You are on page 1of 3

Ram Raksha Stotra is a prayer dedicated to Shri.

Ramachandra,to seek his protection in life,protection from all worldly worries,and the ill effects of the nine planets during their transits.This prayer was composed by the sage Budha Koushika

Ram Raksha Stotra Viniyogah Aasya Shriramrakshastrotamantrasya budhkaushik hrishi: ShriSitaramcandro devta anushtup Chanda: Sita shakti: Shriman hanuman keelkam ShriRamcandapreetyeRthe Ramrakshastotrajape vinyOgah: Dhyan Dhyaaedaajaanu baahum dhyaanam dhrit shar dhanusham badhhpadmaasanastham Peetam vaaso vasaanam navkamaldalspardhinetram prasannam Vamaankaarooddh sita mukhkamal milallochanam neerdaabham naanaalankaar deeptam dadhat murujataamandalam Ramchandram Iti Dhyan STOTRA Charitam Raghunaathasya shut koti pravistaram I Ekaikam aksharam punsaam mahaa paatak naashanam II 1 II Dhyaatvaa nilotpal shyaamam Ramam rajeev lochanam I Jaanaki lakshmanopetam jataa mukut manditam II 2 II Saasitoor dhanurbaan paanim naktam charaantakam I Swalilayaa jagat traatumaavirbhuntam ajam vibhum II 3 II Ram rakshaam patthet praagyaha paapaghaneem sarv kaamdam I Shiro may Raaghavah paatu bhaalam Dasharathaatmjah II 4 II Kausalyeyo Drishau Paatu Vishvaamitra priyah shrutee I Ghraanam paatu makha traataa mukham saumitrivatsala II 5 II Jihvaam vidyaa nidhih paatu kanttham bharat vanditah Skandhau divyaayudhah paatu bhujau bhagnesh kaarmukah II6II Karau seetapatih paatu hridayam jaamadagnyajit I Madhyam paatu khara dhwansi naabhim jaambvadaashrayah II7II Sugriveshah katee paatu sakthini hanumat prabhuh I Uru Raghoot tamah paatu rakshakul vinaashkrit II 8 II Jaahnuni Setukrit Paatu janghey dasha mukhaantakah I Paadau vibhishan shreedah paatu Ramokhilam vapuh II 9 II Etaam Ram balopetaam rakshaam yah sukriti patthet I Sa chiraayuh sukheeputri vijayi vinayi bhavet II 10 II Paataal bhutalavyom chaari nash chadmchaarinah I Na drashtumapi shaktaaste rakshitam ramnaambhih II 11 II Rameti Rambhadreti Ramchandreti vaa smaran I Naro na lipyate paapeir bhuktim muktim chavindati II 12 II Jagat jaitreik mantrein Ram naam naabhi rakshitam I Yah kantthe dhaareytasya karasthaah sarv siddhyah II 13 II Vajra panjar naamedam yo Ramkavacham smaret I Avyaa hataagyah sarvatra labhate jai mangalam II 14 II Aadisht vaan yathaa swapne Ram rakshaimaam harah I Tathaa likhit vaan praatah prabu dho budh kaushikah II 15 II Aaraamah kalpa vrikshaanam viraamah sakalaapadaam I

Abhiraam strilokaanam Ramahi Shrimaansah nah prabhuh II 16 II Tarunau roop sampannau sukumaarau mahaa balau I Pundreek vishaalaakshau cheerkrishnaa jinaambarau II 17 II Fala moolaa shinau daantau taapasau brahma chaarinau I putrau dashrathasyetau bhraatarau Ram Lakshmanau II 18 II Sharanyau sarv satvaanaam shreshtthau sarv dhanush mataam I Rakshah kul nihantaarau traayetaam no raghuttamau II 19 II Aattasajjadhanushaa vishusprishaa vakshyaashug nishang sanginau I Rakshnaaya mum Ram lakshmanaa vagratah pathi sadaiv gachhtaam II 20 II Sannadah kavachi khadagi chaap baan dharo yuvaa I Gachhan manorathaa nashch Ramah paatu salakshmanah II 21 II Ramo daashraltih shooro lakshmanaaru charo balee I Kaakutsthah purushah purnah kausalyeyo raghuttmah II 22 II Vedaant vedyo yagneshah puraan puru shottamah I Jaanaki vallabhah shrimaan prameya paraakramah !! 23 II Ityetaani japan nityam madabhaktah shraddhyaan vitah I Ashvamedhaadhikam punyam sampraapnoti na sanshayah II24II Ramam doorvaadal shyaamam padmaaksham peet vaasasam I Stuvanti naambhirdivyern te sansaarino naraah II 25 II Ramam Lakshman poorvajam raghuvaram sitapatim sundaram I Kaakutstham karunarnvam gunnidhim viprapriyam dhaarmikam II 26 II Raajendram satyasandham Dashrath tanayam shyaamalam shaantmurtium Vande Lokaabhiraamam Raghukultilakam Raghavam Raavanaarim I Ramaay Rambhadraay Ramchandraay Vedhasey Raghunaathaay naathaay sitayah paataye namah II 27 II Shri Ram Ram Raghunandan Ram Ram Shri Ram Ram Bharataagraj Ram Ram Shri Ram Ram Runkarkash Ram Ram Shri Ram Ram Sharanam bhav Ram Ram II 28 II Shri Ram Chandra Charan Shri Ram Chandra Charanau manasaa smaraami Shri Ram Chandra Charanau vachasaa grinaami Shri Ram Chandra Charanau Shirasaa namaami Shri Ram Chandra Charanau Sharanam prapadye II 29 II Maataa Ramo Matpitaa. Ram Chandrah Swaami Ramo matsakhaa Ram Chandrah Sarvasvam may Ram Chandra Dayaalur Naanyam jaane naive jaane na jaane II 30 II Dakshiney Lakshmano yasya vaame cha janakaatmajaa I Purato marutir yasya tama vande Raghunandanam II 31 II Lokaabhi Ramam rana rangdheeram Rajeev netram Raghuvansh naatham Kaarunya roopam karunaa karantam Shri Ram Chandram Sharanam prapadye II 32 II Manojavam maarut tulya vegam Jitendriyam buddhi mataam varishttham Vaataatmjam vaanar youth mukhyam Shri Ram dootam Sharanam prapadye II 33 II Koojantam Ram raameti madhuram madhuraaksharam I Aaruhya Kavitaa Shakhaam vande Vaalmikilokilam II 34 II

Aapdaampahar taaram daataaram sarvsampdaam I Lokaabhiramam Shri Ramam bhooyo bhooyo namaamya hum II 35 II Bharjanam bhav beejaanaam arjanam sukh sampdaam I Tarjanam yum dootaanaam Ram Rameti garjanam II 36 II Ramo Rajmani sadaa vijayate Ramam Ramesham bhaje Ramenaa bhihtaa nishaacharchamoo Ramaay tasmai namah Ramannaasti paraayanam partaram Ramasya daasosmyaham Rame Chittalayah sadaa bhavtu me bho Ram maamudhhar II 37 II Ram Rameti Rameti Ramey Rame manoramey I Sahastra naam tatulyam Ram naam varaananey II 38 II.. Read more: http://www.prophet666.com/2009/11/rama-raksha-stotra-englishhindi.html#ixzz1v5m8PEBl

You might also like