You are on page 1of 29

15 maaca- 2011

ÈÈ EaI ÈÈ
jaOtapUr ANau}jaa- p`klp ¹ ek sava-kYa ivacaarmaMqana
ANau}jaa- xao~at Baart doSa sava-taoprI saxama AsaunahI Aajapya-Mt
BaartIya }jaa-xao~at ANau}jao-cao yaaogadana f@t jaomatoma 3 % evaZo
nagaNya Aaho. }jao-caI kmatrta Baartasa BaoDsaavat Aaho. yaacaa ivacaar
k$na sarkarnao ANau}jao-var p`caMD Bar doNyaacao zrvalao Aaho.
maa~ Aaplyaa doSaat ANau[MQanaacao saazo Apuro Asalyaacao karNa
sarkar dot Aaho.tsaoca Baart ha ANvas~ p`saar baMdI kraracaa ³ NPT
- Nuclear Prolification Treaty´ sadsya nasalyaamauLo jaagaitk
ANau[MQana purvazadar doSa Aaplyaa ANauBa+yaaMsaazI ANau[MQana dot
naahIt. yaa karNaamauLo AajaimatIsa Baartat f@t 4650 MW [tkIca
ANau}jaa- inaima-tI haoto. tI pNa pUNa- xamatonao naahI karNa sava- ANauBa+yaa
yaa 100 % xamatonao caalatIla evaZa [MQana purvazaca haot naahI.
BaartakDo Aaplyaa svat:cyaa tM~&anaanao ivaikisat kolaolyaa ANauBa+yaa
Aahotca. trIhI Baart sarkarnao Íansacyaa sarkarI maalaikcyaa saava-
jainak xao~atIla ‘Airvaa’ (AREVA) yaa kMpnaI baraobar ANauBa+yaaMcao
tM~&ana va ANau[MQana purvazyaacaa krar kolaa Aaho. yaakraranausaar
Airvaanao ivakisat kolaolyaa ‘A_yayaavat’ Evolutionary Pressurised
Reactor ikMvaa European Pressurised Reactor (EPR) yaa
tM~&anaacyaa p`%yaokI 1650 MW xamatocyaa ASaa 6 ANauBa+yaa mhNajaoca
9900 MW xamatocaa ANau}jaa- p`klp maharaYT/acyaa sahyaad`I pva-totIla
nayanarmya piScama GaaTavarIla r%naaigarI ijalhyaatIla jaOtapUr yaa izkaNaI
]Baarlaa jaaNaar Aaho.yaasaazI ekUNa 968 ho@Tr jaagaot ha p`klp
maaDbanaÊ inavaLIÊ imazgaavaNaoÊ vaiTlavaada va karola yaa 5 gaavaat baaMQalaa
jaaNaar Aaho.
ga`amasqaaMcaa yaala tIva` ivaraoQa Aaho. sarkarcaa yaa kamaI tIva` roTa
Aaho. gaa`masqaaMcyaa ivaraoQaasa na jaumaanata Aqavaa %yaaMcyaa SaMkaMcao inarsana
na krta sarkarnao puZo jaaNyaacaa inaNa-ya Gaotlaa Aaho. ga`amasqaaMnaI
AaMdaolana tIva` kolaolao Aaho.
Aaplyaa saarKa saamaanya maaNaUsa yaa sava- gaaoYTIMmauLo Ba`imaYT Jaalaa
Aaho. sarkarI inavaodnao va vaR<ap~aMtUna imaLt Asalaolyaa maihtIt
ekvaa@yata naahI. imaLt AsalaolaI maaihtI pUNa- naahI. Gaa[-Gaa[-t maaozo
inaNa-ya Gaotlao jaat Aaho. ekMdirt kaihtrI paNaI maurto Aaho. na@kI
kaya caalalao Aaho to kLt naahI. %yaamauLoca %yaa sava- gaaoYTI sava-kYapNao
janasaamaanyaapya-Mt ivaSlaoYaNaasaiht p`saairt krNyaasaazI ha ek p`ya%na
maI kolaolaa Aaho. maI svat: ANau]jao-cyaa ivaraoQaat Aijabaat naahI. pNa
janatolaa Aijabaat ivaSvaasaat na Gaota dDpSaahInao sarkar jyaa pdQatInao
ANaup`klp QaDa@yaanao baaMQaNyaacaa ivacaar krIt Aaho to baiGatlao tr Aaja
CaoTo AsaNaaro ivaYaya ho BaivaYyaat mahaBayaMkr haoNaar Aaho ho malaa idsat
Aaho. mhNaUna jaOtapUrcaa saMdBa- Gao}na maI yaatIla p`%yaok baabaIMcaa
pazpuravaa k$na maaJyaapirnao jaovaZo Sa@ya Aaho toqapya-Mt sa%ya
SaaoQaNyaacaa p`ya%na kolaa Aaho. vaacakaMnaI pNa yaoqaoca na qaaMbata Aapaplyaa
pirnao ha ivaYaya puZo nao}na Ajauna sa%ya SaaoQaavao. Aata ha sava- ivaYaya
AapNa mauLatUnaca naIT samajaavaUna Gao}.

ANau}jaa- p`klp – jaagaitk pTlaavarIla GaDamaaoDI


19 jaanaovaarI 2011 yaa idvasaapya-Mt jar AakDovaarI gaaoLa kolaI tr
Asao samajato kI jagaatIla ekUNa 30 doSaat vaogavaogaLyaa xamatocao 442
ANau}jaa- p`klp sau$ Aahot. %yaa savaa-McaI imaLUna ekUNa xamata 3Ê74Ê958
MW Aaho. yaa iSavaaya 16 doSaat imaLUna ekUNa 65 navao ANau}jaa- p`klp
baaMQalao jaat Aahot va %yaaMcaI ekUNa xamata 62862 MW [tkI Aaho.
t@ta Ë.¹ 1 maQyao yaacaI maaihtI idlaolaI Aaho. ekUNa ]Baarlaolyaa 442
pOkI 364 ANauBa+yaaMcao AayauYya ho 20 vaYao- to 44 vaYao [tko Jaalaolao Aaho.
mhNajaoca sarasarI yaa 364 ANauBa+yaa 30 vaYao- trI vaaprat Aahot.
Íansa maQao ekUNa ivadyaut }jao-pOkI 80 % ivadyaut }jaa- f@t
ANaup`klpavdaroca inamaa-Na kolaI jaato va ithI AajaimatIsa ekhI mhNaavaa
tsaa ApGaat na haota. %yaamauLoca Íansa sarkar yaa baLavar
AaplyaakDIla ANautM~&ana [tr doSaasa ivakU [icCto.
Asao AsatanaadoKIla yauraop va AmaoirkomaQao ANaup`klpaMnaa janatocaa
tIva` ivaraoQa Aaho. t@ta Ë.¹ 1 jar naIT samajaavaUna Gaotlaa tr ho
laxaat yaoto kI BaartasaarKo ivaksanaiSala doSa va caInaÊ
paikstanasaarKo yauQdKaor doSa va kahI CaoTo doSaca f@t
ANauBa+yaaMsaazI puZo yaot Aahot.
t@ta ËmaaMk ¹ 1
Country Nuclear Plants In Under construction
operation as on 19 Jan 11
Number Electr. Net Number Electr. Net
output MW output MW
Argentia 2 935 1 692
Armenia 1 375 - -
Belgium 7 5,926 - -
Brazil 2 1,884 1 1,245
Bulgaria 2 1,906 2 1,906
Canada 18 12,569 - -
China
 Mainland 13 10,048 27 27,230
 Taiwan 6 4,980 2 2,600
Czech Republic 6 3,722 - -
Finland 4 2,716 1 1,600
France 58 63,130 1 1,600
Germany 17 20,490 - -
Hungary 4 1,889 - -
India 20 4,391 5 3,564
Iran - - 1 915
Japan 54 46,823 2 2,650
Korea, Republic 21 18,665 5 5,560
Mexico 2 1,300 - -
Netherland 1 487 - -
Pakistan 2 425 1 300
Romania 2 1,300 - -
Russian Federation 32 22,693 11 9153
Slovakian republic 4 1,792 2 782
Slovakian 1 666 - -
South Africa 2 1,800 - -
Spain 8 7,514 - -
Sweden 10 9,303 - -
Switzerland 5 3,238 - -
Taiwan 6 4,980 2 2,600
Ukraine 15 13,107 2 1,900
United Kingdom 19 10,137 - -
USA 104 100,747 1 1,165
Total 442 374,958 65 62,862

