You are on page 1of 342

॥ ॐ ॥

श्रीगणेशाय नमः ॥
अथ बृहत्पाराशरहोराशास्त्रम् ॥
गजाननं भूतगणादिसेदितं कदित्थजम्बू फलसारभक्षणम् ।
उमासुतं शोकदिनाशकारणं नमादम दिघ्ने श्वरिाििंकजम् ॥
सृदिक्रमकथनाध्यायः ॥ १ ॥
अथैकिा मुदनश्रेष्ठं दिकलज्ञं िराशरम् ।
िप्रच्छोिेत्य मैिेयः प्रदणित्य कृताञ्जदलः ॥ १ ॥
भगिन्परमं िुण्यं गुह्यं िे िाङ्गमुत्तमम् ।
दिस्कन्धं ज्यौदतषं होरा गदणतं संदहते दत च ॥ २ ॥
एते ष्वदि दिषु श्रेष्ठा होरे दत श्रूयते मुने ।
त्वत्तस्ां श्रोतु दमच्छादम कृिया िि मे प्रभो ॥ ३ ॥
कथं सृदिररयं जाता जगतश्च लयः कथम् ।
खस्थानां भूस्स्थतानां च सम्बन्धं िि दिस्रात् ॥ ४ ॥
साधु िृिं त्वया दिप्र लोकानुग्रहकाररना ।
अथाहं िरमं ब्रह्म तच्छस्तं भारतीं िुनः ॥ ५ ॥
सूयय नत्वा ग्रहिदतं जगिु त्पदत्तकारणम् ।
िक्ष्यादम िे िनयनं यथा ब्रह्ममुखाच्छुतम् ॥ ६ ॥
शान्ताय गुरुभताय सिय िा सत्यिादिने ।
आस्स्काय प्रितव्यं ततः श्रेयो ह्यिाप्स्यदत ॥ ७ ॥
न िे यं िरदशष्याय नास्स्काय शठय िा ।
ित्ते प्रदतदिनं िु ःखं जायते नाि संशयः ॥ ८ ॥
एकोऽव्यतात्मको दिष्णुरनादिः प्रभुरीश्वरः ।
शु द्धसत्वो जगत्स्वामी दनगुयणस्स्त्रगु णास्ितः ॥ ९ ॥
संसारकारकः श्रीमादिदमत्तात्मा प्रताििान् ।
एकां शेन जगत्सिय सृजत्यिदत लीलया ॥ १० ॥
दििािं तय िे ित्य ह्यमृतं तत्त्विऋइअनः ।
दििस्न्त तत्प्रमाणं च सप्रधानं तथैकिात् ॥ ११ ॥
व्यताव्यतात्मको दिष्णुिाय सुिेिस्ु गीयते ।
यिव्यतात्मको दिष्णुः शस्ततद्वयसमस्ितः ॥ १२ ॥
व्यतात्मकस्स्त्रदभयुय तः कथ्यतेऽनन्तशस्तमान् ।
सत्त्वप्रधाना श्रीशस्तभूयशस्तश्च रजोगु णा ॥ १३ ॥
शस्तस्ृ तीया या प्राता नीलाख्या ध्वान्तरूदिणी ।
िासुिेिश्चतु थोऽभूच्छरीशक्त्या प्रेररतो यिा ॥ १४ ॥
संकषयणश्च प्रि् यु म्नोऽदनरुद्ध इदत मूदतय धृक् ।
तमःशक्त्याऽस्िता दिष्णुिेिः संकषयणादभधः ॥ १५ ॥
प्रि् यु म्नो रजसा शक्त्याऽदनरुद्धः सत्त्वया यु तः ।
महान्संकषयणाज्जातः प्रि् यु म्नाद्यिहं अकृदतः ॥ १६ ॥
अदनरुद्धात्स्वयं जातो ब्रह्माहंकाकमूदतय धृक् ।
सिय षु सियशस्तश्च स्वशक्त्याऽदधकया यु तः ॥ १७ ॥
अहं कारस्स्त्रध भूत्वा सिय मेतदद्वस्रात् ।
सास्त्त्वको राजसश्चैि तामसश्चेिहं कृदतः ॥ १८ ॥
िे िा िैकाररकाज्जातास्ै जसादिस्ियादण ।
तामसच्चैिभू तादन खािीदन स्वस्वशस्तदभः ॥ १९ ॥
श्रीशक्त्या सदहतो दिष्णुः सिा िादत जगत्त्रयम् ।
भूशक्त्या सृजते ब्रह्मा नीलशक्त्या दशिोऽदत्त दह ॥ २० ॥
सिे षु चै ि जीिे षु िरमात्मा दिराजते ।
सिं दह तदििं ब्रह्मस््स्थतं दह िरमात्मदन ॥ २१ ॥
सिे षु चै ि जीिे षु स्स्थतंह्यंशद्वयं क्वदचत् ।
जीिां शो ह्यदधकस्द्वत्परमात्मांशकः दकल ॥ २२ ॥
सूयाय ियो ग्रहाः सिे ब्रह्मकामदद्वषाियः ।
एते चान्ये च बहिः िरमात्मांशकादधकाः ॥ २३ ॥
शतयश्च तथैतेषमदधकां शाः दश्रयाियः ।
स्वस्वशस्तषु चान्यासु ज्ञेया जीिां शकादधकाः ॥ २४ ॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः २ (अथाितारकथा)


https://sa.wikisource.org/s/dqk
< बृहत्पाराशरहोराशास्त्रम्

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः १ बृहत्पाराशरहोराशास्त्रम्

रामकृष्णाियो ये ह्यितारा रमािते ः। तेऽदि जीिां शसंयुताः दकंिा ब्रू दह मुदनश्वर॥ १॥


रामः कृष्णश्च भो दिप्र नृदसंहः सूकरस्था। एते िूणाय िताराश्च ह्यन्ये जीिां शकास्िताः॥ २॥
अिताराण्यनेकादन ह्यजय िरमात्मनः। जीिानां कमयफलिो ग्रहरूिी जनािय नः॥ ३॥
िै त्यानां बलनाशाय िे िानां बलबृ द्धये । धमयसंस्ािनाथाय य ग्रहाज्जाताः शु भाः क्रमात्॥ ४॥
रामोऽितारः सूययय चिय यिु नायकः। नृदसंहो भूदमिुिय बु द्धः सोमसुतय च॥ ५॥
िामनो दिबु धेज्यय भागयिो भागय िय च। कूमो भास्करिुिय सैंदहकेयय सूकरः॥ ६॥
केतोमीनाितारश्च ये चान्ये ते ऽदि खेटजाः। िरात्मां शोऽदधको ये षु ते सिे खेचरादभधः॥ ७॥
जीिां शोह्यदधको ये षु जीिास्े चै प्रकीदतयतः। सूयायदिभो ग्रहेभ्यश्च िरमात्मांशदनःसृताः॥ ८॥
रामकृष्णाियः सिय ह्यितारा भिस्न्त चै । तिैि ते दिलीयन्ते िुनः कायोत्तर सिा॥ ९॥
जीिां शदनःसृतास्े षां तेभ्यो जाता नराियः। ते ऽदि तिै ि लीयन्ते तेऽव्यते समयस्न्त दह॥ १०॥
इिं ते कदथतं दिप्र सिं यस्िन् भिे दिदत। भूतान्यदि भदिष्यस्न्त तत्तज्जातस्न्त तदद्विः॥ ११॥
दिना तज्ज्यैदतषं नान्यो ज्ञातुं शक्नोदत कदहय दचत्। तत्माििश्यमध्येयं ब्राह्मणेश्च दिशे षतः॥ १२॥
यो नरः शास्त्रमज्ञात्वा ज्यौदतषं खलु दनन्ददत। रौरिं नरकं भुक्त्वा चान्धत्वं चान्यजन्मदन॥ १३॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ३
(ग्रहगुणस्वरूिाध्यायः)
https://sa.wikisource.org/s/dqd
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 03 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः २ बृहत्पाराशरहोराशास्त्रम्

कदथतं भिता प्रेम्णा ग्रहाितरणं मुने। ते षं गु णस्वरूिाद्यं कृिया कथ्यतां िुनः॥ १॥


शृणु दिप्र प्रिक्ष्यादम भग्रहाणां िररस्स्थदतम्। आकाशे यादन दृश्यन्ते ज्योदतदबय म्बात्यनेकशः॥ २॥
ते षु नक्षिसंज्ञादन ग्रहसंज्ञादन कादनदचत्। तादन नक्षिनामादन स्स्थरस्थानादन यादन चै ॥ ३॥
गच्छन्तो भादन गृह्णस्न्त सततं ये तु ते ग्रहः। भचक्रय नगश्व्व्यं शा अदश्वन्यादिसमाह्वयाः॥ ४॥
ति् द्वािशदिभागास्ु तुल्य मेषादिसंज्ञकाः। प्रदसद्धा राशयः सस्न्त ग्रहास्त्वकाय दिसंज्ञकाः॥ ५॥
राशीनामुियो लग्नं तद्वशािे ि जस्न्मनाम्। ग्रहयोस्ियोगाभ्यां फलं दचन्त्यं शुभाशुभम्॥ ६॥
संज्ञा नक्षििृन्दानां ज्ञेयाः सामान्यशास्त्रतः। एतच्छास्त्रानुसारे ण रादशखेटफलं ब्रुिे॥ ७॥
यस्िन् काले यतः खेटा यास्न्त दृग्गदणतैकताम्। तत एि स्फुटाः कायायः दिक्कालौ च स्फुटौ दिि॥ ८॥
स्वस्विे शोि् भिै ः साध्यं लग्नं राश्युियै ः स्फुटम्। अथािौ िस्ि खेटानां जादतरूिगु णानहम्॥ ९॥
अथ खेटा रदिश्चिो मङ्गलश्च बु धस्था। गुरुः शुक्रः शनी राहः केतुश्चैते यथाक्रमम्॥ १०॥
तिाकयशदनभूिुिाः क्षीणे्िु राहकेतिः। क्रूराः शे षग्रहा सौम्ाः क्रूरः क्रूरयु तो बु धः॥ ११॥
सिायत्मा च दििानाथो मनः कुमुिबान्धिः। सत्त्वं कुजो बुधैः प्रोतो बुधो िाणीप्रिायकः॥ १२॥
िे िेज्यो ज्ञानसुखिो भृगुिीयय प्रियकः। ऋदषदभः प्राक्तनैः प्रोतश्छायासूनुश्च िु ःखिः॥ १३॥
रदिचिौ तु राजानौ नेता ज्ञेयो धरात्मजः। बुधो राजकुमारश्च सदचिौ गु रुभागयिौ॥ १४॥
प्रेष्यको रदििुिश्च सेना स्वभायनुिुच्छकौ। एिं क्रमेण िै दिप्र सूयाय िीन् प्रदिदचन्तयेत्॥ १५॥
रतश्यामो दििाधीशो गौरगािो दनशाकरः। नात्यु च्चाङ्गः कुजो रतो िू िाय श्यामो बु धस्था॥ १६॥
गौरगािो गु रुज्ञेयः शुक्रः श्यािस्थैि च। कृष्णिे हो रिेः िुिो ज्ञायते दद्वजसत्तम॥ १७॥
िह्न्यम्बुदशस्खजा दिष्णुदिढौजः शदचका दद्वज। सूयायिीनां खगानां च िे िा ज्ञेयाः क्रमेण च॥ १८॥
क्लीिौ द्वौ सौम्सौरी च युिती्िु भृगू दद्वज। नराः शे षाश्च दिज्ञेया भानुभौमो गुरुस्था॥ १९॥
अदग्नभूदमनभस्ोयिायिः क्रमतो दद्वज। भौमािीनां ग्रहाणां च तत्त्वानीदत यथाक्रमम्॥ २०॥
गु रुशु क्रौ दिप्रिणौ कुजाकौ क्षदियौ दद्वज। शदशसोम्ौ िैश्यिणौ शदनः शू द्रो दद्वजोत्तम्॥ २१॥
जीिसूयेििः सत्त्वं बु धशु क्रौ रजस्था। सूययिुिभरािुिौ तमःप्रकृदतकौ दद्वज॥ २२॥
मधु दिङ्गलदृक्सूययश्चतु रस्रः शु दचदद्वय ज। दित्तप्रकृदतको धीमान् िुमानल्पकचो दद्वज॥ २३॥
बहिातकफः प्राज्ञश्चिो िृत्ततनुदद्वय ज। शुभदृङ् मधु िाक्यश्च चञ्चलो मिनातु रः॥ २४॥
क्रूरो रतेक्षणो भौमश्चिलोिारमूदतय कः। दित्तप्रकृदतकः क्रोधी कृशमध्यतनुदद्वय ज॥ २५॥
ििुःश्रेष्ठः स्िििाक्च ह्यदतहायरुदचबुयधः। दित्तिान् कफिान् दिप्र मारुतप्रकृदतस्था॥ २६॥
बृ हि् गािो गुरुश्चैि दिङ्गलो मूद्धयजेक्षणे। कफप्रकृदतको धीमान् सियशास्त्रदिशारिः॥ २७॥
सुस्ख कान्तििु श्रेष्ठः सुलोचनो भृगोः सुतः। काव्यकताय कफादधक्योऽदनलात्मा िक्रमूधयजः॥ २८॥
कृश्व्िीर्य तनुः शौररः दिङ्गदृष्ट्यदनलात्मकः। स्थूलिन्तोऽलसः िंगुः खररोमकचो दद्वज॥ २९॥
धू म्राकारो नीलतनुियनस्थोऽदि भयं करः। िातप्रकृदतको धीमान् स्वभाय नुस्त्समः दशखी॥ ३०॥
अस्स्थ रतस्था मज्जा त्वग् िसा िीयय मेि च। स्नायु रेषामधीशाश्च क्रमात् सूयायियो दद्वज॥ ३१॥
िे िालयजलं िदिक्रीडािीनां तथैि च। कोशशय्योत्कराणान्तु नाथां सूयायियः क्रमात्॥ ३२॥
अयनक्षणिारतुय मासिक्षसमा दद्वज। सूयायिीनां क्रमाज्ज्ञेया दनदिय शंकं दद्वजोत्तम॥ ३३॥
कटु क्षारदततदमश्रमधु राम्लकषायकाः। क्रमेण सिे दिज्ञेयाः सूयाय िीनां रसा इदत॥ ३४॥
बु धेज्यौ बदलनौ िूिे रदिभौमौ च िदक्षणे। िदश्चमे सूययिुिश्च दसतचिौ तथोत्तरे ॥ ३५॥
दनशायां बदलनश्चिकुजसौरा भिस्न्त दह। सियिा ज्ञो बली ज्ञेयो दिने शे षा दद्वजोत्तम॥ ३६॥
कृष्णे च बदलनः क्रूराः सौम्ा िीयय युताः दसते । सौम्ायने सौम्खेटो बली याम्ायनेऽिरः॥ ३७॥
िषयमासाहहोराणां ितयो बदलनस्था। शमंबुगुशुचंराद्या िृ स्द्धतो िीयय ित्तरः॥ ३८॥
सूये जनयदत स्थूलान् िु भयगान् सूययिुिकः। क्षीरोिेतां स्था चिः कटु काद्यान् धरासुतः॥ ३९॥
िुष्पिृ क्षं भृगोः िुिे गु रुज्ञौ सफलाफलौ। नीरसान् सूययिुिश्च एिं ज्ञेयाः खगा दद्वज॥ ४०॥
राहश्चाण्डालजादतश्च केतु जायत्यन्तरस्था। दशस्खस्वभाय नुमन्दानां िल्मीकः स्थानमुच्यते ॥ ४१॥
दचिकन्था फनीिय केतु स्श्छद्रयुतो दद्वज। सीसं रहोनीलमदणः केतोज्ञेयो दद्वजोत्तम॥ ४२॥
गु रोः िीताम्बरं दिप्र भृगोः क्षौमं तथैि च। रतक्षौमं भास्करय इन्दोः क्षौमं दसतं दद्वज॥ ४३॥
बु धय कृष्णक्षौमं तु रतिस्त्रं कुजय च। िस्त्रं दचिं शनेदिय प्र िट् तिस्त्रं तथैि च॥ ४४॥
भृगोरृतुियसन्तश्च कुजभािोश्च ग्रीष्मकः। चिय िषाय दिज्ञेया शरच्चैि तथा दििः॥ ४५॥
हे मन्तोऽदि गुरोज्ञेयः शनेस्ु दशदशरो दद्वज। अिौ मासाश्च स्वभाय नोः केतोमाय सियं दद्वज॥ ४६॥
राह्वारिंगुचिश्च दिज्ञेया धातु खेचराः। मूलग्रहौ सूययशुक्रौ अिरा जीिसंज्ञकाः॥ ४७॥
ग्रहे षु मन्दो िृ द्धोऽस्स् आयु िृयस्द्धप्रिायकः। नैसदगय के बहसमान् ििादत दद्वजसत्तम॥ ४८॥
मेषो िृ षो मृगः कन्या कको मीनस्था तुला। सूयाय िीनां क्रमािे ते कदथता उच्चराश्यः॥ ४९॥
भागा िश ियोऽिाश्व्व्यस्स्थ्योऽक्षा भदमता नखाः। उच्चात् सप्तमभं नीचं तै रेिांशैः प्रकीदतय तम्॥ ५०॥
रिे ः दसम्हे नखां शाश्च दिकोणमिरे स्वभम्। उच्चदमन्दोिृय षे त्र्यं शास्स्त्रकोणमिरें ऽशकाः॥ ५१॥
मेषेऽकांशास्ु भौमय दिकोणमिरे स्वभम्। उच्चं बुधय कन्यायामुतं िञ्चिशांशकाः॥ ५२॥
ततः िञ्चां शकाः प्रोतं दिकोणमिरे स्वभम्। चािे िशांशा जीिय दिकोणमिरे स्वभम्॥ ५३॥
तु ले शु क्रय दतथ्यंशास्स्त्रकोणमिरे स्वभम्। शनेः कुम्भे नखां शाश्च दिकोणमिरे स्वभम्॥ ५४॥
दिकोणात् स्वात्सुखस्वाऽन्त्यधीधमाय युःस्वतु ङ्गिाः। सुहृिो ररििश्वािे समाश्चोभयलक्षणाः॥ ५५॥
िशिन्ध्वायसहजस्वान्त्यस्थास्ु िरस्परम्। तत्काले दमितां यास्न्त ररििोऽन्यि संस्स्थताः॥ ५६॥
तत्काले च दनसगे च दमिं चेिदधदमिकम्। दमिं दमिसमत्वे तु शिु ः शिु समत्वके॥ ५७॥
समो दमिररिुत्वे तु शिु त्वे त्वदधशिुता। एिं दिदिच्य िै िज्ञो जातकय फलं ििे त्॥ ५८॥
स्वोच्चे शु भं फलं िूणय दिकोणे िाििदजयतम्। स्वक्षेऽधं दमिगेहे तु िािमािं प्रकीदतयतम्॥ ५९॥
िािाधं समभे प्रोतं शून्यं नीचास्शिु भे। तद्वि् िु िफलं ब्रूयि् व्यत्यये न दिचक्षणः॥ ६०॥
त्र्यं शाढ्यदिश्वभागैश्च चतुभभः सदहतो रदिः। धू मो नाम महािोषः सियकमयदिनाशकः॥ ६१॥
धू मो मण्डलतः शु द्धो व्यतीिातोऽि िोषिः। सषि् भोऽि व्यतीिातः िररिे षोऽदतिोषकृत्॥ ६२॥
िररिे षश्व्च्युतश्चक्रादििचािस्ु िोषिः। दित्र्यं शायदिभागाध्यश्चािः केतु खगोऽशु भः॥ ६३॥
एकरादशयुतः केतु ः सूययतुल्यः प्रजायते । अप्रकाशग्रहाश्चैते िािा िोषप्रिाः िृताः॥ ६४॥
सूये्िु लग्नगेष्वेषु िं शायु ज्ञाय ननाशनम्। इदत धू मादििोषाणां स्स्थदतः िि् मासनोदिता॥ ६५॥
रदििारादिशन्यन्तं गु दलकादि दनरूप्यते । दििसानिधा भक्त्वा िारे शाि् गणेयत् क्रमात्॥ ६६॥
अि्मोंऽशो दनरीशः याच्छन्यंशो गु दलकःिृतः। रादिमप्यिधा कृत्वा िारे शात् िञ्चमादितः॥ ६७॥
गणयेििमः खण्डो दनष्यदतः िररकीदतयतः। श्व्न्यंशो गु दलकः प्रोतो रव्यं शः कालसंज्ञकः॥ ६८॥
भौमां शो मृत्युरादििो गुिंशो यमर्ण्ट् कः। सोम्ांशोऽधयप्रहरकः स्वस्विे शोि् भिः स्फुटः॥ ६९॥
गु दलकेििशाल्लग्नं स्फुटं यत् स्वस्विे शजम्। गु दलकं प्रोच्यते तिाज्जातकय फलं ििे त्॥ ७०॥
भां शिािसमैः प्राणैश्चराद्यकयदिकोणभात्। उियादििकालान्तं यि् भं प्राणििं दह तत्॥ ७१॥
स्वेिकालं िलीकृत्य दतथ्याप्तं भादिकं च यत्। चरागदद्वभसंस्थेऽके भनौ यु ङ् निमे सुते॥ ७२॥
स्फुटं प्राणििाख्यं तल्लग्नं ज्ञेयं दद्वजोत्तम। लग्नाि् दद्वकोणे तु ये च राज्ये प्राणििं तिा॥ ७३॥
शु भं जन्म दिजानीयात्तथैिैकािशे ऽदि च। अन्यस्थाने स्स्थतं चे त् यात् तिा जन्माशुभं ििे त्॥ ७४॥
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ४
(रादशस्वरूिाध्यायः)
https://sa.wikisource.org/s/dq0
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 04 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ३ बृहत्पाराशरहोराशास्त्रम्

अहोरािय िूिाय न्त्यलोिाि् होराऽिदशष्यते । तय दिज्ञानमािेण जातकमयफलं ििे त्॥ १॥


यिव्यतात्मको दिष्णुः कालरुिो जनािय नः। तयाङ्गादन दनबोध त्वं क्रमान्मेषादिराश्यः॥ २॥
मेषो िृ षश्च दमथुनः ककयदसंहकुमाररकाः। तुलादलऽश्च धनुनयक्रे कुम्भो मीनस्तः िरम्॥ ३॥
शीषाय नने तथा बाहू हृत्क्रोडकदटबस्यः। गु ह्योरुयु गले जानुयुग्मे िै जङ् र्के तथा॥ ४॥
चरनौ द्वौ तथा मेषात् ज्ञेयाः शीषायियः क्रमात्। चरस्स्थरदद्वस्वभािाः क्रूराक्रूरौ नरस्स्त्रयौ॥ ५॥
दित्तादनलदिधात्वौक्यिेस्ष्मकाश्च दक्रयाियः। रतिणो बृ हि् गािश्चतु ष्पाद्रादिदिक्रमी॥ ६॥
िूियिासी नृिज्ञादतः शै लचारी रजोगुणी। िृष्ठोियी िािकी च मेषरादशः कुजादधिः॥ ७॥
श्वेतः शुक्रादधिो िीर्यश्चतु ष्पाच्छिय रीबली। याम्ेट् ग्राम्ो िदणग्भूदमरजः िृष्ठोियो िृ षः॥ ८॥
शीषोियी नृदमथुनं सगिं च सिीणकम्। प्रत्यग्िायु दद्वय िाद्रादिबली ग्रामव्रजोऽदनली॥ ९॥
समगािो हररदद्वणो दमथुनाख्यो बुधादधिः। िाटलो िनचारी च ब्राह्मणो दनदश िीयय िान्॥ १०॥
बहिािचरः स्थौल्यतनुः सत्त्वगुणी जली। िृष्ठोियी ककयरादशमृयगां काऽदधिदतः िृतः॥ ११॥
दसंहः सूयाय दधिः सत्त्वी चतु ष्पात् क्षदियो िनी। शीषोियी बृहि् गािःिाण्डु ः िूिेड् ि् युिीययिान्॥ १२॥
िाियतीयाथ कन्याख्या रादशदिय नबलास्िता। शीषोिया च मध्यां गा दद्विाद्याम्चरा च सा॥ १३॥
सा सयिहना िै श्या दचििणाय प्रभदञ्जनी। कुमारी तमसा यु ता बालभािा बुधादधिा॥ १४॥
शीषोियी ि् युिीयाय ढ्यस्ुलः कृष्णो रजोगु णी। िदश्चमो भूचरो र्ाती शूद्रो मध्यतनुदद्वय िात्॥ १५॥
शु क्राऽदधिोऽथ स्वल्पां गो बहिाि् ब्राह्मणो दबली। सौम्स्थो दिनिीयाय ढ्यः दिशं गो जलभूिः॥ १६॥
रोमस्वाढ्योऽदततीक्ष्णाग्रो िृ दश्चकश्च कुजादधिः। िृष्ठोियी त्वथ धनुगुयरुस्वामी च सास्त्त्वकः॥ १७॥
दिंगलो दनदशिीयायढ्यः िािकः क्षदियो दद्विाि् । आिािन्ते चतुष्पािः समगािो धनुधयरः॥ १८॥
िूियस्थो िसुधाचारी ते जस्वी ब्रह्मणा कृतः। मन्दादधिस्मी भौमी याम्ेट् च दनदश िीयय िान्॥ १९॥
िृष्ठोियी बृहि् गािः कबुयरो िनभूचरः। आिौ चतु ष्पिोन्ते तु दिििो जलगो मतः॥ २०॥
कुम्भः कुम्भी नरो बभ्रुिणो मध्यतनुदद्वय िात्। ि् युिीयो जलमध्यस्थो िातशीषोियी तमः॥ २१॥
शू द्रः िदश्चमिे शय स्वामी िै िाकररः िृतः। मीनौ िुच्छायसंलग्नौ मीनरादशदिय िाबली॥ २२॥
जली सत्त्वगु णाढ्यश्च स्वस्थो जलचरो दद्वजः। अििो मध्यिे ही च सौम्स्थो ह्युभयोियी॥ २३॥
सुराचायायदधिश्चेदत राशीनां गदिता गु णाः। दिंशि् भागात्मकानां च स्थूलसूक्ष्मफलाय च॥ २४॥
अथातः सम्प्रिक्ष्यादम शृणुष्व मुदनिुंगि। जन्मलग्नं च संशोध्य दनषेकं िररशोधयेत्॥ २५॥
तिहं संप्रिक्ष्यादम मैिेय त्वं दिधारय। जन्मलग्नात् िररज्ञानं दनषेकं सर्वजयन्तु यत्॥ २६॥
यस्िन् भािे स्स्थतो मन्दस्य मान्दे ययिन्तरम्। लग्नभाग्यान्तरं योज्यं यच्च राश्यादि जायते॥ २७॥
मासादि तस्न्मतं ज्ञेयं जन्मतः प्रक् दनषेकजम्। यद्यदृश्यिलेङ्गेशस्िे न्दोभुयतभागयुक्॥ २८॥
तत्काले साधये ल्लग्नं शोधये त् िूियित्तनुम्। तिाच्छु भाशु भं िाच्यं गभयस्थय दिशे षतः॥ २९॥
शु भाशु भं ििे त् दििोजीिनं मरणं तथा। एिं दनषेकलग्ने न सम्ग् ज्ञेयं स्वकल्पनात्॥ ३०॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ५ (दिशेषलग्नाध्यायः)


https://sa.wikisource.org/s/dqb
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 05 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ४ बृहत्पाराशरहोराशास्त्रम्

अथाहं सम्प्रिक्ष्यादम तिाग्रे दद्वजसत्तम। भािहोरार्टीसंज्ञलग्नानीदत िृथक् िृथक्॥ १॥


सूयोियं समारभ्य र्दटकानां तु िंचकम्। प्रयादत जन्मिययन्तं भािलग्नं तिे ि दह॥ २॥
इिं र्यादिकं भक्त्वा िंचदभभाय दिजं फलम्। योज्यमौिदयके सूये भािलग्नं स्फुटं च तत् ॥ ३॥
तथा साधयदद्वर्दटकादमतािकोियाि् दद्वज। प्रयादत लग्नं तिाम होरालग्नं प्रचक्षते ॥ ४॥
इिर्यादिकं दद्वघ्नं िञ्चाप्तं भादिकं च यत् । योज्यमौिदयके भानौ होरालग्नं स्फुटं दह तत् ॥ ५॥
कथयादम र्टीलग्नं सृनु त्वं दद्वजसत्तम। सूयोियत् समारभ्य जन्मकालािदध क्रमात्॥ ६॥
एकैकर्दटकामानात् लग्नं यद्यादत भादिकम्। तिे ि र्दटकालग्नं कदथतं नारिादिदभः॥ ७॥
राशयस्ु र्टीतुल्याः िलाधयप्रदमतां शकाः। योज्यमौिदयके भनौ र्टीलग्नं स्फुटं दह तत्॥ ८॥
क्रमािे षां च लग्नानां भािकोष्ठं िृथक् दलखेत्। ये ग्रहा यि भे ति ते स्थाप्या रादशलग्नित्॥ ९॥
िणयिाख्यिशां भानां कथयाम्थ तेऽग्रतः। यय दिज्ञानमािेण ििे िायु भयिं फलम्॥ १०॥
ओजलग्नप्रसूतानां मेषािे गयणयेत् क्रमात्। समलग्नप्रसूतानाम् मीनािे रिसव्यतः॥ ११॥
मेषमीनादितो जन्मलग्नान्तं गणये त् सुधीः। तथैि होरालग्नान्तं गणदयत्वा ततः िरम्॥ १२॥
ओजत्वेन समत्वेन सयातीये उभे यदि। तदहय संख्ये योजयीत िै जात्ये तु दियोजयेत्॥ १३॥
मेषमीनादितः िश्चाद्यो रादशः स तु िणयिः। एतत्प्रयोजनं िक्ष्ये सृणु त्वं दद्वजिुंगिः। होरालग्नभयोनेया सबलाि् िणयिा
िशा॥ १४॥
यत्संख्ये िणयिो लग्नात् तत्तत्संख्याक्रमेण तु । क्रमयुत्क्रमभेिेन िशा यािोजयुग्मयो॥ १५॥
िािदृदिः िाियोगो िर्णिय य दिकोणके। यदि यात् तदहय तद्रादशिययन्तं तय जीिनं॥ १६॥
रुद्रशू ले यथैिायु मयरणादि दनरूप्यते। तथैि िणयियदि दिकोणे िािसंगमे॥ १७॥
िणयिािदि भो दिप्र लग्निस्च्चन्तयेत् फलम्। िणयिात् सप्तमाि् भाित् कलिायु दिय दचन्तयेत्॥ १८॥
एकािशािग्रजय तृ तीयात्तु यिीयसः। सुतय िंचमे दिद्यान्मातु श्चतु थयभाित्॥ १९॥
दितु श्च निमाि् भािाियु रेिं दिदचन्तये त्। शूलरादशिशायां िै प्रिलायामररिकम्॥ २०॥
एिं तिादिभािानां कतयव्या िणाय िशा। िूियिच्च फलं ज्ञेयं िे दहनां च शु भाशु भम्॥ २१॥
ग्रहनां िणयिा नैि राशीनां िर्णिाय िशा। कृत्वाकयधा रादशिशां क्रमािन्तिय शां ििे त्॥ २२॥
एिमन्तिय शादिं च कृत्वा ते न फलं ििे त्। क्रमव्युत्क्रमभेिेन दलखेिन्तिय शामदि॥ २३॥
स्वस्विे शोि् भिं लग्नं जन्मलग्नदमदमहोच्यते । भािहोरादिलग्नानां सियिैि समदक्रया॥ २४॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ६ (षोडशिगाय ध्यायः)


https://sa.wikisource.org/s/dqy
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 06 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ५ बृहत्पाराशरहोराशास्त्रम्

अथ षोडशिगायध्यायः॥६॥

श्रुता ग्रहगु णास्त्वत्तस्था रादशगुण मुने।


श्रोतदमच्छादम भािानां भे िां स्ान् कृिया िि॥ १॥

िगाय न् षोडश यानाह ब्रह्मा लोकदितामहः।


तानहं सम्प्रिक्ष्यादम मैिेय स्रू यतादमदत॥ २॥

क्षे िं होरा च द्रे ष्काणस्ु यां शः सप्तमां शकः।


निां शो िशमां शश्च सू याय म्शः षोडशां शकः॥ ३॥

दिं शां शो िे ििाह्वं शो भां शस्स्त्रंशां शकस्तः।


खिे िां शोऽक्षिे िां शः षष्ट्यंशश्च ततः िरम्॥ ४॥

तत्क्षेिं तय खे टय राशेयो यय नायकः।


सू ये्द्वोदिय षमे राशौ समे तदद्विरीतकम् ॥ ५॥

दितरश्चिहोरे शा िे िाः सू ययय कीदतय ताः।


राशेरद्धं भिे द्धोरा ताश्चतुदिं शदतः िृता।
मेषादि तासां होराणां िररिृ दत्तद्वयं भिे त्॥ ६॥

रादशदिभागाद्रे ष्काणास्े च षट् दिं शिीररताः।


िररिृ दत्तियं ते षां मेषािे ः क्रमशो भिे त्॥ ७॥

स्विंचनिमानां च राशीनां क्रमशश्च ते ।


नारिाऽगस्स्िु िाय सा द्रे ष्काणे शाश्चरादिषु॥ ८॥

स्वक्षाय दिकेिितयस्ु यां शेशाः दक्रयादिषु।


सनकश्च सनन्दश्च कुमारश्च सनातनः॥ ९॥

सप्तां शिास्त्वोजगृ हे गणनीया दनजेशतः।


यु ग्मराशौ तु दिज्ञेयाः सप्तमक्षाय दिनायकात् ॥ १०॥

क्षारक्षीरौ च िध्याज्यौ तथेक्षुरससम्भिः।


मध्यशु द्धजलािोजे समे शु द्धजलादिकाः॥ ११॥

निां शेशाश्चरे तिास्थथरे तििमादितः।


उभये तत्पं चमािे ररदत दचन्त्यं दिचक्षणौः।
िे िा नृराक्षसाश्चै ि चरादिषु गृ हेषु च॥ १२॥

