You are on page 1of 9

nitya-grantha

Nityagranthah by Ramanuja from Srimad Vedanta Desika's Raksha Granthas (Ubhaya


Vedanta Granthamala Series). Edited by Sri U.Ve. Abhinava Desika, Uttamur T.
Viraraghavacharya. Published by Srimad Vedanta Desika Seventh Centenary Trust,
Madras-4
(1969).
Ramanuja set the philosophical framework of Sri Vaisnavism through his commentaries
on the Prastana Trayi with his Gita Bhasya, Sri Bhasya, Vedanta Dipa, Vedanta Sara and
Vedartha Sangraha. He then set about preaching the doctrine of surrender (prapatti)
through his Saranagati Gadya and showed everyone the goal to be achieved in this world
and the
next through his Sri Ranga Gadya and Vaikuntha Gadya. All that was left was for him to
give detailed instructions on the actual performance of prapatti and service (kainkarya) to
God. This he has done is the Nitya Grantha.
According to the Pancaratra Agamas the daily routine of a Vaisnava (worshiper of Visnu)
is to be divided into five parts. These five duties are Abhigamana, Upadana, Ijya,
Svadhyaya and Yoga. The first, Abhigamana, includes morning bath and other personal
preparations for
worship; the second, Upadana is collecting and getting ready the materials for worship;
the third, Ijya is the actual ritualistic worship of the family icon. The fourth, Svadhayaya, is
learning, research and teaching of scriptural literature and the fifth, Yoga, is single-minded
meditation on the Lord. Though all five duties are mentioned the text centers around Ijya,
the actual daily worship of the deity.
"Sri Ramanuja is reputed to be the author of nine works among which the nityam is one.
This word means 'daily routine' i.e., the daily routine of a Sri Vaisnava has to follow. But
the work almost wholly deals with the ritualistic worship (puja or tiruvaradhana) to the
family deity.
This work is perhaps known least among Sri Vaisnavites of the present day." (From The
Nityam of Sri Ramanuja by Dr. V. V. Ramanujam, Ramanuja Vani Magazine April 1987)
(text contributed by Keshava, 2004-06-29)
--o)0(o-r
rmate rmnujya nama,
tasmai ramnujryya nama parama yogine,
ya ruti smti strm antarjvaramaamat.

r bhagavad rmnuja viracita

nitya grantha
(bhagavad rdhana prayoga pradhna nitya vykhyndhikra mlabhta)
atha paramaikntino bhagavad rdhana prayoga vakyebhagavat kaikaryaikarati paramaiknt bhtv, bhagavneva svaeabhtena may
svakyaica dehendriynta karanai svakyaireva kalyatamai aupacrika
ssparika- bhyavahrikairbhogai akhila parijana paricchnvita svtmna prta
krayitumupakramate" ity anusandhyya
snndi
trtha gatv, ucau dee pdau praklya camya, tra saodhya, ucau dee mla
mantrea mdamdya dvidh ktv odhita tre nidhya, ekena adhika bhgena
dehamalapraklana ktv nimajjya, camya prayma trayam sno bhagavanta
dhyyan ktv, anya md bhgamdya vma pitale tridh ktv pthak samprokya
abhimantrya, ekena digbandhanam astra mantrea kuryt, anyena trthasya pham,
itarea gtra lepanam. tata p praklya, udakjalimdya trthasya arghyrtham
(arghyam) utkipya bhagavad vma pdguha vinisstagaga jala trthe(rthasya)
sakalpita phe vhya, (arghya dattv) mla mantrebhimantrya udakjalimdya
sapta ktvo'bhimantrya svamrdhna sicet. eva tri, paca ktva, sapta ktvo v.
dakiena pin jalamdya abhimantrya ptv camya svtmna samprokya
pariicya trthe nimagna bhagavat pdravinda vinyastaarasko yvacchakti mla
mantra japitv, uttrya ukla vastra dhava dhtottarya ca camya, rdhva purn
tat tan mantrea dhrayitv bhagavantam anusmtya, tat tan mantrea bhagavat
paryantbhidhyin mla mantrea (ca) jala ptv, camya, prokya, pariicya,
udakjalimdya bhagavat pdravindayor nikipya, prn yamya bhagavanta
dhytv, aottaraata mla mantram vartya parikamya namasktya, dhra aktydi
pthivyanta tarpayitv, r vaikuhdi pradnta tarpayitv - devn n pitn
bhagavadtmakn dhytv santarpya, ucau dee vastra sampya camya, vhita
trtham tmani mla mantrea samhtya yga bhmi gacchet.
(yga bhmau araa varaam)
supraklita pi pda svcnta ucau dee atimanohare niabde bhuva saghya
t oadibhirviodhya guru paramparay paramaguru bhagavantam upagamya tam
eva prpyatvena prpakatvena anianivrakatveneaprpakatvena ca
yathvasthitasvarpa rpa gua vibhti llopakaraa vistramanusandhya tam eva
araam upagacchet- akhila heya- itydin. eva araam upagamya tat
prasdopabhita manovtti, tam eva bhagavanta sarvevarevaram tmana
svmitvennusandhya atyarthapriya avirataviadatamapratyaka rpnudhynena

