You are on page 1of 4

Gyatr Mantras for Various Vedic Devas

Savitri The Sun

Om bhr bhuva sva


tat savitur vareya
bhargo devasya dhmahi
dhiyo yo na pracodayt

Om! Earth, Subtle Planes, and Heaven!


That most blissful and excellent Savitri (the Sun)!
May we behold the radiance of that deva!
May that divine intelligence enlighten us!

Ganesha

Om! May I know (vidmahe) the one-tusked one (eka-danta)


I behold (dhmahi) the one with the bent trunk (vakra-ta)
May Danti (the one with the tusk) enlighten me (pracodayt)!

Om ekadantya vidmahe
vakra-tya dhmahi
tan no danti pracodayt

Durg

Om kty-yanyai vidmahe
kany-kumryai dhmahi
tan no durg pracodayt

Nryaa

Om nrya-ya vidmahe
vsudevya dhmahi
tan no viu pracodayt

Lakm

Om mah-devyai ca vidmahe
viu-patnyai ca dhmahi
tan no lakm pracodayt

Hanumn
Om tat puruya vidmahe
vyu-putrya dhmahi
tan no mrutih pracodayt

Shiva

Om tat puruya vidmahe


mah-devya dhmahi
tan no rudrah pracodayt

Rma

Om daarathya vidmahe
st-vallabhya dhimahi
tan no rmah pracodayt

Surya (The Sun)

Om bhskarya vidmahe
mah-dyuti-karya dhmahi
tan no dityah pracodayt

Ka

Om namo nryaya vidmahe


kaya dhmahi
tan no jagannthah pracodayt

Jagannth

Om jagannthya vidmahe
dru-brahma dhmahi
tan no jagannthah pracodayt

The Guru

Om guru-devya vidmahe
para-brahmane dhmahi
tan no guruh pracodayt

Dhanvantari, the Deva of Ayurveda


Om oadhaye vidmahe
dhanvantare dhmahi
tan no dhanvantarih pracodayt

Nandi

Om tat puruya vidmahe


cakra-tuya dhmahi
tan no nandih pracodayt

Garua

Om tat puruaya vidmahe


suvara-pakya dhmahi
tan no garuah pracodayt

Narasiha

Om vajra-nakhya vidmahe
tka-damtrya dhmahi
tan no narasihah pracodayt

Skanda

Om tat-puruya vidmahe
mah-senyai dhmahi
tan no skandah pracodayt

Sarasvat

Om vg-devyai ca vidmahe
kma-rjyai dhmahi
tan no devi pracodayt

Datttreya

Om datt-treyya vidmahe
avadhtya dhmahi
tan no dattah pracodayt
These are the forms used at a local temple in Hyderabad.
There are many variants used in other temples.
Some of the longer words have been hyphenated to make them easier to pronounce for Westerners.
Since the focus in is on ease of pronunciation, these hyphenations may not be strictly grammatical.

You might also like