You are on page 1of 14

Page 1 of 14

ivnanda lahari

kalbhy clakta-ai kalbhy nija tapaphalbhy bhakteu prakaita-phalbhy bhavatu me |


ivbhy-astoka-tribhuvana ivbhy hdi punarbhavbhym nanda sphura-danubhavbhy natiriyam || 1 ||
galant ambho tvac-carita-sarita kilbia-rajo
dalant dhkuly-saraiu patant vijayatm
diant sasra-bhramaa-paritpa-upaamana
vasant mac-ceto-hdabhuvi ivnanda-lahar 2
tray-vedya hdya tri-pura-haram dya tri-nayana
ja-bhrodra calad-uraga-hra mga dharam
mah-deva deva mayi sadaya-bhva pau-pati
cid-lamba smba ivam-ati-viamba hdi bhaje 3
sahasra vartante jagati vibudh kudra-phalad
na manye svapne v tad-anusaraa tat-kta-phalam
hari-brahmdn-api nikaa-bhj-asulabha
cira yce ambho iva tava padmbhoja-bhajanam 4
smtau stre vaidye akuna-kavit-gna-phaitau
pure mantre v stuti-naana-hsyeu-acatura
katha rjn prtir-bhavati mayi ko(a)ha pau-pate
pau m sarvajna prathita-kpay playa vibho 5
ghao v mt-pio-api-aur-api ca dhmo-agnir-acala
pao v tantur-v pariharati ki ghora-amanam
vth kaha-kobha vahasi taras tarka-vacas
padmbhoja ambhor-bhaja parama-saukhya vraja sudh 6
manas-te pdbje nivasatu vaca stotra-phaitau
karau ca-abhyarcy rutir-api kathkarana-vidhau
tava dhyne buddhir-nayana-yugala mrti-vibhave
para-granthn kair-v parama-iva jne param-ata 7

Vaidika Vignanam (http://www.vignanam.org)

Page 2 of 14

yath buddhi-uktau rajatam iti kcmani mairjale paie kra bhavati mga-tsu salilam
tath deva-bhrnty bhajati bhavad-anya jaa jano
mah-devea tv manasi ca na matv pau-pate 8
gabhre ksre viati vijane ghora-vipine
vile aile ca bhramati kusumrtha jaa-mati
samarpyaika ceta-sarasijam um ntha bhavate
sukhena-avasthtu jana iha na jnti kim-aho 9
naratva devatva naga-vana-mgatva maakat
pautva katva bhavatu vihagatvdi-jananam
sad tvat-pdbja-smaraa-paramnanda-lahar
vihrsakta ced-hdaya-iha ki tena vapu 10
vaurv geh v yatir-api ja v taditaro
naro v ya kacid-bhavatu bhava ki tena bhavati
yadya ht-padma yadi bhavad-adhna pau-pate
tadyas-tva ambho bhavasi bhava bhra ca vahasi 11
guhy gehe v bahir-api vane v(a)dri-ikhare
jale v vahnau v vasatu vasate ki vada phalam
sad yasyaivntakaraam-api ambo tava pade
sthita ced-yogo(a)sau sa ca parama-yog sa ca sukh 12
asre sasre nija-bhajana-dre jaadhiy
bharamanta mm-andha parama-kpay ptum ucitam
mad-anya ko dnas-tava kpaa-rakti-nipuastvad-anya ko v me tri-jagati araya pau-pate 13
prabhus-tva dnn khalu parama-bandhu pau-pate
pramukhyo(a)ha tem-api kim-uta bandhutvam-anayo
tvayaiva kantavy iva mad-apardh-ca sakal
prayatnt-kartavya mad-avanam-iya bandhu-sarai 14
upek no cet ki na harasi bhavad-dhyna-vimukh
dur-bhyih vidhi-lipim-aakto yadi bhavn

Vaidika Vignanam (http://www.vignanam.org)

