You are on page 1of 18

Ayurvedastram

By Anonymous
A SARIT edition of chapters 15

Creation of machine-readable version: Zoe Slatoff


Editing and conversion to TEI-conformant markup: Dominik Wujastyk
Publication Statement
Published by SARIT: Search and Retrieval of Indic Texts, 6th of December, 2010.
Availability: restricted
Copyright Notice
Machine-readable version copyright (C) Zoe Slatoff, 2010.
Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.
Under this licence, you are free
to Share to copy, distribute and transmit the work
to Remix to adapt the work
Under the following conditions:
Attribution You must attribute the work in the manner specified by the author or licensor (but
not in any way that suggests that they endorse you or your use of the work).
Share Alike If you alter, transform, or build upon this work, you may distribute the resulting
work only under the same or similar license to this one.
More information and fuller details of this license are given on the Creative Commons website.
SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright own-
ers, known or unknown.
Identifier
2013-03-05

Notes Statement
E-text prepared by Zoe Slatoff from Shamasastry 1922. TEI encoding by D. Wujastyk and Patrick Mc
Allister.

Source Description
Title: Ayurvedasutram Yoganandanathakrtabhasyasametam = The
Ayurvedasutram ; with the commentary of Yoganandanatha
Editor: Rudrapatnam Shamasastry (18681944)
Publisher: University of Mysore
Place of Publication: Mysore
Date: 1922
Note: Copyright (C) 1922-2004 Rudrapatnam Shamasastry (18681944. (See
URL: http://copyright.gov.in/Documents/handbook.html)

Language Usage
sa 95%
en-GB 5%

Revision Description
2010-11: Conversion to TEI by Dominik Wujastyk.
2011-01: Addition of revisionDesc element by Patrick Mc Allister
2013-03-15: Updated and simplified the TEI header, to bring it in line with current SARIT
practice, by Dominik Wujastyk.
Chapter 1 3

Chapter 1
1.1 athto dhtusthadoagatyavikrahetubhtrthavrdhakadravyyadyt
1.2 ciryuricchpravttiryurvedrthapururthopapdik
1.3 taddhetubhtrtha raket
1.4 nendriytillantipanau
1.5 doavddhikayopapdakau
1.6 lakanyapi tath
1.7 yogyaistacca nivartayet
1.8 anmaplana kuryt
1.9 ma hi sarvarogm
1.10 dibhtamha brahm
1.11 tannivttiranmayam
1.12 anmay tmna sammanyate
1.13 ahampratyaya karmakart
1.14 sthnavnahakr
1.15 yvadarog abhimanyate
1.16 sa eva bhukte
1.17 ajo hyadhiht
1.18 bhukte viayabhogn
1.19 anya karma bhukta
1.20 ya kart karmabhog
1.21 kart arr
1.22 aarr nnnamatti
1.23 na kevala arra bhogayogyamtmano yogt
1.24 ajau hyadhihitau
1.25 anyo nnamatti
1.26 anattyevamanya
1.27 sati arre bhogya
1.28 ag arr
1.29 yvatktividhdhe kya
1.30 majmayakryahetukacittakobhabhayanigrahavigraho graha
1.31 majmayakryahetuknyahetukmayanivartak aprvgahetuk
1.32 doasacrbhvajsthikaransdisandhijarujaastreaike nivartak
1.33 prakamnaprathamapraydhigatanisstmtapratiprayhtayogavibhgadhtupoak
asurasdandarogavnajara
1.35 ya eva veda
1.36 sa ciryurbhavati
1.37 tadeva bheajam
1.38 saiva cikits
1.39 tvad dravyvalokana kuryt
4 Chapter 1

