You are on page 1of 42

॥ ककारादि कालीसहस्रनामस्तोत्रम् ॥

श्री गणे शाय नमः ।


कैलासदशखरे रम्ये नानािे वगणावृते ।
नानावृक्षलताकीणे नानापु ष्पैरलङ् कृते ॥ १॥

चतुममण्डलसंयुक्ते शृङ्गारमण्डपे स्थिते ।


समाधौ संस्थितं शान्तं क्रीडन्तं योदगनीदियम् ॥ २॥

तत्र मौनधरं दृष्ट्वा िे वी पृ च्छदत शङ्करम् ।


िे व्युवाच ।
दकं त्वया जप्यते िे व दकं त्वया स्मर्य्मते सिा ॥ ३॥

सृदटः कुत्र दवलीनास्स्त पु नः कुत्र िजायते ।


ब्रह्माण्डकारणं यत्तत् दकमाद्यं कारणं महत् ॥ ४॥

मनोरिमयी दसस्िस्तिा वाञ्छामयी दशव ।


तृतीया कल्पनादसस्िः कोदिदसिीश्वरात्मकम् ॥ ५॥

शस्क्तपाताटिशकं चराचरपु रीगदतः ।


महे न्द्रजालदमन्द्रादिजालानां रचना तिा ॥ ६॥

अदणमाद्यटकं िे व परकायिवेशनम् ।
नवीनसृदटकरणं समुद्रशोषणं तिा ॥ ७॥

अमायां चन्द्रसन्दशो दिवा चन्द्रिकाशनम् ।


चन्द्राटकं चाटदिक्षु तिा सूयाम टकं दशव ॥ ८॥

जले जलमयत्वं च वह्नौ वदह्नमयत्वकम् ।


ब्रह्म-दवष्ट्वादि-दनमाम णदमन्द्राणां कारणं करे ॥ ९॥

पातालगु दिका-यक्ष-वेतालपञ्चकं तिा ।


रसायनं तिा गुस्िस्तिैव चास्खलाञ्जनम् ॥ १०॥

महामधु मती दसस्िस्तिा पद्मावती दशव ।


तिा भोगवती दसस्ियाम वत्यः सस्न्त दसियः ॥ ११॥

केन मन्त्रेण तपसा कलौ पापसमाकुले ।


आयुष्यं पु ण्यरदहते किं भवदत तद्वि ॥ १२॥

श्रीदशव उवाच ।
दवना मन्त्रं दवना स्तोत्रं दवनै व तपसा दिये ।
दवना बदलं दवना न्यासं भू तशु स्िं दवना दिये ॥ १३॥

दवना ध्यानं दवना यन्त्रं दवना पू जादिना दिये ।


दवना क्लेशादिदभिे दव िे हिु ःखादिदभदवमना ॥ १४॥

दसस्िराशु भवेद्येन तिे वं कथ्यते मया ।


शू न्ये ब्रह्मण्डगोले तु पञ्चाशच्छून्यमध्यके ॥ १५॥

पञ्चशू न्यस्थिता तारा सवाम न्ते कादलका स्थिता ।


अनन्त-कोदि ब्रह्माण्ड राजिण्डाग्रके दशवे ॥ १६॥

थिाप्य शू न्यालयं कृत्वा कृष्णवणं दवधाय च ।


महादनगुमणरूपा च वाचातीता परा कला ॥ १७॥

क्रीडायां संस्थिता िे वी शू न्यरूपा िकल्पयेत् ।


सृटेरारम्भकायाम िं दृटा छाया तया यिा ॥ १८॥

इच्छाशस्क्तस्तु सा जाता तिा कालो दवदनदममतः ।


िदतदबम्बं तत्र दृटं जाता ज्ञानादभधा तु सा ॥ १९॥

इिमेतस्कंदवदशटं जातं दवज्ञानकं मुिा ।


तिा दक्रयाऽदभधा जाता तिीच्छातो महे श्वरर ॥ २०॥

ब्रह्माण्डगोले िे वेदश राजिण्डस्थितं च यत् ।


सा दक्रया थिापयामास स्व-स्वथिानक्रमेण च ॥ २१॥

तत्रैव स्वेच्छया िे दव सामरस्यपरायणा ।


तदिच्छा कथ्यते िे दव यिाविवधारय ॥ २२॥
युगादिसमये िे दव दशवं परगुणोत्तमम् ।
तदिच्छा दनगुमणं शान्तं सस्ििानन्ददवग्रहम् ॥ २३॥

शाश्वतं सुन्दरं शु िं सवमिेवयुतं वरम् ।


आदिनािं गुणातीतं काल्या संयुतमीश्वरम् ॥ २४॥

दवपरीतरतं िे वं सामरस्यपरायणम् ।
पू जािममागतं िे व-गन्धवाम ऽप्सरसां गणम् ॥ २५॥

यदक्षणीं दकन्नरीकन्यामु वमश्याद्यां दतलोत्तमाम् ।


वीक्ष्य तन्मायया िाह सुन्दरी िाणवल्लभा ॥ २६॥

त्रैलोक्यसुन्दरी िाणस्वादमनी िाणरदञ्जनी ।


दकमागतं भवत्याऽद्य मम भाग्याणम वो महान् ॥ २७॥

उक्त्वा मौनधरं शम्भुं पू जयन्त्यप्सरोगणाः ।


अप्सरस ऊचु ः ।
संसारात्ताररतं िे व त्वया दवश्वजनदिय ॥ २८॥

सृटेरारम्भकार्य्ाम िममुि्यु क्तोऽदस महािभो ।


वेश्याकृत्यदमिं िे व मङ्गलािमिगायनम् ॥ २९॥

ियाणोत्सवकाले तु समारम्भे िगायनम् ।


गुणाद्यारम्भकाले दह वत्तम ते दशवशङ्कर ॥ ३०॥

इन्द्राणीकोियः सस्न्त तस्याः िसवदबन्िु तः ।


ब्रह्माणी वैष्णवी चै व माहे शी कोदिकोियः ॥ ३१॥

तव सामरसानन्द िशमनािं समुद्भवाः ।


सञ्जाताश्चाग्रतो िे व चास्माकं सौख्यसागर ॥ ३२॥

रदतं दहत्वा कादमनीनां नाऽन्यत् सौख्यं महे श्वर ।


सा रदतदृम श्यतेऽस्मादभममहत्सौख्यािमकाररका ॥ ३३॥
एवमेतत्तु चास्मादभः कतमव्यं भतृमणा सह ।
एवं श्रु त्वा महािे वो ध्यानावस्थितमानसः ॥ ३४॥

ध्यानं दहत्वा मायया तु िोवाच कादलकां िदत ।


कादल कादल रुण्डमाले दिये भै रववादिनी ॥ ३५॥

दशवारूपधरे क्रूरे घोरद्रं टे भयानके ।


त्रैलोक्यसुन्दरकरी सु न्दर्य्मः सस्न्त मेऽग्रतः ॥ ३६॥

सुन्दरीवीक्षणं कमम कुरु कादल दिये दशवे ।


ध्यानं मुञ्च महािे दव ता गच्छस्न्त गृहं िदत ॥ ३७॥

तव रूपं महाकादल महाकालदियङ्करम् ।


एतासां सुन्दरं रूपं त्रैलोक्यदियकारकम् ॥ ३८॥

एवं मायाभ्रमादवटो महाकालो विदन्नदत ।


इदत कालवचः श्रु त्वा कालं िाह च कादलका ॥ ३९॥

माययाऽऽच्छाद्य चात्मानं दनजस्त्रीरूपधाररणी ।


इतः िभृ दत स्त्रीमात्रं भदवष्यदत युगे युगे ॥ ४०॥

वल्ल्याद्यौषधयो िे दव दिवा वल्लीस्वरूपताम् ।


रात्रौ स्त्रीरूपमासाद्य रदतकेदलः परस्परम् ॥ ४१॥

अज्ञानं चै व सवेषां भदवष्यदत युगे युगे ।


एवं शापं च ित्वा तु पु नः िोवाच कादलका ॥ ४२॥

दवपरीतरदतं कृत्वा दचन्तयस्न्त मनस्न्त ये ।


तेषां वरं ििास्यादम दनत्यं तत्र वसाम्यहम् ॥ ४३॥

इत्युक्त्वा कादलका दवद्या तत्रैवान्तरधीयत ।


दत्रंशत्-दत्रखवम-षड् वृन्द-नवत्यबुमिकोियः ॥ ४४॥

िशम नािं तपस्तेपे सा वै कुत्र गता दिया ।


मम िाणदिया िे वी हाहा िाणदिये दशवे ॥ ४५॥
दकं करोदम क्व गच्छादम इत्येवं भ्रमसङ्कुलः ।
तस्याः काल्या िया जाता मम दचन्तापरः दशवः ॥ ४६॥

यन्त्रिस्तारबुस्िस्तु काल्या ित्तादतसत्वरम् ।


यन्त्रयागं तिारभ्य पू वं दचि् घनगोचरा ॥ ४७॥

श्रीचक्रं यन्त्रिस्ताररचनाभ्यासतत्परः ।
इतस्ततो भ्रम्यमाणस्त्रैलोक्यं चक्रमध्यकम् ॥ ४८॥