िशमां शाः स्वतश्चै जे यु ग्म तििमात् िृताः।


िश िूिाय दिदिक्पाला इिाऽदग्नयमराक्षसाः॥ १३॥

िरुणो मारुतश्चै ि कुबे रेशानिि् मजाः।


अनन्तश्च क्रमािीये समे िा व्यु त्क्रमेण तु ॥ १४॥

द्वािशां शय गणना तत्तत्क्षेिादद्वदनदिय शेत्।


ते षामर्ीशाः क्रमशो गणे शाऽदश्वयमाहयाः॥ १५॥

अजदसं हाऽदश्वतो ज्ञेया षोडशां शाश्चरादिषु।


अजदिष्णू हरः सू ये ह्योजे यु ग्मे प्रतीिकम्॥ १६॥

अथ दिं शदतभागानामदधिा ब्रह्मणोदिताः।


दक्रयाच्चरे स्स्थरे चािान् मृगुिाि् दद्वस्वभािके॥ १७॥

काली गौरी लक्ष्मीदिजया दिमला सती।


तारा ज्वालामुखी श्वे ता लदलता बगलामुखी॥ १८॥

प्रत्यदङ्गरा शची रौद्री भिानी िरिा जया।


दििुरा सु मुखी चेदत दिषमे िररदचन्तये त्॥ १९॥

समराशौ िया मेधा दििशीषाय दिशादचनी।


धू मािती च मातङ्गी बाला भद्रऽरुणानला॥ २०॥

दिङ्गला िु च्छु का र्ोरा िाराही िै ष्णिी दसता।


भु िनेशी भै रिी च मङ्गला ह्यिरादजता॥ २१॥

दसद्धां शकानामदधिाः दसं हािोजभगे ग्रहे ।


ककयि् यु ग्मभगे खेटे स्कन्दः िशुयधरोऽनलः॥ २२॥

दिश्वकमाय भगो दमिो मयोऽन्तकिृ षध्वजाः।


गोदिन्दो मिनो भीमः दसं हािौ दिषमे क्रमात् ।
ककाय िौ समभे भीमादद्वलोमेन दिदचन्तये त्॥ २३॥

भां शादधिाः क्रमाद्दस्रयमिदिदितामहाः।


चिे शादिदतजीिादहदितरो भगसं दज्ञताः॥ २४॥

अयय माकयत्वि्टमरुच्छक्रादग्नदमििासिाः।
दनरृत्युिकदिश्वे ऽजगोदिन्दो िसिोऽम्बु िः॥ २५॥

ततोऽजिािदहबुय ध्न्यः िूषा चैि प्रकीदतय ताः।


नक्षिे शास्ु भां शेशा मेषादिचरभक्रमात् ॥ २६॥

दिं शां शेशाश्च दिषमे कुजकीज्यज्ञभागय िाः।


िंचिंचािसप्ताक्षभागानां व्यत्ययात् समे॥ २७॥
िदिः समीरशक्रौ च धनिो जलिस्था।
दिषमेषु क्रमाज्ज्ञेयाः समराशौ दिियय यात्॥ २८॥

चत्वाररं शदद्वभागानामदधिा दिषमे दक्रयात्।


समभे तु लतो ज्ञेयाः स्वस्वादधिसमस्िताः॥ २९॥

दिष्णुश्चिो मरीदचश्च त्विा धाता दशिो रदिः।


यमो यक्षश्च गन्धिय ः कालो िरुण एि च॥ ३०॥

तथाक्षिे िभागानामदधिाश्चरभे दक्रयात् ।


स्स्थरे दसं हाि् दद्वभे चािात् दिधीशदिष्णिश्चरे ॥ ३१॥

ईशाच्युतसु रज्ये ष्ठा दिष्णुकेशाः स्स्थरे दद्वभे ।


िे िाः िंचिशािृ त्त्या दिज्ञेया दद्वजसत्तम॥ ३२॥

राशीन् दिहाय खेटय दद्वघ्नमंशाद्यमकयहृत् ।


शेषं सै कं तद्राशेभयिाः षष्ट्यंशािाः िृताः॥ ३३॥

र्ोरश्च राक्षशो िे िः कुबे रो यक्षदकिरौ।


भ्रिः कुलघ्नो गरलो िदिमाय या िुरीषकः॥ ३४॥

अिाम्पदतमयरुत्वां श्च कालः सिाय मृते्िु काः।


मृिुः कोमलहे रम्बब्रह्मदिष्णुमहे श्वराः॥ ३५॥

िे िाद्रौ कदलनाशश्च दक्षतीशकमलाकरौ।


गु दलको मृत्युकालश्च िािादग्नर्ोरसं ज्ञकः॥ ३६॥

यमश्च कण्टकसु धाऽमृतौ िूणयदनशाकरः।


दिषिग्धकुलान्तश्च मुख्यो िं शक्षयस्था॥ ३७॥

उत्पातकालसौम्ाख्याः कोमलः शीतलादभधः।


करालिं िरचिायौ प्रिीणः कालिािकः॥ ३८॥

िण्डभृ दिमयलः सौम्ः क्रूरोऽदतशीतलोऽमृतः।


ियोदधभ्रमणाख्यौ च चिरे खा त्वयु ग्मिाः॥ ३९॥

समे भे व्यत्ययाज्ज्ञेयाः षष्ट्यंशेशाः प्रकीदतय ताः।


षष्ट्यां शस्वादमनस्त्वोजे तिीशािव्यत्पयः समे॥ ४०॥

शुभषियं शसं युता ग्रहाः शुभफलप्रिाः।


क्रूरषष्ट्यंशासं युता नाशयस्न्त खचाररणः॥ ४१॥

िगय भेिानहं िक्ष्ये मैिेय त्वं दिधारय।


षड् िगाय ः सप्तिगाय श्च दििगाय नृििगय काः॥ ४२॥

भिस्न्त िगय संयोगे षडिगे दकंशुकाियः।


द्वाभ्यां दकंशुकनामा च दिदभव्ययञ्जनमुच्यते ॥ ४३॥

चतु दभय श्चामराख्यं च ििं िञ्चदभरे ि च।


षड् दभः कुण्डलयोगः यान्मुकुटाख्यं च सप्तदभः॥ ४४॥

सप्तिगे ऽथ दििगे िाररजातादिसं ज्ञकाः।


िाररजातं भिे ि्द्वाभ्यामुत्तमं दिदभरुच्यते ॥ ४५॥

चतु दभय गोिुराख्यं याच्छरौः दसं हासनं तथा।


िाराितं भिे त् षड् दभिे िलोकं च सप्तदभः॥ ४६॥

िसु दभब्रय ह्मलोकाख्यं निदभः शक्रिाहनम्।


दिस्ग्भः श्रीधामयोगः यािथ षोडशिगय के॥ ४७॥

भे िकं च भिे ि्द्वाभ्यां दिदभः यात् कुमुमाख्यकम्।


चतु दभय नाय गिुष्पं यात् िंचदभः क्िु काह्वयम् ॥ ४८॥

केरलाख्यं भिे त् षड् दभः सप्तदभः कल्पिृ क्षकम्।


अिदभश्चन्दनिं निदभः िूणयचिकम्॥ ४९॥

दिस्ग्भरुच्चैःश्रिा नाम रुद्रै धयिन्तररभय िेत्।


सू ययकान्तं भिे ि् सू यभदिय श्वैः यादद्वद्रु माख्यकम्॥ ५०॥

शक्रदसं हासनं शक्रैगोलोकं दतदथदभभय िेत्।


भू िैः स्रीिल्लभाख्यं याद्वगाय भेिैरुिाहृताः॥ ५१॥

स्वोच्चमूलदिकोणस्वभिनादधिते ः शुभाः।
स्वारुढात् केिनाथानां िगाय ग्राह्याः सु धीमता॥ ५२॥

अस्ं गता ग्रहदजता नीचगा िु बयलाश्च ये ।


शयनादिगतास्े भ्य उत्पिा योगनाशकाः॥ ५३॥
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ७ (िगयदििेकाध्यायः)
https://sa.wikisource.org/s/dpy
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 07 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ६ बृहत्पाराशरहोराशास्त्रम्

अथ िगय दििेकाध्यायः॥७॥

अथ षोडशिगे षु दििे कं च ििाम्हम्।


लग्ने िे हय दिज्ञानं होरायां सम्पिादिकम्॥ १॥

द्रे ष्काणे भ्रातृ जं सौख्यं तु यां शे भाग्यदचन्तनम्।


िुििौिादिकानां चै दचन्तनं सप्तमां शके॥ २॥

निमां शे कलिाणां िशमां शे महत्फलम्।


द्वािशां शे तथा दििोदश्चन्तनं षोडशां शके॥ ३॥

सु खाऽसु खय दिज्ञानं िाहनानां तथैि च।


उिासनाया दिज्ञानं साध्यं दिं शदतभागके॥ ४॥

दिद्याया िे िबाह्वं शे भां शे चैि बलाऽबलम्।


दिं शां शके ररिफलं खिे िां शे शु भाऽशुभम् ॥ ५॥

अक्षिे िां शके चैि षष्ट्यंशेऽस्खलमीक्षये त्।


यि कुिादि सम्प्राप्तः क्रूरषष्ट्यंशकादधिः॥ ६॥

ति नाशो न सन्दे हो गगाय िीनां िचो यथा।


यि कुिादि सम्प्राप्तः कलां शादधिदतः शुभः॥ ७॥

ति िृ स्द्धश्च िुदिश्च गगाय दिनां िचो यथा।


इदत षोडशिगाय णां भे िास्े प्रदतिादिताः॥ ८॥

उियादिषु भािे षु खेटय भिने षु िा।


िगय दिं शोिकं िीक्ष्य ज्ञेयं ते षां शुभाऽशुभम् ॥ ९॥

अथातः सम्प्रिक्ष्यादम िगय दिं शोिकं बलम्।


यय दिज्ञानमाते ण दििाकं दृदिगोचरम्॥ १०॥

गृ हदिं शोिकं िीक्ष्यं सू याय िीनां खचाररणाम्।


स्वगृ होच्चे बलं िूणं शू न्यं तत्सप्तमस्स्थते ॥ ११॥

ग्रहस्स्थदतिशाज्ज्ञेयं दद्वराश्यदधिदतस्था।
मध्येऽनुिाततो ज्ञेयं ओजयु ग्मक्षय भेितः॥ १२॥

सू ययहोराफलं िि् यु जीिाकयिसु धात्मजाः।


चिास्फुदजिकयिुिाश्चिहोराफलप्रिाः॥ १३॥

फलद्वयं बु धो िद्यात् समे चािं तिन्यके।


रिे ः फलं स्वहोरािौ फलहीनं दिरामके॥ १४॥

मध्येऽनुिातात् सिय ि द्रे ष्काणे ऽदि दिदचन्तये त्।


गृ हित् तु ययभागे दि निां शािािदि स्वयम्॥ १५॥

सू ययः कुजफलं धत्ते भागय िय दनशािदतः।


दिं शां शके दिदचन्त्यौिमिादि गृ हित् िृतम्॥ १६॥

लग्नहोरादृकाणां कभागसू ययका इदत।


दिं शां शकश्च षड् िगाय अि दिं शोिकाः क्रमात्॥ १७॥

रमनेिादबधिंचादश्वभू मयः सप्तिगय के।


ससप्तमां शके ति दिश्वकाः िंच लोचनम्॥ १८॥

ियः साद्धं द्वयं साद्धय िेिा द्वौ रादिनायकः।


स्थूलं फलं च सं स्थाप्य तत्सू क्ष्मं च ततस्तः॥ १९॥

िशिगां दिगं शाढ्याः कलां शाः षदिभागकाः।


ियं क्षे िय दिज्ञेयः िंचषष्ट्यंशकय च॥ २०॥

साद्धौकभागाः शेषाणां दिश्वकाः िररकीदतय ता।


अथ िक्ष्ये दिशेषेण बलं दिं शोिकाह्वयम् ॥ २१॥

क्रमात् षोडशिगाय णां क्षे िािीनां िृथक् िृथक्।


होरादिं शां शदृक्काणे कुचिशदशनः क्रमात् ॥ २२॥
कलां शय द्वयं ज्ञेयं ियं नन्दां शकय च।
क्षे िे साद्धं च दितयं िे िाः षष्ट्यंशकय दह॥ २३॥

अद्धय मधं तु शेषाणां ह्येतत् स्वीयमुिाहृतम्।


िूणं दिं शोिकं दिं शो धृ दतः यािदधदमिके॥ २४॥

दमिे िंचिश प्रोतं समे िश प्रकीदतय तम्।


शिौ सप्तादधशिौ च िंचदिं शोिकं भिे त्॥ २५॥

िगय दिश्वाः स्वदिश्वघ्नाः िुनदिं शदतभादजताः।


दिश्वाफलोियोग्यं तत्पञ्चोनं फलिो न दह॥ २६॥

तिू ध्वं स्वल्पफलिं िशोध्वं मध्यमं िृतम्।


दतय्यू धं िूणयफलिं बोध्यं सिं खचाररणाम्॥ २७॥

अथाऽन्यिदि िक्ष्ये ऽहं मैिेय त्वं दिधारय।


खेताः िूणयफलं िि् यु ः सू याय त् सप्तमके स्स्थताः॥ २८॥

फलाभािं दिजानीयात् समे सू ययनभश्चरे ।


मध्येऽनुिातात् सिय ि ह्युियास्दिं शोिकाः॥ २९॥

िगय दिं शोिकं ज्ञेयं फलमय दद्वजषयभ।


यच्च यि फलं बु ि्ध्वा तत्फलं िररकीदतय तम्॥ ३०॥

िगय दिं शोिकं चािािु ियास्मतः िरम्।


िूणं िूणेदतिूनंयात् सिय िौिं दिदचन्तये त्॥ ३१॥

हीनं हीनेदतहीनं यात् स्वल्पेल्पात्यल्पकं िृतम्।


मध्यं मध्येदतमध्यं याद्याित्तय िशास्स्थदतः॥ ३२॥

अथाऽन्यिदि िक्ष्यादम मैिेय स्रृ णु सु व्रत् ।


लग्नतु याय स्दियतां केिसं ज्ञा दिशेषतः॥ ३३॥

दद्विंचरन्ध्रलाभानां ज्ञेयं िणफरादभधम् ।


दिषष्ठभाग्यररष्फानामािोस्क्लमदमदत दद्वज॥ ३४॥

लग्नात् िंचमभाग्यय कोणसं ज्ञा दिधीयते ।


षष्ठािव्ययभाबानां िु ःसं ज्ञास्स्त्रकसं ज्ञकाः॥ ३५॥

चतु रस्रं तु ययरन्ध्रं कथयान्ते दद्वजोत्तम।


स्वस्थािु िचयक्षाय दण दिषडायाम्बरादण दह॥ ३६॥
तनुधयनं च सहजो बन्धु िुिारयस्था।
यु ितीरन्ध्रधमाय ख्यकमाय लाभव्ययाः क्रमात् ॥ ३७॥

सं क्षेिेणौतिु दितमन्यि् बु द्ध्यनुसारतः।


दकदञ्चदद्वशेषं िक्ष्यादम यथा भह्ममुखाच्छुय तम्॥ ३८॥

निमेऽदि दितु ज्ञाय नं सू याय च्च निमेऽथिा।


यस्त्कदञ्चद्दशमे लाभे तत्सूयाय द्दशमे भिे ॥ ३९॥

तु ये तनौ धने लाभे भाग्ये यस्च्चन्तनं च तत् ।


चिात्तुये तनौ लाभे भग्ये तस्च्चन्तये ि् ध्रु िम्॥ ४०॥

लग्नाि् िु दश्चक्यभिने यत्कुजादद्वक्रमेऽस्खलम् ।


दिचायं षष्ठभािय बु धात् षष्ठे दिलोकये त्॥ ४१॥

िुिय च गु रोः िुिे जायायाः सप्तमे भृ गोः।


अिमय व्यययादि मन्दान्मृ त्यौ व्यये तथा॥ ४२॥

यि् भािाद्यत्फलं दचन्त्यं तिीशात्तत्फलं दििु ः।


ज्ञेयं तय फलं तस्द्ध ति दचन्त्यं शुभाऽशुभम्॥ ४३॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ८
(रादशदृदिकथनाध्यायः)
https://sa.wikisource.org/s/dqr
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 08 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ७ बृहत्पाराशरहोराशास्त्रम्

अथ रादशदृदिकथनाध्यायः॥८॥

अथ मेषादिराशीनां चरािीनां िृथक् िृथक्।


दृदिभे िं प्रिक्ष्यादम श्रृणु त्वं दद्वजसत्तम॥ १॥
राशयोऽदभमुखं दिप्र तथा िश्यस्न्त िाश्वय भे।
यथा चरः स्स्थरानेिं स्स्थरः िश्यदत िै चरान्॥ २॥

दद्वस्वभािो दिनाऽत्मानां दद्वस्वभािान् प्रिश्यदत।


समीिस्थं िररत्यज्य खेटास्ि गतास्था॥ ३॥

चरे षु सं स्स्थताः खेटाः िश्यस्न्त स्स्थरसङ्गतान्।


स्स्थरे षु सं स्स्थता एिं िश्यस्न्त चरसं स्स्थतान् ॥ ४॥

उभयस्थास्ु सू याय द्या िश्यन्युभयसं स्स्थतान् ।


दनकटस्थं दिना खे टाः िश्यन्तीत्ययमागमः॥ ५॥

दृदिचक्रमहं िक्ष्ये ययािि् ब्रह्मणोदितम्।


तय दिन्यासमािे ण दृदिभे िः प्रकाश्यते ॥ ६॥

प्रादच मेषिृ षौ ले ख्यौ ककयदसं हौ तथोत्तरे ।


तु लाऽली िदश्चमे दिप्र मृगकुम्भौ च िदक्षणे ॥ ७॥

ईशकोणे तु दमथुनं िायव्ये कन्यकां तथा।


नौरृत्यां चािमादलख्य िदिकोणे िषं दलखेत्॥ ८॥

एिं चतु भुयजाकारं िृ त्ताकारमथादि िा।


दृदिचक्रं प्रदिन्ययैिं ततो दृदिं दिचारये त्॥ ९॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ९ (अररिाध्यायः)


https://sa.wikisource.org/s/dpx
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 09 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ८ बृहत्पाराशरहोराशास्त्रम्

अथाररिाध्यायः॥९॥

आिौ जन्माङ्गतो दिप्र ररिाऽररिं दिचारये त्।


ततस्िादिभािानां जातकय फलं ििे त्॥ १॥
चतु दिं शदतिषाय दण यािि् गच्छस्न्त जन्मतः।
जन्माररिं तु ताित् यािायु िाय युं न दचन्तये त्॥ २॥

षष्ठािररष्फगश्चिः क्रूरौः खेटैश्च िीदक्षतः।


जातय मृत्युिः सद्यस्त्विषभः शु भदक्षतः॥ ३॥

शदशिन्मृत्युिाः सौम्ाश्चे द्वक्राः क्रूरिीदक्षताः।


दशशोजाय तय मासे न लग्ने सौम्दििदजयते॥ ४॥

यय जन्मदन धीस्थाः युः सू याय की्िु कुजाभधाः।


तय त्वाशु जदनिी च भ्राता च दनधनं व्रजेत्॥ ५॥

िािेदक्षतो यु तो भौमो लग्नगो न शुभेदक्षतः।


मृत्युिस्त्विमस्थोऽदि सौरे णाकेण िा यु तः॥ ६॥

चिसू ययग्रहे राहश्चिसू यययुतो यदि।


सौररभौमेदक्षतं लग्नं िक्षमेकं स जीिदत॥ ७॥

कमयस्थाने स्स्थतः सौररः शिु स्थाने कलादनदधः।


दक्षदतजः सप्तमस्थाने सह मािा दििद्यते ॥ ८॥

लग्ने भास्करिुिश्च दनधने चिमा यदि।


तृ तीयस्थो यिा जीिः स यादत यममस्न्दरम्॥ ९॥

होरायां निमे सू ययः सप्तमस्थः शनैश्चरः।


एकािशे गु रुः सु क्रो मासमेकं स जीिदत॥ १०॥

व्यये सिे ग्रहा नेिाः सू येशुक्रे्िु राहिः।


दिशेषािाशकताय रो दृष्ट्या िा भङ्गकाररणः॥ ११॥

िािास्ितः शशी धमे ि् यू नलग्नगतो यदि।


शुभैरिे दक्षतयु तस्िा मृत्युप्रिः दशशोः॥ १२॥

सन्ध्यायां चिहोरायां गण्डान्ते दनधनाय िै ।


प्रत्येकं चििािैश्च केिगै ः यादद्वनाशनम्॥ १३॥

रिे स्ु मण्डलाद्धाय स्ात् सायं सं ध्या दिनादडका।


तथैिाद्धोियात् िूिं प्रातः सं ध्या दिनादडका॥ १४॥

चक्रिूिाय िराद्धे षु क्रूरसौम्ेषु कीटभे ।


लग्नगे दनधनं यादत नाऽि कायाय दिचारणा॥ १५॥

व्ययशिु गतै ः क्रूरै मृयत्युद्रव्यगतै रदि।


िािमध्यगते लग्ने सत्यमेि मृदतं ििे त्॥ १६॥

लग्नसप्तमगौ िािौ चिोऽदि क्रूरसं युतः।


यिा नािे दक्षतः सौम्ैः शीघ्रान्मृत्युभयिेत्तिा॥ १७॥

क्षीणे शदशदन लग्नस्थे िािैः केिािसं स्स्थतै ः।


यो जातो मृत्युमाप्नोदत स दिप्रेश न सं शयः॥ १८॥

िाियोमयध्यगश्चिो लग्नािास्न्तमसप्तमः।
अदचरान्मृत्युमाप्नोदत यो जातः स दशशुस्िा॥ १९॥

िािद्वयमध्यगते चिे लग्नसमादश्रते ।


सप्तािमेन िािेन मािा सह मृतः दशशुः॥ २०॥

शनैश्चराकयभौमेषु ररष्फधमाय िमेषु च।


शभै रिीक्ष्यमाणे षु यो जातो दनधनंगतः॥ २१॥

यि् द्रे ष्काणे च यादमिे यय याद्दारुणो ग्रहः।


क्षीणचिो दिलग्नस्थः सद्यो हरदत जीितम्॥ २२॥

आिोस्क्लमस्स्थताः सिे ग्रहा बलदििदजयताः।


षण्मासं ि दद्वमासं ि तयायु ः समुिाहृतम्॥ २३॥

दिदभः िािग्रहै ः सू तौ चिमा यदि दृश्यते ।


मातृ नाशो भिे त्तय शुभदृय िे शु भं ििे त्॥ २४॥

धने राहबुय धः शुक्रः सौररः सू यो यिा स्स्थतः।


तय मातु भयिेन्मृत्युमृयते दितरर जायते ॥ २५॥

िािात्सप्तमरन्ध्रस्थे चिे िािसमस्िते ।


बदलदभः िािकैदृय िे जातो भिदत मातृ हा॥ २६॥

उच्चस्थो िाऽथ नीचस्थः सप्तमस्थो यिारदिः।


िानहीनो भिे ि्बाल अजाक्षीरे ण जीिदत॥ २७॥

चिाच्चतु थयगः िािो ररिुक्षेिे यिा भिे त्।


तिा मातृ िधं कुयाय त् केिे यदि शुभो न चेत्॥ २८॥
द्वािशे ररिुभािे च यिा िािग्रहो भिे त्।
तिा मातु भययं दिद्याच्चतु थे िशमे दितु ः॥ २९॥

लग्ने क्रूरो व्यये क्रूरो धने सौम्स्थैि च।


सप्तमे भिने क्रूरः िररिारक्षयंकरः॥ ३०॥

लग्नस्थे च गु रौ सौरौ धने राहौ तृ तीयगे ।


इदत चेञ्जन्मकाले यान्माता तय न जीिदत॥ ३१॥

क्षीणचिात्दिकोणस्थैः िािैः सौम्दििदजयतैः।


माता िररत्यजेि्बलं षण्मासाच्च न सं शयः॥ ३२॥

एकां शकस्थौ मन्दारौ यि कुिस्स्थतौ यिा।


शदशकेिगतौ तौ िा दद्वमातृ भ्यां न जीिदत॥ ३३॥

लग्ने सन्दो मिे भौमः षष्ठस्थाने च चिमाः।


इदत चेज्जन्मकाले यात् दिता तय न जीिदत॥ ३४॥

लग्ने जीिो धने मन्दरदिभौमबु धास्था।


दििाहसमये तय बालय दम्रयते दिता॥ ३५॥

सू ययः िािेन सं युतो ह्यथिा िािमध्यगः।


सू याय त् सप्तमगः िािस्िा दितृ िधो भिे त्॥ ३६॥

सप्तमे भिने सू ययः कमयस्थो भू मनन्दनः।


राहव्यय ये च यु यैि दिता किेन जीिदत॥ ३७॥

िशमस्थो यिा भौमः शिु क्षेिसमादस्रतः।


दम्रयते तय जातय दिता शीघ्रं न सं शयः॥ ३८॥

ररिुस्थाने यिा चिो लग्नस्थाने शनैश्चरः।


कुजश्च सप्तमे स्थाने दिता तय न जीिदत॥ ३९॥

भौमां शकस्स्थते भानौ शदनना च दनरीदक्षते ।


प्राग्जन्मनो दनिृ दत्तः यान्मृत्युिाय ऽदि दशशोः दितु ः॥ ४०॥

चतु थे िशमे िािौ द्वािशे च यिा स्स्थतौ।


दितरं मातरं हत्वा िे शाद्दे शान्तरं व्रजेत्॥ ४१॥

राहजीिौ ररिुक्षेिे लग्ने िाऽथ चतु थयके।


ियोदिं शदतमे िषे िुिस्ातं न िश्यदत॥ ४२॥
भानुः दिता च जन्तूनां चिो माता तथैि च।
िािदृदियु तो भानुः िािमध्यगतोऽदि िा॥ ४३॥

दििररिं दिजानीयास्च्छशोजाय तय दनदश्चतम्।


भानोः षष्ठिमक्षय स्थैः िािैः सौम्दििदजयतैः।
सु खभािगतै िाय ऽदि दििररिं दिदनदिय शेत्॥ ४४॥

एिं चिात् स्स्थतै ः िािैमाय तु किं दिचारये त्।


बलाऽबलदििे केन किं िा मृ त्युमादिशेत्॥ ४५॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः १० (अररिभंगाध्यायः)


https://sa.wikisource.org/s/dpv
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 10 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ९ बृहत्पाराशरहोराशास्त्रम्

अथाऽररिभंगाध्यायः॥१०॥

इत्यररिं मया प्रोतं ति् भङ्गश्चादि कथ्यते ।


यत् समालोक्यं जातानां ररष्ट्ताऽररिं ििे ि्बु धः॥ १॥

एकोऽदि ज्ञायय शुक्राणां लग्नात् केिगतो यदि।


अररिं दनस्खलं हस्न्त दतदमरं भास्करो यथा॥ २॥

एक एि बली जीिो लग्नस्थो ररिसं चयम् ।


हस्न्त िािक्षयं भक्त्या प्रणाम इि शूदलनः॥ ३॥

एक एि दिलग्ने शः केिसं स्थो बलास्ितः।


अररिं दनस्खलं हस्न्त दिनाकी दििुरं यथा॥ ४॥

शुक्लिक्षे क्षिाजन्म लग्ने सौम्दनरीदक्षते ।


दििरीतं कृष्णिक्षे तथाररिदिनाशनं॥ ५॥
व्ययस्थाने यिा सू ययस्ुलालग्ने तु जायते ।
जीिे त् स शतिषाय दण िीर्ाय युबाय लको भिे त्॥ ६॥

गु रुभौमौ यिा यु तौ गु रुदृऋटोऽथिा कुजः।


हत्वाऽररिमशेषं च जनन्याः शुभक्रि् भिे त्॥ ७॥

चतु थयिशमे िािः सौम्मध्ये यिा भिे त्।


दितु ः सौख्यकरो योगः शुभैः केिदिकोणगै ः॥ ८॥

सौम्ान्तरगतै ः िािैः शुभैः केिदिकोणगैः।


सद्यो नाशयते ऽररिं ति् भािोत्थफलं न तत् ॥ ९॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ११
(भािदििेकाध्यायः)
https://sa.wikisource.org/s/dpw
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 11 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः १० बृहत्पाराशरहोराशास्त्रम्

अथ भािदििेकाध्यायः॥११॥

अररिं तत्प्रभङ्गं च श्रुतं त्वत्तो मया मुने।


किाि् भािात् फलं दकं दकं दिचायय दमदत मे िि॥ १॥

िे हं रूिं च ज्ञानं च िणं चैि बलाबलम्।


सु खं िु ःखं स्वभािञ्च लग्नभािादिरीक्षये त्॥ २॥

धनधान्यं कुटु म्बां श्च मृत्युजालमदमिकम् ।


धातु रत्नादिकं सिं धनस्थानादिरीक्षये त्॥ ३॥

दिक्रमं भृ त्यभ्रािादि चोििे शप्रयाणकम्।


दििोिभ मरणं दिज्ञो िु दश्चक्याच्च दनरीक्षये त्॥ ४॥

िाहनान्यथ बन्धूंश्च मातृ सौख्यादिकान्यदि।


दनदध क्षे िं गृ हं चादि चतु थाय त् िररदचन्तये त्॥ ५॥
यन्त्रमन्त्रौ तथा दिद्यां बु द्धेश्चैि प्रबन्धकम्।
िुिराज्यािभ्रां शािीन् िश्ये त् िुिालयाि् बु धः॥ ६॥

मातु लान्तकशंकानां शिूं श्चैि व्रणादिकान्।


सित्नीमातरं चादि षष्ठभािादिरीक्षये त्॥ ७॥

जायामध्वप्रयाणं च िादणज्यं नििीक्षणम् ।


मरणं च स्विे हय जायाभािादिरीक्षये त्॥ ८॥

आयु रणं ररिुं चादि िु गं मृतधनं तथा।


गत्यनुकादिकं सिं िश्ये द्रन्ध्रादद्वचक्षणः॥ ९॥

भाग्यं श्यालं च धमं च भ्रातृ ित्न्यादिकां स्था।


तीथययािादिकं सिं धमयस्थानादिरीक्षये त्॥ १०॥

राज्यं चाकाशंिृदत्तं च मानं चैि दितु स्था।


प्रिासय ऋणयादि व्योमस्थानादिरीक्षणम्॥ ११॥

नानािस्ु भियादि िुिजायादिकय च।


आयं िृ स्द्धं िशूनां च भिस्थानादिरीक्षणम्॥ १२॥

व्ययं च िै ररिृ त्तान्तररःफमन्त्यादिकं तथा।


व्ययाच्चैष दह ज्ञातव्यदमदन सिय ि धीमता॥ १३॥

यो यो शुभैयुयतो दृिो भािो िा िदतदृियु क्।


यु िा प्रिृ द्धो राज्यस्थः कुमारो िाऽदि यत्पदतः॥ १४॥

तिीक्षणिशात् तत्ति् भाबसौख्यं ििे ि् बु धः।


यद्यि् भाििदतनयिस्स्त्रकेशाद्यैश्च सं युतः॥ १५॥

भािं न िीक्षते सम्क् सु प्तो िृ द्धोमृतोऽथिा।


िीदडतो िाऽय भािय फलं निं ििे ि् ध्रु िम्॥ १६॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः १२
(तनुभािफलाध्यायः)
https://sa.wikisource.org/s/dqp
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 12 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ११ बृहत्पाराशरहोराशास्त्रम्

अथ तनुभािफलाध्यायः॥१२॥

सिािो िे हिोऽिाररव्ययगो िे हसौख्यहृत् ।


केिे कोणे स्स्थतोऽङ्गेशः सिा िे हसु खं दिशेत्॥ १॥

लग्निोऽस्ङ्गतो नीचे शिु भे रोगकृि् भिे त्।


शुभः केिदिकोणस्था सिय रोगहराः िृताः॥ २॥

लग्ने चिे ऽथि क्रूरग्रहै दृयिेऽथिा यु ते।


शुभदृदिदिहीने च जन्तोिे हसु खं न दह॥ ३॥

लग्ने सौम्े सु रूिः यात् क्रूरे रूिदििदजयतः।


सौम्खेटैयुयते दृिे लग्ने िे हसु खास्ितः॥ ४॥

लग्ने शो ज्ञा गु रुिाय ऽदि शुक्रो िा केिकोणगः।


िीर्ाय युधयनिान् जातो बु स्द्धमान् राजिल्लभः॥ ५॥

लग्ने शे चररादशस्थे शुभग्रहदनरीदक्षते ।


कीदतय श्रीमान् महाभोगी िे हसौख्यसमस्ितः॥ ६॥

बु धो जीिोऽथिा शुक्रो लग्ने चिसमस्ितः।


लग्नात् केिगतो िाऽदि राजलक्षणसं युतः॥ ७॥

ससौरे सकुजे िादि लग्ने मेषे िृ षे हरौ।


राश्यं शसदृशौ गािे स जातो नालदिदितः॥ ८॥

चतु ष्पिगतो भानुः िरे िीयय समस्िताः।


दद्वस्वभािगता जातौ यमलादिदत दनदिय शेत्॥ ९॥

रिौ्िू एकभािस्थािे कंशकसमस्ितौ।


दिमािा च दथदभमाय सैः दििा भ्रािा च िोदषतः॥ १०॥

एिमेि फलं िाच्यं चिािदि सिा बु धैः।


अथ जातनरयाङ्गे व्रणदचिादिकं ब्रु िे॥ ११॥
दशरो नेिे तथ कणौ नादसके च किोलकौ।
हनूमुयखं च लग्नाद्या तनािाद्यदृकाणके॥ १२॥