Page 3 of 14

iras-tad-vadidhtra na nakhalu suvtta pau-pate


katha v nir-yatna kara-nakha-mukhenaiva lulitam 15
virincir-drghyur-bhavatu bhavat tat-para-iracatuka sarakya sa khalu bhuvi dainya likhitavn
vicra ko v m viada-kpay pti iva te
kaka-vypra svayam-api ca dnvana-para 16
phald-v puyn mayi karuay v tvayi vibho
prasanne(a)pi svmin bhavad-amala-pdbja-yugalam
katha payeya m sthagayati nama-sambhrama-ju
nilimpn reir-nija-kanaka-mikya-makuai 17
tvam-eko lokn parama-phalado divya-padav
vahantas-tvanml punar-api bhajante hari-mukh
kiyad-v dkiya tava iva mad ca kiyat
kad v mad-rak vahasi karu-prita-d 18
dur-bhyihe duradhipa-gha-dvra-ghaake
durante sasre durita-nilaye dukha janake
madysam ki na vyapanayasi kasyopaktaye
vadeya prti-cet tava iva ktrth khalu vayam 19
sad mohavy carati yuvatn kuca-girau
naaty--khs-vaati jhaiti svairam-abhita
kaplin bhiko me hdaya-kapim-atyanta-capala
dha bhakty baddhv iva bhavad-adhna kuru vibho 20
dhti-stambhdhra dha-gua nibaddh sagaman
vicitr padmhy prati-divasa-sanmrga-ghaitm
smarre macceta-sphua-paa-ku prpya viad
jaya svmin akty saha iva gaai-sevita vibho 21
pralobhdyair-arthharaa-para-tantro dhani-ghe
praveodyukta-san bhramati bahudh taskara-pate
ima ceta-cora katham-iha sahe ankara vibho
tavdhna ktv mayi nirapardhe kuru kpm 22

Vaidika Vignanam (http://www.vignanam.org)

Page 4 of 14

karomi tvat-pj sapadi sukhado me bhava vibho


vidhitva viutvam diasi khalu tasy phalam-iti
punaca tv drau divi bhuvi vahan paki-mgatmadv tat-kheda katham-iha sahe ankara vibho 23
kad v kailse kanaka-mai-saudhe saha-gaairvasan ambhor-agre sphua-ghaita-mrdhnjali-pua
vibho smba svmin parama-iva phti nigadan
vidht kalpn kaam-iva vineymi sukhata 24
stavair-brahmdn jaya-jaya-vacobhir-niyamn
gan kelbhir-madakala-mahokasya kakudi
sthita nla-grva tri-nayana-umlia-vapua
kad tv payeya kara-dhta-mga khaa-paraum 25
kad v tv dv giria tava bhavynghri-yugala
ghtv hastbhy irasi nayane vakasi vahan
samliyghrya sphua-jalaja-gandhn parimalnalabhy brahmdyair-mudam-anubhaviymi hdaye 26
karasthe hemdrau giria nikaasthe dhana-patau
ghasthe svarbhj(a)mara-surabhi-cintmai-gae
irasthe tau caraa-yugalasthe(a)khila ubhe
kam-artha dsye(a)ha bhavatu bhavad-artha mama mana 27
srpya tava pjane iva mah-deveti sakrtane
smpya iva bhakti-dhurya-janat-sgatya-sambhae
slokya ca carcartmaka-tanu-dhyne bhavn-pate
syujya mama siddhim-atra bhavati svmin ktrthosmyaham 28
tvat-pdmbujam-arcaymi parama tv cintaymi-anvaha
tvm-a araa vrajmi vacas tvm-eva yce vibho
vk me dia cku sa-karu divyai-cira prrthit
ambho loka-guro madya-manasa saukhyopadea kuru 29
vastrod-dhta vidhau sahasra-karat puprcane viut
gandhe gandha-vahtmat(a)nna-pacane bahir-mukhdhyakat
ptre kncana-garbhatsti mayi ced blendu c-mae

Vaidika Vignanam (http://www.vignanam.org)

