You are on page 1of 10

Nagarjuna: Dharmasamgraha (Dharmasangraha)

9/30/08 9:12 AM

Nagarjuna:Dharmasamgraha(Dharmasangraha)
Basedontheed.byP.L.Vaidya:Dharmasangraha.
Darbhanga:TheMithilaInstitute,1961.
(BuddhistSanskritTexts,17)

InputbymembersoftheSanskritBuddhistInputProject.
WithkindpermissionoftheDigitalSanskritBuddhistCanonProject
ofNagarjunaInstitute,Nepal
andUniversityoftheWest,Rosemead,California,USA
(www.uwest.edu/sanskritcanon)
Sastrasection,textno.7
ThetransliterationemulatestheconventionsofNagariscript.
Therefore,manywordboundariesarenotmarkedbyblanks.

REFERENCESYSTEM(added):
Vaidyann=paginationofP.L.Vaidya'sedition

THISGRETILTEXTFILEISFORREFERENCEPURPOSESONLY!
COPYRIGHTANDTERMSOFUSAGEASFORSOURCEFILE.
TextconvertedtoUnicode(UTF-8).
(ThisfileistobeusedwithaUTF-8fontandyourbrowser'sVIEWconfiguration
settoUTF-8.)

 
description:
multibytesequence:
longa

longA

longi

longI

longu

longU

vocalicr

vocalicR

longvocalicr

vocalicl

longvocalicl

velarn

velarN

palataln

palatalN

retroflext

retroflexT

retroflexd

retroflexD

retroflexn

retroflexN

palatals

http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/3_phil/buddh/bsa007_u.htm

Page 1 of 10

Nagarjuna: Dharmasamgraha (Dharmasangraha)

palatalS

9/30/08 9:12 AM

retroflexs

retroflexS

anusvara

visarga

longe

longo

lunderbar

runderbar

nunderbar

kunderbar

tunderbar

Unlessindicatedotherwise,accentshavebeendroppedinorder
tofacilitatewordsearch.
ForacomprehensivelistofGRETILencodingsandformatssee:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

(Dhs,Vaidya329
Dhs,Vaidya329)
Dharmasagraha/
Dharmasagraha/(Dhs)
//namoratnatrayya//
ratnatrayanamasktyasarvasattvahitodayam/
kathyatemohanyadharmasrasamuccaya//
1.tatraprathamatvattriratnni/tathady-buddhodharmasaghaceti//
2.triynni/[tadyath-]rvakaynam,pratyekabuddhaynam,mahynaceti//
3.pacabuddh/tadyath-vairocana,akobhya,ratnasabhava,amitbha,
amoghasiddhiceti//
4.catasrodevya/tadyath-rocan,mmak,pur,trceti//
5.pacarak/tadyath-pratisar,shasrapramardan,mrc,mantrnusri,lavatceti//
6.saptatathgat/tadyath-vipay,ikh,vivabh,krakucchanda,kanakamuni,kyapa,
kyamuniceti//
7.catvrolokapl/tadyath-dhtarra,virpka,virhaka,kuberaceti//
8.aaulokapl/tadyath-indra,yama,varaa,kubera,na,agni,nairta,vyuriti//
9.daalokapl/aalokapldhikamrdhvabrahmadhaka//
10.caturdaalokapl/tadyath-daalokaplasakalam,candra,srya,pthv,asura//
11.daakrodh/tadyath-yamntaka,prajntaka,padmntaka,vighnntaka,
acaraarkirja,nladaa,mahbala,ua,cakravart,sambharjaceti//
12.aaubodhisattv/tadyath-maitreya,gaganagaja,samantabhadra,vajrapi,
http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/3_phil/buddh/bsa007_u.htm

Page 2 of 10

Nagarjuna: Dharmasamgraha (Dharmasangraha)

