You are on page 1of 14

Page 1 of 14

saundarya lahari
prathama bhga
- nanda lahari
bhumauskhalita pdnm bhmirev valambanam |
tvay jt pardhnm tvameva araam ive ||
iva akty yukto yadi bhavati akta prabhavitu
na cedeva devo na khalu kuala spanditumapi|
atastvm rdhy hari-hara-virincdibhi rapi
praantu stotu v katha-makrta puya prabhavati|| 1 ||
tanysu psu tava caraa pakeruha-bhava
virici sacinvan viracayati lok-navikalam |
vahatyena auri kathamapi sahasrea iras
hara sakud-yaina bhajati bhasitoddha navidhim|| 2 ||
avidyn-manta-stimira-mihira dvpanagar
jan caitanya-stabaka makaranda rutijhar |
daridr cintmai guanik janmajaladhau
nimagnn dar muraripu varhasya bhavati|| 3 ||
tvadanya pibhay-mabhayavarado daivatagaa
tvamek naivsi prakaita-varabhtyabhinay |
bhayt trtu dtu phalamapi ca vchsamadhika
araye lokn tava hi caraveva nipuau || 4 ||
haristvmradhya praata-jana-saubhgya-janan
pur nr bhtv puraripumapi kobha manayat |
smaropi tv natv ratinayana-lehyena vapu
munnmapyanta prabhavati hi mohya mahatm || 5 ||
dhanu paupa maurv madhukaramay paca viikh
vasanta smanto malayamaru-dyodhana-ratha |
tathpyeka sarva himagirisute kmapi kp
apgtte labdhv jagadida-manago vijayate || 6 ||

Vaidika Vignanam (http://www.vignanam.org)

Page 2 of 14

kvaatkc-dm kari kalabha kumbha-stananat


parik madhye pariata araccandra-vadan |
dhanurbn pa simapi dadhn karatalai
purast dst na puramathitu rho-puruik || 7 ||
sudhsindhormadhye suravia-piv-parivte
maidvpe npo-pavanavati cintmai ghe |
ivakre mace paramaiva-paryaka nilaym
bhajanti tv dhany katicana cidnanda-laharm || 8 ||
mah mldhre kamapi maipre hutavaha
sthita svadhine hdi maruta-mka-mupari |
manopi bhrmadhye sakalamapi bhitv kulapatha
sahasrre padme sa harahasi paty viharase || 9 ||
sudhdhrsrai-caraayugalnta-rvigalitai
prapaca sinnt punarapi rasmnya-mahasa|
avpya sv bhmi bhujaganibha-madhyua-valaya
svamtmna ktv svapii kulakue kuharii || 10 ||
caturbhi rkahai ivayuvatibhi pacabhipi
prabhinnbhi ambhornavabhirapi mlapraktibhi |
catucatvriad-vasudala-kalc-trivalayatrirekhabhi srdha tava araako pariat || 11 ||
tvadya saundarya tuhinagirikanye tulayitu
kavndr kalpante kathamapi virici-prabhtaya |
yadlokautsuky-damaralalan ynti manas
tapobhirduprpmapi giria-syujya-padavm || 12 ||
nara varysa nayanavirasa narmasu jaa
tavpgloke patita-manudhvanti ataa |
galadvebandh kucakalaa-vistrista-sicay
hat truyatkyo vigalita-dukl yuvataya || 13 ||
kitau apacad-dvisamadhika-paca-dudake
hutae dvai-caturadhika-paca-danile |

Vaidika Vignanam (http://www.vignanam.org)