चक्रपारिशम नािं कोट्यबुमियुगं गतम् ।


भक्तिाणदिया िे वी महाश्रीचक्रनादयका ॥ ४९॥

तत्र दबन्दौ परं रूपं सुन्दरं सुमनोहरम् ।


रूपं जातं महे शादन जाग्रस्रिपु रसुन्दरर ॥ ५०॥

रूपं दृष्ट्वा महािे वो राजराजे श्वरोऽभवत् ।


तस्याः किाक्षमात्रेण तस्या रूपधरः दशवः ॥ ५१॥

दवना शृङ्गारसंयुक्ता तिा जाता महे श्वरी ।


दवना काल्यंशतो िे दव जगत्स्िावरजङ्गमम् ॥ ५२॥

न शृङ्गारो न शस्क्तत्वं क्वादप नास्स्त महे श्वरी ।


सुन्दर्य्ाम िादिमता काली तुटा िोवाच कादलका ॥ ५३॥

सवाम सां ने त्रकेशे षु ममां शोऽत्र भदवष्यदत ।


पू वाम वथिासु िे वेदश ममां शस्स्तष्ठदत दिये ॥ ५४॥

सावथिा तरुणाख्या तु तिन्ते नै व दतष्ठदत ।


मद्भक्तानां महे शादन सिा दतष्ठदत दनदश्चतम् ॥ ५५॥

शस्क्तस्तु कुस्िता जाता तिा रूपं न सुन्दरम् ।


दचन्तादवटा तु मदलना जाता तत्र च सुन्दरी ॥ ५६॥

क्षणं स्थित्वा ध्यानपरा काली दचन्तनतत्परा ।


तिा काली िसन्नाऽभू त् क्षणािे न महे श्वरी ॥ ५७॥

वरं ब्रूदह वरं ब्रूदह वरं ब्रूहीदत सािरम् ।


सुन्दयुमवाच ।
मम दसस्िवरं िे दह वरोऽयं िाथ्यमते मया ॥ ५८॥

तादृगुपायं किय येन शस्क्तभम दवष्यदत ।


श्रीकाल्युवाच ।
मम नामसाहस्रं च मया पू वं दवदनदममतम् ॥ ५९॥

मत्स्वरूपं ककाराख्यं मेधासाम्राज्यनामकम् ।


वरिानादभधं नाम क्षणािाम द्वरिायकम् ॥ ६०॥

तत्पठस्व महामाये तव शस्क्तभम दवष्यदत ।


ततः िभृ दत श्रीदवद्या तन्नामपाठतत्परा ॥ ६१॥

तिे व नामसाहस्रं सुन्दरीशस्क्तिायकम् ।


कथ्यते परया भक्त्या साधये सुमहे श्वरर ॥ ६२॥

मद्ये मां सैस्तिा शु क्रैबमहुरक्तै रदप दिये ।


तपम येत् पू जयेत् कालीं दवपरीतरदतं चरे त् ॥ ६३॥

दवपरीतरतौ िे दव काली दतष्ठदत दनत्यशः ।


माध्वीकपु ष्पशु क्रान्नमैिुनाद्या दवरादगणी ॥ ६४॥

वैष्णवी व्यादपका दवद्या श्मशानवादसनी परा ।


वीरसाधनसन्तु टा वीरास्फालननादिनी ॥ ६५॥

दशवाबदलिहृटात्मा दशवारूपाद्यचस्ण्डका ।
कामस्तोत्रदियात्युग्रमानसा कामरूदपणी ॥ ६६॥

ब्रह्मानन्दपरा शम्भु मैिुनानन्दतोदषता ।


योगीन्द्रहृियागारा दिवा दनदश दवपयमया ॥ ६७॥

क्षणं तुटा च ित्यक्षा िन्तमालाजपदिया ।


शर्य्ायां चु म्बनाङ्गः सन् वेश्यासङ्गपरायणः ॥ ६८॥

खड् गहस्तो मुक्तकेशो दिगम्बरदवभू दषतः ।


पठे न्नामसहस्राख्यं मेधासाम्राज्यनामकम् ॥ ६९॥

यिा दिव्यामृतैिेवाः िसन्ना क्षणमात्रतः ।


तिाऽने न महाकाली िसन्ना पाठमात्रतः ॥ ७०॥

कथ्यते नामसाहस्रं सावधानमनाः शृणु ।


सवमसाम्राज्यमेधाख्यनामसाहस्रकस्य च ॥ ७१॥

महाकाल ऋदषः िोक्त उस्ष्णक्छन्दः िकीदतमतम् ।


िे वता िदक्षणा काली मायाबीजं िकीदतमतम् ॥ ७२॥

ह्ूूँ शस्क्तः कादलकाबीजं कीलकं पररकीदतम तम् ।


कादलका वरिानादि-स्वेटािे दवदनयोगतः ॥ ७३॥

कीलकेन षडङ्गादन षड् िीघाम बीजे न कारयेत् ।


ध्यानं च पू वमवकृत्वा साधयेदिटसाधनम् ॥ ७४॥

ॐ अस्य श्रीसवमसाम्राज्यमेधाकालीस्वरूप-
ककारात्मकसहस्रनामस्तोत्रमन्त्रस्य महाकाल-
ऋदषरुस्ष्णक्छन्दः, श्रीिदक्षणकाली िे वता, ह्ीं बीजम्,
ह्ूूँ शस्क्तः, क्रीं कीलकं, कालीवरिानादिस्वेटािे जपे दवदनयोगः ।
ॐ महाकाल ऋषये नमः दशरदस ।
उस्ष्णक्छन्दसे नमः मुखे ।
श्री िदक्षणकालीिे वतायै नमः हृिये ।
ह्ीं बीजाय नमः गुह्ये ।
ह्ूूँ शक्तये नमः पाियोः ।
क्रीं कीलकाय नमः नाभौ ।
दवदनयोगायनमः सवाम ङ्गे । इदत ऋष्यादिन्यासः ।
ॐ क्रां अङ्गुष्ठाभ्यां नमः ।
ॐ क्रीं तजमनीभ्यां नमः ।
ॐ क्रूं मध्यमाभ्यां नमः ।
ॐ क्रैं अनादमकाभ्यां नमः ।
ॐ क्रौं कदनदष्ठकाभ्यां नमः ।
ॐ क्रः करतलकरपृ ष्ठाभ्यां नमः । इदत कराङ्गन्यासः ।
ॐ क्रां हृियाय नमः ।
ॐ क्रीं दशरसे स्वाहा ।
ॐ क्रूं दशखायै वषि् ।
ॐ क्रैं कवचाय हुं ।
ॐ क्रौं ने त्रत्रयाय वौषि् ।
ॐ क्रः अस्त्राय फि् । इदत हृियादि षडङ्गन्यासः ।
अि ध्यानम् ।
ॐ करालविनां घोरां मुक्तकेशीं चतुभुमजाम् ।
कादलकां िदक्षणां दिव्यां मुण्डमालादवभू दषताम् ॥

सद्यस्िन्नदशरःखड् गवामोध्वाम धःकराम्बुजाम् ।


अभयं वरिं चै व िदक्षणाधोध्वमपादणकाम् ॥

महामेघिभां श्यामां तिा चै व दिगम्बराम् ।


किावसक्तमुण्डालीगलद्रुदधरचदचम ताम् ॥

कणाम वतंसतानीतशवयुग्मभयानकाम् ।
घोरिं टराकरालास्यां पीनोन्नतपयोधराम् ॥

शवानां करसङ्घातैः कृतकाञ्चीं हसन्मु खीम् ।


सृक्कद्वयगलद्रक्तधारादवस्फुररताननाम् ॥

घोररूपां महारौद्रीं श्मशानालयवादसनीम् ।


िन्तु रां िदक्षणव्यादपमु क्तलम्बकचोियाम् ॥

शवरूपमहािे वहृियोपरर संस्थिताम् ।


दशवादभघोररूपादभश्चतुददम क्षु समस्िताम् ॥

महाकालेन सािोिम मुपदवटरतातुराम् ।


सुखिसन्नविनां स्मेराननसरोरुहाम् ॥
एवं सङ् दचन्तयेदेवीं श्मशानालयवादसनीम् ॥

अि सह्सरनामस्तोत्र िारम्भः ।
ॐ क्रीं काली क्रूूँ कराली च कल्याणी कमला कला ।
कलावती कलाढ्या च कलापू ज्या कलास्त्मका ॥ १॥

कलादृटा कलापु टा कलामस्ता कलाधरा ।


कलाकोदि कलाभासा कलाकोदििपू दजता ॥ २॥

कलाकममकलाधारा कलापारा कलागमा ।


कलाधारा कमदलनी ककारा करुणा कदवः ॥ ३॥

ककारवणम सवाम ङ्गी कलाकोदिदवभू दषता ।


ककारकोदिगुदणता कलाकोदिदवभू षणा ॥ ४॥

ककारवणम हृिया ककारमनु मस्ण्डता ।


ककारवणम दनलया काकशब्दपरायणा ॥ ५॥

ककारवणम मुकुिा ककारवणम भूषणा ।


ककारवणम रूपा च ककशब्दपरायणा ॥ ६॥

ककवीरास्फालरता कमलाकरपू दजता ।


कमलाकरनािा च कमलाकररूपधृ क् ॥ ७॥

कमलाकरदसस्िथिा कमलाकरपारिा ।
कमलाकरमध्यथिा कमलाकरतोदषता ॥ ८॥

किङ्कारपरालापा किङ्कारपरायणा ।
किङ्कारपिान्तथिा किङ्कारपिािमभूः ॥ ९॥

कमलाक्षी कमलजा कमलाक्षिपू दजता ।


कमलाक्षवरोि् युक्ता ककारा कबुमराक्षरा ॥ १०॥

करतारा करस्च्छन्ना करश्यामा कराणम वा ।


करपू ज्या कररता करिा करपू दजता ॥ ११॥
करतोया करामषाम कममनाशा करदिया ।
करिाणा करकजा करका करकान्तरा ॥ १२॥

करकाचलरूपा च करकाचलशोदभनी ।
करकाचलपु त्री च करकाचलतोदषता ॥ १३॥

करकाचलगेहथिा करकाचलरदक्षणी ।
करकाचलसम्मान्या करकाचलकाररणी ॥ १४॥

करकाचलवषाम ढ्या करकाचलरदञ्जता ।


करकाचलकान्तारा करकाचलमादलनी ॥ १५॥

करकाचलभोज्या च करकाचलरूदपणी ।
करामलकसंथिा च करामलकदसस्ििा ॥ १६॥

करामलकसम्पूज्या करामलकताररणी ।
करामलककाली च करामलकरोदचनी ॥ १७॥

करामलकमाता च करामलकसेदवनी ।
करामलकबद्ध्ये या करामलकिादयनी ॥ १८॥

कञ्जने त्रा कञ्जगदतः कञ्जथिा कञ्जधाररणी ।


कञ्जमालादियकरी कञ्जरूपा च कञ्जना ॥ १९॥

कञ्जजादतः कञ्जगदतः कञ्जहोमपरायणा ।


कञ्जमण्डलमध्यथिा कञ्जाभरणभू दषता ॥ २०॥

कञ्जसम्मानदनरता कञ्जोत्पदत्तपरायणा ।
कञ्जरादशसमाकारा कञ्जारण्यदनवादसनी ॥ २१॥

करञ्जवृक्षमध्यथिा करञ्जवृक्षवादसनी ।
करञ्जफलभू षाढ्या करञ्जारण्यवादसनी ॥ २२॥

करञ्जमालाभरणा करवालपरायणा ।
करवालिहृटात्मा करवालदिया गदतः ॥ २३॥

करवालदिया कन्या करवालदवहाररणी ।


करवालमयी कमाम करवालदियङ्करी ॥ २४॥

कबन्धमालाभरणा कबन्धरादशमध्यगा ।
कबन्धकूिसंथिाना कबन्धानन्तभू षणा ॥ २५॥

कबन्धनािसन्तु टा कबन्धासनधाररणी ।
कबन्धगृहमध्यथिा कबन्धवनवादसनी ॥ २६॥

कबन्धकाञ्चीकरणी कबन्धरादशभू षणा ।


कबन्धमालाजयिा कबन्धिे हवादसनी ॥ २७॥

कबन्धासनमान्या च कपालाकल्पधाररणी ।
कपालमालामध्यथिा कपालव्रततोदषता ॥ २८॥

कपालिीपसन्तु टा कपालिीपरूदपणी ।
कपालिीपवरिा कपालकज्जलस्थिता ॥ २९॥

कपालमालाजयिा कपालजपतोदषणी ।
कपालदसस्िसंहृटा कपालभोजनोद्यता ॥ ३०॥

कपालव्रतसंथिाना कपालकमलालया ।
कदवत्वामृतसारा च कदवत्वामृतसागरा ॥ ३१॥

कदवत्वदसस्िसंहृटा कदवत्वािानकाररणी ।
कदवपृ ज्या कदवगदतः कदवरूपा कदवदिया ॥ ३२॥

कदवब्रह्मानन्दरूपा कदवत्वव्रततोदषता ।
कदवमानससंथिाना कदववाञ्च्च्छािपू ररणी ॥ ३३॥

कदवकिस्थिता कं ह्ीं कंकंकं कदवपू दतमिा ।


कज्जला कज्जलािानमानसा कज्जलदिया ॥ ३४॥
कपालकज्जलसमा कज्जलेशिपू दजता ।
कज्जलाणम वमध्यथिा कज्जलानन्दरूदपणी ॥ ३५॥

