, sadda assosinti. Ki pana, bhante, sutto ahosti? Na kho aha, vuso, sutto ahosinti. Ki pana, bhante, sa ahosti? Evamvusoti. So tva, bhante, sa samno jgaro deve vassante deve gaagayante vijjullatsu niccharantsu asaniy phalantiy neva addasa, na pana sadda assosti? Evamvusoti? Atha kho, pukkusa, purisassa etadahosi acchariya vata bho, abbhuta vata bho, santena vata bho pabbajit vihrena viharanti. Yatra hi nma sa samno jgaro deve vassante deve gaagayante vijjullatsu niccharantsu asaniy phalantiy neva dakkhati, na pana sadda sossatti [suissati (sy.)]. Mayi ura pasda pavedetv ma abhivdetv padakkhia katv pakkmti. Eva vutte pukkuso mallaputto bhagavanta etadavoca esha, bhante, yo me re klme pasdo ta mahvte v ophumi sghasotya [sighasotya (ka.)] v nadiy pavhemi. Abhikkanta, bhante, abhikkanta, bhante! Seyyathpi, bhante, nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya cakkhumanto rpni dakkhantti; evameva bhagavat anekapariyyena dhammo paksito. Esha, bhante, bhagavanta saraa gacchmi dhammaca bhikkhusaghaca. Upsaka ma bhagav dhretu ajjatagge pupeta saraa gatanti. 194. Atha kho pukkuso mallaputto aatara purisa mantesi igha me tva, bhae, sigvaa yugamaha dhraya harti. Eva, bhanteti kho so puriso pukkusassa mallaputtassa paissutv ta sigvaa yugamaha dhraya hari [harasi (ka.)]. Atha kho pukkuso mallaputto ta sigvaa yugamaha dhraya bhagavato upanmesi ida, bhante, sigvaa yugamaha dhraya, ta me bhagav paiggahtu anukampa updyti. Tena hi, pukkusa, ekena ma acchdehi, ekena nandanti. Eva, bhanteti kho pukkuso mallaputto bhagavato paissutv ekena bhagavanta acchdeti, ekena yasmanta nanda. Atha kho bhagav pukkusa mallaputta dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi. Atha kho pukkuso mallaputto bhagavat dhammiy kathya sandassito samdapito samuttejito sampahasito uhysan bhagavanta abhivdetv padakkhia katv pakkmi. 195. Atha kho yasm nando acirapakkante pukkuse mallaputte ta sigvaa yugamaha dhraya bhagavato kya upanmesi. Ta bhagavato kya upanmita hataccika viya [vtaccikaviya (s. p.)] khyati. Atha kho yasm nando bhagavanta etadavoca acchariya, bhante, abbhuta, bhante, yva parisuddho, bhante, tathgatassa chavivao pariyodto. Ida, bhante, sigvaa yugamaha dhraya bhagavato kya upanmita hataccika viya khyatti. Evameta, nanda, evameta, nanda dvsu klesu ativiya tathgatassa kyo parisuddho hoti chavivao pariyodto. Katamesu dvsu? Yaca, nanda, ratti tathgato anuttara sammsambodhi abhisambujjhati, yaca ratti anupdisesya nibbnadhtuy parinibbyati. Imesu kho, nanda, dvsu klesu ativiya tathgatassa kyo parisuddho hoti chavivao pariyodto. Ajja kho, pannanda, rattiy pacchime yme kusinrya upavattane mallna slavane antarena [antare (sy.)] yamakaslna tathgatassa parinibbna bhavissati [bhavissatti (ka.)]. ymnanda, yena kakudh nad tenupasakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Sigvaa yugamaha, pukkuso abhihrayi; Tena acchdito satth, hemavao asobhathti. 196. Atha kho bhagav mahat bhikkhusaghena saddhi yena kakudh nad tenupasakami;

www.tipitaka.org

Vipassana Research Institute

Page 57 sur 144

upasakamitv kakudha nadi ajjhoghetv nhatv ca pivitv ca paccuttaritv yena ambavana tenupasakami. Upasakamitv yasmanta cundaka mantesi igha me tva, cundaka, catuggua saghi paapehi, kilantosmi, cundaka, nipajjissmti. Eva, bhanteti kho yasm cundako bhagavato paissutv catuggua saghi paapesi. Atha kho bhagav dakkhiena passena shaseyya kappesi pde pda accdhya sato sampajno uhnasaa manasikaritv. yasm pana cundako tattheva bhagavato purato nisdi. Gantvna buddho nadika kakudha, Acchodaka studaka vippasanna; Oghi satth akilantarpo [sukilantarpo (s. p.)], Tathgato appaimo ca [appaimodha (p.)] loke. Nhatv ca pivitv cudatri satth [pivitv cundakena, pivitv ca uttari (ka.)], Purakkhato bhikkhugaassa majjhe; Vatt [satth (s. sy. p.)] pavatt bhagav idha dhamme, Upgami ambavana mahesi. mantayi cundaka nma bhikkhu, Catuggua santhara me nipajja; So codito bhvitattena cundo, Catuggua santhari khippameva. Nipajji satth akilantarpo, Cundopi tattha pamukhe [samukhe (ka.)] nisdti. 197. Atha kho bhagav yasmanta nanda mantesi siy kho [yo kho (ka.)], pannanda, cundassa kammraputtassa koci vippaisra uppdeyya tassa te, vuso cunda, albh tassa te dulladdha, yassa te tathgato pacchima piapta paribhujitv parinibbutoti. Cundassa, nanda, kammraputtassa eva vippaisro paivinetabbo tassa te, vuso cunda, lbh tassa te suladdha, yassa te tathgato pacchima piapta paribhujitv parinibbuto. Sammukh meta, vuso cunda, bhagavato suta sammukh paiggahita dve me piapt samasamaphal [sam samaphal (ka.)] samavipk [samasamavipk (s. sy. p.)], ativiya aehi piaptehi mahapphalatar ca mahnisasatar ca. Katame dve? Yaca piapta paribhujitv tathgato anuttara sammsambodhi abhisambujjhati, yaca piapta paribhujitv tathgato anupdisesya nibbnadhtuy parinibbyati. Ime dve piapt samasamaphal samavipk, ativiya aehi piaptehi mahapphalatar ca mahnisasatar ca. yusavattanika yasmat cundena kammraputtena kamma upacita, vaasavattanika yasmat cundena kammraputtena kamma upacita, sukhasavattanika yasmat cundena kammraputtena kamma upacita, yasasavattanika yasmat cundena kammraputtena kamma upacita, saggasavattanika yasmat cundena kammraputtena kamma upacita, dhipateyyasavattanika yasmat cundena kammraputtena kamma upacitanti. Cundassa, nanda, kammraputtassa eva vippaisro paivinetabboti. Atha kho bhagav etamattha viditv tya velya ima udna udnesi Dadato pua pavahati, Sayamato vera na cyati; Kusalo ca jahti ppaka, Rgadosamohakkhay sanibbutoti. Catuttho bhavro.

www.tipitaka.org

Vipassana Research Institute

Page 58 sur 144

Yamakasl 198. Atha kho bhagav yasmanta nanda mantesi ymnanda, yena hiraavatiy nadiy prima tra, yena kusinr upavattana mallna slavana tenupasakamissmti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Atha kho bhagav mahat bhikkhusaghena saddhi yena hiraavatiy nadiy prima tra, yena kusinr upavattana mallna slavana tenupasakami. Upasakamitv yasmanta nanda mantesi igha me tva, nanda, antarena yamakaslna uttarassaka macaka paapehi, kilantosmi, nanda, nipajjissmti. Eva, bhanteti kho yasm nando bhagavato paissutv antarena yamakaslna uttarassaka macaka paapesi. Atha kho bhagav dakkhiena passena shaseyya kappesi pde pda accdhya sato sampajno. Tena kho pana samayena yamakasl sabbaphliphull honti aklapupphehi. Te tathgatassa sarra okiranti ajjhokiranti abhippakiranti tathgatassa pjya. Dibbnipi mandravapupphni antalikkh papatanti, tni tathgatassa sarra okiranti ajjhokiranti abhippakiranti tathgatassa pjya. Dibbnipi candanacuni antalikkh papatanti, tni tathgatassa sarra okiranti ajjhokiranti abhippakiranti tathgatassa pjya. Dibbnipi triyni antalikkhe vajjanti tathgatassa pjya. Dibbnipi sagtni antalikkhe vattanti tathgatassa pjya. 199. Atha kho bhagav yasmanta nanda mantesi sabbaphliphull kho, nanda, yamakasl aklapupphehi. Te tathgatassa sarra okiranti ajjhokiranti abhippakiranti tathgatassa pjya. Dibbnipi mandravapupphni antalikkh papatanti, tni tathgatassa sarra okiranti ajjhokiranti abhippakiranti tathgatassa pjya. Dibbnipi candanacuni antalikkh papatanti, tni tathgatassa sarra okiranti ajjhokiranti abhippakiranti tathgatassa pjya. Dibbnipi triyni antalikkhe vajjanti tathgatassa pjya. Dibbnipi sagtni antalikkhe vattanti tathgatassa pjya. Na kho, nanda, ettvat tathgato sakkato v hoti garukato v mnito v pjito v apacito v. Yo kho, nanda, bhikkhu v bhikkhun v upsako v upsik v dhammnudhammappaipanno viharati smcippaipanno anudhammacr, so tathgata sakkaroti garu karoti mneti pjeti apaciyati [ida pada ssyipotthakesu na dissati], paramya pjya. Tasmtihnanda, dhammnudhammappaipann viharissma smcippaipann anudhammacrinoti. Evahi vo, nanda, sikkhitabbanti. Upavatthero 200. Tena kho pana samayena yasm upavo bhagavato purato hito hoti bhagavanta bjayamno. Atha kho bhagav yasmanta upava apasresi apehi, bhikkhu, m me purato ahsti. Atha kho yasmato nandassa etadahosi aya kho yasm upavo dgharatta bhagavato upahko santikvacaro sampacr. Atha ca pana bhagav pacchime kle yasmanta upava apasreti apehi bhikkhu, m me purato ahsti. Ko nu kho hetu, ko paccayo, ya bhagav yasmanta upava apasreti apehi, bhikkhu, m me purato ahsti? Atha kho yasm nando bhagavanta etadavoca aya, bhante, yasm upavo dgharatta bhagavato upahko santikvacaro sampacr. Atha ca pana bhagav pacchime kle yasmanta upava apasreti apehi, bhikkhu, m me purato ahsti. Ko nu kho, bhante, hetu, ko paccayo, ya bhagav yasmanta upava apasreti apehi, bhikkhu, m me purato ahsti? Yebhuyyena, nanda, dasasu lokadhtsu devat sannipatit tathgata dassanya. Yvat, nanda, kusinr upavattana mallna slavana samantato dvdasa yojanni, natthi so padeso vlaggakoinitudanamattopi mahesakkhhi devathi apphuo. Devat, nanda, ujjhyanti dr ca vatamha gat tathgata dassanya. Kadci karahaci tathgat loke uppajjanti arahanto sammsambuddh. Ajjeva rattiy pacchime yme tathgatassa parinibbna bhavissati. Ayaca mahesakkho bhikkhu bhagavato purato hito ovrento, na maya labhma pacchime kle tathgata dassanyti. 201. Kathabht pana, bhante, bhagav devat manasikarotti [manasi karontti (sy. ka.)]?

www.tipitaka.org

Vipassana Research Institute

Page 59 sur 144

Santnanda, devat kse pathavsainiyo kese pakiriya kandanti, bh paggayha kandanti, chinnapta papatanti [chinnapdaviya papatanti (sy.)], vaanti, vivaanti atikhippa bhagav parinibbyissati, atikhippa sugato parinibbyissati, atikhippa cakkhu [cakkhum (sy. ka.)] loke antaradhayissatti. Santnanda, devat pathaviya pathavsainiyo kese pakiriya kandanti, bh paggayha kandanti, chinnapta papatanti, vaanti, vivaanti atikhippa bhagav parinibbyissati, atikhippa sugato parinibbyissati, atikhippa cakkhu loke antaradhyissatti. Y pana t devat vtarg, t sat sampajn adhivsenti anicc sakhr, ta kutettha labbhti. Catusavejanyahnni 202. Pubbe, bhante, dissu vassa vuh [vassavutth (s. sy. ka. p.)] bhikkh gacchanti tathgata dassanya. Te maya labhma manobhvanye bhikkh dassanya, labhma payirupsanya. Bhagavato pana maya, bhante, accayena na labhissma manobhvanye bhikkh dassanya, na labhissma payirupsanyti. Cattrimni, nanda, saddhassa kulaputtassa dassanyni savejanyni hnni. Katamni cattri? Idha tathgato jtoti, nanda, saddhassa kulaputtassa dassanya savejanya hna. Idha tathgato anuttara sammsambodhi abhisambuddhoti, nanda, saddhassa kulaputtassa dassanya savejanya hna. Idha tathgatena anuttara dhammacakka pavattitanti, nanda, saddhassa kulaputtassa dassanya savejanya hna. Idha tathgato anupdisesya nibbnadhtuy parinibbutoti, nanda, saddhassa kulaputtassa dassanya savejanya hna. Imni kho, nanda, cattri saddhassa kulaputtassa dassanyni savejanyni hnni. gamissanti kho, nanda, saddh bhikkh bhikkhuniyo upsak upsikyo idha tathgato jtotipi, idha tathgato anuttara sammsambodhi abhisambuddhotipi, idha tathgatena anuttara dhammacakka pavattitantipi, idha tathgato anupdisesya nibbnadhtuy parinibbutotipi. Ye hi keci, nanda, cetiyacrika hiant pasannacitt klakarissanti, sabbe te kyassa bhed para mara sugati sagga loka upapajjissantti. nandapucchkath 203. Katha maya, bhante, mtugme paipajjmti? Adassana, nandti. Dassane, bhagav, sati katha paipajjitabbanti? Anlpo, nandti. lapantena pana, bhante, katha paipajjitabbanti? Sati, nanda, upahpetabbti. 204. Katha maya, bhante, tathgatassa sarre paipajjmti? Abyva tumhe, nanda, hotha tathgatassa sarrapjya. Igha tumhe, nanda, sratthe ghaatha anuyujatha [sadatthe anuyujatha (s. sy.), sadattha anuyujatha (p.), sratthe anuyujatha (ka.)], sratthe appamatt tpino pahitatt viharatha. Santnanda, khattiyapaitpi brhmaapaitpi gahapatipaitpi tathgate abhippasann, te tathgatassa sarrapja karissantti. 205. Katha pana, bhante, tathgatassa sarre paipajjitabbanti? Yath kho, nanda, rao cakkavattissa sarre paipajjanti, eva tathgatassa sarre paipajjitabbanti. Katha pana, bhante, rao cakkavattissa sarre paipajjantti? Rao, nanda, cakkavattissa sarra ahatena vatthena vehenti, ahatena vatthena vehetv vihatena kappsena vehenti, vihatena kappsena vehetv ahatena vatthena vehenti. Etenupyena pacahi yugasatehi rao cakkavattissa sarra [sarre (sy. ka.)] vehetv yasya teladoiy pakkhipitv aiss yasya doiy paikujjitv sabbagandhna citaka

www.tipitaka.org

Vipassana Research Institute

Page 60 sur 144

karitv rao cakkavattissa sarra jhpenti. Ctumahpathe [ctummahpathe (s. sy. ka. p.)] rao cakkavattissa thpa karonti. Eva kho, nanda, rao cakkavattissa sarre paipajjanti. Yath kho, nanda, rao cakkavattissa sarre paipajjanti, eva tathgatassa sarre paipajjitabba. Ctumahpathe tathgatassa thpo ktabbo. Tattha ye mla v gandha v cuaka [vaaka (s. p.)] v ropessanti v abhivdessanti v citta v pasdessanti tesa ta bhavissati dgharatta hitya sukhya. Thprahapuggalo 206. Cattrome, nanda, thprah. Katame cattro? Tathgato araha sammsambuddho thpraho, paccekasambuddho thpraho, tathgatassa svako thpraho, rj cakkavatt [cakkavatti (sy. ka.)] thprahoti. Kicnanda, atthavasa paicca tathgato araha sammsambuddho thpraho? Aya tassa bhagavato arahato sammsambuddhassa thpoti, nanda, bahujan citta pasdenti. Te tattha citta pasdetv kyassa bhed para mara sugati sagga loka upapajjanti. Ida kho, nanda, atthavasa paicca tathgato araha sammsambuddho thpraho. Kicnanda, atthavasa paicca paccekasambuddho thpraho? Aya tassa bhagavato paccekasambuddhassa thpoti, nanda, bahujan citta pasdenti. Te tattha citta pasdetv kyassa bhed para mara sugati sagga loka upapajjanti. Ida kho, nanda, atthavasa paicca paccekasambuddho thpraho. Kicnanda, atthavasa paicca tathgatassa svako thpraho? Aya tassa bhagavato arahato sammsambuddhassa svakassa thpoti nanda, bahujan citta pasdenti. Te tattha citta pasdetv kyassa bhed para mara sugati sagga loka upapajjanti. Ida kho, nanda, atthavasa paicca tathgatassa svako thpraho. Kicnanda, atthavasa paicca rj cakkavatt thpraho? Aya tassa dhammikassa dhammarao thpoti, nanda, bahujan citta pasdenti. Te tattha citta pasdetv kyassa bhed para mara sugati sagga loka upapajjanti. Ida kho, nanda, atthavasa paicca rj cakkavatt thpraho. Ime kho, nanda cattro thprahti. nandaacchariyadhammo 207. Atha kho yasm nando vihra pavisitv kapissa lambitv rodamno ahsi ahaca vatamhi sekho sakarayo, satthu ca me parinibbna bhavissati, yo mama anukampakoti. Atha kho bhagav bhikkh mantesi kaha nu kho, bhikkhave, nandoti? Eso, bhante, yasm nando vihra pavisitv kapissa lambitv rodamno hito ahaca vatamhi sekho sakarayo, satthu ca me parinibbna bhavissati, yo mama anukampakoti. Atha kho bhagav aatara bhikkhu mantesi ehi tva, bhikkhu, mama vacanena nanda mantehi satth ta, vuso nanda, mantetti. Eva, bhanteti kho so bhikkhu bhagavato paissutv yenyasm nando tenupasakami; upasakamitv yasmanta nanda etadavoca satth ta, vuso nanda, mantetti. Evamvusoti kho yasm nando tassa bhikkhuno paissutv yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinna kho yasmanta nanda bhagav etadavoca ala, nanda, m soci m paridevi, nanu eta, nanda, may paikacceva akkhta sabbeheva piyehi manpehi nnbhvo vinbhvo aathbhvo; ta kutettha, nanda, labbh. Ya ta jta bhta sakhata palokadhamma, ta vata tathgatasspi sarra m palujjti neta hna vijjati. Dgharatta kho te, nanda, tathgato paccupahito mettena kyakammena hitena sukhena advayena appamena, mettena vackammena hitena sukhena advayena appamena, mettena manokammena hitena sukhena advayena appamena. Katapuosi tva, nanda,

www.tipitaka.org

Vipassana Research Institute

Page 61 sur 144

padhnamanuyuja, khippa hohisi ansavoti. 208. Atha kho bhagav bhikkh mantesi yepi te, bhikkhave, ahesu attamaddhna arahanto sammsambuddh, tesampi bhagavantna etapparamyeva upahk ahesu, seyyathpi mayha nando. Yepi te, bhikkhave, bhavissanti angatamaddhna arahanto sammsambuddh, tesampi bhagavantna etapparamyeva upahk bhavissanti, seyyathpi mayha nando. Paito, bhikkhave, nando; medhv, bhikkhave, nando. Jnti aya klo tathgata dassanya upasakamitu bhikkhna, aya klo bhikkhunna, aya klo upsakna, aya klo upsikna, aya klo rao rjamahmattna titthiyna titthiyasvaknanti. 209. Cattrome, bhikkhave, acchariy abbhut dhamm [abbhutadhamm (sy. ka.)] nande. Katame cattro? Sace, bhikkhave, bhikkhuparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatra ce nando dhamma bhsati, bhsitenapi s attaman hoti. Atittva, bhikkhave, bhikkhuparis hoti, atha kho nando tuh hoti. Sace, bhikkhave, bhikkhunparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatra ce nando dhamma bhsati, bhsitenapi s attaman hoti. Atittva, bhikkhave, bhikkhunparis hoti, atha kho nando tuh hoti. Sace, bhikkhave, upsakaparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatra ce nando dhamma bhsati, bhsitenapi s attaman hoti. Atittva, bhikkhave, upsakaparis hoti, atha kho nando tuh hoti. Sace, bhikkhave, upsikparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatra ce, nando, dhamma bhsati, bhsitenapi s attaman hoti. Atittva, bhikkhave, upsikparis hoti, atha kho nando tuh hoti. Ime kho, bhikkhave, cattro acchariy abbhut dhamm nande. Cattrome, bhikkhave, acchariy abbhut dhamm rae cakkavattimhi. Katame cattro? Sace, bhikkhave, khattiyaparis rjna cakkavatti dassanya upasakamati, dassanena s attaman hoti. Tatra ce rj cakkavatt bhsati, bhsitenapi s attaman hoti. Atittva, bhikkhave, khattiyaparis hoti. Atha kho rj cakkavatt tuh hoti. Sace bhikkhave, brhmaaparispe gahapatiparispe samaaparis rjna cakkavatti dassanya upasakamati, dassanena s attaman hoti. Tatra ce rj cakkavatt bhsati, bhsitenapi s attaman hoti. Atittva, bhikkhave, samaaparis hoti, atha kho rj cakkavatt tuh hoti. Evameva kho, bhikkhave, cattrome acchariy abbhut dhamm nande. Sace, bhikkhave, bhikkhuparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatra ce nando dhamma bhsati, bhsitenapi s attaman hoti. Atittva, bhikkhave, bhikkhuparis hoti. Atha kho nando tuh hoti. Sace, bhikkhave bhikkhunparispe upsakaparispe upsikparis nanda dassanya upasakamati, dassanena s attaman hoti. Tatra ce nando dhamma bhsati, bhsitenapi s attaman hoti. Atittva, bhikkhave, upsikparis hoti. Atha kho nando tuh hoti. Ime kho, bhikkhave, cattro acchariy abbhut dhamm nandeti. Mahsudassanasuttadesan 210. Eva vutte yasm nando bhagavanta etadavoca m, bhante, bhagav imasmi khuddakanagarake ujjagalanagarake skhnagarake parinibbyi. Santi, bhante, ani mahnagarni, seyyathida camp rjagaha svatth sketa kosamb bras; ettha bhagav parinibbyatu. Ettha bah khattiyamahsl, brhmaamahsl gahapatimahsl tathgate abhippasann. Te tathgatassa sarrapja karissantti mheva, nanda, avaca; mheva, nanda, avaca khuddakanagaraka ujjagalanagaraka skhnagarakanti. Bhtapubba, nanda, rj mahsudassano nma ahosi cakkavatt dhammiko dhammarj cturanto vijitv janappadatthvariyappatto sattaratanasamanngato. Rao, nanda, mahsudassanassa aya kusinr kusvat nma rjadhn ahosi, puratthimena ca pacchimena ca dvdasayojanni ymena; uttarena ca dakkhiena ca sattayojanni vitthrena. Kusvat, nanda, rjadhn iddh ceva ahosi pht ca bahujan ca kiamanuss ca subhikkh ca. Seyyathpi, nanda, devna akamand

www.tipitaka.org

Vipassana Research Institute

Page 62 sur 144

nma rjadhn iddh ceva hoti pht ca bahujan ca kiayakkh ca subhikkh ca; evameva kho, nanda, kusvat rjadhn iddh ceva ahosi pht ca bahujan ca kiamanuss ca subhikkh ca. Kusvat, nanda, rjadhn dasahi saddehi avivitt ahosi div ceva rattica, seyyathida hatthisaddena assasaddena rathasaddena bherisaddena mudigasaddena vsaddena gtasaddena sakhasaddena sammasaddena pitasaddena asntha pivatha khdathti dasamena saddena. Gaccha tva, nanda, kusinra pavisitv kosinrakna mallna rocehi ajja kho, vseh, rattiy pacchime yme tathgatassa parinibbna bhavissati. Abhikkamatha vseh, abhikkamatha vseh. M pacch vippaisrino ahuvattha amhkaca no gmakkhette tathgatassa parinibbna ahosi, na maya labhimh pacchime kle tathgata dassanyti. Eva, bhanteti kho yasm nando bhagavato paissutv nivsetv pattacvaramdya attadutiyo kusinra pvisi. Mallna vandan 211. Tena kho pana samayena kosinrak mall sandhgre [santhgre (s. sy. p.)] sannipatit honti kenacideva karayena. Atha kho yasm nando yena kosinrakna mallna sandhgra tenupasakami; upasakamitv kosinrakna mallna rocesi ajja kho, vseh, rattiy pacchime yme tathgatassa parinibbna bhavissati. Abhikkamatha vseh abhikkamatha vseh. M pacch vippaisrino ahuvattha amhkaca no gmakkhette tathgatassa parinibbna ahosi, na maya labhimh pacchime kle tathgata dassanyti. Idamyasmato nandassa vacana sutv mall ca mallaputt ca mallasuis ca mallapajpatiyo ca aghvino dumman cetodukkhasamappit appekacce kese pakiriya kandanti, bh paggayha kandanti, chinnapta papatanti, vaanti vivaanti atikhippa bhagav parinibbyissati, atikhippa sugato parinibbyissati, atikhippa cakkhu loke antaradhyissatti. Atha kho mall ca mallaputt ca mallasuis ca mallapajpatiyo ca aghvino dumman cetodukkhasamappit yena upavattana mallna slavana yenyasm nando tenupasakamisu. Atha kho yasmato nandassa etadahosi sace kho aha kosinrake malle ekameka bhagavanta vandpessmi, avandito bhagav kosinrakehi mallehi bhavissati, athya ratti vibhyissati. Yannha kosinrake malle kulaparivattaso kulaparivattaso hapetv bhagavanta vandpeyya itthannmo, bhante, mallo saputto sabhariyo sapariso smacco bhagavato pde siras vandatti. Atha kho yasm nando kosinrake malle kulaparivattaso kulaparivattaso hapetv bhagavanta vandpesi itthannmo, bhante, mallo saputto sabhariyo sapariso smacco bhagavato pde siras vandatti. Atha kho yasm nando etena upyena pahameneva ymena kosinrake malle bhagavanta vandpesi. Subhaddaparibbjakavatthu 212. Tena kho pana samayena subhaddo nma paribbjako kusinrya paivasati. Assosi kho subhaddo paribbjako ajja kira rattiy pacchime yme samaassa gotamassa parinibbna bhavissatti. Atha kho subhaddassa paribbjakassa etadahosi suta kho pana meta paribbjakna vuhna mahallakna cariyapcariyna bhsamnna kadci karahaci tathgat loke uppajjanti arahanto sammsambuddhti. Ajjeva rattiy pacchime yme samaassa gotamassa parinibbna bhavissati. Atthi ca me aya kakhdhammo uppanno, eva pasanno aha samae gotame, pahoti me samao gotamo tath dhamma desetu, yathha ima kakhdhamma pajaheyyanti. Atha kho subhaddo paribbjako yena upavattana mallna slavana, yenyasm nando tenupasakami; upasakamitv yasmanta nanda etadavoca suta meta, bho nanda, paribbjakna vuhna mahallakna cariyapcariyna bhsamnna kadci karahaci tathgat loke uppajjanti arahanto sammsambuddhti. Ajjeva rattiy pacchime yme samaassa gotamassa parinibbna bhavissati. Atthi ca me aya kakhdhammo uppanno eva pasanno aha samae gotame pahoti me samao gotamo tath dhamma desetu, yathha ima kakhdhamma pajaheyyanti. Sdhha, bho nanda, labheyya samaa gotama dassanyti. Eva vutte yasm nando subhadda paribbjaka

www.tipitaka.org

Vipassana Research Institute

Page 63 sur 144

etadavoca ala, vuso subhadda, m tathgata vihehesi, kilanto bhagavti. Dutiyampi kho subhaddo paribbjakope tatiyampi kho subhaddo paribbjako yasmanta nanda etadavoca suta meta, bho nanda, paribbjakna vuhna mahallakna cariyapcariyna bhsamnna kadci karahaci tathgat loke uppajjanti arahanto sammsambuddhti. Ajjeva rattiy pacchime yme samaassa gotamassa parinibbna bhavissati. Atthi ca me aya kakhdhammo uppanno eva pasanno aha samae gotame, pahoti me samao gotamo tath dhamma desetu, yathha ima kakhdhamma pajaheyyanti. Sdhha, bho nanda, labheyya samaa gotama dassanyti. Tatiyampi kho yasm nando subhadda paribbjaka etadavoca ala, vuso subhadda, m tathgata vihehesi, kilanto bhagavti. 213. Assosi kho bhagav yasmato nandassa subhaddena paribbjakena saddhi ima kathsallpa. Atha kho bhagav yasmanta nanda mantesi ala, nanda, m subhadda vresi, labhata, nanda, subhaddo tathgata dassanya. Ya kici ma subhaddo pucchissati, sabba ta apekkhova pucchissati, no vihespekkho. Ya cassha puho bykarissmi, ta khippameva jnissatti. Atha kho yasm nando subhadda paribbjaka etadavoca gacchvuso subhadda, karoti te bhagav oksanti. Atha kho subhaddo paribbjako yena bhagav tenupasakami; upasakamitv bhagavat saddhi sammodi, sammodanya katha sraya vtisretv ekamanta nisdi. Ekamanta nisinno kho subhaddo paribbjako bhagavanta etadavoca yeme, bho gotama, samaabrhma saghino gaino gacariy t yasassino titthakar sdhusammat bahujanassa, seyyathida prao kassapo, makkhali goslo, ajito kesakambalo, pakudho kaccyano, sacayo belahaputto, nigaho naputto, sabbete sakya paiya abbhaisu, sabbeva na abbhaisu, udhu ekacce abbhaisu, ekacce na abbhaisti? Ala, subhadda, tihateta sabbete sakya paiya abbhaisu, sabbeva na abbhaisu, udhu ekacce abbhaisu, ekacce na abbhaisti. Dhamma te, subhadda, desessmi; ta suhi sdhuka manasikarohi, bhsissmti. Eva, bhanteti kho subhaddo paribbjako bhagavato paccassosi. Bhagav etadavoca 214. Yasmi kho, subhadda, dhammavinaye ariyo ahagiko maggo na upalabbhati, samaopi tattha na upalabbhati. Dutiyopi tattha samao na upalabbhati. Tatiyopi tattha samao na upalabbhati. Catutthopi tattha samao na upalabbhati. Yasmica kho, subhadda, dhammavinaye ariyo ahagiko maggo upalabbhati, samaopi tattha upalabbhati, dutiyopi tattha samao upalabbhati, tatiyopi tattha samao upalabbhati, catutthopi tattha samao upalabbhati. Imasmi kho, subhadda, dhammavinaye ariyo ahagiko maggo upalabbhati, idheva, subhadda, samao, idha dutiyo samao, idha tatiyo samao, idha catuttho samao, su parappavd samaebhi aehi [ae (p.)]. Ime ca [idheva (ka.)], subhadda, bhikkh samm vihareyyu, asuo loko arahantehi assti. Eknatiso vayas subhadda, Ya pabbaji kikusalnues; Vassni pasa samdhikni, Yato aha pabbajito subhadda. yassa dhammassa padesavatt, Ito bahiddh samaopi natthi. Dutiyopi samao natthi. Tatiyopi samao natthi. Catutthopi samao natthi. Su parappavd samaebhi aehi. Ime ca, subhadda, bhikkh samm vihareyyu, asuo loko arahantehi assti. 215. Eva vutte subhaddo paribbjako bhagavanta etadavoca abhikkanta, bhante, abhikkanta, bhante. Seyyathpi, bhante, nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya, cakkhumanto rpni dakkhantti, evameva bhagavat anekapariyyena dhammo paksito. Esha, bhante, bhagavanta

www.tipitaka.org

Vipassana Research Institute

Page 64 sur 144

saraa gacchmi dhammaca bhikkhusaghaca. Labheyyha, bhante, bhagavato santike pabbajja, labheyya upasampadanti. Yo kho, subhadda, aatitthiyapubbo imasmi dhammavinaye kakhati pabbajja, kakhati upasampada, so cattro mse parivasati. Catunna msna accayena raddhacitt bhikkh pabbjenti upasampdenti bhikkhubhvya. Api ca mettha puggalavemattat viditti. Sace, bhante, aatitthiyapubb imasmi dhammavinaye kakhant pabbajja kakhant upasampada cattro mse parivasanti, catunna msna accayena raddhacitt bhikkh pabbjenti upasampdenti bhikkhubhvya. Aha cattri vassni parivasissmi, catunna vassna accayena raddhacitt bhikkh pabbjentu upasampdentu bhikkhubhvyti. Atha kho bhagav yasmanta nanda mantesi tenahnanda, subhadda pabbjehti. Eva, bhanteti kho yasm nando bhagavato paccassosi. Atha kho subhaddo paribbjako yasmanta nanda etadavoca lbh vo, vuso nanda; suladdha vo, vuso nanda, ye ettha satthu [satthr (sy.)] sammukh antevsikbhisekena abhisittti. Alattha kho subhaddo paribbjako bhagavato santike pabbajja, alattha upasampada. Acirpasampanno kho panyasm subhaddo eko vpakaho appamatto tp pahitatto viharanto nacirasseva yassatthya kulaputt sammadeva agrasm anagriya pabbajanti tadanuttara brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja vihsi. Kh jti, vusita brahmacariya, kata karaya, npara itthattyti abbhasi. Aataro kho panyasm subhaddo arahata ahosi. So bhagavato pacchimo sakkhisvako ahosti. Pacamo bhavro. Tathgatapacchimavc 216. Atha kho bhagav yasmanta nanda mantesi siy kho pannanda, tumhka evamassa attasatthuka pvacana, natthi no satthti. Na kho paneta, nanda, eva dahabba. Yo vo, nanda, may dhammo ca vinayo ca desito paatto, so vo mamaccayena satth. Yath kho pannanda, etarahi bhikkh aamaa vusovdena samudcaranti, na kho mamaccayena eva samudcaritabba. Theratarena, nanda, bhikkhun navakataro bhikkhu nmena v gottena v vusovdena v samudcaritabbo. Navakatarena bhikkhun therataro bhikkhu bhanteti v yasmti v samudcaritabbo. kakhamno, nanda, sagho mamaccayena khuddnukhuddakni sikkhpadni samhanatu. Channassa, nanda, bhikkhuno mamaccayena brahmadao dtabboti. Katamo pana, bhante, brahmadaoti? Channo, nanda, bhikkhu ya iccheyya, ta vadeyya. So bhikkhhi neva vattabbo, na ovaditabbo, na anussitabboti. 217. Atha kho bhagav bhikkh mantesi siy kho pana, bhikkhave, ekabhikkhusspi kakh v vimati v buddhe v dhamme v saghe v magge v paipadya v, pucchatha, bhikkhave, m pacch vippaisrino ahuvattha sammukhbhto no satth ahosi, na maya sakkhimh bhagavanta sammukh paipucchitu nti. Eva vutte te bhikkh tuh ahesu. Dutiyampi kho bhagavpe tatiyampi kho bhagav bhikkh mantesi siy kho pana, bhikkhave, ekabhikkhusspi kakh v vimati v buddhe v dhamme v saghe v magge v paipadya v, pucchatha, bhikkhave, m pacch vippaisrino ahuvattha sammukhbhto no satth ahosi, na maya sakkhimh bhagavanta sammukh paipucchitu nti. Tatiyampi kho te bhikkh tuh ahesu. Atha kho bhagav bhikkh mantesi siy kho pana, bhikkhave, satthugravenapi na puccheyytha. Sahyakopi, bhikkhave, sahyakassa rocetti. Eva vutte te bhikkh tuh ahesu. Atha kho yasm nando bhagavanta etadavoca acchariya, bhante, abbhuta, bhante, eva pasanno aha, bhante, imasmi bhikkhusaghe, natthi ekabhikkhusspi kakh v vimati v buddhe v dhamme v saghe v magge v paipadya vti. Pasd kho tva, nanda, vadesi, ameva hettha, nanda, tathgatassa. Natthi imasmi bhikkhusaghe ekabhikkhusspi kakh v vimati v buddhe v dhamme v saghe v magge v paipadya v. Imesahi, nanda, pacanna bhikkhusatna yo pacchimako bhikkhu, so sotpanno aviniptadhammo niyato sambodhiparyaoti.

www.tipitaka.org

Vipassana Research Institute

Page 65 sur 144

218. Atha kho bhagav bhikkh mantesi handa dni, bhikkhave, mantaymi vo, vayadhamm sakhr appamdena sampdethti. Aya tathgatassa pacchim vc. Parinibbutakath 219. Atha kho bhagav pahama jhna sampajji, pahamajjhn vuhahitv dutiya jhna sampajji, dutiyajjhn vuhahitv tatiya jhna sampajji, tatiyajjhn vuhahitv catuttha jhna sampajji. Catutthajjhn vuhahitv ksnacyatana sampajji, ksnacyatanasampattiy vuhahitv viacyatana sampajji, viacyatanasampattiy vuhahitv kicayatana sampajji, kicayatanasampattiy vuhahitv nevasansayatana sampajji, nevasansayatanasampattiy vuhahitv savedayitanirodha sampajji. Atha kho yasm nando yasmanta anuruddha etadavoca parinibbuto, bhante anuruddha, bhagavti. Nvuso nanda, bhagav parinibbuto, savedayitanirodha sampannoti. Atha kho bhagav savedayitanirodhasampattiy vuhahitv nevasansayatana sampajji, nevasansayatanasampattiy vuhahitv kicayatana sampajji, kicayatanasampattiy vuhahitv viacyatana sampajji, viacyatanasampattiy vuhahitv ksnacyatana sampajji, ksnacyatanasampattiy vuhahitv catuttha jhna sampajji, catutthajjhn vuhahitv tatiya jhna sampajji, tatiyajjhn vuhahitv dutiya jhna sampajji, dutiyajjhn vuhahitv pahama jhna sampajji, pahamajjhn vuhahitv dutiya jhna sampajji, dutiyajjhn vuhahitv tatiya jhna sampajji, tatiyajjhn vuhahitv catuttha jhna sampajji, catutthajjhn vuhahitv samanantar bhagav parinibbyi. 220. Parinibbute bhagavati saha parinibbn mahbhmiclo ahosi bhisanako salomahaso. Devadundubhiyo ca phalisu. Parinibbute bhagavati saha parinibbn brahmsahampati ima gtha abhsi Sabbeva nikkhipissanti, bht loke samussaya; Yattha etdiso satth, loke appaipuggalo; Tathgato balappatto, sambuddho parinibbutoti. 221. Parinibbute bhagavati saha parinibbn sakko devnamindo ima gtha abhsi Anicc vata sakhr, uppdavayadhammino; Uppajjitv nirujjhanti, tesa vpasamo sukhoti. 222. Parinibbute bhagavati saha parinibbn yasm anuruddho im gthyo abhsi Nhu asssapassso, hitacittassa tdino; Anejo santimrabbha, ya klamakar muni. Asallnena cittena, vedana ajjhavsayi; Pajjotasseva nibbna, vimokkho cetaso ahti. 223. Parinibbute bhagavati saha parinibbn yasm nando ima gtha abhsi Tadsi ya bhisanaka, tadsi lomahasana; Sabbkravarpete, sambuddhe parinibbuteti.