Page 3 of 14

divi dvi a trian manasi ca catuairiti ye


maykh-ste-mapyupari tava pdmbuja-yugam || 14 ||
arajjyotsn uddh aiyuta-jaja-maku
vara-trsa-tra-sphaikaghuik-pustaka-karm |
saknna tv natv kathamiva sat sannidadhate
madhu-kra-drk-madhurima-dhur phaitaya || 15 ||
kavndr ceta kamalavana-bltapa-ruci
bhajante ye santa katicidarumeva bhavatm |
virici-preyasy-staruatara-rgara lahargabhrbhi-rvgbhi rvidadhati sat rajanamam || 16 ||
savitrbhi-rvc cai-mai il-bhaga rucibhirvainyadybhi-stv saha janani sacintayati ya |
sa kart kvyn bhavati mahat bhagirucibhirvacobhi-rvgdev-vadana-kamalmoda madhurai || 17 ||
tanucchybhiste tarua-tarai-rsaraibhirdiva sarv-murv-maruimani magn smarati ya |
bhavantyasya trasya-dvanaharia-lna-nayan
sahorvay vay kati kati na grva-gaik || 18 ||
mukha bindu ktv kucayugamadha-stasya tadadho
harrdha dhyyedyo haramahii te manmathakalm |
sa sadya sakobha nayati vanit ityatilaghu
trilokmapyu bhramayati ravndu-stanayugm || 19 ||
kirant-magebhya kiraa-nikurumbamtarasa
hdi tv mdhatte himakarail-mrtimiva ya |
sa sarp darpa amayati akuntadhipa iva
jvaraplun dy sukhayati sudhdhrasiray || 20 ||
taillekh-tanv tapana ai vaivnara may
ni amapyupari kamaln tava kalm |
mahpadmtavy mdita-malamyena manas
mahnta payanto dadhati paramhlda-laharm || 21 ||

Vaidika Vignanam (http://www.vignanam.org)

Page 4 of 14

bhavni tva dse mayi vitara di sakaru


iti stotu vchan kathayati bhavni tvamiti ya |
tadaiva tva tasmai diasi nijasyujya-padav
mukunda-bramhendra sphua makua nrjitapadm || 22 ||
tvay htv vma vapu-raparitptena manas
arrrdha ambho-raparamapi ake htamabht |
yadetat tvadrpa sakalamarubha trinayana
kucbhymnamra kuila-aicla-makuam || 23 ||
jagatste dht hariravati rudra kapayate
tiraskurva-nnetat svamapi vapu-ra-stirayati |
sad prva sarva tadida manughti ca ivastavj malambya kaacalitayo rbhrlatikayo || 24 ||
tray devn trigua-janitn tava ive
bhavet pj pj tava caraayo-ry viracit |
tath hi tvatpdodvahana-maiphasya nikae
sthit hyete-avanmukulita karottasa-maku || 25 ||
virici pacatva vrajati harirpnoti virati
vina kno bhajati dhanado yti nidhanam |
vitandr mhendr-vitatirapi samlita-d
mahsahresmin viharati sati tvatpati rasau || 26 ||
japo jalpa ilpa sakalamapi mudrviracan
gati prdakiya-kramaa-maandy huti-vidhi |
prama savea sukhamakhila-mtmrpaa-d
sapary paryya-stava bhavatu yanme vilasitam || 27 ||
sudhmapysvdya prati-bhaya-jaramtyu-hari
vipadyante vive vidhi-atamakhdy diviada |
karla yat kvela kabalitavata klakalan
na ambhostanmla tava janani taka mahim || 28 ||
kira vairica parihara pura kaiabhabhida
kahore kohre skalasi jahi jambhri-makuam |
praamreveteu prasabha-mupaytasya bhavana

Vaidika Vignanam (http://www.vignanam.org)

Page 5 of 14

bhavasyabhyutthne tava parijanokti-rvijayate || 29 ||


svadehodbhtbhi-rghibhi-raimdybhi-rabhito
nievye nitye tv mahamiti sad bhvayati ya |
kimcarya tasya trinayana-samddhi tayato
mahsavartgni-rviracayati nrjanavidhim || 30 ||
catu-aay tantrai sakala matisandhya bhuvana
sthitastattta-siddhi prasava paratantrai paupati |
punastva-nnirbandh dakhila-pururthaika ghaansvatantra te tantra kititala mavttara-didam || 31 ||
iva akti kma kiti-ratha ravi takiraa
smaro hasa akra-stadanu ca par-mra-haraya |
am hllekhbhi-stisbhi-ravasneu ghait
bhajante varste tava janani nmvayavatm || 32 ||
smara yoni lakm tritaya-mida-mdau tava mano
rnidhyaike nitye niravadhi-mahbhoga-rasik |
bhajanti tv cintmai-guanibaddhka-valay
ivgnau juhvanta surabhighta-dhrhuti-atai || 33 ||
arra tva ambho ai-mihira-vakoruha-yuga
tavtmna manye bhagavati navtmna-managham |
ata ea etyaya-mubhaya-sdhraatay
sthita sambandho v samarasa-parnanda-parayo || 34 ||
manastva vyoma tva marudasi marutsrathi-rasi
tvampa-stva bhmi-stvayi pariaty na hi param |
tvameva svtmna parimayitu viva vapu
cidnandkra ivayuvati bhvena bibhe || 35 ||
tavjacakrastha tapana-ai koi-dyutidhara
para ambhu vande parimilita-prva paracit |
yamrdhyan bhakty ravi ai ucn-maviaye
nirloke loke nivasati hi bhloka-bhuvane || 36 ||
viuddhau te uddhasphatika viada vyoma-janaka