1.40 ras svdvamlalavaatiktoaakayak tatparitrakh


1.41 svdvamlakauk py ras
1.42 yath samado yathgnipravartak
1.43 siddhaapke traya
1.44 tiktassvdu pke
1.45 kayo mlarasa
1.46 aa lavaa pke
1.47 vyutkramaras vikrakrak
1.48 pcakapitta pacatyhram
1.49 doadhtumalomaja tath
1.50 grahakalyustejsi dadhti
1.51 bhaktdanenmaytirodhant kalbal bhavati
1.52 maytiprt kalbaldmayasthitapavanagatitirodhndanilaprakopo hi bhavati
1.53 yd dostdnilaprakopajtnalstd jvar
1.54 akikaransirorugvidhajihvsyaoakukyo jvalayan jvalati
1.55 agapanamalamrgtirodhantipanadhtumrgavigamannildanalasthalacalandinn
ilajvara
1.56 pavanapittahetukarasavirasajtjrajanymarassgdhtucardyadoa
ubhayalakaayuktaroga pavanapittaprakopajvara
1.57 pavanakaphavikrahetukarasavirasajtjrajanymayamsamedodhtucara
ubhayalakaasahita pavanakaphavikrajtajvara
1.58 kaphapittavikrahetukarasavirasajtjrajanymaysthimajjdhtucardyadoa
cobhayalakaayukto roga kaphapittavikrajtajvara
1.59 manakmabhayabhtbhightaklahettpannajvarasyntarvidhavsakhsamadabhram
amrcchacchardyatisraokakrodhabhayagustannivartakanivartak gantukajvar
1.60 pavandyaprakopdagnibala poayankriykrama
1.61 pathyddoe ke gnibale jte kuttruciakti balaklavibhgajo
vamanavirekcchvsakhsahdrogaviamajvartisrebhyo bhaytsukhbhavet
1.62 mayasthita sarvadhtubalakrakam
1.63 samnnilena tatsthn kal jvalayan pacati
1.64 duagraha rogasya krik
1.65 dravadravyairvibhajankldanna prnilena koha gata samnnilena tatsth kal
jvalayant pacati
1.66 rikte vy prakupyate
1.67 analo lpo bhavati
1.68 madhurbhtbhyavahtnna pavanaprakopahrakam
1.69 hdgatakaphaplutnnamamlbhta pittaprakopanakam
1.71 hccyuthramanalaoitammayastha kapha harati
1.72 svdvamlakauk pky ras yath samado yathyatha yogaphaladyak
1.73 ye rasstaddhetubhtstadudbhtajtnalstadudbhtadhtupoak
1.74 rasdraktam
1.75 pacabhttmaka arram
1.76 rotrntassthitaabdaguakabodhakasirbhy ryate
1.77 abdaguaka ka
Chapter 1 5

1.78 rassgdhtujany tvak vsocchvsvah


1.79 saptadhtutvagvtnilo viyajjta
1.80 apacatsirvtkigatnala pacarpopapannamhra pacan
anilajtnalassvagatrtha payati
1.81 llrpo rasdibhednvibhajan jihvay rasa ghti
1.82 jihvsasthitadvisirdhrasarvarasbhij
1.83 caturviatisir nsikgragatodbhav pthiv caturviatitatvabodhik
1.84 yatsirvta arram | anndbhtni jyante, jtnyannena vardhante, adyate tti ca
bhtni, tasmdanna taducyate
1.85 nsikdhikyavikrabht nsgre pratyante
1.86 mtja raktamsameda, pitja majjsthireta, satvarajastamogutmaka arram
1.87 yurrogyatejobalauddhdi vapussatvaguotpdakam
1.88 yatrasth rasstattadbhtajtste dhtupoak
1.89 athta dibhta ya kart yvatktestath tadeva bheaja
manakmahdgatakaphaukldibhirvta arra daa
6 Chapter 2