Page 5 of 14

ur karavi te pau-pate svmin tri-lok-guro 30


nla v paramopakrakam-ida tveka pan pate
payan kuki-gatn carcara-gan bhyasthitn rakitum
sarvmartya-palyanauadham-ati-jvl-kara bh-kara
nikipta garala gale na galita nodgram-eva-tvay 31
jvlogra sakalmarti-bhayada kvela katha v tvay
da ki ca kare dhta kara-tale ki pakva-jamb-phalam
jihvy nihitaca siddha-ghuik v kaha-dee bhta
ki te nla-mair-vibhaam-aya ambho mahtman vada 32
nla v sakd-eva deva bhavata sev natir-v nuti
pj v smaraa kath-ravaam-api-lokana mdm
svminn-asthira-devatnusaraysena ki labhyate
k v muktir-ita kuto bhavati cet ki prrthanya tad 33
ki brmas-tava shasa pau-pate kasysti ambho bhavaddhairya cedam-tmana-sthitir-iya cnyai katha labhyate
bhrayad-deva-gaa trasan-muni-gaa nayat-prapanca laya
payan-nirbhaya eka eva viharati-nanda-sndro bhavn 34
yoga-kema-dhura-dharasya sakala-reya pradodyogino
dda-matopadea-ktino bhyntara-vypina
sarvajnasya day-karasya bhavata ki veditavya may
ambho tva paramntaraga iti me citte smarmi-anvaham 35
bhakto bhakti-guvte mud-amt-pre prasanne mana
kumbhe smba tavnghri-pallava yuga sasthpya savit-phalam
sattva mantram-udrayan-nija arrgra uddhi vahan
puyha praka karomi rucira kalyam-pdayan 36
mnymbudhim-darea sumana-sangh-samudyan-mano
manthna dha bhakti-rajju-sahita ktv mathitv tata
soma kalpa-taru su-parva-surabhi cint-mai dhmat
nitynanda-sudh nirantara-ram-saubhgyam-tanvate 37
prk-puycala-mrga-darita-sudh-mrti prasanna-iva

Vaidika Vignanam (http://www.vignanam.org)

Page 6 of 14

soma-sad-gua-sevito mga-dhara prs-tamo-mocaka


ceta pukara-lakito bhavati ced-nanda-ptho-nidhi
prgalbhyena vijmbhate sumanas vttis-tad jyate 38
dharmo me catur-anghrika sucarita ppa vina gata
kma-krodha-maddayo vigalit kl sukhvikt
jnnnanda-mahauadhi suphalit kaivalya nthe sad
mnye mnasa-puarka-nagare rjvatase sthite 39
dh-yantrea vaco-ghaena kavit-kulyopakulykramairntaica sadivasya caritmbho-ri-divymtai
ht-kedra-yut-ca bhakti-kalam sphalyam-tanvate
durbhikn-mama sevakasya bhagavan vivea bhti kuta 40
ppotpta-vimocanya ruciraivaryya mtyu-jaya
stotra-dhyna-nati-pradikia-saparylokankarane
jihv-citta-ironghri-hasta-nayana-rotrair-aham prrthito
mm-jnpaya tan-nirpaya muhur-mmeva m me(a)vaca 41
gmbhrya parikh-pada ghana-dhti prkra-udyad-gua
stoma-cpta-bala ghanendriya-cayo dvri dehe sthita
vidy-vastu-samddhir-iti-akhila-smagr-samete sad
durgti-priya-deva mmaka-mano-durge nivsa kuru 42
m gacca tvam-itas-tato giria bho mayyeva vsa kuru
svminn-di kirta mmaka-mana kntra-smntare
vartante bahuo mg mada-juo mtsarya-mohdayastn hatv mgay-vinoda rucit-lbha ca samprpsyasi 43
kara-lagna mga karndra-bhango
ghana rdla-vikhaano(a)sta-jantu
girio viad-kti-ca ceta
kuhare panca mukhosti me kuto bh 44
canda-khi-ikhnvitair-dvija-varai sasevite vate
saukhypdini kheda-bhedini sudh-srai phalair-dpite
ceta paki-ikh-mae tyaja vth-sancram-anyair-ala
nitya ankara-pda-padma-yugal-ne vihra kuru 45

Vaidika Vignanam (http://www.vignanam.org)

Page 7 of 14

kre nakha-rji-knti-vibhavair-udyat-sudh-vaibhavairdhautepi ca padma-rga-lalite hasa-vrajair-rite