कज्जलदियसन्तु टा कज्जलदियतोदषणी ।
कपालमालाभरणा कपालकरभू षणा ॥ ३६॥

कपालकरभू षाढ्या कपालचक्रमस्ण्डता ।


कपालकोदिदनलया कपालिु गमकाररणी ॥ ३७॥

कपालदगररसंथिाना कपालचक्रवादसनी ।
कपालपात्रसन्तु टा कपालार्घ्म परायणा ॥ ३८॥

कपालार्घ्म दियिाणा कपालार्घ्म वरििा ।


कपालचक्ररूपा च कपालरूपमात्रगा ॥ ३९॥

किली किलीरूपा किलीवनवादसनी ।


किलीपु ष्पसम्प्रीता किलीफलमानसा ॥ ४०॥

किलीहोमसन्तु टा किलीिशम नोद्यता ।


किलीगभम मध्यथिा किलीवनसुन्दरी ॥ ४१॥

किम्बपु ष्पदनलया किम्बवनमध्यगा ।


किम्बकुसुमामोिा किम्बवनतोदषणी ॥ ४२॥

किम्बपु ष्पसम्पूज्या किम्बपु ष्पहोमिा ।


किम्पुष्पमध्यथिा किम्बफलभोदजनी ॥ ४३॥

किम्बकाननान्तःथिा किम्बाचलवादसनी ।
कच्छपा कच्छपाराध्या कच्छपासनसंस्थिता ॥ ४४॥

कणम पूरा कणम नासा कणाम ढ्या कालभै रवी ।


कलिीता कलहिा कलहा कलहातुरा ॥ ४५॥

कणम यक्षी कणम वाताम कदिनी कणम सुन्दरी ।


कणम दपशादचनी कणम मञ्जरी कदवकक्षिा ॥ ४६॥
कदवकक्षादवरूपाढ्या कदवकक्षस्वरूदपणी ।
कस्तूरीमृगसं थिाना कस्तूरीमृगरूदपणी ॥ ४७॥

कस्तूरीमृगसन्तोषा कस्तूरीमृगमध्यगा ।
कस्तूरीरसनीलाङ्गी कस्तूरीगन्धतोदषता ॥ ४८॥

कस्तूरीपू जकिाणा कस्तूरीपू जकदिया ।


कस्तूरीिे मसन्तु टा कस्तूरीिाणधाररणी ॥ ४९॥

कस्तूरीपू जकानन्दा कस्तूरीगन्धरूदपणी ।


कस्तूरीमादलकारूपा कस्तूरीभोजनदिया ॥ ५०॥

कस्तूरीदतलकानन्दा कस्तूरीदतलकदिया ।
कस्तूरीहोमसन्तु टा कस्तूरीतपम णोद्यता ॥ ५१॥

कस्तूरीमाजम नोि् युक्ता कस्तूरीचक्रपू दजता ।


कस्तूरीपु ष्पसम्पूज्या कस्तूरीचवमणोद्यता ॥ ५२॥

कस्तूरीगभम मध्यथिा कस्तूरीवस्त्रधाररणी ।


कस्तूरीकामोिरता कस्तूरीवनवादसनी ॥ ५३॥

कस्तूरीवनसंरक्षा कस्तूरीिे मधाररणी ।


कस्तूरीशस्क्तदनलया कस्तूरीशस्क्तकुण्डगा ॥ ५४॥

कस्तूरीकुण्डसंस्नाता कस्तूरीकुण्डमज्जना ।
कस्तूरीजीवसन्तु टा कस्तूरीजीवधाररणी ॥ ५५॥

कस्तूरीपरमामोिा कस्तूरीजीवनक्षमा ।
कस्तूरीजादतभावथिा कस्तूरीगन्धचु म्बना ॥ ५६॥

कसतूरीगन्धसंशोभादवरादजतकपालभू ः ।
कस्तूरीमिनान्तःथिा कस्तूरीमिहषमिा ॥ ५७॥

कस्तूरीकदवतानाढ्या कस्तूरीगृहमध्यगा ।
कस्तूरीस्पशम किाणा कस्तूरीदवन्दकान्तका ॥ ५८॥

कस्तूर्य्ाम मोिरदसका कस्तूरीक्रीडनोद्यता ।


कस्तूरीिानदनरता कस्तूरीवरिादयनी ॥ ५९॥

कस्तूरीथिापनासक्ता कस्तूरीथिानरदञ्जनी ।
कस्तूरीकुशलिश्ना कस्तूरीस्तुदतवस्न्दता ॥ ६०॥

कस्तूरीवन्दकाराध्या कस्तूरीथिानवादसनी ।
कहरूपा कहाढ्या च कहानन्दा कहात्मभू ः ॥ ६१॥

कहपू ज्या कहाख्या च कहहे या कहास्त्मका ।


कहमालाकिभू षा कहमन्त्रजपोद्यता ॥ ६२॥

कहनामस्मृदतपरा कहनामपरायणा ।
कहपरायणरता कहिे वी कहे श्वरी ॥ ६३॥

कहहे तु कहानन्दा कहनािपरायणा ।


कहमाता कहान्तःथिा कहमन्त्रा कहे श्वरी ॥ ६४॥

कहज्ञेया कहाराध्या कहध्यानपरायणा ।


कहतन्त्रा कहकहा कहचर्य्ाम परायणा ॥ ६५॥

कहाचारा कहगदतः कहताण्डवकाररणी ।


कहारण्या कहरदतः कहशस्क्तपरायणा ॥ ६६॥

कहराज्यनता कममसादक्षणी कममसुन्दरी ।


कममदवद्या कमम गदतः कममतन्त्रपरायणा ॥ ६७॥

कमममात्रा कमम गात्रा कममधममपरायणा ।


कममरेखानाशकत्री कममरेखादवनोदिनी ॥ ६८॥

कममरेखामोहकरी कमम कीदतमपरायणा ।


कममदवद्या कममसारा कमाम धारा च कममभूः ॥ ६९॥
कममकारी कममहारी कममकौतुकसुन्दरी ।
कममकाली कममतारा कममस्च्छन्ना च कममिा ॥ ७०॥

कममचाण्डादलनी कमम वेिमाता च कममभूः ।


कममकाण्डरतानन्ता कममकाण्डानु मादनता ॥ ७१॥

कममकाण्डपरीणाहा कमठी कमठाकृदतः ।


कमठाराध्यहृिया कमठाकिसुन्दरी ॥ ७२॥

कमठासनसंसेव्या कमठी कममतत्परा ।


करुणाकरकान्ता च करुणाकरवस्न्दता ॥ ७३॥

कठोरा करमाला च कठोरकुचधाररणी ।


कपदिम नी कपदिनी कदठना कङ्कभू षणा ॥ ७४॥

करभोरूः कदठनिा करभा करभालया ।


कलभाषामयी कल्पा कल्पना कल्पिादयनी ॥ ७५॥

कमलथिा कलामाला कमलास्या क्कणत्प्रभा ।


ककुदद्मनी कटवती करणीयकिादचम ता ॥ ७६॥

कचादचम ता कचतनु ः कचसुन्दरधाररणी ।


कठोरकुचसंलग्ना कदिसूत्रदवरादजता ॥ ७७॥

कणम मक्षदिया कन्दा किाकन्दगदतः कदलः ।


कदलघ्नी कदलिू ती च कदवनायक-पू दजता ॥ ७८॥

कणकक्षादनयन्त्री च कदश्चकदववरादचम ता ।
कत्री च कतृमका भू षाकाररणी कणम शत्रुपा ॥ ७९॥

करणे शी करणपा कलवाचा कलादनदधः ।


कलना कलनाधारा कलना काररका करा ॥ ८०॥

कलगेया ककमरादशः ककमरादश-िपू दजता ।


कन्यारादशः कन्यका च कन्यकादियभादषणी ॥ ८१॥
कन्यकािानसन्तु टा कन्यकािानतोदषणी ।
कन्यािानकरानन्दा कन्यािानग्रहे टिा ॥ ८२॥

कषमणा कक्षिहना कादमता कमलासना ।


करमालानन्दकत्री करमालािपोदषता ॥ ८३॥

करमालाशयानन्दा करमालासमागमा ।
करमालादसस्ििात्री करमालाकरदिया ॥ ८४॥

करदिया कररता करिानपरायणा ।


कलानन्दा कदलगदतः कदलपू ज्या कदलिसूः ॥ ८५॥

कलनािदननािथिा कलनािवरििा ।
कलनािसमाजथिा कहोला च कहोलिा ॥ ८६॥

कहोलगेहमध्यथिा कहोलवरिादयनी ।
कहोलकदवताधारा कहोलऋदषमादनता ॥ ८७॥

कहोलमानसाराध्या कहोलवाक्यकाररणी ।
कतृमरूपा कतृममयी कतृममाता च कतमरी ॥ ८८॥

कनीया कनकाराध्या कनीनकमयी तिा ।


कनीयानन्ददनलया कनकानन्दतोदषता ॥ ८९॥

कनीयककराकाष्ठा किाणम वकरी करी ।


कररगम्या कररगदतः कररध्वजपरायणा ॥ ९०॥

कररनािदियाकिा किानकितोदषता ।
कमनीया कमनका कमनीयदवभू षणा ॥ ९१॥

कमनीयसमाजथिा कमनीयव्रतदिया ।
कमनीयगुणाराध्या कदपला कदपलेश्वरी ॥ ९२॥

कदपलाराध्यहृिया कदपलादियवादिनी ।
कहचक्रमन्त्रवणाम कहचक्रिसूनका ॥ ९३॥

कए‍ईलह्ींस्वरूपा च कए‍ईलह्ींवरििा ।
कए‍ईलह्ींदसस्ििात्री कए‍ईलह्ींस्वरूदपणी ॥ ९४॥