www.tipitaka.org

Vipassana Research Institute

Page 66 sur 144

224. Parinibbute bhagavati ye te tattha bhikkh avtarg appekacce bh paggayha kandanti, chinnapta papatanti, vaanti vivaanti, atikhippa bhagav parinibbuto, atikhippa sugato parinibbuto, atikhippa cakkhu loke antarahitoti. Ye pana te bhikkh vtarg, te sat sampajn adhivsenti anicc sakhr, ta kutettha labbhti. 225. Atha kho yasm anuruddho bhikkh mantesi ala, vuso, m socittha m paridevittha. Nanu eta, vuso, bhagavat paikacceva akkhta sabbeheva piyehi manpehi nnbhvo vinbhvo aathbhvo. Ta kutettha, vuso, labbh. Ya ta jta bhta sakhata palokadhamma, ta vata m palujjti, neta hna vijjati. Devat, vuso, ujjhyantti. Kathabht pana, bhante, yasm anuruddho devat manasi karotti [bhante anuruddha devat manasi karontti (sy. ka.)]? Santvuso nanda, devat kse pathavsainiyo kese pakiriya kandanti, bh paggayha kandanti, chinnapta papatanti, vaanti, vivaanti atikhippa bhagav parinibbuto, atikhippa sugato parinibbuto, atikhippa cakkhu loke antarahitoti. Santvuso nanda, devat pathaviy pathavsainiyo kese pakiriya kandanti, bh paggayha kandanti, chinnapta papatanti, vaanti, vivaanti atikhippa bhagav parinibbuto, atikhippa sugato parinibbuto, atikhippa cakkhu loke antarahitoti. Y pana t devat vtarg, t sat sampajn adhivsenti anicc sakhr, ta kutettha labbhti. Atha kho yasm ca anuruddho yasm ca nando ta rattvasesa dhammiy kathya vtinmesu. 226. Atha kho yasm anuruddho yasmanta nanda mantesi gacchvuso nanda, kusinra pavisitv kosinrakna mallna rocehi parinibbuto, vseh, bhagav, yassadni kla maathti. Eva, bhanteti kho yasm nando yasmato anuruddhassa paissutv pubbahasamaya nivsetv pattacvaramdya attadutiyo kusinra pvisi. Tena kho pana samayena kosinrak mall sandhgre sannipatit honti teneva karayena. Atha kho yasm nando yena kosinrakna mallna sandhgra tenupasakami; upasakamitv kosinrakna mallna rocesi parinibbuto, vseh, bhagav, yassadni kla maathti. Idamyasmato nandassa vacana sutv mall ca mallaputt ca mallasuis ca mallapajpatiyo ca aghvino dumman cetodukkhasamappit appekacce kese pakiriya kandanti, bh paggayha kandanti, chinnapta papatanti, vaanti, vivaanti atikhippa bhagav parinibbuto, atikhippa sugato parinibbuto, atikhippa cakkhu loke antarahitoti. Buddhasarrapj 227. Atha kho kosinrak mall purise pesu tena hi, bhae, kusinrya gandhamlaca sabbaca tvacara sanniptethti. Atha kho kosinrak mall gandhamlaca sabbaca tvacara paca ca dussayugasatni dya yena upavattana mallna slavana, yena bhagavato sarra tenupasakamisu; upasakamitv bhagavato sarra naccehi gtehi vditehi mlehi gandhehi sakkaront garu karont mnent pjent celavitnni karont maalame paiydent ekadivasa vtinmesu. Atha kho kosinrakna mallna etadahosi ativiklo kho ajja bhagavato sarra jhpetu, sve dni maya bhagavato sarra jhpessmti. Atha kho kosinrak mall bhagavato sarra naccehi gtehi vditehi mlehi gandhehi sakkaront garu karont mnent pjent celavitnni karont maalame paiydent dutiyampi divasa vtinmesu, tatiyampi divasa vtinmesu, catutthampi divasa vtinmesu, pacamampi divasa vtinmesu, chahampi divasa vtinmesu. Atha kho sattama divasa kosinrakna mallna etadahosi maya bhagavato sarra naccehi gtehi vditehi mlehi gandhehi sakkaront garu karont mnent pjent dakkhiena dakkhia nagarassa haritv bhirena bhira dakkhiato nagarassa bhagavato sarra jhpessmti.

www.tipitaka.org

Vipassana Research Institute

Page 67 sur 144

228. Tena kho pana samayena aha mallapmokkh ssanht ahatni vatthni nivatth maya bhagavato sarra uccressmti na sakkonti uccretu. Atha kho kosinrak mall yasmanta anuruddha etadavocu ko nu kho, bhante anuruddha, hetu ko paccayo, yenime aha mallapmokkh ssanht ahatni vatthni nivatth maya bhagavato sarra uccressmti na sakkonti uccretunti? Aath kho, vseh, tumhka adhippyo, aath devatna adhippyoti. Katha pana, bhante, devatna adhippyoti? Tumhka kho, vseh, adhippyo maya bhagavato sarra naccehi gtehi vditehi mlehi gandhehi sakkaront garu karont mnent pjent dakkhiena dakkhia nagarassa haritv bhirena bhira dakkhiato nagarassa bhagavato sarra jhpessmti; devatna kho, vseh, adhippyo maya bhagavato sarra dibbehi naccehi gtehi vditehi gandhehi sakkaront garu karont mnent pjent uttarena uttara nagarassa haritv uttarena dvrena nagara pavesetv majjhena majjha nagarassa haritv puratthimena dvrena nikkhamitv puratthimato nagarassa makuabandhana nma mallna cetiya ettha bhagavato sarra jhpessmti. Yath, bhante, devatna adhippyo, tath hotti. 229. Tena kho pana samayena kusinr yva sandhisamalasakar jaumattena odhin mandravapupphehi santhat [sahit (sy.)] hoti. Atha kho devat ca kosinrak ca mall bhagavato sarra dibbehi ca mnusakehi ca naccehi gtehi vditehi mlehi gandhehi sakkaront garu karont mnent pjent uttarena uttara nagarassa haritv uttarena dvrena nagara pavesetv majjhena majjha nagarassa haritv puratthimena dvrena nikkhamitv puratthimato nagarassa makuabandhana nma mallna cetiya ettha ca bhagavato sarra nikkhipisu. 230. Atha kho kosinrak mall yasmanta nanda etadavocu katha maya, bhante nanda, tathgatassa sarre paipajjmti? Yath kho, vseh, rao cakkavattissa sarre paipajjanti, eva tathgatassa sarre paipajjitabbanti. Katha pana, bhante nanda, rao cakkavattissa sarre paipajjantti? Rao, vseh, cakkavattissa sarra ahatena vatthena vehenti, ahatena vatthena vehetv vihatena kappsena vehenti, vihatena kappsena vehetv ahatena vatthena vehenti. Etena upyena pacahi yugasatehi rao cakkavattissa sarra vehetv yasya teladoiy pakkhipitv aiss yasya doiy paikujjitv sabbagandhna citaka karitv rao cakkavattissa sarra jhpenti. Ctumahpathe rao cakkavattissa thpa karonti. Eva kho, vseh, rao cakkavattissa sarre paipajjanti. Yath kho, vseh, rao cakkavattissa sarre paipajjanti, eva tathgatassa sarre paipajjitabba. Ctumahpathe tathgatassa thpo ktabbo. Tattha ye mla v gandha v cuaka v ropessanti v abhivdessanti v citta v pasdessanti, tesa ta bhavissati dgharatta hitya sukhyti. Atha kho kosinrak mall purise pesu tena hi, bhae, mallna vihata kappsa sanniptethti. Atha kho kosinrak mall bhagavato sarra ahatena vatthena vehetv vihatena kappsena vehesu, vihatena kappsena vehetv ahatena vatthena vehesu. Etena upyena pacahi yugasatehi bhagavato sarra vehetv yasya teladoiy pakkhipitv aiss yasya doiy paikujjitv sabbagandhna citaka karitv bhagavato sarra citaka ropesu. Mahkassapattheravatthu 231. Tena kho pana samayena yasm mahkassapo pvya kusinra addhnamaggappaippanno hoti mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi. Atha kho yasm mahkassapo magg okkamma aatarasmi rukkhamle nisdi. Tena kho pana samayena aataro jvako kusinrya mandravapuppha gahetv pva addhnamaggappaippanno hoti. Addas kho yasm mahkassapo ta jvaka dratova gacchanta, disv ta jvaka etadavoca apvuso, amhka satthra jnsti? mvuso, jnmi, ajja satthaparinibbuto samao gotamo. Tato me ida mandravapuppha gahitanti. Tattha ye te bhikkh avtarg appekacce bh paggayha kandanti, chinnapta papatanti, vaanti, vivaanti atikhippa bhagav parinibbuto, atikhippa sugato parinibbuto, atikhippa cakkhu loke antarahitoti. Ye pana te bhikkh vtarg, te sat

www.tipitaka.org

Vipassana Research Institute

Page 68 sur 144

sampajn adhivsenti anicc sakhr, ta kutettha labbhti. 232. Tena kho pana samayena subhaddo nma vuddhapabbajito tassa parisya nisinno hoti. Atha kho subhaddo vuddhapabbajito te bhikkh etadavoca ala, vuso, m socittha, m paridevittha, sumutt maya tena mahsamaena. Upaddut ca homa ida vo kappati, ida vo na kappatti. Idni pana maya ya icchissma, ta karissma, ya na icchissma, na ta karissmti. Atha kho yasm mahkassapo bhikkh mantesi ala, vuso, m socittha, m paridevittha. Nanu eta, vuso, bhagavat paikacceva akkhta sabbeheva piyehi manpehi nnbhvo vinbhvo aathbhvo. Ta kutettha, vuso, labbh. Ya ta jta bhta sakhata palokadhamma, ta tathgatasspi sarra m palujjti, neta hna vijjatti. 233. Tena kho pana samayena cattro mallapmokkh ssanht ahatni vatthni nivatth maya bhagavato citaka impessmti na sakkonti impetu. Atha kho kosinrak mall yasmanta anuruddha etadavocu ko nu kho, bhante anuruddha, hetu ko paccayo, yenime cattro mallapmokkh ssanht ahatni vatthni nivatth maya bhagavato citaka impessmti na sakkonti impetunti? Aath kho, vseh, devatna adhippyoti. Katha pana, bhante, devatna adhippyoti? Devatna kho, vseh, adhippyo aya yasm mahkassapo pvya kusinra addhnamaggappaippanno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi. Na tva bhagavato citako pajjalissati, yvyasm mahkassapo bhagavato pde siras na vandissatti. Yath, bhante, devatna adhippyo, tath hotti. 234. Atha kho yasm mahkassapo yena kusinr makuabandhana nma mallna cetiya, yena bhagavato citako tenupasakami; upasakamitv ekasa cvara katv ajali pametv tikkhattu citaka padakkhia katv bhagavato pde siras vandi. Tnipi kho pacabhikkhusatni ekasa cvara katv ajali pametv tikkhattu citaka padakkhia katv bhagavato pde siras vandisu. Vandite ca panyasmat mahkassapena tehi ca pacahi bhikkhusatehi sayameva bhagavato citako pajjali. 235. Jhyamnassa kho pana bhagavato sarrassa ya ahosi chavti v cammanti v masanti v nhrti v lasikti v, tassa neva chrik payittha, na masi; sarrneva avasissisu. Seyyathpi nma sappissa v telassa v jhyamnassa neva chrik payati, na masi; evameva bhagavato sarrassa jhyamnassa ya ahosi chavti v cammanti v masanti v nhrti v lasikti v, tassa neva chrik payittha, na masi; sarrneva avasissisu. Tesaca pacanna dussayugasatna dveva dussni na ayhisu yaca sabbaabbhantarima yaca bhira. Dahe ca kho pana bhagavato sarre antalikkh udakadhr ptubhavitv bhagavato citaka nibbpesi. Udakaslatopi [udaka slatopi (s. sy. ka.)] abbhunnamitv bhagavato citaka nibbpesi. Kosinrakpi mall sabbagandhodakena bhagavato citaka nibbpesu. Atha kho kosinrak mall bhagavato sarrni sattha sandhgre sattipajara karitv dhanupkra parikkhippetv [parikkhipitv (sy.)] naccehi gtehi vditehi mlehi gandhehi sakkarisu garu karisu mnesu pjesu. Sarradhtuvibhjana 236. Assosi kho rj mgadho ajtasattu vedehiputto bhagav kira kusinrya parinibbutoti. Atha kho rj mgadho ajtasattu vedehiputto kosinrakna mallna dta phesi bhagavpi khattiyo ahampi khattiyo, ahampi arahmi bhagavato sarrna bhga, ahampi bhagavato sarrna thpaca mahaca karissmti. Assosu kho veslik licchav bhagav kira kusinrya parinibbutoti. Atha kho veslik licchav kosinrakna mallna dta phesu bhagavpi khattiyo mayampi khattiy, mayampi arahma bhagavato sarrna bhga, mayampi bhagavato sarrna thpaca mahaca karissmti.

www.tipitaka.org

Vipassana Research Institute

Page 69 sur 144

Assosu kho kapilavatthuvs saky bhagav kira kusinrya parinibbutoti. Atha kho kapilavatthuvs saky kosinrakna mallna dta phesu bhagav amhka tiseho, mayampi arahma bhagavato sarrna bhga, mayampi bhagavato sarrna thpaca mahaca karissmti. Assosu kho allakappak bulayo [thlayo (sy.)] bhagav kira kusinrya parinibbutoti. Atha kho allakappak bulayo kosinrakna mallna dta phesu bhagavpi khattiyo mayampi khattiy, mayampi arahma bhagavato sarrna bhga, mayampi bhagavato sarrna thpaca mahaca karissmti. Assosu kho rmagmak koiy bhagav kira kusinrya parinibbutoti. Atha kho rmagmak koiy kosinrakna mallna dta phesu bhagavpi khattiyo mayampi khattiy, mayampi arahma bhagavato sarrna bhga, mayampi bhagavato sarrna thpaca mahaca karissmti. Assosi kho vehadpako brhmao bhagav kira kusinrya parinibbutoti. Atha kho vehadpako brhmao kosinrakna mallna dta phesi bhagavpi khattiyo aha pismi brhmao, ahampi arahmi bhagavato sarrna bhga, ahampi bhagavato sarrna thpaca mahaca karissmti. Assosu kho pveyyak mall bhagav kira kusinrya parinibbutoti. Atha kho pveyyak mall kosinrakna mallna dta phesu bhagavpi khattiyo mayampi khattiy, mayampi arahma bhagavato sarrna bhga, mayampi bhagavato sarrna thpaca mahaca karissmti. Eva vutte kosinrak mall te saghe gae etadavocu bhagav amhka gmakkhette parinibbuto, na maya dassma bhagavato sarrna bhganti. 237. Eva vutte doo brhmao te saghe gae etadavoca Suantu bhonto mama ekavca, Amhka [chandnurakkhaattha niggahtalopo]; Buddho ahu khantivdo; Na hi sdhu ya uttamapuggalassa, Sarrabhge siy sampahro. Sabbeva bhonto sahit samagg, Sammodamn karomahabhge; Vitthrik hontu dissu thp, Bah jan cakkhumato pasannti. 238. Tena hi, brhmaa, tvaeva bhagavato sarrni ahadh sama savibhatta vibhajhti. Eva, bhoti kho doo brhmao tesa saghna gana paissutv bhagavato sarrni ahadh sama suvibhatta vibhajitv te saghe gae etadavoca ima me bhonto tumba dadantu ahampi tumbassa thpaca mahaca karissmti. Adasu kho te doassa brhmaassa tumba. Assosu kho pippalivaniy [pipphalivaniy (sy.)] moriy bhagav kira kusinrya parinibbutoti. Atha kho pippalivaniy moriy kosinrakna mallna dta phesu bhagavpi khattiyo mayampi khattiy, mayampi arahma bhagavato sarrna bhga, mayampi bhagavato sarrna thpaca mahaca karissmti. Natthi bhagavato sarrna bhgo, vibhattni bhagavato sarrni. Ito agra harathti. Te tato agra harisu [harisu (sy. ka.)]. Dhtuthpapj

www.tipitaka.org

Vipassana Research Institute

Page 70 sur 144

239. Atha kho rj mgadho ajtasattu vedehiputto rjagahe bhagavato sarrna thpaca mahaca aksi. Veslikpi licchav vesliya bhagavato sarrna thpaca mahaca akasu. Kapilavatthuvspi saky kapilavatthusmi bhagavato sarrna thpaca mahaca akasu. Allakappakpi bulayo allakappe bhagavato sarrna thpaca mahaca akasu. Rmagmakpi koiy rmagme bhagavato sarrna thpaca mahaca akasu. Vehadpakopi brhmao vehadpe bhagavato sarrna thpaca mahaca aksi. Pveyyakpi mall pvya bhagavato sarrna thpaca mahaca akasu. Kosinrakpi mall kusinrya bhagavato sarrna thpaca mahaca akasu. Doopi brhmao tumbassa thpaca mahaca aksi. Pippalivaniypi moriy pippalivane agrna thpaca mahaca akasu. Iti aha sarrathp navamo tumbathpo dasamo agrathpo. Evameta bhtapubbanti. 240. Ahadoa cakkhumato sarra, sattadoa jambudpe mahenti. Ekaca doa purisavaruttamassa, rmagme ngarj maheti. Ekhi dh tidivehi pjit, ek pana gandhrapure mahyati; Kligarao vijite puneka, eka pana ngarj maheti. Tasseva tejena aya vasundhar, ygasehehi mah alakat; Eva ima cakkhumato sarra, Susakkata sakkatasakkatehi. Devindangindanarindapjito, Manussindasehehi tatheva pjito; Ta vandatha [ta ta vandatha (sy.)] pajalik labhitv, Buddho have kappasatehi dullabhoti. Cattlsa sam dant, kes lom ca sabbaso; Dev harisu ekeka, cakkavaparamparti. Mahparinibbnasutta nihita tatiya.

4. Mahsudassanasutta
241. Eva me suta eka samaya bhagav kusinrya viharati upavattane mallna slavane antarena yamakaslna parinibbnasamaye. Atha kho yasm nando yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca m, bhante, bhagav imasmi khuddakanagarake ujjagalanagarake skhnagarake parinibbyi. Santi, bhante, ani mahnagarni. Seyyathida camp, rjagaha, svatthi, sketa, kosamb, bras; ettha bhagav parinibbyatu. Ettha bah khattiyamahsl brhmaamahsl gahapatimahsl tathgate abhippasann, te tathgatassa sarrapja karissantti. 242. M heva, nanda, avaca; m heva, nanda, avaca khuddakanagaraka ujjagalanagaraka skhnagarakanti. Kusvatrjadhn Bhtapubba, nanda, rj mahsudassano nma ahosi khattiyo muddhvasitto [khattiyo

www.tipitaka.org

Vipassana Research Institute

Page 71 sur 144

muddhbhisitto (ka.), cakkavattdhammiko dhammarj (mahparinibbnasutta)] cturanto vijitv janapadatthvariyappatto. Rao, nanda, mahsudassanassa aya kusinr kusvat nma rjadhn ahosi. Puratthimena ca pacchimena ca dvdasayojanni ymena, uttarena ca dakkhiena ca sattayojanni vitthrena. Kusvat, nanda, rjadhn iddh ceva ahosi pht ca bahujan ca kiamanuss ca subhikkh ca. Seyyathpi, nanda, devna akamand nma rjadhn iddh ceva hoti pht ca [iddh ceva ahosi pht ca (sy.)] bahujan ca kiayakkh ca subhikkh ca; evameva kho, nanda, kusvat rjadhn iddh ceva ahosi pht ca bahujan ca kiamanuss ca subhikkh ca. Kusvat, nanda, rjadhn dasahi saddehi avivitt ahosi div ceva rattica, seyyathida hatthisaddena assasaddena rathasaddena bherisaddena mudigasaddena vsaddena gtasaddena sakhasaddena sammasaddena pitasaddena asntha pivatha khdathti dasamena saddena. Kusvat, nanda, rjadhn sattahi pkrehi parikkhitt ahosi. Eko pkro sovaamayo, eko rpiyamayo, eko veuriyamayo, eko phalikamayo, eko lohitakamayo [lohitagamayo (ka.), lohitakamayo (bykaraesu)], eko masragallamayo, eko sabbaratanamayo. Kusvatiy, nanda, rjadhniy catunna vana dvrni ahesu. Eka dvra sovaamaya, eka rpiyamaya, eka veuriyamaya, eka phalikamaya. Ekekasmi dvre satta satta esik nikht ahesu tiporisag tiporisanikht dvdasaporis ubbedhena. Ek esik sovaamay, ek rpiyamay, ek veuriyamay, ek phalikamay, ek lohitakamay, ek masragallamay, ek sabbaratanamay. Kusvat, nanda, rjadhn sattahi tlapanthi parikkhitt ahosi. Ek tlapanti sovaamay, ek rpiyamay, ek veuriyamay, ek phalikamay, ek lohitakamay, ek masragallamay, ek sabbaratanamay. Sovaamayassa tlassa sovaamayo khandho ahosi, rpiyamayni pattni ca phalni ca. Rpiyamayassa tlassa rpiyamayo khandho ahosi, sovaamayni pattni ca phalni ca. Veuriyamayassa tlassa veuriyamayo khandho ahosi, phalikamayni pattni ca phalni ca. Phalikamayassa tlassa phalikamayo khandho ahosi, veuriyamayni pattni ca phalni ca. Lohitakamayassa tlassa lohitakamayo khandho ahosi, masragallamayni pattni ca phalni ca. Masragallamayassa tlassa masragallamayo khandho ahosi, lohitakamayni pattni ca phalni ca. Sabbaratanamayassa tlassa sabbaratanamayo khandho ahosi, sabbaratanamayni pattni ca phalni ca. Tsa kho pannanda, tlapantna vteritna saddo ahosi vaggu ca rajanyo ca khamanyo [kamanyo (s. sy. p.)] ca madanyo ca. Seyyathpi, nanda, pacagikassa triyassa suvintassa suppaititassa sukusalehi samannhatassa saddo hoti vaggu ca rajanyo ca khamanyo ca madanyo ca, evameva kho, nanda, tsa tlapantna vteritna saddo ahosi vaggu ca rajanyo ca khamanyo ca madanyo ca. Ye kho pannanda, tena samayena kusvatiy rjadhniy dhutt ahesu so pips, te tsa tlapantna vteritna saddena paricresu. Cakkaratana 243. Rj, nanda, mahsudassano sattahi ratanehi samanngato ahosi cathi ca iddhhi. Katamehi sattahi? Idhnanda, rao mahsudassanassa tadahuposathe pannarase ssanhtassa uposathikassa uparipsdavaragatassa dibba cakkaratana pturahosi sahassra sanemika sanbhika sabbkraparipra. Disv rao mahsudassanassa etadahosi suta kho paneta yassa rao khattiyassa muddhvasittassa tadahuposathe pannarase ssanhtassa uposathikassa uparipsdavaragatassa dibba cakkaratana ptubhavati sahassra sanemika sanbhika sabbkraparipra, so hoti rj cakkavattti. Assa nu kho aha rj cakkavattti. 244. Atha kho, nanda, rj mahsudassano uhysan ekasa uttarsaga karitv vmena hatthena suvaabhikra gahetv dakkhiena hatthena cakkaratana abbhukkiri pavattatu bhava cakkaratana, abhivijintu bhava cakkaratananti. Atha kho ta, nanda, cakkaratana puratthima disa pavatti [pavattati (sy. ka.)], anvadeva [anudeva (sy.)] rj mahsudassano saddhi caturaginiy senya, yasmi kho pannanda, padese cakkaratana patihsi, tattha rj mahsudassano vsa upagacchi saddhi caturaginiy senya. Ye kho pannanda, puratthimya disya pairjno, te rjna mahsudassana upasakamitv evamhasu ehi kho mahrja,

www.tipitaka.org

Vipassana Research Institute

Page 72 sur 144

svgata te mahrja, saka te mahrja, anussa mahrjti. Rj mahsudassano evamha po na hantabbo, adinna na dtabba, kmesu micch na caritabb, mus na bhaitabb, majja na ptabba, yathbhuttaca bhujathti. Ye kho pannanda, puratthimya disya pairjno, te rao mahsudassanassa anuyant ahesu. Atha kho ta, nanda, cakkaratana puratthima samudda ajjhoghetv paccuttaritv dakkhia disa pavattipe dakkhia samudda ajjhoghetv paccuttaritv pacchima disa pavattipe pacchima samudda ajjhoghetv paccuttaritv uttara disa pavatti, anvadeva rj mahsudassano saddhi caturaginiy senya. Yasmi kho pannanda, padese cakkaratana patihsi, tattha rj mahsudassano vsa upagacchi saddhi caturaginiy senya. Ye kho pannanda, uttarya disya pairjno, te rjna mahsudassana upasakamitv evamhasu ehi kho mahrja, svgata te mahrja, saka te mahrja, anussa mahrjti. Rj mahsudassano evamha po na hantabbo, adinna na dtabba, kmesu micch na caritabb, mus na bhaitabb, majja na ptabba, yathbhuttaca bhujathti. Ye kho pannanda, uttarya disya pairjno, te rao mahsudassanassa anuyant ahesu. 245. Atha kho ta, nanda, cakkaratana samuddapariyanta pathavi abhivijinitv kusvati rjadhni paccgantv rao mahsudassanassa antepuradvre atthakaraapamukhe akkhhata mae ahsi rao mahsudassanassa antepura upasobhayamna. Rao, nanda, mahsudassanassa evarpa cakkaratana pturahosi. Hatthiratana 246. Puna capara, nanda, rao mahsudassanassa hatthiratana pturahosi sabbaseto sattappatiho iddhim vehsagamo uposatho nma ngarj. Ta disv rao mahsudassanassa citta pasdi bhaddaka vata bho hatthiyna, sace damatha upeyyti. Atha kho ta, nanda, hatthiratana seyyathpi nma gandhahatthjniyo dgharatta suparidanto, evameva damatha upagacchi. Bhtapubba, nanda, rj mahsudassano tameva hatthiratana vmasamno pubbahasamaya abhiruhitv samuddapariyanta pathavi anuyyitv kusvati rjadhni paccgantv ptarsamaksi. Rao, nanda, mahsudassanassa evarpa hatthiratana pturahosi. Assaratana 247. Puna capara, nanda, rao mahsudassanassa assaratana pturahosi sabbaseto kasso mujakeso iddhim vehsagamo valhako nma assarj. Ta disv rao mahsudassanassa citta pasdi bhaddaka vata bho assayna sace damatha upeyyti. Atha kho ta, nanda, assaratana seyyathpi nma bhaddo assjniyo dgharatta suparidanto, evameva damatha upagacchi. Bhtapubba, nanda, rj mahsudassano tameva assaratana vmasamno pubbahasamaya abhiruhitv samuddapariyanta pathavi anuyyitv kusvati rjadhni paccgantv ptarsamaksi. Rao, nanda, mahsudassanassa evarpa assaratana pturahosi. Mairatana 248. Puna capara, nanda, rao mahsudassanassa mairatana pturahosi. So ahosi mai veuriyo subho jtim ahaso suparikammakato accho vippasanno anvilo sabbkrasampanno. Tassa kho pannanda, mairatanassa bh samant yojana phu ahosi. Bhtapubba, nanda, rj mahsudassano tameva mairatana vmasamno caturagini sena sannayhitv mai dhajagga ropetv rattandhakratimisya pysi. Ye kho pannanda, samant gm ahesu, te tenobhsena kammante payojesu divti maamn. Rao, nanda, mahsudassanassa evarpa mairatana pturahosi. Itthiratana

www.tipitaka.org

Vipassana Research Institute

Page 73 sur 144

249. Puna capara, nanda, rao mahsudassanassa itthiratana pturahosi abhirp dassany psdik paramya vaapokkharatya samanngat ntidgh ntirass ntikis ntithl ntikik nccodt atikkant mnusivaa [mnussivaa (sy.)] appatt dibbavaa. Tassa kho pannanda, itthiratanassa evarpo kyasamphasso hoti, seyyathpi nma tlapicuno v kappsapicuno v. Tassa kho pannanda, itthiratanassa ste uhni gattni honti, uhe stni. Tassa kho pannanda, itthiratanassa kyato candanagandho vyati, mukhato uppalagandho. Ta kho pannanda, itthiratana rao mahsudassanassa pubbuhyin ahosi pacchniptin kikrapaissvin manpacrin piyavdin. Ta kho pannanda, itthiratana rjna mahsudassana manaspi no aticari [aticar (ka.), aticr (s. sy. p.)], kuto pana kyena. Rao, nanda, mahsudassanassa evarpa itthiratana pturahosi. Gahapatiratana 250. Puna capara, nanda, rao mahsudassanassa gahapatiratana pturahosi. Tassa kammavipkaja dibbacakkhu pturahosi yena nidhi passati sassmikampi assmikampi. So rjna mahsudassana upasakamitv evamha appossukko tva, deva, hohi, aha te dhanena dhanakaraya karissmti. Bhtapubba, nanda, rj mahsudassano tameva gahapatiratana vmasamno nva abhiruhitv majjhe gagya nadiy sota oghitv gahapatiratana etadavoca attho me, gahapati, hiraasuvaenti. Tena hi, mahrja, eka tra nv upetti. Idheva me, gahapati, attho hiraasuvaenti. Atha kho ta, nanda, gahapatiratana ubhohi hatthehi udaka omasitv pra hiraasuvaassa kumbhi uddharitv rjna mahsudassana etadavoca alamettvat mahrja, katamettvat mahrja, pjitamettvat mahrjti? Rj mahsudassano evamha alamettvat gahapati, katamettvat gahapati, pjitamettvat gahapatti. Rao, nanda, mahsudassanassa evarpa gahapatiratana pturahosi. Pariyakaratana 251. Puna capara, nanda, rao mahsudassanassa pariyakaratana pturahosi paito viyatto medhv paibalo rjna mahsudassana upaypetabba upaypetu, apaypetabba apaypetu, hapetabba hapetu. So rjna mahsudassana upasakamitv evamha appossukko tva, deva, hohi, ahamanussissmti. Rao, nanda, mahsudassanassa evarpa pariyakaratana pturahosi. Rj, nanda, mahsudassano imehi sattahi ratanehi samanngato ahosi. Catuiddhisamanngato 252. Rj, nanda, mahsudassano cathi iddhhi samanngato ahosi. Katamhi cathi iddhhi? Idhnanda, rj mahsudassano abhirpo ahosi dassanyo psdiko paramya vaapokkharatya samanngato ativiya aehi manussehi. Rj, nanda, mahsudassano imya pahamya iddhiy samanngato ahosi. Puna capara, nanda, rj mahsudassano dghyuko ahosi cirahitiko ativiya aehi manussehi. Rj, nanda, mahsudassano imya dutiyya iddhiy samanngato ahosi. Puna capara, nanda, rj mahsudassano appbdho ahosi apptako samavepkiniy gahaiy samanngato ntistya nccuhya ativiya aehi manussehi. Rj, nanda, mahsudassano imya tatiyya iddhiy samanngato ahosi. Puna capara, nanda, rj mahsudassano brhmaagahapatikna piyo ahosi manpo. Seyyathpi, nanda, pit puttna piyo hoti manpo, evameva kho, nanda, rj mahsudassano

www.tipitaka.org

Vipassana Research Institute

Page 74 sur 144

brhmaagahapatikna piyo ahosi manpo. Raopi, nanda, mahsudassanassa brhmaagahapatik piy ahesu manp. Seyyathpi, nanda, pitu putt piy honti manp, evameva kho, nanda, raopi mahsudassanassa brhmaagahapatik piy ahesu manp. Bhtapubba, nanda, rj mahsudassano caturaginiy senya uyynabhmi niyysi. Atha kho, nanda, brhmaagahapatik rjna mahsudassana upasakamitv evamhasu ataramno, deva, yhi, yath ta maya ciratara passeyymti. Rjpi, nanda, mahsudassano srathi mantesi ataramno, srathi, ratha pesehi, yath aha brhmaagahapatike ciratara passeyyanti. Rj, nanda, mahsudassano imya catutthiy [catutthya (sy.)] iddhiy samanngato ahosi. Rj, nanda, mahsudassano imhi cathi iddhhi samanngato ahosi. Dhammapsdapokkhara 253. Atha kho, nanda, rao mahsudassanassa etadahosi yannha imsu tlantariksu dhanusate dhanusate pokkharaiyo mpeyyanti. Mpesi kho, nanda, rj mahsudassano tsu tlantariksu dhanusate dhanusate pokkharaiyo. T kho pannanda, pokkharaiyo catunna vana ihakhi cit ahesu ek ihak sovaamay, ek rpiyamay, ek veuriyamay, ek phalikamay. Tsu kho pannanda, pokkharasu cattri cattri sopnni ahesu catunna vana, eka sopna sovaamaya eka rpiyamaya eka veuriyamaya eka phalikamaya. Sovaamayassa sopnassa sovaamay thambh ahesu, rpiyamay sciyo ca uhsaca. Rpiyamayassa sopnassa rpiyamay thambh ahesu, sovaamay sciyo ca uhsaca. Veuriyamayassa sopnassa veuriyamay thambh ahesu, phalikamay sciyo ca uhsaca. Phalikamayassa sopnassa phalikamay thambh ahesu, veuriyamay sciyo ca uhsaca. T kho pannanda, pokkharaiyo dvhi vedikhi parikkhitt ahesu ek vedik sovaamay, ek rpiyamay. Sovaamayya vedikya sovaamay thambh ahesu, rpiyamay sciyo ca uhsaca. Rpiyamayya vedikya rpiyamay thambh ahesu, sovaamay sciyo ca uhsaca. Atha kho, nanda, rao mahsudassanassa etadahosi yannha imsu pokkharasu evarpa mla roppeyya uppala paduma kumuda puarka sabbotuka sabbajanassa anvaanti. Roppesi kho, nanda, rj mahsudassano tsu pokkharasu evarpa mla uppala paduma kumuda puarka sabbotuka sabbajanassa anvaa. 254. Atha kho, nanda, rao mahsudassanassa etadahosi yannha imsa pokkharana tre nhpake purise hapeyya, ye gatgata jana nhpessantti. hapesi kho, nanda, rj mahsudassano tsa pokkharana tre nhpake purise, ye gatgata jana nhpesu. Atha kho, nanda, rao mahsudassanassa etadahosi yannha imsa pokkharana tre evarpa dna pahapeyya anna annahikassa [annatthitassa (s. sy. ka. p.), eva sabbattha pakabhirpeneva dissati], pna pnahikassa, vattha vatthahikassa, yna ynahikassa, sayana sayanahikassa, itthi itthihikassa, hiraa hiraahikassa, suvaa suvaahikassti. Pahapesi kho, nanda, rj mahsudassano tsa pokkharana tre evarpa dna anna annahikassa, pna pnahikassa, vattha vatthahikassa, yna ynahikassa, sayana sayanahikassa, itthi itthihikassa, hiraa hiraahikassa, suvaa suvaahikassa. 255. Atha kho, nanda, brhmaagahapatik pahta spateyya dya rjna mahsudassana upasakamitv evamhasu ida, deva, pahta spateyya devaeva uddissa bhata, ta devo paiggahatti. Ala bho, mamapida pahta spateyya dhammikena balin abhisakhata, taca vo hotu, ito ca bhiyyo harathti. Te ra paikkhitt ekamanta apakkamma eva samacintesu na kho eta amhka patirpa, ya maya imni spateyyni punadeva

www.tipitaka.org

Vipassana Research Institute

Page 75 sur 144

sakni gharni paihareyyma. Yanna maya rao mahsudassanassa nivesana mpeyymti. Te rjna mahsudassana upasakamitv evamhasu nivesana te deva, mpessmti. Adhivsesi kho, nanda, rj mahsudassano tuhbhvena. 256. Atha kho, nanda, sakko devnamindo rao mahsudassanassa cetas cetoparivitakkamaya vissakamma [visukamma (ka.)] devaputta mantesi ehi tva, samma vissakamma, rao mahsudassanassa nivesana mpehi dhamma nma psdanti. Eva bhaddantavti kho, nanda, vissakammo devaputto sakkassa devnamindassa paissutv seyyathpi nma balav puriso samijita v bha pasreyya pasrita v bha samijeyya, evameva devesu tvatisesu antarahito rao mahsudassanassa purato pturahosi. Atha kho, nanda, vissakammo devaputto rjna mahsudassana etadavoca nivesana te deva, mpessmi dhamma nma psdanti. Adhivsesi kho, nanda, rj mahsudassano tuhbhvena. Mpesi kho, nanda, vissakammo devaputto rao mahsudassanassa nivesana dhamma nma psda. Dhammo, nanda, psdo puratthimena pacchimena ca yojana ymena ahosi. Uttarena dakkhiena ca ahayojana vitthrena. Dhammassa, nanda, psdassa tiporisa uccatarena vatthu cita ahosi catunna vana ihakhi ek ihak sovaamay, ek rpiyamay, ek veuriyamay, ek phalikamay. Dhammassa, nanda, psdassa catursti thambhasahassni ahesu catunna vana eko thambho sovaamayo, eko rpiyamayo, eko veuriyamayo, eko phalikamayo. Dhammo, nanda, psdo catunna vana phalakehi santhato ahosi eka phalaka sovaamaya, eka rpiyamaya, eka veuriyamaya, eka phalikamaya. Dhammassa, nanda, psdassa catuvsati sopnni ahesu catunna vana eka sopna sovaamaya, eka rpiyamaya, eka veuriyamaya, eka phalikamaya. Sovaamayassa sopnassa sovaamay thambh ahesu rpiyamay sciyo ca uhsaca. Rpiyamayassa sopnassa rpiyamay thambh ahesu sovaamay sciyo ca uhsaca. Veuriyamayassa sopnassa veuriyamay thambh ahesu phalikamay sciyo ca uhsaca. Phalikamayassa sopnassa phalikamay thambh ahesu veuriyamay sciyo ca uhsaca. Dhamme, nanda, psde catursti kgrasahassni ahesu catunna vana eka kgra sovaamaya, eka rpiyamaya, eka veuriyamaya, eka phalikamaya. Sovaamaye kgre rpiyamayo pallako paatto ahosi, rpiyamaye kgre sovaamayo pallako paatto ahosi, veuriyamaye kgre dantamayo pallako paatto ahosi, phalikamaye kgre sramayo pallako paatto ahosi. Sovaamayassa kgrassa dvre rpiyamayo tlo hito ahosi, tassa rpiyamayo khandho sovaamayni pattni ca phalni ca. Rpiyamayassa kgrassa dvre sovaamayo tlo hito ahosi, tassa sovaamayo khandho, rpiyamayni pattni ca phalni ca. Veuriyamayassa kgrassa dvre phalikamayo tlo hito ahosi, tassa phalikamayo khandho, veuriyamayni pattni ca phalni ca. Phalikamayassa kgrassa dvre veuriyamayo tlo hito ahosi, tassa veuriyamayo khandho, phalikamayni pattni ca phalni ca. 257. Atha kho, nanda, rao mahsudassanassa etadahosi yannha mahviyhassa kgrassa dvre sabbasovaamaya tlavana mpeyya, yattha divvihra nisdissmti. Mpesi kho, nanda, rj mahsudassano mahviyhassa kgrassa dvre sabbasovaamaya tlavana, yattha divvihra nisdi. Dhammo, nanda, psdo dvhi vedikhi parikkhitto ahosi, ek vedik sovaamay, ek rpiyamay. Sovaamayya vedikya sovaamay thambh ahesu, rpiyamay sciyo ca uhsaca. Rpiyamayya vedikya rpiyamay thambh ahesu, sovaamay sciyo ca uhsaca. 258. Dhammo, nanda, psdo dvhi kikiikajlehi [kikaikajlehi (sy. ka.)] parikkhitto ahosi

www.tipitaka.org

Vipassana Research Institute

Page 76 sur 144

eka jla sovaamaya eka rpiyamaya. Sovaamayassa jlassa rpiyamay kikiik ahesu, rpiyamayassa jlassa sovaamay kikiik ahesu. Tesa kho pannanda, kikiikajlna vteritna saddo ahosi vaggu ca rajanyo ca khamanyo ca madanyo ca. Seyyathpi, nanda, pacagikassa triyassa suvintassa suppaititassa sukusalehi [kusalehi (s. sy. ka. p.)] samannhatassa saddo hoti, vaggu ca rajanyo ca khamanyo ca madanyo ca, evameva kho, nanda, tesa kikiikajlna vteritna saddo ahosi vaggu ca rajanyo ca khamanyo ca madanyo ca. Ye kho pannanda, tena samayena kusvatiy rjadhniy dhutt ahesu so pips, te tesa kikiikajlna vteritna saddena paricresu. Nihito kho pannanda, dhammo psdo duddikkho ahosi musati cakkhni. Seyyathpi, nanda, vassna pacchime mse saradasamaye viddhe vigatavalhake deve dicco nabha abbhussakkamno [abbhuggamamno (s. p. ka.)] duddikkho [dudikkho (p.)] hoti musati cakkhni; evameva kho, nanda, dhammo psdo duddikkho ahosi musati cakkhni. 259. Atha kho, nanda, rao mahsudassanassa etadahosi yannha dhammassa psdassa purato dhamma nma pokkharai mpeyyanti. Mpesi kho, nanda, rj mahsudassano dhammassa psdassa purato dhamma nma pokkharai. Dhamm, nanda, pokkhara puratthimena pacchimena ca yojana ymena ahosi, uttarena dakkhiena ca ahayojana vitthrena. Dhamm, nanda, pokkhara catunna vana ihakhi cit ahosi ek ihak sovaamay, ek rpiyamay, ek veuriyamay, ek phalikamay. Dhammya, nanda, pokkharaiy catuvsati sopnni ahesu catunna vana eka sopna sovaamaya, eka rpiyamaya, eka veuriyamaya, eka phalikamaya. Sovaamayassa sopnassa sovaamay thambh ahesu rpiyamay sciyo ca uhsaca. Rpiyamayassa sopnassa rpiyamay thambh ahesu sovaamay sciyo ca uhsaca. Veuriyamayassa sopnassa veuriyamay thambh ahesu phalikamay sciyo ca uhsaca. Phalikamayassa sopnassa phalikamay thambh ahesu veuriyamay sciyo ca uhsaca. Dhamm, nanda, pokkhara dvhi vedikhi parikkhitt ahosi ek vedik sovaamay, ek rpiyamay. Sovaamayya vedikya sovaamay thambh ahesu rpiyamay sciyo ca uhsaca. Rpiyamayya vedikya rpiyamay thambh ahesu sovaamay sciyo ca uhsaca. Dhamm, nanda, pokkhara sattahi tlapanthi parikkhitt ahosi ek tlapanti sovaamay, ek rpiyamay, ek veuriyamay, ek phalikamay, ek lohitakamay, ek masragallamay, ek sabbaratanamay. Sovaamayassa tlassa sovaamayo khandho ahosi rpiyamayni pattni ca phalni ca. Rpiyamayassa tlassa rpiyamayo khandho ahosi sovaamayni pattni ca phalni ca. Veuriyamayassa tlassa veuriyamayo khandho ahosi phalikamayni pattni ca phalni ca. Phalikamayassa tlassa phalikamayo khandho ahosi veuriyamayni pattni ca phalni ca. Lohitakamayassa tlassa lohitakamayo khandho ahosi masragallamayni pattni ca phalni ca. Masragallamayassa tlassa masragallamayo khandho ahosi lohitakamayni pattni ca phalni ca. Sabbaratanamayassa tlassa sabbaratanamayo khandho ahosi, sabbaratanamayni pattni ca phalni ca. Tsa kho pannanda, tlapantna vteritna saddo ahosi, vaggu ca rajanyo ca khamanyo ca madanyo ca. Seyyathpi, nanda, pacagikassa triyassa suvintassa suppaititassa sukusalehi samannhatassa saddo hoti vaggu ca rajanyo ca khamanyo ca madanyo ca, evameva kho, nanda, tsa tlapantna vteritna saddo ahosi vaggu ca rajanyo ca khamanyo ca madanyo ca. Ye kho pannanda, tena samayena kusvatiy rjadhniy dhutt ahesu so pips, te tsa tlapantna vteritna saddena paricresu. Nihite kho pannanda, dhamme psde nihitya dhammya ca pokkharaiy rj mahsudassano ye [ye ko pannanda (sy. ka.)] tena samayena samaesu v samaasammat brhmaesu v brhmaasammat, te sabbakmehi santappetv dhamma psda abhiruhi.