Vaidika Vignanam (http://www.vignanam.org)

Page 6 of 14

iva seve devmapi ivasamna-vyavasitm |


yayo knty ynty aikira-srpyasarae
vidhtnta-rdhvnt vilasati cakorva jagat || 37 ||
samunmlat savitkamala-makarandaika-rasika
bhaje hasadvandva kimapi mahat mnasacaram |
yadlp-dadaa-guita-vidypariati
yaddatte dod gua-makhila-madbhya paya iva || 38 ||
tava svdhihne hutavaha-madhihya nirata
tame savarta janani mahat t ca samaym |
yadloke lokn dahati mahasi krodha-kalite
dayrdr y di iira-mupacra racayati || 39 ||
taitvanta akty timira-paripanthi-sphuraay
sphura-nn naratnbharaa-pariaddhendra-dhanuam |
tava yma megha kamapi maipraika-araa
nieve varanta-haramihira-tapta tribhuvanam || 40 ||
tavdhre mle saha samayay lsyaparay
navtmna manye navarasa-mahtava-naam |
ubhbhy metbhy-mudaya-vidhi muddiya dayay
santhbhy jaje janaka jananmat jagadidam || 41 ||
dvitya bhga
- saundarya lahar
gatai-rmikyatva gaganamaibhi sndraghaita
kira te haima himagirisute ktayati ya ||
sa neyacchy-cchuraa-akala candra-akala
dhanu aunsra kimiti na nibadhnti dhiam || 42 ||
dhunotu dhvnta na-stulita-dalitendvara-vana
ghanasnigdha-laka cikura nikurumba tava ive |
yadya saurabhya sahaja-mupalabdhu sumanaso
vasantyasmin manye balamathana v-viapinm || 43 ||
tanotu kema na-stava vadanasaundaryalahar
parvhasrota-sarairiva smantasarai|

Vaidika Vignanam (http://www.vignanam.org)

Page 7 of 14

vahant- sindra prabalakabar-bhra-timira


dvi bndai-rvandktameva navnrka keraam || 44 ||
arlai svbhvy-dalikalabha-sarbhi ralakai
parta te vaktra parihasati pakeruharucim |
darasmere yasmin daanaruci kijalka-rucire
sugandhau mdyanti smaradahana caku-rmadhuliha || 45 ||
lala lvaya dyuti vimala-mbhti tava yat
dvitya tanmanye makuaghaita candraakalam |
viparysa-nys dubhayamapi sambhya ca mitha
sudhlepasyti pariamati rk-himakara || 46 ||
bhruvau bhugne kicidbhuvana-bhaya-bhagavyasanini
tvadye netrbhy madhukara-rucibhy dhtaguam |
dhanu rmanye savyetarakara ghta ratipate
prakoe muau ca sthagayate nighntara-mume || 47 ||
aha ste savya tava nayana-marktmakatay
triym vma te sjati rajannyakatay |
tty te di-rdaradalita-hemmbuja-ruci
samdhatte sandhy divasar-niayo-rantaracarm || 48 ||
vil kaly sphutaruci-rayodhy kuvalayai
kpdhrdhr kimapi madhurbhogavatik |
avant diste bahunagara-vistra-vijay
dhruva tattannma-vyavaharaa-yogyvijayate || 49 ||
kavn sandarbha-stabaka-makarandaika-rasika
kaka-vykepa-bhramarakalabhau karayugalam |
amucntau dv tava navarassvda-taralau
asy-sasarg-dalikanayana kicidaruam || 50 ||
ive agrrdr taditarajane kutsanapar
saro gagy giriacarite vismayavat |
harhibhyo bht sarasiruha saubhgya-janan
sakhu smer te mayi janani di sakaru || 51 ||