मध्यद्रे ष्काणगे लग्ने कण्ोंऽसौ च भु जौ तथा।


िाश्वे च हृिये क्रोडे नादभश्चे दत यथाक्रमम्॥ १३॥

िस्स्दलयङ्गगु िे मुष्कािू रू जानू च जंर्के।


िािश्चे त्युदितै िाय ममङ्गं ज्ञेयं तृ तीयके॥ १४॥

यस्ििङ्गे स्स्थतः िािो व्रणं ति समादिशेत्।


दनयतं सबु धैः क्रूरै ः सौम्ैलयक्ष्म ििे ि् बु धः॥ १५॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः १३
(धनभािफलाध्यायः)
https://sa.wikisource.org/s/dqa
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 13 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः १२ बृहत्पाराशरहोराशास्त्रम्

अथ धनभािफलाध्यायः॥१३॥

धनभािफलं िस्ि स्रृ णु त्वं दद्वजसत्तम।


धनेशो धनभािस्थः केिकोणगतोऽदि िा॥ १॥

धनिृ स्द्धकरो ज्ञेयस्स्त्रकस्थो धनहादनकृत् ।


धनिश्च धने सौम्ः िािो धनदिनाशकृत् ॥ २॥

धनादधिो गु रुयय य धनभािगतो भिे त्।


भौमेन सदहतो िाऽदि धनिान् स नरो भिे त्॥ ३॥

धनेशे लाभभािस्थे लाभे शे िा धनं गते ।


तािु भौ केिकोणस्थौ धनिान् स नरो भिे त्॥ ४॥
धनेशे केिरादशस्थे लाभे शे तस्त्त्रकोणगे ।
गु रुशुक्रयु ते दृिे धनलाभमुिीरये त्॥ ५॥

धनेशो ररिुभािस्थो लाभे शस्ि् गतो यदि।


धनायौ िाियु तौ िा दृिौ दनधयन एि सः॥ ६॥

धनलाभादधिािस्ौ िािग्रहसमस्ितौ।
जन्मप्रभृ दतिाररद्रं दभक्षािं लभते नरः॥ ७॥

षष्ठे ऽिमे व्यये िाऽदि धनलाभादधिौ यदि।


लाभे कुजोधने राहू राजिण्डाि् धनक्षयः॥ ८॥

लाभे जीिे धने शुक्रे धनेशे शु भसं युते।


व्यये च शुभसं युते धमयकाये धनव्ययः॥ ९॥

स्वभोच्चस्थे धनाधीशे जातको जनिोषकः।


िरोिकारी ख्यातश्च दिज्ञेयो दद्वजसत्तम॥ १०॥

स्स्थते िाराितां शािौ धनेशे शुभसं युते।


ति् गृ हे सिय सम्पदत्तदिय नाऽयासे न जायते ॥ ११॥

नेिेशे बलसं युते शोभनाक्षो भिे िरः।


षष्ठािमव्ययस्थे च नेििै कल्यिान् भिे त्॥ १२॥

धनेशे िािसं युते धने िािसमस्िते ।


दिशुनोऽसत्यिािी च िातव्यादधसमस्ितः॥ १३॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः १४
(सहजभािफलाध्यायः)
https://sa.wikisource.org/s/dqo
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 14 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः १३ बृहत्पाराशरहोराशास्त्रम्
अथ सहजभािफलाध्यायः॥१४॥

अथ दिक्रमभािय फलं िक्ष्यादम भो दद्वज।


सहजे सौम्यु ग्दृिे भ्रातृ मान् दिक्रमी नरः॥ १॥

सभौमो भ्रातृभािे शो भ्रातृ भािं प्रिश्यदत।


भ्रात्र्क्क्षेिगतो िाऽदि भ्रातृ भािं दिदनदिय शेत्॥ २॥

िाियोगे न तौ िािक्षे ियोगे न िा िुनः।


उत्पाय सहजान् सद्यो दनहन्तरौ न सं शयः॥ ३॥

स्त्रीग्रहो भ्रातृ भािे शः स्त्रीग्रहो भ्रातृ भािगः।


भदगनी यात् तथा भ्राता िुंगृहे िुंग्रहो यदि॥ ४॥

दमश्रे दमश्रफलं िाच्यं बलाबलदिदनणय यात् ।


मृतौ कुजतृ तीये शौ सहोिरदिनाशकौ॥ ५॥

केिदिकोणगे िाऽदि स्वोच्चदमिस्विगय गे।


कारके सहजेशे या भ्रातृ सौख्यं दिदनदिय शेत्॥ ६॥

भ्रातृ भे बु धसं युते तिीशे चिसं युते।


कारके मन्दसं युते भदगन्येकाग्रतो भिे त्॥ ७॥

िश्चात् सहोिरोऽप्येकस्ृ तीयस्ु मृतो भिे त्।


कारके राहसं युते सहजेशे तु नीचगे ॥ ८॥

िश्चात् सहोिराभािं िूिं तु तत्त्रयं ििे त्।


भ्रातृ स्थानादधिे केिे कारके तत् दिकोणगे ॥ ९॥

जीिे न सदहते चोच्चे ज्ञेया द्वािश सोिराः।


ति ज्ये ष्ठदद्वयं तद्वज्जातकाच्च तृ तीयकम् ॥ १०॥

सप्तमं निमं चैि द्वािशं च मृ तं ििे त्।


शेषाः सहोिराः षड् िै भिे युिीर्यजीिनाः॥ ११॥

व्यये शेन यु तो भौमो गु रुणा सदहतोऽदि िा।


भ्रातृ भािे स्स्थते चिे सप्तसं ख्यास्ु सोिराः॥ १२॥

भ्रातृ स्थाने शदशयु ते केिलं िुङ्ग्रहे दक्षते ।


सहजा भ्रातरो ज्ञेयाः शुक्रयु तेदक्षते ऽन्यथा॥ १३॥
अग्रे जातं रदिहय स्न्त िृष्ठे जातं शनैश्चरः।
अग्रजं िृष्ठजं हस्न्त सहजस्थो धरासु तः॥ १४॥

एते षां दिप्र योगानां बलाबलदिदनणय यात् ।


भ्रातृ णां भदगनीनां िा जातकय फलं ििे त्॥ १५॥

बृहत्पाराशरहोराशास्त्रम्/अध्यायः १५
(सुखभािफलाध्यायः)
https://sa.wikisource.org/s/dq9
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 15 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः १४ बृहत्पाराशरहोराशास्त्रम्

अथ सुखभािफलाध्यायः॥१५॥

उतं तृ तीयभािय फलं सं क्षेितो मया।


सु खभािफलं चाऽथ कथयादम दद्वजोत्तम॥ १॥

सु खेशे सु खभािस्थे लग्ने शे ति् गते ऽदि िा।


शुभदृिे च जातय िूणं गृ हसु खं ििे त्॥ २॥

स्वगे हे स्वां शके स्वोच्चे सु खस्थानादधिो यदि।


भू दमयानगृ हािीनां सु खं िाद्यभिं तथा॥ ३॥

कमाय दधिेन सं युते केिे कोणे गृ हादधिे।


दिदचिसौधप्राकारै मयस्ण्डतं ति् गृ हं ििे त्॥ ४॥

बन्धुस्थानेश्वरे सौम्े शुभग्रहयु तेदक्षते ।


शदशजे लग्नसं युते बन्धु िूज्यो भिे िरः॥ ५॥

मातु ःस्थाने शुभयु ते तिीशे स्वोच्चरादशगे ।


कारके बलसं युते मातु िीर्ाय युरादिशेत्॥ ६॥

सु खेशे केिभािस्थे तथ केिस्स्थतो भृ गुः।


शदशजे स्वोच्चरादशस्थे मातु ः िूणं सु खं ििे त्॥ ७॥

सु खे रदियु ते मन्दे चिे भाग्यगते सदत।


लाभस्थानगतो भौमो गोमदहष्यादिलाभकृत् ॥ ८॥

चरगे हसमायु तो सु खे तद्रादशनायके।


षष्ठे व्यये स्स्थते भौमे नरः प्राप्नोदत मूकताम्॥ ९॥

लग्नस्थानादधिे सौम्े सु खेशे नीचरादशगे ।


कारके व्ययभािस्थे सु खेशे लाभसङ्गते ॥ १०॥

द्विशे ित्सरे प्राप्ते िाहनय सु खं ििे त्।


िाहने सू ययसंयुते स्वोच्चे ति् भािनायके॥ ११॥

शुक्रेण सण्युते िषे द्वादिं शे िाहनं भिे त्।


कमेशेन यु ते बन्धु नाथे तु ङ्गां शसं युते॥ १२॥

दद्वचत्वाररं शके िषे नरो िाहनभाग् भिे त्।


लाभे शे सु खरादशस्थे सु खेशे लाभसं युते॥ १३॥

द्वािशे िस्रे प्राप्ते जातो िाहनभाग् भिे त्।


शुभं शुभत्वे भािय िाित्वे फलमन्यथा॥ १४॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः १६
(िञ्चमभािफलाध्यायः)
https://sa.wikisource.org/s/dqn
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 16 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः १५ बृहत्पाराशरहोराशास्त्रम्

अथ िञ्चमभािफलाध्यायः॥१६॥

उतं तृ तीयभािय फलं सं क्षेितो मया।


सु खभािफलं चाऽथ कथयादम दद्वजोत्तम॥ १॥
सु खेशे सु खभािस्थे लग्ने शे ति् गते ऽदि िा।
शुभदृिे च जातय िूणं गृ हसु खं ििे त्॥ २॥

स्वगे हे स्वां शके स्वोच्चे सु खस्थानादधिो यदि।


भू दमयानगृ हािीनां सु खं िाद्यभिं तथा॥ ३॥

कमाय दधिेन सं युते केिे कोणे गृ हादधिे।


दिदचिसौधप्राकारै मयस्ण्डतं ति् गृ हं ििे त्॥ ४॥

बन्धुस्थानेश्वरे सौम्े शुभग्रहयु तेदक्षते ।


शदशजे लग्नसं युते बन्धु िूज्यो भिे िरः॥ ५॥

मातु ःस्थाने शुभयु ते तिीशे स्वोच्चरादशगे ।


कारके बलसं युते मातु िीर्ाय युरादिशेत्॥ ६॥

सु खेशे केिभािस्थे तथ केिस्स्थतो भृ गुः।


शदशजे स्वोच्चरादशस्थे मातु ः िूणं सु खं ििे त्॥ ७॥

सु खे रदियु ते मन्दे चिे भाग्यगते सदत।


लाभस्थानगतो भौमो गोमदहष्यादिलाभकृत् ॥ ८॥

चरगे हसमायु तो सु खे तद्रादशनायके।


षष्ठे व्यये स्स्थते भौमे नरः प्राप्नोदत मूकताम्॥ ९॥

लग्नस्थानादधिे सौम्े सु खेशे नीचरादशगे ।


कारके व्ययभािस्थे सु खेशे लाभसङ्गते ॥ १०॥

द्विशे ित्सरे प्राप्ते िाहनय सु खं ििे त्।


िाहने सू ययसंयुते स्वोच्चे ति् भािनायके॥ ११॥

शुक्रेण सण्युते िषे द्वादिं शे िाहनं भिे त्।


कमेशेन यु ते बन्धु नाथे तु ङ्गां शसं युते॥ १२॥

दद्वचत्वाररं शके िषे नरो िाहनभाग् भिे त्।


लाभे शे सु खरादशस्थे सु खेशे लाभसं युते॥ १३॥

द्वािशे िस्रे प्राप्ते जातो िाहनभाग् भिे त्।


शुभं शुभत्वे भािय िाित्वे फलमन्यथा॥ १४॥
बृहत्पाराशरहोराशास्त्रम् /अध्यायः १७
(षष्ठभािफलाध्यायः)
https://sa.wikisource.org/s/dqm
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 17 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः १६ बृहत्पाराशरहोराशास्त्रम्

अथ षष्ठभािफलाध्यायः॥१७॥

अथ दिप्र फलं िक्ष्ये षष्ठभािसमुि्भिम्।


िे हे रोगव्रणाद्यं तत् श्रूयतामेकचेतसा॥ १॥

षष्ठादधिः स्वगे हे िा िे हे िाऽप्यिमे स्स्थतः।


तिा व्रणा भिे द्देहे षष्ठरादशसमाश्रते ॥ २॥

एिं दििादिभािे शास्त्तत्कारकसंयुताः।


व्रणादधियु ताश्चादि षष्ठािमयु ता यदि॥ ३॥

ते षामदि व्रणं िाच्यमादित्ये न दशरोव्रणम्।


इ्िु ना च मु खे कण्े भौमेन ज्ञेन नादभषु॥ ४॥

गु रुणा नादसकायां च भृ गुणा नयने ििे ।


शदनना राहणा कुक्षौ केतु ना च तथा भिे त्॥ ५॥

लग्नादधिः कुजक्षे िे बु धभे यदि सं स्स्थतः।


यि कुि स्स्थतो ज्ञेन िीदक्षतो मुखरुक्प्रिः॥ ६॥

लग्नादधिौ कुजबु धौ चिे ण यदि सं युतौ।


राहणा शदनना साद्धं कुष्ठं ति दिदनदिय शेत्॥ ७॥

लग्नादधिं दिना लग्ने स्स्थतश्चे त्तमसा शशी।


स्वेतकुष्ठं तिा कृष्णकुष्ठं च शदनना सह॥ ८॥
कुजेन रतकुष्ठं यात्तत्तिे िं दिचारये त्।
लग्ने षष्ठािमाधोशौ रदिणा यदि सं युतौ॥ ९॥

ज्वरगण्डः कुजे ग्रस्न्थः शस्त्रव्रणमथादि िा।


बु धेन दित्तं गु रुणा रोगाभािं दिदनदिय शेत्॥ १०॥

स्त्रीदभः शुक्रेण शदशना िायु ना सं युतो यदि।


गण्डश्चाण्डालतो नाभौ तमःकेतुयुते भयम्॥ ११॥

चिे ण गण्डः सदललैः कफिे ष्मादिना भिे त्।


एिं दििादिभानां तत्तत्कारकयोगतः॥ १२॥

गण्डं ते षां ििे िेिमुह्यमि मनीदषदभः।


रोगस्थानगते िािे तिीशे िािसं युते॥ १३॥

राहणा सं युते मन्दे सिय िा रोगसं युतः।


रोगस्थानगते भौमे तिीशे रं ध्रसंयुते॥ १४॥

षड् िषे द्वािशे िषे ज्वररोगी भिे िरः।


षष्ठस्थानगते जीिे ति् गृ हे चिसं युते॥ १५॥

द्वादिं शौकोनदिं शेऽब्दे कुष्ठरोगं दिदनदिय शेत्।


रोगस्थानं गतो राहः केिे मास्न्दसमस्िते ॥ १६॥

लग्ने शे नाशरादशस्थे षड् दिं शे क्षयरोगता।


व्यये शे रोगरादशस्थे तिीशे व्ययरादशगे ॥ १७॥

दिं शद्वषभकोनिषे गु ल्मरोगं दिदनदिय शेत्।


ररिुस्थेनगते चिे शदशना सं युते सदत॥ १८॥

िञ्चिञ्चाशिब्दे षु रतकुष्ठं दिदनदिय शेत्।


लग्ने शे लग्नरादशस्थे मन्दे शिु समस्िते ॥ १९॥

एकोनषदििषे तु िातरोगादिय तो भिे त्।


रं ध्रे शे ररिुरादशस्थे व्यये शे लग्नसं स्स्थते ॥ २०॥

चिे षष्ठे श्व्सं युते िसु िषे मृगाि् भयम्।


षष्ठािमगतो रहस्िाििगते शनौ॥ २१॥

जातय जन्मतो दिप्र प्रथमे च दद्वतीयके।


िस्रे ऽदग्नभयं तय दििषे िदक्षिोषभाक्॥ २२॥
षष्ठािमगते सू ये ति् व्यये चिसं युतः।
िंचमे निमे ऽब्दे तु जलभीदतं दिदनदिय शेत्॥ २३॥

अिमे मन्दसं युते तिाद्वा द्वािशे कुजः।


दिं शाब्दे िशमेऽब्दे तु स्फोटकादि दिदनदिय शेत्॥ २४॥

रं ध्रे शे राहसं युते तिं शे रं ध्रकोणगे ।


द्वादिं शेऽिािशे िषे ग्रस्न्थमेहादििीडनम् ॥ २५॥

लाभे शे ररिुभािस्थे रोगे शे लाभरादशगे ।


एकदिं शत्समे िषे शिु मूलाद्धनव्ययः॥ २६॥

सु तेशे ररिुभािस्थे षष्ठे शे गु रुसं युते।


व्यये शे लग्नभािस्थे तय िुिो ररिुभयिेत्॥ २७॥

लग्ने शे षष्ठरादशस्थे तिीशे षष्ठरादशगे ।


िशमैकोनदिं शेऽब्दे शु नकाि् भीदतरुच्यते ॥ २८॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः १८
(जायाभािफलाध्यायः)
https://sa.wikisource.org/s/dq8
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 18 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः १७ बृहत्पाराशरहोराशास्त्रम्

अथ जायाभािफलाध्यायः॥१८॥

अथ दिप्र फलं िक्ष्ये षष्ठभािसमुि्भिम्।


िे हे रोगव्रणाद्यं तत् श्रूयतामेकचेतसा॥ १॥

षष्ठादधिः स्वगे हे िा िे हे िाऽप्यिमे स्स्थतः।


तिा व्रणा भिे द्देहे षष्ठरादशसमाश्रते ॥ २॥
एिं दििादिभािे शास्त्तत्कारकसं युताः।
व्रणादधियु ताश्चादि षष्ठािमयु ता यदि॥ ३॥

ते षामदि व्रणं िाच्यमादित्ये न दशरोव्रणम्।


इ्िु ना च मु खे कण्े भौमेन ज्ञेन नादभषु॥ ४॥

गु रुणा नादसकायां च भृ गुणा नयने ििे ।


शदनना राहणा कुक्षौ केतु ना च तथा भिे त्॥ ५॥

लग्नादधिः कुजक्षे िे बु धभे यदि सं स्स्थतः।


यि कुि स्स्थतो ज्ञेन िीदक्षतो मुखरुक्प्रिः॥ ६॥

लग्नादधिौ कुजबु धौ चिे ण यदि सं युतौ।


राहणा शदनना साद्धं कुष्ठं ति दिदनदिय शेत्॥ ७॥

लग्नादधिं दिना लग्ने स्स्थतश्चे त्तमसा शशी।


स्वेतकुष्ठं तिा कृष्णकुष्ठं च शदनना सह॥ ८॥

कुजेन रतकुष्ठं यात्तत्तिे िं दिचारये त्।


लग्ने षष्ठािमाधोशौ रदिणा यदि सं युतौ॥ ९॥

ज्वरगण्डः कुजे ग्रस्न्थः शस्त्रव्रणमथादि िा।


बु धेन दित्तं गु रुणा रोगाभािं दिदनदिय शेत्॥ १०॥

स्त्रीदभः शुक्रेण शदशना िायु ना सं युतो यदि।


गण्डश्चाण्डालतो नाभौ तमःकेतुयुते भयम्॥ ११॥

चिे ण गण्डः सदललैः कफिे ष्मादिना भिे त्।


एिं दििादिभानां तत्तत्कारकयोगतः॥ १२॥

गण्डं ते षां ििे िेिमुह्यमि मनीदषदभः।


रोगस्थानगते िािे तिीशे िािसं युते॥ १३॥

राहणा सं युते मन्दे सिय िा रोगसं युतः।


रोगस्थानगते भौमे तिीशे रं ध्रसंयुते॥ १४॥

षड् िषे द्वािशे िषे ज्वररोगी भिे िरः।


षष्ठस्थानगते जीिे ति् गृ हे चिसं युते॥ १५॥

द्वादिं शौकोनदिं शेऽब्दे कुष्ठरोगं दिदनदिय शेत्।


रोगस्थानं गतो राहः केिे मास्न्दसमस्िते ॥ १६॥
लग्ने शे नाशरादशस्थे षड् दिं शे क्षयरोगता।
व्यये शे रोगरादशस्थे तिीशे व्ययरादशगे ॥ १७॥

दिं शद्वषभकोनिषे गु ल्मरोगं दिदनदिय शेत्।


ररिुस्थेनगते चिे शदशना सं युते सदत॥ १८॥

िञ्चिञ्चाशिब्दे षु रतकुष्ठं दिदनदिय शेत्।


लग्ने शे लग्नरादशस्थे मन्दे शिु समस्िते ॥ १९॥

एकोनषदििषे तु िातरोगादिय तो भिे त्।


रं ध्रे शे ररिुरादशस्थे व्यये शे लग्नसं स्स्थते ॥ २०॥

चिे षष्ठे श्व्सं युते िसु िषे मृगाि् भयम्।


षष्ठािमगतो रहस्िाििगते शनौ॥ २१॥

जातय जन्मतो दिप्र प्रथमे च दद्वतीयके।


िस्रे ऽदग्नभयं तय दििषे िदक्षिोषभाक्॥ २२॥

षष्ठािमगते सू ये ति् व्यये चिसं युतः।


िंचमे निमे ऽब्दे तु जलभीदतं दिदनदिय शेत्॥ २३॥

अिमे मन्दसं युते तिाद्वा द्वािशे कुजः।


दिं शाब्दे िशमेऽब्दे तु स्फोटकादि दिदनदिय शेत्॥ २४॥

रं ध्रे शे राहसं युते तिं शे रं ध्रकोणगे ।


द्वादिं शेऽिािशे िषे ग्रस्न्थमेहादििीडनम् ॥ २५॥

लाभे शे ररिुभािस्थे रोगे शे लाभरादशगे ।


एकदिं शत्समे िषे शिु मूलाद्धनव्ययः॥ २६॥

सु तेशे ररिुभािस्थे षष्ठे शे गु रुसं युते।


व्यये शे लग्नभािस्थे तय िुिो ररिुभयिेत्॥ २७॥

लग्ने शे षष्ठरादशस्थे तिीशे षष्ठरादशगे ।


िशमैकोनदिं शेऽब्दे शु नकाि् भीदतरुच्यते ॥ २८॥
बृहत्पाराशरहोराशास्त्रम् /अध्यायः १९
(आयुभाय िफलाध्यायः)
https://sa.wikisource.org/s/dql
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 19 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः १८ बृहत्पाराशरहोराशास्त्रम्

अथ आयु भाय िफलाध्यायः॥१९॥

आयु भाय िफलं चाऽथ कथयादम दद्वजोत्तम।


आयु ःस्थानादधिः केिे िीर्यमायु ः प्रयच्छदत॥ १॥

आयु स्थानादधिः िािैः सह तिै ि सं स्स्थतः।


करोत्यल्पायु षं जातं लग्ने शोऽप्यि सं स्स्थतः॥ २॥

एिं दह शदनना दचन्ता कायाय तकभदिय चक्षणै ः।


कमाय दधिेन च तथा दचन्तनं कायय मायु षः॥ ३॥

षष्ठे व्यये ऽदि षष्ठे शो व्ययाधीशो ररिौ व्यये ।


लग्ने ऽिमे स्स्थतो िाऽदि िीर्यमायु ः प्रयच्छदत॥ ४॥

स्वस्थाने स्वां शके िाऽदि दमिे शे दमिमस्न्दरे ।


िीर्ाय युषं करोत्येि लग्ने शोऽिमिः िुनः॥ ५॥

लग्नािमिकमेशमन्दाः केिदिकोणयोः।
लाभे िा सं स्स्थतास्द्वि् दिशेयुिीर्यमायु षम् ॥ ६॥

एिं बहदिधा दिद्विायु योगाः प्रकीदतय ताः।


एषु यो बलिां स्याऽनुसारािायुरादिशेत्॥ ७॥

अिमादधितौ केिे लग्ने शे बलिजयते।


दिं शद्वषाय ण्यसौ जीिे ि् द्वादिं शत्परमायु षम् ॥ ८॥

रन्ध्रेशे नीचरादशस्थे रन्ध्रे िािग्रहै युयते।


लग्ने शे िु बयले जन्तुरल्पायु भयिदत ध्रु िम्॥ ९॥
रन्ध्रेशे िािसं युते रन्ध्रे िािग्रहै युयते।
व्यये क्रूरग्रहाक्रान्ते जातमािं मृदतभय िेत्॥ १०॥

केिदिकोणगाः िािाः शुभाः षष्ठािगा यदि।


लग्ने नीचस्थरन्ध्रेशो जातः सद्यो मृतो भिे त्॥ ११॥

िञ्चमे िािसं युते रन्ध्रेशे िािसं युते।


रन्ध्रे िािग्रहै युयते स्वल्पमायु ः प्रजायते ॥ १२॥

रन्ध्रेशे रन्ध्ररादशस्थे चिे िािसमस्िते ।


शुभदृदिदिहीने च मासान्ते च मृदतभय िेत्॥ १३॥

लग्ने शे स्वोच्चरादशस्थे चिे लाभसमस्िते ।


रन्ध्रस्थानगते जीिे िीर्यमायु नय सं शयः॥ १४॥

लग्ने शोऽदतबली दृिः केिसं स्थैः शुभग्रहै ः।


धनैः सिय गुणैः साधं िीर्यमायु ः प्रयच्छदत॥ १५॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः २०
(भाग्यभािफलाध्यायः)
https://sa.wikisource.org/s/dq7
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 20 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः १९ बृहत्पाराशरहोराशास्त्रम्

अथ भाग्यभािफलाध्यायः॥२०॥

आयु भाय िफलं चाऽथ कथयादम दद्वजोत्तम।


आयु ःस्थानादधिः केिे िीर्यमायु ः प्रयच्छदत॥ १॥

आयु स्थानादधिः िािैः सह तिै ि सं स्स्थतः।


करोत्यल्पायु षं जातं लग्ने शोऽप्यि सं स्स्थतः॥ २॥
एिं दह शदनना दचन्ता कायाय तकभदिय चक्षणै ः।
कमाय दधिेन च तथा दचन्तनं कायय मायु षः॥ ३॥

षष्ठे व्यये ऽदि षष्ठे शो व्ययाधीशो ररिौ व्यये ।


लग्ने ऽिमे स्स्थतो िाऽदि िीर्यमायु ः प्रयच्छदत॥ ४॥

स्वस्थाने स्वां शके िाऽदि दमिे शे दमिमस्न्दरे ।


िीर्ाय युषं करोत्येि लग्ने शोऽिमिः िुनः॥ ५॥

लग्नािमिकमेशमन्दाः केिदिकोणयोः।
लाभे िा सं स्स्थतास्द्वि् दिशेयुिीर्यमायु षम् ॥ ६॥

एिं बहदिधा दिद्विायु योगाः प्रकीदतय ताः।


एषु यो बलिां स्याऽनुसारािायुरादिशेत्॥ ७॥

अिमादधितौ केिे लग्ने शे बलिजयते।


दिं शद्वषाय ण्यसौ जीिे ि् द्वादिं शत्परमायु षम् ॥ ८॥

रन्ध्रेशे नीचरादशस्थे रन्ध्रे िािग्रहै युयते।


लग्ने शे िु बयले जन्तुरल्पायु भयिदत ध्रु िम्॥ ९॥

रन्ध्रेशे िािसं युते रन्ध्रे िािग्रहै युयते।


व्यये क्रूरग्रहाक्रान्ते जातमािं मृदतभय िेत्॥ १०॥

केिदिकोणगाः िािाः शुभाः षष्ठािगा यदि।


लग्ने नीचस्थरन्ध्रेशो जातः सद्यो मृतो भिे त्॥ ११॥

िञ्चमे िािसं युते रन्ध्रेशे िािसं युते।


रन्ध्रे िािग्रहै युयते स्वल्पमायु ः प्रजायते ॥ १२॥

रन्ध्रेशे रन्ध्ररादशस्थे चिे िािसमस्िते ।


शुभदृदिदिहीने च मासान्ते च मृदतभय िेत्॥ १३॥

लग्ने शे स्वोच्चरादशस्थे चिे लाभसमस्िते ।


रन्ध्रस्थानगते जीिे िीर्यमायु नय सं शयः॥ १४॥

लग्ने शोऽदतबली दृिः केिसं स्थैः शुभग्रहै ः।


धनैः सिय गुणैः साधं िीर्यमायु ः प्रयच्छदत॥ १५॥
बृहत्पाराशरहोराशास्त्रम् /अध्यायः २१
(कमयभािफलाध्यायः)
https://sa.wikisource.org/s/dqj
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 21 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः २० बृहत्पाराशरहोराशास्त्रम्

अथ कमयभािफलाध्यायः॥२१॥

कमयभािफलं चाऽथ कथयादम तिाग्रतः।


सृ णु मैिेय तत्त्वेन ब्रह्मगगाय दिभादषतम् ॥ १॥

सबले कमयभािे शे स्वोच्चे स्वां शे स्वरादशगे ।


जातस्ातसु खेनाढ् यो यशस्वी शु भकमयकृत् ॥ २॥

कमाय दधिो बलोनश्चे त् कमयिैकल्यमादिशेत्।


सै दहः केिदिकोणस्थो ज्योदतिोमादियागकृत् ॥ ३॥

कमेशे शुभसं युते शुभस्थानगते तथा।


राजद्वारे च िादणज्ये सिा लाभोऽन्यथान्यथा॥ ४॥

िशमे िािसं युते लाभे िािसमस्िते ।


िु ष्कृदतं लभते मत्ययः स्वजनानां दििू षकः॥ ५॥

कमेशे नाशरादशस्थे राहणा संयुते तथा।


जनद्वे षी महामू खो िु ष्कृदतं लभते नरः॥ ६॥

कमेशे ि् यू नरादशस्थे मन्दभौमसमस्िते ।


ि् यू नेशे िािसं युते दशश्नोिरिरायणः॥ ७॥

तु ङ्गरादशं समादश्रत्य कमेशे गु रुसं युते।


भाग्ये शे कमयरादशस्थे मानैश्वयय प्रताििान् ॥ ८॥
लाभे शे कमयरादशस्थे कमेशे लग्नसं युते।
तािु भौ केिगौ िादि सु खजीिनभाग् भिे त्॥ ९॥

कमेशे बलसं युते मीने गु रुसमस्िते ।


िस्त्राभरणसौख्यादि लभते नाि सं शयः॥ १०॥

लाभस्थानगते सू ये राहभौमसमस्िते ।
रदििुिेण सं युते कमयच्छेत्ता भिे िरः॥ ११॥

मीने जीिे भृ गुयुते लग्ने शे बलसं युते।


स्वोच्चरादशगते चिे सम्ग् ज्ञानाथयिान् भिे त्॥ १२॥

केिे शे लाभरादशस्थे लाभे शे लग्नसं स्स्थते ।


कमयरादशस्स्थते शुक्रे रत्निान् स नरो भिे त्॥ १३॥

केिदिकोणगे कमयनाथे स्वोच्चसमादश्रते ।


गु रुणा सदहते दृिे स कमयसदहतो भिे त्॥ १४॥

कमेशे लग्नभािस्थे लग्ने शेन समस्िते ।


केिदिकोणगे चिे सत्कमयदनरतो भिे त्॥ १५॥

कमयस्थानगते मन्दे नीचखे चरसं युते।


कमां शे िािसं युते कमयहीनो भिे िरः॥ १६॥

कमेशे नाशरादशस्थे रन्ध्रेशे कमयसंस्स्थते ।


िािग्रहे ण सं युते िु ष्कमय दनरतो भिे त्॥ १७॥

कमेशे नीचरादशस्थे कमयस्थे िािखेचरे ।


कमयभात्कमयगे िािे कमयिैकल्यमादिशेत्॥ १८॥

कमयस्थानगते चिे तिीशे तस्त्त्रकोणगे ।


लग्ने शे केिभािस्थे सत्कीदतय सदहतो भिे त्॥ १९॥

लाभे शे कमयभािस्थे कमेशे बलसं युते।


िे िेिगु रुणा दृिे सत्कीदतय सदहतो भिे त्॥ २०॥

कमयस्थानादधिे भाग्ये लग्ने शे कमयसंयुते।


लग्नात् िञ्चमगे चिे ख्यातनामा नरो भिे त्॥ २१॥

इदत कमयफलं प्रोतं सं क्षेिेण दद्वजोत्तम।


लग्नकमेशसम्बन्धािू ह्यमन्यिदि स्वयम्॥ २२॥
बृहत्पाराशरहोराशास्त्रम् /अध्यायः २२
(लाभभािफलाध्यायः)
https://sa.wikisource.org/s/dqi
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 22 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः २१ बृहत्पाराशरहोराशास्त्रम्

