You are on page 1of 2

॥ आर्त्त त्राणस्तोत्रम् गङ्गाधरस्तोत्रम् च ॥

अप्पयदीक्षितक्षिरक्षचतम्

िीराम्भोक्षिक्षधमन्थिोद्भिक्षिषात् सन्दह्यमािाि् सुराि्


ब्रह्मादीििलोक्य यः करुणया हालाहलाख्यं क्षिषम् ।
क्षिःशङ्कं क्षिजलीलया किलयि् लोकाि् ररिादरात्
आर्त्त त्राणपरायणः स भगिाि् गङ्गाधरो मे गक्षतः ॥ १॥

िीरं स्वादु क्षिपीय मातुलगृहे गत्वा स्वकीयं गृहं


िीरालाभिशे ि खिन्नमिसे घोरं तपः कुितते ।
कारुण्यादु पमन्यिे क्षिरिक्षधं िीराम्बुक्षधं दर्त्िाि्
आर्त्त त्राणपरायणः स भगिाि् गङ्गाधरो मे गक्षतः ॥ २॥

मृत्ुं ििक्षस ताडयि् क्षिजपदध्यािै कभक्तं मुक्षिं


माकतण्डे यमपालयत् करुणया क्षलङ्गाक्षिक्षिगतत् यः ।
िे त्राम्भोजसमपत णेि हरयेऽभीष्टं रथाङ्गं ददौ
आर्त्त त्राणपरायणः स भगिाि् गङ्गाधरो मे गक्षतः ॥ ३॥

ऊढं द्रोणजयद्रथाक्षदरक्षथकैः सैन्यं महत् कौरिं


दृष्ट्वा कृष्णसहायिन्तमक्षप तं भीतं प्रपन्नाक्षर्त्तहा ।
पाथं रक्षितिाि् अमोघक्षिषयं क्षदव्यास्त्रमुद्घोषयि्
आर्त्त त्राणपरायणः स भगिाि् गङ्गाधरो मे गक्षतः ॥ ४॥

बालं शै िकुलोद्भिं पररहसत्स्वज्ञाक्षतपिाकुलं


खिद्यन्तं ति मूक्षनत पु ष्पक्षिचयं दातुं समुद्यत्करम् ।
दृष्ट्वाऽऽिम्य क्षिररक्षिरम्यिगरे पूजां त्वदीयां भजि्
आर्त्त त्राणपरायणः स भगिाि् गङ्गाधरो मे गक्षतः ॥ ५॥

सन्त्रस्तेषु पु रा सुरासुरभयाक्षदन्द्राक्षदिृन्दारकेऽ- िृन्दारके अश्वारूढो


श्वारूढो धरणीरथं श्रु क्षतहयं कृत्वा मुराररं शरम् ।
रिि् यः कृपया समस्तक्षिबुधाि् क्षजत्वा पु रारीि् िणात्
आर्त्त त्राणपरायणः स भगिाि् गङ्गाधरो मे गक्षतः ॥ ६॥
श्रौतस्मार्त्त पथे पराङ् मुिमक्षप प्रोद्यन्महापातकं
क्षिश्वातीतमपत्मेि गक्षतररत्ालापयन्तं सकृत् ।
रिि् यः करुणापयोक्षिक्षधररक्षत प्राप्तप्रक्षसखधः पु रा
ह्यार्त्त त्राणपरायणः स भगिाि् गङ्गाधरो मे गक्षतः ॥ ७॥

गाङ्गं िेगमिाप्य मान्यक्षिबुधैः सोढुं पु रा याक्षचतो


दृष्ट्वा भक्तभगीरथेि क्षिितो रुद्रो जटामण्डले ।
कारुण्यादििीतले सुरिदीमापू रयत् पाििीम्
आर्त्त त्राणपरायणः स भगिाि् गङ्गाधरो मे गक्षतः ॥ ८॥

॥ इक्षत श्रीमदप्पयदीक्षितक्षिरक्षचतं गङ्गाधरस्तोत्रम् अथिा आर्त्त त्राणस्तोत्रम् सम्पूणतम्


This stotra glorifies the leelas of lord Shiva,


protecting his
afflicted devotees, in such a way lines pregnant with
some stories.
It has many stories ie. Shiva took poison to protect
the world,
giving milk ocean to Upamanyu, protecting Markandeya,
giving the disk weapon to Vishnu who dedicated his
lotus eyes and so on.

You might also like