9/30/08 9:12 AM

majur,sarvanivaraavikambh,kitigarbha,khagarbhaceti//
13.ayoginya/tadyath-vajravrh,ymin,sacra,satrsan,cikceti//
(Dhs,Vaidya330
Dhs,Vaidya330)
14.saptavidhanuttarapj/tadyath-vandan,pjan,ppadean,anumodan,adhyea,
bodhicittotpda,parimanceti//
15.trikualamlni/bodhicittotpda,ayaviuddhi,ahakramamakraparitygaceti//
16.catvrobrahmavihr/maitr,karu,mudit,upekceti//
17.apramit/dnapramit,lapramit,kntipramit,vryapramit,dhynapramit,
prajpramitceti//
18.daapramit/apramitsakalam,upyam,praidhi,balam,jnaceti//
19.catvrisagrahavastn/dnam,priyavacanam,arthacary,samnrthatceti//
20.pacbhij/divyacaku,divyarotram,paracittajnam,prvanivsnusmti,ddhiceti//
21.catvryryasatyni/tadyath-dukham,samudaya,nirodhamrgaceti//
22.pacaskandh/rpam,vedan,saj,saskr,vijnaceti//
23.lokottarapacaskandh/lasamdhiprajvimuktivimuktijnadaranaskandhiti//
24.dvdayatanni/cakurotraghrajihvkyamanayatanni
rpagandhaabdarasasparadharmyatanniceti//
25.adaadhtava//
cakurotraghrajihvkyamanorpagandhaabdarasasparadharmadhtava
cakurvijnarotravijnaghravijnajihvvijnakyavijnamanovijnaghtavaceti//
26.tatraikdaarpaskandh//caku,rotram,ghram,jihv,kya,rpam,abda,
gandha,rasa,sparavijapticeti//
27.vedantrividh/sukh,dukh,adukhsukhceti//
28.sajskandha/nimittodgahatmik//
29.saskrdvividh/tatracittasaprayuktasaskr,cittaviprayuktasaskrceti//
30.cittasaprayuktasaskrcatvriat/tadyath-vedan,saj,cetan,chanda,
spara,mati,smti,manaskra,adhimoka,samdhi,raddh,apramda,prasrabdhi,
upek,hr,apatrap,alobha,advea,ahis,vryam,moha,pramda,kausdyam,
arddhyam,stynam,auddhatyam,ahrkat,anapatrap,krodha,upanha,hyam,ry,
pradna,mraka,mtsaryam,my,mada,vihis,vitarka,vicraceti//
31.tatracittaviprayuktasaskrsrayodaa/prpti,aprpti,sabhgat,asajikam,sampti,
jvitam,jti,jar,sthiti,anityat,nmakya,padakya,vyajanakyaceti//
32.tryasasktni/tadyath-ka,pratisakhynirodha,apratisakhynirodhaceti//
33.aviay/tadyath-rpam,abda,gandha,rasa,spara,dharmaceti//
(Dhs,Vaidya331
Dhs,Vaidya331)
34.tatrarpaviayasvabhvam/nlam,ptam,lohitam,avadtam,haritam,drgham,hrasvam,
parimaalam,unnatam,avanatam,stam,vistam,accham,dhma,raja,mahik,chy,
tapa,loka,andhakraceti//
35.aviatividhaabda/saptapuruavkabd,saptapuruahastdiabd/eta
eva(manoj)manojabhedenviati//
36.rasaavidha/tadyath-madhura,amla,lavaa,kau,tikta,kayaceti//
http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/3_phil/buddh/bsa007_u.htm

Page 3 of 10

Nagarjuna: Dharmasamgraha (Dharmasangraha)