AajaimatIsa Amaoirkot f@t 1 ANauBa+Icao kama caalau Aaho va to pNa


1165 MW xamatocaoca. riSayaat 11 ANauBa+yaa ekUNa 9153 MW xamatocyaa
]Baarlyaa jaat Aahot.yauraopmaQao nagaNya kama caalaU Aaho.
Amaoirkot janata ANau}jao-cyaa pUNa- ivaraoQaat Aaho. Amaoirkot 1977
naMtr ANaup`klpacao baaMQakama saMpuNa-t: qaaMbavaNyaat Aalaolao Aaho. 1979
saalaI AmaoirkotIla ponaisalvhainayaa rajyaatIla qa`I maa[-la AayalaÐD yaoqaIla
ANauBa+It Jaalaolyaa ApGaatamauLo Amaoirkna janatocao DaoLo ]GaDlao.
ANau[MQanaacyaa saLyaa ivatLUna Jaalaolaa ha ApGaatat Amaoirkonao saMpUNa-t:
dabaUna Taklaa pNa janatolaa maa~ sava- kahI kLlao va mhNaUnaca Amaoirkot
Aaja ANau}jao-caa vaaTa f@t 20 % Aaho ho navala naahI.
26 eip`la 1986 cyaa caonaao-ibala ApGaatamauLo riSayaat 1Ê00Ê000 caaOrsa
ik.maI. caa Baaga ha puZIla 20Ê000 vaYaa-MsaazI manauYya va vanya jaIvanaasa
kayamacaa inakamaI Jaalaolaa Aaho. ha p`klp 900 MW xamatocaa haota.
riSayaatIla saomao[- yaa ANaucaacaNyaacyaa izkaNacao laaokjaIvana tr
ikrNaao%saaramauLo A%yaMt ihDIsa va ku$p Jaalao Aaho.
jama-naI maQao tr ANauBa+yaa ek ek k$na zraivak kalaavaQaIt
baMd krNyaacao kama caalaU Aaho. kaoNa%yaahI karNaaKalaI jama-na janata
%yaaMcyaa doSaatIla ANauBa+yaaMnaa vaaZIva maudt do} [icCt naahI va
sarkarnao %yaamauLoca pvana}jaa-Ê baayaaoga^saÊ saaOr }jao-var Bar idlaolaa
Aaho. Ku_ yauraopmaQao sauQda SaovaTcaa ANaup`klp 1978 saalaIca baaMQalaa
gaolaa va %yaanaMtr kama baMd Aaho. yauroinayamanao samaRQd ASaa
Aa^sT/oilayaanaotr Aajapya-Mt ekhI ANaup`klp baaMQalaolaa naahI.Aaja toqao
ANau}jao-caa vaaTa SaUnya Aaho.
savaa-t mah%vaacao mhNajao ho sava- doSa Adyayaavat tM~&anaanao p`gat
Asao saMpUNa-pNao ivakisat doSa Aahot. %yaamauLoca ivakasaasaazI ANau}jaa-
hI Ainavaaya- Aaho Asaa samaja saMpUNa- KaoTa Aaho.
yaa sava- izkaNaI ANau}jao-laa ivaraoQa Aaho %yaacao karNa mhNajao
kovaL [ithasaat Jaalaolao ApGaat nasaUna vyavaisqat caalaNaa¹yaa ANauBa+yaa
va [tr AaiNvak saMya~atUna haoNaara ikrNaao%saar ho Aaho. yauroinayamacyaa
KaNaIÊ samaRQdIkrNa p`klpÊ ANauBa+I va AaiNvak kcara yaapasaUna
javaLpasa 30 to 35 ik.maI. cyaa i~jyaot kayamacaa ikrNaa%saar caalaU
Asatao va tao manauYya va vanyajaIvanaasa Gaatkca Asatao. AaiNvak
kca¹yaapasaUna banavalaolyaa Gaatk baaÐbacaa vaapr Amaoirkonao [rakI janatovar
kolaa %yaacao dRYya pirNaama toqao idsatca Aahot. ANauBa+yaatUna Aalaolaa
AaiNvak kcara tr naYT krNyaacao tM~&ana manauYyaasa AjaUnahI Avagat
naahI va Asaa kcara jaoqao dfna kolaa jaatao vaa saaMBaaLUna zovalaa jaatao
%yaacyaa BaaovatalacaI jaagaa puZIla kmaItkmaI 1000 vaYao- vastIsa Ayaaogya
Asato.
Baartat AaorIsaatIla jaadugaDa yaoqaIla yauroinayama KaNaIcyaa BaaovatalaI
yaacao duYpirNaama idsatat. rajasqaanaatIla ravatBaaTa p`klpanaijak pNa
pirisqatI vaa[-T Aaho.
vairla sava- gaaoYTIMmauLo jagaBarat ANau}jaa- maagao pDlaolaI Aaho.
naOsaiga-k vaayau va nauktaca saapDlaolyaa Saola ga^sa mauLo }jaa-inaima-tIcao
saaQaoÊ saaopoÊ svacC va svast [MQana jagaBarat ivaSaoYat: Amaoirka va yauraop
maQao ]plabqa haot Aaho. pvana}jaa-Ê baayaaoga^saÊ baayaaomaasaÊ saaOr}jaa-Ê
jala}jaa- yaa saarKo svacC va p`dUYaNa riht }jaa-inaima-tIcao p`sqa vaaZt
caalalao Aaho. %yaamauLo ivakisat doSaat ANau}jaa- p`klp baaMQaNao naamamaa~ca
raihlao Aaho.
saahijakca Asao sava- doSa [tr~ ANauBa+yaa baaMQaNyaasa ]%sauk
Aahot va jyaa doSaat dDpSaahI Aaho va janamatasa ikMmat naahI Asao
doSa ho %yaaMcao ga`ahk Aahot. Aaja yauraopatIla va AmaoirkotIla ANaut M~&ana
]dyaaoga ha KasagaI xao`~at far maaozyaa p`maaNaat ekvaTlaolaa Aaho va ho
xao~ QaMda nasalyaamauLo A%yaMt dyanaIya Avasqaot Aaho. mhNaUnaca Aaplyaa
Aaplyaa sarkarlaa Bairsa GaalaUna Baartasaar#yaa doSaat ANauBa+yaa
]BaarNaIcao kama sau$ Aaho. yauraopatIla kMpnyaa AaiSayaaÊ AaiÍkaÊ maQya
pUva- va dixaNa AmaorIkotIla doSaaMnaa ANautM~&ana ivakNyaasaazI vaaTola to
p`ya%na krIt Aaho.
saQyaa ANau}jaa- hI ‘pyaa-varNapUva-k’ }jaa- va ‘svacC’ }jaa- Aaho
Asaa p`caar kolaa jaatao. yaacao karNa mhNajao yaamaQaU na CO2 inamaa-Na haot
naahI. hI SauQd fsavaoigarI Aaho. karNa Aaja p`dUYaNa ho CO2 cyaa
saMdBaa-t maaojalao jaato va saMpUNa- ‘glaaobala vaa^ima-Mga’ ho ‘hirtvaayaU’ (Green
House Gasses) cyaa inaima-tImauLo haoto ho maanalao jaato. Asaa kaoNatahI
hirtvaayaU ANaup`klpatUna inamaa-Na haot naahI. yaa karNaastva ANau}jao-cao
purskto- yaa }jao-sa p`dUYaNa riht va pyaa-varNapUrk maanatat. pNa savaa-
t mah%vaacaa mau_a ha kaoNaacyaaca laxaat yaot naahI va tao mhNajao
‘ikrNaao%saar’. Aaja ANau}jao-nao inamaa-Na Jaalaolaa ikrNaao%saar ha
kaoNa%yaahI hirtvaayaUpoxaa BayaMkr Aaho. %yaamauLo f@t naYTcaËca
]%pnna haoto. inadana hirtvaayaU naYT ikMvaa kmaI trI krta yaotat.
pNa ikrNaao%saar naYT ksaa krNaar ? saahijakca jar jagaBar ANau}jaa-
p`klp sau$ Jaalao tr kdaicat sava- hirt vaayaU naYT hao}na Aajacyaa
p`dUYaNaacyaa vyaa#yaonausaar p`dUYaNa naYT hao[-la pNa ‘ikrNaao%saar’ ho
kQaIhI naYT na haoNaaro BaUt kayamacao baaokaMDI basaola.
ANautM~&ana ivakNaa¹yaa kMpnyaaMnaI navaI KoLI kolaolaI Aaho. %yaaMcyaa
svat:cyaa doSaat tsaoca Amaoirkot jyaa tM~&anaasa baMdI GatlaI Aaho Asao
ANautM~&ana itsa¹yaa jagaatIla doSaat ivakNyaasa sau$vaat kolaI Aaho.
[tkoca navho tr Aaho %yaaca tM~&anaat qaaoDIfar Bar GaalaUna AapNa 4th
Generation tM~&ana ivakisat kolyaacaa davaa kolaa Aaho. p`%yaxaat Asao
ho navaoca inamaa-Na kolaolao 4¹jaI tM~&ana Ajauna kaozohI inaQaao-k Asao isaQd
Jaalaolao naahI. yaa tM~&anaavar AaQaairt ANauBa+yaa AjaUnahI AQa-vaT
Avasqaot Aahot pNa %yaaAaQaIca ASaa kMpnyaaMnaI Aapaplyaa sarkarcyaa
maagao laagaUna [tr doSaat Asao AQa-vaT va p`ayaaoigak AvasqaotIla 4¹jaI
ANauBa+yaaMcao krar krNyaacao kama QaDa@yaat caalaU kolao Aaho.
Íansacyaa Airvaa kMpnaIbaraobar ekUNa 9900 MW xamatocyaa EPR
tM~&anaavar AaQaairt Baartacaa ANaup`klpaMcaa krar ho yaacaoca filat Aaho.
EPR tM~&ana mhNajao na@kI kaya ?
saQyaa Aist%vaat AsaNaaro ANautM~&ana ho KalaIlap`maaNao ¹
1´ Pressurized Water Reactor (PWR)
2´ Boiling Water Reactor (BWR)
3´ Pressurized Heavy Water Reactor (PHWR)
4´ Light Water Reactor (LWR)
5´ Fast Breeder Reactor (FBR)
varIla tM~&ana ho 2nd Generation ikMvaa 3rd Generation p`karatlao
maanalao jaato.
Íansacyaa Airvaa kMpnaInao jama-naIcyaa isamaonsa baraobar hatimaLvaNaI
k$na vaoisTMga ha}sa yaa kMpnaIcao tM~&ana kahI forfar k$na EPR
yaa naavaanao baajaarat AaNalao Aaho. ha mau_a far mah<vaacaa Aaho.10 to 12
maaca- 2011laa Jaalaolyaa japanamaQaIla BaukMp va %yaanaMtr Aalaolyaa
%saunaamaImauLo toqaIla ANauBa+yaaMcao iktI nauksaana Jaalaolao Aaho ho AapNa vat-
maanap~atUna vaacatca Aahaot. riSayaanao tr japanaI ANauBa+yaa yaa sadaoYa
Aahot Asao jaahIr kolao Aaho. vaacakaMcyaa inadSa-naasa maI ho AaNaUna do}
[icCtao kI¸ Airvaacao EPR tM~&ana ho jyaa maUL vaoisTMga ha}sa kMpnaI
coa Aaho tIca japanacyaa taoiSabaa kMpnaIcyaa maalakIcaI Aaho. EPR tM~&ana
ho 3G+ ikMvaa 4G Aaho Asao Airvaacao mhNaNao Aaho. p`%yaxaat ho tM~&ana
AjaunahI Aivakisat Aaho. mhNaUnaca %yaat Evolutionary ha Sabd Aaho.
yaa tM~&anaavar AaQaairt pihlaI ANauBa+I ifnalaÐD maQao AaolkIlyauTao
(Olkiluto) yaoqao kahI vaYaa-pUvaI- baaMQaNyaasa sau$vaat JaalaI. %yaaca kaLat
ÍansamaQao Fla^manaivala ³Flamanville´ yaoqao va [MglaMDmaQao pNa Airvaatfo-
EPR tM~&anaavar AaQaairt ANauBa+yaa ]BaarNaI kama sau$ Jaalao. yaamaQaUna