कए‍ईलह्ींमन्त्रवणाम कए‍ईलह्ींिसूकला ।
कवगाम च कपािथिा कपािोि् घािनक्षमा ॥ ९५॥

कङ्काली च कपाली च कङ्कालदियभादषणी ।


कङ्कालभै रवाराध्या कङ्कालमानसंस्थिता ॥ ९६॥

कङ्कालमोहदनरता कङ्कालमोहिादयनी ।
कलुषघ्नी कलुषहा कलुषादतम दवनादशनी ॥ ९७॥

कदलपु ष्पा कलािाना कदशपु ः कश्यपादचम ता ।


कश्यपा कश्यपाराध्या कदलपू णमकलेवरा ॥ ९८॥

कलेश्वरकरी काञ्ची कवगाम च करालका ।


करालभै रवाराध्या करालभै रवेश्वरी ॥ ९९॥

कराला कलनाधारा कपदीशवरििा ।


कपदीशिे मलता कपददम मादलकायुता ॥ १००॥

कपददम जपमालाढ्या करवीरिसूनिा ।


करवीरदियिाणा करवीरिपू दजता ॥ १०१॥

कदणम कारसमाकारा कदणम कारिपू दजता ।


कररषादग्नस्थिता कषाम कषममात्रसुवणम िा ॥ १०२॥

कलशा कलशाराध्या कषाया कररगानिा ।


कदपला कलकिी च कदलकल्पलता मता ॥ १०३॥

कल्पलता कल्पमाता कल्पकारी च कल्पभूः ।


कपूम रामोिरुदचरा कपूम रामोिधाररणी ॥ १०४॥
कपूम रमालाभरणा कपूम रवासपू दतमिा ।
कपूम रमालाजयिा कपूम राणम वमध्यगा ॥ १०५॥

कपूम रतपम णरता किकाम्बरधाररणी ।


कपिे श्ववरसम्पूज्या कपिे श्वररूदपणी ॥ १०६॥

किु ः कदपध्वजाराध्या कलापपु ष्पधाररणी ।


कलापपु ष्परुदचरा कलापपु ष्पपू दजता ॥ १०७॥

क्रकचा क्रकचाराध्या किम्ब्रूमा करालता ।


किङ्कारदवदनमुमक्ता काली कालदक्रया क्रतुः ॥ १०८॥

कादमनी कादमनीपू ज्या कादमनीपु ष्पधाररणी ।


कादमनीपु ष्पदनलया कादमनीपु ष्पपू दणम मा ॥ १०९॥

कादमनीपु ष्पपू जाहाम कादमनीपु ष्पभू षणा ।


कादमनीपु ष्पदतलका कादमनीकुण्डचु म्बना ॥ ११०॥

कादमनीयोगसन्तु टा कादमनीयोगभोगिा ।
कादमनीकुण्डसम्मग्ना कादमनीकुण्डमध्यगा ॥ १११॥

कादमनीमानसाराध्या कादमनीमानतोदषता ।
कादमनीमानसञ्चारा कादलका कालकादलका ॥ ११२॥

कामा च कामिे वी च कामेशी कामसम्भवा ।


कामभावा कामरता कामाताम काममञ्जरी ॥ ११३॥

काममञ्जीररदणता कामिे वदियान्तरा ।


कामकाली कामकला कादलका कमलादचम ता ॥ ११४॥

कादिका कमला काली कालानलसमिभा ।


कल्पान्तिहना कान्ता कान्तारदियवादसनी ॥ ११५॥

कालपू ज्या कालरता कालमाता च कादलनी ।


कालवीरा कालघोरा कालदसिा च कालिा ॥ ११६॥
कालञ्जनसमाकारा कालञ्जरदनवादसनी ।
कालऋस्िः कालवृस्िः कारागृहदवमोदचनी ॥ ११७॥

कादिदवद्या कादिमाता कादिथिा कादिसुन्दरी ।


काशी काञ्ची च काञ्चीशा काशीशवरिादयनी ॥ ११८॥

क्रां बीजा चै व क्रीं बीजा हृियाय नमथस्मृता ।


काम्या काम्यगदतः काम्यदसस्ििात्री च कामभू ः ॥ ११९॥

कामाख्या कामरूपा च कामचापदवमोदचनी ।


कामिे वकलारामा कामिे वकलालया ॥ १२०॥

कामरादत्रः कामिात्री कान्ताराचलवादसनी ।


कामरूपा कालगदतः कामयोगपरायणा ॥ १२१॥

कामसम्मदम नरता कामगेहदवकादसनी ।


कालभै रवभायाम च कालभै रवकादमनी ॥ १२२॥

कालभै रवयोगथिा कालभै रवभोगिा ।


कामधे नुः कामिोग्ध्री काममाता च कास्न्तिा ॥ १२३॥

कामुका कामु काराध्या कामुकानन्दवस्िम नी ।


कात्तम वीर्य्ाम कादत्तम केया कादत्तम केयिपू दजता ॥ १२४॥

कार्य्ाम कारणिा कार्य्मकाररणी कारणान्तरा ।


कास्न्तगम्या कास्न्तमयी कात्या कात्यायनी च का ॥ १२५॥

कामसारा च काश्मीरा काश्मीराचारतत्परा ।


कामरूपाचाररता कामरूपदियंविा ॥ १२६॥

कामरूपाचारदसस्िः कामरूपमनोमयी ।
कादत्तम की कादत्तम काराध्या काञ्चनारिसूनभू ः ॥ १२७॥

काञ्चनारिसूनाभा काञ्चनारिपू दजता ।


काञ्चरूपा काञ्चभू दमः कां स्यपात्रिभोदजनी ॥ १२८॥

कां स्यध्वदनमयी कामसुन्दरी कामचु म्बना ।


काशपु ष्पितीकाशा कामद्रुमसमागमा ॥ १२९॥

कामपु ष्पा कामभू दमः कामपू ज्या च कामिा ।


कामिे हा कामगेहा कामबीजपरायणा ॥ १३०॥

कामध्वजसमारूढा कामध्वजसमास्थिता ।
काश्यपी काश्यपाराध्या काश्यपानन्दिादयनी ॥ १३१॥

कादलन्दीजलसङ्काशा कादलन्दीजलपू दजता ।


कािे वपू जादनरता कािे वपरमािमिा ॥ १३२॥

कममणा कममणाकारा कामकममणकाररणी ।


काम्ममणत्रोिनकरी कादकनी कारणाह्वया ॥ १३३॥

काव्यामृता च कादलङ्गा कादलङ्गमदम नोद्यता ।


कालागरुदवभू षाढ्या कालागरुदवभू दतिा ॥ १३४॥

कालागरुसुगन्धा च कालागरुितपम णा ।
कावेरीनीरसम्प्रीता कावेरीतीरवादसनी ॥ १३५॥

कालचक्रभ्रमाकारा कालचक्रदनवादसनी ।
कानना काननाधारा कारुः कारुदणकामयी ॥ १३६॥

कास्म्पल्यवादसनी काष्ठा कामपत्नी च कामभू ः ।


कािम्बरीपानरता तिा कािम्बरीकला ॥ १३७॥

कामवन्द्या च कामेशी कामराजिपू दजता ।


कामराजे श्वरीदवद्या कामकौतुकसुन्दरी ॥ १३८॥

काम्बोजजा कास्ञ्छनिा कां स्यकाञ्चनकाररणी ।


काञ्चनादद्रसमाकारा काञ्चनादद्रििानिा ॥ १३९॥
कामकीदतमः कामकेशी काररका कान्तराश्रया ।
कामभे िी च कामादतम नादशनी कामभू दमका ॥ १४०॥

कालानलादशनी काव्यवदनता कामरूदपणी ।


कायथिा कामसन्दीस्िः काव्यिा कालसु न्दरी ॥ १४१॥

कामेशी कारणवरा कामेशीपू जनोद्यता ।


काञ्ची-नू पुरभू षाढ्या-कुङ् कुमाभरणास्िता ॥ १४२॥

कालचक्रा कालगदतः कालचक्रामनोभवा ।


कुन्दमध्या कुन्दपु ष्पा कुन्दपु ष्पदिया कुजा ॥ १४३॥

कुजमाता कुजाराध्या कुठारवरधाररणी ।


कुञ्चरथिा कुशरता कुशे शयदवलोचना ॥ १४४॥

कुमठी कुररी कुद्रा कुरङ्गी कुिजाश्रया ।


कुम्भीनसदवभू षा च कुम्भीनसवधोद्यता ॥ १४५॥

कुम्भकणम मनोल्लासा कुलचू डामदणः कुला ।


कुलालगृहकन्या च कुलचू डामदणदिया ॥ १४६॥

कुलपू ज्या कुलाराध्या कुलपू जापरायणा ।


कुलभू षा तिा कुदक्षः कुररीगणसेदवता ॥ १४७॥

कुलपु ष्पा कुलरता कुलपु ष्पपरायणा ।


कुलवस्त्रा कुलाराध्या कुलकुण्डसमिभा ॥ १४८॥

कुलकुण्डसमोल्लासा कुण्डपु ष्पपरायणा ।


कुण्डपु ष्पिसन्नास्या कुण्डगोलोद्भवास्त्मका ॥ १४९॥

कुण्डगोलोद्भवाधारा कुण्डगोलमयी कुहः ।


कुण्डगोलदियिाणा कुण्डगोलिपू दजता ॥ १५०॥

कुण्डगोलमनोल्लासा कुण्डगोलबलििा ।
कुण्डिे वरता क्रुिा कुलदसस्िकरा परा ॥ १५१॥
कुलकुण्डसमाकारा कुलकुण्डसमानभू ः ।
कुण्डदसस्िः कुण्डऋस्िः कुमारीपू जनोद्यता ॥ १५२॥