अथ लाभभािफलाध्यायः॥२२॥

कमयभािफलं चाऽथ कथयादम तिाग्रतः।


सृ णु मैिेय तत्त्वेन ब्रह्मगगाय दिभादषतम् ॥ १॥

सबले कमयभािे शे स्वोच्चे स्वां शे स्वरादशगे ।


जातस्ातसु खेनाढ् यो यशस्वी शु भकमयकृत् ॥ २॥

कमाय दधिो बलोनश्चे त् कमयिैकल्यमादिशेत्।


सै दहः केिदिकोणस्थो ज्योदतिोमादियागकृत् ॥ ३॥

कमेशे शुभसं युते शुभस्थानगते तथा।


राजद्वारे च िादणज्ये सिा लाभोऽन्यथान्यथा॥ ४॥

िशमे िािसं युते लाभे िािसमस्िते ।


िु ष्कृदतं लभते मत्ययः स्वजनानां दििू षकः॥ ५॥

कमेशे नाशरादशस्थे राहणा संयुते तथा।


जनद्वे षी महामू खो िु ष्कृदतं लभते नरः॥ ६॥

कमेशे ि् यू नरादशस्थे मन्दभौमसमस्िते ।


ि् यू नेशे िािसं युते दशश्नोिरिरायणः॥ ७॥

तु ङ्गरादशं समादश्रत्य कमेशे गु रुसं युते।


भाग्ये शे कमयरादशस्थे मानैश्वयय प्रताििान् ॥ ८॥

लाभे शे कमयरादशस्थे कमेशे लग्नसं युते।


तािु भौ केिगौ िादि सु खजीिनभाग् भिे त्॥ ९॥

कमेशे बलसं युते मीने गु रुसमस्िते ।


िस्त्राभरणसौख्यादि लभते नाि सं शयः॥ १०॥

लाभस्थानगते सू ये राहभौमसमस्िते ।
रदििुिेण सं युते कमयच्छेत्ता भिे िरः॥ ११॥

मीने जीिे भृ गुयुते लग्ने शे बलसं युते।


स्वोच्चरादशगते चिे सम्ग् ज्ञानाथयिान् भिे त्॥ १२॥

केिे शे लाभरादशस्थे लाभे शे लग्नसं स्स्थते ।


कमयरादशस्स्थते शुक्रे रत्निान् स नरो भिे त्॥ १३॥

केिदिकोणगे कमयनाथे स्वोच्चसमादश्रते ।


गु रुणा सदहते दृिे स कमयसदहतो भिे त्॥ १४॥

कमेशे लग्नभािस्थे लग्ने शेन समस्िते ।


केिदिकोणगे चिे सत्कमयदनरतो भिे त्॥ १५॥

कमयस्थानगते मन्दे नीचखे चरसं युते।


कमां शे िािसं युते कमयहीनो भिे िरः॥ १६॥

कमेशे नाशरादशस्थे रन्ध्रेशे कमयसंस्स्थते ।


िािग्रहे ण सं युते िु ष्कमय दनरतो भिे त्॥ १७॥

कमेशे नीचरादशस्थे कमयस्थे िािखेचरे ।


कमयभात्कमयगे िािे कमयिैकल्यमादिशेत्॥ १८॥

कमयस्थानगते चिे तिीशे तस्त्त्रकोणगे ।


लग्ने शे केिभािस्थे सत्कीदतय सदहतो भिे त्॥ १९॥

लाभे शे कमयभािस्थे कमेशे बलसं युते।


िे िेिगु रुणा दृिे सत्कीदतय सदहतो भिे त्॥ २०॥

कमयस्थानादधिे भाग्ये लग्ने शे कमयसंयुते।


लग्नात् िञ्चमगे चिे ख्यातनामा नरो भिे त्॥ २१॥
इदत कमयफलं प्रोतं सं क्षेिेण दद्वजोत्तम।
लग्नकमेशसम्बन्धािू ह्यमन्यिदि स्वयम्॥ २२॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः २३
(व्ययभािफलाध्यायः)
https://sa.wikisource.org/s/dqh
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 23 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः २२ बृहत्पाराशरहोराशास्त्रम्

अथ व्ययभािफलाध्यायः॥२३॥

कमयभािफलं चाऽथ कथयादम तिाग्रतः।


सृ णु मैिेय तत्त्वेन ब्रह्मगगाय दिभादषतम् ॥ १॥

सबले कमयभािे शे स्वोच्चे स्वां शे स्वरादशगे ।


जातस्ातसु खेनाढ् यो यशस्वी शु भकमयकृत् ॥ २॥

कमाय दधिो बलोनश्चे त् कमयिैकल्यमादिशेत्।


सै दहः केिदिकोणस्थो ज्योदतिोमादियागकृत् ॥ ३॥

कमेशे शुभसं युते शुभस्थानगते तथा।


राजद्वारे च िादणज्ये सिा लाभोऽन्यथान्यथा॥ ४॥

िशमे िािसं युते लाभे िािसमस्िते ।


िु ष्कृदतं लभते मत्ययः स्वजनानां दििू षकः॥ ५॥

कमेशे नाशरादशस्थे राहणा संयुते तथा।


जनद्वे षी महामू खो िु ष्कृदतं लभते नरः॥ ६॥

कमेशे ि् यू नरादशस्थे मन्दभौमसमस्िते ।


ि् यू नेशे िािसं युते दशश्नोिरिरायणः॥ ७॥
तु ङ्गरादशं समादश्रत्य कमेशे गु रुसं युते।
भाग्ये शे कमयरादशस्थे मानैश्वयय प्रताििान् ॥ ८॥

लाभे शे कमयरादशस्थे कमेशे लग्नसं युते।


तािु भौ केिगौ िादि सु खजीिनभाग् भिे त्॥ ९॥

कमेशे बलसं युते मीने गु रुसमस्िते ।


िस्त्राभरणसौख्यादि लभते नाि सं शयः॥ १०॥

लाभस्थानगते सू ये राहभौमसमस्िते ।
रदििुिेण सं युते कमयच्छेत्ता भिे िरः॥ ११॥

मीने जीिे भृ गुयुते लग्ने शे बलसं युते।


स्वोच्चरादशगते चिे सम्ग् ज्ञानाथयिान् भिे त्॥ १२॥

केिे शे लाभरादशस्थे लाभे शे लग्नसं स्स्थते ।


कमयरादशस्स्थते शुक्रे रत्निान् स नरो भिे त्॥ १३॥

केिदिकोणगे कमयनाथे स्वोच्चसमादश्रते ।


गु रुणा सदहते दृिे स कमयसदहतो भिे त्॥ १४॥

कमेशे लग्नभािस्थे लग्ने शेन समस्िते ।


केिदिकोणगे चिे सत्कमयदनरतो भिे त्॥ १५॥

कमयस्थानगते मन्दे नीचखे चरसं युते।


कमां शे िािसं युते कमयहीनो भिे िरः॥ १६॥

कमेशे नाशरादशस्थे रन्ध्रेशे कमयसंस्स्थते ।


िािग्रहे ण सं युते िु ष्कमय दनरतो भिे त्॥ १७॥

कमेशे नीचरादशस्थे कमयस्थे िािखेचरे ।


कमयभात्कमयगे िािे कमयिैकल्यमादिशेत्॥ १८॥

कमयस्थानगते चिे तिीशे तस्त्त्रकोणगे ।


लग्ने शे केिभािस्थे सत्कीदतय सदहतो भिे त्॥ १९॥

लाभे शे कमयभािस्थे कमेशे बलसं युते।


िे िेिगु रुणा दृिे सत्कीदतय सदहतो भिे त्॥ २०॥

कमयस्थानादधिे भाग्ये लग्ने शे कमयसंयुते।


लग्नात् िञ्चमगे चिे ख्यातनामा नरो भिे त्॥ २१॥

इदत कमयफलं प्रोतं सं क्षेिेण दद्वजोत्तम।


लग्नकमेशसम्बन्धािू ह्यमन्यिदि स्वयम्॥ २२॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः २४
(भािेशफलाध्यायः)
https://sa.wikisource.org/s/dqg
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 24 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः २३ बृहत्पाराशरहोराशास्त्रम्

अथ भािेशफलाध्यायः॥२४॥

लग्ने शे लग्नगे िे हसु खभाग् भु जदिक्रमी।


मनस्वी चञ्चलश्चै ि दद्वभायो िरगोऽदि ि॥ १॥

लग्ने शे धनगे बालो लाभिान् िस्ण्डतः सु खी।


सु शीलो धमयदिन्मानी बहिारगु णैयुयतः॥ २॥

लग्ने शे सहजे जातः दसं हतु ल्यिराक्रमी।


सिय सम्पि् यु तो मानी दद्वभायो मदतमान् सु खी॥ ३॥

लग्ने शे सु खगे बालः दितृ मातृ सुखास्ितः।


बहभ्रातृ युतः कामी गु णरूिसमस्ितः॥ ४॥

लग्ने शे सु तगे जन्तोः सु तसौख्यं च मध्यमम् ।


प्रथमाित्यनाशः यान्मानी क्रोधी नृिदप्रयः॥ ५॥

लग्ने शे षष्ठगे जातो िे हसौख्यदििदजयतः।


िािाढ् ये शिु तः िीडा सौम्दृदिदििदजयते॥ ६॥
लग्ने शे सप्तमे िािे भायाय तय न जीिदत।
शुभेऽटनो िररद्रो िा दिरतो िा नृिोऽदि िा॥ ७॥

लग्ने शेऽिमगे जातः दसद्धदिद्यादिशारिः।


रोगी चौरो महाक्रोधी ि् यू ती च िरिारगः॥ ८॥

लग्ने शे भाग्यगे जातो भाग्यिाञ्जनिल्लभः।


दिष्णुभतः िटु िाय ग्मी िारिुिधनैयुयतः॥ ९॥

लग्ने शे िशमे जातः दितृ सौख्यसमस्ितः।


नृिमान्यो जने ख्यातः स्वादजयतस्वो न सं शयः॥ १०॥

लग्ने शे लाभगे जातः सिा लाभसमस्ितः।


सु शीलः ख्यातकीदतय श्च बहिारगुणैयुयतः॥ ११॥

लग्ने शे व्ययभािस्थे िे हसौख्यदििदजयतः।


व्यथयव्ययी महाक्रोधी शुभदृग् योगिदजयते॥ १२॥

धनेशे लग्नगे जातः िुििान् धनसं युतः।


कुटु म्बकण्टकः कामी दनष्ट्ठुरः िरकायय कृत् ॥ १३॥

धनेशे धनगे जातो धनिान् गिय संयुतः।


दद्वभायो बहभायो िा सु तहीनः प्रजायते ॥ १४॥

धनेशे सहजे जातो दिक्रमी मदतमान् गु णी।


कामी लोभी शुभाढ् ये च िािाढ् ये िे िदनन्दकः॥ १५॥

धनेशे सु खभािस्थे सिय सम्पतसमस्ितः।


गु रुणा सं युते स्वोच्चे राजतु ल्यो नरो भिे त्॥ १६॥

धनेशे सु तभािस्थे जातो धनसमस्ितः।


धनोिाजयनशीलाश्च जायन्ते तत्सु ता अदि॥ १७॥

धनेशे ररिुभािस्थे सशुभे शिु तो धनम्।


सिािे शिु तो हादनजंर्ािै कल्यिान् भिे त्॥ १८॥

धनेशे सप्तमे जातः िरिाररतो दभषेक्।


िािेदक्षतयु ते तय भायाय च व्यदभचाररणी॥ १९॥

धनेशेऽिमगे जातो भू ररभू दमधनैयुयतः।


ित्नीसु खं भिे त् स्वल्पं ज्ये ष्ठभ्रातृ सुखं न दह॥ २०॥
धनेशे धमयभािस्थे धनिानुद्यमी िटु ः।
बाल्ये रोगी सु खी िश्चात् तीथयधमयव्रतादिकृत् ॥ २१॥

धनेशे कमयगे जातः कामी मानी च िस्ण्डतः।


बहिायय धनैयुयतः दकञ्च िुिसु खोस्ितः॥ २२॥

धनेशे लाभभािस्थे सिय लाभसमस्ितः।


सिोद्योगयु तो मानी कीदतय मान् जायते नरः॥ २३॥

धनेशे व्ययभािस्थे साहमी धनिदजयतः।


िरभाग्यरतस्य ज्ये ष्ठाित्यसु खं नदह॥ २४॥

लग्नगे सहजाधीशे स्वभु जादजयतदित्तिान् ।


से िाज्ञः साहसी जातो दिद्याहीनोऽदि बु स्द्धमान्॥ २५॥

दद्वतीये सहजाधीशे स्थूलो दिक्रमिदजयतः।


स्वल्पारम्भी सु खी न यात् िरस्त्रीधनकामुकः॥ २६॥

सहजे सहजाधीशे सहोिरसु खास्ितः।


धनिुियु तो हृिो भु नस्त सु खमि् भु तम्॥ २७॥

सु खस्थे सहजाधीशे सु खी च धनसं युतः।


मदतमान् जायते बालो िु िभायाय िदतश्च सः॥ २८॥

सु तस्थे सहजाधीशे िुििान् गु णसं युतः।


भायाय तय भिे त् क्रूरा क्रूरग्रहयु तेदक्षते ॥ २९॥

षष्ठभािे त्र्क्तीये शे भ्रातृ शिु मयहाधनी।


मातु लैश्च समं िै रं मातु लानीदप्रयो नरः॥ ३०॥

सप्तमे सहजाधीशे राजसे िािरो नरः।


बाल्ये िु ःखी सु खी चान्ते जायते नाऽि सं शयः॥ ३१॥

अिमे सहजाधीशे जातश्चै रो नरो भिे त्।


िासिृ त्त्योिजीिी च राजद्वारे मृदतभय िेत्॥ ३२॥

निमे सहजाधीशे दितु ः सु खदििदजयतः।


स्त्रीदभभाय ग्योियस्य िुिादिसु खसं युतः॥ ३३॥

िशमे सहजाधीशे जातः सिय सुखास्ितः।


स्वभु जादजयदित्तश्च िु िस्त्रीभरणे रतः॥ ३४॥

लाभगे सहजाधीशे व्यािारे लाभिान् सिा।


दिद्याहीनोऽदि मेधािी साहसी िरसे िकः॥ ३५॥

व्ययस्थे सहजाधीशे कुताये व्ययकृज्जनः।


दिता तय भिे त् क्रूरः स्त्रीदभभाय ग्योियस्था॥ ३६॥

सु खेशे धनगे जातो दिद्यागु णदिभू दषतः।


भू मीिाहनसं युतो मातु ः सु खसमस्ितः॥ ३७॥

सु खेशे धनगे जातो भोगी सियधनास्ितः।


कुटु म्बसदहतो मानी साहसी कुहकास्ितः॥ ३८॥

सु खेशे सहजे जातो दिक्रमी भृत्यसं युतः।


उिारोऽरुग् गु णी िाता स्वभु जादजयतदित्तिान् ॥ ३९॥

सु खेशे सु खभािस्थे मन्त्री सिय धनास्ितः।


चतु रः शीलिान् मानी ज्ञानिान् स्त्रीदप्रयः सु खी॥ ४०॥

सु खेशे िुिभािस्थे सु खी सिय जनदप्रयः।


दिष्णुभतो गु णी मानी स्वभु जादजयतदित्तिान् ॥ ४१॥

सु खेशे ररिुभािस्थे मातु ः सु खदििदजयतः।


क्रोधी चोरोऽदभचारी च स्वेच्छाचारश्च िु मयनाः॥ ४२॥

सु खेशे सप्तमे जातो बहदिद्यासमस्ितः।


दििादजयतधनत्यागी सभायां मूकिि् भिे त्॥ ४३॥

सु खेशे रन्ध्रभािस्थे गृ हादिसु खिदजयतः।


दििोः सु खं भिे िल्पं जातः क्लीबसमो भिे त्॥ ४४॥

सु खेशे भाग्यभािस्थे जातः सिय जनदप्रयः।


िे िभतो गु णी मानी भिे त् सिय सुखास्ितः॥ ४५॥

सु खेशे कमयभािस्थे राजमान्यो नरो भिे त्।


रसायनी महाहृिो सु खभोगी दजते स्ियः॥ ४६॥

सु खेशे लाभगे जातो गु प्तरोगभयास्ितः।


उिारी गु णिान् िाता िरोिकरणे रतः॥ ४७॥
सु खेशे व्ययभािस्थे गृ हादिसु खिदजयतः।
जातो िु व्ययसनी मूढः सिाऽलयसमस्ितः॥ ४८॥

सु तेशे लग्नगे जातो दिद्यान् िुिसु खास्ितः।


कियो िक्रदचत्तश्च िरद्रव्यािहारकः॥ ४९॥

सु तेशे धनगे जातो बहिुिो धनास्ितः।


कुटु म्बिोषको मानी स्त्रीदप्रयः सु यशा भु दि॥ ५०॥

सु तेशे सहजे भािे जायते सोिरदप्रयः।


दिशुनश्च कियय श्च स्वकायय दनरतः सिा॥ ५१॥

सु तेशे सु खभािस्थे सु खी मातृ सुखास्ितः।


लक्ष्मीयु तः सु बुस्द्धश्च राज्ञोऽमात्योऽथिा गु रुः॥ ५२॥

सु तेशे सु तभािस्े शुभाढ् ये िुििान् नरः।


िािाढ् येऽित्यहीनोऽसौ गु णिान् दमिित्सलः॥ ५३॥

सु तेशे ररिुभािस्थे िुिः शिु समो भिे त्।


मृताित्योऽथिा जातो ित्तक्रीतसु तोऽथिा॥ ५४॥

सु तेशे सप्तमे मानी सिय धमयसमस्ितः।


िुिादिसु खयु तश्च िरोिकरणे रतः॥ ५५॥

सु तेशे रन्ध्रभािस्थे स्वल्पिुिसु खास्ितः।


कासश्वाससमायु तः क्रोधी च सु खिदजयतः॥ ५६॥

सु तेशे भाग्यगे िुिो भिो िा तत्समो भिे त्।


स्वयं िा ग्रन्थकताय च दिख्यातः कुलिीिकः॥ ५७॥

सु तेशे राज्यभािस्थे राजयोगो दह जायते ।


अनेकसु खभोगी च ख्यातकीदतय नयरो भिे त्॥ ५८॥

सु तेशे लाभगे जातो दिद्यािान् जनिल्लभः।


ग्रन्थकताय महािक्षो बहिुिधनास्ितः॥ ५९॥

सु तेशे व्ययभािस्थे जातः िुिसु खोस्ज्ज्ञतः।


ित्तिुियु तो िाऽसौ क्रीतिुिास्ितोऽथिा॥ ६०॥

षष्ठे शे लग्नगे जातो रोगिान् कीदतय संयुतः।


आत्मशिु धयनी मानी साहसी गु णिान् नरः॥ ६१॥
षष्ठे शे धनभािस्थे साहसी कुलदिश्रुतः।
िरिे शी सु खी िता स्वकमयनीरतः सिा॥ ६२॥

षष्ठे शे सहजः जातः क्रोधी दिक्रमिदजयतः।


भ्राता शिु समस्य भृ त्यश्चोत्तरिायकः॥ ६३॥

षष्ठे शे सु खभािस्थे मातु ः सु खदििदजय तः।


मनस्वी दिशुना द्वे षी चलदचत्तोऽदतदित्तिान् ॥ ६४॥

षष्ठे शे सु तगो यय चलं तय धनादिकम्।


शिु ता िुिदमिै श्च सु खी स्वाथी ियास्ितः॥ ६५॥

षष्ठे शे ररिुभािस्थे िै रं स्वज्ञादतमण्डलात् ।


अन्यैः सह भिे न् मैिी सु खं मध्यं धनादिजम्॥ ६६॥

षष्ठे शे िारभािस्थे जातो िारसुखोस्ितः।


कीदतय मान् गु णिान् मानी साहसी धनसं युतः॥ ६७॥

षष्ठे शेऽिमगे जातो रोगी शिु मयनीदषणाम् ।


िरद्रव्यादभलाषी च िरिाररतोऽशुदचः॥ ६८॥

षष्ठे शे भाग्यगे जातः काष्ठिाषाणदिक्रयी।


व्यिहारे क्वदचद्धादनः क्वदचि् िृ स्द्धश्च जायते ॥ ६९॥

षष्ठे शे िशमे भािे मानिः कुलदिश्रुतः।


अभतश्च दितु ियता दििे शे च सु खी भिे त्॥ ७०॥

षष्ठे शे लाभगे जातः शिु तो धनमाप्नुयात्।


गु णिान् साहसी मानी दकन्तु िुिसु खोस्ितः॥ ७१॥

षष्ठे शे व्ययभािस्थे व्यसने व्ययकृत् सिा।


दिद्वि् द्वे षी भिे ज्जातो जीिदहं सासु तत्परः॥ ७२॥

िारे शे लग्नगे जातः िरिारे षु लम्पटः।


िु िो दिचक्षणोऽधीरो जनो िातरुजास्ितः॥ ७३॥

िारे शे धनगे जातो बहस्त्रीदभः समस्ितः।


िारयोगाद्धनास्प्तश्च िीर्यसूिी च मानिः॥ ७४॥

िारे शे सहजे जातो मृताित्यो दह मानिः।


किादचज्जायते िुिी यत्नात् िुिोऽदि जीिदत॥ ७५॥

िारे शे सु खभािस्थे जाया नाय िशे सिा।


स्वयं सत्यदप्रयो धीमान् धमाय त्मा िन्तरोगयु क्॥ ७६॥

िारे शे िञ्चमे जातो मादन सिय गुणास्ितः।


सिय िा हषययुतश्च तथा सिय धनादधिः॥ ७७॥

िारे शे ररिुभािस्थे भायाय तय रुजास्िता।


स्स्त्रया सहाऽथ िा िै रं स्वयं क्रोधी सु खोस्ितः॥ ७८॥

िारे शे सप्तमे भािे जातो िारसु खास्ितः।


धीरो दिचक्षणो धीमान् केिलं िातरोगिान्॥ ७९॥

िारे शे मृत्युभािस्थे जातो िारसुखोस्ितः।


भायाय ऽदि रोगयु ताऽय िु ःशीलाऽदि न चानुगा॥ ८०॥

िारे शे धमयभािस्थे नानास्त्रीदभः समागमः।


जायाहृतमना जातो बह्वारम्भकरो नरः॥ ८१॥

िारे शे कमयभािस्थे नाय जाया िशानुगा।


स्वयं धमयरतो जातो धनिुिादिसंयुतः॥ ८२॥

िारे शे लाभभािस्थे िारै रथयसमागमः।


िुिादिसु खमल्पं च जनः कन्यप्रजो भिे त्॥ ८३॥

िारे शे व्ययगे जातो िररद्रः कृिणोऽदि िा।


भायाय दि व्ययशीलाऽय िस्त्राजीिी नरो भिे त्॥ ८४॥

अिमेशे तनौ जातस्नुसौख्यदििदजयतः।


िे िानां ब्राह्मणानां च दनन्दको व्रणसं युतः॥ ८५॥

अिमेशे धने बाहबलहीनः प्रजायते ।


धनं तय भिे त् स्वल्पं नि दित्तं न लभ्यते ॥ ८६॥

रन्ध्रेशे सहजे भािे भ्रातृ सौख्यं न जायते ।


सालयो भृ त्यहीनश्च जायते बलिदजयतः॥ ८७॥

रन्ध्रेशे सु खभािस्थे मातृ हीनो भिे स्च्छशुः।


गृ हभू दमसु खैहीनो दमिद्रोही न सं शयः॥ ८८॥
रन्ध्रेशे सु तभािस्थे जडबु स्द्धः प्रजायते ।
स्वल्पप्रज्ञो भिे ज्जतो िीर्ाय युश्च धनास्ितः॥ ८९॥

रन्ध्रेशे ररिुभािस्थे शिु जेता भिे ज्जनः।


रोगयु तशरीरश्च बाल्ये सियजलाि् भयम्॥ ९०॥

रन्ध्रेशे िारभािस्थे तय भायाय द्वयं भिे त्।


व्यािारे च भिे ि्हादनस्स्िन् िाियु ते ध्रु िम्॥ ९१॥

रन्ध्रेशे मृत्युभािस्थे जाता िीर्ाय युषा यु तः।


दनबय ले मध्यमायु ः याच्चौरो दन्द्योऽन्यदनन्दकः॥ ९२॥

अिमेशे तिःस्थाने धमयद्रोही च नास्स्कः।


िु िभायाय िदतश्चै ि िरद्रव्यािहारकः॥ ९३॥

रन्ध्रेशे कमयभािस्े दितृ सौख्यदििदजयतः।


दिशुनः कमयहीनश्च यदि नैि शु भेदक्षते ॥ ९४॥

रन्ध्रेशे लाभभािस्थे सिािे धनिदजयतः।


बाल्ये िु ःखी सु खी िश्चात् िीर्ाय युश्च शुभास्िते ॥ ९५॥

रन्ध्रेशे व्ययभािस्थे कुकाये व्ययकृत् सिा।


अल्पायु श्च भिे ज्जातः सिािे च दिशेषतः॥ ९६॥

भाग्ये शे लग्नगे जातो भाग्यिान् भू ििस्न्दतः।


सु शीलश्च सु रूिश्च दिद्यािान् जनिूदजतः॥ ९७॥

भाग्ये शे धनभािस्थे िस्ण्डतो जनिल्लभः।


जायते धनिान् कामी स्त्रीिुिादिसु खास्ितः॥ ९८॥

भाग्ये शे भ्रातृ भािस्थे जातो भ्रातृसुखास्ितः।


धनिान् गु णिां श्चादि रूिशीलसमस्ितः॥ ९९॥

भाग्ये शे तु ययभािस्थे गृ हयानसु खास्ितः।


सिय सम्पदत्तयु तश्च मातृ भतो भिे िरः॥ १००॥

भाग्ये शे सु तभािस्थे सु तभाग्यसमस्ितः।


गु रुभस्तरतो धीरो धमाय त्मा िस्ण्डतो नरः॥ १०१॥

भाग्ये शे ररिुभािस्थे स्वल्पभाग्यो भिे िरः।


मातु लादिसु खैहीनः शिु दभः िीदडतः सिा॥ १०२॥
भाग्ये शे िारभािस्थे िारयोगात् सु खोियः।
गु णिान् कीदतय मां श्चादि जायते दद्वजसत्तमः॥ १०३॥

भाग्ये शे मृत्युभािस्थे भाग्यहीनो नरो भिे त्।


ज्ये ष्ठभ्रातृ सुखं नैि तय जातय जायते ॥ १०४॥

भाग्ये शे भाग्यभािस्थे बहभाग्यसमस्ितः।


गु णसौन्दयय सम्पिो सहजेभ्यः सु खं बह॥ १०५॥

भाग्ये शे कमयभािस्थे जातो राजाऽथ तत्समः।


मन्त्री से नािदतिाय ऽदि गु णिान् जनिुदजतः॥ १०६॥

भाग्ये शे लाभभािस्थे धनलाभो दिने दिने।


भतो गु रुजनानां च गु णिान् िुण्यिानदि॥ १०७॥

भाग्ये शो व्ययभािस्थो भाग्यहादनकरो नृणाम्।


शुभकाये व्ययो दनत्यं दनधय नोऽदतदथसङ्गमात् ॥ १०८॥

कमेशे लग्नगे जातो दिद्वान् ख्यातो धनी किीः।


बाल्ये रोगी सु खी िश्चाि् धनिृ स्द्धदिय ने दिने॥ १०९॥

राज्ये शे धनभािस्थे धनिान् गु णसं युतः।


राजमान्यो ििान्यश्च दििादिसु खसं युतः॥ ११०॥

कमेशे सहजे जातो भ्रातृ भृत्यसु खास्ितः।


दिक्रमी गु णसम्पिः िाग्मी सत्यरतो नरः॥ १११॥

कमेशे सु खभािस्थे सु खी मातृ दहते रतः।


यानभू दमगृ हाधीशो गुणिान् धनिानदि॥ ११२॥

कमेशे सु तभािस्थे सिय दिद्यासमस्ितः।


सिय िा हृषयसंयुतो धनिान् िुििानदि॥ ११३॥

कमेशे ररिुभािस्थे दितृ सौख्यदििदजयतः।


चतु रोऽदि धनैहीनः शिु दभः िररिीदडतः॥ ११४॥

राज्ये शे िारभािस्थे जातो िारसु खास्ितः।


मनस्वी गु णिान् िाग्मी सत्यधमय रतः सिा॥ ११५॥

कमेशे रन्ध्रभािस्थे कमयहीनो भिे िरः।


िीर्ाय युरप्यसौ जातः िरदनन्दािरायणः॥ ११६॥

राज्ये शे भाग्यभे जातो राजा राजकुलोि् भिः।


तत्समोऽन्यकुलोत्पिो धनिुिादिसं युतः॥ ११७॥

कमेशे राज्यभािस्थे सिय कमयिटु ः सु खी।


दिक्रमी सत्यिता च गु रुभस्तरतो नरः॥ ११८॥

राज्ये शे लाभभािस्थे जातो धनसु तास्ितः।


हषयिान् गु णिां श्चादि सत्यिता सिा सु खी॥ ११९॥

राज्ये शे व्ययभािस्थे तय राजगृ हे व्ययः।


शिु तोऽदि भयं दनत्यं चतु रश्चादि दचस्न्ततः॥ १२०॥

लाभे शे लग्नगे जातः सास्त्त्वको धनिान् सु खी।


समदृदिः कदििाय ग्मी सिा लाभसमस्ितः॥ १२१॥

लाभे शे धनभािस्थे जातः सिय धनास्ितः।


सिय दसस्द्धयु तो िाता धादमयकश्च सु खी सिा॥ १२२॥

लाभे शे सहजे जातः कुशलः सिय कमयसु।


धनी भ्रातृ सुखोिेतः शूलरोगभयं क्वदचत् ॥ १२३॥

लाभे शे सु खभािस्थे लाभो मातृ कुलाि् भिे त्।


तीथययािाकरो जातो गृ हभूदमसुखास्ितः॥ १२४॥

लाभे शे सु तभािस्थे भिस्न्त सु स्खनः सु ताः।


दिद्यिन्तोऽदि सच्छीलाः स्वयं धमयरतः सु खी॥ १२५॥

लाभे शे रोगभािस्थे जातो रोगसमस्ितः।


क्रूरबु स्द्धः प्रिासी च शिु दभ िररिीदडतः॥ १२६॥

लाभे शे िारभािस्थे लाभो िारकुलात् सिा।


उिारश्च गु णी कामी जनो भायाय िशानुगः॥ १२७॥

लाभे शे रन्ध्रभािस्थे हादनः काये षु जायते ।


तयायु श्च भिे ि्िीर्ं प्रथमं मरणं स्स्त्रयः॥ १२८॥

लभे शे भाग्यभािस्थे भाग्यिान् जायते नरः।


चतु रः सत्यिािी च राजिुज्यो धनादधिः॥ १२९॥
लाभे शे कमयभािस्थे भू िि्द्यो गु णास्ितः।
दनजधमयरतो धीमान् सत्यिािी दजते स्ियः॥ १३०॥

लाभे शे लाभभािस्थे लाभः सिेषु कमयसु।


िस्ण्डत्यं च सु खं तय िद्धय ते च दिने दिने॥ १३१॥

लाभे शे व्ययभािस्थे सत्काये षु व्ययः सिा।


कामुको बहित्नीको म्ले च्छसं सगय कारकः॥ १३२॥

व्यये शे लग्नगे जातो व्ययशीलो जतो भिे त्।


िु बयलः कफरोगी च धनदिद्यादििदजयतः॥ १३३॥

व्यये शे धनभािस्थे शुभकाये व्ययः सिा।


धादमयकः दप्रयिािी च गु णसौख्यसमस्ितः॥ १३४॥

व्यये शे सहजे जातो भ्रातृ सौक्यदििदजयतः।


भिे िन्यजनद्वे षी स्वशरीरय िोषकः॥ १३५॥

व्यये शे सु खभािस्थे मातु ः सु खदििदजयतः।


भू दमयानगृ हािीनां हादनस्य दिनेदिने॥ १३६॥

व्यये शे सु तभािस्थे सु तदिद्यादििदजयतः।


िुिाथे च व्ययस्य तीथाय टनिरो नरः॥ १३७॥

व्यये शे ररिुभािस्थे जातः स्वजनिै रकृत् ।


क्रोधी िािी च िु ःखी च िरजायारतो नरः॥ १३८॥

व्यये शे िारभािस्थे व्ययो िारकृतः सिा।


तय भायाय सुखं नैि बलदिद्यादििदजयतः॥ १३९॥

व्यये शे मृत्युभािस्थे जातो लाभास्ितः सिा।


दप्रयिाङ् मध्यमायु श्च सम्पूणयगुणसं युतः॥ १४०॥

व्यये शे भाग्यभािस्थे गु रुद्वे षी भिे िरः।


दमिै रदि भिे द्वैरं स्वाथयसाधनतत्परः॥ १४१॥

व्यये शे राज्यभािस्थे व्ययो राजकुलाि् भिे त्।


दितृ तोऽदि सु खं तय स्वल्पमेि दह जायते ॥ १४२॥

व्यये शे लाभभािस्थे लाभे हादनः प्रजायते ।


िरे ण रदक्षतं द्रव्यं किादचल्लभते नरः॥ १४३॥
व्यये शे व्ययभािस्थे व्ययादधक्यं दह जायते ।
न शरीरसु खं तय क्रोधी द्वे षिरो नृणाम्॥ १४४॥

इदत ते कदथतं दिप्र भािे शानां च यत् फलम्।


बलाबलदििे केन सिे षं तत्समादिशेत्॥ १४५॥

दद्वराशीशय खेटय दिदित्वोभयथा फलम्।


दिरोधे तु ल्यफलयोद्वय योनाय शः प्रजायते ॥ १४६॥

दिदभियोस्ु फलयोद्वय योः प्रास्प्तभय िेि्ध्रु िम्।


ग्रहे िूणयबले िुणयमधय मधय बले फलम्॥ १४७॥

िािं हीनबले खेटे ज्ञेयदमत्थं बु धैररदत।


उतं भािस्स्थतानां ते भािे शानां िलं मया॥ १४८॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः २५
(अथाऽप्रकाशग्रहफलाध्यायः)
https://sa.wikisource.org/s/dq6
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 25 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः २४ बृहत्पाराशरहोराशास्त्रम्