9/30/08 9:12 AM

37.catvrogandh/tadyath-sugandha,durgandha,samagandha,viamagandhaceti//
38.ekdaaspraavyni/pthv,pa,teja,vyu,lakatvam,karkaatvam,laghutvam,
gurutvam,tam,jighatspipsceti//
39.pacamahbhtni/pthv,pa,teja,vyu,kceti//
40.pacabhautikni/rpam,abda,gandha,rasa,sparaceti//
41.viatinyat/tadyath-adhytmanyat,bahirdhnyat,adhytmabahirdhnyat,
nyatnyat,mahnyat,paramrthanyat,sasktanyat,asasktanyat,
atyantanyat,anavargranyat,anavakranyat,praktinyat,sarvadharmanyat,
lakaanyat,alakaanyat,bhvanyat,abhvanyat,svabhvanyat,
abhvasvabhvanyat,parabhvanyatceti//
42.dvdagaprattyasamutpda/avidy,saskr,vijnam,nmarpam,ayatanam,
spara,vedan,t,updnam,bhava,jti,jarmaraam,
okaparidevadukhadaurmanasyopysceti//
43.saptatriadbodhipkikdharm/catvrismtyupasthnni//4//catvrisamyakprahni
//8//catvraddhipd//12//pacendriyi//17//pacabalni//22//saptabodhyagni//29
//rygikamrgaceti//37//
44.tatrakatamnismtyupasthnni?tadyath-kyekynudarasmtyupasthnam,vedany
vedannudarasmtyupasthnam,cittecittnudarasmtyupasthnam,dharme
dharmnudarasmtyupasthnam//
45.katamnicatvrisamyakprahni?tadyath-utpannnkualamlnsarakaam/
anutpannnsamutpda/utpannnmakualndharmpraham/anutpannn
punaranutpdaceti//
46.catvraddhipd/tadyath-chandasamdhiprahyasaskrasamanvgata
ddhipda/evacittaddhipda/vryaddhipda/mmssamdhiprahya
saskrasamanvgataddhipdaceti//
(Dhs,Vaidya332
Dhs,Vaidya332)
47.pacendriyi/tadyath-raddhsamdhivryasmtiprajendriyaceti//
48.pacabalni/raddhvryasmtisamdhiprajbalaceti//
49.saptabodhyagni/tadyath-smtisabodhyagam,dharmavicayasabodhyagam,
vryasabodhyagam,prtisabodhyagam,prasrabdhisabodhyagam,
samdhisabodhyagam,upeksabodhyagamiti//
50.rygikamrga//samyagdi,samyaksakalpa,samyagvk,samyakkarmnta,
samyagvyyma,samyaksmti,samyaksamdhiceti/etesaptatriabdodhipkikdharm//
51.catasrapratisavida/tadyath-dharmapratisavit,arthapratisavit,niruktipratisavit,
pratibhnapratisavicceti//
52.catasrodhraya/tadyath-tmadhra,granthadhra,dharmadhra,mantradhra
ceti//
53.catvripratiarani/tadyath-arthapratiaraatnavyajanapratiaraat/
jnapratiaraatnavijnapratiaraat/ntrthapratiaraatnaneyrthapratiaraat/
dharmapratiaraatnapudgalapratiaraatceti//
54.aanusmtaya/buddhnusmti,dharmnusmti,saghnusmti,tygnusmti,
lnusmti,devnusmticeti//
55.catvridharmapadni/tadyath-anitysarvasaskr/dukhsarvasaskr/
nirtmnasarvasaskr/ntanirvaceti//
56.dakualni/tadyath-prtipta,adattdnam,kmamithycra,mvda,
http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/3_phil/buddh/bsa007_u.htm

Page 4 of 10

Nagarjuna: Dharmasamgraha (Dharmasangraha)