कुमारीपू जकिाणा कुमारीपू जकालया ।


कुमारीकामसन्तु टा कुमारीपू जनोत्सु का ॥ १५३॥

कुमारीव्रतसन्तु टा कुमारीरूपधाररणी ।
कुमारीभोजनिीता कुमारी च कुमारिा ॥ १५४॥

कुमारमाता कुलिा कुलयोदनः कुलेश्वरी ।


कुलदलङ्गा कुलानन्दा कुलरम्या कुतकमधृ क् ॥ १५५॥

कुन्ती च कुलकान्ता च कुलमागमपरायणा ।


कुल्ला च कुरुकुल्ला च कुल्लु का कुलकामिा ॥ १५६॥

कुदलशाङ्गी कुस्िका च कुस्िकानन्दवस्िम नी ।


कुलीना कुञ्जरगदतः कुञ्जरे श्वरगादमनी ॥ १५७॥

कुलपाली कुलवती तिैव कुलिीदपका ।


कुलयोगेश्वरी कुण्डा कुङ् कुमारुणदवग्रहा ॥ १५८॥

कुङ् कुमानन्दसन्तोषा कुङ् कुमाणम ववादसनी ।


कुसुमा कुसुमिीता कुलभू ः कुलसुन्दरी ॥ १५९॥

कुमुद्वती कुमु दिनी कुशला कुलिालया ।


कुलिालयमध्यथिा कुलिासङ्गतोदषता ॥ १६०॥

कुलिाभवनोि् युक्ता कुशावताम कुलाणम वा ।


कुलाणम वाचाररता कुण्डली कुण्डलाकृदतः ॥ १६१॥

कुमदतश्च कुलश्रे ष्ठा कुलचक्रपरायणा ।


कूिथिा कूिदृदटश्च कुन्तला कुन्तलाकृदतः ॥ १६२॥

कुशलाकृदतरूपा च कूचम बीजधरा च कूः ।


कुं कुं कुं कुं शब्दरता क्रूं क्रूं क्रूं क्रूं परायणा ॥ १६३॥

कुं कुं कुं शब्ददनलया कुक्कुरालयवादसनी ।


कुक्कुरासङ्गसंयुक्ता कुक्कुरानन्तदवग्रहा ॥ १६४॥

कूचाम रम्भा कूचम बीजा कूचम जापपरायणा ।


कुचस्पशमनसन्तु टा कुचादलङ्गनहषमिा ॥ १६५॥

कुमदतघ्नी कुबेरार्च्ाम कुचभू ः कुलनादयका ।


कुगायना कुचधरा कुमाता कुन्दिस्न्तनी ॥ १६६॥

कुगेया कुहराभासा कुगेया कुघ्निाररभा ।


कीदतमः दकरादतनी स्क्लन्ना दकन्नरा दकन्नरीदक्रया ॥ १६७॥

क्रीङ्कारा क्रीञ्जपासक्ता क्रीं हूँ स्त्रीं मन्त्ररूदपणी ।


दकमीररतदृशापाङ्गी दकशोरी च दकरीदिनी ॥ १६८॥

कीिभाषा कीियोदनः कीिमाता च कीििा ।


दकंशु का कीरभाषा च दक्रयासारा दक्रयावती ॥ १६९॥

कींकींशब्दपरा क्लां क्लीं क्लूूँ क्लैं क्लौं मन्त्ररूदपणी ।


काूँ कीं कूूँ कैं स्वरूपा च कः फि् मन्त्रस्वरूदपणी ॥ १७०॥

केतकीभू षणानन्दा केतकीभरणास्िता ।


कैकिा केदशनी केशी केशीसूिनतत्परा ॥ १७१॥

केशरूपा केशमुक्ता कैकेयी कौदशकी तिा ।


कैरवा कैरवाह्लािा केशरा केतुरूदपणी ॥ १७२॥

केशवाराध्यहृिया केशवासक्तमानसा ।
क्लैब्यदवनादशनी क्लैं च क्लैं बीजजपतोदषता ॥ १७३॥

कौशल्या कोशलाक्षी च कोशा च कोमला तिा ।


कोलापु रदनवासा च कोलासु रदवनादशनी ॥ १७४॥
कोदिरूपा कोदिरता क्रोदधनी क्रोधरूदपणी ।
केका च कोदकला कोदिः कोदिमन्त्रपरायणा ॥ १७५॥

कोट्यानन्तमन्त्रयुक्ता कैरूपा केरलाश्रया ।


केरलाचारदनपु णा केरलेन्द्रगृहस्थिता ॥ १७६॥

केिाराश्रमसंथिा च केिारे श्वरपू दजता ।


क्रोधरूपा क्रोधपिा क्रोधमाता च कौदशकी ॥ १७७॥

कोिण्डधाररणी क्रौञ्चा कौशल्या कौलमागमगा ।


कौदलनी कौदलकाराध्या कौदलकागारवादसनी ॥ १७८॥

कौतुकी कौमुिी कौला कुमारी कौरवादचम ता ।


कौस्ण्डन्या कौदशकी क्रोधा ज्वालाभासुररूदपणी ॥ १७९॥

कोदिकालानलज्वाला कोदिमात्तम ण्डदवग्रहा ।


कृदत्तका कृष्णवणाम च कृष्णा कृत्या दक्रयातुरा ॥ १८०॥

कृशाङ्गी कृतकृत्या च क्रः फि् स्वाहास्वरूदपणी ।


क्रौं क्रौं हूँ फि् मन्त्रवणाम
क्रां ह्ीं ह्ूूँ फि् स्वरूदपणी ॥ १८१॥

क्रींक्रींह्ींह्ीं तिा ह्ूूँ हूँ फि् स्वाहामन्त्ररूदपणी ।


इदत श्रीसवमसाम्राज्यमे धा नामसहस्रकम् ॥ १८२॥

सुन्दरीशस्क्तिानाख्यं स्वरूपादभम धमेव च ।


कदितं िदक्षणाकाल्याः सुन्दयै िीदतयोगतः ॥ १॥

वरिानिसङ्गेन रहस्यमदप िदशम तम् ।


गोपनीयं सिा भक्त्या पठनीयं परात्परम् ॥ २॥

िातममध्याह्नकाले च मध्यािम रात्रयोरदप ।


यज्ञकाले जपान्ते च पठनीयं दवशे षतः ॥ ३॥

यः पठे त् साधको धीरः कालीरूपो दह वषमतः ।


पठे द्वा पाठयेद्वादप शृणोदत श्रावयेिदप ॥ ४॥

वाचकं तोषयेद्वादप स भवेत् कादलकातनु ः ।


सहे लं वा सलीलं वा यश्चै नं मानवः पठे त् ॥ ५॥

सवमिुःखदवदनमुमक्तस्त्रै लोक्यदवजयी कदवः ।


मृतवन्ध्या काकवन्ध्या कन्यावन्ध्या च वन्ध्यका ॥ ६॥

पु ष्पवन्ध्या शू लवन्ध्या शृणु यात् स्तोत्रमुत्तमम् ।


सवमदसस्िििातारं सकदवं दचरजीदवनम् ॥ ७॥

पास्ण्डत्यकीदतमसंयुक्तं लभते नात्र संशयः ।


यं यं काममुपस्कृत्य कालीं ध्यात्वा जपे त्स्तवम् ॥ ८॥

तं तं कामं करे कृत्वा मन्त्री भवदत नाऽन्यिा ।


योदनपु ष्पैदलमङ्गपु ष्पैः कुण्डगोलोद्भवैरदप ॥ ९॥

संयोगामृतपु ष्पैश्च वस्त्रिे वीिसूनकैः ।


कादलपु ष्पैः पीठतोयैयोदनक्षालनतोयकैः ॥ १०॥

कस्तूरीकुङ् कुमैिेवीं नखकालागरुक्रमात् ।


अटगन्धै धूमपिीपयमवयावकसंयुतैः ॥ ११॥

रक्तचन्दनदसन्िू रै ममत्स्यमां सादिभू षणै ः ।


मधु दभः पायसैः क्षीरै ः शोदधतैः शोदणतैरदप ॥ १२॥

महोपचारै रक्तै श्च नै वेद्यैः सुरसास्ितैः ।


पू जदयत्वा महाकालीं महाकालेन लादलताम् ॥ १३॥

दवद्याराज्ञीं कुल्लु काञ्च जप्त्त्वा स्तोत्रं जपे स्च्छवे ।


कालीभक्तस्त्वेकदचत्तः दसन्िू रदतलकास्ितः ॥ १४॥

ताम्बूलपू ररतमुखो मु क्तकेशो दिगम्बरः ।


शवयोदनस्थितो वीरः श्मशानसुरतास्ितः ॥ १५॥
शू न्यालये दबन्िु पीठे पु ष्पाकीणे दशवानने ।
शयनोत्थिभु ञ्जानः कालीिशम नमाप्नु यात् ॥ १६॥

तत्र यद्यकृतं कमम तिनन्तफलं भवेत् ।


ऐश्वये कमला साक्षात् दसिौ श्रीकादलकास्म्बका ॥ १७॥

कदवत्वे ताररणीतुल्यः सौन्दये सुन्दरीसमः ।


दसन्धोिाम रासमः काये श्रु तौ श्रु दतधरस्तिा ॥ १८॥

वज्रास्त्रदमव िु िमषमस्त्रैलोक्यदवजयास्त्रभृ त् ।
शत्रुहन्ता काव्यकताम भवेस्च्छवसमः कलौ ॥ १९॥

दिस्िदिक्चन्द्रकताम च दिवारादत्रदवपर्य्मयी ।
महािे वसमो योगी त्रै लोक्यस्तम्भकः क्षणात् ॥ २०॥

गाने न तुम्बुरुः साक्षादाने कणम समो भवेत् ।


गजाऽश्वरिपत्तीनामस्त्राणामदधपः कृती ॥ २१॥

आयुष्येषु भु शुण्डी च जरापदलतनाशकः ।


वषमषोडशवान् भू यात् सवमकाले महे श्वरी ॥ २२॥

ब्रह्माण्डगोले िे वेदश न तस्य िु लमभं क्वदचत् ।


सवं हस्तगतं भू यान्नात्र कार्य्ाम दवचारणा ॥ २३॥

कुलपु ष्पयुतं दृष्ट्वा तत्र कालीं दवदचन्त्य च ।


दवद्याराज्ञीं तु सम्पूज्य पठे न्नामसहस्रकम् ॥ २४॥

मनोरिमयी दसस्िस्तस्य हस्ते सिा भवेत् ।


परिारान् समादलङ्गय सम्पूज्य परमेश्वरीम् ॥ २५॥

हस्ताहस्स्तकया योगं कृत्वा जप्त्त्वा स्तवं पठे त् ।


योदनं वीक्ष्य जपे त् स्तोत्रं कुबेरािदधको भवेत् ॥ २६॥

कुण्डगोलोद्भवं गृह्यवणाम क्तं होमयेदन्नदश ।


दपतृभूमौ महे शादन दवदधरे खां िमाजम येत् ॥ २७॥
तरुणीं सुन्दरीं रम्यां चञ्चलां कामगदवमताम् ।
समानीय ियत्नेन संशोध्य न्यासयोगतः ॥ २८॥