KalaIla gaaoYTI jagaasamaaor Aalyaa.
1. ifnalaÐD maQao isamaonsa baraobar kama sau$ krNyaapUvaI- ANauBa+yaaMcao
koaNatohI AiBayaaMi~kI AaroKna va p`klpacao Aayaaojana (Project
Design and project planning) na krtaca p`klpacao kama Airvaanao
hatI Gaotlao haoto. %yaamauLo ‘k$na baGaa va naahI jamalao tr vaogaLa
p`ya%na kra’ ASaa p`ayaaoigak t%vaavar kama caalalao haoto. %yaamauLo
SaovaTI kMTaLUna isamaonsanao Aaplao AMga yaa p`klpatUna kaZUna Gaotlao.
Aata toqao Airvaa kMpnaIbaraobar ifnalaÐDcyaa sarkarcaI kayadoSaIr
laZa[- caalaU Aaho. p`klp roMgaaLlaa Aaho. %yaamauLo BaaMDvalaI Kca- 50
T@@yaanao vaaZlaa Aaho.
2. Airvaanao ANauBa+yaaMcao jao AiBayaaMi~kI AaroKna³ Engineering Design ´
kolao Aaho to A%yaMt sadaoYa Aaho. yaacao karNa mhNajao kagadavar
kolaolao AaroKna ho jar AajaimatIsa Aaplyaalaa Avagat AsaNaa¹yaa
tM~&ana va saaQanaaMcyaa mayaa-docyaa kxaot yaot nasaola tr kama krNaara
maaNaUsa kahIhI k$na daKvaU Sakt naahI. xaNaBar Asaa ivacaar
kra ik Aaja eKadyaa kMpnaIlaa mauMba[- pasauna puNyaapya-Mt 250
ik.maI.laaMbaIcaI paNyaacaI pa[-p laa[-na TakNyaacao kama idlao va jar
%yaa kMpnaInao 250 ik.maI.laaMbaIcaa ekca pa[-p banavaUna dyaa Asaa
Aaga`h Qarlaa tr jagaatlaI kaoNatI kMpnaI Asaa pa[-p banavaU Sakola Æ
AajahI sava-~ laaMbalacak pa[-p laa[-nsa hyaa CaoTyaa CaoTyaa pa[-Psacyaa
tukDyaaMnaa vyavaisqat vaolDIMga k$naca Taklyaa jaatat. maga Asao
ASa@ya AaroKna kolaoca ksao jaato Æ Airvaanao kolaoolaa AaraKDa ha
p`%yaxaat ]trvaNao [tko kzINa Aaho kI [MglaMDcyaa HSE, Íansacyaa
ASN AaiNa ifnalaÐDcyaa STUK yaa ANau saurxaa inayaamak maMDLanao
Airvaacyaa EPR ANauBa+yaa saMpUNa-pNao Asaurixat mhNaUna GaaoiYat kolyaa
Aahot.
3. STUK nao tr ekUNa 3000 ~uTI yaa p`klpat daKvaUna %yaa du$st
krNyaasa saaMigatlyaa Aahot. Airvaalaa Apoixat AsaNaaro payaaBarNaIcao
kama va i@laYT vaoilDMgacao kama ho manauYyaasa Aaja sahjaga%yaa Avagat
AsaNaa–yaa saaQanaaMnaI hao} Sakt naahI. Asao AaroKna kolaoca ksao
jaato Æ
4. vairla karNaaMmauLoca Amaoirkot sauQda EPR tM~&anaasa maanyata
imaLalaolaI naahI. yaamauLo Airvaacao sava- p`klp AQa-vaT Avasqaot Aaho.
%yaamauLo %yaaMcyaa p`klpbaaMQaNaIcaa Kca- pNa p`caMD vaaZlaa Aaho.
5. Aaja BaartIya banaavaTIcyaa PHWR tM~&anaavar AaQaarIt ANauBa+Icyaa
]BaarNaIcaa Kca- 8 to 9 kaoTI $. p`tI MW yaotao. EPR ANauBa+Icaa
Kca- 21 kaoTI $. p`tI MW Asaa Aaho. p`%yaxaat yaamaQao sauQda
Ajauna ba–yaaca gaaoYTIMcaa hLUhLU samaavaoSa haoNaar Aaho. karNa
Airvaalaa sauQda AjaUna sava- tM~&ana Aa%masaat Jaalaolao naahI. yaa
xao~atIla t&aMcao mat Aaho kI saMpUNa-pNao saurixat va baaMQata yao[-la Asao
EPR tM~&ana jyaavaoLI ivakisat hao[-la %yaavaoLosa yaaca ANauBa+IcaI
ikMmat $. 56 koaTI p`tI MW evaZI haoNaar Aaho.
6. BaartIya ANauBa+yaa pOkI 17 ANauBa+yaa 220 MW xamatocyaa Aahot va 2
ANauBa+yaa 540 MW xamatocyaa Aahot. Aata kaozo AapNa 700 MW
xamata ivakisat krNyaacyaa p`ya%naat Aahaot. Baartacao saudQaa
ANaup`klp ho saurixat naaiht va toqaohI baroca ApGaat haotat.
knaa-TkatIla kOgaa ANauBa+I tr ca@k kaosaLUna pDlaolaI haotI.
janata jaaga$k nasalyaamauLo BaartIya sarkar ASaa baabatIt kaoNatIhI
maaihtI jaahIr krt naahI. Asao Asatanaa 1650 MW xamatocaI 1Ê ASaa
6 ANauBa+yaa AapNa kSaa saaMBaaLNaar Aahaot Æ
7. paScaa%ya doSaat mau_amaca maaozyaa xamatocyaa ANauBa+yaa inamaa-Na krNyaacaI
laaT Aaho. yaacao karNa mhNajao 200 MW cyaa 8 ANauBa+yaa
baaMQaNyaaeovajaI 1650 MW xamatocaI ekca ANauBa+I baaMQalaI tr
]BaarNaIcaa p`tI MW Kca- kmaI haotao ho daKvata yaoto. yaoqaoca sagaLa
GaaoTaLa Jaalaa Aaho. karNa yaa p`karat 8 ANauBa+yaaMcao ANau[MQana
ekaca maaozyaa Ba+It jaaLlao gaolyaamauLo p`caMD p`maaNaat nyauT/a^nacaI
inaima-tI haoto. %yaamaanaanao far kmaI jaagaot p`caMD nyauT/a^na inaima-tI
JaalyaamauLo ikrNaao%saar p`caMD p`maaNaat ekvaTlaa jaatao (High
Neutron Density). %yaamauLo ANau[MQanacyaa jvalanaacaI kaya-xamata
vaaZto. %yaamauLo ANaukcara inaima-tI hI saamaanya ANauBa+Ipoxaa 15 T@ko
vajanaanao kmaI haoto. maa~ ha kcara [tka jahala va Bayaanak
ikrNaao%saarI Asatao kI iBak nakao pNa ku~a Aavar ASaI pirisqatI
inamaa-Na haoto. sava-saaQaarNa ANaU kca–yaapoxaa 7 pT jaast ikrNaao%saar
yaamaQao Asatao. ASaa kca–yaacaa Qaaoka ha hjaarao vaYao- rhaNaar Aaho.
8. savaa-t khr mhNajaoÊ kaoNa%yaahI p`klpat %yaacaI operating system
hI p`klpacao inayaimat kama krNyaacaI jabaabadarI par paDt Asato.
jar kahI karNaamauLo operating system maQao gaDbaD JaalaI tr
ApGaat haotao. ApGaat hao} nayao yaasaazI Security system Asato.
operating system jar kaya- kronaaSaI JaalaI tr ta%kaL Security
system kayaa-invat haoto va ApGaat na haoNyaacaI kaLjaI GaotlaI jaato.
yaa daonhI systems caa ekmaokaMSaI Aijabaat saMbaMQa Asata kamaa
nayao. Airvaa EPR tM~&anaat [Mijainayasa-naa laaja vaaTavaI ASaI ek
gaMBaIr va Axamya GaaoDcaUk Aaho. Airvaanao EPR tM~&anaat
operating system va security system yaa ekmaokaMnaa
jaaoDlaolyaa Aahot. %yaamauLo ANauBa+Icao inayaimat kama krNaarI
operating system jar Kraba JaalaI tr %yaacabaraobar Security
system sauQda baMd pDto. mhNajao ApGaat ha ATL Aaho. saamaanya
maaNasaacyaa BaaYaot saaMgaayacao Jaalao tr Aaplyaa Garacao kulaup AapNa
drraoja svat:cyaa ikllaInao ]GaDtao. hI ikllaI mhNajao AaplaI
drraojacaI operating system. jar AaplaI hI ikllaI harvalaI tr
GaaoTaLa hao} nayao mhNaUna ek svatM~ ikllaI AapNa Saojaa–yaakDo
zovatao. hI dusarI ikllaI mhNajao AaplaI Security system. jarI
AaplaI naohmaIcaI ikllaI harvalaI trI AapNa Saojaa–yaakDo idlaolyaa
ikllaInao Gar ]GaDU Saktao. jar hI dusarI ikllaI pNa AapNa
Aaplyaa mauL ikllaIcyaa caonalaaca laavalaI tr kaya hao[-la Æ pihlyaa
ikllaIbaraobar dusarI pNa ikllaI harvalaI jaa[-la. yaaca gaMBaIr
karNaastva sava- p`gat doSaat Airvaa EPR tM~&ana laaoMbakLt pDlao
Aaho.
9. pOsao vaacavaNyaasaazI Airvaanao inakRYT djaa-caa kccaa maala vaap$na
inakRYT djaa-cao kM~aTdar naomalyaamauLo %yaacyaa ifnalaÐD maQaIla
p`klpat ik%yaok ~uTI Aahot.
10. EPR tM~&anaabad\dla Ku_ ga`InapIsa yaa jaagaitk djaa-cyaa
pyaa-varNaasaazI jaaga$k AsaNaa¹yaa saMsqaonao Ahvaala idlaolaa Aaho.
%yaat spYT namaUd kolao Aaho kI –
1. EPR ANauBaT\TI hI jagaatIla savaa-t maaozI va PlauTaoinayama yauroinayama
Aa^@saa[-D (MOX) saarKo jaastIt jaast ikrNaao%saahI [MQana
vaaprNaarI Aaho. yaatUna ANaukcara jarI naohmaIpoxaa 15% kmaI
inaGaNaar Asaola trI tao 7 pT jahala AsaNaar Aaho.
2. ifnala^MD va Íansacyaa Airvaacyaa ANaup`klpat KalaIla daoYa Aahot.
A. ANauBaT\TI qaMD zovaNaarI yaM~Naa A%yaMt inakRYT djaa-cao pa[-Psa
vaap$na banavalaolaIo Aaho. yaatUna gaLtI hao} Sakto.
ba. vaap$na Jaalaolao [MQana zovaNyaacyaa Ta@yaa yaa baaho$na
basalaolyaa jaaordar Qa@@yaanao fuTU Saktat va gaLtI hao} Sakto.
k. payaaBarNaIcyaa kamaat vaaprlaolao isamaoMT va kaÐiËT inakRYT
Aaho va %yaaMnaa tDo gaolaolao Aahot. laaoKMDacao vaoilDMga sauQda
vyavaisqat naahI.
D. ANauBaT\TIcaa gaaBaa va itcao AavarNa yaat vaaprlaolaa 80% kccaa
maala inakRYT Aaho.
[-. ]cca daba saMyaM~ va vaaf inaima-tI koMd`at vaaprlaolao 80% pdaqa-
ho djao-dar naahIt.
f. ANauBaT\TIcao AatIla Astr tr saamaanya pQdtInao vaaTola toqao
Baaoko paDUna hatanao vaolD kolao Aahot. yaakamaI sqaainak laaokaMcaI¸
jyaaMnaa yaa kamaacaa ksalaahI AnauBava naahI¸ ASaaMcaI madt GaotlaI
Aaho. yaamauLo ANau[MQanaacaI gaLtI hao} Sakto.