www.tipitaka.org

Vipassana Research Institute

Page 77 sur 144

Pahamabhavro. Jhnasampatti 260. Atha kho, nanda, rao mahsudassanassa etadahosi kissa nu kho me ida kammassa phala kissa kammassa vipko, yenha etarahi evamahiddhiko evamahnubhvoti? Atha kho, nanda, rao mahsudassanassa etadahosi tia kho me ida kammna phala tia kammna vipko, yenha etarahi evamahiddhiko evamahnubhvo, seyyathida dnassa damassa sayamassti. Atha kho, nanda, rj mahsudassano yena mahviyha kgra tenupasakami; upasakamitv mahviyhassa kgrassa dvre hito udna udnesi tiha, kmavitakka, tiha, bypdavitakka, tiha, vihisvitakka. Ettvat kmavitakka, ettvat bypdavitakka, ettvat vihisvitakkti. 261. Atha kho, nanda, rj mahsudassano mahviyha kgra pavisitv sovaamaye pallake nisinno vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja vihsi. Vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja vihsi. Ptiy ca virg upekkhako ca vihsi, sato ca sampajno sukhaca kyena paisavedesi, ya ta ariy cikkhanti upekkhako satim sukhavihrti tatiya jhna upasampajja vihsi. Sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna upasampajja vihsi. 262. Atha kho, nanda, rj mahsudassano mahviyh kgr nikkhamitv sovaamaya kgra pavisitv rpiyamaye pallake nisinno mettsahagatena cetas eka disa pharitv vihsi. Tath dutiya tath tatiya tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka mettsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv vihsi. Karusahagatena cetaspe muditsahagatena cetaspe upekkhsahagatena cetas eka disa pharitv vihsi tath dutiya tath tatiya tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv vihsi. Catursti nagarasahassdi 263. Rao, nanda, mahsudassanassa catursti nagarasahassni ahesu kusvatrjadhnippamukhni; catursti psdasahassni ahesu dhammapsdappamukhni; catursti kgrasahassni ahesu mahviyhakgrappamukhni; catursti pallakasahassni ahesu sovaamayni rpiyamayni dantamayni sramayni gonakatthatni paikatthatni paalikatthatni kadalimigapavarapaccattharani sauttaracchadni ubhatolohitakpadhnni; catursti ngasahassni ahesu sovalakrni sovaadhajni hemajlapaicchannni uposathangarjappamukhni; catursti assasahassni ahesu sovalakrni sovaadhajni hemajlapaicchannni valhakaassarjappamukhni; catursti rathasahassni ahesu shacammaparivrni byagghacammaparivrni dpicammaparivrni paukambalaparivrni sovalakrni sovaadhajni hemajlapaicchannni vejayantarathappamukhni; catursti maisahassni ahesu mairatanappamukhni; catursti itthisahassni ahesu subhadddevippamukhni; catursti gahapatisahassni ahesu gahapatiratanappamukhni; catursti khattiyasahassni ahesu anuyantni pariyakaratanappamukhni; catursti dhenusahassni ahesu duhasandanni [duklasandanni(p.)] duklasandnni [duklasandanni (p.) duklasandnni (sa. ni. 3.96)] kaspadhrani; catursti vatthakoisahassni ahesu khomasukhumna kappsikasukhumna koseyyasukhumna kambalasukhumna; (rao, nanda, mahsudassanassa) [( ) s. ipotthakesu natthi] catursti

www.tipitaka.org

Vipassana Research Institute

Page 78 sur 144

thlipkasahassni ahesu sya pta bhattbhihro abhihariyittha. 264. Tena kho pannanda, samayena rao mahsudassanassa catursti ngasahassni sya pta upahna gacchanti. Atha kho, nanda, rao mahsudassanassa etadahosi imni kho me catursti ngasahassni sya pta upahna gacchanti, yanna vassasatassa vassasatassa accayena dvecattlsa dvecattlsa ngasahassni saki saki upahna gaccheyyunti. Atha kho, nanda, rj mahsudassano pariyakaratana mantesi imni kho me, samma pariyakaratana, catursti ngasahassni sya pta upahna gacchanti, tena hi, samma pariyakaratana, vassasatassa vassasatassa accayena dvecattlsa dvecattlsa ngasahassni saki saki upahna gacchantti. Eva, devti kho, nanda, pariyakaratana rao mahsudassanassa paccassosi. Atha kho, nanda, rao mahsudassanassa aparena samayena vassasatassa vassasatassa accayena dvecattlsa dvecattlsa ngasahassni saki saki upahna gamasu. Subhadddeviupasakamana 265. Atha kho, nanda, subhaddya deviy bahunna vassna bahunna vassasatna bahunna vassasahassna accayena etadahosi cira diho kho me rj mahsudassano. Yannha rjna mahsudassana dassanya upasakameyyanti. Atha kho, nanda, subhadd dev itthgra mantesi etha tumhe ssni nhyatha ptni vatthni prupatha. Cira diho no rj mahsudassano, rjna mahsudassana dassanya upasakamissmti. Eva, ayyeti kho, nanda, itthgra subhaddya deviy paissutv ssni nhyitv ptni vatthni prupitv yena subhadd dev tenupasakami. Atha kho, nanda, subhadd dev pariyakaratana mantesi kappehi, samma pariyakaratana, caturagini sena, cira diho no rj mahsudassano, rjna mahsudassana dassanya upasakamissmti. Eva, devti kho, nanda, pariyakaratana subhaddya deviy paissutv caturagini sena kapppetv subhaddya deviy paivedesi kappit kho, devi, caturagin sen, yassadni kla maasti. Atha kho, nanda, subhadd dev caturaginiy senya saddhi itthgrena yena dhammo psdo tenupasakami; upasakamitv dhamma psda abhiruhitv yena mahviyha kgra tenupasakami. Upasakamitv mahviyhassa kgrassa dvrabha lambitv ahsi. Atha kho, nanda, rj mahsudassano sadda sutv ki nu kho mahato viya janakyassa saddoti mahviyh kgr nikkhamanto addasa subhadda devi dvrabha lambitv hita, disvna subhadda devi etadavoca ettheva, devi, tiha m pvisti. Atha kho, nanda, rj mahsudassano aatara purisa mantesi ehi tva, ambho purisa, mahviyh kgr sovaamaya pallaka nharitv sabbasovaamaye tlavane paapehti. Eva, devti kho, nanda, so puriso rao mahsudassanassa paissutv mahviyh kgr sovaamaya pallaka nharitv sabbasovaamaye tlavane paapesi. Atha kho, nanda, rj mahsudassano dakkhiena passena shaseyya kappesi pde pda accdhya sato sampajno. 266. Atha kho, nanda, subhaddya deviy etadahosi vippasannni kho rao mahsudassanassa indriyni, parisuddho chavivao pariyodto, m heva kho rj mahsudassano klamaksti rjna mahsudassana etadavoca Imni te, deva, catursti nagarasahassni kusvatrjadhnippamukhni. Ettha, deva, chanda janehi jvite apekkha karohi. Imni te, deva, catursti psdasahassni dhammapsdappamukhni. Ettha, deva, chanda janehi jvite apekkha karohi. Imni te, deva, catursti kgrasahassni mahviyhakgrappamukhni. Ettha, deva, chanda janehi jvite apekkha karohi. Imni te, deva, catursti pallakasahassni sovaamayni rpiyamayni dantamayni sramayni gonakatthatni paikatthatni paalikatthatni kadalimigapavarapaccattharani sauttaracchadni ubhatolohitakpadhnni. Ettha, deva, chanda janehi, jvite apekkha karohi. Imni te, deva, catursti ngasahassni sovalakrni sovaadhajni hemajlapaicchannni uposathangarjappamukhni. Ettha, deva, chanda janehi jvite apekkha karohi. Imni te, deva, catursti assasahassni

www.tipitaka.org

Vipassana Research Institute

Page 79 sur 144

sovalakrni sovaadhajni hemajlapaicchannni valhakaassarjappamukhni. Ettha, deva, chanda janehi jvite apekkha karohi. Imni te, deva catursti rathasahassni shacammaparivrni byagghacammaparivrni dpicammaparivrni paukambalaparivrni sovalakrni sovaadhajni hemajlapaicchannni vejayantarathappamukhni. Ettha, deva, chanda janehi jvite apekkha karohi. Imni te, deva, catursti maisahassni mairatanappamukhni. Ettha, deva, chanda janehi jvite apekkha karohi. Imni te, deva, catursti itthisahassni itthiratanappamukhni. Ettha, deva, chanda janehi jvite apekkha karohi. Imni te, deva, catursti gahapatisahassni gahapatiratanappamukhni. Ettha, deva, chanda janehi jvite apekkha karohi. Imni te, deva, catursti khattiyasahassni anuyantni pariyakaratanappamukhni. Ettha, deva, chanda janehi jvite apekkha karohi. Imni te, deva, catursti dhenusahassni duhasandanni kaspadhrani. Ettha, deva, chanda janehi jvite apekkha karohi. Imni te, deva, catursti vatthakoisahassni khomasukhumna kappsikasukhumna koseyyasukhumna kambalasukhumna. Ettha, deva, chanda janehi, jvite apekkha karohi. Imni te, deva, catursti thlipkasahassni sya pta bhattbhihro abhihariyati. Ettha, deva, chanda janehi jvite apekkha karohti. 267. Eva vutte, nanda, rj mahsudassano subhadda devi etadavoca Dgharatta kho ma tva, devi, ihehi kantehi piyehi manpehi samudcarittha; atha ca pana ma tva pacchime kle anihehi akantehi appiyehi amanpehi samudcarasti. Katha carahi ta, deva, samudcarmti? Eva kho ma tva, devi, samudcara sabbeheva, deva, piyehi manpehi nnbhvo vinbhvo aathbhvo, m kho tva, deva, spekkho klamaksi, dukkh spekkhassa klakiriy, garahit ca spekkhassa klakiriy. Imni te, deva, catursti nagarasahassni kusvatrjadhnippamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti psdasahassni dhammapsdappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti kgrasahassni mahviyhakgrappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti pallakasahassni sovaamayni rpiyamayni dantamayni sramayni gonakatthatni paikatthatni paalikatthatni kadalimigapavarapaccattharani sauttaracchadni ubhatolohitakpadhnni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti ngasahassni sovalakrni sovaadhajni hemajlapaicchannni uposathangarjappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti assasahassni sovalakrni sovaadhajni hemajlapaicchannni valhakaassarjappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti rathasahassni shacammaparivrni byagghacammaparivrni dpicammaparivrni paukambalaparivrni sovalakrni sovaadhajni hemajlapaicchannni vejayantarathappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti maisahassni mairatanappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti itthisahassni subhadddevippamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti gahapatisahassni gahapatiratanappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti khattiyasahassni anuyantni pariyakaratanappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti dhenusahassni duhasandanni kaspadhrani. Ettha deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti vatthakoisahassni khomasukhumna kappsikasukhumna koseyyasukhumna kambalasukhumna. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te deva catursti thlipkasahassni sya pta bhattbhihro abhihariyati. Ettha, deva, chanda pajaha jvite apekkha mksti. 268. Eva vutte, nanda, subhadd dev parodi assni pavattesi. Atha kho, nanda, subhadd dev assni puchitv [pamajjitv (s. sy. p.), pujitv (ka.)] rjna mahsudassana etadavoca Sabbeheva, deva, piyehi manpehi nnbhvo vinbhvo aathbhvo, m kho tva, deva,

www.tipitaka.org

Vipassana Research Institute

Page 80 sur 144

spekkho klamaksi, dukkh spekkhassa klakiriy, garahit ca spekkhassa klakiriy. Imni te, deva, catursti nagarasahassni kusvatrjadhnippamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti psdasahassni dhammapsdappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti kgrasahassni mahviyhakgrappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti pallakasahassni sovaamayni rpiyamayni dantamayni sramayni gonakatthatni paikatthatni paalikatthatni kadalimigapavarapaccattharani sauttaracchadni ubhatolohitakpadhnni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti ngasahassni sovalakrni sovaadhajni hemajlapaicchannni uposathangarjappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti assasahassni sovalakrni sovaadhajni hemajlapaicchannni valhakaassarjappamukhni. Ettha, deva, chanda pajaha, jvite apekkha mksi. Imni te, deva, catursti rathasahassni shacammaparivrni byagghacammaparivrni dpicammaparivrni paukambalaparivrni sovalakrni sovaadhajni hemajlapaicchannni vejayantarathappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti maisahassni mairatanappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti itthisahassni itthiratanappamukhni. Ettha, deva, chanda pajaha, jvite apekkha mksi. Imni te, deva, catursti gahapatisahassni gahapatiratanappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti khattiyasahassni anuyantni pariyakaratanappamukhni. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti dhenusahassni duhasandanni kaspadhrani. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti vatthakoisahassni khomasukhumna kappsikasukhumna koseyyasukhumna kambalasukhumna. Ettha, deva, chanda pajaha jvite apekkha mksi. Imni te, deva, catursti thlipkasahassni sya pta bhattbhihro abhihariyati. Ettha, deva, chanda pajaha jvite apekkha mksti. Brahmalokpagama 269. Atha kho, nanda, rj mahsudassano nacirasseva klamaksi. Seyyathpi, nanda, gahapatissa v gahapatiputtassa v manua bhojana bhuttvissa bhattasammado hoti, evameva kho, nanda, rao mahsudassanassa mraantik vedan ahosi. Klakato ca, nanda, rj mahsudassano sugati brahmaloka upapajji. Rj, nanda, mahsudassano catursti vassasahassni kumraka [kita (ka.), kika (s. p.)] ki. Catursti vassasahassni oparajja kresi. Catursti vassasahassni rajja kresi. Catursti vassasahassni gihibhto [gihbhto (s. p.)] dhamme psde brahmacariya cari [brahmacariyamacari (ka.)]. So cattro brahmavihre bhvetv kyassa bhed para mara brahmalokpago ahosi. 270. Siy kho pannanda, evamassa ao nna tena samayena rj mahsudassano ahosti, na kho paneta, nanda, eva dahabba. Aha tena samayena rj mahsudassano ahosi. Mama tni catursti nagarasahassni kusvatrjadhnippamukhni, mama tni catursti psdasahassni dhammapsdappamukhni, mama tni catursti kgrasahassni mahviyhakgrappamukhni, mama tni catursti pallakasahassni sovaamayni rpiyamayni dantamayni sramayni gonakatthatni paikatthatni paalikatthatni kadalimigapavarapaccattharani sauttaracchadni ubhatolohitakpadhnni, mama tni catursti ngasahassni sovalakrni sovaadhajni hemajlapaicchannni uposathangarjappamukhni, mama tni catursti assasahassni sovalakrni sovaadhajni hemajlapaicchannni valhakaassarjappamukhni, mama tni catursti rathasahassni shacammaparivrni byagghacammaparivrni dpicammaparivrni paukambalaparivrni sovalakrni sovaadhajni hemajlapaicchannni vejayantarathappamukhni, mama tni catursti maisahassni mairatanappamukhni, mama tni catursti itthisahassni subhadddevippamukhni, mama tni catursti gahapatisahassni gahapatiratanappamukhni, mama tni catursti khattiyasahassni anuyantni

www.tipitaka.org

Vipassana Research Institute

Page 81 sur 144

pariyakaratanappamukhni, mama tni catursti dhenusahassni duhasandanni kaspadhrani, mama tni catursti vatthakoisahassni khomasukhumna kappsikasukhumna koseyyasukhumna kambalasukhumna, mama tni catursti thlipkasahassni sya pta bhattbhihro abhihariyittha. 271. Tesa kho pannanda, caturstinagarasahassna ekaeva ta nagara hoti, ya tena samayena ajjhvasmi yadida kusvat rjadhn. Tesa kho pannanda, caturstipsdasahassna ekoyeva so psdo hoti, ya tena samayena ajjhvasmi yadida dhammo psdo. Tesa kho pannanda, caturstikgrasahassna ekaeva ta kgra hoti, ya tena samayena ajjhvasmi yadida mahviyha kgra. Tesa kho pannanda, caturstipallakasahassna ekoyeva so pallako hoti, ya tena samayena paribhujmi yadida sovaamayo v rpiyamayo v dantamayo v sramayo v. Tesa kho pannanda, caturstingasahassna ekoyeva so ngo hoti, ya tena samayena abhiruhmi yadida uposatho ngarj. Tesa kho pannanda, caturstiassasahassna ekoyeva so asso hoti, ya tena samayena abhiruhmi yadida valhako assarj. Tesa kho pannanda, caturstirathasahassna ekoyeva so ratho hoti, ya tena samayena abhiruhmi yadida vejayantaratho. Tesa kho pannanda, caturstiitthisahassna ekyeva s itth hoti, y tena samayena paccupahti khattiyn v vessin [vessyin (sy.), velmikn (ka. s. p.) velmik (sa. ni. 3.96)] v. Tesa kho pannanda, v. Tesa kho pannanda, caturstivatthakoisahassna ekayeva ta dussayuga hoti, ya tena samayena paridahmi khomasukhuma v kappsikasukhuma v koseyyasukhuma v kambalasukhuma v. Tesa kho pannanda, caturstithlipkasahassna ekoyeva so thlipko hoti, yato nikodanaparama bhujmi tadupiyaca speyya. 272. Passnanda, sabbete sakhr att niruddh vipariat. Eva anicc kho, nanda, sakhr; eva addhuv kho, nanda, sakhr; eva anasssik kho, nanda, sakhr! Yvacida, nanda, alameva sabbasakhresu nibbinditu, ala virajjitu, ala vimuccitu. Chakkhattu kho panha, nanda, abhijnmi imasmi padese sarra nikkhipita, taca kho rjva samno cakkavatt dhammiko dhammarj cturanto vijitv janapadatthvariyapatto sattaratanasamanngato, aya sattamo sarranikkhepo. Na kho panha, nanda, ta padesa samanupassmi sadevake loke samrake sabrahmake sassamaabrhmaiy pajya sadevamanussya yattha tathgato ahama sarra nikkhipeyyti. Idamavoca bhagav, ida vatvna sugato athpara etadavoca satth Anicc vata sakhr, uppdavayadhammino; Uppajjitv nirujjhanti, tesa vpasamo sukhoti. Mahsudassanasutta nihita catuttha.

5. Janavasabhasutta
Ntikiydibykaraa 273. Eva me suta eka samaya bhagav ntike [ndike (s. sy. p.)] viharati gijakvasathe. Tena kho pana samayena bhagav parito parito janapadesu paricrake abbhatte klakate upapattsu bykaroti ksikosalesu vajjimallesu cetivasesu [cetiyavasesu (ka.)] kurupaclesu majjhasrasenesu [macchasurasenesu (sy.), macchasrasenesu (s. p.)] asu amutra upapanno, asu amutra upapanno [upapannoti (ka.)]. Paropasa ntikiy paricrak abbhatt klakat pacanna orambhgiyna sayojanna parikkhay opaptik tattha parinibbyino anvattidhamm tasm lok. Sdhik navuti ntikiy paricrak abbhatt klakat tia sayojanna parikkhay

www.tipitaka.org

Vipassana Research Institute

Page 82 sur 144

rgadosamohna tanutt sakadgmino, sakideva [sakideva (ka.)] ima loka gantv dukkhassanta karissanti. Stirekni pacasatni ntikiy paricrak abbhatt klakat tia sayojanna parikkhay sotpann aviniptadhamm niyat sambodhiparyati. 274. Assosu kho ntikiy paricrak bhagav kira parito parito janapadesu paricrake abbhatte klakate upapattsu bykaroti ksikosalesu vajjimallesu cetivasesu kurupaclesu majjhasrasenesu asu amutra upapanno, asu amutra upapanno. Paropasa ntikiy paricrak abbhatt klakat pacanna orambhgiyna sayojanna parikkhay opaptik tattha parinibbyino anvattidhamm tasm lok. Sdhik navuti ntikiy paricrak abbhatt klakat tia sayojanna parikkhay rgadosamohna tanutt sakadgmino sakideva ima loka gantv dukkhassanta karissanti. Stirekni pacasatni ntikiy paricrak abbhatt klakat tia sayojanna parikkhay sotpann aviniptadhamm niyat sambodhiparyati. Tena ca ntikiy paricrak attaman ahesu pamudit ptisomanassajt bhagavato pahaveyykaraa [pahveyykaraa (sy. ka.)] sutv. 275. Assosi kho yasm nando bhagav kira parito parito janapadesu paricrake abbhatte klakate upapattsu bykaroti ksikosalesu vajjimallesu cetivasesu kurupaclesu majjhasrasenesu asu amutra upapanno, asu amutra upapanno. Paropasa ntikiy paricrak abbhatt klakat pacanna orambhgiyna sayojanna parikkhay opaptik tattha parinibbyino anvattidhamm tasm lok. Sdhik navuti ntikiy paricrak abbhatt klakat tia sayojanna parikkhay rgadosamohna tanutt sakadgmino sakideva ima loka gantv dukkhassanta karissanti. Stirekni pacasatni ntikiy paricrak abbhatt klakat tia sayojanna parikkhay sotpann aviniptadhamm niyat sambodhiparyati. Tena ca ntikiy paricrak attaman ahesu pamudit ptisomanassajt bhagavato pahaveyykaraa sutvti. nandaparikath 276. Atha kho yasmato nandassa etadahosi ime kho panpi ahesu mgadhak paricrak bah ceva ratta ca abbhatt klakat. Su mae agamagadh agamgadhakehi [agamgadhikehi (sy.)] paricrakehi abbhattehi klakatehi. Te kho panpi [tena kho panpi (sy.)] ahesu buddhe pasann dhamme pasann saghe pasann slesu pariprakrino. Te abbhatt klakat bhagavat abykat; tesampissa sdhu veyykaraa, bahujano pasdeyya, tato gaccheyya sugati. Aya kho panpi ahosi rj mgadho seniyo bimbisro dhammiko dhammarj hito brhmaagahapatikna negamnaceva jnapadnaca. Apissuda manuss kittayamnarp viharanti eva no so dhammiko dhammarj sukhpetv klakato, eva maya tassa dhammikassa dhammarao vijite phsu [phsuka (sy.)] viharimhti. So kho panpi ahosi buddhe pasanno dhamme pasanno saghe pasanno slesu pariprakr. Apissuda manuss evamhasu yva maraaklpi rj mgadho seniyo bimbisro bhagavanta kittayamnarpo klakatoti. So abbhatto klakato bhagavat abykato. Tassapissa sdhu veyykaraa bahujano pasdeyya, tato gaccheyya sugati. Bhagavato kho pana sambodhi magadhesu. Yattha kho pana bhagavato sambodhi magadhesu, katha tatra bhagav mgadhake paricrake abbhatte klakate upapattsu na bykareyya. Bhagav ce kho pana mgadhake paricrake abbhatte klakate upapattsu na bykareyya, dnaman [ninnaman (sy.), dnamn (s. p.)] tenassu mgadhak paricrak; yena kho panassu dnaman mgadhak paricrak katha te bhagav na bykareyyti? 277. Idamyasm nando mgadhake paricrake rabbha eko raho anuvicintetv rattiy paccsasamaya paccuhya yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca suta meta, bhante bhagav kira parito parito janapadesu paricrake abbhatte klakate upapattsu bykaroti ksikosalesu vajjimallesu cetivasesu kurupaclesu majjhasrasenesu asu amutra upapanno, asu amutra upapanno. Paropasa ntikiy paricrak abbhatt klakat pacanna orambhgiyna

www.tipitaka.org

Vipassana Research Institute

Page 83 sur 144

sayojanna parikkhay opaptik tattha parinibbyino anvattidhamm tasm lok. Sdhik navuti ntikiy paricrak abbhatt klakat tia sayojanna parikkhay rgadosamohna tanutt sakadgmino, sakideva ima loka gantv dukkhassanta karissanti. Stirekni pacasatni ntikiy paricrak abbhatt klakat tia sayojanna parikkhay sotpann aviniptadhamm niyat sambodhiparyati. Tena ca ntikiy paricrak attaman ahesu pamudit ptisomanassajt bhagavato pahaveyykaraa sutvti. Ime kho panpi, bhante, ahesu mgadhak paricrak bah ceva ratta ca abbhatt klakat. Su mae agamagadh agamgadhakehi paricrakehi abbhattehi klakatehi. Te kho panpi, bhante, ahesu buddhe pasann dhamme pasann saghe pasann slesu pariprakrino, te abbhatt klakat bhagavat abykat. Tesampissa sdhu veyykaraa, bahujano pasdeyya, tato gaccheyya sugati. Aya kho panpi, bhante, ahosi rj mgadho seniyo bimbisro dhammiko dhammarj hito brhmaagahapatikna negamnaceva jnapadnaca. Apissuda manuss kittayamnarp viharanti eva no so dhammiko dhammarj sukhpetv klakato. Eva maya tassa dhammikassa dhammarao vijite phsu viharimhti. So kho panpi, bhante, ahosi buddhe pasanno dhamme pasanno saghe pasanno slesu pariprakr. Apissuda manuss evamhasu yva maraaklpi rj mgadho seniyo bimbisro bhagavanta kittayamnarpo klakatoti. So abbhatto klakato bhagavat abykato; tassapissa sdhu veyykaraa, bahujano pasdeyya, tato gaccheyya sugati. Bhagavato kho pana, bhante, sambodhi magadhesu. Yattha kho pana, bhante, bhagavato sambodhi magadhesu, katha tatra bhagav mgadhake paricrake abbhatte klakate upapattsu na bykareyya? Bhagav ce kho pana, bhante, mgadhake paricrake abbhatte klakate upapattsu na bykareyya dnaman tenassu mgadhak paricrak; yena kho panassu dnaman mgadhak paricrak katha te bhagav na bykareyyti. Idamyasm nando mgadhake paricrake rabbha bhagavato sammukh parikatha katv uhysan bhagavanta abhivdetv padakkhia katv pakkmi. 278. Atha kho bhagav acirapakkante yasmante nande pubbahasamaya nivsetv pattacvaramdya ntika piya pvisi. Ntike piya caritv pacchbhatta piaptapaikkanto pde pakkhletv gijakvasatha pavisitv mgadhake paricrake rabbha ahi katv [ahikatv (s. sy. p.)] manasikatv sabba cetas [sabbacetas (p.)] samannharitv paatte sane nisdi gati nesa jnissmi abhisamparya, yagatik te bhavanto yaabhisamparyti. Addas kho bhagav mgadhake paricrake yagatik te bhavanto yaabhisamparyti. Atha kho bhagav syanhasamaya paisalln vuhito gijakvasath nikkhamitv vihrapacchyya paatte sane nisdi. 279. Atha kho yasm nando yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho yasm nando bhagavanta etadavoca upasantapadisso [upasantapatiso (ka.)] bhante bhagav bhtiriva bhagavato mukhavao vippasannatt indriyna. Santena nnajja bhante bhagav vihrena vihsti? Yadeva kho me tva, nanda, mgadhake paricrake rabbha sammukh parikatha katv uhysan pakkanto, tadevha ntike piya caritv pacchbhatta piaptapaikkanto pde pakkhletv gijakvasatha pavisitv mgadhake paricrake rabbha ahi katv manasikatv sabba cetas samannharitv paatte sane nisdi gati nesa jnissmi abhisamparya, yagatik te bhavanto yaabhisamparyti. Addasa kho aha, nanda, mgadhake paricrake yagatik te bhavanto yaabhisamparyti. Janavasabhayakkho 280. Atha kho, nanda, antarahito yakkho saddamanussvesi janavasabho aha bhagav; janavasabho aha sugatti. Abhijnsi no tva, nanda, ito pubbe evarpa nmadheyya suta [sutv (p.)] yadida janavasabhoti? Na kho aha, bhante, abhijnmi ito pubbe evarpa nmadheyya suta yadida janavasabhoti, api ca me, bhante, lomni hahni janavasabhoti nmadheyya sutv. Tassa mayha,

www.tipitaka.org

Vipassana Research Institute

Page 84 sur 144

bhante, etadahosi na hi nna so orako yakkho bhavissati yadida evarpa nmadheyya supaatta yadida janavasabhoti. Anantar kho, nanda, saddaptubhv uravao me yakkho sammukhe pturahosi. Dutiyampi saddamanussvesi bimbisro aha bhagav; bimbisro aha sugatti. Ida sattama kho aha, bhante, vessavaassa mahrjassa sahabyata upapajjmi, so tato cuto manussarj bhavitu pahomi [so tato cuto manussarj, amanussarj divi homi (s. p.)]. Ito satta tato satta, sasrni catuddasa; Nivsamabhijnmi, yattha me vusita pure. 281. Dgharatta kho aha, bhante, avinipto avinipta sajnmi, s ca pana me santihati sakadgmityti. Acchariyamida yasmato janavasabhassa yakkhassa, abbhutamida yasmato janavasabhassa yakkhassa. Dgharatta kho aha, bhante, avinipto avinipta sajnmti ca vadesi, s ca pana me santihati sakadgmityti ca vadesi, kutonidna panyasm janavasabho yakkho evarpa ura visesdhigama sajntti? Na aatra, bhagav, tava ssan, na aatra [aattha (s. p.)], sugata, tava ssan; yadagge aha, bhante, bhagavati ekantikato [ekantato (sy.), ekantagato (p.)] abhippasanno, tadagge aha, bhante, dgharatta avinipto avinipta sajnmi, s ca pana me santihati sakadgmitya. Idhha, bhante, vessavaena mahrjena pesito virhakassa mahrjassa santike kenacideva karayena addasa bhagavanta antarmagge gijakvasatha pavisitv mgadhake paricrake rabbha ahi katv manasikatv sabba cetas samannharitv nisinna gati nesa jnissmi abhisamparya, yagatik te bhavanto yaabhisamparyti. Anacchariya kho paneta, bhante, ya vessavaassa mahrjassa tassa parisya bhsato sammukh suta sammukh paiggahita yagatik te bhavanto yaabhisamparyti. Tassa mayha, bhante, etadahosi bhagavantaca dakkhmi, idaca bhagavato rocessmti. Ime kho me, bhante, dvepaccay bhagavanta dassanya upasakamitu. Devasabh 282. Purimni, bhante, divasni purimatarni tadahuposathe pannarase vasspanyikya puya puamya rattiy kevalakapp ca dev tvatis sudhammya sabhya sannisinn honti sannipatit. Mahat ca dibbaparis [dibb paris (s. p.)] samantato nisinn honti [nisinn hoti (s.), sannisinn honti sannipatit (ka.)], cattro ca mahrjno catuddis nisinn honti. Puratthimya disya dhataraho mahrj pacchimbhimukho [pacchbhimukho (ka.)] nisinno hoti deve purakkhatv; dakkhiya disya virhako mahrj uttarbhimukho nisinno hoti deve purakkhatv; pacchimya disya virpakkho mahrj puratthbhimukho nisinno hoti deve purakkhatv; uttarya disya vessavao mahrj dakkhibhimukho nisinno hoti deve purakkhatv. Yad, bhante, kevalakapp ca dev tvatis sudhammya sabhya sannisinn honti sannipatit, mahat ca dibbaparis samantato nisinn honti, cattro ca mahrjno catuddis nisinn honti. Ida nesa hoti sanasmi; atha pacch amhka sana hoti. Ye te, bhante, dev bhagavati brahmacariya caritv adhunpapann tvatisakya, te ae deve atirocanti vaena ceva yasas ca. Tena suda, bhante, dev tvatis attaman honti pamudit ptisomanassajt dibb vata bho ky pariprenti, hyanti asurakyti. Atha kho, bhante, sakko devnamindo devna tvatisna sampasda viditv imhi gthhi anumodi Modanti vata bho dev, tvatis sahindak [saindak (s.)]; Tathgata namassant, dhammassa ca sudhammata. Nave deve ca passant, vaavante yasassine [yasassino (sy.)]; Sugatasmi brahmacariya, caritvna idhgate. Te ae atirocanti, vaena yasasyun; Svak bhripaassa, visespagat idha.

