You are on page 1of 5

Martanda Bhairava Stotram

By Sri Kamakoti Mandali on May 24, 2013 | In Srividya, Bhakti


|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
||
||
|
||
||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||

|
|| ||
|
|| ||
|
|| ||
|
|| ||

bhairav cu
namo mrtanthya sthave paramtmane |
bhairavya subhmya tridhmnea namo nama || 1 ||
mtoddhraadakya garbhoddharaahetave |
tejas ketave tubhya hetave jagatmapi || 2 ||
hirayagarbharpya dhpraodya te nama |
okravyhtisthya mahvrya te nama || 3 ||
vreya namastubhya ketreya namo nama |
vedrthya ca vedya vedagarbhya ambhave || 4 ||
vivmitrya sryya sraye paramtmane |
mahbhairavarpya bhairavnandadyine || 5 ||
dvividhadhvntadhvasya mahmohavinine |
myndhakranya cakustimirabhajine || 6 ||
mantrya mantrarpya mantrkaravicrie |
mantravcyya devya mahmantrrthadyine || 7 ||
yantrya yantrarpya yantrasthya yamya te |
yantrairniyantrairniyamairyamin phaladya ca || 8 ||
ajnatimiradhvasakrie kleahrie |
mahptakahartre ca mahbhayavinine || 9 ||
bhayadya sulya bhaynakaravya te |
bbhatsya ca raudrya bhtbhayapradyine || 10 ||
tejasvitejorpya cayogrya te nama |
bjya bjarpya bjabhargya te nama || 11 ||
krodhabhargya devya lobhabhargya te nama |
mahbhargya vai tubhya jnabhargya te nama || 12 ||
ghorabhargya te tubhya bhtibhargya te nama |
suokya viokya jnabhargya te nama || 13 ||
tattvabhargya devya manobhargya vai nama |
dridryadukhabhargaya kmabhargya te nama || 14 ||
hisbhargya tmisrabhargya jagadtmane |
atidurvsanbharga namaste bhairavtmane || 15 ||
dhyyante ya bharga iti bhargabhargya te nama |
rogabhargya devya ppabhargya te nama || 16 ||
mahptakabhargya hyupaptakabhargie |
mahnirayabhargya nttabhargya te nama || 17 ||
kleabhargya devya bhautikaghnya te nama |
mtyubhargya devya durgabhargya te nama || 18 ||
dhynddhyyanti yadbharga yamina sayatendriy |
nthya bharganthya bhargya satata nama || 19 ||
vravrea devea namaste.astu tridhmaka |
mahmrta varada sarvbhayavaraprada || 20 ||
namo vrdhivrea sryacandrtidhmaka |
agnidhmtidhmne ca mahmrta te nama || 21 ||
vrtivra vrea ghoraghorrtighoraka |
mahmrtadevea bhyo bhyo namo nama || 22 ||

|
||


|
-
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|

||

dv deva mahkla klikga mahprabhum |


bhrgava patito bhmau daavatsurapjite ||
bhrgava uvca
kalyantaklgnisamnabhsa
caturbhuja klikayopajuam |
kapalakhavgavarbhayhya-
kara mahklamanantame ||
nama paramarpya parmalasurpie |
niyatiprptadehya tattvarpya te nama ||
nama paramarpya paramrthaikarpie |
viyanmysvarpya bhairavya namo.astute ||
OM nama parameya paratattvrthadarie |
viyanmydyadhya dhvicitrya ambhave ||
trilokeya ghya skmyvyaktarpie |
parkhdirpya parya ambhave nama ||
OM nama klikkya kljananibhya te |
jagatsahrakartre ca mahklya te nama ||
nama ugrya devya bhmya bhayadyine |
mahbhayavinya sisahrakrie ||
nama parparnandasvarpya mahtmane |
paraprakarpya prakn prakine ||
OM namo dhynagamyya yogihtpadmavsine |
vedatantrrthagamyya vedatantrrthadarine ||
vedgamaparmaraparamnandadyine |
tantravedntavedyya ambhave vibhave nama ||
dhiy pracodaka yattu parama jyotiruttamam |
tatprerakya devya paramajyotie nama ||
gurayya devya nirguya kapardine |
atisthlya devya hyatiskmya te nama ||
triguya tryadhya aktitritayaline |
namastrijyotie tubhya tryakya ca trimrtaye ||

You might also like