ANau}jaa- ApGaat jaaoKIma ivaQaoyakanausaar Aaja Aaplyaa doSaat jar


prdoSaI kMpnaInao p`klp ]Baarlaa tr ASaI prdoSaI kMpnaI
kaoNa%yaahI nauksaana Barpa[-sa jabaabadar naahI. AapNa %yaaMnaa
Baartat Aqavaa [tr~ kaoTa-t KocaU Sakt naahI. Aata janamatacyaa
roTyaanao %yaaMcyaavar $.1500 kaoTI nauksaana Barpa[-cao baMQana Gaatlao
Aaho. pNa ho p`%yaxa nauksaanaIcyaa tulanaot nagaNya Aaho.
ANauBa+IsaazI 10 T@ko saudQaa Kca- k$na saurxaa vyavasqaa
vaaZvaNyaapoxaa $.1500 kaoTI nauksaana Barpa[- doNao jaast svast
Aaho. karNa eka ANauBa+Icaaca BaaMDvalaI Kca- kmaIt kmaI
$.34650 kaoTI Aaho. AjaUna ho ivaQaoyak maMjaUr Jaalaolao naahI AaiNa
mhNaUnaca Íansa sarkar ADUna basalaolao Aaho. AmaorIkot ASaa
kMpnaIsa US $ 1000 kaoTI pya-Mt nauksaana Barpa[- VavaI laagato va
%yaapoxaa jaast nauksaana Jaalao tr Barpa[- Amaoirkna sarkar tfo-
kolaI jaato. Baart sarkar ho krNaar Aaho kaya Æ BaaopaL
vaayauga`staMnaa iktI nauksaana Barpa[- imaLalaI Æ
Asao sava- AsatanaahI yaaca tM~&anaacyaa p`%yaokI 1650 MW xamatocyaa
ekUNa 6 ASaa 9900 MW xamatocyaa ANauBa+yaa jaOtapUrlaa yaoNaar Aahot.
tohI Baartacyaa Nuclear power corporation of India Ltd. (NPCIL)
kDo svadoSaI ANaut~&acaI pUNa- xamata Asatanaa. yaacao karNa KalaIla
p`maaNao :