अथाऽप्रकाशग्रहफलाध्यायः॥२५॥

रव्यादिसप्तखेटानां प्रोतं भािफलं मया।


अप्रकाशग्रहाणां च फलादन कथयाम्हम्॥ १॥

शूरो दिमलनेिां शः सु स्ब्धो दनर्ृयणः खलः।


मूदतय स्थे धू मसं ज्ञे च गाढरोषो नरः सिा॥ २॥

रोगी धनी तु हीनाङ्गो राज्यािहृतमानसः।


धू मे दद्वतीये सं प्राप्ते मन्दप्रज्ञो निुंसकः॥ ३॥

मदतमान् शौयय सम्पि इिदचतः दप्रयं ििः।


धू मे सहजभािस्थे जनाढ् यो धनिान् भिे त्॥ ४॥

कलिाङ्गिररत्यतो दनत्यं मनदस िु ःस्खतः।


धू मे चतु थे सम्प्राप्ते सिय शास्त्राथयदचन्तकः॥ ५॥

स्वल्पाित्यो धनैहीनो धू मे िञ्चमसं स्स्थते ।


गु रुत सिय भक्षं च सु हृन्मन्त्रदििदजयतः॥ ६॥

बलिाञ्छिु िधको धू मे च ररिुभािगे ।


बहते जोयु तः ख्यातः सिा रोगदििदजयतः॥ ७॥

दनधय नः सततं कामी िरिारे षु कोदििः।


धू मे सप्तमगे जातो दनस्े जाः सिय िा भिे त्॥ ८॥

दिक्रमेण िररत्यतः सोत्साहो सत्यसङ्गरः।


अदप्रयो दनष्ट्ठुरः स्वाथी धू मे मृत्युगते सदत॥ ९॥

सु तसौभाग्यसम्पिो धनी मानी ियास्ितः।


धमयस्थाने स्स्थते धू मे धमयिान् बन्धुित्सलः॥ १०॥

सु तसौभाग्यसं युतः सन्तोषी मदतमान् सु खी।


कमयस्थे मानिो दनत्यं धू मे सत्यििस्स्थतः॥ ११॥

धनधान्यदहरण्याढ्यो रूििां श्च कलास्ितः।


धू मे लाभगते चैि दिनीतो गीतकोदििः॥ १२॥

िदततः िािकमाय च धू मे द्वािशसङ्गते ।


िरिारे षु सं सतो व्यसनी दनर्ृयणः शठः॥ १३॥

लग्ने िाते च सम्प्राप्ते जातको िु ःखीिीदडतः।


क्रूरो र्ातकरो मूखो द्वे षी बन्धुजनय च॥ १४॥

दजह्मोऽदतदित्तिान् भोगी धनस्थे िातसं ज्ञके।


दनर्ृयणश्चाऽकृतज्ञश्च िु िात्मा िािकृत्तथा॥ १५॥

स्स्थरप्रज्ञो रणी िाता धनाढ् यो राजिल्लभः।


सम्प्राप्ते सहजे िाते से नाधीशो भिे िरः॥ १६॥
बन्धव्यादधसमायु तः सु तसौभाग्यिदजयतः।
चतु थयगो यिा िातस्िा यान्मनुजश्च सः॥ १७॥

िररद्रो रूिसं युतः िाते िञ्चमगे सदत।


कफदित्तादनलैयुयतो दनष्ट्ठुरो दनरिििः॥ १८॥

शिु हन्ता सु िुिश्च सिाय स्त्राणां च चालकः।


कलासु दनिुणः शान्तः िाते शिु गते सदत॥ १९॥

धनिारसु तैस्त्यतः स्त्रीदजतो िु ःखसं युतः।


िाते कलिगे कामी दनलयज्जः िरसौहृिः॥ २०॥

दिकलाक्षो दिरूिश्च िु भयगो दद्वजदनन्दकः।


मृत्युस्थाने स्स्थते िाते रतिीडािररप्लुतः॥ २१॥

बहव्यािारको दनत्यं बहदमिो बहश्रुतः।


धमयभे िातखेटे च स्त्रीदप्रयश्च दप्रयं ििः॥ २२॥

सश्रीको धमयकृिान्तो धमयकाये षु कोदििः।


कमयस्थे िातसं ज्ञे दह महाप्राज्ञो दिचक्षणः॥ २३॥

प्रभू तधनिान् मानी सत्यिािी दृढव्रतः।


अश्वढ्यो गीतसं सतः िाते लाभगते सदत॥ २४॥

कोिी च बहकमाय ढयो व्यं गो धमयय िू षकः।


व्ययस्थाने गते िाते दिद्वे षी दनजबन्धु षु॥ २५॥

दिद्वान् सत्यरतः शान्तो धनिान् िुििाञ्छु दचः।


िररधो तनुगे िाता जायते गु रुित्सलः॥ २६॥

ईश्वरो रूििान् भोगी सु खी धमयिरायणः।


धनस्थे िररधौ जातः प्रभु भयिदत मानिः॥ २७॥

स्त्रीिल्लभः सु रूिां गो िे िस्वजनसं गतः।


तृ तीये िररधौ भृ त्यो गु रुभस्तसमस्ितः॥ २८॥

िररधौ सु खभािस्थे दिस्ितं त्वररमंगलम्।


अक्रूरं त्वथ सम्पूणं कुरुते गीतकोदििम्॥ २९॥

लक्ष्मीिान् शीलिान् कान्तः दप्रयिान् धमयित्सलः।


िञ्चमे िररधौ जातः स्त्रीणां भिदत िल्लभः॥ ३०॥
व्यतोऽथयिुििान् भोगी सिय सत्त्वदहते रतः।
िररधौ ररिुभािस्थे शिु हा जायते नरः॥ ३१॥

स्वल्पाित्यः सु खैहीनो मन्दप्रज्ञः सु दनष्ट्ठुरः।


िररधौ ि् यू नभािस्थे स्त्रीणां व्यादधश्च जायते ॥ ३२॥

अध्यात्मदचन्तकः शान्तो दृढकायो दृढव्रतः।


धमयिां श्च ससत्त्वश्च िररधौ रन्ध्रसं स्स्थते ॥ ३३॥

िुिास्ितः सु खी कान्तो धनाढयो लौल्यिदजयतः।


िररधौ धमयगे मानी स्वल्पसन्तुिमानसः॥ ३४॥

कलादभज्ञस्था भोगी दृढकायो ह्यमत्सरः।


िररधौ िशमे प्राप्ते सिय शास्त्राथयिारगः॥ ३५॥

स्त्रीभोगी गु णिां श्चैि मदतमान् स्वजनदप्रयः।


लाभगे िररधौ जातो मन्दादग्नरूििद्यते ॥ ३६॥

व्ययस्े िररधौ जातो व्ययकृत् मानिः सिा।


िु ःखभाग् िु िबु स्द्धश्च गु रुदनन्दािरायणः॥ ३७॥

धनधान्यदहरण्याढ्यः कृतज्ञः सम्मतः सताम्।


सिय िोषिररत्यतश्चािे तनुगते नरः॥ ३८॥

दप्रयं ििः प्र्गल्भाढ्यो दिनीतो दिद्ययाऽस्ितः।


धनस्थे चािखेटे च रूििान् धमयतत्परः॥ ३९॥

कृिणोऽदतकलादभज्ञश्चौयय कमयरतः सिा।


सहजे धनुदष प्राप्ते हीनाङ्गो गतसौहृिः॥ ४०॥

सु खी गोधनधान्याद्यै राजसन्मानिूदजतः।
कामुयके सु खसं स्थे तु नीरोगो तनु जायते ॥ ४१॥

रुदचमान् िीर्यिशो च िे िभतः दप्रयं ििः।


चािे िञ्चमगे जातो दििृ द्धः सिय कमयसु॥ ४२॥

शिु हन्ताऽदतधतय श्च सु खी प्रीदतरुदचः शुदचः।


षष्ठस्थानगते चािे सिय कमयसमृस्द्धभाक्॥ ४३॥

ईश्वरो गु णसम्पूणयः शास्त्रदबद्धादभय कः दप्रयः।


चािे सप्तमभािस्थे भितीदत न सं शयः॥ ४४॥

िरकमयरतः क्रूरः िरिारिरायणः।


अिमस्थानगते चािे जायते दिकलां गकः॥ ४५॥

तिस्वी व्रतचयाय सु दनरतो दिद्ययाऽदधकः।


धमयस्थे जायते चािे मानिो लोकदिश्रुतः॥ ४६॥

बहिुिधनैश्वयो गोमदहष्यादिमान् भिे त्।


कमयभे चािसं युते जायते लोकदिश्रुतः॥ ४७॥

लाभगे चिखेटे च लाभयु तो भिे िरः।


दनरोगो दृढकोिादग्नमयन्त्रस्त्रीिरमास्त्रदित् ॥ ४८॥

खलोऽदतमानी िु बुयस्द्धदनयलयज्जो व्ययसं स्स्थते ।


चािे िरस्त्रीसं युतो जायते दनधय नः सिा॥ ४९॥

कुशलः सिय दिद्यासु सु खी िाङ्दनिुनः दप्रयः।


तनौ दशस्खदन सञ्जातः सिय कामास्ितो भिे त्॥ ५०॥

िता दप्रयं ििः कान्तो धनस्थानगते ध्वजे।


काव्यकृत् िस्ण्डतो मानी दिनीतो िाहनास्ितः॥ ५१॥

कियय ः क्रूरकताय च कृशाङ्गो धनिदजयतः।


सहजस्थे तु दशस्खदन तीव्ररोगी प्रजायते ॥ ५२॥

रूििान् गु णसम्पिः सास्त्त्वकोऽदि स्रु दतदप्रयः।


सु खसं स्थे तु दशस्खदन सिा भिदत सौख्यभाक्॥ ५३॥

सु खी भोगी कलादिच्च िञ्चमस्थानगे ध्वजे।


यु स्तज्ञो मदतमान् िाग्मी गु रुभस्तसमस्ितः॥ ५४॥

मातृ िक्षक्षयकरः शिु हा बहिान्धिः।


ररिुस्थाने ध्वजे प्राप्ते शूरः कान्तो दिचक्षणः॥ ५५॥

ि् यू तक्रीडाष्वदभरतः कामी भोगसमस्ितः।


ध्वजे तु सप्तमस्थागे िे श्यासु कृतसौहृिः॥ ५६॥

नीचकमयरतः िािो दनलयज्जो दनन्दकः सिा।


मृत्युस्थाने ध्वजे प्राप्ते गतस्त्र्यिरिक्षकः॥ ५७॥
दलङ्गधारी प्रसिात्मा सिय भूतदहते रतः।
धमयभे दशस्खदन प्राप्ते धमयकायेषु कोदििः॥ ५८॥

सु खसौभाग्यसम्पिः कादमनीनां च िल्लभः।


िाता दद्वजैः समायु तः कमयस्थे दशस्खदन दद्वज॥ ५९॥

दनत्यलाभः सु धमी च लाभे दशस्खदन िूदजतः।


धनाढ्यः सु भगः शूरः सु यज्ञश्चादत कोदििः॥ ६०॥

िािकमयरतः शूरः श्रद्धाहीनोऽर्ृणो नरः।


िरिाररतो रौद्रः दशस्खदन व्ययगे सदत॥ ६१॥

रोगात्तयः सततं कामी िािात्मादधगतः शठः।


तनुस्थे गु दलके जातः खलभािोऽदतिु ःस्खतः॥ ६२॥

दिकृतो िु ःस्खतः क्षु द्रो व्यसनी च गतििः।


धनस्थे गु दलके जातो दनःस्वो भिदत मानिः॥ ६३॥

चािय ङ्गो ग्रामिः िुण्यसं युतः सज्जनदप्रयः।


सहजे गु दलके जातो मानिो राजिूदजतः॥ ६४॥

रोगी सु खिररत्यतः सिा भिदत िािकृत् ।


गु दलके सु खभािस्थे िातदित्तादधको भिे त्॥ ६५॥

दिस्ु दतदिय धनोऽल्पायु द्वेषी क्षु द्रो निुंसकः।


गु दलके सु तभािस्थे स्त्रीदजतो नास्स्को भिे त्॥ ६६॥

िीतशिु ः सु िुिाङ्गो ररिुस्थाने यमात्मजे।


सु िीप्तः सम्मतः स्त्रीणां सोत्साहः सु दृढो दहतः॥ ६७॥

स्त्रीदजतः िािकृज्जारः कृशाङ्गो गतसौहृिः।


जीदितः स्त्रीधनेनैि गु दलके सप्तमस्स्थते ॥ ६८॥

क्षु धालुियु ःस्खत क्रूरस्ीक्ष्णरोषोऽदतदनर्ृयणः।


रन्ध्रगे गु दलके दनःस्वो जायते गु णिदजयतः॥ ६९॥

बहक्लेशः कृशतनुियु िकमाय दतदनर्ृयणः।


गु दलके धमयगे मन्दः दिशुनो बदहराकृदतः॥ ७०॥

िुिास्ितः सु खी भोता िे िाग्न्यचयनित्सलः।


िशमे गु दलके जातो योगधमाय दश्रतः सु खी॥ ७१॥
सु स्त्रीभोगी प्रजाध्यक्षो बन्धूनां च दहते रतः।
लाभस्थे गु दलके जातो नीचाङ्ग सािय भौमकः॥ ७२॥

नीचकमाय स्ितः िािो हीनाङ्गो िु भयगोऽलसः।


व्ययगे गु दलके जातो नीचेषु कुरुते रदतम्॥ ७३॥

लग्ने प्राणििे क्षणो रोदग भिदत मानिः।


मूकोन्मत्तो जडाङ्गस्ु हीनाङ्गो िु ःस्खत कृशः॥ ७४॥

बहधान्यो बहधनो बहभृ त्यो बहप्रजः।


धनस्थानस्स्थते प्राणे सु भगो जयते नरः॥ ७५॥

दहं स्रो गिय समायु तो दनष्ट्ठुरोऽदतमदलम्लु चः।


तृ तीयगे प्राणििे गु रुभस्तदििदजयतः॥ ७६॥

सु खस्थे तु सु खी कान्तः सु हृद्रमासु िल्लभः।


गु रौ िरायणः शीतः प्राणे िै सत्यतत्परः॥ ७७॥

सु स्खभाक् सु दक्रयोिेतस्त्विचारियास्ितः।
िञ्चमस्थे प्राणििे सिय कामसमस्ितः॥ ७८॥

बन्धुशिु िशस्ीक्ष्णो मन्दादग्नदनयिययः खलः।


षष्ठे प्राणििे रोगी दित्तिोऽल्पायु रेि च॥ ७९॥

ईष्याय लु सततं कामी तीव्ररौद्रििुनयरः।


सप्तमस्थे प्राणििे िु राराध्यः कुबु स्द्धमान् ॥ ८०॥

रोगसन्तादिताङ्गश्च प्राणििे ऽिमे सदत।


िीदडतः िादथयिैियु ःखैमृयत्यबन्धुसुतोि् भिै ः॥ ८१॥

िुििान् धनसम्पिः सु भगः दप्रयिशयनः।


प्राणे धमयस्स्थते भृ त्यः सिाऽिु िो दिचक्षणः॥ ८२॥

िीयय िान् मदतमान् िक्षो नृिकाये षु कोदििः।


िशमे िै प्राणििे िे िाचयनिरायणः॥ ८३॥

दिख्यातो गु णिान् प्राज्ञो भोगीध नसमस्ितः।


लाभस्थानस्स्थते प्राणे गौराङ्गो मातृ ित्सलः॥ ८४॥

क्षु द्रो िु िस्ु हीनाङ्गो दिद्वे शी दद्वजबन्धुषु।


व्यये प्राणे नेिरोगी काणो िा जायते नरः॥ ८५॥

इत्यप्रकाशखे टानां फलान्युतादन भू सुर।


तथा यादन प्रकाशानां सू याय िीनां खचाररणाम्॥ ८६॥

तादन स्स्थदतिशात्तेषां स्फुटदृदििशात् तथा।


बलाऽबलदििे केन ितव्यादन शरीररणाम्॥ ८७॥तः।
मनस्वी गु णिान् िाग्मी सत्यधमय रतः सिा॥ ११५॥

कमेशे रन्ध्रभािस्थे कमयहीनो भिे िरः।


िीर्ाय युरप्यसौ जातः िरदनन्दािरायणः॥ ११६॥

राज्ये शे भाग्यभे जातो राजा राजकुलोि् भिः।


तत्समोऽन्यकुलोत्पिो धनिुिादिसं युतः॥ ११७॥

कमेशे राज्यभािस्थे सिय कमयिटु ः सु खी।


दिक्रमी सत्यिता च गु रुभस्तरतो नरः॥ ११८॥

राज्ये शे लाभभािस्थे जातो धनसु तास्ितः।


हषयिान् गु णिां श्चादि सत्यिता सिा सु खी॥ ११९॥

राज्ये शे व्ययभािस्थे तय राजगृ हे व्ययः।


शिु तोऽदि भयं दनत्यं चतु रश्चादि दचस्न्ततः॥ १२०॥

लाभे शे लग्नगे जातः सास्त्त्वको धनिान् सु खी।


समदृदिः कदििाय ग्मी सिा लाभसमस्ितः॥ १२१॥

लाभे शे धनभािस्थे जातः सिय धनास्ितः।


सिय दसस्द्धयु तो िाता धादमयकश्च सु खी सिा॥ १२२॥

लाभे शे सहजे जातः कुशलः सिय कमयसु।


धनी भ्रातृ सुखोिेतः शूलरोगभयं क्वदचत् ॥ १२३॥

लाभे शे सु खभािस्थे लाभो मातृ कुलाि् भिे त्।


तीथययािाकरो जातो गृ हभूदमसुखास्ितः॥ १२४॥

लाभे शे सु तभािस्थे भिस्न्त सु स्खनः सु ताः।


दिद्यिन्तोऽदि सच्छीलाः स्वयं धमयरतः सु खी॥ १२५॥

लाभे शे रोगभािस्थे जातो रोगसमस्ितः।


क्रूरबु स्द्धः प्रिासी च शिु दभ िररिीदडतः॥ १२६॥
लाभे शे िारभािस्थे लाभो िारकुलात् सिा।
उिारश्च गु णी कामी जनो भायाय िशानुगः॥ १२७॥

लाभे शे रन्ध्रभािस्थे हादनः काये षु जायते ।


तयायु श्च भिे ि्िीर्ं प्रथमं मरणं स्स्त्रयः॥ १२८॥

लभे शे भाग्यभािस्थे भाग्यिान् जायते नरः।


चतु रः सत्यिािी च राजिुज्यो धनादधिः॥ १२९॥

लाभे शे कमयभािस्थे भू िि्द्यो गु णास्ितः।


दनजधमयरतो धीमान् सत्यिािी दजते स्ियः॥ १३०॥

लाभे शे लाभभािस्थे लाभः सिेषु कमयसु।


िस्ण्डत्यं च सु खं तय िद्धय ते च दिने दिने॥ १३१॥

लाभे शे व्ययभािस्थे सत्काये षु व्ययः सिा।


कामुको बहित्नीको म्ले च्छसं सगय कारकः॥ १३२॥

व्यये शे लग्नगे जातो व्ययशीलो जतो भिे त्।


िु बयलः कफरोगी च धनदिद्यादििदजयतः॥ १३३॥

व्यये शे धनभािस्थे शुभकाये व्ययः सिा।


धादमयकः दप्रयिािी च गु णसौख्यसमस्ितः॥ १३४॥

व्यये शे सहजे जातो भ्रातृ सौक्यदििदजयतः।


भिे िन्यजनद्वे षी स्वशरीरय िोषकः॥ १३५॥

व्यये शे सु खभािस्थे मातु ः सु खदििदजयतः।


भू दमयानगृ हािीनां हादनस्य दिनेदिने॥ १३६॥

व्यये शे सु तभािस्थे सु तदिद्यादििदजयतः।


िुिाथे च व्ययस्य तीथाय टनिरो नरः॥ १३७॥

व्यये शे ररिुभािस्थे जातः स्वजनिै रकृत् ।


क्रोधी िािी च िु ःखी च िरजायारतो नरः॥ १३८॥

व्यये शे िारभािस्थे व्ययो िारकृतः सिा।


तय भायाय सुखं नैि बलदिद्यादििदजयतः॥ १३९॥

व्यये शे मृत्युभािस्थे जातो लाभास्ितः सिा।


दप्रयिाङ् मध्यमायु श्च सम्पूणयगुणसं युतः॥ १४०॥

व्यये शे भाग्यभािस्थे गु रुद्वे षी भिे िरः।


दमिै रदि भिे द्वैरं स्वाथयसाधनतत्परः॥ १४१॥

व्यये शे राज्यभािस्थे व्ययो राजकुलाि् भिे त्।


दितृ तोऽदि सु खं तय स्वल्पमेि दह जायते ॥ १४२॥

व्यये शे लाभभािस्थे लाभे हादनः प्रजायते ।


िरे ण रदक्षतं द्रव्यं किादचल्लभते नरः॥ १४३॥

व्यये शे व्ययभािस्थे व्ययादधक्यं दह जायते ।


न शरीरसु खं तय क्रोधी द्वे षिरो नृणाम्॥ १४४॥

इदत ते कदथतं दिप्र भािे शानां च यत् फलम्।


बलाबलदििे केन सिे षं तत्समादिशेत्॥ १४५॥

दद्वराशीशय खेटय दिदित्वोभयथा फलम्।


दिरोधे तु ल्यफलयोद्वय योनाय शः प्रजायते ॥ १४६॥

दिदभियोस्ु फलयोद्वय योः प्रास्प्तभय िेि्ध्रु िम्।


ग्रहे िूणयबले िुणयमधय मधय बले फलम्॥ १४७॥

िािं हीनबले खेटे ज्ञेयदमत्थं बु धैररदत।


उतं भािस्स्थतानां ते भािे शानां िलं मया॥ १४८॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः २६
(ग्रहस्फुटदृदिकथनाध्ययाः)
https://sa.wikisource.org/s/dqf
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 26 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः २५ बृहत्पाराशरहोराशास्त्रम्

अथ ग्रहस्फुटदृदिकथनाध्ययाः॥२६॥

भगिान् कदतधा दृदिबय लं कदतदिधं तथा।


इदत मे सं शयो जातस्ं भिान् िे त्तुमदहय दत॥ १॥

एका रादशिशाि् दृदिः िूियमुता च या दद्वज।


अन्या खेटस्वभािोत्था स्फुटा तां कथयाम्हम्॥ २॥

दििशे च दिकोणे च चतु रस्रे च सप्तमे।


िाििृ द्धया प्रिश्यस्न्त प्रयच्छस्न्त फलं तथा॥ ३॥

िूणं च सप्तमं सिे शादनजीिकुजाः िुनः।


दिशेषतश्च दििशदिकोणचतु रिमान् ॥ ४॥

इदत सामान्यतः िूिभराचायभ ः प्रदतिादिता।


स्फुटान्तरिशाद्या च दृदिः साऽदतस्फुटा यथा॥ ५॥

दृश्याि् दिशोध्य द्रिारं षडरादशभ्योऽदधकान्तरम्।


दिगभ्यः सं शोध्य ति् भागा दद्वभता दृक् स्फुटा भिे त्॥ ६॥

िञ्चादधके दिना रादशं भागादद्वघ्नाश्च दृक् स्फुटा।


िे िादधके त्यजेि् भू ताि् भागा दृदिः दिभादधके॥ ७॥

दिशोध्याणय ितो द्वाभ्यां लब्धं दिंशि् यु तं च दृक्।


द्व्यदधके तु दिना रादशं भागास्स्दथयु तास्था॥ ८॥

रूिादधके दिना रादशं भागा द्वयाप्ताश्च दृग् भिे त्।


एिं राश्यादिके शेषे शनौ द्रिरर भो दद्वज॥ ९॥

एकभे निभे भागा भु ता भोग्या दद्वसं गुणाः।


दद्वभें ऽशाधोदनताः षदिरिभे खादग्नयु ग् लिाः॥ १०॥

दिसप्तभे तु भौमय षदिरि लिोदनता।


साधां शास्स्दथसं युता दद्वभे रूिं सिाऽङ्गभे ॥ ११॥

दिसप्तभे तु जीिय भागाधं शरिे ियु क्।


दद्वगु णैस्ु लिै श्चोनाः खरसाश्चतु रिभे ॥ १२॥

एिं रव्यादिखेटानां स्फुटा दृदिः प्रजायते ।


तद्वशािे ि भािानां जातकय फलं ििे त्॥ १३॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः २७ (स्पिबलाध्यायः)


https://sa.wikisource.org/s/dq5
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 27 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः २६ बृहत्पाराशरहोराशास्त्रम्

अथ स्पिबलाध्यायः॥२७॥

अथ स्पिबलं िक्ष्ये स्थानकालादिसम्भिम् ।


नीचोनां खचरं भाधाय दधक चक्राि् दिशोधये त्॥ १॥

भागीकृत्य दिदभभय तं लब्धमुच्चबलं भिे त्।


स्वदिकोणस्वगे हादधदमिदमिसमाररषु॥ २॥

अदधशिु गृहे चादि स्स्थतानां क्रमशो बलम्।


भू ताब्धयः खादग्ननखास्स्थ्यो िश यु गाः कराः॥ ३॥

एिं होरादृकाणादद्रभागां कद्वािशां शजम् ।


दिं शां शजं तिै क्यञ्च सप्तिगय समुि्भिम्॥ ४॥

शुक्रे्िू समभां शेऽन्ये दिषमेऽङ्दघ्रदमतं बलम्।


केिादिषुस्स्थताः खेटाः िूणाय ऽधाय ऽङ्दघ्रदमतं क्रमात् ॥ ५॥

आद्यमध्यािसाने षु द्रे ष्काणे षु स्स्थताः क्रमात्।


िुंनिुंसकयोषाख्या िि् यु रङ्दघ्रदमतं बलम्॥ ६॥
सू याय त् कुजात् सु खं जीिाज्ज्ञाच्चाऽस्ं लग्नमादक्रयतः।
िशमं च भृ गोश्चिाि् दहत्वा षड् भादधके सदत॥ ७॥

चक्राि् दिशोध्य ति् भागास्स्त्रदभभय ताश्च दिग्बलम्।


इिाधदट दनशीथात्तितं दिं शच्च्च्यु तं नतम्॥ ८॥

चिभौमशनीनां च नतं दद्वघ्नं कलादिकम् ।


षदिशुद्धं तिन्येषां सिा रूिं बु धय दह॥ ९॥

अथ िक्षबलं िक्ष्ये सू ये चिाि् दिशोध्य च।


षड् भादधके दिशोध्याकाय ि् भागीकृत्त्य दिदभभय जेत्॥ १०॥

िक्षजं बलदम्िु ज्ञशुक्रेज्यानां तु षदितः।


दिशोध्य तब्दलं ज्ञे नं िािानां िक्षसं भिम् ॥ ११॥

दिनत्र्यंशेषु सौम्ाकयशनीनां दनट् दिभागके।


चिशुक्रकुजानां च बलं िूणं सिा गु रोः॥ १२॥

िषमासदिनेशानां दतथ्यस्स्त्रंशच्छराणय िां ।


होरे शय बलं षदिरुतं नैसदगय कं िुरा॥ १३॥

तन्मानां सप्तहृत् षदिरे काद्येकोत्तरै हय ता।


शमंबुगुशुचंरादिखेटानां क्रमतो दद्वज॥ १४॥

िञ्चाब्धयः सु राः सू याय ः खण्डकां शाः क्रमािमी।


सायनग्रहिोरादशतु ल्यखण्डयु दतश्च स॥ १५॥

भागादिकहतािे ष्यात् दिं शल्लब्धयु ता लिाः।


स्वमृणं तु लमेषािौ शनी्द्वोश्च दिरादशषु॥ १६॥

तथाऽराकेज्यशुक्राणां व्यस्ं ज्ञय सिा धनम्।


ति् भागाश्च दिदभभय ता ज्ञेयमायनजं बलम्॥ १७॥

यद्रिे रायनं िीयं चेिाख्यं ताििे ि दह।


दिधोः िक्षबलं याित् तािच्चेिाबलं िृतम्॥ १८॥

िािदृक्िािहीनं तच्छु भदृक्िाियु क् तथा।


बलैक्यं ज्ञेज्यदृक्यु तमेिं खेटबलं भिे त्॥ १९॥

अथ तारग्रहाणां तु यु द्ध्यतोश्च द्वयोदमयथः।


बलान्तरं दिजेतुः स्वं दनदजयतय बले त्वृ णम्॥ २०॥

चक्रानुिक्रा दिकला मन्दा मन्दतरा समा।


चरा चाऽदतचरा चेदत ग्रहाणामिधा गदतः॥ २१॥

षदििय क्रगते िीयय मनुिक्रगते ियलम् ।


िािो दिकलभु तेः यात् तथा मध्यगते ियलम्॥ २२॥

िािो मन्दगते स्य िलं मन्दतरय दह।


चरभु तेस्ु िािोनां िलं यािदतचाररणः॥ २३॥

मध्यमस्फुटयोगाधय हीनं स्वस्वचलोच्चकम् ।


षड् भादधकं च्युतं चक्राच्चे िाकेिं िृतं कुजात् ॥ २४॥

भागीकृतं दिदभभय तं लब्धं चेिाबलं स्त्वदत।


स्थानदिक्कालदृक्चे िादनसगोत्थं च षड् दिधम्॥ २५॥

एिं ग्रहबलं प्रोतमथ भािबलं श्रृणु।


कन्यायु ग्मतु लाकुम्भचािाद्याधाय श्च सप्तमम्॥ २६॥

गोऽजदसं हमृगाद्याधय चािान्त्याधाय त् सु खं त्यजेत्।


ककयिृ दश्चकतो लग्नं मृगात्याधाय िषाश्च खम्॥ २७॥

शोध्यमङ्गादधकं चक्राच्च्च्युतं भागीकृतं दिहृत्।


सि् दृदििाियु क्िाििािदृदििािदििदजयतम् ॥ २८॥

ज्ञेज्यदृदियु तं तच्च स्वस्वस्वादमबलास्ितम् ।


इदत भािबलं स्पिं सामान्यं च िुरोदितम्॥ २९॥

बु धेज्ययु तभािय बलमेकेन सं युतम्।


मन्दाररदियु तय बलमेकेन िदजयतम्॥ ३०॥

दिने शीषोियो भािः सन्ध्यायामुभयोियः।


दनदश िृष्ठोियाख्यश्च िद्यात् िािदमतं बलम्॥ ३१॥

अंकाग्नयोऽङ्गरामाश्च खाग्नया करदसन्धिः।


निाग्नयः सु रास्स्त्रंशि् िशसं गुदणताः क्रमात्॥ ३२॥

रव्यािीनां बलैक्यश्चे त् तिा सु बदलनो मताः।


अदधकं िूणयमेि याि् बलं चेि्बदलनो दद्वज॥ ३३॥
गु रुसौम्रिीणां तु भू तषट् केन्दिो दद्वज।
िंचाग्नयः खभू तादन करभू दमसु धाकराः॥ ३४॥

खाग्नयश्च क्रमाथथानदिक्चेिासमयाऽयने।
दसते ्द्वोस्त्र्यदग्नचिाश्च खेषिः खाग्नयः शतम्॥ ३५॥

चत्वाररं शत् कला भौममन्दयोः षण्णि क्रमात् ।


दिं शत् खिे िाः सप्ताङ्गा नखाश्चे त्युदिता दद्वज॥ ३६॥

एिं कृत्वा बलैक्यंच ततदश्चन्त्यम् फलं दद्वज।


भािस्थानग्रहै ः प्रोतयोगे ये योगहे तिः॥ ३७॥

ते षां मध्ये बली कताय स एिाऽय फलप्रिः।


योगे ष्वाप्ते षु बहषु नीदतरे िं प्रकीदतय ता॥ ३८॥

गदणते षु प्रिीणो यः शब्दशास्त्रे कृतश्रमः।


न्यायदिि् बु स्द्धमान् िे शदिक्कालज्ञो दजते स्ियः॥ ३९॥

ऊहािोहिटु होरास्कन्धश्रिणसम्मतः।
मैिेय सत्यतां यादि तय िाक्यं न सं शयः॥ ४०॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः २८ (अथेिकिाध्यायः)


https://sa.wikisource.org/s/dqe
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 28 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः २७ बृहत्पाराशरहोराशास्त्रम्

अथेिकिाध्यायः॥२८॥

अथ चेिमदनिं च ग्रहानां कथयाम्हम् ।


यि् िशाच्च प्रयच्छस्न्त शुभाऽशु भिशाफलम् ॥ १॥

स्वनीचोनो ग्रह शोध्यः षड् भादधक्ये भमण्डलात् ।


सै को रादशभय िेिुच्चरस्िदद्वय घ्नां शसं युतः॥ २॥

चेिाकेिाच्च तद्रस्िं साधये िुच्चरस्िित् ।


चेिाकेिं कुजािीनां िूियमुतं मया दद्वज॥ ३॥

सायनाकयस्स्त्रभोऽकयय व्यके्िु श्च दिधोस्था।


चेिाकेिं रसाल्पं तच्चक्राच्छोध्यं रसादधके॥ ४॥

चेिोच्चरस्ियोगाधं शुभरस्िः प्रकीत्ययते।


अिभ्यश्च दिशुद्धोऽसाबशुभाख्यश्च कथ्यते ॥ ५॥

उच्चचेिाकरान् व्ये कान् दिस्ग्भहय त्वा तु योजये त्।


तिधय दमिसं ज्ञं यात् किं तत्त्षदितश्व्च्युतम् ॥ ६॥

स्वोच्चे मूलदिकोणे च स्वभे ऽदधसु हृिीिभे ।


समभे शिु भे चादधशिु भे नीचभे क्रमात् ॥ ७॥

षदिररष्वब्धयस्स्त्रंशिाकृदतस्स्थयो गजाः।
चत्वारो द्वौ च शून्यं च शुभमे तत्फलं गृ हे॥ ८॥