nitya bhakti-vadh gaai-ca rahasi svecc-vihra kuru
sthitv mnasa-rja-hasa girij nthnghri-saudhntare 46
ambhu-dhyna-vasanta-sangini hdrme(a)gha-jraccad
srast bhakti latcca vilasit puya-pravla-rit
dpyante gua-korak japa-vaca pupi sad-vsan
jnnnanda-sudh-maranda-lahar savit-phalbhyunnati 47
nitynanda-raslaya sura-muni-svntmbujtraya
svacca sad-dvija-sevita kalua-ht-sad-vsanviktam
ambhu-dhyna-sarovara vraja mano-hasvatasa sthira
ki kudrraya-palvala-bhramaa-sajta-rama prpsyasi 48
nandmta-prit hara-padmbhojlavlodyat
sthairyopaghnam-upetya bhakti latik khopakhnvit
uccair-mnasa-kyamna-paalm-kramya ni-kalma
nitybha-phala-prad bhavatu me sat-karma-savardhit 49
sandhyrambha-vijmbhita ruti-ira-sthnntar-dhihita
sa-prema bhramarbhirmam-asakt sad-vsan-obhitam
bhogndrbharaa samasta-sumana-pjya guvikta
seve r-giri-mallikrjuna-mah-linga ivlingitam 50
bhngcc-naanotkaa kari-mada-grh sphuran-mdhavahldo nda-yuto mahsita-vapu panceu cdta
sat-paka sumano-vaneu sa puna skn-madye mano
rjve bhramardhipo viharat r aila-vs vibhu 51
kruymta-varia ghana-vipad-grmaccid-karmaha
vidy-sasya-phalodayya sumana-sasevyam-iccktim
ntyad-bhakta-mayram-adri-nilaya cancaj-ja-maala
ambho vncati nla-kandhara-sad tv me mana-ctaka 52
kena ikh samasta phain netr kalp nat(a)nugrhi-praavopadea-ninadai kekti yo gyate

Vaidika Vignanam (http://www.vignanam.org)

Page 8 of 14

ym aila-samudbhav ghana-ruci dv naanta mud


vedntopavane vihra-rasika ta nla-kaha bhaje 53
sandhy gharma-dintyayo hari-karghta-prabhtnakadhvno vrida garjita diviad dicca cancal
bhaktn paritoa bpa vitatir-vir-mayr iv
yasminn-ujjvala-tava vijayate ta nla-kaha bhaje 54
dyymita-tejase-ruti-padair-vedyya sdhyya te
vidynanda-maytmane tri-jagata-sarakaodyogine
dhyeyykhila-yogibhi-sura-gaair-geyya myvine
samyak tava-sambhramya jaine seya nati-ambhave 55
nityya tri-gutmane pura-jite ktyyan-reyase
satyydi kuumbine muni-mana pratyaka-cin-mrtaye
my-sa-jagat-trayya sakala-mnynta-sancrie
sya tava-sambhramya jaine seya nati-ambhave 56
nitya svodara-poaya sakaln-uddiya vittay
vyartha paryaana karomi bhavata-sev na jne vibho
maj-janmntara-puya-pka-balatas-tva arva sarvntarastihasyeva hi tena v pau-pate te rakayo(a)smyaham 57
eko vrija-bndhava kiti-nabho vypta tamo-maala
bhitv locana-gocaropi bhavati tva koi-srya-prabha
vedya ki na bhavasyaho ghana-tara kdngbhaven-mattamastat-sarva vyapanya me pau-pate skt prasanno bhava 58
hasa padma-vana samiccati yath nlmbuda ctaka
koka koka-nada-priya prati-dina candra cakoras-tath
ceto vncati mmaka pau-pate cin-mrga mgya vibho
gaur ntha bhavat-padbja-yugala kaivalya-saukhya-pradam 59
rodhas-toyahta ramea-pathika-cy taror-vita
bhta svastha gha ghastham-atithir-dna prabha dhrmikam
dpa santamaskula-ca ikhina tvtas-tva tath
ceta-sarva-bhaypaha-vraja sukha ambho padmbhoruham 60

Vaidika Vignanam (http://www.vignanam.org)