िसूनमञ्चे संथिाप्य पृ दिवीं वशमानयेत् ।


मूलचक्रं तु सम्भाव्य िे व्याश्चरणसंयुतम् ॥ २९॥

सम्मूज्य परमेशानीं सङ्कल्प्प्य तु महे श्वरर ।


जप्त्त्वा स्तुत्वा महे शानीं िणवं संस्मरे स्च्छवे ॥ ३०॥

अटोत्तरशतैयोदनं िमन्याचु म्ब्य यत्नतः ।


संयोगीभू य जिव्यं सवमदवद्यादधपो भवेत् ॥ ३१॥

शू न्यागारे दशवारण्ये दशविे वालये तिा ।


शू न्यिे शे तडागे च गङ्गागभे चतुष्पिे ॥ ३२॥

श्मशाने पवमतिान्ते एकदलङ्गे दशवामुखे ।


मुण्डयोनौ ऋतौ स्नात्वा गेहे वेश्यागृहे तिा ॥ ३३॥

कुदिनीगृहमध्ये च किलीमण्डपे तिा ।


पठे त्सहस्रनामाख्यं स्तोत्रं सवाम िमदसिये ॥ ३४॥

अरण्ये शू न्यगते च रणे शत्रुसमागमे ।


िजपे ि ततो नाम काल्याश्चै व सहस्रकम् ॥ ३५॥

बालानन्दपरो भू त्वा पदठत्वा कादलकास्तवम् ।


कालीं सदञ्चन्त्य िजपेत् पठे न्नामसहस्रकम् ॥ ३६॥

सवमदसिीश्वरो भू याद्वाञ्छादसिीश्वरो भवेत् ।


मुण्डचू डकयोयोदन त्वदच वा कोमले दशवे ॥ ३७॥

दवटरे शववस्त्रे वा पुष्पवस्त्रासने ऽदप वा ।


मुक्तकेशो दिशावासो मैिुनी शयने स्थितः ॥ ३८॥

जप्त्त्वाकालीं पठे त् स्तोत्रं खेचरीदसस्िभाग् भवेत् ।


दचकुरं योगमासाद्य शु क्रोत्सारणमेव च ॥ ३९॥

जप्त्त्वा श्रीिदक्षणां कालीं शस्क्तपातशतं भवेत् ।


लतां स्पृ शन् जदपत्वा च रदमत्वा त्वचम यन्नदप ॥ ४०॥

आह्लाियस्न्दगावासः परशस्क्तं दवशे षतः ।


स्तुत्वा श्रीिदक्षणां कालीं योदनं स्वकरगाञ्चरे त् ॥ ४१॥

पठे न्नामसहस्रं यः स दशवािदधको भवेत् ।


लतान्तरे षु जिव्यं स्तुत्वा कालीं दनराकुलः ॥ ४२॥

िशावधानो भवदत मासमात्रेण साधकः ।


कालरायां महारायां वीररायामदप दिये ॥ ४३॥

महारायां चतुिमश्यामटम्यां संक्रमेऽदप वा ।


कुहपू णेन्िु शुक्रेषु भौमामायां दनशामुखे ॥ ४४॥

नवम्यां मङ्गलदिने तिा कुलदतिौ दशवै ।


कुलक्षे त्रे ियत्नेन पठे न्नामसहस्रकम् ॥ ४५॥

सुिशम नो भवेिाशु दकन्नरीदसस्िभाग्भवेत् ।


पस्श्ममादभमुखं दलङ्गं वृषशू न्यं पु रातनम् ॥ ४६॥

तत्र स्थित्वा जपे त् स्तोत्रं सवमकामािये दशवे ।


भौमवारे दनशीिे वा अमावस्यादिने शु भे ॥ ४७॥

माषभक्तबदलं छागं कृसरान्नं च पायसम् ।


िग्धमीनं शोदणतञ्च िदध िु ग्ध गुडाद्रम कम् ॥ ४८॥

बदलं ित्वा जपे त् तत्र त्वटोत्तरसहस्रकम् ।


िे व-गन्धवम-दसिौधै ः सेदवतां सुरसुन्दरीम् ॥ ४९॥

लभे देवेदश मासेन तस्य चासन संहदतः ।


हस्तत्रयं भवेिूध्वं नात्र कायाम दवचारणा ॥ ५०॥
हे लया लीलया भक्त्या कालीं स्तौदत नरस्तु यः ।
ब्रह्मािींस्सतम्भयेदेदव माहे शीं मोहयेत्क्षणात् ॥ ५१॥

आकषमयेन्महादवद्यां िशपू वाम न् दत्रयामतः ।


कुवीत दवष्णु दनम्माम णं यमािीनां तु मारणम् ॥ ५२॥

रु वमुिाियेन्नूनं सृदटनूतनतां नरः ।


मेषमादहषमाजाम रखरच्छागनरादिकैः ॥ ५३॥

खदङ्गशू करकापोतैदटदिभै ः शशकैः पलैः ।


शोदणतैः सास्थिमां सैश्च कारण्डै िम ु ग्धपायसैः ॥ ५४॥

कािम्बरीदसन्धु मद्यै ः सुराररटै श्च सासवैः ।


योदनक्षादलततोयैश्च योदनदलङ्गामृतैरदप ॥ ५५॥

स्वजातकुसुमैः पू ज्या जपान्ते तपम येस्च्छवाम् ।


सवमसाम्राज्यनाम्ना तु स्तुत्वा नत्वा स्वशस्क्ततः ॥ ५६॥

शक्त्या लभन् पठे त् स्तोत्रं कालीरूपो दिनत्रयात् ।


िदक्षणाकादलका तस्य गेहे दतष्ठदत नान्यिा ॥ ५७॥

वेश्यालतागृहे गत्वा तस्याश्चुम्बनतत्परः ।


तस्या योनौ मुखं ित्वा तद्रसं दवदलहञ्जपे त् ॥ ५८॥

तिन्ते नाम साहस्रं पठे द्भस्क्तपरायणः ।


कादलकािशम नं तस्य भवेदेदव दत्रयामतः ॥ ५९॥

नृ त्यपात्रगृहे गत्वा मकारपञ्चकास्ितः ।


िसूनमञ्चे संथिाप्य शस्क्तन्यासपरायणः ॥ ६०॥

पात्राणां साधनं कृत्वा दििस्त्रां तां समाचरे त् ।


सम्भाव्य चक्रं तन्मू ले तत्र सावरणां जपे त् ॥ ६१॥

शतं भाले शतं केशे शतं दसन्िू रमण्डले ।


शतत्रयं कुचद्वन्द्वे शतं नाभौ महे श्वरर ॥ ६२॥
शतं योनौ महे शादन संयोगे च शतत्रयम् ।
जपे त्तत्र महे शादन तिन्ते िपठे त्स्तवम् ॥ ६३॥

शतावधानो भवदत मासमात्रेण साधकः ।


मातदङ्गनीं समानीय दकं वा कापादलनीं दशवे ॥ ६४॥

िन्तमाला जपे कायाम गले धायाम नृ मुण्डजा ।


ने त्रपद्मे योदनचक्रं शस्क्तचक्रं स्ववक्त्रके ॥ ६५॥

कृत्वा जपे न्महे शादन मुण्डयन्त्रं िपू जयेत् ।


मुण्डासनस्थितो वीरो मकारपञ्चकास्ितः ॥ ६६॥

अन्यामादलङ्गय िजपेिन्यां सञ्च्चु म्ब्य वै पठे त् ।


अन्यां सम्पूजयेत्तत्र त्वन्यां सम्मदम यन् जपे त् ॥ ६७॥

अन्ययोनौ दशवं ित्वा पु नः पू वमविाचरे त् ।


अवधानसहस्रेषु शस्क्तपातशतेषु च ॥ ६८॥

राजा भवदत िे वेदश मासपञ्चकयोगतः ।


यवनीशस्क्तमानीय गानशस्क्तपरायणम् ॥ ६९॥

कुलाचारमतेनैव तस्या योदनं दवकासयेत् ।


तत्र ििाय दजह्वां तु जपे न्नामसहस्रकम् ॥ ७०॥

नृ कपाले तत्र िीपं जपे त्प्रज्वाल्य यत्नतः ।


महाकदववरो भू यान्नात्र कायाम दवचारणा ॥ ७१॥

कामातां शस्क्तमानीय योनौ तु मूलचक्रकम् ।


दवदलख्य परमेशादन तत्र मन्त्रं दलखेस्च्छवे ॥ ७२॥

तस्ल्लहन् िजपे देदव सवमशास्त्रािमतत्वदवत् ।


अश्रु तादन च शास्त्रादण वेिािीन् पाठयेि् रुवम् ॥ ७३॥

दवना न्यासैदवमना पाठै दवमनाध्यानादिदभः दिये ।


चतुवेिादधपो भू त्वा दत्रकालज्ञस्स्त्रवषमतः ॥ ७४॥

चतुदवमधं च पास्ण्डत्यं तस्य हस्तगतं क्षणात् ।


दशवाबदलः ििातव्यः सवमिा शू न्यमण्डले ॥ ७५॥

कालीध्यानं मन्त्रदचम ता नीलसाधनमेव च ।


सहस्रनामपाठश्च कालीनामिकीतमनम् ॥ ७६॥

भक्तस्य कायममेताविन्यिभ्युियं दविु ः ।


वीरसाधनकं कमम दशवापू जा बदलस्तिा ॥ ७७॥

दसन्िू रदतलको िे दव वेश्यालापो दनरन्तरम् ।


वेश्यागृहे दनशाचारो रात्रौ पयमिनं तिा ॥ ७८॥

शस्क्तपू जा योदनदृदटः खङ्गहस्तो दिगम्बरः ।


मुक्तकेशो वीरवेषः कुलमूदतमधरो नरः ॥ ७९॥

कालीभक्तो भवेदेदव नान्यिा क्षे ममाप्नु यात् ।


िु ग्धास्वािी योदनलेही संदविासवघू दणम तः ॥ ८०॥

वेश्यालतासमायोगान्मासाकल्पलता स्वयम् ।
वेश्याचक्रसमायोगाकालीचक्रसमः स्वयम् ॥ ८१॥

वेश्यािे हसमायोगात् कालीिे हसमः स्वयम् ।


वेश्यामध्यगतं वीरं किा पश्यादम साधकम् ॥ ८२॥

एवं विदत सा काली तस्माद्वे श्या वरा मता ।


वेश्या कन्या तिा पीठजादतभे िकुलक्रमात् ॥ ८३॥

अकुलक्रमभे िेन ज्ञात्वा चादप कुमाररकाम् ।


कुमारीं पू जयेद्भक्त्या जपान्ते भवने दिये ॥ ८४॥

पठे न्नामसहस्रं यः कालीिशम नभाग् भवेत् ।


भक्त्या कुमारीं सम्पूज्य वैश्याकुल समुद्भवाम् ॥ ८५॥
वस्त्र हे मादिदभस्तोष्या यत्नात्स्तोत्रं पठे स्च्छवे ।
त्रैलोक्य दवजयी भू याददवा चन्द्रिकाशकः ॥ ८६॥