dhyyan st. tatas tad anubhava janit mtra prti krita paripra kaikarya rpa pjm
rabhet.
(ygam upakramya bhta uddhi karaam)
'bhagavn eva svaniymya svarpa sthiti pravtti svaeataika rasena anena tman
svakyai ca dehendriynta karaai svakya kalyatama dravyamayn aupacrika
ssparikbhyavahrikdi samasta bhogn atiprabhtn atipriyatamn atisamagrn
atyanta bhakti ktn akhila parijana paricchadnvitya svasmai svaprtaye svayam eva
pratipdayitum upakramate' ity anusandhya,
svadehe pacopanianmantrn sahrakramea nyasya, prymenaikena
dakiapin nbhidee mlamantra nyasya, mantrodbhtacaavyvpyyita
nbhideasthavyun arram antarbahica sarvatattvamaya tattvakramea vioya,
puna prymenaikena hddee mlamantra nyasya
mantrodbhtacakrgnijvlopabhitajhargnin dagdhv,
tattatsamaapralnasarvatattvasarvakilbiasarvajnatadvsano bhtv
bhagavaddakiapdguhe mlamantrea svtmna praveayet. aparea
prymena bhagavatprasdena bhagavatkikaratyogyatmpdya tasmddya,
tadvmapdguh[da]dhastt mlamantrea tmna vinyasya
devavmapdguhanakhumaalanirga(ldga)laddivymtarasairtmnamabhii
cet,
evam tmnam abhiicya, bhagavatprasdena tadamtamaya
sarvakaikaryaikamanohara sarvakaikaryaikayogya arra labdhv, tasmin arre
pacopanianmantrn sikramea vinyasyet 'o au () nama parya
paramehytmane nama' iti mrdhna spet 'o y nama parya purutmane
nama' iti nsikgre, 'o r nama parya vivtmane nama' iti hdaye, 'o v nama
parya nivttytmane nama' iti guhye, 'o l nama parya sarvtmane nama' iti
pdayo. eva nysa kurvan (kuryt) tattacchaktimayamudbhta deha dhyyet,
punarapi prymena ekena devavmapdguhavinismtmtadhray
tmnamabhiicya, ktalchana dhtordhvapura bhagavadygamrabhet..
(sttvikatygahdygau)
bhagavneva sarvn (sarva) krayatti prvavat dhytv hdyga ktv
(bhyaygrthamarghydiparikalpanam)
sabhrn sabhtya, tmano vmaprve jalabhjane toyamutprya gandhapupayuta
ktv saptaktvo'bhimantrya vioya dagdhv, divymtamaya toyam utpdya
astramantrea rak ktv surabhimudr prasarya anyni pjdravyi
dakiaprve nidhya, tmana purastt svstre phe kramea gneydiu koeu
arghya-pdya-camanya-snnyaptri nidhya astramantrea praklya oadin
ptri viodhya sasktoyena tni prayitv, arghyaptre-