Vaidika Vignanam (http://www.vignanam.org)

Page 8 of 14

gate karbhyara garuta iva pakmi dadhat


pur bhettu-cittapraama-rasa-vidrvaa phale |
ime netre gotrdharapati-kulottasa-kalike
tavkarka smaraara-vilsa kalayata|| 52 ||
vibhakta-traivarya vyatikarita-lljanatay
vibhti tvannetra tritaya mida-mnadayite |
puna srau devn druhia hari-rudrnuparatn
raja satva vebhrat tama iti gun trayamiva || 53 ||
pavitrkartu na paupati-pardhna-hdaye
daymitrai rnetrai-rarua-dhavala-yma rucibhi |
nada oo gag tapanatanayeti dhruvamum
tray trthn-mupanayasi sambheda-managham || 54 ||
nimeonmebhy pralayamudaya yti jagati
tavetyhu santo dharaidhara-rjanyatanaye |
tvadunmejjta jagadida-maea pralayata
paretrtu ake parihta-nime-stava da || 55 ||
tavpare kare japanayana paiunya cakit
nilyante toye niyata manime apharik |
iya ca r-rbaddhacchadapuakava kuvalaya
jahti pratye nii ca vighatayya praviati|| 56 ||
d drghyasy daradalita nlotpala ruc
davysa dna snap kpay mmapi ive |
anenya dhanyo bhavati na ca te hniriyat
vane v harmye v samakara nipto himakara || 57 ||
arla te plyugala-magarjanyatanaye
na ke-mdhatte kusumaara kodaa-kutukam |
tiracno yatra ravaapatha-mullyya vilasan
apga vysago diati arasandhna dhiam || 58 ||
sphuradgabhoga-pratiphalita tka yugala
catucakra manye tava mukhamida manmatharatham |
yamruhya druhya tyavaniratha markenducaraa

Vaidika Vignanam (http://www.vignanam.org)

Page 9 of 14

mahvro mra pramathapataye sajjitavate || 59 ||


sarasvaty skt-ramtalahar kaualahar
pibnaty arvi ravaa-culukbhy-maviralam |
camatkra-lghcalita-irasa kualagao
jhaatkaraistrai prativacana-mcaa iva te || 60 ||
asau nsvaa-stuhinagirivaa-dhvajapai
tvadyo nedya phalatu phala-masmkamucitam |
vahatyantarmukt iirakara-nivsa-galita
samddhy yatts bahirapi ca muktmaidhara || 61 ||
praktyrakty-stava sudati dandacchadaruce
pravakye sadya janayatu phala vidrumalat |
na bimba tadbimba-pratiphalana-rg-daruita
tulmadhrrohu kathamiva vilajjeta kalay || 62 ||
smitajyotsnjla tava vadanacandrasya pibat
cakor-ms-datirasatay cacu-jaim |
ataste to-ramtalahar mmlarucaya
pibant svacchanda nii nii bha kji kadhiy || 63 ||
avirnta patyurguagaa kathmreanajap
jappupacchy tava janani jihv jayati s |
yadagrsny sphaikada-dacchacchavimayi
sarasvaty mrti pariamati mikyavapu || 64 ||
rae jitv daity napahta-irastrai kavacibhi
nivttai-caa-tripurahara-nirmlya-vimukhai |
vikhendropendrai aiviada-karpraakal
vilyante mtastava vadanatmbla-kabal || 65 ||
vipacy gyant vividha-mapadna paupatestvayrabdhe vaktu calitairas sdhuvacane |
tadyai-rmdhuryai-rapalapita-tantrkalarav
nij v v niculayati colena nibhtam || 66 ||
karagrea spa tuhinagiri vatsalatay

Vaidika Vignanam (http://www.vignanam.org)