षदितः िदततं चैतच्छे षं यािशु भं गृ हे।


तिधय मन्यिगे षु ज्ञेयं दिप्र शुभाऽशुभम् ॥ ९॥

िञ्चस्स्विफलं चाद्यात् समं षष्ठे ततः िरम्।


अशुभं दिषु दिज्ञेयदमदत शास्त्रेषु दनदश्चतम्॥ १०॥

दिग्बलं दिक्फलं तय तथा दिनफलं भिे त्।


तयोः फलं शुभं प्रोतमशुभं षदितश्व्च्युतम्॥ ११॥

शुभेऽदधके शुभं ज्ञेयमशुभं त्वशुभेऽदधके।


िशाफलं नभोगय तथा भािफलं दद्वज॥ १२॥

बलैः षड् दभः समोदधत्वा बलैक्येन भजेत् िृथक्।


तत्ति् बलफलादन युरशुभादन शु भादन च॥ १३॥

शुभिािफलाभ्यां च हन्याि् दृदिं बलं तथा।


दृिी ते शुभिािाख्ये बले यातां तिाह्वये ॥ १४॥

भािानां च फले प्रोते ितीनां च फले उभे ।


राशौ शुभनभोगश्चे ि् भािसाधनसं भिम् ॥ १५॥
फलं तय शुभे यु ञ्ज्ज्यािशुभे िजययेत् तथा।
िािश्चे िन्यथा चैिं बले दृष्ट्यां तथैि च॥ १६॥

यु ञ्ज्ज्यािु च्चादिगे खेटे फलं नीचादिगे त्यजेत्।


एिं शुभाऽशुभं ज्ञात्वा जातकय फलं ििे त्॥ १७॥

अििगय फलं चैिं स्थाने च करणे ऽन्यथा।


रादशद्वयगते भािे तद्राश्यदधिते ः दक्रया॥ १८॥

स्थानादधकेन भािे न भािलाभः प्रकीदतय तः।


तत्समाने च ति् भािे तिानी ं स्थानिान् ग्रहान्॥ १९॥

सं योज्ये स्थानसं ख्याया िलमेतत्समं फलं।


एिं सखेटभािानां फलं ज्ञेयं शु भाऽशुभम् ॥ २०॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः २९ (ििाध्यायः)


https://sa.wikisource.org/s/dq4
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 29 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः २८ बृहत्पाराशरहोराशास्त्रम्

अथ ििाध्यायः॥२९॥

कथ्याम्था भािानां खेटानां च ििं दद्वज।


तदद्वशेषफलं ज्ञातुं यथोतं प्राङ् महदषयदभः॥ १॥

लग्नाि् यािदतथे राशौ दतष्ठे ल्लग्ने श्वरः क्रमात्।


ततस्ािदतथे राशौ लग्नय ििमुच्यते ॥ २॥

सिे षामाि भािानां ज्ञेयमेिं ििं दद्वज।


तनुभािििं ति बु धा मुख्यििं दििु ः॥ ३॥

स्वस्थानं सप्तमं नैिं ििं भदितु महय दत।


तस्िन् िित्वे दिज्ञेयं मध्यं तु यं क्रमात् ििम्॥ ४॥
यथा तु ययस्स्थते नाथे तु ययमेि ििं भिे त्।
सप्तमे च स्स्थते नाथे दिज्ञेयं िशमं ििम्॥ ५॥

यिाि् यािदतथे राशौ खेटात् ति् भिनं दद्वज।


ततस्ािदतथं रादशं खेटारूढं प्रचक्षते ॥ ६॥

दद्वनाथदद्वभयोरे िं दिज्ञेयं सबलािदध।


दिगणय्य ििं दिप्र ततस्य फलं ििे त्॥ ७॥

अथाऽहं ििमादश्रत्य फलं दकदञ्चि् ब्रु िे दद्वज।


ििािे कािशे स्थाने ग्रहै युयतोऽथिे दक्षते ॥ ८॥

धनिान् जायते बालस्था सु खसमस्ितः।


शुभयोगात् सु मागे ण धनास्प्तः िाितोऽन्तथा॥ ९॥

दमश्रैदमयश्रं फलं ज्ञेयं स्वोच्चदमिादिगे हगै ः।


बहधा जायते लाभो बहधा च सु खागमः॥ १०॥

ििाल्लाभगृ हं यय िश्यस्न्त सकला ग्रहाः।


राजा िा राजतु ल्यो िा स जातो नाि सं शयः॥ ११॥

ििाल्लाभगृ हं िश्ये ि् व्ययं कदश्चि िश्यदत।


अदिध्ने न सिा लाभो जायते दद्वजसत्तम॥ १२॥

ग्रहदृग् योगबाहल्ये ििािे कािशे दद्वज।


सागय ले चादि तिादि बह्वगय लसमागमे॥ १३॥

शुभग्रहागय ले दिप्र तिाप्युच्चग्रहागय ले।


शुभेन स्वादमना दृिे लग्नभाग्यादिगे न िा॥ १४॥

जातय भाग्यप्राबल्यं दनदिय शेिुत्तरोत्तरम् ।


उतयोगे षु चेत् खेटे द्वािशं नै ि िश्यदत॥ १५॥

ििस्थानाि् व्यये दिप्र शुभिाियु तेदक्षते ।


व्ययबाहल्यदमत्येिं दिशेषोिाजयनात् सिा॥ १६॥

शुभग्रहे सु मागे ण कुमागाय त् िािखेचरे ।


दमश्रे दमश्रफलं िाच्यमेिं लाभोऽदि लाभगे ॥ १७॥

ििारूढाि् व्यये शुक्रभानुस्वभाय नुदभयुय ते।


राजमूलाि् व्ययो िाच्यश्चिदृि्या दिशेषतः॥ १८॥
ििारूढाि् व्यये सौम्े शुभखेटयु तेदक्षते ।
ज्ञादतमध्ये व्ययो दनत्यं िािदृक् कलहाि् व्ययः॥ १९॥

ििाि् व्यये सु राचाये िीदक्षते चान्यखेचरै ः।


करमूलाि् व्ययो िाच्यः स्वयैि दद्वजसत्तम॥ २०॥

आरूढाि् द्वािशे सौरे धरािुिेण सं युते।


अन्यग्रहे दक्षते दिप्र भ्रातृ िगाय ि् धनव्ययः॥ २१॥

आरूढाि् द्वािशे स्थाने ये योगाः कदथता यथा।


लाभभािे च ते योगा लाभयोगकरास्था॥ २२॥

आरूढात् सप्तमे राहरथिा सं स्स्थतः दशखी।


कुदक्षव्यथायु तो बालः दशस्खना िीदडतोथ िा॥ २३॥

आरूधात् सप्तमे केतु ः िािखेटयु तेदक्षतः।


साहसी श्वे तकेशी च िृ द्धदलङ्गी भिे िरः॥ २४॥

ििात्तु सप्तमे स्थाने गु रुशुक्रदनशाकराः।


ियो द्वयमथैकोऽदि लक्ष्मीिान् जायते जनः॥ २५॥

स्वतु ङ्गे सप्तमे खेटः शुभो िाऽप्यशुभः ििात् ।


श्रीमान् सोऽदि भिे िुनं सत्कीदतय सदहतो दद्वज॥ २६॥

ये योगाः सप्तमे स्थाने ििाश्च कदथता मया।


दचन्त्यास्थैि ते योगा दद्वतीये ऽदि सिा दद्वज॥ २७॥

उच्चस्थो रौदहणे यो िा जीिो िा शुक्र एि िा।


एिो बली धनगतः दश्रयं दिशदत िे दहनः॥ २८॥

ये योगाश्च ििे लग्ने यथािि् गदिता मया।


ते योगाः कारकां शेऽदि दिज्ञेया बां धिदजयताः॥ २९॥

आरूढाि् दित्तभे सौम्े सिय िेशादधिो भिे त्।


सिय ज्ञो यदि िा स यात् कदििाय िी च भागय िे॥ ३०॥

आरूधात् केिकोणे षु स्स्थते िारििे दद्वज।


लग्नजायाििे िादि सबलग्रहसं युते॥ ३१॥

स्र् ईमां श्च जायते नूनं िे शे दिख्यादतमान् भिे त्।


षष्ठे िमे व्ययस्थाने जातो िारििे ऽधनः॥ ३२॥

ििे तत्सप्तमे िादि केिे िृ द्धौ दिकोणके।


सु िीयय ः सं स्स्थतः खेतः भायाय भतृयसुखप्रिः॥ ३३॥

ििाि् िारििे चैिं केिे कोणे च सं स्स्थते ।


द्वयोमभिी भिे िूनं दिके िै रं न सं शयः॥ ३४॥

एिं लग्नििाि् दिप्र तनयादिििे स्स्थते ।


दमिादमिे दिजानीयाल्लाभालाभौ दिचक्षणः॥ ३५॥

लग्निारििे दिप्र दमथः केिगते यदि।


दिलाभयोस्स्त्रकोणे िा तथा राजा धरादधिः॥ ३६॥

एिं लग्नििािे ि धनादििितो दद्वज।


स्थानद्वयं समालोक्य जातकय फलं ििे त्॥ ३७॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ३० (अथोिििाध्यायः)


https://sa.wikisource.org/s/dq3
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 30 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः २९ बृहत्पाराशरहोराशास्त्रम्

अथोिििाध्यायः॥३०॥

अथोिििमादश्रत्य कथयादम फलं दद्वज।


यु च्छुभत्वे भिे िृणां िुििारादिजं सु खम्॥ १॥

तनुभािििं दिप्र प्रधानं ििमुच्यते ।


तनोरनुचराद्यत् यािु िारूढं तिु च्यते ॥ २॥

तिे िोिििं नाम तथा गौणििं िृतम्।


शुभखेटगृ हे तस्िन् शुभग्रहयु तेदक्षते ॥ ३॥
िुििारसु खं िूणं जायते दद्वजसत्तम।
िािग्रहयु ते ति िािभे िाििीदक्षते ॥ ४॥

प्रव्राजको भिे ज्जतो िारहीनोऽथ िा नरः।


शुभदृग् योगतो नैि योगोऽयं िारनाशकः॥ ५॥

रदिनभिाि िािः यात् स्वोच्चदमिस्वभस्स्थतः।


नीचशिु गृहस्थश्चे त्तिाऽसौ िाि एि दह॥ ६॥

शुभग्रहाणां दृदिश्चे िुिारूढाि् दद्वतीयके।


शुभक्षे शुभयु ते च िूिोतं दह फलं िृतम्॥ ७॥

उिारूढाि् दद्वतीयं च नीचां शे नीचखेटयु क्।


क्रूरग्रहसमायु तं जातको िारहा भिे त्॥ ८॥

स्वोच्चां शे स्वोच्चसं स्थे िा तु ङ्गदृदििशात् तथा।


भिस्न्त बहिो िारा रूिलक्षणसं युताः॥ ९॥

उिारूढे दद्वतीये िा दमथुने सं स्स्थते सदत।


ति जातनरो दिप्र बहिारयु तो भिे त्॥ १०॥

उिारूढे दद्वतीये ऽदि स्वस्वादमग्रहसं युते।


स्वक्षय गे तत्पतौ िादि यि कुिादि भू सुर॥ ११॥

यय जन्मदन योगोऽयं स नरो दद्वजसत्तम।


उत्तरायु दष दनिाय रो भित्येि न सं शयः॥ १२॥

स्वराशौ सं स्स्थते ऽप्येिं दनत्याख्ये िारकारके।


उत्तरायु दष दनिाय रो भित्येि न सं शयः॥ १३॥

उिारूढिदतः स्वोच्चे स्स्थरस्त्रीकारकोऽथ िा।


सु कुलाि् िारलाभः यािीचस्थे तु दिियय यात्॥ १४॥

उिारूढे दद्वतीये िा शुभसम्बधतो दद्वज।


जातय सु न्दरी भायाय भव्या रूिगु णास्िता॥ १५॥

उिारूढाि् दद्वतीये च शदनराहू स्स्थतौ यदि।


उििािात् स्स्त्रयस्त्यागो नाशो िा जायते दद्वज॥ १६॥

उिारूढे दद्वतीये िा दशस्खशुक्रौ यिा स्स्थतौ।


रतप्रिररोगाताय जायते तय भादमनी॥ १७॥

बु धकेतू स्स्थतौ ति तिाऽस्स्थस्रािसं युता।


तिस्थाः शदनराह्वकाय स्िाऽस्स्थज्वरसं युता॥ १८॥

स्थूलाङ्गी बु धराहूभ्यां तिस्थाभ्यां दद्वजोत्तम।


बु धक्षे िे कुजाकी चेिदसकारोगसंयुता॥ १९॥

कुजक्षे िेऽप्येिमेि फलं ज्ञेयं दद्वजोत्तम।


बृ हस्पदतशनी ति कणय नेिरुजास्िता॥ २०॥

तिान्यगे हगौ दिप्र बु द्धभौमौ स्स्थतौ यिा।


यिा स्वभाय नुिेिेज्यौ भायाय िन्तरुजास्िता॥ २१॥

शदनराहू शदनक्षे िे िङ्गु िाय तरुजास्िता।


शुभदृग्योगतो नेदत फलं ज्ञेयं दििदश्चता॥ २२॥

लग्नात् ििािु िारूढाि् यो रादशः सप्तमो दद्वज।


तिात् तत्स्वादमनः खेटात् तिं शाच्च दद्वजोत्तम॥ २३॥

एिमेि फलं ज्ञेयदमत्याहनाय रिाियः।


उते भ्यो निमे दिप्र शदनचिबु धा यदि॥ २४॥

अिुिता तथाऽकेज्यराहदभबय हिुिता।


चिे णैकसु तस्ि दमश्रैः िुिो दिलम्बतः॥ २५॥

रिीय्जराहयोगे न िुिो िीयय प्रताििान् ।


प्रचण्डदिजयी दिप्र ररिुदनग्रहकारकः॥ २६॥

उतस्थाने कुजादकयभ्यां िुिहीनः प्रजायते ।


ित्त िुियु तो िादि सहोत्थसु तिान् भिे त्॥ २७॥

तिस्थे दिषमे राशौ बहिुत्र्युतो नरः।


स्वल्पाित्यः समे राशौ जायते दद्वजसत्तम १॥ २८॥

दसं हे चोिििे दिप्र दनशानाथयु तेदक्षते ।


अल्पप्रजोऽथ कन्यायां जातः कन्याप्रजो भिे त्॥ २९॥

सु तभािनिां शाच्च स्स्थरसन्तदतकारकात् ।


एिं दिशां शकुण्डल्यामदि योगं दिदचन्तये त्॥ ३०॥
शदनराहू दिलाभस्थौ ििाि् भ्रातु दिय नाशकौ।
ज्ये ष्ठयैकािशे ति कदनष्ठय तृ तीयके॥ ३१॥

िै तेज्ये ति गभय य नाशो व्यिदहतय च।


लग्ने िादि ििे रन्ध्रे िै त्याचायय युतेदक्षते ॥ ३२॥

तथैि फलदमत्याहदनयदिय शंकं मुनीश्चराः।


तृ तीयलाभयोदिय प्र चिे ज्यबु धमङ्गलाः॥ ३३॥

बहिो भ्रातरस्य बलिन्तः प्रतादिनः।


शन्यारसं युते दृिे तृ तीयै कािशे दद्वज॥ ३४॥

कदनष्ठज्ये ष्ठयोनाय शो दििज्ञेयो दद्वजसत्तम।


शदनरे को यिा दिप्र लाभगो िा तृ तीयगः॥ ३५॥

तिा स्वमािशेषः यािन्ये नश्यस्न्त सोिराः।


तृ तीये लाभगे केतौ बहलं भदगनीसु खम् ॥ ३६॥

आरूढात् षष्ठभािस्थे िािाख्ये शुभिदजयते।


शुभसम्बन्धरदहते चौरो भिदत जातकः॥ ३७॥

सप्तमे द्वािशे स्थाने सै दहकेययु तेदक्षते ।


ज्ञानिां श्च भिे ि् बालो बहभाग्ययु तो दद्वज॥ ३८॥

आरूढे सं स्स्थते सौम्े सिय िेशादधिो भिे त्।


सिय ज्ञस्ि िे िेज्ये कदििाय िी च भागय िे॥ ३९॥

उिारूढात् ििाि् िादि धनस्थे शुभखेचरे ।


सिय द्रव्यादधिो धीमाञ्जायते दद्वजसत्तम॥ ४०॥

उिारूढाि् धनाधीशे दद्वदतयभिनस्स्थते ।


िािखेचरसं युते चौरो भिदत दनदश्चतम्॥ ४१॥

तत्सप्तमगृ हाधीशाि् राहौ धनगते दद्वज।


िं िरािान् जायते बालः स्ब्धिाक् केतु खेचरे ॥ ४२॥

शनैश्चरे कुरूिः यात्सप्तमेशाि् दद्वतीयगे ।


दमश्रग्रहसमायु ते फलं दमश्रं समादिशेत्॥ ४३॥
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ३१ (अथाऽगयलाध्यायः)
https://sa.wikisource.org/s/dqc
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 31 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ३० बृहत्पाराशरहोराशास्त्रम्

अथाऽगय लाध्यायः॥३१॥

भगिान् याऽगय ला प्रोता शुभिा भिताऽधु ना।


तामहं स्रोतु दमच्छादम सलक्षणफलं मुने॥ १॥

मैिेय सागय ला नाम यया भािफलं दृढम्।


स्स्थरं खेटफलं च यात् साऽधु ना कथ्यते मया॥ २॥

चतु थे च धने लाभे ग्रहे ज्ञेया तिगय ला।


ति् बाधकाः क्रमात् खेटा व्योमररष्फतृ तीयगाः॥ ३॥

दनबय ला न्यू नसं ख्या िा बाधका नैि सम्मताः।


तृ तीये व्यादधकाः िािा यि मैिेय बाधकाः॥ ४॥

तिादि चागय ला ज्ञेया दििरीता दद्वजोत्तम।


तथादि खेटभािानां फलमगय दलतं दििु ः॥ ५॥

िञ्चमं चागय लास्थानं निमं तदद्वरोधकृत् ।


तमोग्रहभिा सा च व्यत्ययाज् ज्ञायते दद्वज॥ ६॥

एकग्रहा कदनष्ठा सा दद्वग्रहा मध्यमा िृता।


अगय ला द्व्यदधकोत्पिा मुदनदभः कदथतोत्तमा॥ ७॥

रादशतो ग्रहतश्चादि दिज्ञेया दद्वदिधाऽगय ला।


दनबाय धका सु फलिा दिफला च सबाधका॥ ८॥

यि राशौ स्स्थतः खेटस्य िाकान्तरं यिा।


तस्िन् काले फलं ज्ञेयं दनदिय शंकं दद्वजोत्तम॥ ९॥
अगय लां प्रदतबन्धञ्च कथमां दघ्रचतु थययोः।
दद्वत्र्यङ्घ्रयोश्च दमथो दिप्र दचन्तये दिदत मे मतम्॥ १०॥

ििे लग्ने मिे िादि दनराभासागयला यिा।


तिा जातोऽदतदिख्यातो बहभाग्ययु तो भिे त्॥ ११॥

यय िािः शुभो िादि ग्रहस्स्ष्ठे त् शुभागय ले।


ते न द्रिरेदक्षतं लग्नं प्राबल्यायोिकल्प्प्यते ॥ १२॥

सागय ले च धने दिप्र धनधान्यसमस्ितः।


तृ तीये सोिरािीनां सु खमुतं मनीदषदभः॥ १३॥

चतु थे सागय ले गे हिशुबन्धुकुलैयुयतः।


िञ्चमे िुििौिादिसं युतो बुस्द्धमािरः॥ १४॥

षष्ठे ररिुभयं कामे धनिारसु खं बह।


अिमे जायते किं धमे भाग्योियो भिे त्॥ १५॥

िशमे राजसम्मानं लाभे लाभसमस्ितः।


सागय ले च व्यये दिप्र व्ययादधक्यं प्रजायते ॥ १६॥

शुभग्रहागय लायां तु सौख्यं बहदिधं भिे त्।


मध्यं िािागय लायां च दमश्रायामदि चोत्तमम्॥ १७॥

लग्निञ्चमभाग्ये षु सागय लेषु दद्वजोत्तम।


जातश्च जायते राजा भाग्यिान् नाि सं शयः॥ १८॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ३२ (कारकाध्यायः)


https://sa.wikisource.org/s/dqz
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 32 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ३१ बृहत्पाराशरहोराशास्त्रम्

अथ कारकाध्यायः॥३२॥

अथाऽहं सम्प्रिक्ष्यादम ग्रहानात्मादिकारकान् ।


सप्तरव्यादिशन्यन्तान् राह्वन्तान् िाऽिसं ख्यकान्॥ १॥
अंशैः समौग्नहौ द्वौ चेि्राह्वन्तन् दचन्तये त् तिा।
सप्तै ि कारकानेिं केदचििौ प्रचक्षते ॥ २॥

अत्मा सू याय दिखेटानां मध्ये ह्यं शादधको ग्रहः।


अंशसाम्े कलादधक्यात् तत्साम्े दिकलादधकः॥ ३॥

बु धौ रादशकलादधक्यत् ग्राह्वो नै िात्मकारकः।


अंशादधकः कारकः यािल्पभागोऽन्त्यकारकः॥ ४॥

मध्यां शो मध्यखेटः यािु िखे टः स एि दह।


दिलोमगमनाद्राहोरं शाः शोध्याः खिदितः॥ ५॥

अंशक्रमािधोऽधःस्थाश्चराख्याः कारका इदत।


आत्माख्यकारकस्े षु प्रधानं कथ्यते दद्वज॥ ६॥

स एि जातकाधीशो दिज्ञेयो दद्वजसत्तम।


यथा भू मौ प्रदसद्धोऽस्स् नराणां दक्षदतिालकः॥ ७॥

सिय िाताय दधकारी च बन्धकृन्मोक्षक्रत् तथा॥ ८॥

यथा राजाज्ञया दिप्रा िुिामात्याियो जनाः।


समथाय लोककाये षु तथैिान्येदि कारकाः॥ ९॥

आत्मानुकूलमेिाि भिस्न्त फलिायकः।


प्रदतकूले यथा भू िे सिे ऽमात्याियो दद्वज॥ १०॥

कयय कतुं मनुष्यानां न समथाय भिस्न्त दह।


तथाऽत्मकारके क्रूरे नाऽन्ये स्वशुभिायकः॥ ११॥

अनुकूले नृिे यद्वत् सिे ऽमात्याियो दद्वज।


नाशुभं कुिय ते तद्वनान्ये स्वाशुभिायकाः॥ १२॥

आत्माकारकभागे भ्यो न्यूनां शोऽमात्यकारकः।


तिान्न्यू नां शको भ्राता तन्न्यू नोमातृ संज्ञकः॥ १३॥

तन्न्यू नां शः दितातिािल्पां शः िुिकारकः।


िुिान्न्यू नां शको ज्ञदतज्ञाय तेन्यूयनां शको दह यः॥ १४॥

स िारकारको ज्ञेयो दनदिय शंके दद्वजोत्तम।


चराख्यकारला एते ब्राह्मणा कदथताः िुरा॥ १५॥
मातृ कारकमेिाऽन्ये ििस्न्त सु तकारकम् ।
द्वौ ग्रहौ भागतु ल्यौ चेज्जाये तां यय जन्मदन॥ १६॥

तिग्रकारकयैिं लोिो ज्ञेयो दद्वजोत्तम।


स्स्थरकारकिशात्तय फलं ज्ञेयं शुभाऽशुभम्॥ १७॥

अधु ना सम्प्रिक्ष्यादम स्स्थराख्यान् करकग्रहान्।


स दितृ कारको ज्ञेयो यो बली रदिशुक्रयोः॥ १८॥

चिारयोबय ली खेटो मातृ कारक उच्यते ।


भौमतो भदगनी श्यालः कनीयान् जननीत्यदि॥ १९॥

बु धान्मातृ सजातीया मातु लाद्याश्च बान्धिाः।


गु रोः दितामहः शुक्रात् दितः िुिः शनैश्चरात् ॥ २०॥

दिप्रान्तेिादसनः ित्नी दितरौ श्वशुरौ तथा।


मातामहाियदश्चन्त्या एते च स्स्थरकारका॥ २१॥

अथाऽहं कारकान् िक्ष्ये खेटभाििशाि् दद्वज।


रदितः िुन्यभे तातश्चिान्माता चतु थयके॥ २२॥

कुजात् तृ तीयतो भ्राता बु धात् षष्ट्थे च मातु लः।


िे िेज्यात् िञ्चमात् िुिो िाराः शुक्राच्च सप्तमे॥ २३॥

मन्दाििमतो मृत्युः दििािीनां दिदचन्तये त्।


इदत सिय दिचायभ ि बु धस्त्तत् फलं ििे त्॥ २४॥

अथाऽहं सम्प्रिक्ष्यादम प्रसङ्गाद्योगकारकान्।


खेटान् जन्मदन जातय दमश्रः स्स्थदतिशाि् दद्वज॥ २५॥

स्वक्षे स्वोच्चे च दमिक्षे दमथः केिगता ग्रहाः।


ते सिे कारकास्े षु कमयगस्ु दिशेषतः॥ २६॥

यथा लग्ने सु खे कामे स्वोक्षोच्चस्था ग्रहा दद्वज।


भिस्न्त कारकाख्यास्े दिशेषेण च खे स्स्थताः॥ २७॥

स्वदमिोच्चक्षय गो हे तुरन्योऽन्यं यदि केिगः।


सु हृत् ति् गु णसम्पिः सोऽदि कारक उच्यते ॥ २८॥

नीचािये ऽदि यो जातः दिद्यमाने च कारके।


सोऽदि राजमनो दिप्र धनिान् सु खसं युतः॥ २९॥
राजिं शसमुत्पिो राजा भिदत दनश्चयात् ।
एिं कुलानुसारे ण कारकेभ्यः फलं ििे त्॥ ३०॥

अथाऽहं सम्प्रिक्ष्यादम दिशेषं भािकारकान्।


जनय जन्मलग्नं यत् दि्द्यािात्मकारकम् ॥ ३१॥

धनभािं दिजानीयाि् िारकारकमेि दह।


एकािशेऽग्रजातय तृ तीये तु कनीयसः॥ ३२॥

सु ते सु तं दिजानीयात् ित्नीं सप्तमभाितः।


सु तभिे ग्रहो यः यात् सोऽदि कारक उच्यते ॥ ३३॥

सू यो गु रुः कुजः सोमो गु रुभौभः दसतः शदनः।


गु रुश्चिसु तो जीिो मन्दश्च भिकारकाः॥ ३४॥

िुनस्िाियो भािः स्थाप्यास्े षां शुभाऽशुभम्।


लाभस्ृ तीयो रन्ध्रश्च शिु संज्ञधनव्ययाः॥ ३५॥

एते भािाः समाख्याताः क्रूराख्या दद्वजसत्तम।


एषां योगे न यो भािस्य हादनः प्रजायते ॥ ३६॥

भािा भद्राश्च केिारव्याः कोणाख्यौ दद्वजसत्तम।


एषां सं योगमािे ण ह्वशुभोऽदि शुभो भिे त्॥ ३७॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ३३
(कारकां शफलाध्यायः)
https://sa.wikisource.org/s/dqs
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 33 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ३२ बृहत्पाराशरहोराशास्त्रम्

अथ कारकां शफलाध्यायः॥३३॥

अथाऽहं सम्प्रिक्ष्यादम कारकां शफलं दद्वज।


मेषादिरादशगे स्वां शे यथािि् ब्रह्मभादषतम् ॥ १॥
गृ हे मूषकमाजाय रा मेषां शे ह्वात्मकारके।
सिा भयप्रिा दिप्र िाियुते दिशेषतः॥ २॥

िृ षां शकगते स्वस्िन् सु खिाश्च चतु ष्पिाः।


दमथुनां शगते तस्िन् कण्ड् िादिव्यादधसम्भिः॥ ३॥

ककां शे च जलाि् भीदतः दसम्हां शे श्वििाि् भयम्।


कण्डूः स्थौल्यञ्च कन्यां शे तथा िदिकणाि् भयम्॥ ४॥

तु लां शे च िदणग् जातो िस्रादिदनदमयतौ िटु ः।


अल्यंशे सियतो भीदतः िीडा मातु ः ियोधरे ॥ ५॥

धनुरंशे क्रमािु च्चात् ितनं िाहनािदि।


मरकां शे जलोि् भू तैजयन्तुदभः खेचरस्था॥ ६॥

शंखमुताप्रिालाद्यैलाय भो भिदत दनदश्चतः।


कुम्भां शे च तडागादिकारको जायते जनः॥ ७॥

मीनां शे कारके जातो मुस्तभाग् दद्वजसत्तम।


नाऽशुभं शुभसं दृिे न शुभं िाििीदक्षते ॥ ८॥

कारकां शे शुभे दिप्र लग्नां शे च शुभग्रहे ।


शुभसं िीदक्षते जातो राजा भिदत दनदश्चतः॥ ९॥

स्वां शाच्छु भग्रहाः केिे कोणे िा िाििदजयताः।


धनदिद्यायु तो जातो दमश्रैदमयश्रफलं ििे ि्॥ १०॥

उिग्रहे च दिप्रे ि स्वोच्चस्वक्षं सुभक्षय गे।


िािदृग् रदहते चाऽन्त्ये कैिल्यंतय दनदिय शेत्॥ ११॥

चिाऽरभृ गुिगय स्थ कारके िारिाररकः।


दिियय स्थेऽन्यथा ज्ञेयं फलं सिं दिचक्षणै ः॥ १२॥

कारकां शे रिौ जातो राजकाययिरो दद्वज।


िूणेिौ भोगिान् दिद्वान् शुक्रदृिे दिशेषतः॥ १३॥

स्वां शे बलयु ते भौमे जातः कन्तायु र्ी भिे त्।


िदिजीिी नरो िाऽदि रसिािी च जायते ॥ १४॥

बु धे बलयु ते स्वां शे कलादशल्पदिचक्षनः।


िादणज्यकुशलश्चादि बु स्द्धदिद्यासमस्ितः॥ १५॥
सु कमाय ज्ञानदनष्ठश्च िे िदित् स्वां शगे गु रौ।
शुक्रे शते स्ियः कामी राजकीतो भिे िरः॥ १६॥

शनौ स्वां शगते जातः स्वकुलोदचतकमयकृत् ।


राहौ चौरश्च धनुष्को जातो िा लोहयन्त्रकृत् ॥ १७॥

दिषिै द्योऽथिा दिप्र जायते नाऽि सं शयः।


व्ययहारी गजािीनां केतौ चौरश्च जायते ॥ १८॥

रदिराहू यिा स्वां शे सिाय ि् भीदतः प्रजायते ।


शुभदृिौ भयं नैि िािदृिौ मृदतभिे त्॥ १९॥

शुभषड् िगय संयुतौ दिषिै द्यो भिे न् तिा।


भौमेदक्षते कारकां शे भानुस्वभाय नुसंयुते॥ २०॥

अन्यग्र् हा न िश्यस्न्त स्विे ििरिाहकः।


तस्िन् बु धेदक्ष ते चादि िदििो नैि जायते ॥ २१॥

िािक्षे गु रुणा दृिे समीिगृ हिाहकः।


शुक्रदृिे तु दिप्रेि गृ हिाहो न जायते ॥ २२॥

गु दलकेन यु ते स्वां शे िूणयचिे ण िीदक्षते ।


चौरै हृय तधनो जातः स्वयं चौरोऽथिा भिे त्॥ २३॥

गृ हादृिे सगु दलके दिििो िा दिषैहयतः।


बु धदृिे बृ हि् िीजो जायते नाऽि सं शयः॥ २४॥

सकेतौ कारकां शे च िािदृिे दद्वजोत्तम।


जातय कणय रोगो िा कणय च्छेिः प्रजायते ॥ २५॥

भृ गुिुिेदक्षते तस्िन् िीदक्षतो जायते जनः।


बु धादकयदृिे दनिीयो जायते मानिो ध्रु िम्॥ २६॥

बु धशुक्रेदक्षते तस्िन् िासीिुिः प्रजायते ।


िुनभय िासु तो िाऽदि जायते नाऽि सं शयः॥ २७॥

तिस्वी सदनना दृिे जातः प्रेष्योऽथिा भिे त्।


शदनमािे दक्षते तस्िन् जातः सं न्यादसिे षिान् ॥ २८॥

रदिसु क्रेदक्षते तस्िन् राजप्रेष्यो जनो भिे त्।


इदतसं क्षेितः प्रोतं कारकां शफलं दद्वज॥ २९॥

स्वां शाि् धने च शुक्रारिगे यात् िारिाररकः।


तयोदृय ग्योगतो ज्ञेयदमिमामरणं फलम्॥ ३०॥

केतौ तत्प्रदतबन्धः यात् गु रौ तु स्रै ण एि सः।


राहौ चाऽथयदनिृ दत्तः यात् कारकां शाि् दद्वतीयगे ॥ ३१॥

स्वां शात् तृ तीयगे िािे जातः शूरः प्रताििान्।


तस्िन् शुभग्रहे जातः कातरो नाि सं शयः॥ ३२॥

स्वां शाच्चतु थयभािे तु चिशुक्रयु तेदक्षते ।


ति िा स्वोच्चगे खेटे जातः प्रासाििान् भिे त्॥ ३३॥

शदनराहयु ते तिैन् जातय च दशलागृ हम्।


ऐदिकं कुजकेतु भ्यां गु रुणा िारिं गृ हम्॥ ३४॥

ताणय तु रदिणा प्रोतं जातय भिनं दद्वज।


चिे त्वनािृ ते िे शे ित्नीयोगः प्रजायते ॥ ३५॥

िञ्चमे कुजराहभ्यां क्षयरोगय सं भिः।


रादिनाथेन दृिाभ्यां दनश्चये न प्रजायते ॥ ३६॥

कुजदृिौ तु जातय दिटकादिगिो भिे त्।


केतु दृिौ तु ग्रहणी जलरोगोऽथिा दद्वज॥ ३७॥

सराहगु दलके ति भयं क्षु िदिषोि् भिम्।


बु धे िरमहं सश्च लगु डी िा प्रजायते ॥ ३८॥

रिौ खेड्गधरो जातः कुजे कुन्तायु धी भिे त्।


शनौ धनुधयरो ज्ञेयो राहौ च लोहयन्त्रिान् ॥ ३९॥

केतौ च र्दटकायन्त्री मानिो जायते दद्वज।


भागय िे तु कदििाय ग्मी काव्यज्ञो जायते जनः॥ ४०॥

स्वां शे तत्पञ्चमे िाऽदि चिे ज्याभ्यां च ग्रन्थकृत् ।


शुक्रेण दकदञ्चिू नोऽसौ ततोऽप्यल्पो बु धेन च॥ ४१॥

गु रुणा केिलेनैि सिय दिि् ग्रन्थकृत् तथा।


िे ििे िान्तदिच्चादि न िाग्मी शाब्दकोऽदि सन्॥ ४२॥
नैयादयकः कुजेनासौ ज्ञेन मीमां सकस्था।
सभाजडस्ु शदनना गीतज्ञो रदिणा िृतः॥ ४३॥