www.tipitaka.org

Vipassana Research Institute

Page 85 sur 144

Ida disvna nandanti, tvatis sahindak; Tathgata namassant, dhammassa ca sudhammatanti. Tena suda, bhante, dev tvatis bhiyyosomattya attaman honti pamudit ptisomanassajt dibb vata, bho, ky pariprenti, hyanti asurakyti. Atha kho, bhante, yenatthena dev tvatis sudhammya sabhya sannisinn honti sannipatit, ta attha cintayitv ta attha mantayitv vuttavacanpi ta [vuttavacan nmida (ka.)] cattro mahrjno tasmi atthe honti. Paccnusihavacanpi ta [paccnusihavacan nmida (ka.)] cattro mahrjno tasmi atthe honti, sakesu sakesu sanesu hit avipakkant [adhipakkant (ka.)]. Te vuttavky rjno, paiggayhnussani; Vippasannaman sant, ahasu samhi saneti. 283. Atha kho, bhante, uttarya disya uro loko sajyi, obhso pturahosi atikkammeva devna devnubhva. Atha kho, bhante, sakko devnamindo deve tvatise mantesi yath kho, mris, nimittni dissanti, uro loko sajyati, obhso ptubhavati, brahm ptubhavissati. Brahmuno heta pubbanimitta ptubhvya yadida loko sajyati obhso ptubhavatti. Yath nimitt dissanti, brahm ptubhavissati; Brahmuno heta nimitta, obhso vipulo mahti. Sanakumrakath 284. Atha kho, bhante, dev tvatis yathsakesu sanesu nisdisu obhsameta assma, yavipko bhavissati, sacchikatvva na gamissmti. Cattropi mahrjno yathsakesu sanesu nisdisu obhsameta assma yavipko bhavissati, sacchikatvva na gamissmti. Ida sutv dev tvatis ekagg sampajjisu obhsameta assma, yavipko bhavissati, sacchikatvva na gamissmti. Yad, bhante, brahm sanakumro devna tvatisna ptubhavati, orika attabhva abhinimminitv ptubhavati. Yo kho pana, bhante, brahmuno pakativao anabhisambhavanyo so devna tvatisna cakkhupathasmi. Yad, bhante, brahm sanakumro devna tvatisna ptubhavati, so ae deve atirocati vaena ceva yasas ca. Seyyathpi, bhante, sovao viggaho mnusa viggaha atirocati; evameva kho, bhante, yad brahm sanakumro devna tvatisna ptubhavati, so ae deve atirocati vaena ceva yasas ca. Yad, bhante, brahm sanakumro devna tvatisna ptubhavati, na tassa parisya koci devo abhivdeti v paccuheti v sanena v nimanteti. Sabbeva tuhbht pajalik pallakena nisdanti yassadni devassa pallaka icchissati brahm sanakumro, tassa devassa pallake nisdissatti. Yassa kho pana, bhante, devassa brahm sanakumro pallake nisdati, ura so labhati devo vedapailbha; ura so labhati devo somanassapailbha. Seyyathpi, bhante, rj khattiyo muddhvasitto adhunbhisitto rajjena, ura so labhati vedapailbha, ura so labhati somanassapailbha. Evameva kho, bhante, yassa devassa brahm sanakumro pallake nisdati, ura so labhati devo vedapailbha, ura so labhati devo somanassapailbha. Atha, bhante, brahm sanakumro orika attabhva abhinimminitv kumrava [kumravao (sy. ka.)] hutv pacasikho devna tvatisna pturahosi. So vehsa abbhuggantv kse antalikkhe pallakena nisdi. Seyyathpi, bhante, balav puriso supaccatthate v pallake same v bhmibhge pallakena nisdeyya; evameva kho, bhante, brahm sanakumro vehsa abbhuggantv kse antalikkhe pallakena nisditv devna tvatisna sampasda viditv imhi gthhi anumodi Modanti vata bho dev, tvatis sahindak;

www.tipitaka.org

Vipassana Research Institute

Page 86 sur 144

Tathgata namassant, dhammassa ca sudhammata. Nave deve ca passant, vaavante yasassine; Sugatasmi brahmacariya, caritvna idhgate. Te ae atirocanti, vaena yasasyun; Svak bhripaassa, visespagat idha. Ida disvna nandanti, tvatis sahindak; Tathgata namassant, dhammassa ca sudhammatanti. 285. Imamattha, bhante, brahm sanakumro bhsittha; imamattha, bhante, brahmuno sanakumrassa bhsato ahagasamanngato saro hoti vissaho ca vieyyo ca maju ca savanyo ca bindu ca avisr ca gambhro ca ninnd ca. Yathparisa kho pana, bhante, brahm sanakumro sarena vipeti; na cassa bahiddh parisya ghoso niccharati. Yassa kho pana, bhante, eva ahagasamanngato saro hoti, so vuccati brahmassaroti. Atha kho, bhante, brahm sanakumro tettise attabhve abhinimminitv devna tvatisna paccekapallakesu pallakena [paccekapallakena (ka.)] nisditv deve tvatise mantesi ta ki maanti, bhonto dev tvatis, yvaca so bhagav bahujanahitya paipanno bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Ye hi keci, bho, buddha saraa gat dhamma saraa gat sagha saraa gat slesu pariprakrino te kyassa bhed para mara appekacce paranimmitavasavattna devna sahabyata upapajjanti, appekacce nimmnaratna devna sahabyata upapajjanti, appekacce tusitna devna sahabyata upapajjanti, appekacce ymna devna sahabyata upapajjanti, appekacce tvatisna devna sahabyata upapajjanti, appekacce ctumahrjikna devna sahabyata upapajjanti. Ye sabbanihna kya pariprenti, te gandhabbakya pariprentti. 286. Imamattha, bhante, brahm sanakumro bhsittha; imamattha, bhante, brahmuno sanakumrassa bhsato ghosoyeva dev maanti yvya mama pallake svya ekova bhsatti. Ekasmi bhsamnasmi, sabbe bhsanti nimmit; Ekasmi tuhimsne, sabbe tuh bhavanti te. Tadsu dev maanti, tvatis sahindak; Yvya mama pallakasmi, svya ekova bhsatti. Atha kho, bhante, brahm sanakumro ekattena attna upasaharati, ekattena attna upasaharitv sakkassa devnamindassa pallake pallakena nisditv deve tvatise mantesi Bhvitaiddhipdo 287. Ta ki maanti, bhonto dev tvatis, yva supaatt cime tena bhagavat jnat passat arahat sammsambuddhena cattro iddhipd paatt iddhipahutya [iddhibahulkatya (sy.)] iddhivisavitya [iddhivisevitya (sy.)] iddhivikubbanatya. Katame cattro? Idha bho bhikkhu chandasamdhippadhnasakhrasamanngata iddhipda bhveti. Vriyasamdhippadhnasakhrasamanngata iddhipda bhveti. Cittasamdhippadhnasakhrasamanngata iddhipda bhveti. Vmassamdhippadhnasakhrasamanngata iddhipda bhveti. Ime kho, bho, tena bhagavat jnat passat arahat sammsambuddhena cattro iddhipd paatt iddhipahutya iddhivisavitya

www.tipitaka.org

Vipassana Research Institute

Page 87 sur 144

iddhivikubbanatya. Ye hi keci bho attamaddhna sama v brhma v anekavihita iddhividha paccanubhosu, sabbe te imesayeva catunna iddhipdna bhvitatt bahulkatatt. Yepi hi keci bho angatamaddhna sama v brhma v anekavihita iddhividha paccanubhossanti, sabbe te imesayeva catunna iddhipdna bhvitatt bahulkatatt. Yepi hi keci bho etarahi sama v brhma v anekavihita iddhividha paccanubhonti, sabbe te imesayeva catunna iddhipdna bhvitatt bahulkatatt. Passanti no bhonto dev tvatis mamapima evarpa iddhnubhvanti? Eva mahbrahmeti. Ahampi kho bho imesayeva catunnaca iddhipdna bhvitatt bahulkatatt eva mahiddhiko evamahnubhvoti. Imamattha, bhante, brahm sanakumro bhsittha. Imamattha, bhante, brahm sanakumro bhsitv deve tvatise mantesi Tividho oksdhigamo 288. Ta ki maanti, bhonto dev tvatis, yvacida tena bhagavat jnat passat arahat sammsambuddhena tayo oksdhigam anubuddh sukhassdhigamya. Katame tayo? Idha bho ekacco sasaho viharati kmehi sasaho akusalehi dhammehi. So aparena samayena ariyadhamma suti, yoniso manasi karoti, dhammnudhamma paipajjati. So ariyadhammassavana gamma yonisomanasikra dhammnudhammappaipatti asasaho viharati kmehi asasaho akusalehi dhammehi. Tassa asasahassa kmehi asasahassa akusalehi dhammehi uppajjati sukha, sukh bhiyyo somanassa. Seyyathpi, bho, pamud pmojja [pmujja (p. ka.)] jyetha, evameva kho, bho, asasahassa kmehi asasahassa akusalehi dhammehi uppajjati sukha, sukh bhiyyo somanassa. Aya kho, bho, tena bhagavat jnat passat arahat sammsambuddhena pahamo oksdhigamo anubuddho sukhassdhigamya. Puna capara, bho, idhekaccassa orik kyasakhr appaippassaddh honti, orik vacsakhr appaippassaddh honti, orik cittasakhr appaippassaddh honti. So aparena samayena ariyadhamma suti, yoniso manasi karoti, dhammnudhamma paipajjati. Tassa ariyadhammassavana gamma yonisomanasikra dhammnudhammappaipatti orik kyasakhr paippassambhanti, orik vacsakhr paippassambhanti, orik cittasakhr paippassambhanti. Tassa orikna kyasakhrna paippassaddhiy orikna vacsakhrna paippassaddhiy orikna cittasakhrna paippassaddhiy uppajjati sukha, sukh bhiyyo somanassa. Seyyathpi, bho, pamud pmojja jyetha, evameva kho bho orikna kyasakhrna paippassaddhiy orikna vacsakhrna paippassaddhiy orikna cittasakhrna paippassaddhiy uppajjati sukha, sukh bhiyyo somanassa. Aya kho, bho, tena bhagavat jnat passat arahat sammsambuddhena dutiyo oksdhigamo anubuddho sukhassdhigamya. Puna capara, bho, idhekacco ida kusalanti yathbhta nappajnti, ida akusalanti yathbhta nappajnti. Ida svajja ida anavajja, ida sevitabba ida na sevitabba, ida hna ida pata, ida kahasukkasappaibhganti yathbhta nappajnti. So aparena samayena ariyadhamma suti, yoniso manasi karoti, dhammnudhamma paipajjati. So ariyadhammassavana gamma yonisomanasikra dhammnudhammappaipatti, ida kusalanti yathbhta pajnti, ida akusalanti yathbhta pajnti. Ida svajja ida anavajja, ida sevitabba ida na sevitabba, ida hna ida pata, ida kahasukkasappaibhganti yathbhta pajnti. Tassa eva jnato eva passato avijj pahyati, vijj uppajjati. Tassa avijjvirg vijjuppd uppajjati sukha, sukh bhiyyo somanassa. Seyyathpi, bho, pamud pmojja jyetha, evameva kho, bho, avijjvirg vijjuppd uppajjati sukha, sukh bhiyyo somanassa. Aya kho, bho, tena bhagavat jnat passat arahat sammsambuddhena tatiyo oksdhigamo anubuddho sukhassdhigamya. Ime kho, bho, tena bhagavat jnat passat arahat sammsambuddhena tayo oksdhigam anubuddh sukhassdhigamyti. Imamattha, bhante, brahm sanakumro bhsittha,

www.tipitaka.org

Vipassana Research Institute

Page 88 sur 144

imamattha, bhante, brahm sanakumro bhsitv deve tvatise mantesi Catusatipahna 289. Ta ki maanti, bhonto dev tvatis, yva supaatt cime tena bhagavat jnat passat arahat sammsambuddhena cattro satipahn paatt kusalassdhigamya. Katame cattro? Idha, bho, bhikkhu ajjhatta kye kynupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Ajjhatta kye kynupass viharanto tattha samm samdhiyati, samm vippasdati. So tattha samm samhito samm vippasanno bahiddh parakye adassana abhinibbatteti. Ajjhatta vedansu vedannupass viharatipe bahiddh paravedansu adassana abhinibbatteti. Ajjhatta citte cittnupass viharatipe bahiddh paracitte adassana abhinibbatteti. Ajjhatta dhammesu dhammnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Ajjhatta dhammesu dhammnupass viharanto tattha samm samdhiyati, samm vippasdati. So tattha samm samhito samm vippasanno bahiddh paradhammesu adassana abhinibbatteti. Ime kho, bho, tena bhagavat jnat passat arahat sammsambuddhena cattro satipahn paatt kusalassdhigamyti. Imamattha, bhante, brahm sanakumro bhsittha. Imamattha, bhante, brahm sanakumro bhsitv deve tvatise mantesi Satta samdhiparikkhr 290. Ta ki maanti, bhonto dev tvatis, yva supaatt cime tena bhagavat jnat passat arahat sammsambuddhena satta samdhiparikkhr sammsamdhissa paribhvanya sammsamdhissa pripriy. Katame satta? Sammdihi sammsakappo sammvc sammkammanto sammjvo sammvymo sammsati. Y kho, bho, imehi sattahagehi cittassa ekaggat parikkhat, aya vuccati, bho, ariyo sammsamdhi saupaniso itipi saparikkhro itipi. Sammdihissa bho, sammsakappo pahoti, sammsakappassa sammvc pahoti, sammvcassa sammkammanto pahoti. Sammkammantassa sammjvo pahoti, sammjvassa sammvymo pahoti, sammvymassa sammsati pahoti, sammsatissa sammsamdhi pahoti, sammsamdhissa samma pahoti, sammassa sammvimutti pahoti. Yahi ta, bho, samm vadamno vadeyya svkkhto bhagavat dhammo sandihiko akliko ehipassiko opaneyyiko paccatta veditabbo vihi aprut amatassa dvrti idameva ta samm vadamno vadeyya. Svkkhto hi, bho, bhagavat dhammo sandihiko, akliko ehipassiko opaneyyiko paccatta veditabbo vihi aprut amatassa dvr [dvrti (sy. ka.)]. Ye hi keci, bho, buddhe aveccappasdena samanngat, dhamme aveccappasdena samanngat, saghe aveccappasdena samanngat, ariyakantehi slehi samanngat, ye cime opaptik dhammavint stirekni catuvsatisatasahassni mgadhak paricrak abbhatt klakat tia sayojanna parikkhay sotpann aviniptadhamm niyat sambodhiparya. Atthi cevettha sakadgmino. Atthya [athya (s. sy.)] itar paj, pubhgti me mano; Sakhtu nopi sakkomi, musvdassa ottappanti. 291. Imamattha, bhante, brahm sanakumro bhsittha, imamattha, bhante, brahmuno sanakumrassa bhsato vessavaassa mahrjassa eva cetaso parivitakko udapdi acchariya vata bho, abbhuta vata bho, evarpopi nma uro satth bhavissati, evarpa ura dhammakkhna, evarp ur visesdhigam payissantti. Atha, bhante, brahm sanakumro vessavaassa mahrjassa cetas cetoparivitakkamaya vessavaa mahrjna etadavoca ta ki maati bhava vessavao mahrj attampi addhna evarpo uro satth ahosi, evarpa ura dhammakkhna, evarp ur visesdhigam payisu. Angatampi addhna evarpo uro satth bhavissati, evarpa ura dhammakkhna, evarp ur visesdhigam

www.tipitaka.org

Vipassana Research Institute

Page 89 sur 144

payissantti. 292. Imamattha, bhante, brahm sanakumro devna tvatisna abhsi, imamattha vessavao mahrj brahmuno sanakumrassa devna tvatisna bhsato sammukh suta [sutv (s. p.)] sammukh paiggahita saya parisya rocesi. Imamattha janavasabho yakkho vessavaassa mahrjassa saya parisya bhsato sammukh suta sammukh paiggahita [paiggahetv (s. p.)] bhagavato rocesi. Imamattha bhagav janavasabhassa yakkhassa sammukh sutv sammukh paiggahetv smaca abhiya yasmato nandassa rocesi, imamatthamyasm nando bhagavato sammukh sutv sammukh paiggahetv rocesi bhikkhna bhikkhunna upsakna upsikna. Tayida brahmacariya iddhaceva phtaca vitthrika bhujaa puthubhta yva devamanussehi suppaksitanti. Janavasabhasutta nihita pacama.

6. Mahgovindasutta
293. Eva me suta eka samaya bhagav rjagahe viharati gijjhake pabbate. Atha kho pacasikho gandhabbaputto abhikkantya rattiy abhikkantavao kevalakappa gijjhaka pabbata obhsetv yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta ahsi. Ekamanta hito kho pacasikho gandhabbaputto bhagavanta etadavoca ya kho me, bhante, devna tvatisna sammukh suta sammukh paiggahita, rocemi ta bhagavatoti. rocehi me tva, pacasikhti bhagav avoca. Devasabh 294. Purimni, bhante, divasni purimatarni tadahuposathe pannarase pavraya puya puamya rattiy kevalakapp ca dev tvatis sudhammya sabhya sannisinn honti sannipatit; mahat ca dibbaparis samantato nisinn honti, cattro ca mahrjno catuddis nisinn honti; puratthimya disya dhataraho mahrj pacchimbhimukho nisinno hoti deve purakkhatv; dakkhiya disya virhako mahrj uttarbhimukho nisinno hoti deve purakkhatv; pacchimya disya virpakkho mahrj puratthbhimukho nisinno hoti deve purakkhatv; uttarya disya vessavao mahrj dakkhibhimukho nisinno hoti deve purakkhatv. Yad bhante, kevalakapp ca dev tvatis sudhammya sabhya sannisinn honti sannipatit, mahat ca dibbaparis samantato nisinn honti, cattro ca mahrjno catuddis nisinn honti, ida nesa hoti sanasmi; atha pacch amhka sana hoti. Ye te, bhante, dev bhagavati brahmacariya caritv adhunpapann tvatisakya, te ae deve atirocanti vaena ceva yasas ca. Tena suda, bhante, dev tvatis attaman honti pamudit ptisomanassajt; dibb vata, bho, ky pariprenti, hyanti asurakyti. 295. Atha kho, bhante, sakko devnamindo devna tvatisna sampasda viditv imhi gthhi anumodi Modanti vata bho dev, tvatis sahindak; Tathgata namassant, dhammassa ca sudhammata. Nave deve ca passant, vaavante yasassine; Sugatasmi brahmacariya, caritvna idhgate.

www.tipitaka.org

Vipassana Research Institute

Page 90 sur 144

Te ae atirocanti, vaena yasasyun; Svak bhripaassa, visespagat idha. Ida disvna nandanti, tvatis sahindak; Tathgata namassant, dhammassa ca sudhammatanti. Tena suda, bhante, dev tvatis bhiyyoso mattya attaman honti pamudit ptisomanassajt; dibb vata, bho, ky pariprenti, hyanti asurakyti. Aha yathbhuccava 296. Atha kho, bhante, sakko devnamindo devna tvatisna sampasda viditv deve tvatise mantesi iccheyytha no tumhe, mris, tassa bhagavato aha yathbhucce vae sotunti? Icchma maya, mrisa, tassa bhagavato aha yathbhucce vae sotunti. Atha kho, bhante, sakko devnamindo devna tvatisna bhagavato aha yathbhucce vae payirudhsi ta ki maanti, bhonto dev tvatis? Yvaca so bhagav bahujanahitya paipanno bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Eva bahujanahitya paipanna bahujanasukhya loknukampya atthya hitya sukhya devamanussna iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Svkkhto kho pana tena bhagavat dhammo sandihiko akliko ehipassiko opaneyyiko paccatta veditabbo vihi. Eva opaneyyikassa dhammassa desetra iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Ida kusalanti kho pana tena bhagavat supaatta, ida akusalanti supaatta. Ida svajja ida anavajja, ida sevitabba ida na sevitabba, ida hna ida pata, ida kahasukkasappaibhganti supaatta. Eva kusalkusalasvajjnavajjasevitabbsevitabbahnapatakahasukkasappaibhgna dhammna paapetra iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Supaatt kho pana tena bhagavat svakna nibbnagmin paipad, sasandati nibbnaca paipad ca. Seyyathpi nma gagodaka yamunodakena sasandati sameti, evameva supaatt tena bhagavat svakna nibbnagmin paipad, sasandati nibbnaca paipad ca. Eva nibbnagminiy paipadya paapetra iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Abhinipphanno [abhinippanno (p. ka.)] kho pana tassa bhagavato lbho abhinipphanno siloko, yva mae khattiy sampiyyamnarp viharanti, vigatamado kho pana so bhagav hra hreti. Eva vigatamada hra harayamna iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Laddhasahyo kho pana so bhagav sekhnaceva paipannna khsavnaca vusitavata. Te bhagav apanujja ekrmata anuyutto viharati. Eva ekrmata anuyutta iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Yathvd kho pana so bhagav tathkr, yathkr tathvd, iti yathvd tathkr, yathkr tathvd. Eva dhammnudhammappaipanna iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Tiavicikiccho kho pana so bhagav vigatakathakatho pariyositasakappo ajjhsaya dibrahmacariya. Eva tiavicikiccha vigatakathakatha pariyositasakappa ajjhsaya

www.tipitaka.org

Vipassana Research Institute

Page 91 sur 144

dibrahmacariya iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavatti. 297. Ime kho, bhante, sakko devnamindo devna tvatisna bhagavato aha yathbhucce vae payirudhsi. Tena suda, bhante, dev tvatis bhiyyoso mattya attaman honti pamudit ptisomanassajt bhagavato aha yathbhucce vae sutv. Tatra, bhante, ekacce dev evamhasu aho vata, mris, cattro sammsambuddh loke uppajjeyyu dhammaca deseyyu yathariva bhagav. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. Ekacce dev evamhasu tihantu, mris, cattro sammsambuddh, aho vata, mris, tayo sammsambuddh loke uppajjeyyu dhammaca deseyyu yathariva bhagav. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. Ekacce dev evamhasu tihantu, mris, tayo sammsambuddh, aho vata, mris, dve sammsambuddh loke uppajjeyyu dhammaca deseyyu yathariva bhagav. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. 298. Eva vutte, bhante, sakko devnamindo deve tvatise etadavoca ahna kho eta, mris, anavakso, ya ekiss lokadhtuy dve arahanto sammsambuddh apubba acarima uppajjeyyu, neta hna vijjati. Aho vata, mris, so bhagav appbdho apptako cira dghamaddhna tiheyya. Tadassa bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussnanti. Atha kho, bhante, yenatthena dev tvatis sudhammya sabhya sannisinn honti sannipatit, ta attha cintayitv ta attha mantayitv vuttavacanpi ta cattro mahrjno tasmi atthe honti. Paccnusihavacanpi ta cattro mahrjno tasmi atthe honti, sakesu sakesu sanesu hit avipakkant. Te vuttavky rjno, paiggayhnussani; Vippasannaman sant, ahasu samhi saneti. 299. Atha kho, bhante, uttarya disya uro loko sajyi, obhso pturahosi atikkammeva devna devnubhva. Atha kho, bhante, sakko devnamindo deve tvatise mantesi yath kho, mris, nimittni dissanti, uro loko sajyati, obhso ptubhavati, brahm ptubhavissati; brahmuno heta pubbanimitta ptubhvya, yadida loko sajyati obhso ptubhavatti. Yath nimitt dissanti, brahm ptubhavissati; Brahmuno heta nimitta, obhso vipulo mahti. Sanakumrakath 300. Atha kho, bhante, dev tvatis yathsakesu sanesu nisdisu obhsameta assma, yavipko bhavissati, sacchikatvva na gamissmti. Cattropi mahrjno yathsakesu sanesu nisdisu obhsameta assma, yavipko bhavissati, sacchikatvva na gamissmti. Ida sutv dev tvatis ekagg sampajjisu obhsameta assma, yavipko bhavissati, sacchikatvva na gamissmti. Yad, bhante, brahm sanakumro devna tvatisna ptubhavati, orika attabhva abhinimminitv ptubhavati. Yo kho pana, bhante, brahmuno pakativao, anabhisambhavanyo so devna tvatisna cakkhupathasmi. Yad, bhante, brahm sanakumro devna tvatisna ptubhavati, so ae deve atirocati vaena ceva yasas ca. Seyyathpi, bhante, sovao viggaho mnusa viggaha atirocati, evameva kho, bhante, yad brahm sanakumro devna tvatisna ptubhavati, so ae deve atirocati vaena ceva yasas ca. Yad, bhante, brahm sanakumro devna tvatisna ptubhavati, na tassa parisya koci devo abhivdeti v paccuheti v sanena v nimanteti. Sabbeva tuhbht pajalik pallakena nisdanti yassadni devassa pallaka

www.tipitaka.org

Vipassana Research Institute

Page 92 sur 144

icchissati brahm sanakumro, tassa devassa pallake nisdissatti. Yassa kho pana, bhante, devassa brahm sanakumro pallake nisdati, ura so labhati devo vedapailbha, ura so labhati devo somanassapailbha. Seyyathpi, bhante, rj khattiyo muddhvasitto adhunbhisitto rajjena, ura so labhati vedapailbha, ura so labhati somanassapailbha, evameva kho, bhante, yassa devassa brahm sanakumro pallake nisdati, ura so labhati devo vedapailbha, ura so labhati devo somanassapailbha. Atha, bhante, brahm sanakumro devna tvatisna sampasda viditv antarahito imhi gthhi anumodi Modanti vata bho dev, tvatis sahindak; Tathgata namassant, dhammassa ca sudhammata. Nave deve ca passant, vaavante yasassine; Sugatasmi brahmacariya, caritvna idhgate. Te ae atirocanti, vaena yasasyun; Svak bhripaassa, visespagat idha. Ida disvna nandanti, tvatis sahindak; Tathgata namassant, dhammassa ca sudhammatanti. 301. Imamattha, bhante, brahm sanakumro abhsittha. Imamattha, bhante, brahmuno sanakumrassa bhsato ahagasamanngato saro hoti vissaho ca vieyyo ca maju ca savanyo ca bindu ca avisr ca gambhro ca ninnd ca. Yathparisa kho pana, bhante, brahm sanakumro sarena vipeti, na cassa bahiddh parisya ghoso niccharati. Yassa kho pana, bhante, eva ahagasamanngato saro hoti, so vuccati brahmassaroti. Atha kho, bhante, dev tvatis brahmna sanakumra etadavocu sdhu, mahbrahme, etadeva maya sakhya modma; atthi ca sakkena devnamindena tassa bhagavato aha yathbhucc va bhsit; te ca maya sakhya modmti. Aha yathbhuccava 302. Atha, bhante, brahm sanakumro sakka devnaminda etadavoca sdhu, devnaminda, mayampi tassa bhagavato aha yathbhucce vae sueyymti. Eva mahbrahmeti kho, bhante, sakko devnamindo brahmuno sanakumrassa bhagavato aha yathbhucce vae payirudhsi. Ta ki maati, bhava mahbrahm? Yvaca so bhagav bahujanahitya paipanno bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Eva bahujanahitya paipanna bahujanasukhya loknukampya atthya hitya sukhya devamanussna iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Svkkhto kho pana tena bhagavat dhammo sandihiko akliko ehipassiko opaneyyiko paccatta veditabbo vihi. Eva opaneyyikassa dhammassa desetra iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Ida kusalanti kho pana tena bhagavat supaatta, ida akusalanti supaatta, ida svajja ida anavajja, ida sevitabba ida na sevitabba, ida hna ida pata, ida kahasukkasappaibhganti supaatta. Eva kusalkusalasvajjnavajjasevitabbsevitabbahnapatakahasukkasappaibhgna dhammna papetra. Iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat.

www.tipitaka.org

Vipassana Research Institute

Page 93 sur 144

Supaatt kho pana tena bhagavat svakna nibbnagmin paipad sasandati nibbnaca paipad ca. Seyyathpi nma gagodaka yamunodakena sasandati sameti, evameva supaatt tena bhagavat svakna nibbnagmin paipad sasandati nibbnaca paipad ca. Eva nibbnagminiy paipadya papetra iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Abhinipphanno kho pana tassa bhagavato lbho abhinipphanno siloko, yva mae khattiy sampiyyamnarp viharanti. Vigatamado kho pana so bhagav hra hreti. Eva vigatamada hra harayamna iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Laddhasahyo kho pana so bhagav sekhnaceva paipannna khsavnaca vusitavata, te bhagav apanujja ekrmata anuyutto viharati. Eva ekrmata anuyutta iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Yathvd kho pana so bhagav tathkr, yathkr tathvd; iti yathvd tathkr, yathkr tathvd. Eva dhammnudhammappaippanna iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavat. Tiavicikiccho kho pana so bhagav vigatakathakatho pariyositasakappo ajjhsaya dibrahmacariya. Eva tiavicikiccha vigatakathakatha pariyositasakappa ajjhsaya dibrahmacariya. Iminpagena samanngata satthra neva attase samanupassma, na panetarahi, aatra tena bhagavatti. 303. Ime kho, bhante, sakko devnamindo brahmuno sanakumrassa bhagavato aha yathbhucce vae payirudhsi. Tena suda, bhante, brahm sanakumro attamano hoti pamudito ptisomanassajto bhagavato aha yathbhucce vae sutv. Atha, bhante, brahm sanakumro orika attabhva abhinimminitv kumrava hutv pacasikho devna tvatisna pturahosi. So vehsa abbhuggantv kse antalikkhe pallakena nisdi. Seyyathpi, bhante, balav puriso supaccatthate v pallake same v bhmibhge pallakena nisdeyya, evameva kho, bhante, brahm sanakumro vehsa abbhuggantv kse antalikkhe pallakena nisditv deve tvatise mantesi Govindabrhmaavatthu 304. Ta ki maanti, bhonto dev tvatis, yva dgharatta mahpaova so bhagav ahosi. Bhtapubba, bho, rj disampati nma ahosi. Disampatissa rao govindo nma brhmao purohito ahosi. Disampatissa rao reu nma kumro putto ahosi. Govindassa brhmaassa jotiplo nma mavo putto ahosi. Iti reu ca rjaputto jotiplo ca mavo ae ca cha khattiy iccete aha sahy ahesu. Atha kho, bho, ahorattna accayena govindo brhmao klamaksi. Govinde brhmae klakate rj disampati paridevesi yasmi vata, bho, maya samaye govinde brhmae sabbakiccni samm vossajjitv pacahi kmaguehi samappit samagbht paricrema, tasmi no samaye govindo brhmao klakatoti. Eva vutte bho reu rjaputto rjna disampati etadavoca m kho tva, deva, govinde brhmae klakate atibha paridevesi. Atthi, deva, govindassa brhmaassa jotiplo nma mavo putto paitataro ceva pitar, alamatthadasataro ceva pitar; yepissa pit atthe anussi, tepi jotiplasseva mavassa anussaniyti. Eva kumrti? Eva devti. Mahgovindavatthu 305. Atha kho, bho, rj disampati aatara purisa mantesi ehi tva, ambho purisa, yena jotiplo nma mavo tenupasakama; upasakamitv jotipla mava eva vadehi bhavamatthu

www.tipitaka.org

Vipassana Research Institute

Page 94 sur 144

bhavanta jotipla, rj disampati bhavanta jotipla mava mantayati, rj disampati bhoto jotiplassa mavassa dassanakmoti. Eva, devti kho, bho, so puriso disampatissa rao paissutv yena jotiplo mavo tenupasakami; upasakamitv jotipla mava etadavoca bhavamatthu bhavanta jotipla, rj disampati bhavanta jotipla mava mantayati, rj disampati bhoto jotiplassa mavassa dassanakmoti. Eva, bhoti kho bho jotiplo mavo tassa purisassa paissutv yena rj disampati tenupasakami; upasakamitv disampatin ra saddhi sammodi; sammodanya katha sraya vtisretv ekamanta nisdi. Ekamanta nisinna kho, bho, jotipla mava rj disampati etadavoca anussatu no bhava jotiplo, m no bhava jotiplo anussaniy paccabyhsi. Pettike ta hne hapessmi, govindiye abhisicissmti. Eva, bhoti kho, bho, so jotiplo mavo disampatissa rao paccassosi. Atha kho, bho, rj disampati jotipla mava govindiye abhisici, ta pettike hne hapesi. Abhisitto jotiplo mavo govindiye pettike hne hapito yepissa pit atthe anussi tepi atthe anussati, yepissa pit atthe nnussi, tepi atthe anussati; yepissa pit kammante abhisambhosi, tepi kammante abhisambhoti, yepissa pit kammante nbhisambhosi, tepi kammante abhisambhoti. Tamena manuss evamhasu govindo vata, bho, brhmao, mahgovindo vata, bho, brhmaoti. Imin kho eva, bho, pariyyena jotiplassa mavassa govindo mahgovindotveva sama udapdi. Rajjasavibhajana 306. Atha kho, bho, mahgovindo brhmao yena te cha khattiy tenupasakami; upasakamitv te cha khattiye etadavoca disampati kho, bho, rj jio vuddho mahallako addhagato vayoanuppatto, ko nu kho pana, bho, jnti jvita? hna kho paneta vijjati, ya disampatimhi rae klakate rjakattro reu rjaputta rajje abhisiceyyu. yantu, bhonto, yena reu rjaputto tenupasakamatha; upasakamitv reu rjaputta eva vadetha maya kho bhoto reussa sahy piy manp appaikl, yasukho bhava tasukh maya, yadukkho bhava tadukkh maya. Disampati kho, bho, rj jio vuddho mahallako addhagato vayoanuppatto, ko nu kho pana, bho, jnti jvita? hna kho paneta vijjati, ya disampatimhi rae klakate rjakattro bhavanta reu rajje abhisiceyyu. Sace bhava reu rajja labhetha, savibhajetha no rajjenti. Eva bhoti kho, bho, te cha khattiy mahgovindassa brhmaassa paissutv yena reu rjaputto tenupasakamisu; upasakamitv reu rjaputta etadavocu maya kho bhoto reussa sahy piy manp appaikl; yasukho bhava tasukh maya, yadukkho bhava tadukkh maya. Disampati kho, bho, rj jio vuddho mahallako addhagato vayoanuppatto, ko nu kho pana bho jnti jvita? hna kho paneta vijjati, ya disampatimhi rae klakate rjakattro bhavanta reu rajje abhisiceyyu. Sace bhava reu rajja labhetha, savibhajetha no rajjenti. Ko nu kho, bho, ao mama vijite sukho bhavetha [sukh bhaveyytha (ka.), sukha bhaveyytha, sukhamedheyytha (s. p.),sukha medhetha (?)], aatra bhavantebhi? Sacha, bho, rajja labhissmi, savibhajissmi vo rajjenti. 307. Atha kho, bho, ahorattna accayena rj disampati klamaksi. Disampatimhi rae klakate rjakattro reu rjaputta rajje abhisicisu. Abhisitto reu rajjena pacahi kmaguehi samappito samagbhto paricreti. Atha kho, bho, mahgovindo brhmao yena te cha khattiy tenupasakami; upasakamitv te cha khattiye etadavoca disampati kho, bho, rj klakato. Abhisitto reu rajjena pacahi kmaguehi samappito samagbhto paricreti. Ko nu kho pana, bho, jnti, madany km? yantu, bhonto, yena reu rj tenupasakamatha; upasakamitv reu rjna eva vadetha disampati kho, bho, rj klakato, abhisitto bhava reu rajjena, sarati bhava ta vacananti? 308. Eva, bhoti kho, bho, te cha khattiy mahgovindassa brhmaassa paissutv yena reu rj tenupasakamisu; upasakamitv reu rjna etadavocu disampati kho, bho, rj klakato, abhisitto bhava reu rajjena, sarati bhava ta vacananti? Sarmaha, bho, ta vacana [vacananti (sy. ka.)]. Ko nu kho, bho, pahoti ima mahpathavi uttarena yata

www.tipitaka.org

Vipassana Research Institute

Page 95 sur 144

dakkhiena sakaamukha sattadh sama suvibhatta vibhajitunti? Ko nu kho, bho, ao pahoti, aatra mahgovindena brhmaenti? Atha kho, bho, reu rj aatara purisa mantesi ehi tva, ambho purisa, yena mahgovindo brhmao tenupasakama; upasakamitv mahgovinda brhmaa eva vadehi rj ta, bhante, reu mantetti. Eva devti kho, bho, so puriso reussa rao paissutv yena mahgovindo brhmao tenupasakami; upasakamitv mahgovinda brhmaa etadavoca rj ta, bhante, reu mantetti. Eva, bhoti kho, bho, mahgovindo brhmao tassa purisassa paissutv yena reu rj tenupasakami; upasakamitv reun ra saddhi sammodi. Sammodanya katha sraya vtisretv ekamanta nisdi. Ekamanta nisinna kho, bho, mahgovinda brhmaa reu rj etadavoca etu, bhava govindo, ima mahpathavi uttarena yata dakkhiena sakaamukha sattadh sama suvibhatta vibhajatti. Eva, bhoti kho mahgovindo brhmao reussa rao paissutv ima mahpathavi uttarena yata dakkhiena sakaamukha sattadh sama suvibhatta vibhaji. Sabbni sakaamukhni pahapesi [ahapesi (s. p.)]. Tatra suda majjhe reussa rao janapado hoti. 309. Dantapura kaligna [kligna (sy. p. ka.)], assaknaca potana. Mahesaya [mhissati (s. sy. p.)] avantna, sovrnaca roruka. Mithil ca videhna, camp agesu mpit; Bras ca ksna, ete govindampitti. 310. Atha kho, bho, te cha khattiy yathsakena lbhena attaman ahesu paripuasakapp ya vata no ahosi icchita, ya kakhita, ya adhippeta, ya abhipatthita, ta no laddhanti. Sattabh brahmadatto ca, vessabh bharato saha; Reu dve dhatarah ca, tadsu satta bhradhti. Pahamabhavro nihito. Kittisaddaabbhuggamana 311. Atha kho, bho, te cha khattiy yena mahgovindo brhmao tenupasakamisu; upasakamitv mahgovinda brhmaa etadavocu yath kho bhava govindo reussa rao sahyo piyo manpo appaiklo. Evameva kho bhava govindo amhkampi sahyo piyo manpo appaiklo, anussatu no bhava govindo; m no bhava govindo anussaniy paccabyhsti. Eva, bhoti kho mahgovindo brhmao tesa channa khattiyna paccassosi. Atha kho, bho, mahgovindo brhmao satta ca rjno khattiye muddhvasitte rajje [muddhbhisitte rajjena (sy.)] anussi, satta ca brhmaamahsle satta ca nhtakasatni mante vcesi. 312. Atha kho, bho, mahgovindassa brhmaassa aparena samayena eva kalyo kittisaddo abbhuggacchi [abbhuggachi (s. p.)] sakkhi mahgovindo brhmao brahmna passati, sakkhi mahgovindo brhmao brahmun skaccheti sallapati mantetti. Atha kho, bho, mahgovindassa brhmaassa etadahosi mayha kho eva kalyo kittisaddo abbhuggato sakkhi mahgovindo brhmao brahmna passati, sakkhi mahgovindo brhmao brahmun skaccheti sallapati mantetti. Na kho panha brahmna passmi, na brahmun skacchemi, na brahmun sallapmi, na brahmun mantemi. Suta kho pana meta brhmana vuddhna mahallakna cariyapcariyna bhsamnna yo vassike cattro mse paisallyati, karua jhna jhyati, so brahmna passati brahmun skaccheti brahmun sallapati brahmun mantetti. Yannha vassike cattro mse paisallyeyya, karua jhna jhyeyyanti. 313. Atha kho, bho, mahgovindo brhmao yena reu rj tenupasakami; upasakamitv

www.tipitaka.org

Vipassana Research Institute

Page 96 sur 144

reu rjna etadavoca mayha kho, bho, eva kalyo kittisaddo abbhuggato sakkhi mahgovindo brhmao brahmna passati, sakkhi mahgovindo brhmao brahmun skaccheti sallapati mantetti. Na kho panha, bho, brahmna passmi, na brahmun skacchemi, na brahmun sallapmi, na brahmun mantemi. Suta kho pana meta brhmana vuddhna mahallakna cariyapcariyna bhsamnna yo vassike cattro mse paisallyati, karua jhna jhyati, so brahmna passati, brahmun skaccheti brahmun sallapati brahmun mantetti. Icchmaha, bho, vassike cattro mse paisallyitu, karua jhna jhyitu; namhi kenaci upasakamitabbo aatra ekena bhattbhihrenti. Yassadni bhava govindo kla maatti. 314. Atha kho, bho, mahgovindo brhmao yena te cha khattiy tenupasakami; upasakamitv te cha khattiye etadavoca mayha kho, bho, eva kalyo kittisaddo abbhuggato sakkhi mahgovindo brhmao brahmna passati, sakkhi mahgovindo brhmao brahmun skaccheti sallapati mantetti. Na kho panha, bho, brahmna passmi, na brahmun skacchemi, na brahmun sallapmi, na brahmun mantemi. Suta kho pana meta brhmana vuddhna mahallakna cariyapcariyna bhsamnna, yo vassike cattro mse paisallyati, karua jhna jhyati, so brahmna passati brahmun skaccheti brahmun sallapati brahmun mantetti. Icchmaha, bho, vassike cattro mse paisallyitu, karua jhna jhyitu; namhi kenaci upasakamitabbo aatra ekena bhattbhihrenti. Yassadni bhava govindo kla maatti. 315. Atha kho, bho, mahgovindo brhmao yena te satta ca brhmaamahsl satta ca nhtakasatni tenupasakami; upasakamitv te satta ca brhmaamahsle satta ca nhtakasatni etadavoca mayha kho, bho, eva kalyo kittisaddo abbhuggato sakkhi mahgovindo brhmao brahmna passati, sakkhi mahgovindo brhmao brahmun skaccheti sallapati mantetti. Na kho panha, bho, brahmna passmi, na brahmun skacchemi, na brahmun sallapmi, na brahmun mantemi. Suta kho pana meta brhmana vuddhna mahallakna cariyapcariyna bhsamnna yo vassike cattro mse paisallyati, karua jhna jhyati, so brahmna passati, brahmun skaccheti, brahmun sallapati, brahmun mantetti. Tena hi, bho, yathsute yathpariyatte mante vitthrena sajjhya karotha, aamaaca mante vcetha; icchmaha, bho, vassike cattro mse paisallyitu, karua jhna jhyitu; namhi kenaci upasakamitabbo aatra ekena bhattbhihrenti. Yassa dni bhava govindo kla maatti. 316. Atha kho, bho, mahgovindo brhmao yena cattrs bhariy sdisiyo tenupasakami; upasakamitv cattrs bhariy sdisiyo etadavoca mayha kho, bhot, eva kalyo kittisaddo abbhuggato sakkhi mahgovindo brhmao brahmna passati, sakkhi mahgovindo brhmao brahmun skaccheti sallapati mantetti. Na kho panha, bhot, brahmna passmi, na brahmun skacchemi, na brahmun sallapmi, na brahmun mantemi. Suta kho pana meta brhmana vuddhna mahallakna cariyapcariyna bhsamnna yo vassike cattro mse paisallyati, karua jhna jhyati, so brahmna passati, brahmun skaccheti, brahmun sallapati, brahmun mantetti, icchmaha, bhot, vassike cattro mse paisallyitu, karua jhna jhyitu; namhi kenaci upasakamitabbo aatra ekena bhattbhihrenti. Yassa dni bhava govindo kla maatti. 317. Atha kho, bho, mahgovindo brhmao puratthimena nagarassa nava sandhgra krpetv vassike cattro mse paisallyi, karua jhna jhyi; nssudha koci upasakamati [upasakami (p.)] aatra ekena bhattbhihrena. Atha kho, bho, mahgovindassa brhmaassa catunna msna accayena ahudeva ukkahan ahu paritassan suta kho pana meta brhmana vuddhna mahallakna cariyapcariyna bhsamnna yo vassike cattro mse paisallyati, karua jhna jhyati, so brahmna passati, brahmun skaccheti brahmun sallapati brahmun mantetti. Na kho panha brahmna passmi, na brahmun skacchemi na brahmun sallapmi na brahmun mantemti.