Baart va ANau]jaa-
sarkarcyaa saaMgaNyaanausaar Baartat yauroinayamacaa tuTvaDa Aaho. yaacao
karNa AaplyaakDo yauroinayamacao p`maaNa A%yaMt Alp AsaNaaro Kinaja Aaho.
Baart ha ANvas~sajja doSa AsaUnahI ANvas~p`saarbaMdI kraracaa sadsya
naahI. AaplaI kaoNatIhI ANauBa+I hI AaMtrraYT/Iya samaudayaacyaa
najaroKalaI yaot naahI. %yaamauLo jaagaitk samaudayaakDuna Aaplyaalaa
ANau[MQana imaLt naahI. saahijakca Aaplyaa Aaho %yaaca ANauBaTyaa puNa-
xamatonao caalat naahIt.
AajaimatIsa Baartat ekuNa 170469 MW eovaZI ivadyaut ]jao-caI
sqaaipt xamata Aaho. yaatIla 64 T@ko AaOiYNak ivadyautÊ 23 T@ko
jalaivadyuatÊ 10 T@ko AparMpairk ]jaa- va f@t 3 T@ko ANau]jaa-
Aaho. Kro tr ANautM~&ana Baartat Kup AaQaI Aalao Asatanaa pNa far
naMtr Aalaolyaa AparMpairk ]jao-nao baajaI maarlaI Aaho.
Asao Asatanaa doiKla Baartanao 2020 pya-Mt ekUNa 20000 MW va
2032 pya-Mt ekUNa 64000 MW [tko ANaup`klpaMcao ]i_YT zovalao Aaho.
[tr~ ANau]jaa- ]dyaaoga DbaGaa[-sa Aalaolaa Aaho. BaartasaarKI p`caMD
maaozI baajaarpoz samaaor Aaho. %yaamauLo Baart jarI NPT caa sadsya
nasalaa trI pNa tI vastuuisqatI ca@k kaNaaDaoLa k$na Amaoirkonao
kovaL Aplyaa ANautM~&ana ivakNaa–yaa kMpnyaaMcyaa roTyaamauLo Kasa
BaartasaazI ivaSaoYa savalatIcaa ‘ha[-D A^@T’ maMjaUr k$na Gaotlaa va Aaho
%yaaca isqatIt Baartasa nausatoca ANautM~&anaca navho, tr ANau[MQana sauQda
thhyaat purivaNao kbaUla kolao. Aata jar Amaoirkonao [tko puZcao pa}la
Taklao tr %yaaMcaI laaja raKNyaasaazI AapNa pNa kaihtrI kolao paihjao.
yaa naadat ivadyamaana sarkarnao ÍocaaMbaraobar krar kolaa. ho Kro
jaOtapUr p`klpacao karNa Aaho. Baart [tr~ svat:cyaa PHWR
ANauBa+yaaca ]BaarNaar Aaho. maa~ saQyaatrI jaOtapUrlaa EPR ANauBa+yaaca
]Baarlyaa jaaNaar Aahot.
Aata AapNa KraoKrIca ASaI pirisqatI Aaho ka to baGaU. sava-
p`qama ANau[MQanaacaa tuTvaDa ha mau_a AByaasalaa paihjao. Baartat
KraoKrIca yauroinayamacaa tuTvaDa Aaho ka Æ yauroinayamacaa Baartat Aijabaat
tuTvaDa naahI. Krotr jaadUgaaoDa yaoqaIla KaNaItIla KinajaamaQao
yauroinayamacao p`maaNa 0.067 to 0.07 T@ko [tkoca Aaho. vyaavasaaiyak
dRYTyaa kmaIt kmaI 0.1 to 0.2 T@ko [tko p`maaNa yauroinayamacao Asaavao
laagato. pNa dudOvaanao Aaplao Kinaja inakRYT Aaho. k^naDatIla
KinajaamaQyao yauroinayamacao p`maaNa 20 T@ko Aaho. 1968 saalaI Uranium
Corporation of India (UCIL) cyaa AMtga-t jaadUgaaoDa yaoto 1000 Tna
Kinaja drraoja p`iËyaa krNyaasaazI p`klp baaMQalaa. %yaatUna drvaYaI-
200 Tna yauroinayama AapNa imaLvaU laagalaao. 2005 maQao AapNa hIca xamata
3000 Tna Kinajaavar p`iËyaa k$na ³0.67 T@ko yauroinayama va 300
idvasa p`tI vaYa-´ 600 Tna yauroinayama drvaYaI- imaLvaNyaapya-Mt AaNalaolaI
Aaho. %yaanaMtr sadaÊ raKaÊ mausaabaonaI va maoGaalayaa yaoqao Kinaja imaLalao.
maoGaalayaatIla Kinaja tr yauroinayamanao A%yaMt samaRQd Aaho.
vastuisqatI ASaI Aaho ik Aaja 4650 MW [t@yaa Aaplyaa sava-
ANaup`klpasaazI 478 Tna yauroinayama drvaYaI- vaaprlao jaato. ANvas~aMsaazI
drvaYaI- 32 Tna yauroinayama laagato. mhNajaoca Baartalaa drvaYaI- 510 Tna
yauroinayama ANvas~sajja haoNyaasaazI va ivadyautinaima-tIsaazI laagato.
AapNa jarI 20Ê000 MW xamata 2020 pya-Mt inamaa-Na kolaI va ANvas~opNa
tyaar kolaI trI %yaasaazI Aaplyaalaa drvaYaI- 2193 Tna yauroinayama
laagaNaar Aaho.
yaa]laT varIla sava- KaNaItlyaa tqaakiqat inakRYT djaa-cyaa
Kinajaacyaa &at saazyaapasaunasauQda AaplyaakDo ekUNa 80Ê000 to 1Ê12Ê000
Tna yauroinayama imaLvaNyaacaI xamata Aaho. yaacaaca Aqa- Asaa kI Baart doSa
20Ê000 MW xamatocyaa ivadyaut p`klpaMnaa 2193 Tna dr vaYaI- yauroinayama
purivaNyaasaazI kmaIt kmaI puZIla 40 to 50 vaYao- svayaMpUNa- Aaho.
NPCIL cyaa kaya-karI saMcaalakaMnaI pNa Asao jaahIr kolao Aaho kI 10000
MW xamatopya-Mt Aaplyaalaa ANau[MQanaasaazI kaoNaavarhI AvalaMbaUna
rhaNyaacaI garja naahI.
Ku_ saQyaacao ivadyamaana mau#yamaM~I EaI.pRqvaIraja cavhaNa ho jaovha
maharaYT/acao mau#yamaM~I haoNyaa AaQaI idllaIt Saas~ va tM~&ana ivaBaagaacao
p`mauK haoto %yaavaoLosa %yaaMnaI svat: rajyasaBaolaa idlaolyaa ]<arat jaaihr
kolao haoto kI Baartat saQyaa 1Ê47Ê898 to 1Ê15Ê000 Tna yauroinayamacao &at
saazo Aahot.
Krotr BaartBar yauroinayamacao saazo SaaoQaNyaacao kama yauQdpatLIvar
hatI Gaotlao tr Baartatca Aaplyaalaa ik%yaok vaYa- pu$na ]rola [tko
yauroinayama Aaho va tohI inakRYT djaa-cao Kinaja Asatanaa. maga tuTvaDa
ksalaa Aaho Æ
vastuisqatI ASaI Aaho kI AaMtrraYT/Iya ANau samauhacyaa dbaavaamauLo
Baart sarkar UCIL laa pMcavaaiYa-k yaaojanaaMtga-t iva<a purvaza kirt
naahI. %yaamauLo UCIL navyaa KaNaI ivakisat k$ Sakt naahI. navao
saazo SaaoQaNyaacao kama hatI Gaot naahI. Ku_ UCIL cao kma-caarIpNa navyaa
izkaNaI kama krNyaasa ]%sauk naaiht karNa KaNakama ho
ikrNaao%saarI AsalyaamauLo Qaao@yaacao Aaho. ba–yaaca izkaNaI naxalavaadyaaMcao
karNa saaMgauna KaNakama hatI Gaotlao jaat naahI. maoGaalayamaQao BaartIya
laaokaMnaa prdoSaI samajaUna dUr zovalao jaato. yaaiSavaaya AaidvaasaIMnaa
hataSaI Qa$na paiScamaa%ya doSaaMkDUna gaupcaup haoNaa–yaa iva<apurvazyaacaa
vaapr k$na sqaainak NGOÊ AaidvaasaIMnaa Qaaoka va pyaa-varNaacaI hanaI
haot Asalyaacaa mau_a kaZUna KaNakamaasa ivaraoQa krtat.
jyaa izkaNaI daona vaoLcao jaovaNa va vaIjaÊ paNaI AaiNa saaQao iSaxaNa
imaLNyaacaI Ba`aMt Aaho ASaa duga-ma p`doSaat AakDovaarIsahIt vyavaisqat
tyaar kolaolao irpaoT- Gao}na AaidvaasaI ksao yaotat Æ %yaaMnaa AmaoirkaÊ
k^naDa va Aa^sTo/ilayaa yaa doSaatIla saMsqaaMnaIca madt ka kolaolaI Asato Æ
Amaoirkna saMsqaa yaa BaartatIla yauroinayama KaNakamaasa ivaraoQa krNaa–yaa
laaokaMsaca ka madt krtat Æ yaa savaa-McaI ]<aro mhNajaoÊ yaa sava- doSaaMnaa
Baart yauroinayamacyaa baabatIt svayaMpUNa- Jaalaa paihjao Asao vaaTt naahI.
pirNaamaI Baartalaa prdoSaI yauroinayamavar AvalaMbaUna zovaayacao va ANautM~&ana
Gaotlao trca yauroinayama imaLola ASaI AT GaalaUna ANaUBa+yaa pNa ivakayacyaa
Asaa ha Dava Aaho. ekda %yaa ANauBa+yaa Baartalaa ivaklyaa ik %yaa
p`%yaxa vaa Ap`%yaxa pNao AaMtrraYT/Iya ANau samaudayaacyaa najaroKalaI
yaoNaarca. ASaI ih KoLI Aaho. Baartanao ih KoLI vaoLIca maaoDUna kaZlaI
paihjao.
mah%vaacao mhNajao varIla sava- karNaaMmauLo BaartIya KaNaItUna
inaGaNaaro yauroinayama ho AaMtrraYT/Iya baajaaratUna imaLNaa–yaa yauroinayamapoxaa
5 pT mahaga Aaho. pNa Asao jarI Asalao trI %yaamauLo Aaplyaa ivadyaut
inaima-tIcaa Kca- ha f@t 7 T@ko ca vaaZtao. yaacao karNa mhNajao Kra
Kca- ha ANaUBa+Icyaa ]BaarNaIcaa BaaMDvalaI Kca- Asatao. yauroinayama yaa
ANau[MQanaacyaa ikMmatIvar ivadyaut inaima-tIcaa Kca- ha %yaamaanaanao A%yalp
AvalaMbaUna Asatao. Asao AsaUna pNa ‘kovaL kmaI ikmatIt yauroinayama
svast Aayaat krta yaoto’ Asao varvarcao karNa daKvaUna Aaplao sarkar
svat:caI yauroinayama inaima-tI qaaMbavat Aaho. AaplyaakDo idsat AsaNaara
yauroinayamacaa tuTvaDa ka kovaL ta%purta Aaho va fsavaa Aaho. tsaoca tao
mau_ama inamaa-Na kolaa Aaho. yauroinayama Aijabaatca nasaNyaapoxaa 5 pT
ikmatIcao ka hao[-naa pNa svat:cao yauroinayama vaaprNao hoca SahaNapNa
Aaho. yaaiSavaaya ekUNa jaagaitk saazyaacyaa 25 T@ko qaaoiryama ho
ekTyaa Baartatca Aaho. yaacaa AapNa AjaUna ANaU[MQana mhNaUna ivacaarca
kolaolaa naahI.