9/30/08 9:12 AM

paiunyam,pruyam,sabhinnapralpa,abhidhy,vypda,mithydiceti//
57.gatayaa/tadyath-naraka,tiryak,preta,asura,manuya,devaceti//
58.adhtava/pthv,pa,teja,vyu,ka,vijnaceti//
59.aauvimok/tadyath-rprppayatinyam/dhytmrpasajbahirdhrpi
payatinyam/knantyyatanapayatinyam/vijnnantyyatanapayatinyam/
kicanyyatanapayatinyam/naivasajnsajyatanapayatinyam/
sajvedayitanirodhapayatinyaceti//
60.pacnantaryi/tadyath-mtvadha,pitvadhaarhadvadha,
tathgataduacittarudhirotpda,saghabhedaceti//
61.aaulokadharm//lbha,albha,sukham,dukham,yaa,ayaa,nind,praas
ceti//
62.navgapravacanni/tadyath-stram,geyam,vykaraam,gth,udnam,jtakam,
vaipulyam,adbhutadharma,upadeaceti//
(Dhs,Vaidya333
Dhs,Vaidya333)
63.dvdaadhtagu/paiaptika,traicvarika,khalupacdbhaktika,naiadyika,
yathsastarika,vkamlika,eksanika,bhyavakika,rayaka,mnika,
pklika,nmantikaceti//
64.daabhmaya/pramudit,vimal,prabhkar,arcimat,sudurjay,abhimukh,dragam,
acal,sdhumat,dharmameghceti//
65.samantaprabh,nirupam,jnavat/etsahitsrayodaabhmaya//
66.pacacak/msacaku,dharmacaku,prajcaku,divyacaku,
buddhacakuceti//
67.akle/rga,pratigha,mna,avidy,kudi,vicikitsceti//
68.pacadaya/satkyadi,antagrhadi,mithydi,diparmara,laparmara
//
69.catuviatirupakle/tadyath-krodha,upanha,mraka,prada,ry,mtsaryam,
hyam,my,mada,vihis,hr,anapatrap,stynam,arddhyam,kausdyam,pramda,
muitasmti,vikepa,asaprajanyam,kauktyam,middham,vitarka,vicraceti//
70.pachr/dhynhr,kavalkrhr,pratyhr,sparhr,sacetanikhrceti
//
71.pacabhayni/jvikbhayam,okabhayam,maraabhayam,durgatibhayam,
paradasdyabhayaceti//
72.catvridhynni/tadyath-savitarkasavicravivekajaprtisukhamitiprathamadhynam
/adhytmapramodantprtisukhamitidvityam/upeksmtisaprajanyasukhamitittyam/
upeksmtipariuddhiradukhsukhvedaneticaturthadhynamiti//
73.trayovimok/nyat,animitta,apraihitaceti//
74.bodhisattvndaavait/yurvait,cittavait,parikravait,dharmavait,
ddhivait,janmavait,adhimuktivait,praidhnavait,karmavait,jnavaitceti//
75.bodhisattvndaabalni/tadyath-adhimuktibalam,
pratisakhynabalam,bhvabalam,kntibalam,jnabalam,prahabalam,samdhibalam,
pratibhnabalam,puyabalam,pratipattibalaceti//
76.tathgatasyadaabalni/tadyath-sthnsthnajnabalam,karmavipkajnabalam,
nndhtujnabalam,nnadhimuktijnabalam,sattvendriyaparparajnabalam,
sarvatragminpratipattijnabalam,
dhynavimokasamdhisampattisakleavyavadnavyutthnajnabalam,
http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/3_phil/buddh/bsa007_u.htm

Page 5 of 10

Nagarjuna: Dharmasamgraha (Dharmasangraha)