यद्यदत्तं कुमायै तु तिनन्तफलं भवेत् ।


कुमारीपू जनफलं मया वक्तुं न शक्यते ॥ ८७॥

चाञ्चल्याि् िु ररतं दकदञ्चत्क्षम्यतामयमञ्जदलः ।


एका चे त्पूदजता बाला दद्वतीया पू दजता भवेत् ॥ ८८॥

कुमायम ः शक्तयश्चै व सवममेतचराचरम् ।


शस्क्तमानीय तद्गात्रे न्यासजालं िदवन्यसेत् ॥ ८९॥

वामभागे च संथिाप्य जपेन्नामसहस्रकम् ।


सवमदसिीश्वरो भू यान्नात्र कार्य्ाम दवचारणा ॥ ९०॥

श्मशानथिो भवेत्स्वथिो गदलतं दचकुरं चरे त् ।


दिगम्बरः सहस्रं च सूयमपुष्पं समानयेत् ॥ ९१॥

स्ववीयेण प्लुतं कृत्वा ित्येकं िजपन् हुनेत् ।


पू ज्य ध्यात्वा महाभक्त्या क्षमापालो नरः पठे त् ॥ ९२॥

नखं केशं स्ववीयं च यद्यत्सम्माजम नीगतम् ।


मुक्तकेशो दिशावासो मूलमन्त्रपु रःसरः ॥ ९३॥

कुजवारे मध्यरात्रे होमं कृत्वा श्मशानके ।


पठे न्नामसहस्रं यः पृथ्वीशाकषमको भवेत् ॥ ९४॥

पु ष्पयुक्ते भगे िे दव संयोगानन्दतत्परः ।


पु नदश्चकुरमासाद्य मूलमन्त्रं जपन् दशवे ॥ ९५॥

दचतावह्नौ मध्यरात्रे वीयममुत्सायम यत्नतः ।


कादलकां पू जयेत्तत्र पठे न्नाम सहस्रकम् ॥ ९६॥

पृ थ्वीशाकषमणं कुयाम न्नात्र कायाम दवचारणा ।


किली वनमासाद्य लक्षमन्त्रं जपेन्नरः ॥ ९७॥
मधु मत्या स्वयं िे व्या सेव्यमानः स्मरोपमः ।
श्रीमधु मतीत्युक्त्वा तिा थिावरजङ्गमान् ॥ ९८॥

आकदषमणीं समुिायम ठं ठं स्वाहा समुिरे त् ।


त्रैलोक्याकदषमणी दवद्या तस्य हस्ते सिा भवेत् ॥ ९९॥

निीं पु रीं च रत्नादन हे मस्त्रीशै लभू रुहान् ।


आकषमयत्यम्बुदनदधं सुमेरुं च दिगन्ततः ॥ १००॥

अलभ्यादन च वस्तूदन िू राि् भू दमतलािदप ।


वृत्तान्तं च सुरथिानाद्रहस्ये दविु षामदप ॥ १०१॥

राज्ञां च कियत्येषा सत्यं सत्वरमादिशे त् ।


दद्वतीयवषमपाठे न भवेत्पद्मावती शु भा ॥ १०२॥

ॐ ह्ींपद्मावदत पिं ततस्त्रै लोक्यनाम च ।


वातां च किय द्वन्द्वं स्वाहान्तो मन्त्र ईररतः ॥ १०३॥

ब्रह्मदवष्ट्वादिकानां च त्रैलोक्ये यादृशी भवेत् ।


सवम विदत िे वेशी दत्रकालज्ञः कदवश्शुभः ॥ १०४॥

दत्रवषं सम्पठन्दे दव लभे द्भोगवतीं कलाम् ।


महाकालेन दृटोऽदप दचतामध्यगतोऽदप वा ॥ १०५॥

तस्या िशम नमात्रेण दचरञ्जीवी नरो भवेत् ।


मृतसञ्जीदवनीत्युक्त्वा मृतमुत्थापय द्वयम् ॥ १०६॥

स्वाहान्तो मनु राख्यातो मृतसञ्जीवनात्मकः ।


चतुवमषं पठे द्यस्तु स्वप्नदसस्िस्ततो भवेत् ॥ १०७॥

ॐ ह्ीं स्वप्नवारादह कादलस्वप्ने कियोिरे त् ।


अमुकस्याऽमु कं िे दह क्लीं स्वाहान्तो मनु ममतः ॥ १०८॥

स्वप्नदसिा चतुवमषाम त्तस्य स्वप्ने सिा स्थिता ।


चतुवमषमस्य पाठे न चतुवेिादधपो भवेत् ॥ १०९॥

तिस्तजलसंयोगान्मू खमः काव्यं करोदत च ।


तस्य वाक्यपररचयान्मू दतमदवमन्ददत काव्यताम् ॥ ११०॥

मस्तके तु करं कृत्वा वि वाणीदमदत ब्रुवन् ।


साधको वाञ्छया कुयाम त्तत्तिैव भदवष्यदत ॥ १११॥

ब्रह्माण्डगोलके याश्च याः कादश्चज्जगतीतले ।


समस्ताः दसियो िे दव करामलकवत्सिा ॥ ११२॥

साधकस्मृदतमात्रेण यावन्त्यः सस्न्त दसियः ।


स्वयमायास्न्त पु रतो जपािीनां तु का किा ॥ ११३॥

दविे शवदतमनो भू त्वा वतमन्ते चे िका इव ।


अमायां चन्द्रसन्दशम श्चन्द्रग्रहणमेव च ॥ ११४॥

अटम्यां पू णमचन्द्रत्वं चन्द्रसूयाम टकं तिा ।


अटदिक्षु तिाटौ च करोत्येव महे श्वरर ॥ ११५॥

अदणमा खेचरत्वं च चराचरपु रीगतम् ।


पािु काखङ्गवेतालयदक्षणीगुह्यकाियः ॥ ११६॥

दतलकोगुितादृश्यं चराचरकिानकम् ।
मृतसञ्जीदवनीदसस्िगुम दिका च रसायनम् ॥ ११७॥

उड्डीनदसस्ििे वेदश षदटदसिीश्वरत्वकम् ।


तस्य हस्ते वसेदेदव नात्र कायाम दवचारणा ॥ ११८॥

केतौ वा िु न्िु भौ वस्त्रे दवताने वेटने गृहे ।


दभत्तौ च फलके िे दव लेख्यं पू ज्यं च यत्नतः ॥ ११९॥

मध्ये चक्रं िशाङ्गोक्तं पररतो नामलेखनम् ।


तिारणान्महे शादन त्रैलोक्यदवजयी भवेत् ॥ १२०॥
एको दह शतसाहस्रं दनदजम त्य च रणाङ्गणे ।
पु नरायादत च सुखं स्वगृहं िदत पावमती ॥ १२१॥

एको दह शतसन्दशी लोकानां भवदत रु वम् ।


कलशं थिाप्य यत्नेन नामसाहस्रकं पठे त् ॥ १२२॥

सेकः कायो महे शादन सवाम पदत्तदनवारणे ।


भू तिे तग्रहािीनां राक्षसां ब्रह्मराक्षसाम् ॥ १२३॥

वेतालानां भै रवाणां स्कन्दवैनायकादिकान् ।


नाशयेत् क्षणमात्रेण नात्र कायाम दवचारणा ॥ १२४॥

भस्मदभममस्न्त्रतं कृत्वा ग्रहग्रस्तं दवलेपयेत् ।


भस्मसंक्षेपणािे व सवमग्रहदवनाशनम् ॥ १२५॥

नवनीतं चादभमन्य स्त्रीभ्यो िद्यान्महे श्वरर ।


वन्ध्या पु त्रििां िे दव नात्र कायाम दवचारणा ॥ १२६॥

किे वा वामबाहौ वा योनौ वा धारणास्च्छवे ।


बहुपु त्रवती नारी सुभगा जायते रु वम् ॥ १२७॥

पु रुषो िदक्षणाङ्गे तु धारयेत्सवमदसिये ।


बलवान्कीदतममान धन्योधादममकः साधकः कृती ॥ १२८॥

बहुपु त्री रिानां च गजानामदधपः सुधीः ।


कादमनीकषमणोि् युक्तः क्रीं च िदक्षणकादलके ॥ १२९॥

क्रीं स्वाहा िजपे न्मन्त्रमयुतं नामपाठकः ।


आकषमणं चरे दे दव जलखेचरभू गतान् ॥ १३०॥

वशीकरणकामो दह हूँ हूँ ह्ीं ह्ीं च िदक्षणे ।


कादलके पू वमबीजादन पू वमवत्प्रजपन् पठे त् ॥ १३१॥

उवमशीमदप वसयेन्नात्र कायाम दवचारणा ।


क्रीं च िदक्षणकादलके स्वाहा युक्तं जपे न्नरः ॥ १३२॥
पठे न्नामसहस्रं तु त्रैलोक्यं मारयेि्रु वम् ।
सद्भक्ताय ििातव्या दवद्या रादज्ञ शु भे दिने ॥ १३३॥

सदद्वनीताय शान्ताय िान्तायादतगुणाय च ।


भक्ताय ज्येष्ठपु त्राय गुरुभस्क्तपराय च ॥ १३४॥

वैष्णवाय िशु िाय दशवाबदलरताय च ।


वेश्यापू जनयुक्ताय कुमारीपू जकाय च ॥ १३५॥

िु गाम भक्ताय रौद्राय महाकालिजादपने ।


अद्वै तभावयुक्ताय कालीभस्क्तपराय च ॥ १३६॥

िे यं सहस्रनामाख्यं स्वयं काल्या िकादशतम् ।


गुरुिै वतमन्त्राणां महे शस्यादप पावमदत ॥ १३७॥

अभे िेन स्मरे न्मन्त्रं स दशवः स गणादधपः ।


यो मन्त्रं भावयेन्मन्त्री स दशवो नात्र संशयः ॥ १३८॥

स शाक्तो वैष्णवस्सौरः स एवं पूणमिीदक्षतः ।


अयोग्याय न िातव्यं दसस्िरोधः िजायते ॥ १३९॥

वेश्यास्त्रीदनन्दकायाि सुरासंदवत्प्रदनन्दके ।
सुरामुखो मनुं स्मृत्वा सुराचायो भदवष्यदत ॥ १४०॥