Airvaa EPR tM~&anaacaa Kra Kca-


jagaBarat naamauYkI Jaalyaavar Airvaanao BaartaSaI hat imaLvaNaI
kolaI Aaho. Kro tr Nuclear Power Corporation of India Ltd.
(NPCIL) hI Baart sarkarcaI svat:caI saMsqaa PHWR tM~&ana dot
AsaUnahI Aaja Airvaa baraobar ha krar Aist%vaat Aalaa Aaho va AapNa
p`ayaaoigak t%vaavar va kaozohI AjaUna pya-Mt isaQd na Jaalaolao Qaaokodayak
tM~&ana AirvaakDUna GaoNaar Aahaot. yaa p`klpacaI varvar ikMmat Aajaca
jarI $. 21 kaoTI p`tI MW ³mhNajaoca 1650 MW laa ekUNa $.34650
kaoTI va saMpUNa- 9900 MW laa ekUNa $.207900 kaoTI´ saaMigatlaI jaat
AsalaI trI tI p`caMD vaaZNaar Aaho. ha p`klp baaMQaNyaacaa kalaavaQaIpNa
hLUhLU vaaZt jaaNaar Aaho. %yaamauLo yaa p`klpatUna yaoNaarI vaIja $.9À
KWh poxaa kmaI Kcaa-caI nasaNaar Aaho. AapNa yaaca ÍaMnsa
sarkarkDUna LWR tM~&ana ka Gaot naahI yaacao ]<ar Baart sarkar
AaiNa NPCIL do} Sakt naahI. p`klpacaa ekUNa Kca- na@kI
zrivalaolaa naahI Asao Ku_ NPCIL cao mhNaNao Aaho. trIhI kraravar
daonhI doSaaMcyaa sahyaa Jaalaolyaa Aahot. ekMdrItÊ karBaar Ajaba Aaho.

svatM~ va svaaya<a ANau]jaa- inayaamak maMDL Ainavaaya-


prdoSaat saamaanya janatocao iht japNyaasaazI ANau]jaa- inayaamak
maMDL Asato. Asao maMDL navyaa yaoNaa–yaa p`%yaok ANaup`klpaMcaI kaTokaor
caaOkSaI va CananaI k$naca p`klp ]BaarNaIsa maanyata doto. ho inayaamak
maMDL saMpUNa-pNao svatM~ va svaaya<a Asato va svat:cyaa sarkarlaasauQda
jaumaainat naahI.to sarkarcyaa taTaKalacao maaMjar nasato. yaa maMDLat %yaa
%yaa xao~atIla maanyavar t& AsalyaamauLo %yaaMnaa fsavalao jaa}ca Sakt
naahI. pirNaamaI janatocao iht AapaoAapca saaQalao jaato va %yaa janatolaa
jaOtapUrcyaa janatosaarKo rs%yaavar yaavao laagat naahI. Baartat Asao ,
ANauSaas~& va tM~&aMnaa Aavhana doNaaro inayaamak maMDL naahI. Aaja
dudOvaanao BaartIya ANauxao~ ho f@t sarkarcyaaca tabyaat AsalyaamauLo
sarkar dot AsaNaarI maaihtI maukaTyaanao maanya krNyaavaacaUna ga%yaMtr
naahI. dudOvaanao yaa xao~atIla saMsqaa tqaakqaIt ‘gaaopinayatocyaa’ naavaaKalaI
ksalaIhI maaihtI dot naahI. yaavar ]paya mhNajao Baartat ANauxao~at ek
svatM~ va svaaya<a inayaamak maMDL (Regulatory Board) sqaapna kolao
paihjao. Aaja Baartat AsaNaaro Atomic Energy Regulatory Board
(AERB) ho saMpUNa-pNao Baart sarkarcyaa QaaorNaaMvar caalato.
Aaja p`%yaok rajyaat ivadyaut inayaamak maMDLo Aahot va hI maMDLo
%yaa %yaa rajyaatIla vaIjainaima-tIcaa rast Kca- na@kI iktI Aaho ho
zrvaUna %yaap`maaNaoca zraivak ikMmatIt vaIja ]plabQa k$na dotat.
%yaamauLo prt enra^na saarKI GaaoDcaUk haoNaar naahI yaacaI KbardarI
GaotlaI gaolaI Aaho. Asao ANau]jao-baabat ka haot naahI Æ yaa sava- paSva-
BaUmaIva$na Aata AapNa p`%yaxa ‘ga`a}MD JaIrao’ mhNajaoca jaOtapUr kDo
vaLU.