9/30/08 9:12 AM

prvanivsnusmtijnabalam,cyutyutpattijnabalam,sravakayajnabalaceti//
(Dhs,Vaidya334
Dhs,Vaidya334)
77.catvrivairadyni/tadyath-abhisabodhivairadyam,sravakayajnavairadyam,
nairvikamrgvataraavairadyam[antaryikadharmnanyathtvanicitavykaraavairadya]
ceti//
78.pacamtsaryi/dharmamtsaryam,lbhamtsaryam,vsamtsaryam,kualamtsaryam,
varamtsaryaceti//
79.adaveikbuddhadharm/tadyath-nstitathgatasyaskhalitam/nstiravitam/nsti
muitasmtit/nstyasamhitacittam/nstinntvasaj/nstyapratisakhyyopek/nsti
chandaparihi/nstivryaparihi/nstismtiparihi/nstisamdhiparihi/nsti
prajparihi/nstivimuktiparihi/nstivimuktijnadaranaparihi/
sarvakyakarmajnaprvagamajnnuparivtti/
sarvavkkarmajnaprvagamajnnuparivtti/
sarvamanaskarmajnaprvagamajnnuparivtti/atte'dhvanyasagamapratihatajnam/
pratyutpanne'dhvanyasagamapratihatajnadaranaceti//
80.catvromr/tadyath-skandhamra,kleamra,devaputramra,mtyumraceti//
81.catvriraddhgni/tadyath-ryasatyam,triratnam,karma,karmaphalaceti//
82.navnuprvasamdhisampattaya/tadyath-catvridhynni,catasra
rpyasampattaya,nirodhasampatticeti//
83.dvtriallakani/tadyath-cakrkitapipdatalat/supratihitapipdatalat/
jlbalabaddh(vanaddh?)gulipipdatalat/mdutaruahastapdatalat/saptotsadat/
drghgulit/yataprit/jugtrat/utsagapdat/urdhvgraromat/aiejayaghat/
pralambabhut/koagatabastiguhyat/suvaravarat/uklacchavit/
pradakivartaikaromat/rlaktamukhat/sihaprvntakyat/susavttaskandhat/
citntarsat/rasarasgrat/nyagrodhaparimaalat/uairaskat/prabhtajivhat/
sihahanut/uklahanut/samadantat/hasavikrntagmit/aviraladantat/
samacatvriaddantat/abhinlanetrat/gopakanetratceti//
84.atyanuvyajanni/tadyath-tmranakhat/srigdhanakhat/tuganakhat/chatrgulit/
citrgulit/anuprvgulit/ghairat/nigranthiirat/ghagulphat/aviamapdat/
sihavikrntagmit/ngavikrntagmit/hasavikrntagmit/vabhavikrntagmit/
pradakiagmit/crugmit/avakragmit/vttagtrat/magtrat/anuprvagtrat/
ucigtrat/mdugtrat/viuddhagtrat/paripravyajanat/pthucrumaalagtrat/
samakramat/viuddhanetrat/sukumragtrat/adnagtrat/utshagtrat/gambhrakukit
/prasannagtrat/suvibhaktgapratyagat/vitimirauddhlokat/vttakukit/makukit/
abhugnakukit/kmakukit/(Dhs,Vaidya335
Dhs,Vaidya335)pradakivartanbhit/
samantaprsdikat/ucisamudrat/vyapagatatilakagtrat/tlasadasukumrapit/
snigdhapilekhat/gambhrapilekhat/yatapilekhat/ntyyatavacanat/
bimbapratibimbohat/mdujivhat/tanujivhat/raktajihvat/meghagarjitaghoat/
madhuracrumajusvarat/vttadarat/tkadarat/kladarat/samadarat/
anuprvadarat/tugansat/ucinsat/vilanayanat/citrapakmat/
sitsitakamaladalanayanat/yatabhrkat/uklabhrkat/susnigdhabhrkat/
pnyatabhujalat/samakarat/anupahatakarendriyat/avimlnalalat/pthulalat/
supariprottamgat/bhramarasadakeat/citrakeat/gukeat/asamuitakeat/
aparuakeat/surabhikeat/rvatsamuktikanandyvartalakitapipdatalatceti//
85.cakravartinsaptaratnni/tadyath-cakraratnam,avaratnam,hastiratnam,mairatnam,
strratnam,khagaratnam,pariyakaratnaceti//
86.tatratrayo'dhvna/tadyath-atto'dhv,angato'dhv,pratyutpanno'dhvceti//
87.catvrakalp/tadyath-antarakalp,mahkalp,nyakalp,srakalpceti//
88.catvriyugni/tadyath-ktayugam,tretyugam,dvparam,kaliyugaceti//
89.lokadvayam/tadyath-sattvaloka,bhjanalokaceti//
90.catvroyonaya/tadyath-aaja,sasvedaja,jaryuja,upapdukaceti//
http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/3_phil/buddh/bsa007_u.htm