siddhrthakagandhapupakugrkatdni nikipet, pdyaptre-drv viupar


ymka padmakam, camanye-ellavagatakkolalmajjakajtpupi, snnye-dve
haridre, muraileyatakkolajamsmalayajagandha-campakapupi. anyasmin ptre
sarvrthatoya praikalpya-tata arghyaptra pin spv mlamantrea
abhimantrya, 'o namo bhagavate arghya parikalpaymi' iti arghya parikalpayet,
evameva pdya parikalpaymti pdyam, camanya parikalpaymti acamanyam,
snnya parikalpaymti snnyam, uddhodaka parikalpaymti uddhodakam.
(prokaam)
tata arghajalt jalamanyena ptre''dya ygabhmi sarvi ca ygadravyi
tmna ca pratyeka samprokya, sana parikalpayet.
(dhraaktaydisatkaraam)
o dhraaktyai nama, o praktyai nama, o akhilajagaddhrya krmarpie
nryya nama, o bhagavate anantya ngarjya nama, o bh bhmyai nama'
iti yathsthnamuparyupari dhytv praamya,
'o rvaikuhya divyalokya nama' iti rvaikuhadivyaloka praamya, o
rvaikuhya divyajanapadya nama iti divyajanapada praamya, o
rvaikuhya divyanagarya nama iti divyanagara praamya, o rvaikuhya
divyavimnya nama iti divyavimna praamya, o nandamayya
divyamaaparatnya nama iti maaparatna praamya, tasmin, 'anantya nama' iti
gneyy[pha] [da vinyasya, 'o jnya nama' iti nairty, 'o vairgyya nama'
iti vyavy, 'o aivaryya nama' iti ainym-'o adharmya nama' iti prcy
phagtra vinyasya, 'o ajnya nama' iti dakiasy, 'o avairgyya nama' iti
pacimy(pratcy), 'o anaivaryya nama' iti uttarasym, ebhi paricchinnatanu
phabh(bh)ta sadtmaka [ananta vinyasya,] sarvakryonmukha vibhumananta,
'o anantya nama' iti vinyasya,
tasmin upari-'o padmya nama' iti padma vinyasya, tatprvapatre, 'o vimalyai
[cmarahastyai] nama' iti vimal cmarahast vinyasya, tat rabhya prdakiyena
ainntapatreu- 'o utkariyai nama, o jnyai nama, o kriyyai nama, o
yogyai nama, o prabhvyai(hvyai) nama, o satyyai nama, o nyai nama' iti
aa akt cmarahast vinyasya (aa aktaya cmarahast vinyasitavy), 'o
anugrahyai nama' iti karikprvabhge anugrah cmarahast vinyasyet.
'jagatpraktaye yogaphya nama' iti yogapha sakalpya, (vinyasya) 'o divyya
yogaparyakya nama', iti divyayogaparyaka vinyasya, tasmin ananta ngarja
sahasraphaobhita, o anantya ngarjya nama' iti nyasya, 'o anantya nama'
iti purastt pdapha vinyasya,
sarvi dhraaktydni phntni tattvni pratyeka gandhapupadhpadpai
sapjya, sarvaparivr tattatsthneu padmsanni sakalpya,

anantagaruavivaksenn saphaka padma vinyasya, sarvata pupkatn(dni)