Chapter 2
2.1 dvirasrtharasahnrthahnarasavnanilanivraka
2.2 asahasratriatsirstriacchalyatadvayadaottarasandhayo navtisnyupeidhar
bhavanti
2.3 saptadhtudharssaptaystanmadhyagagrahakaljta svduraso nilaprakopa harati
2.4 aamo garbhaya strm
2.5 sva sva svoma sravadrastma cauja | sva sva svasya svayameva heturbhavati
2.6 irapipdaprvaphordarajaghainopasthapyvagni bhavanti
2.7 rotratvakcakurjihvghrstath
2.8 sarandhrakbhyantaradharstrayastrayassir |
pdayocatutriatsarandhrakbhyantaradhar
2.9 pdasthitapadmamavarajanaka catustriatsirvtam
2.10 jnupadmagatamivarajanaka catustriatsirvtam
2.11 uvartmakamrupradeapadma viatisirvtam
2.12 varajanaka roipradeapadma viatisirvtam
2.13 lvarajanaka roipradeapadma catustriatsirvtam
2.14 evarajanaka kaipradeagatapadma catustriatsirvtam
2.15 aivarajanaka bjagataprvagatapadma catustriatsirvtam
2.16 ovarnjanaka vakaapradeagata padma dvdaasirvtam
2.17 auvarajanaka bjapradeagata padma dvisirvtam
2.19 gaghavarajanakamehrapradeastriaisirvta
2.20 occraahetuka phadeagata padma catustriatsirvtam
2.21 occraahetuka phadeagata padma catustriatsirvtam
2.22 cachavarotpdaka tatprvapadma caturdaasirvtam
2.23 jajhavaroccraahetuka jaharnalapadma caturdaasirvtam
2.24 avarotpdaka nbhipradeapadma viatisirvtam
2.25 ahavarotpdaka nbhipradeapadma triatsirvtam
2.26 ahavarahetuka romarjiprvagata dvviatisirvtam
2.27 avardhrabhta htkamala triatsirvtam
2.28 tathavarotpdaka stanadvayapadma pacatsirvtam
2.29 dadhavarotpdaka kahadeapadma pacatsirvtam
2.30 navarotpdaka grvpadma oaasirvtam
2.31 paphavarotpdaka bhupadma oaasirvtam
2.32 babhavarajanaka prakohapradeapadma pacatsirvtam
2.33 mavaroccraahetuka sakalaabdrthajpaka hastagatapadma pacatsirvtam
2.34 yavarajpaka rasabandhanapadma dvisirvtam
2.35 rephavarotpdakamohapadma oaasirvtam
2.36 lavarajanaka vcaspatipradeastha dvisirvtam
2.37 vavarotpdaka nsikgragatapadma catustriatsirvtam
2.38 avarajpaka gandhavahapadma dvisirvtam
Chapter 2 7

2.39 avarotpdakatludvayapadmamekaikasiravtam
2.40 savarajpakamakipradeagatapadma catupacatsirvtam
2.41 havarotpdaka pakapradeapadma dvisirvtam
2.42 avarotpdakamapgadeapadma dvisirvtam
2.43 kavarajpaka dantapaktipradeapadma triatsirvtam
2.44 rephotpdaka kapolapadma ravaradevattmakam
2.45 sirsyadoagatijtaabda karayo prapadyate
2.46 rikttirikttiprssir na vedhy
2.47 tssir marmayag rikt
2.48 sirsgvibhgavidhi jtv vimocayet
2.49 nrujvayavddau pitarau
2.50 uddhayauddhadoauddhnalauddhendriyaguahetukaprthivadravyai praj
prajyante
2.51 ukraoitasannipto yoni
2.52 yonymvirabhdajo vidhicodita
2.53 yvadhrnuguarpavn bhavati
2.54 yvadrogyad ras nivartak
2.55 yvadabhyavahtarasebhyo mtja playet
2.56 reto dhiktpitu putro bhavati
2.57 raktdhiknmtu putrik bhavati
2.58 dvisamo yatra ano bhavati
2.59 ajo nn jyate
2.61 caturthe hni snyt
2.62 uddh pati vrajet
2.63 prajkmstvatprayatna mithuna tvaddhetukam
2.64 dvicatuahadaadvdae hani jth putr taditare hani jt putrik
2.65 prathamartau poaka nivartakam
2.66 tadrdhve tau oaka tadanantaramapi oakaras garbhbhivardhak
yvatklopayogy
2.67 prathamadvitrimseu madhuraras pavanahar nivartak
2.68 catupacaasu mseu amlaras pittahar nivartak
2.69 ahanavamsearas kaphaoakh pravartak
2.70 nivartyo vikra
2.71 mavddhivikrassarvarogahetubhta
2.72 tattaddravya tattatkle tattadviaye tattannivartyeu nivartakam
2.73 nivartaka bheajam
2.74 doatrayahetuka
2.75 sarvajantnmanmaplana nivartakam
2.76 vahnipravardhakadravya yvaccharropavhaajaharnalapravardhakadravyam
2.77 tattadarthssnehayogy pravardhak
2.78 viuddhasnehamaya nivartakam
2.79 aggasago gavilepandaggavibhajana vibhti
2.80 antarvatnjanyajtaved antarvatnghtdanajanya
2.81 khecar janayatassaha srpi pakiarre
8 Chapter 2