Page 6 of 10

Nagarjuna: Dharmasamgraha (Dharmasangraha)

9/30/08 9:12 AM

91.pacakay/tadyath-kleakaya,dikaya,sattvakaya,yukaya,
kalpakayaceti//
92.trayasattvdhy/tadyath-prvntakoiparijy,aparntakoiparijy,
caturmrakoiparijyceti//
93.daajnni/tadyath-dukhajnam,samudayajnam,nirodhajnam,mrgajnam,
dharmajnam,anvayajnam,savtijnam,paracittajnam,kayajnam,anutpdajna
ceti//
94.pacajnni/tadyath-daranajnam,samatjnam,pratyavekajnam,
ktynuhnajnam,suviuddhadharmadhtujnaceti//
95.dvesatye/tadyath-savtisatyam,paramrthasatyaceti//
96.caturryasatyeuoaakntijnalaka/tadyath-dukhedharmajnaknti,
dukhedharmajnam,dukhe'nvayajnaknti,dukhe'nvayajnam/samudaye
dharmajnaknti,(Dhs,Vaidya336
Dhs,Vaidya336)samudayedharmajnam,samudaye
'nvayajnaknti,samudaye'nvayajnam/nirodhedharmajnaknti,nirodhe
dharmajnam,nirodhe'nvayajnaknti,nirodhe'nvayajnam/mrgedharmajnaknti,
mrgedharmajnam,mrge'nvayajnaknti,mrge'nvayajnaceti//
97.tatradukhasatyecatvrakr/tadyath-anityata,dukhata,nyata,antmataceti//
98.samudayasatyecatvrakr/tadyath-hetuta,samudayata,prabhavata,
pratyayataceti//
99.nirodhasatyecatvrakr/tadyath-nirodhata,ntata,pratata,nisaraataceti//
100.mrgasatyecatvrakr/tadyath-mrgata,nyyata,pratipattita,nairyika(ta)ceti
//
101.catvrasamdhaya/tadyath-lokasamdhi,vtsamdhi,ekdaapratihasamdhi,
nantaryasamdhiceti//
102.tatrau[purua]-pugdal/tadyath-srotapannaphalapratipannaka,srotapanna,
sakdgmiphalapratipannaka,sakdgm,angmiphalapratipannaka,angm,
arhatphalapratipannaka,arhaceti//
103.tathaupratipugdal/tadyath-raddhnusr,dharmnusr,srotapanna,
devakulakula,manuyakulakula,sakdgmiphala,raddhavimuktirdiprptaekavcko
'ngmyantarparinirvyupahatyaparinirvyabhisaskraparinirvypluto'rddhapluta
sarvstnaplutodadharmasamakyaskkhagaceti//
104.[tadanudvdakaradharmacakrapravartaka(na)katamat?tadyath-ida
dukhamryasatyamitibhikavaprvamanurutyateudharmeuyoniomanasigavata(?)
cakurudapdi/jnamutpdicintotpdi/cutrirudapdi/ityekaparicataka1idadukhamrya
satatrakhalvabhijtaitibhikava/itydiprvavaditiya//ida
dukhasamudayamryasatvatavakhalvabhijyaprahamitihitydittya/tathida
dukhanirodharyasatyamitihipratyeka//idadukhanirodharyyasatyatatrakhalvabhijya
ktkartavyamitihityadvitya/idadukhanirodharyasatyatatrakhalubhijyakt
dvitya/tadyathidadukhamrgagminpratipadryasatyemitityeka//ida
dukhamokagminipratipaityryyasatyatatrakhalubhijyabhvayitavyamitihibhikava
itydittya/parivartaityevadvdakradharmacakrapravarttanamiti//]
(Dhs,Vaidya337
Dhs,Vaidya337)
Ms.C.
tadanudvdakradharmacakrapravartaka/katamat/idadukhamryasatyamitibhikava/
prvamanurutyateudharmeuyoniomanasigavatacakurudapdi/jnamutpdicittotpdi/
cutrirutpdi//ityekaparivartakaidadukhamryasatyatatrakhalvabhijyaparijtamitihi
bhikava/prvamanuruyateuyonisomanasigarvuta//itidvitya//idamryasatyatatra
khalvabhijtaitibhikava/itydiprvavaditiya//
idadukhasamudayamryasatyatavakhalvabhijyaprahamitihtydittyam//
http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/3_phil/buddh/bsa007_u.htm