vikrya, yogaphasya pacimottaradigbhge 'o asmadgurubhyo nama' iti gurn
gandhapupadhpadpai abhyarcya praamya anujpya bhagavadygamrabhet.
(bhagavaddhynaycane)
kalipate ngabhoge samsna bhagavanta nryaa puarkadalmalyatka
kirahrakeyrakaakdisarvabhaairbhita kucatadakiapda,
prasritavmapda jnunyasta?na?sritadakiabhuja ngabhoge
vinyastavmabhujam rdhvabhujadvayena akhacakradhara sarve
sisthitipralayaketubhtam, ajanbha, kaustubhena virjamna, caksata, udagraprabuddha-sphuradaprvcintya-paramasattvapacaaktimayavigraha pacopaiadai
dhytv, rdhanbhimukho bhaveti [mlamantrea] prthya, mlamantrea daavat
praamya, utthya svgata nivedya, yvadrdhanasamptisnnidhyaycana kuryt.
(kvcitkvhanaprakra)
anyatra svbhimate dee pj cet, evamvhanam"mantrayoga samhvna karapupopadaranam.
bimbopaveana caiva yogavigrahacintanam..
prama ca samutthna svgata pupameva ca.
snnidhyaycana ceti tatra(mantr) hvnasya satkriy"
tato bhagavanta praamya dakinata, 'o r riyai nama' iti riyamvhya
praamya, vme 'o bh bhmyai nama' iti bhuvamvhya, tattraiva 'nm nlyai
nama' iti nlmvhya,
'kirya mukudhipataye nama' iti upari bhagavata pacimaprve caturbhuja
caturvaktra ktjalipua mrdhna bhagavatkira dhrayanta
kirkhyadivyabhaa praamya, evameva, 'o kiramlyai ptmane nama' iti
paka tatrava purastt praamya, 'o dakiakualya makartmane nama' iti
dakiakuala dakiata praamya, 'o vmakualya makartmane nama' iti
vmakuala vmata praamya, 'o vai vaijayantyai vanamlyai nama' iti
vaijayant purastt praamya, 'o rmattulasyai nama' iti tulas dev purastt
praamya, 'o rvatsya rnivsya nama' iti rvatsa purata praamya, 'o hrya
sarvbharadhipataye nama' iti hra purata praamya, 'o rkaustubhya
sarvaratndhipataye nama' iti kaustubha sarvaratndhipati purata praamya, 'o
kcguojjvalya divyaptmbarya nama' iti ptmbara purata praamya,
'sarvebhyo divyabhaebhyo nama' iti sarvabhani purata (sarvata) praamya,
'o rsudaranya hetirjya nama' sudarantmna raktavara raktanetra
dvibhuja (caturbhuja) ktjalipua bhagavantamlokayantam
taddarannandopabhitamukha bhagavaccakra mrdhna dhrayanta dakiata

praamya, tatraiva, 'o nandakya khagdhipataye nama' iti nandaktmna irasi


bhagavatkhaga dhrayanta praamya, tatraiva, 'o padmya nama' iti padmtmna
irasi padma dhrayanta praamya, 'o pcajanyya akhdhipataye nama' iti
ankhtmna vetavara raktanetra dvibhuja ktjalipua irasi akha
dhrayanta vmata praamya, tatraiva, 'o kaumodakyai gaddhipataye nama' iti
gad dev praamya, tatraiva , 'o rgya cpdhipataye nama' iti rgtmna
praamya. 'o sarvebhyo bhagavaddivyyudhebhyo nama' iti sarvi bhagavadyudhni
parita praamya,
'o sarvbhyo bhagavatpdravindasavhinbhyo nama' iti
divyapdravindasavhin samantata praamya, ['o sarvebhyo
bhagavatparicrakebhyo nama' iti bhagavatparicrakn praamya, 'o sarvbhyo
bhagavatparicrikkbhyo nama' iti bhagavatparicrik praamya] 'o anantya
ngarjya nama' iti phata ananta ngarja (bhagavanta) caturbhuja
halamusaladhara ktjalipua phamaisahasramaitottamga
bhagavaddarannandopabhitasarvga dhytv praamya, 'o sarvebhyo
bhagavatparijanebho nama iti anuktsakhyeyaparijann samantata praamya, 'o vai
vainateyya nama' iti agrato bhagavata bhagavanta vainateya sna dvibhuja
ktjalipua dhytv praamya,
'o rmate (bhagavate) vivaksenya nama' iti bhagavata prguttare prve
dakibhimukha bhagavanta vivaksena sna caturbhuja akhacakradhara
nlameghanibha dhytv praamya, 'o ga gajnanya nama o ja jayatsenya
nama o ha harivaktrya nama o ka klapraktisajya nama o sarvebhyo
bhagavadvivaksenaparijanebhyo nama iti rvivaksenaparijann praamya
'o caya dvraplya nama, o pracaya dvraplya nama' iti
prvadvraprvayo praamya, 'o bhadrya dvraplya nama, o subhadrya
dvraplya nama' iti dakiadvraprvayo praamya, 'o jayya dvraplya
nama, o vijayya dvraplya nama' iti pacimadvraprvayo praamya, 'o dhtre
dvraplya nama, o vidhtre dvraplya nama' iti uttaradvraprvayo praamet.
[ete dvrapl sarve akhacakragaddhar jmudrdhar dhytavy.] 'o
sarvebhyo bhagavaddvraplebhyo nama' iti sarvadvreu sarvadvrapln praamya,
'o kumudya gadhipataye savhanaparivrapraharaya nama' iti prvasy dii
pradevara kumuda praamya, 'o kumudkyetydin gneyy kumudka, o
puarkyetydin dakiasy puarka, o vmanyetydin nairty vmana,
o akukaryetydin pacimy akukara, o sarva(rpa)netryetydin vyavy
sarv(rpa)nnetra, o sumukhyetydin uttarasy sumukha, o supratihityetydin
ainy supratihata praamya, o sarvebhyo bhagavatpradebhyo nama iti iti
sarvasmsmadbahi praamet.
anyatra vhya(bhya)pjy vhanasthnni [paramavyoma]krrnavdityamaalahdayni madhurdvrak[gokul]yodhydni
divyvatrasthnni ca, anyni paurikni rragdni ca, yathruci.