jaOtapUr
ga`amasqaaMcaa yaa p`klpasa saMpUNa- ivaraoQa Aaho. sarkar maa~
QaDa@yaanao puZo jaat Aaho. sarkarnao ga`amasqaaMnaa ivasqaapnaasaazI
jaimanaIcaI ikMmat va [tr savalatI jaahIr kolaolyaa Aahot. pNa
ga`amasqaaMnaa ha p`klpca nakao Asalyaanao ga`amasqa Aaplyaa jaimanaI
ivakNyaasa tyaar naahI. AapNa na@kI pirisqatI samaajaavaUna Gao}.
1. jaOtapUr p`klpatUna drvaYaI- 300 Tna Asaa AiNvak ikrNaao%saarI
kcara inamaa-Na haoNaar Aaho. tao saazivaNyaacaI va saurixat zovaNyaacaI
ksalaIhI vyavasqaa sarkarnao kolaolaI naahI va kolaolaI Asalyaasa
na@kI kSaI to zamapNao saaMigatlaolao naahI. Asaa kcara sTonalaosa
sTIlacyaa Dbyaat puZIla 100 vaYao- saazivaNyaacaI vyavasqaa krNaar Asao
sarkarcao mhNaNao Aaho. puZo kaya to dova jaaNao.
2. 1650 MW evaZI p`caMD maaozI xamataÊ i@laYT Asaa ANauBa+Icaa
AaraKDaÊ saurixattocyaa dRYTInao Anau<arIt p`SnaÊ Ba+It AsaNaarI
BarpUr p`maaNaat inamaa-Na JaalaolaI nyauT/a^nacaI saM#yaa yaa sava- gaaoYTIMmauLo
ApGaat jarI Jaalaa naahI trI ikrNaao%saar ha BarpUr AsaNaar Aaho.
ga`amasqaaMnaa hIca iBatI Aaho. NPCIL cyaa mhNaNyaanausaar pRqvaIvar
naOsaiga-k ikrNaao%saaratca p`%yaok manauYya drvaYaI- 2400 Micro Sievert
[t@yaa p`maaNaat nha}na inaGataoca. Atomic Energy Regulatory
Board (AERB) nausaar kaoNa%yaahI va iktIhI maaozyaa ANaup`klpacyaa
kuMpNaabaahor jaastIt jaast 1000 Micro Sievert evaZaca ikrNaao%saar
hvaa. NPCIL cyaa mhNaNyaanausaar Aajapya-Mt kayaa-sa AsaNaa¹yaa
p`klpat tao f@t nagaNya Asaa 2 to 36 Micro Sievert [tkaca
Aaho. ho svatM~pNao pDtaLUna kaoNa saaMgaNaarÆ
3. AERB BaartIya sarkarcao svat:cao inayaamak maMDL Aaho. to svatM~ va
svaaya%t naahI. Department of Atomic Energy (DAE) cyaa
C~aKalaI AERB caa karBaar caalatao. Nuclear Power
Carporation of India Ltd. (NPCIL) pNa DAE cyaa C~aKalaI kama
krto. ANau p`klpaMcao AayaaojanaÊ AaroKna va ]BaarNaI tsaoca to
caalaivaNyaacao kama NPCIL krto va %yaaMnaI kolaolao kama yaaogya Aaho ka
naahI ho AERB zrivato. AERB maQyao NPCIL maQaUna inavaR%t Jaalaolao
t&ca Asatat. jaovha jaovha ANaup`klpaMcyaa tpasaNaIcaI vaoL yaoto
%yaavaoLosa DAE cyaa laaokaMcaIca madt Gao}na maaihtI gaaoLa kolaI jaato.
saahijakca AERB ho kovaL naamamaa~ inayaamak maMDL Aaho. Aaja
p`gat doSaat saMpUNa-pNao svaaya%t ASaI inayaamak maMDLo Aahot. Baartat
Aata Asao inayaamak maMDL jaOtapUrcyaa yaaogaanao inamaa-Na Jaalao paihjao.
4. jaOtapUrjavaLIla ivaBaaga ha BaUkMp p`vaNa AsaUna tao zone IV yaa djaa-
caa Aaho Asao Ku_ Siesmic Survey of India (BaartIya BaukMp maapna
saMsqaa) saaMgato. yaacaa Aqa- Asaa kI toqao 7 irSTr caa BaUkMp hao}
Saktao va [maartI va baaMQakama kaosaLU Sakto. naomakI hIca gaaoYT
ANau ]jaa- p`klpasa Gaatk Aaho. NPCIL cyaa dRYTInao maa~ ha Baaga
Zone III maQyao yaotao va Asaa Qaaoka naahI. Ku_ eka saup`isaQd marazI
dOinakanao Da^.Ainala kakaoDkr yaaMcaa daKlaa do}na jaOtapUr ho Jaaona
2 maQyao yaoto Asao baatmaIt ilahIlao Aaho. na@kI Kro kaoNaacaoÆ ha mau_a
far mah<vaacaa Aaho.10 to 12 maaca- 2011laa Jaalaolyaa japanamaQaIla BaukMp
va %yaanaMtr Aalaolyaa %saunaamaImauLo toqaIla ANauBa+yaaMcao iktI nauksaana
Jaalaolao Aaho ho AapNa vat-maanap~atUna vaacatca Aahaot. riSayaanao tr
japanaI ANauBa+yaa yaa sadaoYa Aahot Asao jaahIr kolao Aaho. Part
ekda vaacakaMcyaa inadSa-naasa maI ho AaNaUna do} [icCtao kI¸ Airvaacao
EPR tM~&ana ho jyaa maUL vaoisTMga ha}sa kMpnaIcoa Aaho tIca
japanacyaa taoiSabaa kMpnaIcyaa maalakIcaI Aaho.
5. DAE nao National Environmental Engineering Reseach
Institute (NEERI) yaa naagapUr isqat sarkarI saMsqaosa p`klpamauLo
pyaa-varNaavar kaya kaya pirNaama hao} Saktat¸ yaasaazI Ahvaala
tyaar krNyaacao kama idlao. Kro tr ANau }jaa- ha ivaYaya NEERI
cyaa AK%yaarIt Aijabaat yaot naahI. %yaaMcao kama p`duYaNaacaa AByaasa
krNao ho Aaho. %yaamauLo NEERI nao vanyajaIvanaa varIla pirNaamaacyaa
AByaasaasaazI ca@k kaokNa kRYaI ivadyaaipzÊ dapaolaI ³KKV´ yaaMcaI
naomaNaUk kolaI. NEERI nao saadr kolaolyaa Ahvaalaa nausaar jaOtapur
javaLIla jaagaa hI AaosaaD Aaho va toqao farSaI jaIvasaRYTI naahI.
KKV nao tr maaDbana yaoqao ekhI ivaihr naahI Asaa hasyaaspd
inaYkYa- kaZlaa Aaho. jyaavaoLosa Bombay Natural History Society
(BNHS) yaa vanyajaIvana va vanasptIMcaa AByaasa AsaNaa¹yaa saMsqaonao toqao
jaa}na Ahvaala saadr kolaa¸ %yaat %yaanaI namaud kolao kI jaOtapUr
pirsaratIla sava- jamaIna hI sauipk va SaotI yaaogya Aaho. p`klpacyaa
AajaUbaajaUsa BarpUr samaRQd jaIva saRYTI Aaho. saumaaro 10 ik.maI.cyaa
i~jyaot 407 ho@Tr evaZI KarfuTIcaI (Mangroves) jaMgalao
AaZLlaI. BNHS laa p`klpacyaa izkaNaI va AajaubaajaUsa 1000
p`karcyaa vanasptIMcyaa p`jaatI saapDlyaa. NEERI laa yaacyaa inammyaanao
saud\Qaa vanasptIMcyaa p`jaatI imaLalyaa naahIt. SaovaTI BNHS caa
Ahvaala naa[-laajaanao ivacaarat Gao}na pNa NEERI caa Ahvaala samaaor
zovaUna pyaa-varNa maM~alayaanao Gaa[-Gaa[-nao p`klpasa ihrvaa kMdIla idlaa
va saumaaro 35 sauQaarNaa saucavalyaa. BNHS cao yaa xao~atIla naOpuNya
vaadatIt Aaho. NEERI laa yaatIla kahIhI &ana naahI. trIhI
NEERI ca ka Æ ho mhNajao kpDo iSavaNyaasaazI iSaMPyaalaa na
baaolaivata nhavyaalaa pacaarNa kolyaa saarKo Jaalao. kdaicat daoGaaMcaohI
kama ‘kTIMga krNao’ hoca AsalyaamauLo samajaUtIcaa GaaoTaLa Jaalaa
Asaavaa.
6. Ku_ Tata Institute of Social Science (TISS) nao pNa Ahvaala
idlaa kI sarkar ksalaIhI pardiSa-ta na zovata manauYya p`aNyaaMvar yaa
p`klpacaa kaya pirNaama hao[-la to jaaihr kirt naahI.
7. r%naaigarI ijalhyaat 15233 ho@Tr maQao AaMbyaacaI laagavaD haoto.
%yaavar haoNaaro pirNaama kaoNaIca saaMgat naahI. p`klpatUna drraoja
5200 kaoTI ilaTr garma paNaI samaud`at saaoDlao jaaNaar Aaho. yaa
paNyaamauLo samaud`atIla 1.5 to 2.5 ikmaI pya-Mtcao paNaI Aaho %yaapoxaa
50C [tko garma hao} Sakto. BNHS nausaar Aaho %yaa tapmaanaapoxaa
0.50C paNyaacaI tapmaana vaaZ saudQaa samaud`atIla jaIvasaRYTI naYT
krto. Aaja yaoqao pkDlaolao maasao va samaud`I p`aNaI yauraopat pazivalao
jaatat. toqao maasaomaarI na@kI kaoNa%yaa vaoLI kolaIÊ iktI paNyaat
kolaI va kaozo kolaI yaacao kaTokaor p`maaNap~ dyaavao laagato.
p`klpacyaa AajaUbaajaUsa pkDlaolao maasao ho inayaa-tIsa Ayaaogya haoNyaacaI
iBatI Aaho va %yaayaaogao 15000 kuTuMibayaaMcaI raojaI raoTI jaaNaar Aaho.
yaacao QaDQaDIt ]dahrNa mhNajao saQyaacao tarapUr yaoqaIla p`klp.
toqaIla AaQaI AsaNaarI 3 maicCmaar koMd`o baMd JaalaolaI Aaho. puvaI-caa
samaRQd kaoLI va SaotkrI vaga- dird`I Jaalaolaa Aaho. r%naaigarI va
p`klpalagatcaa kaoLI À SaotkrI maa~ Aaja drraoja 300 to 400 $pyao
imaLvatao to GaalaivaNyaacaI %yaacaI [cCa naahI. Asao Asatanaa doiKla
Ku_ Da^.Ainala kakaoDkr hyaaMcyaa BaaYaNaacaa daKlaa do}na vat-
maanap~atUna Asao saaMigatlao jaato kI Asao paNaI samaud`at saaoDlyaanaMtr
saaQaarNat: 10 C pya-Mt %yaacao tapmaana KalaI ]trto. yaacaa Aqa- kaya
samajaavaa Æ
8. kaokNa bacaava saimatI va janaiht saovaa saimatI yaa p`klpacyaa ivaraoQaat
kaya- kirt Aahot. p`klpacyaa gaavaatIla 5 hI ga`amapMcaayatIMnaI
ekmauKanao ha p`klp Aijabaat na hao} doNyaacaa zrava maMjaUr kolaolaa
Aaho.
9. maharaYT/acyaa mau#yamaM~aMnaI p`klpga`staMnaa tarapUr yaoqaIla p`klpatIla
saurxaa vyavasqaa daKivaNyaacaI tyaarI dSa-valaI Aaho. pNa gaLyaat
maa~ ÍoMcaaMcao EPR tM~&ana maarlao jaaNaar Aaho. ho mhNajao ‘maaJyaa
GarcaI vyavaisqat caalaNaarI saayakla baGaa va samaaorcyaa navaiSa@yaanao
banavalaolao ivamaana ivakt Gyaa.’ Asao saaMgaNao Aaho. Kro tr sava-
p`klpga`staMnaa ifnala^MDÊ Íansa va [MglaMD laa nao}na Airvaacao kama
daKivalao paihjao.
10. p`klpga`staMnaa sarkarnao do} kolaolao punava-sanaacao AaimaYa nakao Aaho.
%yaaMnaa dusara ‘ArbaI samaud`’ va iknaara BaoT mhNaUna imaLalaa trca
p`klp haoNao Sa@ya Aaho. karNa haca ArbaI samaud` %yaaMcaI Aa[- Aaho.
ho sava- jaaNaUna Gaotlyaavar Asao vaaTto kI Baart ANau ]jaa- p`klpavar
Bar do}na na@kI saaQya kaya krNaar AahoÆ
1. AajaimatIsa BaartacaI ekUNa ]jaa- sqaaipt xamata 1Ê70Ê469 MW [tkI
Aaho. doSaacaa vaaiYa-k 8% ivakasaacaa dr Qa$na doKIla AaplaI 2032
maQaIla ]jao-caI garja 8Ê00Ê000 MW [tkI AsaNaar Aaho. AapNa
64Ê000 MW AaiNvak ]jaa- inaima-tIcao ]id\dYT 2032 pya-Mt zovalao
Aaho. mhNajao Aaplyaa garjaocyaa jaomatoma 8 % ca. maga AapNa f@t
yaa 8% ]jao-saazI A#Ka doSa Qaao@yaat ka AaNat AahaotÆ yaa ]laT
Aajaca AparMpairk ]jao-caa sahBaaga 10% [tka Aaho.
2. Baartat saaOr]jaa- 4Ê00Ê000 MWÊ pvana }jaa- 1Ê00Ê000 MWÊ baayaaoga^sa
va baayaaomaasa ]jaa- 2Ê50Ê000 MW [tkI Aaho. %yaakDo AapNa laxa ka
dot naahI Æ
3. saaz vaYaa-pUvaI- Da^. BaaBaaMcaoca sahkarI va gaiNat&Ê Da^. Qamaa-naMd DI
kaosaMbaI yaaMnaI KNaKNaIt ivaQaana kolao haoto kI Baartanao ANauSa@tIvar
}joa-saazI trI p`caMD Kca- na krta saaOr}jao-var laxa koMid`t kravao.
BaivaYyaat f@t saaOr}jaa-ca yaSasvaI hao[-la. pNa %yaakaLI Da^.
BaaBaaMcyaa ekMdr jaagaitk vyai@tma%vaamauLo hyaa doSaI ivacaarvaMtacao
kaoNaI eoklao naahI. Aaja maa~ jagaBar Aata saaOr}jao-varca Bar idlaa
jaat Aaho. Kud\d Amaoirkot saaOr }jao-var p`caMD Bar idlaa jaat Aaho.
4. ANau}jaa- ih pyaa-varNa purk Aijabaat naahI. fartr %yaamauLo CO2
naaihsaa hao[-la. pNa ikrNaao%saar naavaacaa raxasa janmaalaa yao[-la.
yauroinayamacyaa KaNaI KNaNyaapasaUna to ANaukcara dfnakrNyaapya-Mtcyaa
p`%yaok TPPyaat ha Qaaoka Asataoca. samajaa Aaja jagaBar jaovaZI
ANau}jaa- inamaa-Na haoto %yaacyaa caaOpT ANau}jaa- jarI AapNa [.sa.
2050 pya-Mt inamaa-Na kolaI trI hirt vaayaU cao p`maaNa far far tr
f@t 4% kmaI hao[-la. mhNajao AapNa imaLvalao kayaÆ
5. Aaplyaa doSaat vaIja vaahUna naotanaa haoNaarI tuT (T&D Losses) va
vaIjaocaI caaorI hI javaLpasa ekUNa vaIja inaima-tIcyaa 30 to 40 T@ko
Aaho. p`gat doSaat ASaI vaIjacaI caaorI haot naahI. p`gat doSaat vaIja
vahnaatIla tUTsauQda (T&D Losses) jaomatoma 4 to 7 T@ko Asato.
yaamaQao haoNaarI AaplaI nausatI vaIjaocaI caaorI jarI Ba$na kaZlaI trI
Aaho %yaa ivaVut xamatocyaa 25 to 30 T@ko vaIja Baartat AapaoAapca
inamaa-Na hao[-la. yaavar kaoNaacaohI laxa naahI.
6. ]jaa- bacatIcyaa ³energy conservation´ maagaa-naosauQda Baartat AjaUna
kmaIt kmaI 25 to 30 T@ko ]jaa- AapaoAap vaaZola. tIsauQda ANau]jao-
poxaa jaast Asaola.