2.82 rohaa gaganavartmasu vrajatm


2.83 ghtaplutnndandvyustejoretsi dadhti
2.84 yogyadravyopayogairabhivardhate
2.85 edhante sm tava
2.86 anndbhtni jyante
2.87 jtnyannena vardhante
2.88 adyate tti ca bhtni
2.89 tasmdanna taducyata iti
2.90 ghtaplutnnamantarvatny pradpayet
2.91 tasmtsvvayavavibhava dhtuvardhana kurvatya praj prajyante
2.92 tacchoakapoakadravya tatra bheajam
2.93 evamuttarottarbhivddhirmse mse
2.94 yvadvrdhikstatra bheaj
2.95 sarpi poyapoak
2.96 na poakakle oak
2.97 arasssaptadhtupoak
2.98 raso hyask
2.99 raso vai sa
Chapter 3 9

Chapter 3
3.1 atha yognusanam
3.3 praktipuruntarmukhajnagocarapratyayapraktiparimo yoga
3.4 raja udrekadasthira bahirmukhtsukhadukhahetu
3.5 tama udrektktyktyjntkrodhdhibhirniyamito mha
3.6 stvikodaytsukham
3.7 madhurarasnndandanustvikaguahetukam
3.8 amlbhtnndana rjasaguakrakam
3.9 kaukstamoguahetuk
3.10 mumukormdhuryam
3.11 mlarasdantsukhamekamanubhyate
3.12 uaraso dukhnuagtsukha janayati
3.13 tad draussvarpvasthnam
3.14 sukhadukhamohtmikdhystrayaprdurbhavanti
3.15 tadrajastaddhetuguabhtajtam
3.16 yathroganivartak oakapoak
3.17 yogyayogo yoga
3.18 cittavibhramo viparyaya
3.19 atasmistaditi pratyaya
3.20 pittdhikaikajttptaakha
3.21 s pratti pittaviruddhhrajany
3.22 atinirkae doapramy saayo bhavati
3.23 atyantnimiady cakurindriyadoassambhavati
3.24 rajastamoguahetukadravyaparimakt pittdvibhramo bhavati
3.25 tadviaye ckuyanubhtrtheu
3.26 yvadgarbhayastha pia tvaddravyapariplanam
3.27 adoajtapia kvacinnivartayet
3.28 nimitte hi pathya bheajam
3.29 yvadhraparimajt kli
3.30 kli kle, akli akle
3.31 yvatprastutamaharaharbheajam
3.32 yvadudbhtaoakaguajt ruja tattadudbhtapoakadravya tatra bheajam
3.33 manissaraakrya kartavyam
3.34 yvaddhtvakurbhivardhakadravybhvajtarog tatpoakasaskrayukta-snehdayo
nivartak
3.35 mturhrarashrajanitvayavasthitaras pravartak
3.36 avikra nirkyain mtja pyayet
3.37 yogyadravyea ca tnpoayet
3.38 yvatstanyap tvadblak stanyapnam
3.39 blayogyanivartaka kuryt
10 Chapter 3