eva bhagavanta nryaa


devbhayudhaparijanaparicchad(dai)dvraplapradai sevyamna
svdhnatrividhacetancetanasvarpasthitiprvttimedakleakarmdyaeadosasp
a svbhviknavadhiktiayajnabalaivaryavryaaktiteja
prabhtyasakhyeyakalpaguaughamahrava dhytv praamya, mlamantrea
svtmna devya nivedya, praamynujpya, bhagavat pjmrabhet.
(mantrsanam)
ptrea uddhariy prvasthitdarghyaptrt arghyajalamdya, pibhy
ghrasamamuddhtya, 'bhagavaddakiahaste pratighva' iti cintayan
bhagavanmukhe darayitv, bhagavaddakiahaste kicit pradya arghya
patadgrahaptre prakipet. hatau praklya pdayo pupi samarpya pdhyaptrt
pdhyajalamdya pdayo kicit samarpyamanas pdau praklyan pdhya
patadgrahaptre prakipet. hastau praklya pdau vastrea samjya gandhapupi
dattv, camanyaptrt camanyamdya bhagavaddakiahaste kicit samarpya,
bhagavadvadane camanya samarpitamiti manas bhvayan eamcamanya
patadgrahaptre prakipet, tato
gandhapupadhpadpcmanamukhavsatmbldinivedana ktv praamya,
'tmna tmya ca sarva bhagavan nityakikaratay svkuru' iti bhagavate nivedayet.
(snnsanam)
tata snnrtham sanamnya gandhdibhi abhyarcya bhagavanta praamya
anujpya pduke pradya tatropavie(snnsanopavie) mlyabhaavastri
apanya vivaksenya dattv snnaik pradya pdycamanya
pdaphapradna-dantakha-jihvnirleha na-gaa-mukhpraklana-camanadarapradarana-hastapraklana-mukhavsa-tmbla-tailbhyaga udvartanamalaka-toya-kakataplotadehaodhanaikpradna-haridrlepana-praklanavstrottarya-yajopattapradna-pdycamanapavitradna-gandhapupa
dhpadpcamanantagtavdydisarvamagalasayuktbhieka-nrjancamanadehaodhanaplotavastrauttaryayajopavta-caman-krcaprasraasahasradhrbhiekanrjancamanadehaodhanaplotavastrottaryayajopavtcamanni dadyat.
(alakrsanam)
tata alakrsanamabhyarcya praamya anujpya, pduke pradya, tatra upavie
ptvavat snnyavarjam arghyapdycamanyauddhodakni mantrea kalpayitv,
bhagavate arghyapdycamanyni fattv,
gandhapupapdasamardanavastrottaryabhaopavtcaman yni dattv,
sarvaparivr snnavastrdibhanta dattv, gandhdn devnantara
sarvaparivr pratyeka pradya, dhdpcamannta dadyt. athav
sarvaparivr gandhdneva dadyt. gandhapupapradna