चिे ण सां ख्ययोगज्ञः सादहत्यज्ञश्च गायकः।


केतु ना गदणतज्ञोऽसौ राहणाऽदि तथैि च॥ ४४॥

सप्रिायय दसस््हः यात् गु रुसम्बन्धतो दद्वज।


स्वां शाि् दद्वतीयतः केदचत् फलमेिं ििस्न्त दह॥ ४५॥

स्वां शात् षष्ठगते िािे कषयको जायते जनः।


शुभग्रहे ऽलसश्चे दत तृ तीये ऽदि फलं िृतम्॥ ४६॥

ि् यू ने चिगु रु यय भायाय तयादतसु न्दरी।


ति कामिती शुक्रे बु धे चैि कलािती॥ ४७॥

रिौ च स्वकुले गु प्ता शनौ चादि ियोऽदधका।


तिस्स्वनी रुजाढ्य िा राहौ च दिधिा िृता॥ ४८॥

शुभस्वादमयु ते रन्ध्रे स्वां शाि् िीर्ाय युरुच्यते ।


िािेदक्षतयु तेऽल्पायु मयध्यायु दमयश्रदृग् युते॥ ४९॥

कारकां शाच्च निमे शुभग्रहयु तेदक्षत।


सत्यिािी गु रौ भतः स्वधमयदनरतो नरः॥ ५०॥

स्वां शाच्च निमे भािे िािग्रहयु तेदक्षते ।


स्वधमयदनरतो बाल्ये दमथ्यािािी च िाधय के॥ ५१॥

निमे कारकां शाच्च शदनराहयु तेदक्षते ।


गु रुद्रोही भिे ि् बालः शास्त्रेषु दिमुखो नरः॥ ५२॥

कारकां शाच्च निमे गु रुभानुयुतेदक्षते ।


तिाऽदि गु रुद्रोही यात् गु रुिाक्यं न मन्यते ॥ ५३॥

कारकां शाच्च निमे शुक्रभौमयु तेदक्षते ।


षड् िगाय दिकयोगे तु मरणं िारिाररकम्॥ ५४॥

कारकां शाच्च निमे ज्ञे्िु युतेदक्षते दद्वज।


िरस्त्री सङ्गमाि् बालो बन्धको भिदत ध्रु िम्॥ ५५॥

निमे केिले नैिे गु रुणा च यु तेदक्षते ।


स्त्रीलोतु िो भिे ज्जातो दिषयी चैि जायते ॥ ५६॥
कारकां शाच्च िशमे शुभल्हे टयु तेदक्षते ।
स्स्थरदित्तो भिे ि् बालो गम्भीरो बलबु स्द्धमान्॥ ५७॥

िशमे कारकां शाच्च िािखेटयु तेदक्षते ।


व्यािारे जायते हादनः दितृ सौख्येन िदजयतः॥ ५८॥

िशमे कारकां शाच्च बु धशुक्रयु तेदक्षते ।


व्यािारे बहलाभश्च महत्कमयकर् नरः॥ ५९॥

कारकां शाच्च िशमे रदिचियु तेदक्षते ।


गु रुदृियु ते दिप्र जातको राज्यभाग् भिे त्॥ ६०॥

स्वां शािे कािशे स्थाने शुभखेटयु तेदक्षते ।


भ्रातृ सौख्ययु तो बालः सिय काये षु लाभकृत् ॥ ६१॥

एकािशे सिािे तु कुमागाय ल्लाबकृिरः।


दिख्यातो दिक्रमी चैि जायते नाऽि सं शयः॥ ६२॥

कारकां शाि् व्ययस्थाने सि् ग्रहे सि् व्ययो भिे त्।


असि् व्ययोऽशुभे ज्ञयो ग्रहाभािे च सत्फलम्॥ ६३॥

कारकां शाि् व्ययस्थाने स्वभोच्चस्थे शुभग्रहे ।


सि् गदतजाय यते तय शुभलोकमिाप्नुयात्॥ ६४॥

कारकां शाि् व्यये केतौ शुभखेटयु तेदक्षते ।


तिा तु जायते मुस्तः सायु ज्यििमाप्नुयात्॥ ६५॥

मेषे धनुदष िा केतौ कारकां शात् व्यये स्स्थते ।


शुभखेटेन स्दृिे सायु जििमाप्नु यात्॥ ६६॥

व्यये च केिले केतौ िाियु तेदक्षते दि िा।


न तिा जायते मुस्तः शुभलोकं न िश्यदत॥ ६७॥

रदिणा सं युते केतौ कारकां शाि् व्ययस्स्थते ।


दशिभस्तभय िेयत्त दनदिय शंकं दद्वजोत्तम॥ ६८॥

चिे ण सं युते केतौ कारकां शाि् व्ययस्स्थते ।


गौयां भस्तभय िेत्तय शास्तको जायते नरः॥ ६९॥

शुक्रेण सं युते केतौ कारकां शाि् व्ययस्स्थते ।


लक्ष्म्ां सञ्जायते भस्तजाय तको सौ समृस्द्धमान्॥ ७०॥

कुजेन सं युते केतौ स्कन्दभतौ भिे िरः।


िै ष्णिो बु धसौररभ्यां गु रुणा दशिभस्तमान् ॥ ७१॥

राहणा तामसीं िु गां से िते क्षु द्रिे िताम् ।


भस्तः स्कन्दे ऽथ हे रभ्भे दशस्खना केिलेन िा॥ ७२॥

कारकां शाि् व्यये सौररः िािराशौ यिा भिे त्।


तिाऽदि क्षु द्रिे िय भस्तस्य न सं शयः॥ ७३॥

िािक्षे ऽदि शनौ सु क्रे तिाऽदि क्षु द्रसे िकः।


अमात्यकारकात् षष्ठे प्तेिमेि फलं ििे त्॥ ७४॥

कारकां शात् दिकोणस्थे िािखेतद्वये दद्वज।


मानिो मन्त्रतन्त्रज्ञो जायते नाऽि सं शयः॥ ७५॥

िािेन िीदक्षते ति जातो दनग्राहको भिे त्।


शुभैदनयरीदक्षते तस्िन् नरोऽनुग्राहको भिे त्॥ ७६॥

शुक्रदृिे दिधौ स्वां शे रसिािी भिे िरः।


बु धदृिे च सि् िै द्यः सिय रोगहरो भिे त्॥ ७७॥

शुक्रदृिे सु खे चिे िाण्डु दश्विी भिे िरः।


भौमदृिे महारोगी रतदित्तादिय तो भिे त्॥ ७८॥

केतु दृिे सु खे चंद्रे नीलकुष्ठी प्रजायते ।


चतु थे िञ्चमेिाऽदह स्स्थतौ राहकुजौ यदि॥ ७९॥

क्षयरोगो भिे त् तय चिदृिौ तु दनदश्चतः।


स्वां शात् सु खे सु ते िाऽदि केिलः सं स्स्थतः कुजः॥ ८०॥

दिट् कादिभय िेत् तय तिा रोगो न सं शयः।


ग्रहणी जलरोगो िा ति केतौ स्स्थते सदत॥ ८१॥

ख्वभाय नुगुदलकौ ति दिषिै द्यो दिषादिय तः।


स्वां शकात् िञ्चमे भािे केिले सं स्स्थते शनौ॥ ८२॥

धनुदिय द्यादििा जाता भिन्त्यि न सं शयः।


केतौ च केिले ति र्दटकायन्त्रकारकः॥ ८३॥
बु धे िरमहं सो िा िण्डी भिदत मानिः।
लोहयन्त्री तथा राहौ रिौ खेड्गधरो भिे त्॥ ८४॥

केिले च कुजे ति जातः कुन्तास्त्रधारकः।


स्वां शे िा िन्ऽचमे स्वां शाच्चिे ज्यौ सं स्स्थतौ तिा॥ ८५॥

ग्रन्थकताय भिे ज्जातः सिय दिद्यादिशारिः।


ति िै त्यगु रौ दकदञ्चिू नग्रन्थकरो भिे त्॥ ८६॥

बु धे ति ततोऽप्यूनग्रन्थकत्ताय प्रजायते ।
ति शुक्रे कदििाय ग्मी काव्यज्ञश्च प्रजायते ॥ ८७॥

सिय दिि् ग्रास्न्थको जीिे न िाग्मी च सभादिषु।


शब्दज्ञश्च दिशे षेण िे ििे िान्तदित् तथा॥ ८८॥

सभाजडो भिे ि् बाल उतस्थानगते शनौ।


मीमां सको भिे िूनमुतस्थानगते बु धे॥ ८९॥

स्वां शे िा िञ्चमे भौमे जातो नैयादयको भिे त्।


चिे च सां ख्ययोगज्ञः सादहत्यज्ञश्च गायकः॥ ९०॥

रिौ िे िान्तदिच्चैि गीतज्ञश्च प्रजायते ।


केतौ च गदणतज्ञः याज्ज्योदतःशास्त्रदिशारिः॥ ९१॥

सम्प्रिायय सं दसस्द्धगुय रुसम्बन्धतो भिे त्।


दद्वतीये च तृ तीये च स्वां शािे िं दिचारये त्॥ ९२॥

भािे सू क्ष्मफलं ज्ञात्वा जातकय फलं ििे त्।


केतौ स्वां शाि् दद्वतीये िा तृ तीये स्ब्धिाग् भिे त्॥ ९३॥

िािदृिे दिशेषेण मानिो ितु मक्षमः।


स्वां शाल्लग्नात् ििाि् िाऽदि दद्वतीयािमभाियोः॥ ९४॥

केमद्रु मः िािसाम्े चिदृिौ दिशेषतः।


अिाऽध्याये च ये योगाः सफलाः कदथता मया॥ ९५॥

योगकतृय िशायान्ते ज्ञेयाः सिे फलप्रिाः।


एिं िशाप्रिाद्राशैदद्वय तीयािमयोदद्वय ज॥ ९६॥

ग्रहसाम्े च दिज्ञेयो योगः केमद्रु मोऽशुभः।


िशाप्रारम्भसमये सलग्नान् साधये ि् ग्रहान्॥ ९७॥
ज्ञेयस्िादि योगोऽयं िािसाम्ेऽथयरन्ध्रयोः।
एिं तिादिभािानां सू याय िीनां नभसिाम्॥ ९८॥

तत्तत् स्स्थत्यनुसारे ण फलं िाच्यं दििदश्चता।


इदत सं क्षेितः प्रोतं कारकां शफलं मया॥ ९९॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ३४
(योगकारकाध्यायः)
https://sa.wikisource.org/s/dqv
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 34 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ३३ बृहत्पाराशरहोराशास्त्रम्

अथ योगकारकाध्यायः॥३४॥

कारकां शिशािे िं फलं प्रोतं मया दद्वज।


अथ भािादधित्येन ग्रहयोगफलं स्रृ णु॥ १॥

केिादधितयः सौम्ा ना दिशस्न्त शुभं फलम्।


क्रूरा नैिाऽशुभं कुयुय ः शुभिाश्च दिकोणिाः॥ २॥

लग्नं केिदिकोणत्वाि् दिशेषेण शुभप्रिम्।


िञ्चमं निमं चैि दिशेषधनमुच्यते ॥ ३॥

सप्तमं िशमं चैि दिशेषसु खमु च्यते ।


दिषडायादधिाः सिे ग्रहाः िािफलाः िृताः॥ ४॥

व्ययदद्वतीयरन्ध्रेशाः साहचयाय त् फलप्रिाः।


स्थानान्तरानुरोधात्ते प्रबलाश्चोत्तरोत्तरम् ॥ ५॥

ति भाग्यव्यये शत्वाद्रन्ध्रेशो न शुभप्रिः।


दिमिायादधित्वे ऽथो कोणित्वे तु सत्फलः॥ ६॥

उते ष्वेषु बली योगो दनबय लय प्रबाधकः।


न रन्ध्रेशत्विोषोऽि सू याय चिमसोभय िेत्॥ ७॥
गु रुशुक्रौ शुभौ प्रोतौ चिो मध्यम उच्यते ।
उिासीनो बु धः ख्यातः िािा रव्यादकयभू दमजाः॥ ८॥

िूणे्िु ज्ञेज्यशुक्राश्च प्रबला उत्तरोत्तरम् ।


क्षीणे ्द्वकाय दकयभू िुिाः प्रबलाश्च यथोत्तरम्॥ ९॥

केिादधित्यिोषोयः शुभानां कदथतो दह सः।


चिज्ञगु रुशुक्राणां प्रबलाश्चोत्तरोत्तरम् ॥ १०॥

केिकोणिती यातां िरस्परगृहोिगौ।


एकभे द्वौ स्स्थतौ िादि ह्येकभेऽन्यतरः स्स्थतः॥ ११॥

िूणयदृि्येदक्षतौ िादि दमथो योगकारौ तिा।


योगे ऽस्िन् जायते भू िो दिख्यातो िा जनो भिे त्॥ १२॥

कोणे शत्वे यिै कय केिे शत्वं च जायते ।


केिे कोणे स्स्थतो िाऽसौ दिशेषाद्योगकारकः॥ १३॥

केिे शत्वे न िािानां या प्रोता शुभकाररता।


सा दिकोणादधित्येऽदि न केिे शत्वमाितः॥ १४॥

केिकोणादधिािे ि िािस्थानादधिौ यिा।


तयोः सम्बन्धमािे ण न योगं लभते नरः॥ १५॥

यि् भािे शयु तौ िादि यद्यि् भािसमागतौ।


तत्तत्फलादन प्रबलौ प्रदिशेतां तमोप्रहौ॥ १६॥

यदि केिे दिकोणे िा दनिसे तां तमोग्रहौ।


नाथेनात्यतरे णाढ् यौ दृिौ िा योगकारकौ॥ १७॥

कस्िल्लग्ने प्रजातय के ग्रहा योगकारकाः।


के चाऽशुभप्रिाः खेटाः कृिया ििे मे मुने॥ १८॥

यथा िृिं त्वया दिप्र तथोिाहरणं ब्रु िे।


रन्ध्रेशत्वे ऽदि भू िुिो भिे च्छूभसहायिान् ॥ १९॥

मन्दसौम्दसताः िािाः शुभौ गुरुदििाकरौ।


न शुभं योगमिे ण प्रभिे च्छदनजीियोः॥ २०॥

िारत्त्र्येण जीिय िािकमाय दि दनदश्चतम्।


शुक्रः साक्षादिहन्ता यान्मारकत्वे न लदक्षतः॥ २१॥
मन्दाियोऽदि हन्तारो भिे युः िादिनो ग्रहाः।
मेषलग्नोि् भियैिं फलं ज्ञेयं दद्वजोत्तम॥ २२॥

जीिशुक्रेन्दिः िािाः शुभौ शदनदििाकरौ।


राजयोगकरः सौररबुयधस्त्वल्पशुभप्रिः॥ २३॥

जीिाियो कुजश्चादि सस्न्त मारकलक्षणाः।


िृ षलग्नोि् भियैिं फलान्यू ह्यादन सू ररदभः॥ २४॥

भौमजीिारुणाः िािाः एक एि कदिः सु भः।


शनैश्चरणे जीिय योगो मेषभिो यथा॥ २५॥

शशी मुखदनहन्ताऽसौ साहचयाय च्च िाकिः।


द्व्द्वलग्नोि् भियैिं फलान्यूह्यादन िंदडतै ः॥ २६॥

भागय िे्िु सुतौ िािौ भू सुतेज्येन्दिः शुभाः।


िूणययोगकरः साक्षान्मंगलो मंगलप्रिः॥ २७॥

दनहन्ताऽकयसु तोऽकयस्ु साहचयाय त् फलप्रिः।


ककयलग्नोि् भियैिं फलं प्रोतं मनीदषदभः॥ २८॥

सौम्शुक्राकयजाः िािाः कुजेज्याकाय ः शुभािहाः।


प्रभिे द्योगमािे ण न शुभं गु रुशुक्रयोः॥ २९॥

मारकस्ु शदनश्चिः साहचयाय त् फलप्रिः।


दसं हलग्ने प्रजातय फलं ज्ञेयं दििदश्चता॥ ३०॥

कुजजीिे न्दिः िािाः बु धशुक्रौ शुभािहौ।


भागय िे्िु सुतािे ि भिे तां योगकारकौ॥ ३१॥

मारकोऽदि कदिः सू ययः साहचयय फलप्रिः।


कन्यालग्नोि् भियैिं फलान्यूह्यादन सू ररदभः॥ ३२॥

जीिाकयभू सुताः िािाः शनैश्चरबु धौ शुभौ।


भिे तां राजयोगय कारकौ चितत्सुतौ॥ ३३॥

कुजो दनहस्न्त जीिाद्याः िािा मारकलक्षणाः।


शुक्रः समः फलान्येिं दिज्ञेयादन तु लोि् भिे ॥ ३४॥

दसतज्ञशनयः िािाः शुभौ गु रुदनशाकरौ।


सू याय चिमसािे ि भिे तां योगकारकौ॥ ३५॥

कुजः समः दसताद्याश्च िािा मारकलक्षणाः।


एिं फलं च दिज्ञेयं िृ दश्चकोियजन्मनः॥ ३६॥

एक एि कदिः िािः शुभौ भौमदििाकरौ।


योगो भास्करसौम्ाभ्यां दनहन्ता भास्करात्मजः॥ ३७॥

गु रुः समफलः ख्यातः शुक्रो मारकलक्षणः।


धनुलयग्नोि् भियैिं फलं ज्ञेयं दििदश्चता॥ ३८॥

कुजजीिे न्दिः िािाः शुभौ भागयिचिजौ।


मन्दः स्वयं न हन्ता याि् हस्न्त िािाः कुजाियः॥ ३९॥

सू ययः समफलः प्रोतः कदिरे कः सु योगकृत्।


मृगलग्नोि् भियैिं फलान्यूह्यादन सू ररदभः॥ ४०॥

जीिचिकुजाः िािाः शुक्रसू याय त्मजौ शुभौ।


राजयोगकरो ज्ञेजः कदिरे ि बृ हस्पदतः॥ ४१॥

सू यो भौमश्च हन्तारो बु धो मध्यफलः िृतः।


कुम्भलग्नोि् भियैिं फलान्यूह्यादन सू ररदभः॥ ४२॥

मन्दशुक्रां शुमत्सौम्ाः िािा भौमदिधू शुभौ।


महीसु तगु रू योगकारकौ च महीसु तः॥ ४३॥

मारकोऽदि न हन्ताऽसौ मन्दज्ञौ मारकौ िृतौ।


मीनलग्नोि् भियैिं फलादन िररदचन्तये त्॥ ४४॥

एिं भािादधित्येन जन्मलग्निशादिह।


शुभत्वमशुभत्व च ग्रहाणां प्रदतिादितम्॥ ४५॥

अत्यानदि िु नयोगान् नाभसािीन् दिदचन्त्य िै ।


िे दहना च फलं िाच्यं प्रिक्ष्यादम च तानहम्॥ ४६॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ३५
(नाभसयोगाध्यायः)
https://sa.wikisource.org/s/dq2
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 35 इत्यिात् िुनदनय दिय िम् )
Jump to navigationJump to search
ज्योतिषम्
← अध्यायः ३४ बृहत्पाराशरहोराशास्त्रम्

अथ नाभसयोगाध्यायः॥३५॥

कारकां शिशािे िं फलं प्रोतं मया दद्वज।


अथ भािादधित्येन ग्रहयोगफलं स्रृ णु॥ १॥

केिादधितयः सौम्ा ना दिशस्न्त शुभं फलम्।


क्रूरा नैिाऽशुभं कुयुय ः शुभिाश्च दिकोणिाः॥ २॥

लग्नं केिदिकोणत्वाि् दिशेषेण शुभप्रिम्।


िञ्चमं निमं चैि दिशेषधनमुच्यते ॥ ३॥

सप्तमं िशमं चैि दिशेषसु खमु च्यते ।


दिषडायादधिाः सिे ग्रहाः िािफलाः िृताः॥ ४॥

व्ययदद्वतीयरन्ध्रेशाः साहचयाय त् फलप्रिाः।


स्थानान्तरानुरोधात्ते प्रबलाश्चोत्तरोत्तरम् ॥ ५॥

ति भाग्यव्यये शत्वाद्रन्ध्रेशो न शुभप्रिः।


दिमिायादधित्वे ऽथो कोणित्वे तु सत्फलः॥ ६॥

उते ष्वेषु बली योगो दनबय लय प्रबाधकः।


न रन्ध्रेशत्विोषोऽि सू याय चिमसोभय िेत्॥ ७॥

गु रुशुक्रौ शुभौ प्रोतौ चिो मध्यम उच्यते ।


उिासीनो बु धः ख्यातः िािा रव्यादकयभू दमजाः॥ ८॥

िूणे्िु ज्ञेज्यशुक्राश्च प्रबला उत्तरोत्तरम् ।


क्षीणे ्द्वकाय दकयभू िुिाः प्रबलाश्च यथोत्तरम्॥ ९॥

केिादधित्यिोषोयः शुभानां कदथतो दह सः।


चिज्ञगु रुशुक्राणां प्रबलाश्चोत्तरोत्तरम् ॥ १०॥

केिकोणिती यातां िरस्परगृहोिगौ।


एकभे द्वौ स्स्थतौ िादि ह्येकभेऽन्यतरः स्स्थतः॥ ११॥

िूणयदृि्येदक्षतौ िादि दमथो योगकारौ तिा।


योगे ऽस्िन् जायते भू िो दिख्यातो िा जनो भिे त्॥ १२॥

कोणे शत्वे यिै कय केिे शत्वं च जायते ।


केिे कोणे स्स्थतो िाऽसौ दिशेषाद्योगकारकः॥ १३॥

केिे शत्वे न िािानां या प्रोता शुभकाररता।


सा दिकोणादधित्येऽदि न केिे शत्वमाितः॥ १४॥

केिकोणादधिािे ि िािस्थानादधिौ यिा।


तयोः सम्बन्धमािे ण न योगं लभते नरः॥ १५॥

यि् भािे शयु तौ िादि यद्यि् भािसमागतौ।


तत्तत्फलादन प्रबलौ प्रदिशेतां तमोप्रहौ॥ १६॥

यदि केिे दिकोणे िा दनिसे तां तमोग्रहौ।


नाथेनात्यतरे णाढ् यौ दृिौ िा योगकारकौ॥ १७॥

कस्िल्लग्ने प्रजातय के ग्रहा योगकारकाः।


के चाऽशुभप्रिाः खेटाः कृिया ििे मे मुने॥ १८॥

यथा िृिं त्वया दिप्र तथोिाहरणं ब्रु िे।


रन्ध्रेशत्वे ऽदि भू िुिो भिे च्छूभसहायिान् ॥ १९॥

मन्दसौम्दसताः िािाः शुभौ गुरुदििाकरौ।


न शुभं योगमिे ण प्रभिे च्छदनजीियोः॥ २०॥

िारत्त्र्येण जीिय िािकमाय दि दनदश्चतम्।


शुक्रः साक्षादिहन्ता यान्मारकत्वे न लदक्षतः॥ २१॥

मन्दाियोऽदि हन्तारो भिे युः िादिनो ग्रहाः।


मेषलग्नोि् भियैिं फलं ज्ञेयं दद्वजोत्तम॥ २२॥

जीिशुक्रेन्दिः िािाः शुभौ शदनदििाकरौ।


राजयोगकरः सौररबुयधस्त्वल्पशुभप्रिः॥ २३॥

जीिाियो कुजश्चादि सस्न्त मारकलक्षणाः।


िृ षलग्नोि् भियैिं फलान्यू ह्यादन सू ररदभः॥ २४॥

भौमजीिारुणाः िािाः एक एि कदिः सु भः।


शनैश्चरणे जीिय योगो मेषभिो यथा॥ २५॥
शशी मुखदनहन्ताऽसौ साहचयाय च्च िाकिः।
द्व्द्वलग्नोि् भियैिं फलान्यूह्यादन िंदडतै ः॥ २६॥

भागय िे्िु सुतौ िािौ भू सुतेज्येन्दिः शुभाः।


िूणययोगकरः साक्षान्मंगलो मंगलप्रिः॥ २७॥

दनहन्ताऽकयसु तोऽकयस्ु साहचयाय त् फलप्रिः।


ककयलग्नोि् भियैिं फलं प्रोतं मनीदषदभः॥ २८॥

सौम्शुक्राकयजाः िािाः कुजेज्याकाय ः शुभािहाः।


प्रभिे द्योगमािे ण न शुभं गु रुशुक्रयोः॥ २९॥

मारकस्ु शदनश्चिः साहचयाय त् फलप्रिः।


दसं हलग्ने प्रजातय फलं ज्ञेयं दििदश्चता॥ ३०॥

कुजजीिे न्दिः िािाः बु धशुक्रौ शुभािहौ।


भागय िे्िु सुतािे ि भिे तां योगकारकौ॥ ३१॥

मारकोऽदि कदिः सू ययः साहचयय फलप्रिः।


कन्यालग्नोि् भियैिं फलान्यूह्यादन सू ररदभः॥ ३२॥

जीिाकयभू सुताः िािाः शनैश्चरबु धौ शुभौ।


भिे तां राजयोगय कारकौ चितत्सुतौ॥ ३३॥

कुजो दनहस्न्त जीिाद्याः िािा मारकलक्षणाः।


शुक्रः समः फलान्येिं दिज्ञेयादन तु लोि् भिे ॥ ३४॥

दसतज्ञशनयः िािाः शुभौ गु रुदनशाकरौ।


सू याय चिमसािे ि भिे तां योगकारकौ॥ ३५॥

कुजः समः दसताद्याश्च िािा मारकलक्षणाः।


एिं फलं च दिज्ञेयं िृ दश्चकोियजन्मनः॥ ३६॥

एक एि कदिः िािः शुभौ भौमदििाकरौ।


योगो भास्करसौम्ाभ्यां दनहन्ता भास्करात्मजः॥ ३७॥

गु रुः समफलः ख्यातः शुक्रो मारकलक्षणः।


धनुलयग्नोि् भियैिं फलं ज्ञेयं दििदश्चता॥ ३८॥

कुजजीिे न्दिः िािाः शुभौ भागयिचिजौ।


मन्दः स्वयं न हन्ता याि् हस्न्त िािाः कुजाियः॥ ३९॥
सू ययः समफलः प्रोतः कदिरे कः सु योगकृत्।
मृगलग्नोि् भियैिं फलान्यूह्यादन सू ररदभः॥ ४०॥

जीिचिकुजाः िािाः शुक्रसू याय त्मजौ शुभौ।


राजयोगकरो ज्ञेजः कदिरे ि बृ हस्पदतः॥ ४१॥

सू यो भौमश्च हन्तारो बु धो मध्यफलः िृतः।


कुम्भलग्नोि् भियैिं फलान्यूह्यादन सू ररदभः॥ ४२॥

मन्दशुक्रां शुमत्सौम्ाः िािा भौमदिधू शुभौ।


महीसु तगु रू योगकारकौ च महीसु तः॥ ४३॥

मारकोऽदि न हन्ताऽसौ मन्दज्ञौ मारकौ िृतौ।


मीनलग्नोि् भियैिं फलादन िररदचन्तये त्॥ ४४॥

एिं भािादधित्येन जन्मलग्निशादिह।


शुभत्वमशुभत्व च ग्रहाणां प्रदतिादितम्॥ ४५॥

अत्यानदि िु नयोगान् नाभसािीन् दिदचन्त्य िै ।


िे दहना च फलं िाच्यं प्रिक्ष्यादम च तानहम्॥ ४६॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ३६
(दिदिधयोगाध्यायः)
https://sa.wikisource.org/s/dr0
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 36 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ३५ बृहत्पाराशरहोराशास्त्रम्

अथ दिदिधयोगाध्यायः॥३६॥

लग्ने शुभयु ते योगः शुभः िाियुतेऽशुभः।


व्ययस्वगै ः शुभैः िािैः क्रमाद्योगौ शुभाऽशुभौ॥ १॥

शुभयोगोि् भिो िाग्मी रूिशीलगु णिस्ितः।


िाियोगोि् भिः कामी िािकमाय िराथययुक्॥ २॥
केिे िे िगु रौ लग्नाच्चिाद्वा शुभदृग् युते।
नीचास्ाररगृ हैहीने योगोऽयं गजकेसरी॥ ३॥

गजकेसरीसञ्जातस्े जस्वी धनिान् भिे त्।


मेधािी गु णसम्पिो राजदप्रयकरो नरः॥ ४॥

िशमेऽङ्गात्तथा चिात् केिलैश्च शुभैयुयते।


स योगोऽमलकीत्र्क्त्याख्यः कीदतय राचितारकी॥ ५॥

राजिूज्ये महाभोगी िाता बन्धुजनदप्रयः।


िरोिकारी धमाय त्मा गु णढ् योऽमलकीदतय जः॥ ६॥

सप्तमे चाऽिमे शुद्धे शुभग्रहयु तेऽथिा।


केिे षु शुभयु तेषु योगः ििय तसं ज्ञकः॥ ७॥

भाग्यिान् ििय तोत्पिः िाग्मी िाता च शास्त्रदित् ।


हायदप्रयो यशस्वी च ते जस्वी िुरनायकः॥ ८॥

सु खेशेज्यौ दमथः केिगतौ बदलदन लग्निे।


काहलो िा स्वभोच्चस्थे सु खेशे कमयिास्िते ॥ ९॥

ओजस्वी साहसी धू तयश्चतु रङ्गबलास्ितः।


यत् दकदञ्चि् ग्रामनाथश्च काहले जायते नरः॥ १०॥

लग्ने शे तु ङ्गगे केिे गु रुदृिे तु चामरः।


शुभद्वये दिलग्ने िा निमे िशमे मिे ॥ ११॥

राजा िा राजिुज्यो िा दचरजीिी च िस्ण्डतः।


िाग्मी सिय कलादिि् िा चामरे जायते जनः॥ १२॥

सिले लग्निे िुिषष्ठिौ केिगौ दमथः।


शंखो िा लग्नकमेशौ चरे बदलदन भाग्यिे॥ १३॥

धनस्त्रीिुिसं युतो ियालुः िुण्यिान् सु धीः।


िुण्यकमाय दचरञ्जीिी शंखयोगोि् भिो नरः॥ १४॥

सबले भाग्यिे भे री खगै ः स्वान्त्योियास्गै ः।


सबले भाग्यिे िाऽसौ केिे शुक्रेज्यलग्निैः॥ १५॥

धनस्त्रीिुिसं युतो भू िः कीदतय गुणास्ितः।


आचारिान् सु खी भोगी भे रीयोगे जनो भिे त्॥ १६॥
सबले लग्निे खेटाः केिे कोणे स्वभोच्चगाः।
मृगङ्गयोगो जातोऽि भू िो िा तत्समः सु खी॥ १७॥

केमेशे कमयगे तु ङ्गे कमेशे भाग्यिास्िते ।


योगः श्रीनाथसं ज्ञोऽि जातः शुक्रसमो नृिः॥ १८॥

कमेशे सु तगे केिे बु धेऽके सबले स्वभे ।


चिात् कोणे गु रौ ज्ञे िा कुजे लाभे च शारिः॥ १९॥

धनस्त्रीिुिसं युतः सु खी दिद्वान् नृिदप्रयः।


तिस्वी धमयसंयुतः शारिे जायते जनः॥ २०॥

धमयलग्नगते सौम्े िञ्चमे सिसि् यु ते।


िािे च चतु रस्रस्थे योगोऽयं मत्स्यसं ज्ञकः॥ २१॥

कालज्ञः करुणामूदतय गुयणधीबलरूििान् ।


यशोदिद्यातिस्वी च मत्स्ययोगे दह जायते ॥ २२॥

िुिाररमिगाः सौम्ाः स्वभोच्चसु हृिं शगाः।


दिलाभोियगाः िािाः कूमययोगः स्वभोच्चगाः॥ २३॥

कूमययोगे जनो भू िो धीरो धमयगुणास्ितः।


कीदतय मानुिकारी च सु खी मानिनायकः॥ २४॥

भाग्ये शे धनभािास्थे धनेशे भाग्यभािगे ।


लग्ने शे केिकोणस्थे खड् गयोगः स कथ्यते ॥ २५॥

खड् गयोगे समुत्पिो धनभाग्यसु खास्ितः।


शास्त्रज्ञो बु स्द्धिीयाय ढ्यः कृतज्ञः कुशलो नरः॥ २६॥

केिे मूलदिकोणस्े भाग्ये शे िा स्वभोच्चगे ।


लग्नादधिे बलाढ् ये च लक्ष्मीयोगः प्रकीत्ययते॥ २७॥

सु रूिो गु णिान् भू िो बहिुिधनास्ितः।


यशस्वी धमयसम्पिो लक्ष्मीयोगे जनो भिे त्॥ २८॥

लग्ने स्स्थरे भृ गौ केिे चिकोणे शभास्िते ।


मानस्थानगते सौरे योगोऽयं कुसु मादभधः॥ २९॥

भू िो िा भू ितु ल्यो िा िता भोगी सु खी जनः।


कुलमुख्यो गु णी दिद्वान् जायते कुसु माह्वये ॥ ३०॥

दद्वतीये िञ्चमे जीिे बु धशुक्रयु तेदक्षते ।


क्षिे तयोिाय सम्प्रप्ते योगः स च कलादनदधः॥ ३१॥

कलादनदधसमुत्पिो गु णिान् भू ििस्न्दतः।


रोगहीनः सु खी जातो धनदिद्यासमस्ितः॥ ३२॥

लग्ने शति् गतक्षे शति् गतक्षे शतिं शिाः।


केिे कोणे स्वतु ङ्गे िा योगः कल्पद्रु मो मतः॥ ३३॥

सिभ श्वयय युतो भू िो धमाय त्मा बलसं युतः।


यु द्धदप्रयो ियालुश्च िाररजाते नरो भिे त्॥ ३४॥

स्वान्त्यािस्थैदद्वय तीये शाि् हररयोगः शुभग्रहै ः।


कामेशाि् बन्धुधमाय िस्स्थतै ः सौम्ैहयरादभधः॥ ३५॥

लग्ने शाि् बन्धुकमाय यस्स्थतै ब्रयह्माह्वयः िृतः।


एषु जातः सु खी दिद्वान् धनिुिादिसं युतः॥ ३६॥

लग्नान्मिािगै ः सौम्ैः िािदृग् योगिदजयतैः।


योगो लग्नादधयोगोऽस्िन् महात्मा शास्त्रदित् सु खी॥ ३७॥

लग्निे िाररजातस्थे सु खी िगोत्तमे ह्यरुक्।


गोिुरे धनधान्याढ् या भू िः दसं हासने स्स्थते ॥ ३८॥

दिद्वान् िारािते श्रीमान् िे िलोके सिाहनः।


ऐराितस्स्थते जातो दिख्यातो भूििस्न्दतः॥ ३९॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ३७ (चियोगाध्यायः)


https://sa.wikisource.org/s/dq1
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 37 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ३६ बृहत्पाराशरहोराशास्त्रम्