www.tipitaka.org

Vipassana Research Institute

Page 97 sur 144

Brahmun skacch 318. Atha kho, bho, brahm sanakumro mahgovindassa brhmaassa cetas cetoparivitakkamaya seyyathpi nma balav puriso samijita v bha pasreyya, pasrita v bha samijeyya, evameva, brahmaloke antarahito mahgovindassa brhmaassa sammukhe pturahosi. Atha kho, bho, mahgovindassa brhmaassa ahudeva bhaya ahu chambhitatta ahu lomahaso yath ta adihapubba rpa disv. Atha kho, bho, mahgovindo brhmao bhto saviggo lomahahajto brahmna sanakumra gthya ajjhabhsi Vaav yasav sirim, ko nu tvamasi mrisa; Ajnant ta pucchma, katha jnemu ta mayanti. Ma ve kumra jnanti, brahmaloke sanantana [sanantica (ka.)]; Sabbe jnanti ma dev, eva govinda jnahi. sana udaka pajja, madhuskaca [madhupkaca (s. sy. p.)] brahmuno; Agghe bhavanta pucchma, aggha kurutu no bhava. Paiggahma te aggha, ya tva govinda bhsasi; Dihadhammahitatthya, samparya sukhya ca; Katvakso pucchassu, ya kici abhipatthitanti. 319. Atha kho, bho, mahgovindassa brhmaassa etadahosi katvakso khomhi brahmun sanakumrena. Ki nu kho aha brahmna sanakumra puccheyya dihadhammika v attha samparyika vti? Atha kho, bho, mahgovindassa brhmaassa etadahosi kusalo kho aha dihadhammikna atthna, aepi ma dihadhammika attha pucchanti. Yannha brahmna sanakumra samparyikaeva attha puccheyyanti. Atha kho, bho, mahgovindo brhmao brahmna sanakumra gthya ajjhabhsi Pucchmi brahmna sanakumra, Kakh akakhi paravediyesu; Katthahito kimhi ca sikkhamno, Pappoti macco amata brahmalokanti. Hitv mamatta manujesu brahme, Ekodibhto karuedhimutto [karudhimutto (s. sy. p.)]; Nirmagandho virato methunasm, Etthahito ettha ca sikkhamno; Pappoti macco amata brahmalokanti. 320. Hitv mamattanti aha bhoto jnmi. Idhekacco appa v bhogakkhandha pahya mahanta v bhogakkhandha pahya appa v tiparivaa pahya mahanta v tiparivaa pahya kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbajati, iti hitv mamattanti aha bhoto jnmi. Ekodibhtoti aha bhoto jnmi. Idhekacco vivitta sensana bhajati araa rukkhamla pabbata kandara giriguha susna vanapattha abbhoksa pallapuja, iti ekodibhtoti aha bhoto jnmi. Karuedhimuttoti aha bhoto jnmi. Idhekacco karusahagatena cetas eka disa pharitv viharati, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadhotiriya sabbadhi sabbattatya sabbvanta loka karusahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. Iti karuedhimuttoti aha bhoto jnmi. magandhe ca kho aha bhoto bhsamnassa na jnmi.

www.tipitaka.org

Vipassana Research Institute

Page 98 sur 144

Ke magandh manujesu brahme, Ete avidv idha brhi dhra; Kenva [kenvu (sy.)] vti paj kurutu [kurur (sy.), kuruhar (p.), kurru (?)], pyik nivutabrahmalokti. Kodho mosavajja nikati ca dubbho, Kadariyat atimno usy; Icch vivicch parahehan ca, Lobho ca doso ca mado ca moho; Etesu yutt anirmagandh, pyik nivutabrahmalokti. Yath kho aha bhoto magandhe bhsamnassa jnmi. Te na sunimmaday agra ajjhvasat. Pabbajissmaha, bho, agrasm anagriyanti. Yassadni bhava govindo kla maatti. Reurjamantan 321. Atha kho, bho, mahgovindo brhmao yena reu rj tenupasakami; upasakamitv reu rjna etadavoca aa dni bhava purohita pariyesatu, yo bhoto rajja anussissati. Icchmaha, bho, agrasm anagriya pabbajitu. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat. Pabbajissmaha, bho, agrasm anagriyanti. mantaymi rjna, reu bhmipati aha; Tva pajnassu rajjena, nha porohicce rame. Sace te na kmehi, aha paripraymi te; Yo ta hisati vremi, bhmisenpati aha; Tuva pit aha putto, m no govinda pjahi [pjehi (ahakathya savaitaphantara)]. Namatthi na kmehi, hisit me na vijjati; Amanussavaco sutv, tasmha na gahe rame. Amanusso kathavao, ki te attha abhsatha; Yaca sutv jahsi no, gehe amhe ca keval. Upavutthassa me pubbe, yihukmassa me sato; Aggi pajjalito si, kusapattaparitthato. Tato me brahm pturahu, brahmalok sanantano; So me paha viyksi, ta sutv na gahe rame. Saddahmi aha bhoto, ya tva govinda bhsasi; Amanussavaco sutv, katha vattetha aath. Te ta anuvattissma, satth govinda no bhava; Mai yath veuriyo, akco vimalo subho; Eva suddh carissma, govindassnussaneti. Sace bhava govindo agrasm anagriya pabbajissati, mayampi agrasm anagriya

www.tipitaka.org

Vipassana Research Institute

Page 99 sur 144

pabbajissma. Atha y te gati, s no gati bhavissatti. Cha khattiyamantan 322. Atha kho, bho, mahgovindo brhmao yena te cha khattiy tenupasakami; upasakamitv te cha khattiye etadavoca aa dni bhavanto purohita pariyesantu, yo bhavantna rajje anussissati. Icchmaha, bho, agrasm anagriya pabbajitu. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat. Pabbajissmaha, bho, agrasm anagriyanti. Atha kho, bho, te cha khattiy ekamanta apakkamma eva samacintesu ime kho brhma nma dhanaluddh; yanna maya mahgovinda brhmaa dhanena sikkheyymti. Te mahgovinda brhmaa upasakamitv evamhasu savijjati kho, bho, imesu sattasu rajjesu pahta spateyya, tato bhoto yvatakena attho, tvataka haryatanti. Ala, bho, mamapida pahta spateyya bhavantnayeva vhas. Tamaha sabba pahya agrasm anagriya pabbajissmi. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat, pabbajissmaha, bho, agrasm anagriyanti. Atha kho, bho, te cha khattiy ekamanta apakkamma eva samacintesu ime kho brhma nma itthiluddh; yanna maya mahgovinda brhmaa itthhi sikkheyymti. Te mahgovinda brhmaa upasakamitv evamhasu savijjanti kho, bho, imesu sattasu rajjesu paht itthiyo, tato bhoto yvatikhi attho, tvatik nyatanti. Ala, bho, mamapim [mamapit (ka.), mamapi (s.)] cattrs bhariy sdisiyo. Tpha sabb pahya agrasm anagriya pabbajissmi. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat, pabbajissmaha, bho, agrasm anagriyanti. 323. Sace bhava govindo agrasm anagriya pabbajissati, mayampi agrasm anagriya pabbajissma, atha y te gati, s no gati bhavissatti. Sace jahatha kmni, yattha satto puthujjano; rambhavho dah hotha, khantibalasamhit. Esa maggo ujumaggo, esa maggo anuttaro; Saddhammo sabbhi rakkhito, brahmalokpapattiyti. Tena hi bhava govindo satta vassni gametu. Sattanna vassna accayena mayampi agrasm anagriya pabbajissma, atha y te gati, s no gati bhavissatti. Aticira kho, bho, satta vassni, nha sakkomi, bhavante, satta vassni gametu. Ko nu kho pana, bho, jnti jvitna! Gamanyo samparyo, mantya [mantya (bahsu)] boddhabba, kattabba kusala, caritabba brahmacariya, natthi jtassa amaraa. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat, pabbajissmaha, bho, agrasm anagriyanti. Tena hi bhava govindo chabbassni gametupe paca vassni gametu cattri vassni gametu ti vassni gametu dve vassni gametu eka vassa gametu, ekassa vassassa accayena mayampi agrasm anagriya pabbajissma, atha y te gati, s no gati bhavissatti. Aticira kho, bho, eka vassa, nha sakkomi bhavante eka vassa gametu. Ko nu kho pana, bho, jnti jvitna! Gamanyo samparyo, mantya boddhabba, kattabba kusala, caritabba brahmacariya, natthi jtassa amaraa. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat, pabbajissmaha, bho, agrasm anagriyanti. Tena hi bhava govindo satta msni gametu, sattanna msna accayena mayampi agrasm anagriya pabbajissma, atha y te gati, s no gati bhavissatti.

www.tipitaka.org

Vipassana Research Institute

Page 100 sur 144

Aticira kho, bho, satta msni, nha sakkomi bhavante satta msni gametu. Ko nu kho pana, bho, jnti jvitna. Gamanyo samparyo, mantya boddhabba, kattabba kusala, caritabba brahmacariya, natthi jtassa amaraa. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat, pabbajissmaha, bho, agrasm anagriyanti. Tena hi bhava govindo cha msni gametupe paca msni gametu cattri msni gametu ti msni gametu dve msni gametu eka msa gametu addhamsa gametu, addhamsassa accayena mayampi agrasm anagriya pabbajissma, atha y te gati, s no gati bhavissatti. Aticira kho, bho, addhamso, nha sakkomi bhavante addhamsa gametu. Ko nu kho pana, bho, jnti jvitna! Gamanyo samparyo, mantya boddhabba, kattabba kusala, caritabba brahmacariya, natthi jtassa amaraa. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat, pabbajissmaha, bho, agrasm anagriyanti. Tena hi bhava govindo sattha gametu, yva maya sake puttabhtaro rajjena [rajje (sy.)] anussissma, satthassa accayena mayampi agrasm anagriya pabbajissma, atha y te gati, s no gati bhavissatti. Na cira kho, bho, sattha, gamessmaha bhavante satthanti. Brhmaamahsldna mantan 324. Atha kho, bho, mahgovindo brhmao yena te satta ca brhmaamahsl satta ca nhtakasatni tenupasakami; upasakamitv te satta ca brhmaamahsle satta ca nhtakasatni etadavoca aa dni bhavanto cariya pariyesantu, yo bhavantna mante vcessati. Icchmaha, bho, agrasm anagriya pabbajitu. Yath kho pana me suta brahmuno magandhe bhsamnassa. Te na sunimmaday agra ajjhvasat, pabbajissmaha, bho, agrasm anagriyanti. M bhava govindo agrasm anagriya pabbaji. Pabbajj, bho, appesakkh ca appalbh ca; brahmaa mahesakkhaca mahlbhacti. M bhavanto eva avacuttha pabbajj appesakkh ca appalbh ca, brahmaa mahesakkhaca mahlbhacti. Ko nu kho, bho, aatra may mahesakkhataro v mahlbhataro v! Ahahi, bho, etarahi rjva raa brahmva brhmana [brahmna (s. p. ka.)] devatva gahapatikna. Tamaha sabba pahya agrasm anagriya pabbajissmi. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat. Pabbajissmaha, bho, agrasm anagriyanti. Sace bhava govindo agrasm anagriya pabbajissati, mayampi agrasm anagriya pabbajissma, atha y te gati, s no gati bhavissatti. Bhariyna mantan 325. Atha kho, bho, mahgovindo brhmao yena cattrs bhariy sdisiyo tenupasakami; upasakamitv cattrs bhariy sdisiyo etadavoca y bhotna icchati, sakni v tikulni gacchatu aa v bhattra pariyesatu. Icchmaha, bhot, agrasm anagriya pabbajitu. Yath kho pana me suta brahmuno magandhe bhsamnassa, te na sunimmaday agra ajjhvasat. Pabbajissmaha, bhot, agrasm anagriyanti. Tvaeva no ti tikmna, tva pana bhatt bhattukmna. Sace bhava govindo agrasm anagriya pabbajissati, mayampi agrasm anagriya pabbajissma, atha y te gati, s no gati bhavissatti. Mahgovindapabbajj 326. Atha kho, bho, mahgovindo brhmao tassa satthassa accayena kesamassu ohretv ksyni vatthni acchdetv agrasm anagriya pabbaji. Pabbajita pana mahgovinda brhmaa satta ca rjno khattiy muddhvasitt satta ca brhmaamahsl satta ca nhtakasatni cattrs ca bhariy sdisiyo anekni ca khattiyasahassni anekni ca brhmaasahassni anekni ca

www.tipitaka.org

Vipassana Research Institute

Page 101 sur 144

gahapatisahassni anekehi ca itthgrehi itthiyo kesamassu ohretv ksyni vatthni acchdetv mahgovinda brhmaa agrasm anagriya pabbajita anupabbajisu. Tya suda, bho, parisya parivuto mahgovindo brhmao gmanigamarjadhnsu crika carati. Ya kho pana, bho, tena samayena mahgovindo brhmao gma v nigama v upasakamati, tattha rjva hoti raa, brahmva brhmana, devatva gahapatikna. Tena kho pana samayena manuss khipanti v upakkhalanti v te evamhasu namatthu mahgovindassa brhmaassa, namatthu satta purohitassti. 327. Mahgovindo, bho, brhmao mettsahagatena cetas eka disa pharitv vihsi, tath dutiya, tath tatiya, tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka mettsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv vihsi. Karusahagatena cetaspe muditsahagatena cetaspe upekkhsahagatena cetaspe abypajjena pharitv vihsi svaknaca brahmalokasahabyatya magga desesi. 328. Ye kho pana, bho, tena samayena mahgovindassa brhmaassa svak sabbena sabba ssana jnisu. Te kyassa bhed para mara sugati brahmaloka upapajjisu. Ye na sabbena sabba ssana jnisu, te kyassa bhed para mara appekacce paranimmitavasavattna devna sahabyata upapajjisu; appekacce nimmnaratna devna sahabyata upapajjisu; appekacce tusitna devna sahabyata upapajjisu; appekacce ymna devna sahabyata upapajjisu; appekacce tvatisna devna sahabyata upapajjisu; appekacce ctumahrjikna devna sahabyata upapajjisu; ye sabbanihna kya paripresu te gandhabbakya paripresu. Iti kho, bho [pana (sy. ka.)], sabbesayeva tesa kulaputtna amogh pabbajj ahosi avajh saphal saudrayti. 329. Sarati ta bhagavti? Sarmaha, pacasikha. Aha tena samayena mahgovindo brhmao ahosi. Aha tesa svakna brahmalokasahabyatya magga desesi. Ta kho pana me, pacasikha, brahmacariya na nibbidya na virgya na nirodhya na upasamya na abhiya na sambodhya na nibbnya savattati, yvadeva brahmalokpapattiy. Ida kho pana me, pacasikha, brahmacariya ekantanibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattati. Katamaca ta, pacasikha, brahmacariya ekantanibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattati? Ayameva ariyo ahagiko maggo. Seyyathida sammdihi sammsakappo sammvc sammkammanto sammjvo sammvymo sammsati sammsamdhi. Ida kho ta, pacasikha, brahmacariya ekantanibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattati. 330. Ye kho pana me, pacasikha, svak sabbena sabba ssana jnanti, te savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharanti; ye na sabbena sabba ssana jnanti, te pacanna orambhgiyna sayojanna parikkhay opaptik honti tattha parinibbyino anvattidhamm tasm lok. Ye na sabbena sabba ssana jnanti, appekacce tia sayojanna parikkhay rgadosamohna tanutt sakadgmino honti sakideva ima loka gantv dukkhassanta karissanti [karonti (s. p.)]. Ye na sabbena sabba ssana jnanti, appekacce tia sayojanna parikkhay sotpann honti aviniptadhamm niyat sambodhiparya. Iti kho, pacasikha, sabbesayeva imesa kulaputtna amogh pabbajj [pabbaj ahosi (ka.)] avajh saphal saudrayti. Idamavoca bhagav. Attamano pacasikho gandhabbaputto bhagavato bhsita abhinanditv anumoditv bhagavanta abhivdetv padakkhia katv tatthevantaradhyti. Mahgovindasutta nihita chaha.

www.tipitaka.org

Vipassana Research Institute

Page 102 sur 144

7. Mahsamayasutta
331. Eva me suta eka samaya bhagav sakkesu viharati kapilavatthusmi mahvane mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhthi devat yebhuyyena sannipatit honti bhagavanta dassanya bhikkhusaghaca. Atha kho catunna suddhvsakyikna devatna [devna (s. sy. p.)] etadahosi aya kho bhagav sakkesu viharati kapilavatthusmi mahvane mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhthi devat yebhuyyena sannipatit honti bhagavanta dassanya bhikkhusaghaca. Yanna mayampi yena bhagav tenupasakameyyma; upasakamitv bhagavato santike pacceka gtha [paccekagtha (s. sy. p.), paccekagth (ka. s.)] bhseyymti. 332. Atha kho t devat seyyathpi nma balav puriso samijita v bha pasreyya pasrita v bha samijeyya, evameva suddhvsesu devesu antarahit bhagavato purato pturahesu. Atha kho t devat bhagavanta abhivdetv ekamanta ahasu. Ekamanta hit kho ek devat bhagavato santike ima gtha abhsi Mahsamayo pavanasmi, devaky samgat; gatamha ima dhammasamaya, dakkhitye aparjitasaghanti. Atha kho apar devat bhagavato santike ima gtha abhsi Tatra bhikkhavo samdahasu, cittamattano ujuka akasu [ujukamakasu (s. sy. p.)]; Srathva nettni gahetv, indriyni rakkhanti paitti. Atha kho apar devat bhagavato santike ima gtha abhsi Chetv khla chetv paligha, indakhla hacca [uhacca (ka.)] manej; Te caranti suddh vimal, cakkhumat sudant susungti. Atha kho apar devat bhagavato santike ima gtha abhsi Yekeci buddha saraa gatse, na te gamissanti apyabhmi; Pahya mnusa deha, devakya paripressantti. Devatsannipt 333. Atha kho bhagav bhikkh mantesi yebhuyyena, bhikkhave, dasasu lokadhtsu devat sannipatit honti [( ) s. ipotthakesu natthi], tathgata dassanya bhikkhusaghaca. Yepi te, bhikkhave, ahesu attamaddhna arahanto sammsambuddh, tesampi bhagavantna etaparamyeva [etaparamyeva (s. sy. p.)] devat sannipatit ahesu seyyathpi mayha etarahi. Yepi te, bhikkhave, bhavissanti angatamaddhna arahanto sammsambuddh, tesampi bhagavantna etaparamyeva devat sannipatit bhavissanti seyyathpi mayha etarahi. cikkhissmi, bhikkhave, devakyna nmni; kittayissmi, bhikkhave, devakyna nmni; desessmi, bhikkhave, devakyna nmni. Ta sutha, sdhuka manasikarotha, bhsissmti. Eva, bhanteti kho te bhikkh bhagavato paccassosu. 334. Bhagav etadavoca Silokamanukassmi, yattha bhumm tadassit;

www.tipitaka.org

Vipassana Research Institute

Page 103 sur 144

Ye sit girigabbhara, pahitatt samhit. Puthshva salln, lomahasbhisambhuno; Odtamanas suddh, vippasannamanvil [vippasannmanvil (p. ka.)]. Bhiyyo pacasate atv, vane kpilavatthave; Tato mantay satth, svake ssane rate. Devaky abhikkant, te vijntha bhikkhavo; Te ca tappamakaru, sutv buddhassa ssana. Tesa pturahu a, amanussnadassana; Appeke satamaddakkhu, sahassa atha sattari. Sata eke sahassna, amanussnamaddasu; Appekenantamaddakkhu, dis sabb phu ahu. Taca sabba abhiya, vavatthitvna [vavakkhitvna (s. sy. p.), avekkhitvna (k)] cakkhum; Tato mantay satth, svake ssane rate. Devaky abhikkant, te vijntha bhikkhavo; Ye voha kittayissmi, girhi anupubbaso. 335.Sattasahass te yakkh, bhumm kpilavatthav. Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Chasahass hemavat, yakkh nnattavaino; Iddhimanto jutmanto [jutmanto (s. p.)], vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Stgir tisahass, yakkh nnattavaino; Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Iccete soasasahass, yakkh nnattavaino; Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Vessmitt pacasat, yakkh nnattavaino; Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Kumbhro rjagahiko, vepullassa nivesana; Bhiyyo na satasahassa, yakkhna payirupsati; Kumbhro rjagahiko, sopg samiti vana. 336.Purimaca disa rj, dhataraho passati.

www.tipitaka.org

Vipassana Research Institute

Page 104 sur 144

Gandhabbna adhipati, mahrj yasassiso. Puttpi tassa bahavo, indanm mahabbal; Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Dakkhiaca disa rj, virho ta passati [tappassati (sy.)]; Kumbhana adhipati, mahrj yasassiso. Puttpi tassa bahavo, indanm mahabbal; Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Pacchimaca disa rj, virpakkho passati; Ngnaca adhipati, mahrj yasassiso. Puttpi tassa bahavo, indanm mahabbal; Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Uttaraca disa rj, kuvero ta passati; Yakkhnaca adhipati, mahrj yasassiso. Puttpi tassa bahavo, indanm mahabbal; Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Purima disa dhataraho, dakkhiena virhako; Pacchimena virpakkho, kuvero uttara disa. Cattro te mahrj, samant caturo dis; Daddallamn [daddahamn (ka.)] ahasu, vane kpilavatthave. 337.Tesa myvino ds, gu [g (sy.), gu (s. p.) evamuparipi] vacanik sah. My kueu vieu [veeu (s. sy. p.)], viucca [vi ca (sy.)] viuo saha. Candano kmaseho ca, kinnighau [kinnughau (s. sy. p.)] nighau ca; Pando opamao ca, devasto ca mtali. Cittaseno ca gandhabbo, naorj janesabho [janosabho (sy.)]; g pacasikho ceva, timbar sriyavaccas [suriyavaccas (s. p.)]. Ete cae ca rjno, gandhabb saha rjubhi; Modamn abhikkmu, bhikkhna samiti vana. 338.Athgu ngas ng, vesl sahatacchak. Kambalassatar gu, pyg saha tibhi.

www.tipitaka.org

Vipassana Research Institute

Page 105 sur 144

Ymun dhatarah ca, g ng yasassino; Ervao mahngo, sopg samiti vana. Ye ngarje sahas haranti, dibb dij pakkhi visuddhacakkh; Vehyas [vehsay (s. p.)] te vanamajjhapatt, citr supa iti tesa nma. Abhaya tad ngarjnamsi, supaato khemamaksi buddho; Sahhi vchi upavhayant, ng supa saraamakasu buddha. 339.Jit vajirahatthena, samudda asursit. Bhtaro vsavassete, iddhimanto yasassino. Klakac mahbhism [klakaj mahbhis (s. p.)], asur dnaveghas; Vepacitti sucitti ca, pahrdo namuc saha. Sataca baliputtna, sabbe verocanmak; Sannayhitv balisena [balsena (sy.)], rhubhaddamupgamu; Samayodni bhaddante, bhikkhna samiti vana. 340.po ca dev pathav, tejo vyo tadgamu. Varu vra [vru (sy.)] dev, somo ca yasas saha. Mett karu kyik, gu dev yasassino; Dasete dasadh ky, sabbe nnattavaino. Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Veudev sahali ca [vehca dev sahalca (s. p.)], asam ca duve yam; Candasspanis dev, candamgu purakkhatv. Sriyasspanis [suriyasspanis (s. sy. p.)] dev, sriyamgu purakkhatv; Nakkhattni purakkhatv, gu mandavalhak. Vasna vsavo seho, sakkopg purindado; Dasete dasadh ky, sabbe nnattavaino. Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Athgu sahabh dev, jalamaggisikhriva; Arihak ca roj ca, umpupphanibhsino. Varu sahadhamm ca, accut ca anejak; Sleyyarucir gu, gu vsavanesino; Dasete dasadh ky, sabbe nnattavaino. Iddhimanto jutimanto, vaavanto yasassino;

www.tipitaka.org

Vipassana Research Institute

Page 106 sur 144

Modamn abhikkmu, bhikkhna samiti vana. Samn mahsaman, mnus mnusuttam; Khipadosik gu, gu manopadosik. Athgu harayo dev, ye ca lohitavsino; Prag mahprag, gu dev yasassino; Dasete dasadh ky, sabbe nnattavaino. Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Sukk karambh [karumh (s. sy. p.)] aru, gu veghanas saha; Odtagayh pmokkh, gu dev vicakkha. Sadmatt hragaj, missak ca yasassino; Thanaya ga pajjunno, yo dis abhivassati. Dasete dasadh ky, sabbe nnattavaino; Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Khemiy tusit ym, kahak ca yasassino; Lambtak lmaseh, jotinm ca sav; Nimmnaratino gu, athgu paranimmit. Dasete dasadh ky, sabbe nnattavaino; Iddhimanto jutimanto, vaavanto yasassino; Modamn abhikkmu, bhikkhna samiti vana. Sahete devaniky, sabbe nnattavaino; Nmanvayena gacchu [gachu (s. sy. p.)], ye cae sadis saha. Pavuhajtimakhila [pavutthajti akhila (s. p.)], oghatiamansava; Dakkhemoghatara nga, candava asittiga. 341.Subrahm paramatto ca [paramattho ca (ka.)], putt iddhimato saha. Sanakumro tisso ca, sopga samiti vana. Sahassa brahmalokna, mahbrahmbhitihati; Upapanno jutimanto, bhismkyo yasassiso. Dasettha issar gu, paccekavasavattino; Tesaca majjhato ga, hrito parivrito. 342.Te ca sabbe abhikkante, sainde [sinde (sy.)] deve sabrahmake. Mrasen abhikkmi, passa kahassa mandiya.

www.tipitaka.org

Vipassana Research Institute

Page 107 sur 144

Etha gahatha bandhatha, rgena baddhamatthu vo; Samant parivretha, m vo mucittha koci na. Iti tattha mahseno, kaho sena apesayi; Pin talamhacca, sara katvna bherava. Yath pvussako megho, thanayanto savijjuko; + Tad so paccudvatti, sakuddho asayavase [asayavas (s. p.)]. 343. Taca sabba abhiya, vavatthitvna cakkhum. Tato mantay satth, svake ssane rate. Mrasen abhikkant, te vijntha bhikkhavo; Te ca tappamakaru, sutv buddhassa ssana; Vtargehi pakkmu, nesa lompi ijayu. Sabbe vijitasagm, bhaytt yasassino; Modanti saha bhtehi, svak te janesutti. Mahsamayasutta nihita sattama.

8. Sakkapahasutta
344. Eva me suta eka samaya bhagav magadhesu viharati, pcnato rjagahassa ambasa nma brhmaagmo, tassuttarato vediyake pabbate indaslaguhya. Tena kho pana samayena sakkassa devnamindassa ussukka udapdi bhagavanta dassanya. Atha kho sakkassa devnamindassa etadahosi kaha nu kho bhagav etarahi viharati araha sammsambuddhoti? Addas kho sakko devnamindo bhagavanta magadhesu viharanta pcnato rjagahassa ambasa nma brhmaagmo, tassuttarato vediyake pabbate indaslaguhya. Disvna deve tvatise mantesi aya, mris, bhagav magadhesu viharati, pcnato rjagahassa ambasa nma brhmaagmo, tassuttarato vediyake pabbate indaslaguhya. Yadi pana, mris, maya ta bhagavanta dassanya upasakameyyma arahanta sammsambuddhanti? Eva bhaddantavti kho dev tvatis sakkassa devnamindassa paccassosu. 345. Atha kho sakko devnamindo pacasikha gandhabbadevaputta [gandhabbaputta (sy.)] mantesi aya, tta pacasikha, bhagav magadhesu viharati pcnato rjagahassa ambasa nma brhmaagmo, tassuttarato vediyake pabbate indaslaguhya. Yadi pana, tta pacasikha, maya ta bhagavanta dassanya upasakameyyma arahanta sammsambuddhanti? Eva bhaddantavti kho pacasikho gandhabbadevaputto sakkassa devnamindassa paissutv beluvapauva dya sakkassa devnamindassa anucariya upgami. 346. Atha kho sakko devnamindo devehi tvatisehi parivuto pacasikhena gandhabbadevaputtena purakkhato seyyathpi nma balav puriso samijita v bha pasreyya pasrita v bha samijeyya; evameva devesu tvatisesu antarahito magadhesu pcnato rjagahassa ambasa nma brhmaagmo, tassuttarato vediyake pabbate paccuhsi. Tena kho pana samayena vediyako pabbato atiriva obhsajto hoti ambasa ca brhmaagmo yath ta devna devnubhvena. Apissuda parito gmesu manuss evamhasu dittassu nmajja vediyako pabbato jhyatisu [jhyatassu (sy.), pajjhyitassu (s. p.)] nmajja vediyako pabbato jalatisu [jalatassu (sy.), jalitassu (s. p.)] nmajja vediyako pabbato kisu nmajja vediyako pabbato atiriva obhsajto

www.tipitaka.org

Vipassana Research Institute

Page 108 sur 144

ambasa ca brhmaagmoti savigg lomahahajt ahesu. 347. Atha kho sakko devnamindo pacasikha gandhabbadevaputta mantesi durupasakam kho, tta pacasikha, tathgat mdisena, jhy jhnarat, tadantara [tadanantara (s. sy. p. ka.)] paisalln. Yadi pana tva, tta pacasikha, bhagavanta pahama pasdeyysi, tay, tta, pahama pasdita pacch maya ta bhagavanta dassanya upasakameyyma arahanta sammsambuddhanti. Eva bhaddantavti kho pacasikho gandhabbadevaputto sakkassa devnamindassa paissutv beluvapauva dya yena indaslaguh tenupasakami; upasakamitv ettvat me bhagav neva atidre bhavissati nccsanne, saddaca me sossatti ekamanta ahsi. Pacasikhagtagth 348. Ekamanta hito kho pacasikho gandhabbadevaputto beluvapauva [veuvapauva dya (sy.)] assvesi, im ca gth abhsi buddhpasahit dhammpasahit saghpasahit arahantpasahit kmpasahit Vande te pitara bhadde, timbaru sriyavacchase; Yena jtsi kaly, nandajanan mama. Vtova sedata kanto, pnyava pipsato; Agrasi piymesi, dhammo arahatmiva. turasseva bhesajja, bhojanava jighacchato; Parinibbpaya ma bhadde, jalantamiva vrin. Stodaka pokkharai, yutta kijakkhareun; Ngo ghammbhitattova, oghe te thandara. Accakusova ngova, jita me tuttatomara; Kraa nappajnmi, sammatto lakkharuy. Tayi gedhitacittosmi, citta viparimita; Paigantu na sakkomi, vakaghastova ambujo. Vmru saja ma bhadde, saja ma mandalocane; Palissaja ma kalyi, eta me abhipatthita. Appako vata me santo, kmo vellitakesiy; Anekabhvo samuppdi, arahanteva dakkhi. Ya me atthi kata pua, arahantesu tdisu; Ta me sabbagakalyi, tay saddhi vipaccata. Ya me atthi kata pua, asmi pathavimaale; Ta me sabbagakalyi, tay saddhi vipaccata. Sakyaputtova jhnena, ekodi nipako sato; Amata muni jigsno [jigisno (s. sy. p.)], tamaha sriyavacchase.

www.tipitaka.org

Vipassana Research Institute

Page 109 sur 144

Yathpi muni nandeyya, patv sambodhimuttama; Eva nandeyya kalyi, missbhva gato tay. Sakko ce me vara dajj, tvatisnamissaro; Tha bhadde vareyyhe, eva kmo daho mama. Slava na cira phulla, pitara te sumedhase; Vandamno namassmi, yass setdis pajti. 349. Eva vutte bhagav pacasikha gandhabbadevaputta etadavoca sasandati kho te, pacasikha, tantissaro gtassarena, gtassaro ca tantissarena; na ca pana [neva pana (sy.)] te pacasikha, tantissaro gtassara ativattati, gtassaro ca tantissara. Kad sayh pana te, pacasikha, im gth buddhpasahit dhammpasahit saghpasahit arahantpasahit kmpasahitti? Ekamida, bhante, samaya bhagav uruvelya viharati najj nerajarya tre ajaplanigrodhe pahambhisambuddho. Tena kho panha, bhante, samayena bhadd nma sriyavacchas timbaruno gandhabbarao dht, tamabhikakhmi. S kho pana, bhante, bhagin parakmin hoti; sikha nma mtalissa saghakassa putto, tamabhikakhati. Yato kho aha, bhante, ta bhagini nlattha kenaci pariyyena. Athha beluvapauva dya yena timbaruno gandhabbarao nivesana tenupasakami; upasakamitv beluvapauva assvesi, im ca gth abhsi buddhpasahit dhammpasahit saghpasahit arahantpasahit kmpasahit Vande te pitara bhadde, timbaru sriyavacchase; Yena jtsi kaly, nandajanan mama. pe Slava na cira phulla, pitara te sumedhase; Vandamno namassmi, yass setdis pajti. Eva vutte, bhante, bhadd sriyavacchas ma etadavoca na kho me, mrisa, so bhagav sammukh diho api ca sutoyeva me so bhagav devna tvatisna sudhammya sabhya upanaccantiy. Yato kho tva, mrisa, ta bhagavanta kittesi, hotu no ajja samgamoti. Soyeva no, bhante, tass bhaginiy saddhi samgamo ahosi. Na ca dni tato pacchti. Sakkpasakama 350. Atha kho sakkassa devnamindassa etadahosi paisammodati pacasikho gandhabbadevaputto bhagavat, bhagav ca pacasikhenti. Atha kho sakko devnamindo pacasikha gandhabbadevaputta mantesi abhivdehi me tva, tta pacasikha, bhagavanta sakko, bhante, devnamindo smacco saparijano bhagavato pde siras vandatti. Eva bhaddantavti kho pacasikho gandhabbadevaputto sakkassa devnamindassa paissutv bhagavanta abhivdeti sakko, bhante, devnamindo smacco saparijano bhagavato pde siras vandatti. Eva sukh hotu, pacasikha, sakko devnamindo smacco saparijano; sukhakm hi dev manuss asur ng gandhabb ye cae santi puthukyti. 351. Evaca pana tathgat evarpe mahesakkhe yakkhe abhivadanti. Abhivadito sakko devnamindo bhagavato indaslaguha pavisitv bhagavanta abhivdetv ekamanta ahsi. Devpi tvatis indaslaguha pavisitv bhagavanta abhivdetv ekamanta ahasu. Pacasikhopi gandhabbadevaputto indaslaguha pavisitv bhagavanta abhivdetv ekamanta ahsi. Tena kho pana samayena indaslaguh visam sant sam samapdi, sambdh sant urund [urudd (ka.)] samapdi, andhakro guhya antaradhyi, loko udapdi yath ta devna devnubhvena.

www.tipitaka.org

Vipassana Research Institute

Page 110 sur 144

352. Atha kho bhagav sakka devnaminda etadavoca acchariyamida yasmato kosiyassa, abbhutamida yasmato kosiyassa tva bahukiccassa bahukarayassa yadida idhgamananti. Cirapaikha, bhante, bhagavanta dassanya upasakamitukmo; api ca devna tvatisna kehici kehici [kehici (sy.)] kiccakarayehi byvao; evha nsakkhi bhagavanta dassanya upasakamitu. Ekamida, bhante, samaya bhagav svatthiya viharati salagrake. Atha khvha, bhante, svatthi agamsi bhagavanta dassanya. Tena kho pana, bhante, samayena bhagav aatarena samdhin nisinno hoti, bhjati [bhujat ca (s. p.), bhujag (sy.)] ca nma vessavaassa mahrjassa paricrik bhagavanta paccupahit hoti, pajalik namassamn tihati. Atha khvha, bhante, bhjati etadavoca abhivdehi me tva, bhagini, bhagavanta sakko, bhante, devnamindo smacco saparijano bhagavato pde siras vandatti. Eva vutte, bhante, s bhjati ma etadavoca aklo kho, mrisa, bhagavanta dassanya; paisallno bhagavti. Tena h, bhagini, yad bhagav tamh samdhimh vuhito hoti, atha mama vacanena bhagavanta abhivdehi sakko, bhante, devnamindo smacco saparijano bhagavato pde siras vandatti. Kacci me s, bhante, bhagin bhagavanta abhivdesi? Sarati bhagav tass bhaginiy vacananti? Abhivdesi ma s, devnaminda, bhagin, sarmaha tass bhaginiy vacana. Api cha yasmato nemisaddena [cakkanemisaddena (sy.)] tamh samdhimh vuhitoti. Ye te, bhante, dev amhehi pahamatara tvatisakya upapann, tesa me sammukh suta sammukh paiggahita yad tathgat loke uppajjanti arahanto sammsambuddh, dibb ky pariprenti, hyanti asurakyti. Ta me ida, bhante, sakkhidiha yato tathgato loke uppanno araha sammsambuddho, dibb ky pariprenti, hyanti asurakyti. Gopakavatthu 353. Idheva, bhante, kapilavatthusmi gopik nma sakyadht ahosi buddhe pasann dhamme pasann saghe pasann slesu pariprakrin. S itthitta [itthicitta (sy.)] virjetv purisatta [purisacitta (sy.)] bhvetv kyassa bhed para mara sugati sagga loka upapann. Devna tvatisna sahabyata amhka puttatta ajjhupagat. Tatrapi na eva jnanti gopako devaputto, gopako devaputtoti. Aepi, bhante, tayo bhikkh bhagavati brahmacariya caritv hna gandhabbakya upapann. Te pacahi kmaguehi samappit samagbht paricrayamn amhka upahna gacchanti amhka pricariya. Te amhka upahna gate amhka pricariya gopako devaputto paicodesi kutomukh nma tumhe, mris, tassa bhagavato dhamma assuttha [yuhittha (sy.)] ahahi nma itthik samn buddhe pasann dhamme pasann saghe pasann slesu pariprakrin itthitta virjetv purisatta bhvetv kyassa bhed para mara sugati sagga loka upapann, devna tvatisna sahabyata sakkassa devnamindassa puttatta ajjhupagat. Idhpi ma eva jnanti gopako devaputto gopako devaputtoti. Tumhe pana, mris, bhagavati brahmacariya caritv hna gandhabbakya upapann. Duddiharpa vata, bho, addasma, ye maya addasma sahadhammike hna gandhabbakya upapanneti. Tesa, bhante, gopakena devaputtena paicoditna dve dev diheva dhamme sati pailabhisu kya brahmapurohita, eko pana devo kme ajjhvasi. 354.Upsik cakkhumato ahosi, Nmampi mayha ahu gopikti; Buddhe ca dhamme ca abhippasann, Saghacupahsi pasannacitt. Tasseva buddhassa sudhammatya, Sakkassa puttomhi mahnubhvo; Mahjutko tidivpapanno, Jnanti ma idhpi gopakoti.