Page 10 of 14

girieno-dasta muhuradharapnkulatay |
karagrhya ambhormukhamukuravnta girisute
kathakara brma-stava cubukamopamyarahitam || 67 ||
bhujlennitya puradamayitu kanakavat
tava grv dhatte mukhakamalanla-riyamiyam |
svata vet kl garu bahula-jamblamalin
mlllitya vahati yadadho hralatik || 68 ||
gale rekhstisro gati gamaka gtaika nipue
vivha-vynaddha-praguagua-sakhy pratibhuva |
virjante nnvidha-madhura-rgkara-bhuv
tray grm sthiti-niyama-smna iva te || 69 ||
ml-mdvn tava bhujalatn catas
caturbhi saundraya sarasijabhava stauti vadanai |
nakhebhya santrasyan prathama-mathan dantakaripo
catur r sama-mabhayahastrpaa-dhiy || 70 ||
nakhn-mudyotai-rnavanalinarga vihasat
kar te knti kathaya kathayma kathamume |
kaycidv smya bhajatu kalay hanta kamala
yadi krallakm-caraatala-lkrasa-caam || 71 ||
sama devi skanda dvipivadana pta stanayuga
taveda na kheda haratu satata prasnuta-mukham |
yadlokyakkulita hdayo hsajanaka
svakumbhau heramba parimati hastena jhaiti || 72 ||
am te vakoj-vamtarasa-mikya kutupau
na sandehaspando nagapati patke manasi na |
pibantau tau yasm davidita vadhsaga rasikau
kumrvadypi dviradavadana-kraucdalanau || 73 ||
vahatyamba stmberama-danuja-kumbhapraktibhi
samrabdh muktmaibhiramal hralatikm |
kucbhogo bimbdhara-rucibhi-ranta abalit
pratpa-vymir puradamayitu krtimiva te || 74 ||

Vaidika Vignanam (http://www.vignanam.org)

Page 11 of 14

tava stanya manye dharaidharakanye hdayata


paya prvra parivahati srasvatamiva |
dayvaty datta draviaiu-rsvdya tava yat
kavn prauhn majani kamanya kavayit || 75 ||
harakrodha-jvlvalibhi-ravalhena vapu
gabhre te nbhsarasi ktasao manasija |
samuttasthau tasm-dacalatanaye dhmalatik
janast jnte tava janani romvaliriti || 76 ||
yadetatklind-tanutara-taragkti ive
ke madhye kicijjanani tava yadbhti sudhiym |
vimard-danyonya kucakalaayo-rantaragata
tanbhta vyoma praviadiva nbhi kuharim || 77 ||
sthiro gag varta stanamukula-romvali-lat
kalvla kua kusumaara tejo-hutabhuja |
rate-rllgra kimapi tava nbhirgirisute
beladvra siddhe-rgirianayann vijayate || 78 ||
nisarga-kasya stanataa-bharea klamajuo
namanmrte rnrtilaka anakai-struyata iva |
cira te madhyasya truita tain-tra-taru
samvasth-sthemno bhavatu kuala ailatanaye || 79 ||
kucau sadya svidya-ttaaghaita-krpsabhidurau
kaantau-daurmle kanakakalabhau kalayat |
tava trtu bhagdalamiti valagna tanubhuv
tridh naddhm dev trivali lavalvallibhiriva || 80 ||
gurutva vistra kitidharapati prvati nijt
nitamb-dcchidya tvayi haraa rpea nidadhe |
ataste vistro gururayamae vasumat
nitamba-prgbhra sthagayati saghutva nayati ca || 81 ||
karndr un-kanakakadal-kapaal
ubhbhymrubhy-mubhayamapi nirjitya bhavati |

Vaidika Vignanam (http://www.vignanam.org)