Page 7 of 10

Nagarjuna: Dharmasamgraha (Dharmasangraha)

9/30/08 9:12 AM

tathidadukhanirodharyasatyamitihipratyeka//idadukhanirodharyasatyatatra
khalvabhijyasktkartavyamitihitydi/dvitya/idadukhanirodharyasatyatatra
khalvabhijyasktktamitidvitya/
tathidadukhamrgagminipratipadryasatyamitipratyeka/idadukhamokagminpratipat
//ityryasatyatatrakhalvabhijyabhtavyamitihibhikavaitydittya/parivarttaityeva
dvdakradharmacakrapravartanamiti////
RestoredText.
tadatradvdakradharmacakrapravartaka(na?)katamat?idadukhamryasatyamiti(me)
bhikavaprvamananuruteudharmeuyoniomanasikurvatacakurudapdijnamudapdi
vidyodapdibhrirudapdtyekaparivartakam/idadukhamryasatyatatrakhalvabhijya
parijtamitihi(me)bhikavaprvamananuruteudharmeuyoniomanasikurvataitidvityam/
idadukhamryasatyatatrakhalvabhijyaparijtamitibhikavaitydiprvavaditittyam//

[tathedadukhasamudayamryasatyamitipratyekam/idadukhasamudayamryasatyatatra
khalvabhijyaprahtavyamitidvityam/]idadukhasamudayamryasatyatatrakhalvabhijya
prahamitihtydittyam/
tathedadukhanirodhamryasatyamitihipratyekam/idadukhanirodhamryasatyatatra
khalvabhijyasktkartavyamitihtydidvityam/idadukhanirodhamryasatyatatra
khalvabhijyasktktamitittyam//
tatheyadukhamrgagminpratipadityryasatyamitipratyekam/iyadukhamokagmin
pratipadityryasatyatatrakhalvabhivijyabhvayitavyamitihibhikavaitydidvityam/
[idadukhamokagminpratipadityryasatyatatrakhalvabhijyabhvitamitittyam//]
105.tatradnatrividham/tadyath-dharmadnam,miadnam,maitrdnaceti//
106.latrividham/tadyath-sabhralam,kualasagrhalam,sattvrthakriylaceti//
107.kntistrividh/tadyath-dharmanidhynaknti,dukhdhivsanknti,
paropakradharmaknticeti//
(Dhs,Vaidya338
Dhs,Vaidya338)
108.vryatrividham/tadyath-sanhavryam,prayogavryam,para(ri)nihvryaceti//
109.dhynatrividham/tadyath-sadopakaradhynam,sukhavaihrikadhynam,
aeavaibhitadhynaceti//
110.prajtrividh/tadyath-rutamay,cintmay,bhvanmayceti//
111.upyastrividha/tadyath-sarvasattvvabodhaka,sattvrthbhvaka,
kiprasukhbhisabodhiceti//
112.praidhnatrividham/tadyath-susthnaprbandhikam,sattvrthaprabandhikam,
buddhaketrapariodhakaceti//
113.balatrividham/tadyath-karmavyvartakam,klepakarakam,
mnapramddivyvartakaceti//
114.jnatrividham/tadyath-avikalpakam,vikalpasamabhvabodhakam,
satyrthopyaparokaceti//
115.tatrvaraedve/tadyath-kleavaraam,jeyvaraaceti//
116.nairtmyadvividham/tadyath-dharmanairtmyam,pugdalanairtmyaceti//
117.sabhrodvividha/tadyath-puyasabhra,jnasabhraceti//
118.tatraasamdhyvarani/tadyath-kausdyam,mnam,hyam,auddhatyam,
anbhoga,satybhogaceti//

http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/3_phil/buddh/bsa007_u.htm