ho jaaNauna Gaotlyaavar Asao vaaTto kI KalaIla ]paya tatDInao yaaojalao


paihjaot.
1. sava- p`qama saMpUNa- svatM~ va svaaya<a ASaa inayaamak maMDLacaI Baartat
sqaapnaa kolaI paihjao. %yaayaaogao janaiht japlao jaa[-la.
2. yauroinaAmacyaa baabatIt Baartanao svayaMpUNa- Jaalaoca paihjao. jyaayaaogao
maga`ur baDo doSa AaplaI manamaanaI k$ SakNaar naahIt.
3. ANautM~&ana ANau}jaa-inaima-tI kDo saMpUNa-pNao na vaLvata ANau paNabauDyaa
ivakisat krNaoÊ ANvas~o banaivaNao yaapurto mayaa-idt zovaavao. yaaca
jaaoDIlaa maafk p`maaNaat va saavakaSa va sava-taoprI saurixat tM~&ana
ivakisat krIt ANaup`klp baaMQaavaot. AmaorIkonao Aaplaa SaovaTcaa
ANaup`klp (Watts Bar-1 reactor) saavakaSapNao 24 vaYao- Gaot Taklaa.
4. fasT baIDr irA^@Tr (FBR) cyaa sahayyaanao BaartatIla qaaoirAmacyaa
vaapravar Bar do}na BaartatIla }jaa- inaima-tIcaa p`Sna saaoDvaNyaacaI
tyaarI kravaI.
5. AparMpairk }jaa- s~aotaMvar BarpUr Bar Vavaa va p`qama %yaaMcaaca vaapr
kravaa.
6. ANaup`klp kaozo naa kaozo trI Taklaa jaaNaarca. %yaamauLo p`Sna f@t
jaOtapUr purta mayaa-idt naahI. saahijakca janatosa na dDpta BaartIya
banaavaTIcao tM~&anaca p`saairt kravao.
7. Íansacyaa Airvaacyaa EPR tM~&anaacaI kasa saaoDavaI va to rd\d
kravaot. inadana ekdma 6 p`klpacao ho p`klpaMcao kM~aT trI k$
nayao va fartr p`ayaaoigak t%vaavar eKada p`klp baaMQaNyaacaI baaolaNaI
kravaIt. yaoqao ho namaud kravaosao vaaTto kI ANau]jao-cyaa saurvaatIcyaa
kaLat BaartIya Saas~&aMcyaa samaaor ivaica~ pirisqatI AalaolaI haotI.
Amaoirkocao f@t samaRQd yauroinayamavarca caalaNaaro ANautM~&ana AaNaavao
ka k^naDacao ³Canadium Duterium Uranium - CANDU´ ASauQd
yauroinayamavar caalaNaaro tM~&ana Baartat AaNaavao Asaa p`Sna haota.
AaplyaakDo ASauQd yauroinayama ³Yellow Cake´ ca AsalyaamauLo
Amaoirkovar [MQanaasaazI AvalaMbaUna na rhata BaartIya Saas~&aMnaI
CANDU tM~&anaca tarapUrlaa AaNalao. %yaavaoLI AmaorIkocao tM~&ana ho
Ka~ISaIr haoto. pNa CANDU tM~&ana ho AjaUna p`ayaaoigak Avasqaot
haoto. trIhI BaartIya Saas~&aMnaI to yaSasvaIopNao Aa%masaat kolao. maa~
yaa vaoLosa pirisqatI tovaZI saaopI naahI. Ku_ tarapUrcaa p`klpsauQda
ApGaat mau@t naahI. tovhacaI jaaoKIma va Aajacyaa EPR tM~&anaatIla
jaaoKIma yaat jamaIna Asmaanaacaa frk Aaho.
8. Baartanao AiNvak kcara inamau-lana va inaQaao-kIkrNa yaaxao~at saMSaaoQana
hatI Gyaavao. yaatUna jar KraoKrIca caaMgalao inaYpnna Jaalao tr Baartca
jagaalaa ho tM~&ana purvaU Sakola.
kdaicat AsaohI AsaU Sakola kI sarkarkDo varIla p`%yaok
baabaIMsaazI saMpUNa- spYTIkrNa Asaola va Aaja jao inaNa-ya sarkar Gaot
Aaho toca yaaogya AsatIlahI. Asao Asaola tr janatolaa vyavaisqat
ivaSvaasaat na Gaota inaNa-ya ka Gaotlao jaatat Æ %yaamauLoca janatonao jaaba
ivacaarNyaacaI Aaja KrI garja Aaho. BaartIya saMskRtIt eKadyaa
gaaoYTIcao kaOtuk Jaalao kI %yaa gaaoYTIcao ‘p`sqa’ vaaZto. vya@tIma%va Asaola
tr %yaaMcao ‘dovharo maajatat’. %yaanaMtr maga ASaa p`sqaaMnaI kahIhI kolao
trIpNa laaok %yaaMcao maulyamaapna na krta ‘yaaMnaa naavao kSaI zovaNaarÆ’
ASaa ivacaaranao gaPp basatat. kaLanau$p ASaa p`sqaaMcaa djaa- jarI
Gasarlaa trI AapNa %yaaMcao AaMQaLopNaanao kaOtukca krtao. DaoLsapNao
%yaaMcyaavar iTka k$na %yaaMcao kzaor maulyamaapna krNyaa–yaacaI Tr
]DivalaI jaato. ASaa pQdtInao ‘Holy Cow’ janmaalaa yaoto. karNa
p`%yaokvaoLI kzaor maUlyamaapna haot naahI. yaacaaca pirNaama mhNajao Aaja
ANau]jaa- xao~atIla sava- saMsqaaÊ ISROÊ IIT ³AaiNa AjaUna Asao baroca kahI´
yaaMcao AkarNa haoNaaro vaaromaap kaOtuk. Aaja BaartIya ANaUxao~atIla
saMsqaaMcyaa baabatIt hoca Jaalaolao Aaho. AjaUnahI 1998 cyaa paoKrNa
ANaucaacaNyaatIla hayaD/aojana baaÐbacaI caacaNaI KraoKrIca yaSasvaI JaalaI kI
naahI yaamaQyao Ku_ Aaplyaa ANauSaas~&aMmaQyaoca vaad Aaho. gaolyaa 21 vaYaa-
maQyao Baart Ëayaaojaoinak [Mijana inamaa-Na k$ Saklaolaa naahI. BaartatIla
ekhI Saas~& Ajauna trI naaobaola purskar imaLvaU Saklaolaa naahI.
ANau]jaa-sauQda ASaIca Holy Cow JaalaolaI Aaho. p`%yaxaat ANau}jaa- ha
baaTlaItIla raxasa Aaho va tao ivacaar na krta baaTlaItuna baahor na
kaZNyaacaI kaLjaI GaoNao garjaocao Aaho. yaa raxasaacaa vaapr garjaopurtaca
vhavaa Asao vaaTto.

ivaSvaasa p` ipTko
vishwas.pitke@gmail.com
Mobile : +91 – 9011092781 /
9850995968
³]jaa- xao~atIla va tM~&ana ivakasa AaiNa p`klp vyavasqaapna xao~ va
ivapNana xao~atIla t&´

ha laoK ivalao palao-Ê mauMba[- yaoqaUna p`kaiSat haoNaa–yaa ‚maharaYT/acao


]dyaaoga ivaSva‛ yaa maaisakacyaa maaca- 2011 cyaa AMkat ËmaSa:
p`isaQd Jaalaolaa Aaho. www.udyogvishwa.com

ivanaMtI :
ha laoK janasaamaaMnyaanaa ]jaa- xao~atIla sava-samaavaoYak maaihtI doNyaasaazI
ilahIlaolaa Aaho. %yaamauLo ksalaohI saMdBa- va %yaacao spYTIkrNa Aijabaat
na gaaLta mauL isqatItca vaacakaMcyaa samaaor yaavaa hI ivanaMtI. Asao na
kolyaasa laoKacaa mauL ]_oSa pUNa- na haota vaacakaMpya-Mt f@t AQa-sa%yaca
paohaocaola tsaoca [tr ihtsaMbaMQaIyasauQda AkarNa gaOrsamaajaamauLo duKavalao
jaatIla va yaatUna AnaavaSyak p`itËIyaa inamaa-Na haotIla. maa~ naa[-
laajaastva kahI du$stI kravayaacaI Asalyaasa kRpyaa mauL laoKkasa
ivaSvaasaat Gao}naca krNyaat yaavyaat hI nama` ivanaMtI.

You might also like