3.40 rotrendriycchabdajnam
3.41 rasanendriyajanyabhramdmavirasadodikaikarastsaayavibhramau bhavata
3.42 ghrendriydgandhaprattistath
3.43 rotrendriycchabdajna tath
3.44 oakadravydhikyajtskpratibandhakapavannalagatijtadoaviayakaviparyayajna
prampratibandhakahetukam
3.45 srdradravya tatra bheajam
3.46 sasnehamrdra kryam
3.47 ckuapratttarajanyabhinnaviayakajnapram pramam
3.48 nirdoacakustatra janakam
3.49 cakurghtalaigikajna pramam
3.50 bhrambhvajanakamptavacanamgama
3.51 doajanyajnaviayako viparyaya
3.52 abdaprayogajanitajnaprattiviayo vikalpa
3.53 sadasatsambandhavivekavidhirahitajnaviayakam
3.54 abhvapratyayvalamban vtti nidr
3.55 s pratti tiktakaurasavaddravydandbhavati
3.56 pramennubhtrthsapramoa smti
3.57 madhurarasaparimjjtastvikodayt so yamiti vyapadea
3.58 itarendriyayogavirmo ntarniyamito bhysa
3.59 viayavirgata pravhotsht punapunarabhiniveana vairgyam
3.60 dnurvikaviayatvakaraasajstath
3.61 tbhy cittavttinirodha
3.62 yvaddhtusirdisacaratprpnavynodnasamnnilanirodhana bhramahetukam
3.63 sannaviayakajnahetukntartmntakaraayogbhysavat pavananirodhandarog
sa ciryurbhavati
3.64 tasmtprdipacakaphalbhta kryam
3.65 adenendriyetm manas sayujyate
3.66 sarvadhtava satvavaa gat
3.67 yatkle yadyoge yathvidhi phalaprad praj prajyante
3.68 tatsayogajtadhtava pravartakh (y kmayeta duhitara priy syaditi | t
nihya dadyt | priyaiva bhavati | sa na tu punargacchati)
3.69 strpusvtmabhgau bhinnamrtessiskay
3.70 praktipuruau pitarviti smtau
3.71 vttivyavahitasvarpanihamana utshtpunapunarabhiniveana yogbhysa
3.72 dartiayodbhtabhyobhyonirkyogdiu bhmi
3.73 t nihya dadyt
3.74 priyaiva bhavati
3.75 neha punargacchati
3.76 aihikmumikaviaynubhvyabhogaikanyamiti jna vairgyam
3.77 aviaynandtmakanairantaryajnnandahetuka vairgyam
3.78 tasmddhtavastadrogabhmyvaambh
3.79 bhogyatana arram
3.80 tatparamapuruakhyterguavaityam
Chapter 3 11

3.81 yvadindriyaviayajnn yadrthollekhibhvan kriyate savitarka


3.83 antakaraadharmvacchinnaviayvalambitadeaklabhvanyoga savicra
3.84 asmindeakladharmvacchinnadharmamtrvabhsana nirvicra
3.85 sukhaprakodrekccicchaktiviayakassa nanda
3.86 asmingrhyasatyasattmtraviayakatvena samdhi s smta
3.87 madhuraraso rassggatapavanviktamadhupravhotshodaya prayan aguha ca
samrita
3.88 tatra sthitakal daadalakamala viksayant pracalati
3.89 aguhamtra puruo guha ca samrita
3.90 varassarvasya jagataarra vahati
3.91 mldhramdibhta sakaladhtupoakam
3.92 sirpathagatapavanairakamalasthmtamharansicati
3.93 arrkurakhnmdibhta tath
3.94 tattadadhihnavaradevatn sirmrgagatmta poakam
3.95 tatpdapadmdhre saritpravahati
3.96 msnustasirmrgagatapavanena kal prayan amta secayet
3.97 msnustasirbhvssanti
3.98 dvisahasrasirkhvat pdapadmamlakam
3.99 saptadhtumaya arram
12 Chapter 4

Chapter 4
4.1 gatgatmtavadgatasamdhikriyay yogasnnidhyam
4.2 tvrasayogkhymsanna samdhi
4.3 savega kriyheturdhatarasaskra
4.4 gatgatopyabhedavat samdhiphala csannam
4.5 mdumadhytimtratvttato viea
4.6 mdumadhytimtr ityupyabhed
4.7 mdusayogo madhyamasayogastvrasayogaca
4.8 tridh bhedanena vyornavayogino bhavanti
4.9 pacadaakamala jaghdeagata sahasrasirdhraka pacanmarmagatam
4.10 gatgatasaskropakrakapavanayogassamdhi
4.11 varapreritaceraya hithitakryoddeyaviayapravartakaceraya arram
4.12 uddharashrajanyadhtupreritasirgatapavanavaaccalantmakam
4.13 jaghpadmapoakmtapravhaparimayogavaaccalati
4.14 lavaarasajanyapavanayogarasapravartaka kleakarmavipkayparma puruaviea
vara
4.15 srotomrgasirtriatadhardaadaapadma prattigamangamana ceraya bhavati
4.16 svdvamlalavaarasajanynilasiray prayan jaghanapadmaviaya pracalati
4.17 svdurasavirasadravydandajrdmmbuvddhirudara jyate
4.18 svdurasavadvirecanadravya tatra bheajam
4.19 anaianaireva recayet
4.20 pavandyaprakopdagnerbala poayankriykrama
4.21 virasadravydanjrajanyasirmrgasthitapavanavigaty sirrastiprasravad
ajrdmmbuvddherudara jyate
4.23 pavanaprakopahetukarktitalalaghvativedanrucivivaravirassyatandrmrchdhab
hramatjvartisrgaptatva pittaprakopodarmayahetukam
4.24 vsakhsabhramavidhatimiratvakpalitatanuretodhtusirjtarasa kapha kapha karoti
4.25 pavanapittaprakopajanakadvitrirasajtnusarita uktobhayalakaagrasta-
vtapittodarmayo jeya
4.26 kaphapittaprakopajanakadvitrirasajtnusaritatattallakaalakitakapha-pittodarmayo
jeya | kaphavtodarmaya dvitrirasajtnusaritobhayalakaa-
jnajanyakaphavtmaya vidyt |
rassmsamedovikrajanakadvitrirasnusaritatattallakaajnagocarapavanapittakap
hodarmayo dussdhya
4.27 krimijanakaplhodarmayastath
4.28 kavamlalavaarasavaddravydanajtamalamrgvarodhant
tatsirrandhramrgagatordhvahtparipraapavanaprakopant
puophavisarparukprado bhavati
Chapter 4 13