Page 12 of 14

suvttbhy patyu praatikahinbhy girisute


vidhije jnubhy vibudha karikumbha dvayamasi || 82 ||
parjetu rudra dviguaaragarbhau girisute
niagau jaghe te viamaviikho bha-makta |
yadagre dsyante daaaraphal pdayugal
nakhgracchanmna sura mukua-aika-niit || 83 ||
rutn mrdhno dadhati tava yau ekharatay
mampyetau mta erasi dayay dehi caraau |
yayao pdya ptha paupati jaja tain
yayo-rlk-lakm-rarua haricmai ruci || 84 ||
namo vka brmo nayana-ramayya padayo
tavsmai dvandvya sphua-ruci raslaktakavate |
asyatyatyanta yadabhihananya sphayate
pan-mna pramadavana-kakelitarave || 85 ||
m ktv gotraskhalana-matha vailakyanamita
lale bhartra caraakamale tayati te |
cirdanta alya dahanakta munmlitavat
tulkoikvai kilikilita mna ripu || 86 ||
himn hantavya himagirinivsaika-caturau
niy nidra nii-caramabhge ca viadau |
vara lakmptra riya-matishanto samayin
saroja tvatpdau janani jayata-citramiha kim || 87 ||
pada te krtn prapadamapada devi vipad
katha nta sadbhi kahina-kamah-karpara-tulm |
katha v bhubhy-mupayamanakle purabhid
yaddya nyasta dadi dayamnena manas || 88 ||
nakhai-rnkastr karakamala-sakoca-aibhi
tar divyn hasata iva te cai caraau |
phalni svasthebhya kisalaya-kargrea dadat
daridrebhyo bhadr riyamania-mahnya dadatau || 89 ||

Vaidika Vignanam (http://www.vignanam.org)

Page 13 of 14

dadne dnebhya riyamania-mnusad


amanda saundarya prakara-makaranda vikirati |
tavsmin mandra-stabaka-subhage ytu carae
nimajjan majjva karaacaraa caraatm || 90 ||
padanysa-kr paricaya-mivrabdhu-manasa
skhalantaste khela bhavanakalahas na jahati |
ataste ik subhagamai-majra-raitacchaldcaka caraakamala crucarite || 91 ||
gatste macatva druhia hari rudrevara bhta
iva svaccha-cchy-ghaita-kapaa-pracchadapaa |
tvadyn bhs pratiphalana rgruatay
arr gro rasa iva d dogdhi kutukam || 92 ||
arl keeu prakti saral mandahasite
irbh citte dadupalaobh kucatae |
bha tanv madhye pthu-rurasijroha viaye
jagattratu ambho-rjayati karu kcidaru || 93 ||
kalaka kastr rajanikara bimba jalamaya
kalbhi karprai-rmarakatakaraa nibiitam |
atastvadbhogena pratidinamida riktakuhara
vidhi-rbhyo bhyo nibiayati nna tava kte || 94 ||
purrante-ranta puramasi tata-stvacaraayo
sapary-maryd taralakaran-masulabh |
tath hyete nt atamakhamukh siddhimatul
tava dvropnta sthitibhi-raimdybhi-ramar || 95 ||
kalatra vaidhtra katikati bhajante na kavaya
riyo devy ko v na bhavati pati kairapi dhanai |
mahdeva hitv tava sati satn-macarame
kucabhy-msaga kuravaka-taro-rapyasulabha || 96 ||
girmhu-rdev druhiaghi-mgamavido
hare patn padm harasahacar-madritanaym |
tury kpi tva duradhigama-nissma-mahim

Vaidika Vignanam (http://www.vignanam.org)

Page 14 of 14

mahmy viva bhramayasi parabrahmamahii || 97 ||


kad kle mta kathaya kalitlaktakarasa
pibeya vidyrth tava caraa-nirejanajalam |
prakty mknmapi ca kavit0kraatay
kad dhatte vmukhakamala-tmbla-rasatm || 98 ||
sarasvaty lakmy vidhi hari sapatno viharate
rate pativratya ithilapati ramyea vapu |
cira jvanneva kapita-paupa-vyatikara
parnandbhikhya rasayati rasa tvadbhajanavn || 99 ||
pradpa jvlbhi-rdivasakara-nrjanavidhi
sudhste-candropala-jalalavai-raghyaracan |
svakyairambhobhi salila-nidhi-sauhityakaraa
tvadybhi-rvgbhi-stava janani vc stutiriyam || 100 ||
saundayalahari mukhyastotra savrtadyakam |
bhagavadpda sanklupta pahen muktau bhavennara ||
saundaryalahari stotra sampra

Web Url: http://www.vignanam.org/veda/soundarya-lahari-english.html

Vaidika Vignanam (http://www.vignanam.org)

You might also like