www.tipitaka.org

Vipassana Research Institute

Page 111 sur 144

Athaddasa bhikkhavo dihapubbe, Gandhabbakypagate vasne; Imehi te gotamasvakse, Ye ca maya pubbe manussabht. Annena pnena upahahimh, Pdpasagayha sake nivesane; Kutomukh nma ime bhavanto, Buddhassa dhammni paiggahesu [buddhassa dhamma na paiggahesu (sy.)]. Paccatta veditabbo hi dhammo, Sudesito cakkhumatnubuddho; Ahahi tumheva upsamno, Sutvna ariyna subhsitni. Sakkassa puttomhi mahnubhvo, Mahjutko tidivpapanno; Tumhe pana sehamupsamn, Anuttara brahmacariya caritv. Hna kya upapann bhavanto, Annulom bhavatpapatti; Duddiharpa vata addasma, Sahadhammike hnakypapanne. Gandhabbakypagat bhavanto, Devnamgacchatha pricariya; Agre vasato mayha, Ima passa visesata. Itth hutv svajja pumomhi devo, Dibbehi kmehi samagibhto; Te codit gotamasvakena, Savegampdu samecca gopaka. Handa viyyma [vigyma (sy.), vityma (p.)] byyma [viyyamma (s. p.)], M no maya parapess ahumh; Tesa duve vriyamrabhisu, Anussara gotamassanni. Idheva cittni virjayitv, Kmesu dnavamaddasasu; Te kmasayojanabandhanni, Ppimayogni duraccayni. Ngova sannni guni [sandnaguni (s. p.), santni guni (sy.)] chetv, Deve tvatise atikkamisu; Saind dev sapajpatik, Sabbe sudhammya sabhyupavih. Tesa nisinnna abhikkamisu,

www.tipitaka.org

Vipassana Research Institute

Page 112 sur 144

Vr virg viraja karont; Te disv savegamaksi vsavo, Devbhibh devagaassa majjhe. Imehi te hnakypapann, Deve tvatise abhikkamanti; Savegajtassa vaco nisamma, So gopako vsavamajjhabhsi. Buddho janindatthi manussaloke, Kmbhibh sakyamunti yati; Tasseva te putt satiy vihn, Codit may te satimajjhalatthu. Tia tesa vasinettha [avasnettha (p.)] eko, Gandhabbakypagato vasno; Dve ca sambodhipathnusrino, Devepi henti samhitatt. Etdis dhammappaksanettha, Na tattha kikakhati koci svako; Nitiaogha vicikicchachinna, Buddha namassma jina janinda. Ya te dhamma idhaya, Visesa ajjhagasu [ajjhagamasu (sy.)] te; Kya brahmapurohita, Duve tesa visesag. Tassa dhammassa pattiy, gatamhsi mrisa; Katvaks bhagavat, Paha pucchemu mristi. 355. Atha kho bhagavato etadahosi dgharatta visuddho kho aya yakkho [sakko (s. sy. p.)], ya kici ma paha pucchissati, sabba ta atthasahitayeva pucchissati, no anatthasahita. Yacassha puho bykarissmi, ta khippameva jnissatti. 356. Atha kho bhagav sakka devnaminda gthya ajjhabhsi Puccha vsava ma paha, ya kici manasicchasi; Tassa tasseva pahassa, aha anta karomi teti. Pahamabhavro nihito. 357. Katvakso sakko devnamindo bhagavat ima bhagavanta [devnamindo bhagavanta ima (s. p.)] pahama paha apucchi Ki sayojan nu kho, mrisa, dev manuss asur ng gandhabb ye cae santi puthuky, te aver ada asapatt abypajj viharemu averinoti iti ca nesa hoti, atha ca pana saver sada sasapatt sabypajj viharanti saverinoti? Ittha sakko devnamindo bhagavanta paha [ima

www.tipitaka.org

Vipassana Research Institute

Page 113 sur 144

pahama paha (s. p.)] apucchi. Tassa bhagav paha puho byksi Issmacchariyasayojan kho, devnaminda, dev manuss asur ng gandhabb ye cae santi puthuky, te aver ada asapatt abypajj viharemu averinoti iti ca nesa hoti, atha ca pana saver sada sasapatt sabypajj viharanti saverinoti. Ittha bhagav sakkassa devnamindassa paha puho byksi. Attamano sakko devnamindo bhagavato bhsita abhinandi anumodi evameta, bhagav, evameta, sugata. Ti mettha kakh vigat kathakath bhagavato pahaveyykaraa sutvti. 358. Itiha sakko devnamindo bhagavato bhsita abhinanditv anumoditv bhagavanta uttari [uttari (s. sy. p.)] paha apucchi Issmacchariya pana, mrisa, kinidna kisamudaya kijtika kipabhava; kismi sati issmacchariya hoti; kismi asati issmacchariya na hotti? Issmacchariya kho, devnaminda, piyppiyanidna piyppiyasamudaya piyppiyajtika piyppiyapabhava; piyppiye sati issmacchariya hoti, piyppiye asati issmacchariya na hotti. Piyppiya kho pana, mrisa, kinidna kisamudaya kijtika kipabhava; kismi sati piyppiya hoti; kismi asati piyppiya na hotti? Piyppiya kho, devnaminda, chandanidna chandasamudaya chandajtika chandapabhava; chande sati piyppiya hoti; chande asati piyppiya na hotti. Chando kho pana, mrisa, kinidno kisamudayo kijtiko kipabhavo; kismi sati chando hoti; kismi asati chando na hotti? Chando kho, devnaminda, vitakkanidno vitakkasamudayo vitakkajtiko vitakkapabhavo; vitakke sati chando hoti; vitakke asati chando na hotti. Vitakko kho pana, mrisa, kinidno kisamudayo kijtiko kipabhavo; kismi sati vitakko hoti; kismi asati vitakko na hotti? Vitakko kho, devnaminda, papacasasakhnidno papacasasakhsamudayo papacasasakhjtiko papacasasakhpabhavo; papacasasakhya sati vitakko hoti; papacasasakhya asati vitakko na hotti. Katha paipanno pana, mrisa, bhikkhu papacasasakhnirodhasruppagmini paipada paipanno hotti? Vedankammahna 359. Somanassapha [paha (s. p.), cha (sy. ka.)], devnaminda, duvidhena vadmi sevitabbampi, asevitabbampi. Domanassapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampi. Upekkhapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampi. 360. Somanassapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampti iti kho paneta vutta, kiceta paicca vutta? Tattha ya ja somanassa ima kho me somanassa sevato akusal dhamm abhivahanti, kusal dhamm parihyantti, evarpa somanassa na sevitabba. Tattha ya ja somanassa ima kho me somanassa sevato akusal dhamm parihyanti, kusal dhamm abhivahantti, evarpa somanassa sevitabba. Tattha ya ce savitakka savicra, ya ce avitakka avicra, ye avitakke avicre, te [se (s. p.)] patatare. Somanassapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampti. Iti ya ta vutta, idameta paicca vutta. 361. Domanassapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampti. Iti kho paneta vutta, kiceta paicca vutta? Tattha ya ja domanassa ima kho me domanassa

www.tipitaka.org

Vipassana Research Institute

Page 114 sur 144

sevato akusal dhamm abhivahanti, kusal dhamm parihyantti, evarpa domanassa na sevitabba. Tattha ya ja domanassa ima kho me domanassa sevato akusal dhamm parihyanti, kusal dhamm abhivahantti, evarpa domanassa sevitabba. Tattha ya ce savitakka savicra, ya ce avitakka avicra, ye avitakke avicre, te patatare. Domanassapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampti iti ya ta vutta, idameta paicca vutta. 362. Upekkhapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampti iti kho paneta vutta, kiceta paicca vutta? Tattha ya ja upekkha ima kho me upekkha sevato akusal dhamm abhivahanti, kusal dhamm parihyantti, evarp upekkh na sevitabb. Tattha ya ja upekkha ima kho me upekkha sevato akusal dhamm parihyanti, kusal dhamm abhivahantti, evarp upekkh sevitabb. Tattha ya ce savitakka savicra, ya ce avitakka avicra, ye avitakke avicre, te patatare. Upekkhapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampti iti ya ta vutta, idameta paicca vutta. 363. Eva paipanno kho, devnaminda, bhikkhu papacasasakhnirodhasruppagmini paipada paipanno hotti. Ittha bhagav sakkassa devnamindassa paha puho byksi. Attamano sakko devnamindo bhagavato bhsita abhinandi anumodi evameta, bhagav, evameta, sugata, ti mettha kakh vigat kathakath bhagavato pahaveyykaraa sutvti. Ptimokkhasavaro 364. Itiha sakko devnamindo bhagavato bhsita abhinanditv anumoditv bhagavanta uttari paha apucchi Katha paipanno pana, mrisa, bhikkhu ptimokkhasavarya paipanno hotti? Kyasamcrapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampi. Vacsamcrapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampi. Pariyesanapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampi. Kyasamcrapha, devnaminda, duvidhena vadmi sevitabbampi asevitabbampti iti kho paneta vutta, kiceta paicca vutta? Tattha ya ja kyasamcra ima kho me kyasamcra sevato akusal dhamm abhivahanti, kusal dhamm parihyantti, evarpo kyasamcro na sevitabbo. Tattha ya ja kyasamcra ima kho me kyasamcra sevato akusal dhamm parihyanti, kusal dhamm abhivahantti, evarpo kyasamcro sevitabbo. Kyasamcrapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampti iti ya ta vutta, idameta paicca vutta. Vacsamcrapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampti. Iti kho paneta vutta, kiceta paicca vutta? Tattha ya ja vacsamcra ima kho me vacsamcra sevato akusal dhamm abhivahanti, kusal dhamm parihyantti, evarpo vacsamcro na sevitabbo. Tattha ya ja vacsamcra ima kho me vacsamcra sevato akusal dhamm parihyanti, kusal dhamm abhivahantti, evarpo vacsamcro sevitabbo. Vacsamcrapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampti iti ya ta vutta, idameta paicca vutta. Pariyesanapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampti iti kho paneta vutta, kiceta paicca vutta? Tattha ya ja pariyesana ima kho me pariyesana sevato akusal dhamm abhivahanti, kusal dhamm parihyantti, evarp pariyesan na sevitabb. Tattha ya ja pariyesana ima kho me pariyesana sevato akusal dhamm parihyanti, kusal dhamm abhivahantti, evarp pariyesan sevitabb. Pariyesanapha, devnaminda, duvidhena

www.tipitaka.org

Vipassana Research Institute

Page 115 sur 144

vadmi sevitabbampi, asevitabbampti iti ya ta vutta, idameta paicca vutta. Eva paipanno kho, devnaminda, bhikkhu ptimokkhasavarya paipanno hotti. Ittha bhagav sakkassa devnamindassa paha puho byksi. Attamano sakko devnamindo bhagavato bhsita abhinandi anumodi evameta, bhagav, evameta, sugata. Ti mettha kakh vigat kathakath bhagavato pahaveyykaraa sutvti. Indriyasavaro 365. Itiha sakko devnamindo bhagavato bhsita abhinanditv anumoditv bhagavanta uttari paha apucchi Katha paipanno pana, mrisa, bhikkhu indriyasavarya paipanno hotti? Cakkhuvieyya rpapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampi. Sotavieyya saddapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampi. Ghnavieyya gandhapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampi. Jivhvieyya rasapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampi. Kyavieyya phohabbapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampi. Manovieyya dhammapha, devnaminda, duvidhena vadmi sevitabbampi, asevitabbampti. Eva vutte, sakko devnamindo bhagavanta etadavoca Imassa kho aha, bhante, bhagavat sakhittena bhsitassa eva vitthrena attha jnmi. Yathrpa, bhante, cakkhuvieyya rpa sevato akusal dhamm abhivahanti, kusal dhamm parihyanti, evarpa cakkhuvieyya rpa na sevitabba. Yathrpaca kho, bhante, cakkhuvieyya rpa sevato akusal dhamm parihyanti, kusal dhamm abhivahanti, evarpa cakkhuvieyya rpa sevitabba. Yathrpaca kho, bhante, sotavieyya sadda sevatope ghnavieyya gandha sevato jivhvieyya rasa sevato kyavieyya phohabba sevato manovieyya dhamma sevato akusal dhamm abhivahanti, kusal dhamm parihyanti, evarpo manovieyyo dhammo na sevitabbo. Yathrpaca kho, bhante, manovieyya dhamma sevato akusal dhamm parihyanti, kusal dhamm abhivahanti, evarpo manovieyyo dhammo sevitabbo. Imassa kho me, bhante, bhagavat sakhittena bhsitassa eva vitthrena attha jnato ti mettha kakh vigat kathakath bhagavato pahaveyykaraa sutvti. 366. Itiha sakko devnamindo bhagavato bhsita abhinanditv anumoditv bhagavanta uttari paha apucchi Sabbeva nu kho, mrisa, samaabrhma ekantavd ekantasl ekantachand ekantaajjhosnti? Na kho, devnaminda, sabbe samaabrhma ekantavd ekantasl ekantachand ekantaajjhosnti. Kasm pana, mrisa, na sabbe samaabrhma ekantavd ekantasl ekantachand ekantaajjhosnti? Anekadhtu nndhtu kho, devnaminda, loko. Tasmi anekadhtunndhtusmi loke ya yadeva satt dhtu abhinivisanti, ta tadeva thmas parms abhinivissa voharanti idameva sacca moghamaanti. Tasm na sabbe samaabrhma ekantavd ekantasl ekantachand ekantaajjhosnti. Sabbeva nu kho, mrisa, samaabrhma accantanih accantayogakkhem accantabrahmacr accantapariyosnti? Na kho, devnaminda, sabbe samaabrhma accantanih

www.tipitaka.org

Vipassana Research Institute

Page 116 sur 144

accantayogakkhem accantabrahmacr accantapariyosnti. Kasm pana, mrisa, na sabbe samaabrhma accantanih accantayogakkhem accantabrahmacr accantapariyosnti? Ye kho, devnaminda, bhikkh tahsakhayavimutt te accantanih accantayogakkhem accantabrahmacr accantapariyosn. Tasm na sabbe samaabrhma accantanih accantayogakkhem accantabrahmacr accantapariyosnti. Ittha bhagav sakkassa devnamindassa paha puho byksi. Attamano sakko devnamindo bhagavato bhsita abhinandi anumodi evameta, bhagav, evameta, sugata. Ti mettha kakh vigat kathakath bhagavato pahaveyykaraa sutvti. 367. Itiha sakko devnamindo bhagavato bhsita abhinanditv anumoditv bhagavanta etadavoca Ej, bhante, rogo, ej gao, ej salla, ej ima purisa parikahati tassa tasseva bhavassa abhinibbattiy. Tasm aya puriso uccvacampajjati. Yesha, bhante, pahna ito bahiddh aesu samaabrhmaesu oksakammampi nlattha, te me bhagavat bykat. Dgharattnusayitaca pana [dgharattnupassat, yaca pana (sy.), dgharattnusayino, yaca pana (s. p.)] me vicikicchkathakathsalla, taca bhagavat abbuhanti. Abhijnsi no tva, devnaminda, ime pahe ae samaabrhmae pucchitti? Abhijnmaha, bhante, ime pahe ae samaabrhmae pucchitti. Yath katha pana te, devnaminda, bykasu? Sace te agaru bhsassti. Na kho me, bhante, garu yatthassa bhagav nisinno bhagavantarpo vti. Tena hi, devnaminda, bhsassti. Yesvha [yesha (s. sy. p.)], bhante, mami samaabrhma raik pantasensanti, tyha upasakamitv ime pahe pucchmi, te may puh na sampyanti, asampyant mamayeva paipucchanti ko nmo yasmti? Tesha puho bykaromi aha kho, mrisa, sakko devnamindoti. Te mamayeva uttari paipucchanti ki panyasm, devnaminda [devnamindo (s. p.)], kamma katv ima hna pattoti? Tesha yathsuta yathpariyatta dhamma desemi. Te tvatakeneva attaman honti sakko ca no devnamindo diho, yaca no apucchimh, taca no byksti. Te aadatthu mamayeva svak sampajjanti, na cha tesa. Aha kho pana, bhante, bhagavato svako sotpanno aviniptadhammo niyato sambodhiparyaoti. Somanassapailbhakath 368. Abhijnsi no tva, devnaminda, ito pubbe evarpa vedapailbha somanassapailbhanti? Abhijnmaha, bhante, ito pubbe evarpa vedapailbha somanassapailbhanti. Yath katha pana tva, devnaminda, abhijnsi ito pubbe evarpa vedapailbha somanassapailbhanti? Bhtapubba, bhante, devsurasagmo samupabyho [sampabbuho (s. p.)] ahosi. Tasmi kho pana, bhante, sagme dev jinisu, asur parjayisu [parjisu (s. p.)]. Tassa mayha, bhante, ta sagma abhivijinitv vijitasagmassa etadahosi y ceva dni dibb oj y ca asur oj, ubhayameta [ubhayamettha (sy.)] dev paribhujissantti. So kho pana me, bhante, vedapailbho somanassapailbho sadavacaro sasatthvacaro na nibbidya na virgya na nirodhya na upasamya na abhiya na sambodhya na nibbnya savattati. Yo kho pana me aya, bhante, bhagavato dhamma sutv vedapailbho somanassapailbho, so adavacaro asatthvacaro ekantanibbidya virgya nirodhya upasamya abhiya sambodhya nibbnya savattatti. 369. Ki pana tva, devnaminda, atthavasa sampassamno evarpa vedapailbha somanassapailbha pavedesti? Cha kho aha, bhante, atthavase sampassamno evarpa

www.tipitaka.org

Vipassana Research Institute

Page 117 sur 144

vedapailbha somanassapailbha pavedemi. Idheva tihamnassa, devabhtassa me sato; Punaryu ca me laddho, eva jnhi mrisa. Ima kho aha, bhante, pahama atthavasa sampassamno evarpa vedapailbha somanassapailbha pavedemi. Cutha diviy ky, yu hitv amnusa; Amho gabbhamessmi, yattha me ramat mano. Ima kho aha, bhante, dutiya atthavasa sampassamno evarpa vedapailbha somanassapailbha pavedemi. Svha amhapaassa [amhapahassa (?)], vihara ssane rato; yena viharissmi, sampajno paissato. Ima kho aha, bhante, tatiya atthavasa sampassamno evarpa vedapailbha somanassapailbha pavedemi. yena me carato ca, sambodhi ce bhavissati; At viharissmi, sveva anto bhavissati. Ima kho aha, bhante, catuttha atthavasa sampassamno evarpa vedapailbha somanassapailbha pavedemi. Cutha mnus ky, yu hitvna mnusa; Puna devo bhavissmi, devalokamhi uttamo. Ima kho aha, bhante, pacama atthavasa sampassamno evarpa vedapailbha somanassapailbha pavedemi. Te [ye (?)] patatar dev, akanih yasassino; Antime vattamnamhi, so nivso bhavissati. Ima kho aha, bhante, chaha atthavasa sampassamno evarpa vedapailbha somanassapailbha pavedemi. Ime kho aha, bhante, cha atthavase sampassamno evarpa vedapailbha somanassapailbha pavedemi. 370.Apariyositasakappo, vicikiccho kathakath. Vicari dghamaddhna, anvesanto tathgata. Yassu mami samae, pavivittavihrino; Sambuddh iti mano, gacchmi te upsitu. Katha rdhan hoti, katha hoti virdhan; Iti puh na sampyanti [sambhonti (sy.)], magge paipadsu ca.

www.tipitaka.org

Vipassana Research Institute

Page 118 sur 144

Tyassu yad ma jnanti, sakko devnamgato; Tyassu mameva pucchanti, ki katv ppu ida. Tesa yathsuta dhamma, desaymi jane suta [janesuta (ka. s.)]; Tena attaman honti, diho no vsavoti ca. Yad ca buddhamaddakkhi, vicikicchvitraa; Somhi vtabhayo ajja, sambuddha payirupsiya [payirupsayi (sy. ka.)]. Tahsallassa hantra, buddha appaipuggala; Aha vande mahvra, buddhamdiccabandhuna. Ya karomasi brahmuno, sama devehi mrisa; Tadajja tuyha kassma [dassma (sy. ka.)], handa sma karoma te. Tvameva asi [tuvamevasi (p.)] sambuddho, tuva satth anuttaro; Sadevakasmi lokasmi, natthi te paipuggaloti. 371. Atha kho sakko devnamindo pacasikha gandhabbaputta mantesi bahpakro kho mesi tva, tta pacasikha, ya tva bhagavanta pahama pasdesi. Tay, tta, pahama pasdita pacch maya ta bhagavanta dassanya upasakamimh arahanta sammsambuddha. Pettike v hne hapayissmi, gandhabbarj bhavissasi, bhaddaca te sriyavacchasa dammi, s hi te abhipatthitti. Atha kho sakko devnamindo pin pathavi parmasitv tikkhattu udna udnesi namo tassa bhagavato arahato sammsambuddhassti. Imasmica pana veyykaraasmi bhaamne sakkassa devnamindassa viraja vtamala dhammacakkhu udapdi ya kici samudayadhamma, sabba ta nirodhadhammanti. Aesaca astiy devatsahassna, iti ye sakkena devnamindena ajjhihapah puh, te bhagavat bykat. Tasm imassa veyykaraassa sakkapahtveva adhivacananti. Sakkapahasutta nihita ahama.

9. Mahsatipahnasutta
372. Eva me suta eka samaya bhagav kursu viharati kammsadhamma nma kurna nigamo. Tatra kho bhagav bhikkh mantesi bhikkhavoti. Bhaddanteti [bhadanteti (s. sy. p.)] te bhikkh bhagavato paccassosu. Bhagav etadavoca Uddeso 373. Ekyano aya, bhikkhave, maggo sattna visuddhiy, sokaparidevna samatikkamya dukkhadomanassna atthagamya yassa adhigamya nibbnassa sacchikiriyya, yadida cattro satipahn. Katame cattro? Idha, bhikkhave, bhikkhu kye kynupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, vedansu vedannupass viharati tp sampajno satim, vineyya loke abhijjhdomanassa, citte cittnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa, dhammesu dhammnupass viharati tp sampajno satim vineyya loke

www.tipitaka.org

Vipassana Research Institute

Page 119 sur 144

abhijjhdomanassa. Uddeso nihito. Kynupassan npnapabba 374. Kathaca pana, bhikkhave, bhikkhu kye kynupass viharati? Idha, bhikkhave, bhikkhu araagato v rukkhamlagato v sugragato v nisdati pallaka bhujitv uju kya paidhya parimukha sati upahapetv. So satova assasati, satova passasati. Dgha v assasanto dgha assasmti pajnti, dgha v passasanto dgha passasmti pajnti. Rassa v assasanto rassa assasmti pajnti, rassa v passasanto rassa passasmti pajnti. Sabbakyapaisaved assasissmti sikkhati, sabbakyapaisaved passasissmti sikkhati. Passambhaya kyasakhra assasissmti sikkhati, passambhaya kyasakhra passasissmti sikkhati. Seyyathpi, bhikkhave, dakkho bhamakro v bhamakrantevs v dgha v achanto dgha achmti pajnti, rassa v achanto rassa achmti pajnti evameva kho, bhikkhave, bhikkhu dgha v assasanto dgha assasmti pajnti, dgha v passasanto dgha passasmti pajnti, rassa v assasanto rassa assasmti pajnti, rassa v passasanto rassa passasmti pajnti. Sabbakyapaisaved assasissmti sikkhati, sabbakyapaisaved passasissmti sikkhati, passambhaya kyasakhra assasissmti sikkhati, passambhaya kyasakhra passasissmti sikkhati. Iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati. Samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi viharati, samudayavayadhammnupass v kyasmi viharati. Atthi kyoti v panassa sati paccupahit hoti yvadeva amattya paissatimattya anissito ca viharati, na ca kici loke updiyati. Evampi kho [evampi (s. sy. p.)], bhikkhave, bhikkhu kye kynupass viharati. npnapabba nihita. Kynupassan iriypathapabba 375. Puna capara, bhikkhave, bhikkhu gacchanto v gacchmti pajnti, hito v hitomhti pajnti, nisinno v nisinnomhti pajnti, sayno v saynomhti pajnti, yath yath v panassa kyo paihito hoti, tath tath na pajnti. Iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati. Samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi viharati, samudayavayadhammnupass v kyasmi viharati. Atthi kyoti v panassa sati paccupahit hoti yvadeva amattya paissatimattya anissito ca viharati, na ca kici loke updiyati. Evampi kho, bhikkhave, bhikkhu kye kynupass viharati. Iriypathapabba nihita. Kynupassan sampajnapabba 376. Puna capara, bhikkhave, bhikkhu abhikkante paikkante sampajnakr hoti, lokite vilokite sampajnakr hoti, samijite pasrite sampajnakr hoti, saghipattacvaradhrae sampajnakr hoti, asite pte khyite syite sampajnakr hoti, uccrapassvakamme sampajnakr hoti, gate hite nisinne sutte jgarite bhsite tuhbhve sampajnakr hoti. Iti ajjhatta vpe evampi kho, bhikkhave, bhikkhu kye kynupass viharati. Sampajnapabba nihita.

www.tipitaka.org

Vipassana Research Institute

Page 120 sur 144

Kynupassan paiklamanasikrapabba 377. Puna capara, bhikkhave, bhikkhu imameva kya uddha pdatal adho kesamatthak tacapariyanta pra nnappakrassa asucino paccavekkhati atthi imasmi kye kes lom nakh dant taco, masa nhru ahi ahimija vakka, hadaya yakana kilomaka pihaka papphsa, anta antagua udariya karsa [karsa matthaluga (ka.)], pitta semha pubbo lohita sedo medo, assu vas kheo sighik lasik muttanti. Seyyathpi, bhikkhave, ubhatomukh putoi [mto (sy.), mutoli (p.)] pr nnvihitassa dhaassa, seyyathida slna vhna muggna msna tilna taulna. Tamena cakkhum puriso mucitv paccavekkheyya ime sl, ime vh ime mugg ime ms ime til ime taulti. Evameva kho, bhikkhave, bhikkhu imameva kya uddha pdatal adho kesamatthak tacapariyanta pra nnappakrassa asucino paccavekkhati atthi imasmi kye kes lompe muttanti. Iti ajjhatta vpe evampi kho, bhikkhave, bhikkhu kye kynupass viharati. Paiklamanasikrapabba nihita. Kynupassan dhtumanasikrapabba 378. Puna capara, bhikkhave, bhikkhu imameva kya yathhita yathpaihita dhtuso paccavekkhati atthi imasmi kye pathavdhtu podhtu tejodhtu vyodhtti. Seyyathpi, bhikkhave, dakkho goghtako v goghtakantevs v gvi vadhitv catumahpathe bilaso vibhajitv nisinno assa, evameva kho, bhikkhave, bhikkhu imameva kya yathhita yathpaihita dhtuso paccavekkhati atthi imasmi kye pathavdhtu podhtu tejodhtu vyodhtti. Iti ajjhatta v kye kynupass viharatipe evampi kho, bhikkhave, bhikkhu kye kynupass viharati. Dhtumanasikrapabba nihita. Kynupassan navasivathikapabba 379. Puna capara, bhikkhave, bhikkhu seyyathpi passeyya sarra sivathikya chaita ekhamata v dvhamata v thamata v uddhumtaka vinlaka vipubbakajta. So imameva kya upasaharati ayampi kho kyo evadhammo evabhv evaanattoti. Iti ajjhatta v pe evampi kho, bhikkhave, bhikkhu kye kynupass viharati. Puna capara, bhikkhave, bhikkhu seyyathpi passeyya sarra sivathikya chaita kkehi v khajjamna kulalehi v khajjamna gijjhehi v khajjamna kakehi v khajjamna sunakhehi v khajjamna byagghehi v khajjamna dphi v khajjamna siglehi v [gijjhehi v khajjamna, suvnehi v khajjamna, siglehi v khajjamna, (sy. p.)] khajjamna vividhehi v pakajtehi khajjamna. So imameva kya upasaharati ayampi kho kyo evadhammo evabhv evaanattoti. Iti ajjhatta vpe evampi kho, bhikkhave, bhikkhu kye kynupass viharati.

www.tipitaka.org

Vipassana Research Institute

Page 121 sur 144

Puna capara, bhikkhave, bhikkhu seyyathpi passeyya sarra sivathikya chaita ahikasakhalika samasalohita nhrusambandhape ahikasakhalika nimasalohitamakkhita nhrusambandhape ahikasakhalika apagatamasalohita nhrusambandhape ahikni apagatasambandhni [apagatanhrusambandhni (sy.)] dis vidis vikkhittni, aena hatthahika aena pdahika aena gopphakahika [aena gopphakahikanti ida s. sy. p. potthakesu natthi] aena jaghahika aena ruhika aena kaihika [aena kaahika aena pihahika aena kaakahika aena phsukahika aena urahika aena asahika aena bhuhika (sy.)] aena phsukahika aena pihihika aena khandhahika [aena kaahika aena pihahika aena kaakahika aena phsukahika aena urahika aena asahika aena bhuhika (sy.)] aena gvahika aena hanukahika aena dantahika aena ssakaha. So imameva kya upasaharati ayampi kho kyo evadhammo evabhv evaanattoti. Iti ajjhatta v pe viharati. Puna capara, bhikkhave, bhikkhu seyyathpi passeyya sarra sivathikya chaita ahikni setni sakhavaapaibhgnipe ahikni pujakitni terovassikni pe ahikni ptni cuakajtni. So imameva kya upasaharati ayampi kho kyo evadhammo evabhv evaanattoti. Iti ajjhatta v kye kynupass viharati, bahiddh v kye kynupass viharati, ajjhattabahiddh v kye kynupass viharati. Samudayadhammnupass v kyasmi viharati, vayadhammnupass v kyasmi viharati, samudayavayadhammnupass v kyasmi viharati. Atthi kyoti v panassa sati paccupahit hoti yvadeva amattya paissatimattya anissito ca viharati, na ca kici loke updiyati. Evampi kho, bhikkhave, bhikkhu kye kynupass viharati. Navasivathikapabba nihita. Cuddasa kynupassan nihit. Vedannupassan 380. Kathaca pana, bhikkhave, bhikkhu vedansu vedannupass viharati? Idha, bhikkhave, bhikkhu sukha v vedana vedayamno sukha vedana vedaymti pajnti. Dukkha v vedana vedayamno dukkha vedana vedaymti pajnti. Adukkhamasukha v vedana vedayamno adukkhamasukha vedana vedaymti pajnti. Smisa v sukha vedana vedayamno smisa sukha vedana vedaymti pajnti, nirmisa v sukha vedana vedayamno nirmisa sukha vedana vedaymti pajnti. Smisa v dukkha vedana vedayamno smisa dukkha vedana vedaymti pajnti, nirmisa v dukkha vedana vedayamno nirmisa dukkha vedana vedaymti pajnti. Smisa v adukkhamasukha vedana vedayamno smisa adukkhamasukha vedana vedaymti pajnti, nirmisa v adukkhamasukha vedana vedayamno nirmisa adukkhamasukha vedana vedaymti pajnti. Iti ajjhatta v vedansu vedannupass viharati, bahiddh v vedansu vedannupass viharati, ajjhattabahiddh v vedansu vedannupass viharati. Samudayadhammnupass v vedansu viharati, vayadhammnupass v vedansu viharati, samudayavayadhammnupass v vedansu viharati. Atthi vedanti v panassa sati paccupahit hoti yvadeva amattya paissatimattya anissito ca viharati, na ca kici loke updiyati. Evampi kho, bhikkhave, bhikkhu vedansu vedannupass viharati. Vedannupassan nihit. Cittnupassan 381. Kathaca pana, bhikkhave, bhikkhu citte cittnupass viharati? Idha, bhikkhave, bhikkhu

www.tipitaka.org

Vipassana Research Institute

Page 122 sur 144

sarga v citta sarga cittanti pajnti, vtarga v citta vtarga cittanti pajnti. Sadosa v citta sadosa cittanti pajnti, vtadosa v citta vtadosa cittanti pajnti. Samoha v citta samoha cittanti pajnti, vtamoha v citta vtamoha cittanti pajnti. Sakhitta v citta sakhitta cittanti pajnti, vikkhitta v citta vikkhitta cittanti pajnti. Mahaggata v citta mahaggata cittanti pajnti, amahaggata v citta amahaggata cittanti pajnti. Sauttara v citta sauttara cittanti pajnti, anuttara v citta anuttara cittanti pajnti. Samhita v citta samhita cittanti pajnti, asamhita v citta asamhita cittanti pajnti. Vimutta v citta vimutta cittanti pajnti. Avimutta v citta avimutta cittanti pajnti. Iti ajjhatta v citte cittnupass viharati, bahiddh v citte cittnupass viharati, ajjhattabahiddh v citte cittnupass viharati. Samudayadhammnupass v cittasmi viharati, vayadhammnupass v cittasmi viharati, samudayavayadhammnupass v cittasmi viharati, atthi cittanti v panassa sati paccupahit hoti yvadeva amattya paissatimattya anissito ca viharati, na ca kici loke updiyati. Evampi kho, bhikkhave, bhikkhu citte cittnupass viharati. Cittnupassan nihit. Dhammnupassan nvaraapabba 382. Kathaca pana, bhikkhave, bhikkhu dhammesu dhammnupass viharati? Idha, bhikkhave, bhikkhu dhammesu dhammnupass viharati pacasu nvaraesu. Kathaca pana, bhikkhave, bhikkhu dhammesu dhammnupass viharati pacasu nvaraesu? Idha, bhikkhave, bhikkhu santa v ajjhatta kmacchanda atthi me ajjhatta kmacchandoti pajnti, asanta v ajjhatta kmacchanda natthi me ajjhatta kmacchandoti pajnti, yath ca anuppannassa kmacchandassa uppdo hoti taca pajnti, yath ca uppannassa kmacchandassa pahna hoti taca pajnti, yath ca pahnassa kmacchandassa yati anuppdo hoti taca pajnti. Santa v ajjhatta bypda atthi me ajjhatta bypdoti pajnti, asanta v ajjhatta bypda natthi me ajjhatta bypdoti pajnti, yath ca anuppannassa bypdassa uppdo hoti taca pajnti, yath ca uppannassa bypdassa pahna hoti taca pajnti, yath ca pahnassa bypdassa yati anuppdo hoti taca pajnti. Santa v ajjhatta thinamiddha atthi me ajjhatta thinamiddhanti pajnti, asanta v ajjhatta thinamiddha natthi me ajjhatta thinamiddhanti pajnti, yath ca anuppannassa thinamiddhassa uppdo hoti taca pajnti, yath ca uppannassa thinamiddhassa pahna hoti taca pajnti, yath ca pahnassa thinamiddhassa yati anuppdo hoti taca pajnti. Santa v ajjhatta uddhaccakukkucca atthi me ajjhatta uddhaccakukkuccanti pajnti, asanta v ajjhatta uddhaccakukkucca natthi me ajjhatta uddhaccakukkuccanti pajnti, yath ca anuppannassa uddhaccakukkuccassa uppdo hoti taca pajnti, yath ca uppannassa uddhaccakukkuccassa pahna hoti taca pajnti, yath ca pahnassa uddhaccakukkuccassa yati anuppdo hoti taca pajnti. Santa v ajjhatta vicikiccha atthi me ajjhatta vicikicchti pajnti, asanta v ajjhatta vicikiccha natthi me ajjhatta vicikicchti pajnti, yath ca anuppannya vicikicchya uppdo hoti taca pajnti, yath ca uppannya vicikicchya pahna hoti taca pajnti, yath ca pahnya vicikicchya yati anuppdo hoti taca pajnti. Iti ajjhatta v dhammesu dhammnupass viharati, bahiddh v dhammesu dhammnupass viharati, ajjhattabahiddh v dhammesu dhammnupass viharati samudayadhammnupass v

www.tipitaka.org

Vipassana Research Institute

Page 123 sur 144

dhammesu viharati, vayadhammnupass v dhammesu viharati, samudayavayadhammnupass v dhammesu viharati atthi dhammti v panassa sati paccupahit hoti yvadeva amattya paissatimattya anissito ca viharati, na ca kici loke updiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammnupass viharati pacasu nvaraesu. Nvaraapabba nihita. Dhammnupassan khandhapabba 383. Puna capara, bhikkhave, bhikkhu dhammesu dhammnupass viharati pacasu updnakkhandhesu. Kathaca pana, bhikkhave, bhikkhu dhammesu dhammnupass viharati pacasu updnakkhandhesu? Idha, bhikkhave, bhikkhu iti rpa, iti rpassa samudayo, iti rpassa atthagamo; iti vedan, iti vedanya samudayo, iti vedanya atthagamo; iti sa, iti saya samudayo, iti saya atthagamo; iti sakhr, iti sakhrna samudayo, iti sakhrna atthagamo, iti via, iti viassa samudayo, iti viassa atthagamoti, iti ajjhatta v dhammesu dhammnupass viharati, bahiddh v dhammesu dhammnupass viharati, ajjhattabahiddh v dhammesu dhammnupass viharati. Samudayadhammnupass v dhammesu viharati, vayadhammnupass v dhammesu viharati, samudayavayadhammnupass v dhammesu viharati. Atthi dhammti v panassa sati paccupahit hoti yvadeva amattya paissatimattya, anissito ca viharati, na ca kici loke updiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammnupass viharati pacasu updnakkhandhesu. Khandhapabba nihita. Dhammnupassan yatanapabba 384. Puna capara, bhikkhave, bhikkhu dhammesu dhammnupass viharati chasu ajjhattikabhiresu yatanesu. Kathaca pana, bhikkhave, bhikkhu dhammesu dhammnupass viharati chasu ajjhattikabhiresu yatanesu? Idha, bhikkhave, bhikkhu cakkhuca pajnti, rpe ca pajnti, yaca tadubhaya paicca uppajjati sayojana taca pajnti, yath ca anuppannassa sayojanassa uppdo hoti taca pajnti, yath ca uppannassa sayojanassa pahna hoti taca pajnti, yath ca pahnassa sayojanassa yati anuppdo hoti taca pajnti. Sotaca pajnti, sadde ca pajnti, yaca tadubhaya paicca uppajjati sayojana taca pajnti, yath ca anuppannassa sayojanassa uppdo hoti taca pajnti, yath ca uppannassa sayojanassa pahna hoti taca pajnti, yath ca pahnassa sayojanassa yati anuppdo hoti taca pajnti. Ghnaca pajnti, gandhe ca pajnti, yaca tadubhaya paicca uppajjati sayojana taca pajnti, yath ca anuppannassa sayojanassa uppdo hoti taca pajnti, yath ca uppannassa sayojanassa pahna hoti taca pajnti, yath ca pahnassa sayojanassa yati anuppdo hoti taca pajnti. Jivhaca pajnti, rase ca pajnti, yaca tadubhaya paicca uppajjati sayojana taca pajnti, yath ca anuppannassa sayojanassa uppdo hoti taca pajnti, yath ca uppannassa sayojanassa pahna hoti taca pajnti, yath ca pahnassa sayojanassa yati anuppdo hoti taca pajnti. Kyaca pajnti, phohabbe ca pajnti, yaca tadubhaya paicca uppajjati sayojana taca