Page 9 of 14

ankola nija bja santatir-ayaskntopala scik


sdhv naija vibhu lat kiti-ruha sindhuh-sarid-vallabham
prpnotha yath tath pau-pate pdravinda-dvaya
cetovttir-upetya tihati sad s bhaktir-iti-ucyate 61
nandrubhir-tanoti pulaka nairmalyata-cdana
vc ankha mukhe sthitai-ca jahar-prti caritrmtai
rudrkair-bhasitena deva vapuo rak bhavad-bhvanparyanke viniveya bhakti janan bhaktrbhaka rakati 62
mrg-vartita pduk pau-pater-agasya krcyate
gambu-niecana pura-ripor-divybhiekyate
kincid-bhakita-msa-ea-kabala navyopahryate
bhakti ki na karoti-aho vana-caro bhaktvatamsyate 63
vakastanam-antakasya kahinpasmra sammardana
bh-bht-paryaana namat-sura-ira-kora sangharaam
karmeda mdulasya tvaka-pada-dvandvasya gaur-pate
macceto-mai-pduk-viharaa ambho sadng-kuru 64
vakas-tana ankay vicalito vaivasvato nirjar
korojjvala-ratna-dpa-kalik-nrjana kurvate
dv mukti-vadhs-tanoti nibhtlea bhavn-pate
yac-cetas-tava pda-padma-bhajana tasyeha ki dur-labham 65
krrtha sjasi prapancam-akhila kr-mgs-te jan
yat-karmcarita may ca bhavata prtyai bhavatyeva tat
ambho svasya kuthalasya karaa macceita nicita
tasmn-mmaka rakaa pau-pate kartavyam-eva tvay 66
bahu-vidha-paritoa-bpa-prasphua-pulaknkita-cru-bhoga-bhmim
cira-pada-phala-knki-sevyamn
parama sadiva-bhvan prapadye 67
amita-mudamta muhur-duhant
vimala-bhavat-pada-goham-vasantm
sadaya pau-pate supuya-pk

Vaidika Vignanam (http://www.vignanam.org)

Page 10 of 14

mama pariplaya bhakti dhenum-ekm 68


jaat paut kalankit
kuila-caratva ca nsti mayi deva
asti yadi rja-maule
bhavad-bharaasya nsmi ki ptram 69
arahasi rahasi svatantra-buddhy
vari-vasitu sulabha prasanna-mrti
agaita phala-dyaka prabhur-me
jagad-adhiko hdi rja-ekharosti 70
rha-bhakti-gua-kuncita-bhva-cpayuktai-iva-smaraa-ba-gaair-amoghai
nirjitya kilbia-ripn vijay sudhndrasnandam-vahati susthira-rja-lakmm 71
dhynnjanena samavekya tama-pradea
bhitv mah-balibhir-vara nma-mantrai
divyrita bhujaga-bhaam-udvahanti
ye pda-padmam-iha te iva te ktrth 72
bh-dratm-udavahad-yad-apekay rbh-dra eva kimata sumate labhasva
kedram-kalita mukti mahauadhn
pdravinda bhajana paramevarasya 73
-pa-klea-dur-vsandibhedodyuktair-divya-gandhair-amandai
-kasya pdravinda
ceta-pe vsit me tanotu 74
kalyina sarasa-citra-gati savega
sarvengitajnam-anagha dhruva-lakahyam
cetas-turangam-adhiruhya cara smarre
neta-samasta jagat vabhdhirha 75
bhaktir-mahea-pada-pukaram-vasant

Vaidika Vignanam (http://www.vignanam.org)

Page 11 of 14

kdambinva kurute paritoa-varam


samprito bhavati yasya manas-takastaj-janma-sasyam-akhila saphala ca nnyat 76
buddhi-sthir bhavitum-vara-pda-padma
sakt vadhr-virahiva sad smarant
sad-bhvan-smaraa-darana-krtandi
sammohiteva iva-mantra-japena vinte 77
sad-upacra-vidhiu-anu-bodhit
savinay suhda sadupritm
mama samuddhara buddhim-im prabho
vara-guena navoha-vadhm-iva 78
nitya yogi-manah-saroja-dala-sancra-kamas-tvat-kramaambho tena katha kahora-yama-r-vaka-kava-kati
atyanta mdula tvad-anghri-yugala h me mana-cintayatietal-locana-gocara kuru vibho hastena savhaye 79
eyatyea jani mano(a)sya kahina tasmin-nanti madrakyai giri smni komala-pada-nysa purbhysita
no-ced-divya-ghntareu sumanas-talpeu vedydiu
prya-satsu il-taleu naana ambho kimartha tava 80
kancit-klam-um-mahea bhavata pdravindrcanai
kancid-dhyna-samdhibhi-ca natibhi kancit kathkaranai
kancit kancid-avekaai-ca nutibhi kancid-dam-d
ya prpnoti mud tvad-arpita man jvan sa mukta khalu 81
batva vabhatvam-ardha-vapu bhrytvam-ry-pate
ghoitva sakhit mdanga vahat cetydi rpa dadhau
tvat-pde nayanrpaa ca ktavn tvad-deha bhgo hari
pjyt-pjya-tara-sa eva hi na cet ko v tadanyo(a)dhika 82
janana-mti-yutn sevay devatn
na bhavati sukha-lea saayo nsti tatra
ajanim-amta rpa smbam-a bhajante
ya iha parama saukhya te hi dhany labhante 83