वाग्दे वता घोरे आसापरघारे च हूँ विे त् ।


घोररूपे महाघोरे मुखीभीमपिं विे त् ॥ १४१॥

भीषण्यमुष्यषष्ट्यन्तं हे तुवाम मयुगे दशवे ।


दशववदह्नयुगास्त्रं हूँ हूँ कवचमनु भमवेत् ॥ १४२॥

एतस्य स्मरणािे व िु टानां च मुखे सुरा ।


अवतीणाम भवदे दव िु टानां भद्रनादशनी ॥ १४३॥

खलाय परतन्त्राय परदनन्दापराय च ।


भ्रटाय िु टसत्वाय परवािरताय च ॥ १४४॥

दशवाभक्ताय िु टाय परिाररताय च ।


न स्तोत्रं िशम येदेदव दशवहत्याकरो भवेत् ॥ १४५॥

कादलकानन्दहृियः कादलकाभस्क्तमानसः ।
कालीभक्तो भवेत्सोऽयं धन्यरूपः स एव तु ॥ १४६॥

कलौ काली कलौ काली कलौ काली वरििा ।


कलौ काली कलौ काली कलौ काली तु केवला ॥ १४७॥

दबल्वपत्रसहस्रादण करवीरादण वै तिा ।


िदतनाम्ना पू जयेस्ि तेन काली वरििा ॥ १४८॥

कमलानां सहस्रं तु िदतनाम्ना समपम येत् ।


चक्रं सम्पूज्य िे वेदश कादलकावरमाप्नु यात् ॥ १४९॥

मन्त्रक्षोभयुतो नै व कलशथिजलेन च ।
नाम्ना िसेचयेदेदव सवमक्षोभदवनाशकृत् ॥ १५०॥

तिा िमनकं िे दव सहस्रमाहरे द्व्रती ।


सहस्रनाम्ना सम्पूज्य कालीवरमवाप्नु यात् ॥ १५१॥

चक्रं दवदलख्य िे हथिं धारयेकादलकातनु ः ।


काल्यै दनवेदितं यद्यत्तिं शं भक्षयेस्च्छवे ॥ १५२॥

दिव्यिे हधरो भू त्वा कालीिे हे स्थितो भवेत् ।


नै वेद्यदनन्दकान् िु टान् दृष्ट्वा नृ त्यस्न्त भै रवा ॥ १५३॥

योदगन्यश्च महावीरा रक्तपानोद्यताः दिये ।


मां सास्थिचममणोि् युक्ता भक्षयस्न्त न संशयः ॥ १५४॥

तस्मान्न दनन्दयेदेदव मनसा कममणा दगरा ।


अन्यिा कुरुते यस्तु तस्य नाशो भदवष्यदत ॥ १५५॥
क्रमिीक्षायुतानां च दसस्िभम वदत नान्यिा ।
मन्त्रक्षोभश्च वा भू यात् क्षीणायुवाम भवेि्रु वम् ॥ १५६॥

पु त्रहारी स्स्त्रयोहारी राज्यहारी भवेि्रु वम् ।


क्रमिीक्षायुतो िे दव क्रमाद्राज्यमवाप्नु यात् ॥ १५७॥

एकवारं पठे दे दव सवमपापदवनाशनम् ।


दद्ववारं च पठे द्यो दह वाञ्छां दवन्ददत दनत्यशः ॥ १५८॥

दत्रवारं च पठे द्यस्तु वागीशसमतां व्रजे त् ।


चतुवाम रं पठे दे दव चतुवमणाम दधपो भवेत् ॥ १५९॥

पञ्चवारं पठे दे दव पञ्चकामादधपो भवेत् ।


षड् वारं च पठे दे दव षडै श्वयाम दधपो भवेत् ॥ १६०॥

सिवारं पठे त्सिकामनां दचस्न्ततं लभे त् ।


वसुवारं पठे दे दव दिगीशो भवदत रु वम् ॥ १६१॥

नववारं पठे दे दव नवनािसमो भवेत् ।


िशवारं कीत्तम येद्यो िशाहम ः खेचरे श्वरः ॥ १६२॥

दवंशदतवारं कीतमयेद्यः सवैश्वयममयो भवेत् ।


पञ्चदवंशदतवारै स्तु सवमदचन्तादवनाशकः ॥ १६३॥

पञ्चाशद्वारमावत्यम पञ्चभू तेश्वरो भवेत् ।


शतवारं कीत्तम येद्यः शताननसमानधीः ॥ १६४॥

शतपञ्चकमावत्यम राजराजे श्वरो भवेत् ।


सहस्रावतमनादे दव लक्ष्मीरावृणुते स्वयम् ॥ १६५॥

दत्रसहस्रं समावत्यम दत्रने त्रसदृशो भवेत् ।


पञ्च साहस्रमावत्यम कामकोदि दवमोहनः ॥ १६६॥

िशसाहस्रमावत्यम भवेदशमुखेश्वरः ।
पञ्चदवंशदतसाहस्रै च चतुदवंशदतदसस्िधृ क् ॥ १६७॥
लक्षावतमनमात्रेण लक्ष्मीपदतसमो भवेत् ।
लक्षत्रयावत्तम नात्तु महािे वं दवजे ष्यदत ॥ १६८॥

लक्षपञ्चकमावत्यम कलापञ्चकसंयुतः ।
िशलक्षावत्तम नात्तु िशदवद्यास्िरुत्तमा ॥ १६९॥

पञ्चदवंशदतलक्षै स्तु िशदवद्ये श्वरो भवेत् ।


पञ्चाशल्लक्षमावृत्य महाकालसमो भवेत् ॥ १७०॥

कोदिमावत्तम येद्यस्तु कालीं पश्यदत चक्षु षा ।


वरिानोि् युक्तकरां महाकालसमस्िताम् ॥ १७१॥

ित्यक्षं पश्यदत दशवे तस्या िे हो भवेि्रु वम् ।


श्रीदवद्याकादलकातारादत्रशस्क्तदवजयी भवेत् ॥ १७२॥

दवधे दलमदपं च सम्माज्यम दकङ्करत्वं दवसृज्य च ।


महाराज्यमवाप्नोदत नात्र कायाम दवचारणा ॥ १७३॥

दत्रशस्क्तदवषये िे दवक्रमिीक्षा िकीदतमता ।


क्रमिीक्षायुतो िे दव राजा भवदत दनदश्चतम् ॥ १७४॥

क्रमिीक्षादवहीनस्य फलं पू वमदमहे ररतम् ।


क्रमिीक्षायुतो िे दव दशव एव न चापरः ॥ १७५॥

क्रमिीक्षासमायुक्तः काल्युक्तदसस्िभाग्भवेत् ।
क्रमिीक्षादवहीनस्य दसस्िहादनः पिे पिे ॥ १७६॥

अहो जन्मवतां मध्ये धन्यः क्रमयुतः कलौ ।


तत्रादप धन्यो िे वेदश नामसाहस्रपाठकः ॥ १७७॥

िशकालीदवद्यौ िे दव स्तोत्रमेतत्सिा पठे त् ।


दसस्िं दवन्ददत िे वेदश नात्र कायाम दवचारणा ॥ १७८॥

काकी काली महादवद्या कलौ काली च दसस्ििा ।


कलौ काली च दसिा च कलौ काली वरििा ॥ १७९॥

कलौ काली साधकस्य िशमनािं समुद्यता ।


कलौ काली केवला स्यान्नात्र कायाम दवचारणा ॥ १८०॥

नान्यदवद्या नान्यदवद्या नान्यदवद्या कलौ भवेत् ।


कलौ कालीं दवहायाि यः कदश्चस्त्सस्िकामु कः ॥ १८१॥

स तु शस्क्तं दवना िे दव रदतसम्भोगदमच्छदत ।


कलौ कालीं दवना िे दव यः कदश्चस्त्सस्िदमच्छदत ॥ १८२॥

स नीलसाधनं त्यक्त्वा पररभ्रमदत सवमतः ।


कलौ काली दवहायाि यः कदश्चन्मोक्षदमच्छदत ॥ १८३॥

गुरुध्यानं पररत्यज्य दसस्िदमच्छदत साधकः ।


कलौ काली दवहायाि यः कदश्चद्राज्यदमच्छदत ॥ १८४॥

स भोजन पररत्यज्य दभक्षु वृदत्तमभीप्सदत ।


स धन्यः स च दवज्ञानी स एव सुरपू दजतः ॥ १८५॥

स िीदक्षतः सुखी साधु ः सत्यवािी दजतेस्न्द्रयः ।


स वेिवक्ता स्वाध्यायी नात्र कायाम दवचारणा ॥ १८६॥

दशवरूपं गुरुं ध्यात्वा दशवरूपं गुरुं स्मरे त् ।


सिादशवः स एव स्यानात्र कायाम दवचारणा ॥ १८७॥

स्वस्स्मन् कालीं तु सम्भाव्य पू जयेज्जगिस्म्बकाम् ।


त्रैलोक्यदवजयी भू यान्नात्र कार्य्ाम दवचारणा ॥ १८८॥

गोपनीयं गोपनीयं गोपनीयं ियत्नतः ।


रहस्यादतरहस्यं च रहस्यादतरहस्यकम् ॥ १८९॥

श्लोकािं पािमात्रं वा पािािधं च तिधम कम् ।


नामाधं यः पठे दे दव न वन्ध्यदिवसं न्यसेत् ॥ १९०॥
पु स्तकं पू जयेद्भक्त्या त्वररतं फलदसिये ।
न च मारीभयं तत्र न चादग्नवाम युसम्भवम् ॥ १९१॥

न भूतादिभयं तत्र सवमत्र सुखमेधते ।


कुङ् कुमाऽलक्तकेनै व रोचनाऽगरुयोगतः ॥ १९२॥

भू जमपत्रे दलखेत् पु स्तं सवमकामािमदसिये ।


इदत संक्षेपतः िोक्तं दकमन्यच्छरोतुदमच्छदस ॥ १९३॥

इदत गदितमशे षं कादलकावणम रूपं ।


िपठदत यदि भक्त्या सवमदसिीश्वरः स्यात् ॥ १९४॥

अदभनवसुखकामः सवमदवद्यादभरामो
भवदत सकलदसस्िधः सवमवीरासमृस्िः ॥ १९५॥

॥ इदत श्रीमिादिनािमहाकालदवरदचतायां महाकालसंदहतायां


कालकालीसं वािे सुन्दरीशस्क्तिानाख्यं कालीस्वरूप
मेधासाम्राज्यििं सहस्रनामस्तोत्रं सम्पूणमम् ॥

The stotra was attributed to kAlI tantra and


rudrayAmala but I have the
hard copy and I have seen the manuscripts in Bombay
University as well as
Asiatic Society. This is definitely a part of the
lost 'kAlakAlI khaNDa of
mahAkAlasaitA'. Only the begining suggests that it is
from rudrayAmala
ie kailAsashikhare ... but the rest of the matter
suggests otherwise. So
since the kAlakAlIkhaNDa is not available someone
must have attributed this
to kAlItantra and rudrayAmala. I have taken the
liberty to end the stotra
with the ending in my hard copy - mahAkAla sa.nhitA -
guhyakAlI khaNDa -
3 of ga~NgAnath jhA sa.nskR^it vidyApiTH, alAhAbAd.
A note by Ravin.
Proofread by Ravin Bhalekar ravibhalekar@hotmail.com

You might also like