www.tipitaka.org

Vipassana Research Institute

Page 124 sur 144

pajnti, yath ca anuppannassa sayojanassa uppdo hoti taca pajnti, yath ca uppannassa sayojanassa pahna hoti taca pajnti, yath ca pahnassa sayojanassa yati anuppdo hoti taca pajnti. Manaca pajnti, dhamme ca pajnti, yaca tadubhaya paicca uppajjati sayojana taca pajnti, yath ca anuppannassa sayojanassa uppdo hoti taca pajnti, yath ca uppannassa sayojanassa pahna hoti taca pajnti, yath ca pahnassa sayojanassa yati anuppdo hoti taca pajnti. Iti ajjhatta v dhammesu dhammnupass viharati, bahiddh v dhammesu dhammnupass viharati, ajjhattabahiddh v dhammesu dhammnupass viharati. Samudayadhammnupass v dhammesu viharati, vayadhammnupass v dhammesu viharati, samudayavayadhammnupass v dhammesu viharati. Atthi dhammti v panassa sati paccupahit hoti yvadeva amattya paissatimattya, anissito ca viharati, na ca kici loke updiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammnupass viharati chasu ajjhattikabhiresu yatanesu. yatanapabba nihita. Dhammnupassan bojjhagapabba 385. Puna capara, bhikkhave, bhikkhu dhammesu dhammnupass viharati sattasu bojjhagesu. Kathaca pana, bhikkhave, bhikkhu dhammesu dhammnupass viharati sattasu bojjhagesu? Idha, bhikkhave, bhikkhu santa v ajjhatta satisambojjhaga atthi me ajjhatta satisambojjhagoti pajnti, asanta v ajjhatta satisambojjhaga natthi me ajjhatta satisambojjhagoti pajnti, yath ca anuppannassa satisambojjhagassa uppdo hoti taca pajnti, yath ca uppannassa satisambojjhagassa bhvanya pripr hoti taca pajnti. Santa v ajjhatta dhammavicayasambojjhaga atthi me ajjhatta dhammavicayasambojjhagoti pajnti, asanta v ajjhatta dhammavicayasambojjhaga natthi me ajjhatta dhammavicayasambojjhagoti pajnti, yath ca anuppannassa dhammavicayasambojjhagassa uppdo hoti taca pajnti, yath ca uppannassa dhammavicayasambojjhagassa bhvanya pripr hoti taca pajnti. Santa v ajjhatta vriyasambojjhaga atthi me ajjhatta vriyasambojjhagoti pajnti, asanta v ajjhatta vriyasambojjhaga natthi me ajjhatta vriyasambojjhagoti pajnti, yath ca anuppannassa vriyasambojjhagassa uppdo hoti taca pajnti, yath ca uppannassa vriyasambojjhagassa bhvanya pripr hoti taca pajnti. Santa v ajjhatta ptisambojjhaga atthi me ajjhatta ptisambojjhagoti pajnti, asanta v ajjhatta ptisambojjhaga natthi me ajjhatta ptisambojjhagoti pajnti, yath ca anuppannassa ptisambojjhagassa uppdo hoti taca pajnti, yath ca uppannassa ptisambojjhagassa bhvanya pripr hoti taca pajnti. Santa v ajjhatta passaddhisambojjhaga atthi me ajjhatta passaddhisambojjhagoti pajnti, asanta v ajjhatta passaddhisambojjhaga natthi me ajjhatta passaddhisambojjhagoti pajnti, yath ca anuppannassa passaddhisambojjhagassa uppdo hoti taca pajnti, yath ca uppannassa passaddhisambojjhagassa bhvanya pripr hoti taca pajnti. Santa v ajjhatta samdhisambojjhaga atthi me ajjhatta samdhisambojjhagoti pajnti, asanta v ajjhatta samdhisambojjhaga natthi me ajjhatta samdhisambojjhagoti pajnti, yath ca anuppannassa samdhisambojjhagassa uppdo hoti taca pajnti, yath ca

www.tipitaka.org

Vipassana Research Institute

Page 125 sur 144

uppannassa samdhisambojjhagassa bhvanya pripr hoti taca pajnti. Santa v ajjhatta upekkhsambojjhaga atthi me ajjhatta upekkhsambojjhagoti pajnti, asanta v ajjhatta upekkhsambojjhaga natthi me ajjhatta upekkhsambojjhagoti pajnti, yath ca anuppannassa upekkhsambojjhagassa uppdo hoti taca pajnti, yath ca uppannassa upekkhsambojjhagassa bhvanya pripr hoti taca pajnti. Iti ajjhatta v dhammesu dhammnupass viharati, bahiddh v dhammesu dhammnupass viharati, ajjhattabahiddh v dhammesu dhammnupass viharati. Samudayadhammnupass v dhammesu viharati, vayadhammnupass v dhammesu viharati, samudayavayadhammnupass v dhammesu viharati atthi dhammti v panassa sati paccupahit hoti yvadeva amattya paissatimattya anissito ca viharati, na ca kici loke updiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammnupass viharati sattasu bojjhagesu. Bojjhagapabba nihita. [bojjhagapabba nihita, pahamabhavra (sy.)] Dhammnupassan saccapabba 386. Puna capara, bhikkhave, bhikkhu dhammesu dhammnupass viharati catsu ariyasaccesu. Kathaca pana, bhikkhave, bhikkhu dhammesu dhammnupass viharati catsu ariyasaccesu? Idha, bhikkhave, bhikkhu ida dukkhanti yathbhta pajnti, aya dukkhasamudayoti yathbhta pajnti, aya dukkhanirodhoti yathbhta pajnti, aya dukkhanirodhagmin paipadti yathbhta pajnti. Pahamabhavro nihito. Dukkhasaccaniddeso 387. Katamaca, bhikkhave, dukkha ariyasacca? Jtipi dukkh, jarpi dukkh, maraampi dukkha, sokaparidevadukkhadomanassupyspi dukkh, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho [appiyehipe vippayogo dukkhotipho ceva taniddeso ca katthaci na dissati, ahakathyapi tasavaan natthi], yampiccha na labhati tampi dukkha, sakhittena pacupdnakkhandh [pacupdnakkhandhpi (ka.)] dukkh. 388. Katam ca, bhikkhave, jti? Y tesa tesa sattna tamhi tamhi sattanikye jti sajti okkanti abhinibbatti khandhna ptubhvo yatanna pailbho, aya vuccati, bhikkhave, jti. 389. Katam ca, bhikkhave, jar? Y tesa tesa sattna tamhi tamhi sattanikye jar jraat khaicca plicca valittacat yuno sahni indriyna paripko, aya vuccati, bhikkhave, jar. 390. Katamaca, bhikkhave, maraa? Ya [ahakath oloketabb] tesa tesa sattna tamh tamh sattaniky cuti cavanat bhedo antaradhna maccu maraa klakiriy khandhna bhedo kaevarassa nikkhepo jvitindriyassupacchedo, ida vuccati, bhikkhave, maraa. 391. Katamo ca, bhikkhave, soko? Yo kho, bhikkhave, aataraatarena byasanena samanngatassa aataraatarena dukkhadhammena phuhassa soko socan socitatta antosoko antoparisoko, aya vuccati, bhikkhave, soko. 392. Katamo ca, bhikkhave, paridevo? Yo kho, bhikkhave, aataraatarena byasanena samanngatassa aataraatarena dukkhadhammena phuhassa devo paridevo devan paridevan

www.tipitaka.org

Vipassana Research Institute

Page 126 sur 144

devitatta paridevitatta, aya vuccati, bhikkhave paridevo. 393. Katamaca, bhikkhave, dukkha? Ya kho, bhikkhave, kyika dukkha kyika asta kyasamphassaja dukkha asta vedayita, ida vuccati, bhikkhave, dukkha. 394. Katamaca, bhikkhave, domanassa? Ya kho, bhikkhave, cetasika dukkha cetasika asta manosamphassaja dukkha asta vedayita, ida vuccati, bhikkhave, domanassa. 395. Katamo ca, bhikkhave, upyso? Yo kho, bhikkhave, aataraatarena byasanena samanngatassa aataraatarena dukkhadhammena phuhassa yso upyso ysitatta upysitatta, aya vuccati, bhikkhave, upyso. 396. Katamo ca, bhikkhave, appiyehi sampayogo dukkho? Idha yassa te honti anih akant amanp rp sadd gandh ras phohabb dhamm, ye v panassa te honti anatthakm ahitakm aphsukakm ayogakkhemakm, y tehi saddhi sagati samgamo samodhna missbhvo, aya vuccati, bhikkhave, appiyehi sampayogo dukkho. 397. Katamo ca, bhikkhave, piyehi vippayogo dukkho? Idha yassa te honti ih kant manp rp sadd gandh ras phohabb dhamm, ye v panassa te honti atthakm hitakm phsukakm yogakkhemakm mt v pit v bht v bhagin v mitt v amacc v tislohit v, y tehi saddhi asagati asamgamo asamodhna amissbhvo, aya vuccati, bhikkhave, piyehi vippayogo dukkho. 398. Katamaca, bhikkhave, yampiccha na labhati tampi dukkha? Jtidhammna, bhikkhave, sattna eva icch uppajjati aho vata maya na jtidhamm assma, na ca vata no jti gaccheyyti. Na kho paneta icchya pattabba, idampi yampiccha na labhati tampi dukkha. Jardhammna, bhikkhave, sattna eva icch uppajjati aho vata maya na jardhamm assma, na ca vata no jar gaccheyyti. Na kho paneta icchya pattabba, idampi yampiccha na labhati tampi dukkha. Bydhidhammna, bhikkhave, sattna eva icch uppajjati aho vata maya na bydhidhamm assma, na ca vata no bydhi gaccheyyti. Na kho paneta icchya pattabba, idampi yampiccha na labhati tampi dukkha. Maraadhammna, bhikkhave, sattna eva icch uppajjati aho vata maya na maraadhamm assma, na ca vata no maraa gaccheyyti. Na kho paneta icchya pattabba, idampi yampiccha na labhati tampi dukkha. Sokaparidevadukkhadomanassupysadhammna, bhikkhave, sattna eva icch uppajjati aho vata maya na sokaparidevadukkhadomanassupysadhamm assma, na ca vata no sokaparidevadukkhadomanassupysadhamm gaccheyyunti. Na kho paneta icchya pattabba, idampi yampiccha na labhati tampi dukkha. 399. Katame ca, bhikkhave, sakhittena pacupdnakkhandh dukkh? Seyyathida rpupdnakkhandho, vedanupdnakkhandho, saupdnakkhandho, sakhrupdnakkhandho, viupdnakkhandho. Ime vuccanti, bhikkhave, sakhittena pacupdnakkhandh dukkh. Ida vuccati, bhikkhave, dukkha ariyasacca. Samudayasaccaniddeso 400. Katamaca, bhikkhave, dukkhasamudaya [dukkhasamudayo (sy.)] ariyasacca? Yya tah ponobbhavik [ponobhavik (s. p.)] nandrgasahagat [nandirgasahagat (s. sy. p.)] tatratatrbhinandin, seyyathida kmatah bhavatah vibhavatah. S kho panes, bhikkhave, tah kattha uppajjamn uppajjati, kattha nivisamn nivisati? Ya loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati.

www.tipitaka.org

Vipassana Research Institute

Page 127 sur 144

Kica loke piyarpa starpa? Cakkhu loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Sota lokepe ghna loke jivh loke kyo loke mano loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rp loke sadd loke gandh loke ras loke phohabb loke dhamm loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Cakkhuvia loke sotavia loke ghnavia loke jivhvia loke kyavia loke manovia loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Cakkhusamphasso loke sotasamphasso loke ghnasamphasso loke jivhsamphasso loke kyasamphasso loke manosamphasso loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Cakkhusamphassaj vedan loke sotasamphassaj vedan loke ghnasamphassaj vedan loke jivhsamphassaj vedan loke kyasamphassaj vedan loke manosamphassaj vedan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rpasa loke saddasa loke gandhasa loke rasasa loke phohabbasa loke dhammasa loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rpasacetan loke saddasacetan loke gandhasacetan loke rasasacetan loke phohabbasacetan loke dhammasacetan loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rpatah loke saddatah loke gandhatah loke rasatah loke phohabbatah loke dhammatah loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rpavitakko loke saddavitakko loke gandhavitakko loke rasavitakko loke phohabbavitakko loke dhammavitakko loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Rpavicro loke saddavicro loke gandhavicro loke rasavicro loke phohabbavicro loke dhammavicro loke piyarpa starpa, etthes tah uppajjamn uppajjati, ettha nivisamn nivisati. Ida vuccati, bhikkhave, dukkhasamudaya ariyasacca. Nirodhasaccaniddeso 401. Katamaca, bhikkhave, dukkhanirodha [dukkhanirodho (sy.)] ariyasacca? Yo tassyeva tahya asesavirganirodho cgo painissaggo mutti anlayo. S kho panes, bhikkhave, tah kattha pahyamn pahyati, kattha nirujjhamn nirujjhati? Ya loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Kica loke piyarpa starpa? Cakkhu loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Sota lokepe ghna loke jivh loke kyo loke mano loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati.

www.tipitaka.org

Vipassana Research Institute

Page 128 sur 144

Rp loke sadd loke gandh loke ras loke phohabb loke dhamm loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Cakkhuvia loke sotavia loke ghnavia loke jivhvia loke kyavia loke manovia loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Cakkhusamphasso loke sotasamphasso loke ghnasamphasso loke jivhsamphasso loke kyasamphasso loke manosamphasso loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Cakkhusamphassaj vedan loke sotasamphassaj vedan loke ghnasamphassaj vedan loke jivhsamphassaj vedan loke kyasamphassaj vedan loke manosamphassaj vedan loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rpasa loke saddasa loke gandhasa loke rasasa loke phohabbasa loke dhammasa loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rpasacetan loke saddasacetan loke gandhasacetan loke rasasacetan loke phohabbasacetan loke dhammasacetan loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rpatah loke saddatah loke gandhatah loke rasatah loke phohabbatah loke dhammatah loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rpavitakko loke saddavitakko loke gandhavitakko loke rasavitakko loke phohabbavitakko loke dhammavitakko loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Rpavicro loke saddavicro loke gandhavicro loke rasavicro loke phohabbavicro loke dhammavicro loke piyarpa starpa, etthes tah pahyamn pahyati, ettha nirujjhamn nirujjhati. Ida vuccati, bhikkhave, dukkhanirodha ariyasacca. Maggasaccaniddeso 402. Katamaca, bhikkhave, dukkhanirodhagmin paipad ariyasacca? Ayameva ariyo ahagiko maggo seyyathida sammdihi sammsakappo sammvc sammkammanto sammjvo sammvymo sammsati sammsamdhi. Katam ca, bhikkhave, sammdihi? Ya kho, bhikkhave, dukkhe a, dukkhasamudaye a, dukkhanirodhe a, dukkhanirodhagminiy paipadya a, aya vuccati, bhikkhave, sammdihi. Katamo ca, bhikkhave, sammsakappo? Nekkhammasakappo abypdasakappo avihissakappo, aya vuccati bhikkhave, sammsakappo. Katam ca, bhikkhave, sammvc? Musvd verama [veramai (ka.)] pisuya vcya verama pharusya vcya verama samphappalp verama, aya vuccati, bhikkhave, sammvc.

www.tipitaka.org

Vipassana Research Institute

Page 129 sur 144

Katamo ca, bhikkhave, sammkammanto? Ptipt verama adinndn verama kmesumicchcr verama, aya vuccati, bhikkhave, sammkammanto. Katamo ca, bhikkhave, sammjvo? Idha, bhikkhave, ariyasvako micchjva pahya sammjvena jvita kappeti, aya vuccati, bhikkhave, sammjvo. Katamo ca, bhikkhave, sammvymo? Idha, bhikkhave, bhikkhu anuppannna ppakna akusalna dhammna anuppdya chanda janeti vyamati vriya rabhati citta paggahti padahati; uppannna ppakna akusalna dhammna pahnya chanda janeti vyamati vriya rabhati citta paggahti padahati; anuppannna kusalna dhammna uppdya chanda janeti vyamati vriya rabhati citta paggahti padahati; uppannna kusalna dhammna hitiy asammosya bhiyyobhvya vepullya bhvanya pripriy chanda janeti vyamati vriya rabhati citta paggahti padahati. Aya vuccati, bhikkhave, sammvymo. Katam ca, bhikkhave, sammsati? Idha, bhikkhave, bhikkhu kye kynupass viharati tp sampajno satim vineyya loke abhijjhdomanassa; vedansu vedannupass viharati tp sampajno satim vineyya loke abhijjhdomanassa; citte cittnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa; dhammesu dhammnupass viharati tp sampajno satim vineyya loke abhijjhdomanassa. Aya vuccati, bhikkhave, sammsati. Katamo ca, bhikkhave, sammsamdhi? Idha, bhikkhave, bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. Vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhna upasampajja viharati. Ptiy ca virg upekkhako ca viharati, sato ca sampajno, sukhaca kyena paisavedeti, ya ta ariy cikkhanti upekkhako satim sukhavihrti tatiya jhna upasampajja viharati. Sukhassa ca pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha upekkhsatiprisuddhi catuttha jhna upasampajja viharati. Aya vuccati, bhikkhave, sammsamdhi. Ida vuccati, bhikkhave, dukkhanirodhagmin paipad ariyasacca. 403. Iti ajjhatta v dhammesu dhammnupass viharati, bahiddh v dhammesu dhammnupass viharati, ajjhattabahiddh v dhammesu dhammnupass viharati. Samudayadhammnupass v dhammesu viharati, vayadhammnupass v dhammesu viharati, samudayavayadhammnupass v dhammesu viharati. Atthi dhammti v panassa sati paccupahit hoti yvadeva amattya paissatimattya anissito ca viharati, na ca kici loke updiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammnupass viharati catsu ariyasaccesu. Saccapabba nihita. Dhammnupassan nihit. 404. Yo hi koci, bhikkhave, ime cattro satipahne eva bhveyya sattavassni, tassa dvinna phalna aatara phala pikakha diheva dhamme a; sati v updisese angmit. Tihantu, bhikkhave, sattavassni. Yo hi koci, bhikkhave, ime cattro satipahne eva bhveyya cha vassnipe paca vassni cattri vassni ti vassni dve vassni eka vassa tihatu, bhikkhave, eka vassa. Yo hi koci, bhikkhave, ime cattro satipahne eva bhveyya sattamsni, tassa dvinna phalna aatara phala pikakha diheva dhamme a; sati v updisese angmit. Tihantu, bhikkhave, satta msni. Yo hi koci, bhikkhave, ime cattro satipahne eva

www.tipitaka.org

Vipassana Research Institute

Page 130 sur 144

bhveyya cha msnipe paca msni cattri msni ti msni dve msni eka msa ahamsa tihatu, bhikkhave, ahamso. Yo hi koci, bhikkhave, ime cattro satipahne eva bhveyya sattha, tassa dvinna phalna aatara phala pikakha diheva dhamme a; sati v updisese angmitti. 405. Ekyano aya, bhikkhave, maggo sattna visuddhiy sokaparidevna samatikkamya dukkhadomanassna atthagamya yassa adhigamya nibbnassa sacchikiriyya yadida cattro satipahnti. Iti ya ta vutta, idameta paicca vuttanti. Idamavoca bhagav. Attaman te bhikkh bhagavato bhsita abhinandunti. Mahsatipahnasutta nihita navama.

10. Pysisutta
406. Eva me suta eka samaya yasm kumrakassapo kosalesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi yena setaby nma kosalna nagara tadavasari. Tatra suda yasm kumrakassapo setabyya viharati uttarena setabya sisapvane [ssapvane (sy.)]. Tena kho pana samayena pysi rjao setabya ajjhvasati sattussada satiakahodaka sadhaa rjabhogga ra pasenadin kosalena dinna rjadya brahmadeyya. Pysirjaavatthu 407. Tena kho pana samayena pysissa rjaassa evarpa ppaka dihigata uppanna hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana [sukaakkana (s. p.)] kammna phala vipkoti. Assosu kho setabyak brhmaagahapatik samao khalu bho kumrakassapo samaassa gotamassa svako kosalesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi setabya anuppatto setabyya viharati uttarena setabya sisapvane. Ta kho pana bhavanta kumrakassapa eva kalyo kittisaddo abbhuggato paito byatto medhv bahussuto cittakath kalyapaibhno vuddho [buddho (sy. ka.)] ceva arah ca. Sdhu kho pana tathrpna arahata dassana hotti. Atha kho setabyak brhmaagahapatik setabyya nikkhamitv saghasagh gabht uttarenamukh gacchanti yena sisapvana [yena sisapvana, tenupasakamanti (s. p.)]. 408. Tena kho pana samayena pysi rjao uparipsde divseyya upagato hoti. Addas kho pysi rjao setabyake brhmaagahapatike setabyya nikkhamitv saghasagh gabhte uttarenamukhe gacchante yena sisapvana [yena sisapvana, tenupasakamante (s. p.)], disv khatta mantesi ki nu kho, bho khatte, setabyak brhmaagahapatik setabyya nikkhamitv saghasagh gabht uttarenamukh gacchanti yena sisapvananti [ettha pana sabbatthapi evameva dissati, natthi phantara]? Atthi kho, bho, samao kumrakassapo, samaassa gotamassa svako kosalesu crika caramno mahat bhikkhusaghena saddhi pacamattehi bhikkhusatehi setabya anuppatto setabyya viharati uttarena setabya sisapvane. Ta kho pana bhavanta kumrakassapa eva kalyo kittisaddo abbhuggato paito byatto medhv bahussuto cittakath kalyapaibhno vuddho ceva arah cti [arah ca (sy. ka.)]. Tamete [tamena te (s. ka.), tamena (p.)] bhavanta kumrakassapa dassanya upasakamantti. Tena hi, bho khatte, yena setabyak brhmaagahapatik tenupasakama; upasakamitv setabyake brhmaagahapatike eva vadehi pysi, bho, rjao evamha gamentu kira bhavanto, pysipi rjao samaa kumrakassapa dassanya upasakamissatti. Pur samao kumrakassapo setabyake brhmaagahapatike ble abyatte sapeti

www.tipitaka.org

Vipassana Research Institute

Page 131 sur 144

itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti. Natthi hi, bho khatte, paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Eva bhoti kho so khatt pysissa rjaassa paissutv yena setabyak brhmaagahapatik tenupasakami; upasakamitv setabyake brhmaagahapatike etadavoca pysi, bho, rjao evamha, gamentu kira bhavanto, pysipi rjao samaa kumrakassapa dassanya upasakamissatti. 409. Atha kho pysi rjao setabyakehi brhmaagahapatikehi parivuto yena sisapvana yenyasm kumrakassapo tenupasakami; upasakamitv yasmat kumrakassapena saddhi sammodi, sammodanya katha sraya vtisretv ekamanta nisdi. Setabyakpi kho brhmaagahapatik appekacce yasmanta kumrakassapa abhivdetv ekamanta nisdisu; appekacce yasmat kumrakassapena saddhi sammodisu; sammodanya katha sraya vtisretv ekamanta nisdisu. Appekacce yenyasm kumrakassapo tenajali pametv ekamanta nisdisu. Appekacce nmagotta svetv ekamanta nisdisu. Appekacce tuhbht ekamanta nisdisu. Natthikavdo 410. Ekamanta nisinno kho pysi rjao yasmanta kumrakassapa etadavoca ahahi, bho kassapa, evavd evadih itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Nha, rjaa, evavdi evadihi addasa v assosi v. Kathahi nma eva vadeyya itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti? Candimasriyaupam 411. Tena hi, rjaa, taevettha paipucchissmi, yath te khameyya, tath na bykareyysi. Ta ki maasi, rjaa, ime candimasriy imasmi v loke parasmi v, dev v te manuss vti? Ime, bho kassapa, candimasriy parasmi loke, na imasmi; dev te na manussti. Iminpi kho te, rjaa, pariyyena eva hotu itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti. 412. Kicpi bhava kassapo evamha, atha kho eva me ettha hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Atthi pana, rjaa, pariyyo, yena te pariyyena eva hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti? Atthi, bho kassapa, pariyyo, yena me pariyyena eva hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Yath katha viya, rjati? Idha me, bho kassapa, mittmacc tislohit ptipt adinndy kmesumicchcr musvd pisuavc pharusavc samphappalp abhijjhl bypannacitt micchdih. Te aparena samayena bdhik honti dukkhit bhagiln. Yadha jnmi na dnime imamh bdh vuhahissantti tyha upasakamitv eva vadmi santi kho, bho, eke samaabrhma evavdino evadihino ye te ptipt adinndy kmesumicchcr musvd pisuavc pharusavc samphappalp abhijjhl bypannacitt micchdih, te kyassa bhed para mara apya duggati vinipta niraya upapajjantti. Bhavanto kho ptipt adinndy kmesumicchcr musvd pisuavc pharusavc samphappalp abhijjhl bypannacitt micchdih. Sace tesa bhavata samaabrhmana sacca vacana, bhavanto kyassa bhed para mara apya duggati vinipta niraya upapajjissanti. Sace, bho, kyassa bhed para mara apya duggati vinipta niraya upapajjeyytha, yena me gantv roceyytha itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti. Bhavanto kho pana me saddhyik paccayik, ya bhavantehi diha, yath sma diha evameta bhavissatti. Te me sdhti paissutv neva gantv rocenti, na pana dta pahianti.

www.tipitaka.org

Vipassana Research Institute

Page 132 sur 144

Ayampi kho, bho kassapa, pariyyo, yena me pariyyena eva hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Coraupam 413. Tena hi, rjaa, taevettha paipucchissmi. Yath te khameyya tath na bykareyysi. Ta ki maasi, rjaa, idha te puris cora gucri gahetv dasseyyu aya te, bhante, coro gucr; imassa ya icchasi, ta daa paehti. Te tva eva vadeyysi tena hi, bho, ima purisa dahya rajjuy pacchbha ghabandhana bandhitv khuramua karitv [kretv (sy. ka.)] kharassarena paavena rathikya rathika [rathiyya rathiya (bahs)] sighakena sighaka parinetv dakkhiena dvrena nikkhamitv dakkhiato nagarassa ghtane ssa chindathti. Te sdhti paissutv ta purisa dahya rajjuy pacchbha ghabandhana bandhitv khuramua karitv kharassarena paavena rathikya rathika sighakena sighaka parinetv dakkhiena dvrena nikkhamitv dakkhiato nagarassa ghtane nisdpeyyu. Labheyya nu kho so coro coraghtesu gamentu tva bhavanto coraght, amukasmi me gme v nigame v mittmacc tislohit, yvha tesa uddisitv gacchmti, udhu vippalapantasseva coraght ssa chindeyyunti? Na hi so, bho kassapa, coro labheyya coraghtesu gamentu tva bhavanto coraght amukasmi me gme v nigame v mittmacc tislohit, yvha tesa uddisitv gacchmti. Atha kho na vippalapantasseva coraght ssa chindeyyunti. So hi nma, rjaa, coro manusso manussabhtesu coraghtesu na labhissati gamentu tva bhavanto coraght, amukasmi me gme v nigame v mittmacc tislohit, yvha tesa uddisitv gacchmti. Ki pana te mittmacc tislohit ptipt adinndy kmesumicchcr musvd pisuavc pharusavc samphappalp abhijjhl bypannacitt micchdih, te kyassa bhed para mara apya duggati vinipta niraya upapann labhissanti nirayaplesu gamentu tva bhavanto nirayapl, yva maya pysissa rjaassa gantv rocema itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti? Iminpi kho te, rjaa, pariyyena eva hotu itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti. 414. Kicpi bhava kassapo evamha, atha kho eva me ettha hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Atthi pana, rjaa, pariyyo yena te pariyyena eva hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti? Atthi, bho kassapa, pariyyo, yena me pariyyena eva hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Yath katha viya, rjati? Idha me, bho kassapa, mittmacc tislohit ptipt paivirat adinndn paivirat kmesumicchcr paivirat musvd paivirat pisuya vcya paivirat pharusya vcya paivirat samphappalp paivirat anabhijjhl abypannacitt sammdih. Te aparena samayena bdhik honti dukkhit bhagiln. Yadha jnmi na dnime imamh bdh vuhahissantti tyha upasakamitv eva vadmi santi kho, bho, eke samaabrhma evavdino evadihino ye te ptipt paivirat adinndn paivirat kmesumicchcr paivirat musvd paivirat pisuya vcya paivirat pharusya vcya paivirat samphappalp paivirat anabhijjhl abypannacitt sammdih te kyassa bhed para mara sugati sagga loka upapajjantti. Bhavanto kho ptipt paivirat adinndn paivirat kmesumicchcr paivirat musvd paivirat pisuya vcya paivirat pharusya vcya paivirat samphappalp paivirat anabhijjhl abypannacitt sammdih. Sace tesa bhavata samaabrhmana sacca vacana, bhavanto kyassa bhed para mara sugati sagga loka upapajjissanti. Sace, bho, kyassa bhed para mara sugati sagga loka upapajjeyytha, yena me gantv roceyytha itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti. Bhavanto kho pana me saddhyik paccayik, ya bhavantehi diha, yath sma diha evameta bhavissatti. Te me sdhti paissutv neva gantv rocenti, na pana dta pahianti. Ayampi kho, bho kassapa, pariyyo, yena me pariyyena eva hoti itipi natthi paro loko,

www.tipitaka.org

Vipassana Research Institute

Page 133 sur 144

natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Gthakpapurisaupam 415. Tena hi, rjaa, upama te karissmi. Upamya midhekacce [upamyapidhekacce (s. sy.), upamyapiidhekacce (p.)] vi puris bhsitassa attha jnanti. Seyyathpi, rjaa, puriso gthakpe sassaka [sassako (sy.)] nimuggo assa. Atha tva purise peyysi tena hi, bho, ta purisa tamh gthakp uddharathti. Te sdhti paissutv ta purisa tamh gthakp uddhareyyu. Te tva eva vadeyysi tena hi, bho, tassa purisassa ky veupesikhi gtha sunimmajjita nimmajjathti. Te sdhti paissutv tassa purisassa ky veupesikhi gtha sunimmajjita nimmajjeyyu. Te tva eva vadeyysi tena hi, bho, tassa purisassa kya paumattikya tikkhattu subbaita ubbaethti [suppaita uppaethti (ka.)]. Te tassa purisassa kya paumattikya tikkhattu subbaita ubbaeyyu. Te tva eva vadeyysi tena hi, bho, ta purisa telena abbhajitv sukhumena cuena tikkhattu suppadhota karothti. Te ta purisa telena abbhajitv sukhumena cuena tikkhattu suppadhota kareyyu. Te tva eva vadeyysi tena hi, bho, tassa purisassa kesamassu kappethti. Te tassa purisassa kesamassu kappeyyu. Te tva eva vadeyysi tena hi, bho, tassa purisassa mahagghaca mla mahagghaca vilepana mahagghni ca vatthni upaharathti. Te tassa purisassa mahagghaca mla mahagghaca vilepana mahagghni ca vatthni upahareyyu. Te tva eva vadeyysi tena hi, bho, ta purisa psda ropetv pacakmaguni upahpethti. Te ta purisa psda ropetv pacakmaguni upahpeyyu. Ta ki maasi, rjaa, api nu tassa purisassa sunhtassa suvilittassa sukappitakesamassussa mukkamlbharaassa odtavatthavasanassa uparipsdavaragatassa pacahi kmaguehi samappitassa samagbhtassa paricrayamnassa punadeva tasmi gthakpe nimujjitukmat [nimujjitukmyat (sy. ka.)] assti? No hida, bho kassapa. Ta kissa hetu? Asuci, bho kassapa, gthakpo asuci ceva asucisakhto ca duggandho ca duggandhasakhto ca jeguccho ca jegucchasakhto ca paiklo ca paiklasakhto cti. Evameva kho, rjaa, manuss devna asuc ceva asucisakht ca, duggandh ca duggandhasakht ca, jegucch ca jegucchasakht ca, paikl ca paiklasakht ca. Yojanasata kho, rjaa, manussagandho deve ubbdhati. Ki pana te mittmacc tislohit ptipt paivirat adinndn paivirat kmesumicchcr paivirat musvd paivirat pisuya vcya paivirat pharusya vcya paivirat samphappalp paivirat anabhijjhl abypannacitt sammdih, kyassa bhed para mara sugati sagga loka upapann te gantv rocessanti itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti? Iminpi kho te, rjaa, pariyyena eva hotu itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti. 416. Kicpi bhava kassapo evamha, atha kho eva me ettha hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Atthi pana, rjaa, pariyyo pe atthi, bho kassapa, pariyyope ``yath katha viya, rjati? Idha me, bho kassapa, mittmacc tislohit ptipt paivirat adinndn paivirat kmesumicchcr paivirat musvd paivirat surmerayamajjapamdahn paivirat, te aparena samayena bdhik honti dukkhit bhagiln. Yadha jnmi na dnime imamh bdh vuhahissantti tyha upasakamitv eva vadmi santi kho, bho, eke samaabrhma evavdino evadihino ye te ptipt paivirat adinndn paivirat kmesumicchcr paivirat musvd paivirat surmerayamajjapamdahn paivirat, te kyassa bhed para mara sugati sagga loka upapajjanti devna tvatisna sahabyatanti. Bhavanto kho ptipt paivirat adinndn paivirat kmesumicchcr paivirat musvd paivirat surmerayamajjapamdahn paivirat. Sace tesa bhavata samaabrhmana sacca vacana, bhavanto kyassa bhed para mara sugati sagga loka upapajjissanti, devna tvatisna sahabyata. Sace, bho, kyassa bhed para mara sugati sagga loka upapajjeyytha devna tvatisna sahabyata, yena me

www.tipitaka.org

Vipassana Research Institute

Page 134 sur 144

gantv roceyytha `itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti. Bhavanto kho pana me saddhyik paccayik, ya bhavantehi diha, yath sma diha evameta bhavissatti. Te me sdhti paissutv neva gantv rocenti, na pana dta pahianti. Ayampi kho, bho kassapa, pariyyo, yena me pariyyena eva hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Tvatisadevaupam 417. Tena hi, rjaa, taevettha paipucchissmi; yath te khameyya, tath na bykareyysi. Ya kho pana, rjaa, mnussaka vassasata, devna tvatisna eso eko rattindivo [rattidivo (ka.)], tya rattiy tisarattiyo mso, tena msena dvdasamsiyo savaccharo, tena savaccharena dibba vassasahassa devna tvatisna yuppama. Ye te mittmacc tislohit ptipt paivirat adinndn paivirat kmesumicchcr paivirat musvd paivirat surmerayamajjapamdahn paivirat, te kyassa bhed para mara sugati sagga loka upapann devna tvatisna sahabyata. Sace pana tesa eva bhavissati yva maya dve v ti v rattindiv dibbehi pacahi kmaguehi samappit samagbht paricrema, atha maya pysissa rjaassa gantv roceyyma itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti. Api nu te gantv roceyyu itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti? No hida, bho kassapa. Api hi maya, bho kassapa, cira klakatpi bhaveyyma. Ko paneta bhoto kassapassa roceti atthi dev tvatisti v evadghyuk dev tvatisti v. Na maya bhoto kassapassa saddahma atthi dev tvatisti v evadghyuk dev tvatisti vti. Jaccandhaupam 418. Seyyathpi, rjaa, jaccandho puriso na passeyya kaha sukkni rpni, na passeyya nlakni rpni, na passeyya ptakni [majehakni (sy.)] rpni, na passeyya lohitakni rpni, na passeyya majihakni rpni, na passeyya samavisama, na passeyya trakni rpni, na passeyya candimasriye. So eva vadeyya natthi kahasukkni rpni, natthi kahasukkna rpna dassv. Natthi nlakni rpni, natthi nlakna rpna dassv. Natthi ptakni rpni, natthi ptakna rpna dassv. Natthi lohitakni rpni, natthi lohitakna rpna dassv. Natthi majihakni rpni, natthi majihakna rpna dassv. Natthi samavisama, natthi samavisamassa dassv. Natthi trakni rpni, natthi trakna rpna dassv. Natthi candimasriy, natthi candimasriyna dassv. Ahameta na jnmi, ahameta na passmi, tasm ta natthti. Samm nu kho so, rjaa, vadamno vadeyyti? No hida, bho kassapa. Atthi kahasukkni rpni, atthi kahasukkna rpna dassv. Atthi nlakni rpni, atthi nlakna rpna dassvpe atthi samavisama, atthi samavisamassa dassv. Atthi trakni rpni, atthi trakna rpna dassv. Atthi candimasriy, atthi candimasriyna dassv. Ahameta na jnmi, ahameta na passmi, tasm ta natthti. Na hi so, bho kassapa, samm vadamno vadeyyti. Evameva kho tva, rjaa, jaccandhpamo mae paibhsi ya ma tva eva vadesi. Ko paneta bhoto kassapassa roceti atthi dev tvatisti v, evadghyuk dev tvatisti v? Na maya bhoto kassapassa saddahma atthi dev tvatisti v evadghyuk dev tvatisti vti. Na kho, rjaa, eva paro loko dahabbo, yath tva maasi imin masacakkhun. Ye kho te rjaa samaabrhma araavanapatthni pantni sensanni paisevanti, te tattha appamatt tpino pahitatt viharant dibbacakkhu visodhenti. Te dibbena cakkhun visuddhena atikkantamnusakena ima ceva loka passanti paraca satte ca opaptike. Evaca kho, rjaa, paro loko dahabbo; natveva yath tva maasi imin masacakkhun. Iminpi kho te, rjaa, pariyyena eva hotu itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti.