4.29 bhramavamipipscharditmrchntarvidhgaspandanruciput
pittapnuobhalakaam | pdajnujaghrorukaiphabjaprvti vyathtisra-
rkattitasarvgaspandana pavanaobhapulakaam
4.30 vsakhsanskipakmakarakapoladantrtipnasairastodana
puobhavisarpmayalakaam
4.31 bhyaviagrastavaddhtudak
4.32 vtapittarasavirasadravyasasargajtavtagatirodhandrassgdhtuvidaat-
tvakplitya purogahetukam
4.33 hdi sthitmapittaviasra pdapadmaoakam
avarabodhakacatustriatsirsasargavadamtapravharodhantpavanajanymay
pravardhante
4.34 amtapravhlavlopajvyvarodbodhaka
sarandhrakbhyantaradharaasirmapittaviasragrasana pavanaprakopahetukam
4.35 sirmrgagatapavanamsadhtvanustajnujaghorubjaprvapadmagata i, u, , e, o, ai
varodbodhakasarandhrakbhyantaradharasirmrgagatapavanagati-
nirodhndanilaprkopo bhavati
4.36 tatsirmrgagatapavanaprakopabheddhihnopdhibhedtpavanavikra-bhed |
mapittaviarasavirodhiddravya bheajam
4.37 prvasmddvigua pthutay bhti
4.38 trisahasrasirhetuka madhurbhta jvalayati
4.39 prajotpdakahetubhta bhavati
4.40 madhurarasdandasgdhturbhavati
4.41 mlarasdana msadhtuprada bhavati
4.42 lavaaraso medodhtuprada
4.43 dyadvidhtusra jaghpadmahetukam
4.44 tiktarasbhivardhita medodhtusthitadaadalapadma kaipradeagatam |
sahasrasirdgatmta tasya tatpoakam | tiktarasdhikakaphaprademta tatra
doajanyam | pigalmrgdgatapavananirodhana subheaja supoakam
4.45 bahi pavana recayet tameva prayet
4.46 tasmcciryurbhavati
4.47 candrakalyatamarutpracoditapadma mukulbhavati | sryakalgatapavand vikasati
4.49 akamalnmdibhta mldhrakam
4.50 tiktoaarasapradnajanyamedomajjdhrakadaadalapadma sahasrasird gatmta
tatra sicati
4.51 ipigalgatmta sicati
4.52 sarvrthn hetubhtn sarvasukhasdhakam
4.53 praktipuruayoraikya bhavati
4.54 prthivvayavdhikyopalabdhiryatra tatsraka prthivaguam
4.55 ekadoanivartaka yvattadekasrakam
4.56 abdravyvayavdhikyajanyasvdurasopalabdhiryadyattattatsrakam
4.57 ye ye arrssamadravytmak tatra tatra kiciducitasvdurasa
4.58 tatpavananivartaka subheajam
4.59 analadravyvayavdhikyajtdhikarpopalambhakayvadrasavaddravya tatsrakam
4.60 gaganadravydhikaabdaguopalambhakatva pramam
14 Chapter 4