Vaidika Vignanam (http://www.vignanam.org)

Page 12 of 14

iva tava paricary sannidhnya gaury


bhava mama gua-dhury buddhi-kany pradsye
sakala-bhuvana-bandho saccid-nanda-sindho
sadaya hdaya-gehe sarvad savasa tvam 84
jaladhi mathana dako naiva ptla bhed
na ca vana mgayy naiva lubdha prava
aana-kusuma-bh-vastra-mukhy sapary
kathaya katham-aha te kalpaynndu-maule 85
pj-dravya-samddhayo viracit pj katha kurmahe
pakitva na ca v kitvam-api na prpta may dur-labham
jne mastakam-anghri-pallavam-um-jne na te(a)ha vibho
na jnta hi pitmahena hari tattvena tad-rpi 86
aana garala pha kalpo
vasana carma ca vhana mahoka
mama dsyasi ki kim-asti ambho
tava pdmbuja-bhaktim-eva dehi 87
yad ktmbho-nidhi-setu-bandhana
karastha-ldha-kta-parvatdhipa
bhavni te langhita-padma-sambhavastad ivrc-stava bhvana-kama 88
natibhir-nutibhis-tvam-a pj
vidhibhir-dhyna-samdhibhir-na tua
dhanu musalena cmabhir-v
vada te prti-kara tath karomi 89
vacas carita vadmi ambhoraham-udyoga vidhsu te(a)prasakta
manasktim-varasya seve
iras caiva sadiva nammi 90
dy(a)vidy hd-gat nirgatstvidy hdy hd-gat tvat-prasdt

Vaidika Vignanam (http://www.vignanam.org)

Page 13 of 14

seve nitya r-kara tvat-padbja


bhve mukter-bhjana rja-maule 91
drktni duritni durakari
daur-bhgya-dukha-durahakti-dur-vacsi
sra tvadya carita nitar pibanta
gaura mm-iha samuddhara sat-kakai 92
soma kal-dhara-maulau
komala ghana-kandhare mah-mahasi
svmini girij nthe
mmaka hdaya nirantara ramatm 93
s rasan te nayane
tveva karau sa eva kta-ktya
y ye yau yo bharga
vadatkete sadrcata smarati 94
ati mdulau mama caraauati kahina te mano bhavna
iti vicikits santyaja
iva katham-sd-girau tath pravea 95
dhaiynkuena nibhta
rabhasd-kya bhakti-nkhalay
pura-hara caralne
hdaya-madebha badhna cid-yantrai 96
pracaratyabhita pragalbha-vtty
madavn-ea mana-kar garyn
parighya nayena bhakti-rajjv
parama sthu-pada dha naymum 97
sarvlankra-yukt sarala-pada-yut sdhu-vtt suvar
sadbhi-samstya-mn sarasa gua-yut lakit lakahym
udyad-bh-viem-upagata-vinay dyota-mnrtha-rekh
kaly deva gaur-priya mama kavit-kanyak tva gha 98

Vaidika Vignanam (http://www.vignanam.org)

Page 14 of 14

ida te yukta v parama-iva kruya jaladhe


gatau tiryag-rpa tava pada-iro-darana-dhiy
hari-brahmau tau divi bhuvi carantau rama-yutau
katha ambho svmin kathaya mama vedyosi purata 99
stotrelam-aha pravacmi na m dev virincdaya
stutyn gaan-prasanga-samaye tvm-agragaya vidu
mhtmygra-vicraa-prakarae dhn-tuastomavaddhts-tv vidur-uttamottama phala ambho bhavat-sevak 100

Web Url: http://www.vignanam.org/veda/shivananda-lahari-english.html

Vaidika Vignanam (http://www.vignanam.org)

You might also like