www.tipitaka.org

Vipassana Research Institute

Page 135 sur 144

419. Kicpi bhava kassapo evamha, atha kho eva me ettha hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Atthi pana, rjaa, pariyyope atthi, bho kassapa, pariyyope yath katha viya, rjati? Idhha, bho kassapa, passmi samaabrhmae slavante kalyadhamme jvitukme amaritukme sukhakme dukkhapaikle. Tassa mayha, bho kassapa, eva hoti sace kho ime bhonto samaabrhma slavanto kalyadhamm eva jneyyu ito no matna seyyo bhavissatti. Idnime bhonto samaabrhma slavanto kalyadhamm visa v khdeyyu, sattha v hareyyu, ubbandhitv v klakareyyu, papte v papateyyu. Yasm ca kho ime bhonto samaabrhma slavanto kalyadhamm na eva jnanti ito no matna seyyo bhavissatti, tasm ime bhonto samaabrhma slavanto kalyadhamm jvitukm amaritukm sukhakm dukkhapaikl attna na mrenti [( ) natthi (sy. p.)]. Ayampi kho, bho kassapa, pariyyo, yena me pariyyena eva hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Gabbhinupam 420. Tena hi, rjaa, upama te karissmi. Upamya midhekacce vi puris bhsitassa attha jnanti. Bhtapubba, rjaa, aatarassa brhmaassa dve pajpatiyo ahesu. Ekiss putto ahosi dasavassuddesiko v dvdasavassuddesiko v, ek gabbhin upavija. Atha kho so brhmao klamaksi. Atha kho so mavako mtusapatti [mtusapati (sy.)] etadavoca yamida, bhoti, dhana v dhaa v rajata v jtarpa v, sabba ta mayha; natthi tuyhettha kici. Pitu me [pitu me santako (sy.)] bhoti, dyajja niyydehti [nyytehti (s. p.)]. Eva vutte s brhma ta mavaka etadavoca gamehi tva, tta, yva vijymi. Sace kumrako bhavissati, tassapi ekadeso bhavissati; sace kumrik bhavissati, spi te opabhogg [upabhogg (sy.)] bhavissatti. Dutiyampi kho so mavako mtusapatti etadavoca yamida, bhoti, dhana v dhaa v rajata v jtarpa v, sabba ta mayha; natthi tuyhettha kici. Pitu me, bhoti, dyajja niyydehti. Dutiyampi kho s brhma ta mavaka etadavoca gamehi tva, tta, yva vijymi. Sace kumrako bhavissati, tassapi ekadeso bhavissati; sace kumrik bhavissati spi te opabhogg [upabhogg (sy.)] bhavissatti. Tatiyampi kho so mavako mtusapatti etadavoca yamida, bhoti, dhana v dhaa v rajata v jtarpa v, sabba ta mayha; natthi tuyhettha kici. Pitu me, bhoti, dyajja niyydehti. Atha kho s brhma sattha gahetv ovaraka pavisitv udara opdesi [upptesi (sy.)] yva vijymi yadi v kumrako yadi v kumrikti. S attna ceva jvitaca gabbhaca spateyyaca vinsesi. Yath ta bl abyatt anayabyasana pann ayoniso dyajja gavesant, evameva kho tva, rjaa, blo abyatto anayabyasana pajjissasi ayoniso paraloka gavesanto; seyyathpi s brhma bl abyatt anayabyasana pann ayoniso dyajja gavesant. Na kho, rjaa, samaabrhma slavanto kalyadhamm apakka paripcenti; api ca paripka gamenti. Paitna attho hi, rjaa, samaabrhmana slavantna kalyadhammna jvitena. Yath yath kho, rjaa, samaabrhma slavanto kalyadhamm cira dghamaddhna tihanti, tath tath bahu pua pasavanti, bahujanahitya ca paipajjanti bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Iminpi kho te, rjaa, pariyyena eva hotu itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti. 421. Kicpi bhava kassapo evamha, atha kho eva me ettha hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Atthi pana, rjaa, pariyyope atthi, bho kassapa, pariyyope yath katha viya, rjati? Idha me, bho kassapa, puris cora gucri gahetv dassenti aya te, bhante, coro gucr; imassa ya icchasi, ta daa paehti. Tyha eva vadmi tena hi, bho, ima purisa jvantayeva kumbhiy pakkhipitv mukha pidahitv allena cammena onandhitv allya mattikya bahalvalepana [bahalavilepana (sy. ka.)] karitv uddhana ropetv aggi dethti. Te me sdhti paissutv ta

www.tipitaka.org

Vipassana Research Institute

Page 136 sur 144

purisa jvantayeva kumbhiy pakkhipitv mukha pidahitv allena cammena onandhitv allya mattikya bahalvalepana karitv uddhana ropetv aggi denti. Yad maya jnma klakato so purisoti, atha na kumbhi oropetv ubbhinditv mukha vivaritv saika nillokema [vilokema (sy.)] appeva nmassa jva nikkhamanta passeyymti. Nevassa maya jva nikkhamanta passma. Ayampi kho, bho kassapa, pariyyo, yena me pariyyena eva hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Supinakaupam 422. Tena hi, rjaa, taevettha paipucchissmi, yath te khameyya, tath na bykareyysi. Abhijnsi no tva, rjaa, div seyya upagato supinaka passit rmarmaeyyaka vanarmaeyyaka bhmirmaeyyaka pokkhararmaeyyakanti? Abhijnmaha, bho kassapa, divseyya upagato supinaka passit rmarmaeyyaka vanarmaeyyaka bhmirmaeyyaka pokkhararmaeyyakanti. Rakkhanti ta tamhi samaye khujjpi vmanakpi velsikpi [celvikpi (sy.), keyikpi (s.)] komrikpti? Eva, bho kassapa, rakkhanti ma tamhi samaye khujjpi vmanakpi velsikpi [celvikpi (sy.), keyikpi (s.)] komrikpti. Api nu t tuyha jva passanti pavisanta v nikkhamanta vti? No hida, bho kassapa. T hi nma, rjaa, tuyha jvantassa jvantiyo jva na passissanti pavisanta v nikkhamanta v. Ki pana tva klakatassa jva passissasi pavisanta v nikkhamanta v. Iminpi kho te, rjaa, pariyyena eva hotu itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti. 423. Kicpi bhava kassapo evamha, atha kho eva me ettha hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Atthi pana, rjaa, pariyyope atthi, bho kassapa, pariyyope yath katha viya rjati? Idha me, bho kassapa, puris cora gucri gahetv dassenti aya te, bhante, coro gucr; imassa ya icchasi, ta daa paehti. Tyha eva vadmi tena hi, bho, ima purisa jvantayeva tulya tuletv jiyya anasssaka mretv punadeva tulya tulethti. Te me sdhti paissutv ta purisa jvantayeva tulya tuletv jiyya anasssaka mretv punadeva tulya tulenti. Yad so jvati, tad lahutaro ca hoti mudutaro ca kammaataro ca. Yad pana so klakato hoti tad garutaro ca hoti patthinnataro ca akammaataro ca. Ayampi kho, bho kassapa, pariyyo, yena me pariyyena eva hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Santattaayoguaupam 424. Tena hi, rjaa, upama te karissmi. Upamya midhekacce vi puris bhsitassa attha jnanti. Seyyathpi, rjaa, puriso divasa santatta ayogua ditta sampajjalita sajotibhta tulya tuleyya. Tamena aparena samayena sta nibbuta tulya tuleyya. Kad nu kho so ayoguo lahutaro v hoti mudutaro v kammaataro v, yad v ditto sampajjalito sajotibhto, yad v sto nibbutoti? Yad so, bho kassapa, ayoguo tejosahagato ca hoti vyosahagato ca ditto sampajjalito sajotibhto, tad lahutaro ca hoti mudutaro ca kammaataro ca. Yad pana so ayoguo neva tejosahagato hoti na vyosahagato sto nibbuto, tad garutaro ca hoti patthinnataro ca akammaataro cti. Evameva kho, rjaa, yadya kyo yusahagato ca hoti usmsahagato ca viasahagato ca, tad lahutaro ca hoti mudutaro ca kammaataro ca. Yad panya kyo neva yusahagato hoti na usmsahagato na viasahagato tad garutaro ca hoti patthinnataro ca akammaataro ca. Iminpi kho te, rjaa, pariyyena eva hotu itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti. 425. Kicpi bhava kassapo evamha, atha kho eva me ettha hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Atthi pana, rjaa, pariyyope atthi, bho kassapa, pariyyope yath katha viya rjati? Idha me, bho

www.tipitaka.org

Vipassana Research Institute

Page 137 sur 144

kassapa, puris cora gucri gahetv dassenti aya te, bhante, coro gucr; imassa ya icchasi, ta daa paehti. Tyha eva vadmi tena hi, bho, ima purisa anupahacca chavica cammaca masaca nhruca ahica ahimijaca jvit voropetha, appeva nmassa jva nikkhamanta passeyymti. Te me sdhti paissutv ta purisa anupahacca chavicape jvit voropenti. Yad so mato hoti, tyha eva vadmi tena hi, bho, ima purisa uttna niptetha, appeva nmassa jva nikkhamanta passeyymti. Te ta purisa uttna niptenti. Nevassa maya jva nikkhamanta passma. Tyha eva vadmi tena hi, bho, ima purisa avakujja niptetha passena niptetha dutiyena passena niptetha uddha hapetha omuddhaka hapetha pin koetha leun koetha daena koetha satthena koetha odhuntha sandhuntha niddhuntha, appeva nmassa jva nikkhamanta passeyymti. Te ta purisa odhunanti sandhunanti niddhunanti. Nevassa maya jva nikkhamanta passma. Tassa tadeva cakkhu hoti te rp, tacyatana nappaisavedeti. Tadeva sota hoti te sadd, tacyatana nappaisavedeti. Tadeva ghna hoti te gandh, tacyatana nappaisavedeti. Sva jivh hoti te ras, tacyatana nappaisavedeti. Sveva kyo hoti te phohabb, tacyatana nappaisavedeti. Ayampi kho, bho kassapa, pariyyo, yena me pariyyena eva hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Sakhadhamaupam 426. Tena hi, rjaa, upama te karissmi. Upamya midhekacce vi puris bhsitassa attha jnanti. Bhtapubba, rjaa, aataro sakhadhamo sakha dya paccantima janapada agamsi. So yena aataro gmo tenupasakami; upasakamitv majjhe gmassa hito tikkhattu sakha upalpetv sakha bhmiya nikkhipitv ekamanta nisdi. Atha kho, rjaa, tesa paccantajanapadna [paccantajna (s.)] manussna etadahosi ambho kassa nu kho [etadahosi kissa dukho (p.)] eso saddo evarajanyo evakamanyo evamadanyo evabandhanyo evamucchanyoti. Sannipatitv ta sakhadhama etadavocu ambho, kassa nu kho eso saddo evarajanyo evakamanyo evamadanyo evabandhanyo evamucchanyoti. Eso kho, bho, sakho nma yasseso saddo evarajanyo evakamanyo evamadanyo evabandhanyo evamucchanyoti. Te ta sakha uttna niptesu vadehi, bho sakha, vadehi, bho sakhti. Neva so sakho saddamaksi. Te ta sakha avakujja niptesu, passena niptesu, dutiyena passena niptesu, uddha hapesu, omuddhaka hapesu, pin koesu, leun koesu, daena koesu, satthena koesu, odhunisu sandhunisu niddhunisu vadehi, bho sakha, vadehi, bho sakhti. Neva so sakho saddamaksi. Atha kho, rjaa, tassa sakhadhamassa etadahosi yva bl ime paccantajanapadmanuss, kathahi nma ayoniso sakhasadda gavesissantti. Tesa pekkhamnna sakha gahetv tikkhattu sakha upalpetv sakha dya pakkmi. Atha kho, rjaa, tesa paccantajanapadna manussna etadahosi yad kira, bho, aya sakho nma purisasahagato ca hoti vymasahagato [vyosahagato (sy.)] ca vyusahagato ca, tadya sakho sadda karoti, yad panya sakho neva purisasahagato hoti na vymasahagato na vyusahagato, nya sakho sadda karotti. Evameva kho, rjaa, yadya kyo yusahagato ca hoti usmsahagato ca viasahagato ca, tad abhikkamatipi paikkamatipi tihatipi nisdatipi seyyampi kappeti, cakkhunpi rpa passati, sotenapi sadda suti, ghnenapi gandha ghyati, jivhyapi rasa syati, kyenapi phohabba phusati, manaspi dhamma vijnti. Yad panya kyo neva yusahagato hoti, na usmsahagato, na viasahagato, tad neva abhikkamati na paikkamati na tihati na nisdati na seyya kappeti, cakkhunpi rpa na passati, sotenapi sadda na suti, ghnenapi gandha na ghyati, jivhyapi rasa na syati, kyenapi phohabba na phusati, manaspi dhamma na vijnti. Iminpi kho te, rjaa, pariyyena eva hotu itipi atthi paro loko, atthi satt opaptik, atthi sukatadukkana kammna phala vipkoti [vipkoti, pahamabhavra (sy.)]. 427. Kicpi bhava kassapo evamha, atha kho eva me ettha hoti itipi natthi paro loko,

www.tipitaka.org

Vipassana Research Institute

Page 138 sur 144

natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Atthi pana, rjaa, pariyyope atthi, bho kassapa, pariyyope yath katha viya rjati? Idha me, bho kassapa, puris cora gucri gahetv dassenti aya te, bhante, coro gucr, imassa ya icchasi, ta daa paehti. Tyha eva vadmi tena hi, bho, imassa purisassa chavi chindatha, appeva nmassa jva passeyymti. Te tassa purisassa chavi chindanti. Nevassa maya jva passma. Tyha eva vadmi tena hi, bho, imassa purisassa camma chindatha, masa chindatha, nhru chindatha, ahi chindatha, ahimija chindatha, appeva nmassa jva passeyymti. Te tassa purisassa ahimija chindanti, nevassa maya jva passeyyma. Ayampi kho, bho kassapa, pariyyo, yena me pariyyena eva hoti itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Aggikajailaupam 428. Tena hi, rjaa, upama te karissmi. Upamya midhekacce vi puris bhsitassa attha jnanti. Bhtapubba, rjaa, aataro aggiko jailo arayatane paakuiy sammati [vasati (s. p.)]. Atha kho, rjaa, aataro janapade sattho [sattho janapadapades (s.), janapado satthavso (sy.), janapadapadeso (p.)] vuhsi. Atha kho so sattho [satthavso (sy.)] tassa aggikassa jailassa assamassa smant ekaratti vasitv pakkmi. Atha kho, rjaa, tassa aggikassa jailassa etadahosi yannha yena so satthavso tenupasakameyya, appeva nmettha kici upakaraa adhigaccheyyanti. Atha kho so aggiko jailo klasseva vuhya yena so satthavso tenupasakami; upasakamitv addasa tasmi satthavse dahara kumra manda uttnaseyyaka chaita. Disvnassa etadahosi na kho me ta patirpa ya me pekkhamnassa manussabhto klakareyya; yannha ima draka assama netv pdeyya poseyya vaheyyanti. Atha kho so aggiko jailo ta draka assama netv pdesi posesi vahesi. Yad so drako dasavassuddesiko v hoti [ahosi (?)] dvdasavassuddesiko v, atha kho tassa aggikassa jailassa janapade kacideva karaya uppajji. Atha kho so aggiko jailo ta draka etadavoca icchmaha, tta, janapada [nagara (ka.)] gantu; aggi, tta, paricareyysi. M ca te aggi nibbyi. Sace ca te aggi nibbyeyya, aya vs imni kahni ida araisahita, aggi nibbattetv aggi paricareyysti. Atha kho so aggiko jailo ta draka eva anussitv janapada agamsi. Tassa khipasutassa aggi nibbyi. Atha kho tassa drakassa etadahosi pit kho ma eva avaca aggi, tta, paricareyysi. M ca te aggi nibbyi. Sace ca te aggi nibbyeyya, aya vs imni kahni ida araisahita, aggi nibbattetv aggi paricareyysti. Yannha aggi nibbattetv aggi paricareyyanti. Atha kho so drako araisahita vsiy tacchi appeva nma aggi adhigaccheyyanti. Neva so aggi adhigacchi. Araisahita dvidh phlesi, tidh phlesi, catudh phlesi, pacadh phlesi, dasadh phlesi, satadh [vsatidh (sy.)] phlesi, sakalika sakalika aksi, sakalika sakalika karitv udukkhale koesi, udukkhale koetv mahvte opuni [ophuni (sy. ka.)] appeva nma aggi adhigaccheyyanti. Neva so aggi adhigacchi. Atha kho so aggiko jailo janapade ta karaya tretv yena sako assamo tenupasakami; upasakamitv ta draka etadavoca kacci te, tta, aggi na nibbutoti? Idha me, tta, khipasutassa aggi nibbyi. Tassa me etadahosi pit kho ma eva avaca aggi, tta, paricareyysi. M ca te, tta, aggi nibbyi. Sace ca te aggi nibbyeyya, aya vs imni kahni ida araisahita, aggi nibbattetv aggi paricareyysti. Yannha aggi nibbattetv aggi paricareyyanti. Atha khvha, tta, araisahita vsiy tacchi appeva nma aggi adhigaccheyyanti. Nevha aggi adhigacchi. Araisahita dvidh phlesi, tidh phlesi, catudh phlesi, pacadh phlesi, dasadh phlesi, satadh phlesi, sakalika sakalika aksi, sakalika sakalika karitv udukkhale koesi, udukkhale koetv mahvte opuni appeva nma aggi adhigaccheyyanti. Nevha aggi adhigacchinti. Atha kho tassa aggikassa jailassa etadahosi yva blo aya drako abyatto, kathahi nma ayoniso aggi gavesissatti. Tassa pekkhamnassa araisahita gahetv aggi nibbattetv ta draka etadavoca eva kho, tta, aggi

www.tipitaka.org

Vipassana Research Institute

Page 139 sur 144

nibbattetabbo. Na tveva yath tva blo abyatto ayoniso aggi gavesti. Evameva kho tva, rjaa, blo abyatto ayoniso paraloka gavesissasi. Painissajjeta, rjaa, ppaka dihigata, painissajjeta, rjaa, ppaka dihigata, m te ahosi dgharatta ahitya dukkhyti. 429. Kicpi bhava kassapo evamha, atha kho nevha sakkomi ida ppaka dihigata painissajjitu. Rjpi ma pasenadi kosalo jnti tirorjnopi pysi rjao evavd evadih itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Sacha, bho kassapa, ida ppaka dihigata painissajjissmi, bhavissanti me vattro yva blo pysi rjao abyatto duggahitaghti. Kopenapi na harissmi, makkhenapi na harissmi, palsenapi na harissmti. Dve satthavhaupam 430. Tena hi, rjaa, upama te karissmi. Upamya midhekacce vi puris bhsitassa attha jnanti. Bhtapubba, rjaa, mahsakaasattho sakaasahassa puratthim janapad pacchima janapada agamsi. So yena yena gacchi, khippayeva pariydiyati tiakahodaka haritakapaa. Tasmi kho pana satthe dve satthavh ahesu eko pacanna sakaasatna, eko pacanna sakaasatna. Atha kho tesa satthavhna etadahosi aya kho mahsakaasattho sakaasahassa; te maya yena yena gacchma, khippameva pariydiyati tiakahodaka haritakapaa. Yanna maya ima sattha dvidh vibhajeyyma ekato paca sakaasatni ekato paca sakaasatnti. Te ta sattha dvidh vibhajisu [vibhajesu (ka.)] ekato paca sakaasatni, ekato paca sakaasatni. Eko satthavho bahu tiaca kahaca udakaca ropetv sattha paypesi [pypesi (s. p.)]. Dvhathapayto kho pana so sattho addasa purisa ka lohitakkha [lohitakkhi (sy.)] sannaddhakalpa [sannaddhakalpa (sy.)] kumudamli allavattha allakesa kaddamamakkhitehi cakkehi bhadrena rathena paipatha gacchanta, disv etadavoca kuto, bho, gacchasti? Amukamh janapadti. Kuhi gamissasti? Amuka nma janapadanti. Kacci, bho, purato kantre mahmegho abhippavuhoti? Eva, bho, purato kantre mahmegho abhippavuho, sittodakni vaumni, bahu tiaca kahaca udakaca. Chaetha, bho, purni tini kahni udakni, lahubhrehi sakaehi sgha sgha gacchatha, m yoggni kilamitthti. Atha kho so satthavho satthike mantesi aya, bho, puriso evamha purato kantre mahmegho abhippavuho, sittodakni vaumni, bahu tiaca kahaca udakaca. Chaetha, bho, purni tini kahni udakni, lahubhrehi sakaehi sgha sgha gacchatha, m yoggni kilamitthti. Chaetha, bho, purni tini kahni udakni, lahubhrehi sakaehi sattha paypethti. Eva, bhoti kho te satthik tassa satthavhassa paissutv chaetv purni tini kahni udakni lahubhrehi sakaehi sattha paypesu. Te pahamepi satthavse na addasasu tia v kaha v udaka v. Dutiyepi satthavse tatiyepi satthavse catutthepi satthavse pacamepi satthavse chahepi satthavse sattamepi satthavse na addasasu tia v kaha v udaka v. Sabbeva anayabyasana pajjisu. Ye ca tasmi satthe ahesu manuss v pas v, sabbe so yakkho amanusso bhakkhesi. Ahikneva sesni. Yad asi dutiyo satthavho bahunikkhanto kho, bho, dni so satthoti bahu tiaca kahaca udakaca ropetv sattha paypesi. Dvhathapayto kho pana so sattho addasa purisa ka lohitakkha sannaddhakalpa kumudamli allavattha allakesa kaddamamakkhitehi cakkehi bhadrena rathena paipatha gacchanta, disv etadavoca kuto, bho, gacchasti? Amukamh janapadti. Kuhi gamissasti? Amuka nma janapadanti. Kacci, bho, purato kantre mahmegho abhippavuhoti? Eva, bho, purato kantre mahmegho abhippavuho. sittodakni vaumni, bahu tiaca kahaca udakaca. Chaetha, bho, purni tini kahni udakni, lahubhrehi sakaehi sgha sgha gacchatha, m yoggni kilamitthti. Atha kho so satthavho satthike mantesi aya, bho, puriso evamha purato kantre

www.tipitaka.org

Vipassana Research Institute

Page 140 sur 144

mahmegho abhippavuho, sittodakni vaumni, bahu tiaca kahaca udakaca. Chaetha, bho, purni tini kahni udakni, lahubhrehi sakaehi sgha sgha gacchatha; m yoggni kilamitthti. Aya bho puriso neva amhka mitto, na tislohito, katha maya imassa saddhya gamissma. Na vo chaetabbni purni tini kahni udakni, yathbhatena bhaena sattha paypetha. Na no pura chaessmti. Eva, bhoti kho te satthik tassa satthavhassa paissutv yathbhatena bhaena sattha paypesu. Te pahamepi satthavse na addasasu tia v kaha v udaka v. Dutiyepi satthavse tatiyepi satthavse catutthepi satthavse pacamepi satthavse chahepi satthavse sattamepi satthavse na addasasu tia v kaha v udaka v. Taca sattha addasasu anayabyasana panna. Ye ca tasmi satthepi ahesu manuss v pas v, tesaca ahikneva addasasu tena yakkhena amanussena bhakkhitna. Atha kho so satthavho satthike mantesi aya kho, bho, sattho anayabyasana panno, yath ta tena blena satthavhena pariyakena. Tena hi, bho, ynamhka satthe appasrni paiyni, tni chaetv, yni imasmi satthe mahsrni paiyni, tni diyathti. Eva, bhoti kho te satthik tassa satthavhassa paissutv yni sakasmi satthe appasrni paiyni, tni chaetv yni tasmi satthe mahsrni paiyni, tni diyitv sotthin ta kantra nittharisu, yath ta paitena satthavhena pariyakena. Evameva kho tva, rjaa, blo abyatto anayabyasana pajjissasi ayoniso paraloka gavesanto seyyathpi so purimo satthavho. Yepi tava [te (ka.)] sotabba saddhtabba [saddahtabba (p. ka.)] maissanti, tepi anayabyasana pajjissanti, seyyathpi te satthik. Painissajjeta, rjaa, ppaka dihigata; painissajjeta, rjaa, ppaka dihigata. M te ahosi dgharatta ahitya dukkhyti. 431. Kicpi bhava kassapo evamha, atha kho nevha sakkomi ida ppaka dihigata painissajjitu. Rjpi ma pasenadi kosalo jnti tirorjnopi pysi rjao evavd evadih itipi natthi paro lokope vipkoti. Sacha, bho kassapa, ida ppaka dihigata painissajjissmi, bhavissanti me vattro yva blo pysi rjao, abyatto duggahitaghti. Kopenapi na harissmi, makkhenapi na harissmi, palsenapi na harissmti. Gthabhrikaupam 432. Tena hi, rjaa, upama te karissmi. Upamya midhekacce vi puris bhsitassa attha jnanti. Bhtapubba, rjaa, aataro skaraposako puriso sakamh gm aa gma agamsi. Tattha addasa pahta sukkhagtha chaita. Disvnassa etadahosi aya kho pahuto sukkhagtho chaito, mama ca skarabhatta [skarna bhakkho (sy.)]; yannha ito sukkhagtha hareyyanti. So uttarsaga pattharitv pahta sukkhagtha kiritv bhaika bandhitv sse ubbhetv [uccropetv (ka. s. ka.)] agamsi. Tassa antarmagge mahaklamegho pvassi. So uggharanta paggharanta yva agganakh gthena makkhito gthabhra dya agamsi. Tamena manuss disv evamhasu kacci no tva, bhae, ummatto, kacci viceto, kathahi nma uggharanta paggharanta yva agganakh gthena makkhito gthabhra harissasti. Tumhe khvettha, bhae, ummatt, tumhe vicet, tath hi pana me skarabhattanti. Evameva kho tva, rjaa, gthabhrikpamo [gthahrikpamo (s. p.)] mae paibhsi. Painissajjeta, rjaa, ppaka dihigata. Painissajjeta, rjaa, ppaka dihigata. M te ahosi dgharatta ahitya dukkhyti. 433. Kicpi bhava kassapo evamha, atha kho nevha sakkomi ida ppaka dihigata painissajjitu. Rjpi ma pasenadi kosalo jnti tirorjnopi pysi rjao evavd evadih itipi natthi paro lokope vipkoti. Sacha, bho kassapa, ida ppaka dihigata painissajjissmi, bhavissanti me vattro yva blo pysi rjao abyatto duggahitaghti. Kopenapi na harissmi, makkhenapi na harissmi, palsenapi na harissmti. Akkhadhuttakaupam

www.tipitaka.org

Vipassana Research Institute

Page 141 sur 144

434. Tena hi, rjaa, upama te karissmi, upamya midhekacce vi puris bhsitassa attha jnanti. Bhtapubba, rjaa, dve akkhadhutt akkhehi dibbisu. Eko akkhadhutto gatgata kali gilati. Addas kho dutiyo akkhadhutto ta akkhadhutta gatgata kali gilanta, disv ta akkhadhutta etadavoca tva kho, samma, ekantikena jinsi, dehi me, samma, akkhe pajohissmti. Eva sammti kho so akkhadhutto tassa akkhadhuttassa akkhe pdsi. Atha kho so akkhadhutto akkhe visena paribhvetv ta akkhadhutta etadavoca ehi kho, samma, akkhehi dibbissmti. Eva sammti kho so akkhadhutto tassa akkhadhuttassa paccassosi. Dutiyampi kho te akkhadhutt akkhehi dibbisu. Dutiyampi kho so akkhadhutto gatgata kali gilati. Addas kho dutiyo akkhadhutto ta akkhadhutta dutiyampi gatgata kali gilanta, disv ta akkhadhutta etadavoca Litta paramena tejas, gilamakkha puriso na bujjhati; Gila re gila ppadhuttaka [gili re ppadhuttaka (ka.)], pacch te kauka bhavissatti. Evameva kho tva, rjaa, akkhadhuttakpamo mae paibhsi. Painissajjeta, rjaa, ppaka dihigata; painissajjeta, rjaa, ppaka dihigata. M te ahosi dgharatta ahitya dukkhyti. 435. Kicpi bhava kassapo evamha, atha kho nevha sakkomi ida ppaka dihigata painissajjitu. Rjpi ma pasenadi kosalo jnti tirorjnopi pysi rjao evavd evadih itipi natthi paro lokope vipkoti. Sacha, bho kassapa, ida ppaka dihigata painissajjissmi, bhavissanti me vattro yva blo pysi rjao abyatto duggahitaghti. Kopenapi na harissmi, makkhenapi na harissmi, palsenapi na harissmti. Sabhrikaupam 436. Tena hi, rjaa, upama te karissmi, upamya midhekacce vi puris bhsitassa attha jnanti. Bhtapubba, rjaa, aataro janapado vuhsi. Atha kho sahyako sahyaka mantesi yma, samma, yena so janapado tenupasakamissma, appeva nmettha kici dhana adhigaccheyymti. Eva sammti kho sahyako sahyakassa paccassosi. Te yena so janapado, yena aatara gmapaa [gmapajja (sy.), gmapatta (s.)] tenupasakamisu, tattha addasasu pahta sa chaita, disv sahyako sahyaka mantesi ida kho, samma, pahta sa chaita, tena hi, samma, tvaca sabhra bandha, ahaca sabhra bandhissmi, ubho sabhra dya gamissmti. Eva sammti kho sahyako sahyakassa paissutv sabhra bandhitv te ubho sabhra dya yena aatara gmapaa tenupasakamisu. Tattha addasasu pahta sasutta chaita, disv sahyako sahyaka mantesi yassa kho, samma, atthya iccheyyma sa, ida pahta sasutta chaita. Tena hi, samma, tvaca sabhra chaehi, ahaca sabhra chaessmi, ubho sasuttabhra dya gamissmti. Aya kho me, samma, sabhro drbhato ca susannaddho ca, ala me tva pajnhti. Atha kho so sahyako sabhra chaetv sasuttabhra diyi. Te yena aatara gmapaa tenupasakamisu. Tattha addasasu paht siyo chait, disv sahyako sahyaka mantesi yassa kho, samma, atthya iccheyyma sa v sasutta v, im paht siyo chait. Tena hi, samma, tvaca sabhra chaehi, ahaca sasuttabhra chaessmi, ubho sibhra dya gamissmti. Aya kho me, samma, sabhro drbhato ca susannaddho ca, ala me, tva pajnhti. Atha kho so sahyako sasuttabhra chaetv sibhra diyi. Te yena aatara gmapaa tenupasakamisu. Tattha addasasu pahta khoma chaita, disvpe pahta khomasutta chaita, disv pahta khomadussa chaita, disv pahta kappsa chaita, disv pahta kappsikasutta chaita, disv pahta kappsikadussa chaita, disv pahta aya [ayasa (sy.)] chaita, disv pahta

www.tipitaka.org

Vipassana Research Institute

Page 142 sur 144

loha chaita, disv pahta tipu chaita, disv pahta ssa chaita, disv pahta sajjha [sajjhu (s. sy. p.)] chaita, disv pahta suvaa chaita, disv sahyako sahyaka mantesi yassa kho, samma, atthya iccheyyma sa v sasutta v siyo v khoma v khomasutta v khomadussa v kappsa v kappsikasutta v kappsikadussa v aya v loha v tipu v ssa v sajjha v, ida pahta suvaa chaita. Tena hi, samma, tvaca sabhra chaehi, ahaca sajjhabhra [sajjhubhra (s. sy. p.)] chaessmi, ubho suvaabhra dya gamissmti. Aya kho me, samma, sabhro drbhato ca susannaddho ca, ala me tva pajnhti. Atha kho so sahyako sajjhabhra chaetv suvaabhra diyi. Te yena sako gmo tenupasakamisu. Tattha yo so sahyako sabhra dya agamsi, tassa neva mtpitaro abhinandisu, na puttadr abhinandisu, na mittmacc abhinandisu, na ca tatonidna sukha somanassa adhigacchi. Yo pana so sahyako suvaabhra dya agamsi, tassa mtpitaropi abhinandisu, puttadrpi abhinandisu, mittmaccpi abhinandisu, tatonidnaca sukha somanassa adhigacchi. Evameva kho tva, rjaa, sabhrikpamo mae paibhsi. Painissajjeta, rjaa, ppaka dihigata; painissajjeta, rjaa, ppaka dihigata. M te ahosi dgharatta ahitya dukkhyti. Saraagamana 437. Purimeneva aha opammena bhoto kassapassa attamano abhiraddho. Api cha imni vicitrni pahpaibhnni sotukmo evha bhavanta kassapa paccanka ktabba amaissa. Abhikkanta, bho kassapa, abhikkanta, bho kassapa. Seyyathpi, bho kassapa, nikkujjita v ukkujjeyya, paicchanna v vivareyya, mhassa v magga cikkheyya, andhakre v telapajjota dhreyya cakkhumanto rpni dakkhantti evameva bhot kassapena anekapariyyena dhammo paksito. Esha, bho kassapa, ta bhavanta gotama saraa gacchmi, dhammaca, bhikkhusaghaca. Upsaka ma bhava kassapo dhretu ajjatagge pupeta saraa gata. Icchmi cha, bho kassapa, mahyaa yajitu, anussatu ma bhava kassapo, ya mamassa dgharatta hitya sukhyti. Yaakath 438. Yathrpe kho, rjaa, yae gvo v haanti ajeak v haanti, kukkuaskar v haanti, vividh v p saghta pajjanti, paigghak ca honti micchdih micchsakapp micchvc micchkammant micchjv micchvym micchsat micchsamdh, evarpo kho, rjaa, yao na mahapphalo hoti na mahnisaso na mahjutiko na mahvipphro. Seyyathpi, rjaa, kassako bjanagala dya vana paviseyya. So tattha dukkhette dubbhme avihatakhukaake bjni patihpeyya khani ptni vttapahatni asradni asukhasayitni. Devo ca na klena kla sammdhra anuppaveccheyya. Api nu tni bjni vuddhi virhi [viruhi (moggalne)] vepulla pajjeyyu, kassako v vipula phala adhigaccheyyti? No hida [na eva (sy. ka.)] bho kassapa. Evameva kho, rjaa, yathrpe yae gvo v haanti, ajeak v haanti, kukkuaskar v haanti, vividh v p saghta pajjanti, paigghak ca honti micchdih micchsakapp micchvc micchkammant micchjv micchvym micchsat micchsamdh, evarpo kho, rjaa, yao na mahapphalo hoti na mahnisaso na mahjutiko na mahvipphro. Yathrpe ca kho, rjaa, yae neva gvo haanti, na ajeak haanti, na kukkuaskar haanti, na vividh v p saghta pajjanti, paigghak ca honti sammdih sammsakapp sammvc sammkammant sammjv sammvym sammsat sammsamdh, evarpo kho, rjaa, yao mahapphalo hoti mahnisaso mahjutiko mahvipphro. Seyyathpi, rjaa, kassako bjanagala dya vana paviseyya. So tattha sukhette subhme suvihatakhukaake bjni

www.tipitaka.org

Vipassana Research Institute

Page 143 sur 144

patihapeyya akhani aptni avttapahatni sradni sukhasayitni. Devo ca klena kla sammdhra anuppaveccheyya. Api nu tni bjni vuddhi virhi vepulla pajjeyyu, kassako v vipula phala adhigaccheyyti? Eva, bho kassapa. Evameva kho, rjaa, yathrpe yae neva gvo haanti, na ajeak haanti, na kukkuaskar haanti, na vividh v p saghta pajjanti, paigghak ca honti sammdih sammsakapp sammvc sammkammant sammjv sammvym sammsat sammsamdh, evarpo kho, rjaa, yao mahapphalo hoti mahnisaso mahjutiko mahvipphroti. Uttaramavavatthu 439. Atha kho pysi rjao dna pahapesi samaabrhmaakapaaddhikavaibbakaycakna. Tasmi kho pana dne evarpa bhojana dyati kajaka bilagadutiya, dhorakni [thorakni (s. p.), corakni (sy.)] ca vatthni guavlakni [guagakni (ka.)]. Tasmi kho pana dne uttaro nma mavo vvao [byvao (s. p.)] ahosi. So dna datv eva anuddisati iminha dnena pysi rjaameva imasmi loke samgacchi, m parasminti. Assosi kho pysi rjao uttaro kira mavo dna datv eva anuddisati iminha dnena pysi rjaameva imasmi loke samgacchi, m parasminti. Atha kho pysi rjao uttara mava mantpetv etadavoca sacca kira tva, tta uttara, dna datv eva anuddisasi iminha dnena pysi rjaameva imasmi loke samgacchi, m parasminti? Eva, bho. Kissa pana tva, tta uttara, dna datv eva anuddisasi iminha dnena pysi rjaameva imasmi loke samgacchi, m parasminti? Nanu maya, tta uttara, puatthik dnasseva phala pikakhinoti? Bhoto kho dne evarpa bhojana dyati kajaka bilagadutiya, ya bhava pdpi [pdsi (ka.)] na iccheyya samphusitu [chupitu (p. ka.)], kuto bhujitu, dhorakni ca vatthni guavlakni, yni bhava pdpi [acittikata (ka.)] na iccheyya samphusitu, kuto paridahitu. Bhava kho panamhka piyo manpo, katha maya manpa amanpena sayojemti? Tena hi tva, tta uttara, ydisha bhojana bhujmi, tdisa bhojana pahapehi. Ydisni cha vatthni paridahmi, tdisni ca vatthni pahapehti. Eva, bhoti kho uttaro mavo pysissa rjaassa paissutv ydisa bhojana pysi rjao bhujati, tdisa bhojana pahapesi. Ydisni ca vatthni pysi rjao paridahati, tdisni ca vatthni pahapesi. 440. Atha kho pysi rjao asakkacca dna datv asahatth dna datv acittkata dna datv apaviddha dna datv kyassa bhed para mara ctumahrjikna devna sahabyata upapajji sua sersaka vimna. Yo pana tassa dne vvao ahosi uttaro nma mavo. So sakkacca dna datv sahatth dna datv cittkata dna datv anapaviddha dna datv kyassa bhed para mara sugati sagga loka upapajji devna tvatisna sahabyata. Pysidevaputto 441. Tena kho pana samayena yasm gavampati abhikkhaa sua sersaka vimna divvihra gacchati. Atha kho pysi devaputto yenyasm gavampati tenupasakami; upasakamitv yasmanta gavampati abhivdetv ekamanta ahsi. Ekamanta hita kho pysi devaputta yasm gavampati etadavoca kosi tva, vusoti? Aha, bhante, pysi rjaoti. Nanu tva, vuso, evadihiko ahosi itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti? Saccha, bhante, evadihiko ahosi itipi natthi paro loko, natthi satt opaptik, natthi sukatadukkana kammna phala vipkoti. Api cha ayyena kumrakassapena etasm ppak dihigat vivecitoti. Yo pana te, vuso, dne vvao ahosi uttaro nma mavo, so kuhi upapannoti? Yo me, bhante, dne vvao ahosi uttaro nma mavo, so sakkacca dna datv sahatth dna datv cittkata dna datv anapaviddha dna datv kyassa bhed para mara sugati sagga loka upapanno devna tvatisna sahabyata. Aha pana, bhante, asakkacca dna datv asahatth dna datv acittkata dna datv

www.tipitaka.org

Vipassana Research Institute

Page 144 sur 144

apaviddha dna datv kyassa bhed para mara ctumahrjikna devna sahabyata upapanno sua sersaka vimna. Tena hi, bhante gavampati, manussaloka gantv evamrocehi sakkacca dna detha, sahatth dna detha, cittkata dna detha, anapaviddha dna detha. Pysi rjao asakkacca dna datv asahatth dna datv acittkata dna datv apaviddha dna datv kyassa bhed para mara ctumahrjikna devna sahabyata upapanno sua sersaka vimna. Yo pana tassa dne vvao ahosi uttaro nma mavo, so sakkacca dna datv sahatth dna datv cittkata dna datv anapaviddha dna datv kyassa bhed para mara sugati sagga loka upapanno devna tvatisna sahabyatanti. Atha kho yasm gavampati manussaloka gantv evamrocesi sakkacca dna detha, sahatth dna detha, cittkata dna detha, anapaviddha dna detha. Pysi rjao asakkacca dna datv asahatth dna datv acittkata dna datv apaviddha dna datv kyassa bhed para mara ctumahrjikna devna sahabyata upapanno sua sersaka vimna. Yo pana tassa dne vvao ahosi uttaro nma mavo, so sakkacca dna datv sahatth dna datv cittkata dna datv anapaviddha dna datv kyassa bhed para mara sugati sagga loka upapanno devna tvatisna sahabyatanti. Pysisutta nihita dasama. Mahvaggo nihito. Tassuddna Mahpadna nidna, nibbnaca sudassana; Janavasabha govinda, samaya sakkapahaka; Mahsatipahnaca, pysi dasama bhave [satipahnapysi, mahvaggassa sagaho (s. p.) satipahnapysi, mahvaggoti vuccatti (sy.)]. Mahvaggapi nihit.

www.tipitaka.org

Vipassana Research Institute

You might also like