4.61 tiktoaakayaras rassmsamedobalaprad


4.62 recakaprakadhrakebhyo vikasati
4.63 ligayonisayogcca prajay paubhi prajanana prajyate
4.64 phajaghrinopasthadeabhedtsvardaya prabhavanti
4.65 kaipradeagata kydhrakam
4.66 nbheradhassthita kualydibhta pacasahasrasirvta atadaapadma prajyate
Chapter 5 15

Chapter 5
5.1 nbheradhastdrdhva hdi sthitavtapittakaphadossamast asamast asamagr
anyonya te mayotpdak
5.2 yatrasth ye rasstattadudbhtajtste dhtupoak
5.3 dvirasrtharasahnrthahnarasavnanilanivraka
5.4 madhurtimadhura kramdvtapittaghnau kapha kuruta
5.5 mltymlau ca tath
5.6 lavaa pavana hanti | kaphapittakaraam
5.7 hndhikalavaarasa kaphapavana hanti pitta kurute
5.8 tikta kaphapitta hanti mruta kurute
5.9 kau kapha hanti | vtapittahetukam
5.10 kauktikauka kaphnila hanti | pitta kurute
5.11 kaya kaphapitta hanti | mruta kurute | hndhikakaya kaphamruta hanti |
pitta kurute
5.12 doe tridoahetvanyahetukavikraviruddhayvadrasaikabhvtmakaikarasdi
nivartaka
5.13 rasdidravyasrajssakalmayanivartak
5.14 adoadhtupoakasrakam
5.15 pakvmayag pavandy svdukayakaukaistiktmlalavaai klapkajayogyai
dhraarecaktmakadravyairvividhai dvividhmay pravardhante
5.16 bhguau gurumandau | snigdhahimvpa | lakasndratargne | mdusthit
gurumruta | sukmaviad viyata | viruddhaviayak pratikrak |
deadehakladravyakarma yathyogo yvadrogaptaka
5.17 svasthsvasthssmajmayssadoag vidoag
5.19 dehadeakladravyakarma yathyogakaraa yvadrogaghtakam
5.20 virasaviamapacanajtadvidoaikavidhadhtumrgag dvidoag
5.21 caramarasapacatarogastridoaga
5.22 yvaddoapacana nirvitarka
5.23 yvaddhtuprasddhno doapacanakla
5.24 viruddharasajtayvaddhtvadhirohadekadhtuka
5.25 rasjravirasdhikaviruddharasajadodhikaikavabhibhtassvasthnacyuto
bahirujjvalayan jvarassmajta
5.26 viamarasapacanarasavirasdiyvaddhtuprasddhno doapacanakla
5.27 ekamekaadhtugatssusdhy
5.28 dvirasadvidoapracramsamedonugatarasapradhnaikadoapacanadvidoaj
dussdhy
5.29 evamanyonyadoajtca
5.30 dvirasdhikaikajtatridoarasarpnuguarog asdhy
5.31 evamekadhtugatcsdhy
5.32 adossadossamadossaruj ruja
16 Chapter 5