alakarjanordhvapura- dara- dhpadpa- camanadvajachatracmaravhanaakhacihnakhalabherydisakalantagtavdydibhitabhyarc


ya, mlamantraa pupa pradya, pratyakara pupa pradya, dvdakarea
viuaakarea viugyatry pacopaniadai puruasktagbhi pupa pradya
anyaica bhagavanmantrai aktacet pupa pradya, devydipradnta
tattanmantrea pupa dattv, praamy, pratidia pradakiapramaprvaka
bhagavate pupjali dattv, purat praamya, rutimukhai stotrai stutv, svtmna
nityakikaratay nivedya tathaiva dhytv yathakti mlamantra japitvsarvabhogaprapran mtr dattv- mukhavsatmble pradya, aghya dattv,
(bhojsnam)
bhojysanamabhyarcya, praamya, anujpya, pduke pradya, tatropavie pdyacamanya-arhani dattv, gua mkika sarpi dadhi kra ceti ptre nikipya
oadibhirviodhya arghyajalena saprokya madhuparkam avanatair
harotphullanayana haman bhtv pradya, camana dadyt. [yat kicit dradhya
bhagavate deyam, tat sarva oadibhi viodhya, arghyjalena saprokya dadyt]
tataca g suvararatndika ca yathakti dadyat. tat susasktnnam
jyhyadadhikramadhni phalamla vyajanni modakca anyni ca loke
priyatamni, tmanaceni, strviruddhni sabhtya oadi ktv, arghyajalena
samprokya, astramantrea rak ktv, surabhimudr pradarya, arhaaprvaka
havirnivedayet. "atiprabhtam atipriyatamam atisamagram atyantabhaktiktam ida
svkuru"iti pramaprvakam atyantasdhvasavinayvanato bhtv nivedayet. tataca
anupnatarpae pradya, hastapralana camana hastasamrjanacandana
mukhavsatmbldni dattv, praamya,
(punarmantrsanam)
punarmantrsana krcena mrjayitv abhyarcya anujpya pduke pradya tatropavie
gandhamlydikamapohya vivaksenya dattv,
mukhavsatmblantagtavdydibhirabhyarcya, pradakiadvaya ktv,
(pradakiauktya) daavat praamya,
(paryaksanam)
paryaksanamabhyarcya anujpya pduke pradya, tatropavie pdycamne dattv,
mlyabhaavastri apanya vivaksenya dattv mukhaayanocita mukhaspara
ca vsa taducitni bhani upavta ca pradya, camanya dattv,
gandhapupadhpadpcmanamukhavsatmbldibhi abhyarcya rutisukhai stotrai
stutv, "bhagavneva svaniymya svarpasthiti pravtti svaeataikarasena anena
tman kartr svakyaica dehendriyntakaraai svakya kalyatama dravyamayn
aupacrika ssparika bhyavahrikdi samasta bhogn atiprabhtn atipriyatamn
atisamagrn atyantabhaktiktn akhilaparijana paricchadnvitya svasmai svaprtaye
svayameva pratipditavn" ityanusandhyya bhagavantam anujpya, bhagavan niveditt
havia (tahaviet) vivaksenya kicit uddhtya nidhya, anyat sarva svcrya
pramukhebhya vaiavebhya pradya, bhagavad ygvaiai jaldibhi dravyai

vivaksenam abhyarcya prvoddhta havica dattv tadarcana parisampya,


bhagavantam aagena praamya araam upagcchet.
"manobuddhyabhimnena saha nyasya dhartale. krmavat catura pdn irastatraiva
pacamm. pradakia sametena caiva rpea sarvad. agena namasktya
hyupaviygrato vibho. " ("uras iras caiva vapu manas gir, padbhy karbhy
jnubhy pramo'nga ucyate." ityukta aga prama. aragati prakra ca
prvokta.
tata arghya jala pradya, bhagavantam anujpya pj sampayet.
iti r bhagavad rmnuja viracita nitya grantha
(bhagavad rdhana prayoga.)
ubham astu

You might also like