Page 8 of 10

Nagarjuna: Dharmasamgraha (Dharmasangraha)

9/30/08 9:12 AM

119.tatrapratipattyauprahasaskr/tadyath-raddh,buddha(ddhi),vyyma,
prasrabdhi,smti,saprajanyam,cetan,upekceti//
120.tatracatvrodvp/tadyath-prvavideha,jambudvpa,aparagodni(nya),
uttarakurudvpaceti//
121.avuanarak/tadyath-sajva,klastra,saghta,raurava,mahraurava,
tapana,pratpana,avciceti//
122.aautanarak/tadyath-arbuda,nirarbuda,aaa,apapa,hhdhara,utpala,
padma,mahpadmaceti//
123.saptaptlni/tadyath-dharatala,acala,mahcala,pa,kcana,sajva,
narakaceti/
124.dvaucakravlau/tadyath-cakravlamahcakravlauceti//
125.agaparvat/tadyath-yugadhara,dhara,khadiraka,sudarana,vinataka,
avakara,nemidharagiri,sumeruceti//
126.saptasgar/tadyath-kra,kra,dadhi,udadhi,ghtam,madhu,surceti//
(Dhs,Vaidya339
Dhs,Vaidya339)
127.tatraakmvacardev/tadyath-cturmahrjakyik,tryastri,tuit,ym,
nirmarataya,paranirmitavaavartinaceti//
128.adaarpvacardev/tadyath-brahmakyik,brahmapurohit,brahmaprady,
mahbrahma,parttbh,aprambh,bhsvar,parttaubh,ubhaktsn,
anabhrak,puyaprasav,bhatphal,asajisattv,avh,atap,sud,sudaran,
akanihceti//
129.catvro'rpvacardev/knantyyatanopag,vijnnantyyatanopag,
kicanyyatanopag,naivasajnsajyatanopagceti//
130.trividhlaghan/tadyath-satylaghan,dharmlaghan,anlaghanceti//
131.trividhmahmaitr/tadyath-satylagha(mba)n,dharmalagha(rmlamba)n,
anlagha(mba)nceti//
132.trividhakarma/tadyath-dadharmavedanyam,utpadyavedanyam,aparavedanya
ceti//
133.trividhaprtihryam/tadyath-ddhiprtihryam,deanprtihryam,
anusanprtihryaceti//
134.avaka/tadyath-narakopapatti,tiryagupapatti,yamalokopapatti,
pratyantajanapadopapatti,drghyuadevopapatti,indriyavikalat,mithydi,
cittotpdavirgitatceti//
135.trividhvikalp/tadyath-anusmaraavikalpa,satirana(traa)vikalpa,
sahajavikalpaceti//
136.catvrasamdhaya/tadyath-ragama,gaganagajavimalaprabha,
sihavikritaceti/
137.caturdavyktavastni/tadyath-vatoloka,avatoloka,vatacvataca,
naivavatonvataca/antavlloka,anantavlloka,antavcnantavllokaca,
naivntavnnnantavca/bhavatitathgataparamarat,nabhavatitathgatapara
marat,bhavatinacabhavaticatathgataparamarat,naivabhavatinabhavatitathgata
paramarat/sajvastaccharram,anyojvo'nyaccharraceti//
138.trikualamlni/tadyath-advea,alobha,amohaceti//
139.etadviparyayntryakualamlni/tadyath-lobha,moha,dveaceti//

http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/3_phil/buddh/bsa007_u.htm

Page 9 of 10

Nagarjuna: Dharmasamgraha (Dharmasangraha)

9/30/08 9:12 AM

140.tisraik/tadyath-adhicittaik,adhilaik,adhiprajikceti//
itingrjunapdaviracito'yadharmasagrahasampta//

http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/3_phil/buddh/bsa007_u.htm

Page 10 of 10

You might also like