5.33 te trayo doahetubhtssaptadhtava iti


5.34 snilnanildhiknilarkalaghubhvito rassggata
5.35 pittrayttadadhnapittamsamedonusarannasthimdukraka
5.36 mandodisamadodhikkavddhiguaksthimajjmedo dhihit
5.37 adoadhturasnusrnusarsthirasapacanacaramadhtupracrak
5.38 bhtaprvapadrthajtadhtuhetubhtnalasamarasapacanaviruddhrtharasapkayogd
-viparyaya
5.39 akamalnmdibhta mldhrakam
5.40 ipigalpritnilatatsargatmta sicati
5.41 phordarajaghinopasthadedyairabhivardhate
5.42 nbheradhassthita kualydhibhta atadalapadma pacasahasrasirvta
saroruhamajyate
5.43 jaargnerlavlakatay bhti
5.44 madhurarasa praclayan ukladhtusthne svatejas bhti
5.45 mlarasa vipcayan mahhdhtusthne svatejas bhti
5.46 lavaarasa vipcayan asthidhtusthne svatejas bhti
5.47 tiktarasa vipcayan medodhtusthne svatejas bhti
5.48 aarasa vipcayan msadhtusthne svatejas bhti
5.49 kayarasa vipcayan rassgdhtusthne svatejas bhti
5.50 sakalarasdhrdibhtamaguhadala nbhipadmdhihita trikoa nma
saroruhamajyata
5.51 tasmttanurajyata | tasmcchkharre bhnti
5.52 tajjanymta tapoakam
5.53 acalo jo manoviayaka
5.54 tadjna tatpururthakam
5.55 stvikadravydana tadbodhakam
5.56 itarrthdanttanna bhti
5.57 rajastamoguau tmajnapratibandhakau
5.58 sarvrthn hetubhta arram
5.59 so jassama payati
5.60 sa sarvnnamatti
5.61 tatpoakocitarasstacchkhphalakatatpoak
5.62 prtaprvhdanai rasavikra nirkayet
5.63 visavimtrdvimalaya
5.64 arogasyayssarvaarrasdhakh
5.65 rasayassayassarvayo v arr
5.66 apacadvasumatkal hdde bhnti
5.67 nbhymudbhtajt pacatprabh pravibhnti
5.68 tadrdhvnale dvaimaykh pratibhnti
5.69 catupacatkukau pavananih prabh prapadyante
5.70 tadrdhva viyadgat dvaiprabh prakante
5.71 rotranetransikmadhyagatamanassu maykh vikasanti
5.72 tadrdhvakyntassthitasahasrre padme uklarpadvaya yatra pratibhti
5.73 kitydimano nt atava iti
Chapter 5 17

5.74 arasssamarasst kalrp kalkhy pratyaha pradyante


5.75 kitimabbhaktakal puanti
5.76 po nalapoit
5.77 anildanala
5.78 analdka
5.79 anantara mana
5.80 mano yugtmetyabhidhyate
5.81 ebhirvtta arram
5.82 apadrthajtarastmakstattaddravyde ityupadea
5.83 tattadrasnsvdya viraktamanoja anyonyamanyonyamanubhyate
5.84 svatassvayamevavit
5.85 tattalloktpretya etamnandamayamtmnamupasakrmati
5.86 eta vijnamayamtmnamuppasakrmati
5.87 eta manomayamtmnamupasakrmati
5.88 imnloknkmarpyanusacarannetatsma gyannste
5.89 rdhvdhastiryamaykhnalo bhavati
5.90 tacchkhgravirpuruassarvamanute
5.91 anmaplanamanmayahetukam
5.92 dhtupoakamnandahetukam
5.93 rasadravyavijnamnandahetukam
5.94 tadanyonyasayogajnaprvakamtmasvarpavijnamnandahetukam
5.95 vijnasmagr tmamanoviayaprvaka tattadviayavijnasyrayavn bhavati
5.96 rogappavisarjana srayasthitasthpakam
5.97 tbhymadhibhta abhayada sarvaarradhraka dhtulakaam
5.98 ivartyanivartakaviayavidhi jtv viaye napramatta
sdhysdhyavidhiniedhajnaprvik kry cikits
5.99 ekaikaarradravyabhedamekaikabheajam
5.100 pthivyudbhavaguo mlarasavannirasadravyayooakapoaka
5.101 abbhtaguo gatarasavannirasadravyayooakapoaka
5.102 tejobhtodbhavvaarasntarhitalavaoaarasau ambupavanayooakapoakau
5.103 pavanabhtodbhava sakalarasvagatasparayogyadravyaraspahtarasdikrarakta-
rasassakaladoanivartaka
5.104 gaganabhtodbhavatacchytmabhnihatiktarasdhnnilnalomaruja
kdhnakayaras yvatsarvadoasthmaypah
5.105 yvaddhtupoakadravydanttattadroganivartak
5.106 viayaviaymtmbhidhtnmrutodrekahetukam
5.107 adanbhidhtajarujo danbhidhtahetoradanajmanivartakanivtti
5.108 dussdhy abhidhtaj
5.109 sirnivartakarranakh
5.110 antyaklavyasandabhidhtaja iti
5.111 kayrogulmanetrarukpravacanahetukam
5.112 dehaoddehapkddehasro tisarati
5.113 svdurasauklapoaka
5.114 svdurasavirasauklaoaka
18 Chapter 5

5.115 amlaraso majjpravardhaka


5.116 amlarasavi so majjhnatprada

You might also like