अथ चियोगाध्यायः॥३७॥

सहस्ररस्ितचिे कण्टकादिगते क्रमात् ।


धनधीनैिुणािीदन न्यूनमध्योत्तमादन दह॥ १॥

स्वां शे िा स्वादधदमिां शे स्स्थतश्च दििसे शशी।


गु रुणा दृश्यते ति जातो धनसु खास्ितः॥ २॥

स्वां शे िा स्वादधदमिां शे स्स्थतश्च शशभृ दिदश।


शुक्रेण दृश्यते ति जातो धनसु खास्ितः॥ ३॥

एति् दिियय यस्थे च शुक्रेज्यानिलोदकते ।


जायते ऽल्पधनो बालो योगे ऽस्िदिधय नोऽथिा॥ ४॥

चिाद्रन्ध्राररकामस्थै सौम्ैः यादधयोगकः।


ति राजा च मन्त्री च से नाधीशश्च बलक्रमात् ॥ ५॥

चिाि् िृ स्द्धगतै ः सिभ ः शुभैजाय तो महाधनी।


द्वाभ्यां मध्यधनो जात एकेनाऽल्पधनो भिे त्॥ ६॥

चिात् स्वान्त्योभयस्थे दह ग्रहे सू यं दबना क्रमात्।


सु नफाख्तोऽनफाख्यश्च योगो िु रधराह्वयः॥ ७॥

राजा िा राजतु ल्यो िा धीधनख्यादतमाञ्जनः।


स्वभु जादजयतदित्तश्च सु नफायोगसम्भिः॥ ८॥

भू िोऽगिशरीरश्च शीलिान् ख्यातकीदतय मान् ।


सु रूिश्चाऽनफाजातो सु खैः सिभ ः समस्ितः॥ ९॥

उत्पिसु खभु ग् िाता धनिाहनसं युतः।


सि् भृ त्यो जायते नूनं जनो िु रधराभिः॥ १०॥

चिािाद्यधनाऽन्त्यस्थो दिना भानुं न चेि्ग्रहः।


कदश्चत् याद्वा दिना चिं लग्नात् केिगतोऽथ िा॥ ११॥

योगः केमद्रु मो नाम ति जातोऽदतगदहय तः।


बु स्द्धदिद्यादिहीनश्च िररद्रािदत्तसं युतः॥ १२॥

अन्ययोगफलं हस्न्त चियोगो दिशेषतः।


स्वफलं प्रििातीदत बु धो यत्नाि् दिदचन्तये त्॥ १३॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ३८ (रदियोगाध्यायः)


https://sa.wikisource.org/s/dqx
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 38 इत्यिात् िुनदनय दिय िम् )
Jump to navigationJump to search
ज्योतिषम्
← अध्यायः ३७ बृहत्पाराशरहोराशास्त्रम्

अथ रदियोगाध्यायः॥३८॥

सू याय त् स्वन्त्योभयस्थैश्च दिना चिं कुजादिदभः।


िे दशिोदशसमाख्यौ च तथोभयचरः क्रमात्॥ १॥

समदृक् सत्यिाङ् मत्यो िीर्यकायोऽलसस्था।


सु खभागल्पदित्तोऽदि िे दशयोगसमुि्भिः॥ २॥

िोशौ च दनिुणो िाता यशोदिद्याबलािस्न्तः।


तथोभयचरे जातो भू िो िा तत्समः सु खी॥ ३॥

शुभग्रहभिे योगे फलमेिं दिदचन्तये त्।


िािग्रहसमुत्पिे योगे तु फलमन्यथा॥ ४॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ३९ (राजयोगाध्यायः)


https://sa.wikisource.org/s/dqu
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 39 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ३८ बृहत्पाराशरहोराशास्त्रम्

अथ राजयोगाध्यायः॥३९॥

अथाऽतः सम्प्रिक्ष्यादम राययोगान् दद्वजोत्तम।


ये षां दिज्ञानमािे ण राजिूज्यो जनो भिे त्॥ १॥

ये योगाः शम्भु ना प्रोताः िुरा शैलसु ताग्रतः।


ते षां सारमहं िक्ष्ये तिाग्रे दद्वजनन्दन॥ २॥

दचन्तये त् कारकां शे िा जनुलयग्नेऽथ िा दद्वज।


राजयोगकरौ द्वौ द्वौ स्फुटौ खेटौ प्रयत्नतः॥ ३॥
आत्मकारकिुिाभ्यां योगमेकं प्रकल्पये त्।
तनुिञ्चमनाथाभ्यां तथैि दद्वजसत्तम॥ ४॥

लग्निुिेशयोरात्मिुिकारकयोद्वय योः।
सम्बन्धात् िूणयमधं िा िािं िीयाय नुसारतः॥ ५॥

लग्ने शे िञ्चमे भािे िञ्चमेशे च लग्ने ।


िुिात्मकारकौ दिप्र लग्ने च िञ्चमे स्स्थत॥ ६॥

स्वोच्चे स्वंशे स्वभे िाऽदि शुभग्रहदनरीदक्षतो।


महाराजाख्ययोगोऽि जातः ख्यातः सु खास्ितः॥ ७॥

भाग्ये शः कारको लग्ने िञ्चमे सप्तमेऽदि िा।


राजयोगप्रिातारौ शुभखेटयु तेदक्षतौ॥ ८॥

लग्ने शात् कारकाच्चादि धने तु ये च िञ्चमे।


शुभखेटयु ते भािे जातो राजा भिे ि् ध्रु िम्॥ ९॥

तृ तीये षष्ठभे ताभ्यां िािग्रहयु तेदक्षते ।


जातो राजा भिे िेिं दमश्रे दमश्रफलं ििे त्॥ १०॥

स्वां शे िा िञ्चमे शुक्रे जीिे ्िु युतिीदक्षते ।


लग्ने लग्नििे िाऽदि राजिगो भिे िरः॥ ११॥

जन्माङ्गे कालहोराङ्गे कालङ्गे ये न केनदचत् ।


एकग्रहे ण स्दृिे दितये राजभाग् जनः॥ १२॥

लग्नषड् िगय के चैिमेकखे टयु तेदक्षते ।


राजयोगो भित्येि दनदिय शंक दद्वजोत्तम॥ १३॥

िूणयदृिे िू नययोगमधय दृिेऽधय मेि च।


िािदृिे िाियोगदमदत ज्ञेयं क्रमात् फलम्॥ १४॥

लग्निये स्वभोच्चस्थे खेटे राजा भिे ि् ध्रु िम्।


यद्वा लग्ने दृकाणें ऽशे स्वोच्चखेटयु ते दद्वज॥ १५॥

ििे शुभ सचंद्रे च धने िे िगु रौ तथा।


स्वोच्चस्थखेटस्दृिे राजयोगो न सं शयः॥ १६॥

शुभे लग्ने शुभे त्वथे तृ तीये िािखेचरे ।


चतु थे च शुभे प्राप्ते राजा िा तत्समोऽदि िा॥ १७॥
स्वोच्चस्थो हररणां को िा जीिो िा शुक्र एि िा।
बु धो िा धनभािस्थः दश्रयं दिशदत िे दहनः॥ १८॥

षष्ठे ऽिमे तृ तीये िा स्वस्वनीचगता ग्रहाः।


लग्नं िश्ये त् स्वभोच्चस्थो लग्निो राज्ययोगिः॥ १९॥

षष्ठाऽिमव्ययाधीशा नीचस्था ररिुभेऽस्थगाः।


स्वोच्चस्वभगलग्ने शो लग्नं िश्यं श्च राज्यिः॥ २०॥

स्वोच्चस्वभस्थराज्ये शो लग्नं िश्यं श्च राज्यिः।


शुभाः केिस्स्थता िाऽदि राज्यिः नाऽि सं शयः॥ २१॥

शुभराशौ शुभां शे च कारको धनिान् भिे त्।


तिं शकेिे षु शुभे नू नं राजा प्रजायते ॥ २२॥

लग्नारूढं िारििं दमथः केि स्स्थतं यदि।


दिलाभे िा दिकोणे िा तिा राजा न सं शयः॥ २३॥

भािहोरार्टीसं ज्ञलग्नादन च प्रिश्यदत।


स्वोच्चग्र् हो राजयोगो लग्नद्वयमथादि िा॥ २४॥

राशेद्रेष्काणतोंऽशाच्च राशेरंशािथादि िा।


यद्वा रादशदृकाणाभ्यां लग्नद्रिा तु योगिः॥ २५॥

ििे स्वोच्चखगाक्रान्ते चिाक्रान्ते दिशेषतः।


क्रान्ते च गु रुशुक्राभ्यां केनाप्यु च्चग्रहे ण िा॥ २६॥

िु िागय लग्रहाभािे राजयोगो न संशयः।


शुभारूढे ति चिे धने िे िगु रौ तथा॥ २७॥

िु ःस्थानेशोऽदि नीचस्थो यदि लग्नं प्रिश्यदत।


तिाऽदि राजयोगः यादिदत ज्ञेयं दद्वजोत्तम॥ २८॥

चतु थयिशमाथाय यिदतदृिे दिलग्नभे ।


ििाल्लाभे तु शुक्रेण दृिेऽप्यारूढभे शुभे॥ २९॥

राजा िा तत्समो िादि जातको जायते ध्रु िम्।


ष।ष्ठािमगते नीचे लग्नं िश्यदत िा तथा॥ ३०॥

तृ तीयलाभगे नीचे लग्नं िश्यदत िा तथा।


लग्नां शकेिे षु शुभे दनग्रहानुग्रहक्षमः॥ ३१॥

अथाऽहं सम्प्रिक्ष्यादम राजयोगादिकं िरम्।


ग्रहाणां स्थानभे िेन दृदियोगिशात् फलम्॥ ३२॥

तिःस्थानादधिो मन्त्री मन्त्राधीशो दिशेषतः।


उभािन्योन्यसं दृिौ जातश्चे दिह राज्यभाक्॥ ३३॥

यि कुिादि सं युतौ तौ िादि समसप्तमौ।


राजिं शभिो बालो राजा भिदत दनदश्चतम्॥ ३४॥

िाहनेशस्था माने मानेशो िाहने स्स्थतः।


बु द्धधमाय दधिाभ्यां तु दृिश्चे दिह राज्यभाक्॥ ३५॥

सु तकमयसुहृल्लग्ननाथा धमयिसं युताः।


यय जन्मदन भू िोऽसौ कीत्याय ख्यातो दिगन्तरे ॥ ३६॥

सु खकमाय दििौ िादि मस्न्त्रनाथेन सं युतौ।


धमयनाथेन िा यु तौ जातश्चे दिह राज्यभाक्॥ ३७॥

सु तेशे धमयनाथेन यु ते लग्ने श्वरे ण िा।


लग्ने सु खेऽथिा माने स्स्थते जातो नृिो भिे त्॥ ३८॥

धमयस्थाने स्स्थते जीिे स्वगृ हे भृ गुसंयुते।


िंचमादधियु ते िा जातश्चे दिह राजभाक्॥ ३९॥

दिनाधाय च्च दनशाधाय च्च िरं साधय दद्वनादडका।


शुभा िे ला तिु त्पिो राजा यात्तत्समोऽदि िा॥ ४०॥

चिः कदिं कदिश्चिमन्योऽन्यं दिभिस्स्थतः।


दमथः िश्यदत िा क्वादि राजयोग उिाहृतः॥ ४१॥

चिे िगोत्तमां शस्थे सबले चतु रादिदभः।


ग्रहै दृयिे च यो जातः स राजा भिदत ध्रु िम्॥ ४२॥

उत्तमां शगते लग्ने चिान्यैश्चतु रादिदभः।


ग्रहै दृयिेऽदि यो जातः सोऽदि भू दमिदतभय िेत्॥ ४३॥

त्र्यल्पैरुच्चस्स्थतै ः खेटे राजा राजकुलोि् भिः।


अन्यिं शभिस्ि राजतु ल्यो धनै युयतः॥ ४४॥
चतु दभय ः िञ्चदभिाय ऽदि खेटैः स्वोच्चदिकोणगै ः।
हीनिं शभिश्चादि राजा भिदत दनदश्चतः॥ ४५॥

षड् दभरुच्चगतै ः खेटैश्चक्रिदतय त्वमाप्नुयात्।


एिं बहदिधा राजयोगा ज्ञेया दद्वजोत्तम॥ ४६॥

एको गु रुभृय गुिाय दि बु धो िा स्वोच्चसं स्स्थतः।


शुभग्रहयु ते केिे राजा िा तत्समो भिे त्॥ ४७॥

केिे स्स्थतै ः शुभैः सिभ ः िािैश्च दिषडायगै ः।


हीनिं शोऽदि यो जातः स राजा भिदत ध्रु िम्॥ ४८॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ४०
(राजसम्बन्धयोगाध्यायः)
https://sa.wikisource.org/s/dqq
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 40 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ३९ बृहत्पाराशरहोराशास्त्रम्

अथ राजसम्बन्धयोगाध्यायः॥४०॥

राज्यनाथे जनुलयग्नािमात्येशयु तेदक्षते ।


अमात्यकारकेणादि प्रधानत्वं नृिालये ॥ १॥

लाभे शिीदक्षते लाभे िािदृग्योगिदजयते।


राज्यभािे तिा दिप्र प्रधानत्वं नृिालये ॥ २॥

अमात्यकारकेणादि कारकेिे ण सं युते।


तीव्रबु स्द्धयु तो बालो राजमन्त्री भिे ि् ध्रु िम्॥ ३॥

अमात्यकारके दिप्र सबले शुभसं युते।


स्वक्षे िेस्वोच्चगे िादि राजमन्त्री भिे ि् ध्रु िम्॥ ४॥

अमात्यकारके लग्ने िञ्चमे निमे ऽदि िा।


राजमन्त्री भिे ि् बालो दिख्यातो नाऽिसं शयः॥ ५॥

आत्मकारकतः केिे कोणे िाऽमात्यकारके।


तिा राजकृिायु तो जातो राजादश्रतः सु खी॥ ६॥

कारकाच्च तथारूढात् लग्नाच्च दद्वजसत्तम।


तृ तीये षष्ठभे िािैः से नाधीशः प्रजायते ॥ ७॥

कारके केिे कोणे षु स्वतु ङ्गे िा स्वभे स्स्थते ।


भाग्यिेन यु ते दृिे राजमन्त्री भिे ि् ध्रु िम्॥ ८॥

कारके जन्मराशीशे लग्नगे शुभसं युते।


मस्न्त्रत्वे मुख्ययोगोऽयं िाधय केनाऽि सं शयः॥ ९॥

कारके शुभसं युते िञ्चमे सप्तमेऽदि िा।


िशमे निमे िाऽदि धनं राजाश्रयाि् भिे त्॥ १०॥

भाग्यभािििे लग्ने कारके निमेऽदि िा।


राजसम्बन्धयोगोऽयं दनदिय शंकं दद्वजोत्तम॥ ११॥

लाभे शे लाभभािस्थे िािदृदिदििदजयते।


कारके शुभसं युते लाभस्य नृिालयात् ॥ १२॥

लग्ने शे राज्यभािस्थे राज्ये शे लग्नसं स्स्थते ।


प्रबलो राजसम्बन्धयोगोऽयं िररकीदतय तः॥ १३॥

कारकात् तु यंभािस्थौ दसते ्िू दद्वजसत्तम।


यय जन्मदन जातोऽयं राजदचिे न सं युतः॥ १४॥

लग्ने शे कारके िाऽदि िञ्चमेशेन सं युते।


केिे कोणे स्स्थते तस्िन् राजदमिं भिे िरः॥ १५॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ४१
(दिशेषधनयोगाऽध्यायः)
https://sa.wikisource.org/s/nna
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 41 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ४० बृहत्पाराशरहोराशास्त्रम्
अथ दिशेषधनयोगाऽध्यायः ||४१||

अथाऽतः सं प्रिक्ष्यादम धनयोगं दिशेषतः |


यस्िन् योगे समुत्पिो दनदश्चतो धनिान् भिे त् ||१||

िर्णचमे भृ गुजक्षे िे तस्िन् शुक्रेण सं युते |


लाभे भौमेन सं युते बहद्रव्यय नायकः ||२||

िंचमे तु बु धक्षे िे तस्िन् बु धयु तो सदत |


चिे भौमे गु रौ लाभे बहद्रव्यय नायकः ||३||

िर्णचमे च रदिक्षे िे तस्िन् रदियु ते सदत |


लाभे शनी्िु जीिाढ्ये बहद्रव्यय नायकः ||४||

िंचमे तु शदनक्षे िे तस्िन् शदनयु ते सदत |


लाभे रिी्िु संयुते बहद्रव्यय नायकः ||५||

िंचमे तु गु रुक्षे िे तस्िन् गु रुयु ते सदत |


लाभे चिसु ते जातो बहद्रव्यय नायकः ||६||

िंचमे तु कुजक्षे िे तस्िन् कुजयु ते सदत |


लाभस्थे भृ गुिुिे तु बहद्रव्यय नायकः ||७||

िंचमे तु शदशक्षे िे तस्िन् शदशयु ते सदत |


शनौ लाभस्स्थते जातो बहद्रव्यय नायकः ||८||

भानुक्षेिगते लग्ने तस्िन् भानुयुते िुनः |


भौमेन गु रुणा यु ते दृिे जातो यु तो धनैः ||९||

चिक्षे िगते लग्ने तस्िन् चियु ते सदत |


बु धेन गु रुणा यु ते दृिे जातो धनी भिे त् ||१०||

भौमक्षे िे गते लग्ने तस्िन् भौमेन सं युते |


सौम्शुक्राकयजैयुयते दृिे श्रीमािरो भिे त् ||११||

बु धक्षे िगते लग्ने तस्िन् बु धयु ते सदत |


शदनजीियु ते दृिे जातो धनयु तो भिे त् ||१२||

गु रुक्षे िगते लग्ने तस्िन् गु रुयु ते सदत |


बु धभौमयु ते दृिे जायते धनिािरः ||१३||
भृ गुक्षेिगते लग्ने तस्िन् भृ गुयुते सदत |
शदनसौम्यु ते दृिे यो जातः स धनी भिे त् ||१४||

शदनक्षे िगते लग्ने तस्िन् शदनयु ते सदत |


भौमेन गु रुणा यु ते दृिे जातो धनैयुयतः ||१५||

धनिौ धमयधीनाथौ ये िा ताभ्यां यु ता ग्रहाः |


ते ऽदि स्वस्विशाकाले धनिा नाऽि सं शयः ||१६||

ग्रहाणामुतयोगे षु क्रूरसौम्दिभागतः |
बलाबलदििे केन फलमूह्यं दिचक्षणै ः ||१७||

केिे शः िाररजातस्थस्िा िाता भिे िरः |


उत्तमे ह्युत्तमो िाता गोिुरे िुरुषत्वयु क् ||१८||

दसं हासने भिे न्मान्यः शूरः िाराितां शके |


सभाध्यक्षो िे िलोके ब्रह्मलोके मुदनमयत |
ऐराितां शके तृ िो दिग्योगो नैि जायते ||१९||

िाररजाते सु ताधीशे दिद्या चैि कुलोदचता |


उत्तमे चोत्तमा ज्ञेया गोिुरे भु िनां दकता ||२०||

दसं हासने तथा िाच्या सादचव्ये न समस्िता |


िारािते च दिज्ञेया ब्रह्मदिद्या दद्वजोत्तम ||२१||

सु तेशे िे िलोकस्थे कमययोगश्च जायते |


उिासना ब्रह्मलोके भस्तस्त्वराितां शके ||२२||

धमेशे िाररजातस्थे तीथयकृत्त्वि जन्मदन |


िूियजन्मन्यदि ज्ञेयस्ीथयकृच्चोत्तमां शके ||२३||

गौिुरे मखकताय च िरे चैिाऽि जन्मदन |


दसं हासने भिे द्वीरः सत्यिािी दजते स्ियः ||२४||

सिय धमाय न् िररत्यज्य ब्रह्मै कििमादश्रतः |


िारिते च िरमो हं अश्चै िाि जन्मदन ||२५||

लगु डी िा दििण्डी याद्दे िलोके न सं शयः |


ब्रह्मलोके शक्रतिं यादत कृत्वाऽश्वमेधकम् ||२६||
ऐरािते तु धमाय त्मा स्वयं धमो भदिष्यदत |
श्रीरामः कुस्न्तिुिाद्यो यथा जातो दद्वजोत्तम ||२७||

दिष्णुस्थानं च केिं याल्लक्ष्मीस्थानं दिकोणकम् |


तिीशयोश्च सम्बन्धाद्राजयोगः िुरोदितः ||२८||

िाररजाते स्स्थतौ तौ चेिृिो लोकानुरक्षकः |


उत्तमे चोत्तमो भू िो गजिादजरथादिमान् ||२९||

गोिुरे नृिशािू य लः िूदजतां दध्रनृयिैभयिेत् |


दसं हासने चक्रिती सिय भूदमप्रिालकः ||३०||

अस्िन् योगे हररश्चिो मनुश्चैिोत्तमस्था |


बदलिभ श्वानरो जातस्थान्ये चक्रिदतय नः ||३१||

ितय मानयु गे जातस्था राजा यु दधदष्ठरः |


भदिता शादलिाहाद्यस्थैि दद्वजसत्तम ||३२||

िाराितां शकेऽप्येिं जाता मिाियस्था |


दिष्णोः सिे ऽिताराश्च जायन्ते िे िलोकके ||३३||

ब्रह्मलोकके तु ब्रह्माद्या जायन्ते दिश्विालकाः |


ऐराितां शके जातः िूिय स्वायं भुिो मनुः ||३४||

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ४२
(िाररद्रय्योगाध्यायः)
https://sa.wikisource.org/s/nnb
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 42 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ४१ बृहत्पाराशरहोराशास्त्रम्

अथ िाररद्रय्योगाध्यायः ||४२||

बहिो धनिा योगा श्रुतास्त्वत्तो मया मुने |


िररद्रजन्मिान् योगान् कृिया कथय प्रभो ||१||
लग्ने शे च व्ययस्थाने व्यये शे लग्नमागते |
मारकेशयु ते दृिे दनधय नो जायते नरः ||२||

लग्ने शे षष्ठभािस्थे षष्ठे शे लग्नमागते |


मारकेशेन यु ग्ददृिे धनहीनः प्रजायते ||३||

लग्ने ्िू केतु संयुतौ लग्निे दनधनं गते |


मारकेशयु ते दृिे जातो िै दनधय नो भिे त् ||४||

षष्ठािमव्ययगते लग्निे िािसं युते |


धनेशे ररिुभे नीचे राजिं श्योऽदि दनधय नः ||५||

दिकेशेन समायु ते िािदृिे दिलग्निे |


शदनयु तेऽधिा सौम्ैरदृिे दनधय नो नरः ||६||

मन्त्रेशो धमयनाथश्च क्रमात् षष्ठव्ययस्स्थतौ |


दृिौ चे न्मारकेशेन दनधय नो जायते नरः ||७||

िािग्रहे लग्नगते राज्यधमाय दधिौ दिना |


मारकेशयु ते दृिे जातः यदिधय नो भिे त् ||८||

दिकेशा यि भािस्था तद्भािे शास्स्त्रकस्स्थताः |


िािदृियु त बालो िु ःखाक्रान्तश्च दनधय नः ||९||

चिाक्रान्तनिं शेशो मारकेशयु तो यदि |


मारकस्थानगो िाऽदि जातोऽि दनधय नो नरः ||१०||

लग्ने शलग्नभागे शौ ररश्व्फरन्ध्राररगौ यदि |


मारकेशयु तौ दृिौ जातोऽसौ दनधय नो नरः ||११||

शुभस्थानगताः िािाः िािस्थानगताः शुभाः |


दनधय नो जायते बालो भोजनेन प्रिीदडतः ||१२||

कोणे शदृदिहीना ये दिकेशैः संयुता ग्रहाः |


ते सिे स्विशाकाले धनहादनकराः िृताः ||१३||

कारकाि् िा दिलग्नाि् िा रन्ध्रेररष्फे दद्वजोत्तम |


कारकाङ्गियोदृष्ट्या धनहीनः प्रजायते ||१४||

कारकेशो व्ययं स्विात् लग्ने शो लग्नतो व्ययम् |


िीक्षते चेत् तिा बालो व्ययशीलो भिे ि्ध्रु िम् ||१५||

अथ िाररद्र्ययोगां स्् कथयादम सभङ्गकान् |


धनसं स्थौ तु भौमाकी कदथतौ धननाशकौ ||१६||

बु धेदक्षतौ महादित्तं कुरुतो नाि सं शयः |


दनःस्वतां कुरुते ति रदिदनयत्यं यमेदक्षतः ||१७||

महाधनयु तं ख्यातं शन्यदृिः करोत्यसौ |


शदनश्चादि रिे दृयष्ट्या फलमेिं प्रयच्छदत ||१८||

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ४३
(अथायुिाय याध्यायः)
https://sa.wikisource.org/s/nnc
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 43 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ४२ बृहत्पाराशरहोराशास्त्रम्

अथायु िाय याध्यायः ||४३||

धनाध्नाख्ययोगौ च कदथतौ भिता मुने |


नराणामायु षो ज्ञानं कथयस्व महामते ||१||

साधु िृिं त्वया दिप्र जनानां च दहते च्छया |


कथयाम्ायु षो ज्ञानं िु ज्ञेयं यत् सु रैरदि ||२||

आयु ज्ञाय नदिभे िास्ु बहदभबय हधोदिताः |


ते षां सारां शमािाय प्र्ििादम तिाऽग्रतः ||३||

स्वोच्चनीचादिसं स्स्थत्या ग्रहा आयु ःप्रिायकाः |


स्वस्विीयय िशैनभिं नक्षिाण् च राशयः ||४||

दिण्डायु ः प्रथमं ति ग्रहस्स्थदतिशािहम् |


कथयादम दद्वजश्रेष्ठ श्रणु ष्वेकाग्रमानसः ||५||

क्रमात् सू याय दिखेटेषु स्वस्वोच्चस्थानगे स्ष्वह |


नन्दे न्दिस्च्च्िदमतास्स्थयोऽकाय ः शरे न्दिः ||६||

प्रकृयतो दिं शदतश्चाब्दा आयु ःदिण्डाः प्रकीदतय ताः |


नीचगे ष्वेतिधय ञ्च ज्ञेयं मध्येऽनुिाततः ||७||

स्वच्चशु द्धौ ग्रहः शोध्यः षड् भािू नो भमण्ड् लात् |


स्वदिण्डगु दणतो भतो भादिमानेन ित्सराः ||८||

अस्गस्ु हरे त्स्वाधय दिना शुक्रशनैश्चरौ |


िक्रचारं दिना त्र्यां शां शज्ञुराशौ हरे ि् ग्रहः ||९||

सिाय धयदिचतु ःिञ्चषष्ठभागं क्रमाि् ग्रहः |


व्ययाद्वामं स्स्थतः िािो हरे त् सौम्श्च तद्दलम् ||१०||

एकभे तु बहष्वेको हरे त्स्वां शां बली ग्रहः |


नाऽि क्षीणय चिय िाित्वं मुदनदभः िृतम् ||११||

लग्नां शदलस्प्तका हत्वा प्रत्येकं दिहगायु षा |


भाज्या मण्डलदलप्तादभलयब्धं िषाय दि शोधये त् ||१२||

स्वायु षो लग्नगे सू ये मङ्गले च शनैश्चरे |


तिधं शुभसं दृिे िातये ि् दद्वजसत्तम ||१३||

लग्नरादशसमाश्चाब्दा भागाद्यैरनुिाततः |
मासादिका इतीच्छस्न्त लग्नायु ः केऽदि कोदििाः ||१४||

लग्नािायोंऽशतु ल्यः यािन्तरे चाऽनुिाततः |


तत्पतौ बलसं युते रादशतु ल्यं च भादर्िे ||१५||

अथ दिप्र दनसगाय युः खेटानां कथयाम्हम् |


चिारज्ञदसते ज्याकयशनीनां क्रमशोब्दका ||१६||

एकद्वयं कनखा धृ त्यः कृदतः िंचाशिे ि दह |


जन्मकालात् क्रमाज् ज्ञेया िशाश्चै ता दनसगय जाः ||१७||

अथां ््शायु सलग्नानां खे टानां कथयाम्हम् |


निां श्रादशतु ल्यादन खेटो िषाय दण यच्छदत ||१८||

भादिं खगं खगै ः सू यभहयत्वा तद्भगणादिकम् |


कृत्वाऽक्रयशेदषतं ज्ञेयमब्दाद्यंशायु षः स्फुटम् ||१९||
दिण्डायु ररि तिादि हादनं कुयाय ि् दिचक्षणः |
अिाऽिरो दिशेषोऽदि कैस्म्चि् दिज्ञैरुिाहृतः ||२०||

सादधतायुः खगे स्वोच्चे स्वक्षे िा दिगु णं िृतम् |


दद्वगु णं स्वनिां शस्थे स्वद्रे ष्काणे तथोत्तमे ||२१||

उभयि गते खेटे कायं दिगु णमेि दह |


हादनद्वये ऽधय हादनः यादित्यायु ः प्रस्फुटं नृणाम् ||२२||

एिं सं साध्य चान्येषां हन्यात् स्वस्विरायु षा |


नृणां िरायु षा भक्त्वा ते षामायु ः स्फुटं भिे त् ||२३||

अथायु ः िरमं िक्ष्ये नानाजादतसमुद्भिम् |


अनन्तसं ख्यं िे िानामृषीणां च दद्वजोत्तम ||२४||

गृ ध्रोलूक्शुकध्वां क्षसिाय णां च सहस्रकम् |


श्ये निानरभल्लुकमण्डूकानां शतियम् ||२५||

िंचशिु त्तरशतं राक्षसानां प्रकीदतय तम् |


नगणां कुञ्जराणां च दिं शोत्तरशतं तथा ||२६||

द्वादिं शि् र्ोटकानाञ्च िंचदिं शत् खरोिरयोः |


िृ षाणां मदहषाणां च चतु दिं शदतित्सरम् ||२७||

दिं शत्यायु मययूराणां िागािीनां च षोडश |


हं सानां िंचनि च दिकानां द्वािशाब्दकाः ||२८||

शुनां िाराितानां च कुक्कुटानां द्वािशाब्दकाः |


बु ि्बु िाद्यण्डजानां च िरायु ः सप्तित्सराः ||२९||

यिे तिधु ना प्रोतं दिधायु दद्वजसत्तम |


ते षु दकञ्च किा ग्राह्यदमदत ते कथयाम्हम् ||३०||

दिलग्निे बलोिेते शुभदृिें श्शसम्भिभ् |


रिौ दिंडोद्भिं ग्राह्यं चिे नैसदगय कं तथा ||३१||

बलसाम्े द्वयोयोगिलमायु ः प्रकीदतय तम् |


ियाणां दियु तेस्त्र्यंशसमं ज्ञेयं दद्वजोत्तम ||३२||

अथाऽन्यिदि िक्ष्यादम दश्र्रणु त्वं दद्वजसत्तम |


कैदश्चल्लग्नािमेशाभ्यां मन्दे ्िु भ्यां तथैि च ||३३||
लग्नहोरादिलग्नाभ्यां स्फुटमायु ः प्रकीदतय तम् |
आिौ लग्नािमेशाभ्यां योगमेकं दिदचन्तये त् ||३४||

दद्वतीयं मन्दचिाभ्यां योगं िश्येि् दद्वजोत्तम |


लग्नहोरादिलग्नाभ्यां तृ तीयं िररदचन्तये त् ||३५||

चरराशौ स्स्थतौ द्वौ दचत् तिा िीर्यमुिाहृतम् |


एकः स्स्थरे ऽिरो द्व्द्वे िीर्यमायुस्थादि दह ||३६||

एकश्चरे स्स्थरे ऽन्यश्चे त् तिामध्यमु िाहृतम् |


द्वौ िा द्व्द्वे स्स्थतौ दिप्र मध्यमायु स्थादि च ||३७||

एकश्चरे ऽिरो द्व्द्वे द्वौ िा स्स्थरगतौ तिा |


जातकय तिाऽल्पायु ज्ञेयमेिं दद्वजोत्तम ||३८||

योगिये ण योगाभ्यां दसद्धं यि् ग्राह्यमेि तत् |


योगियदिसं िािे लग्नहोरादिलग्नतः ||३९||

लग्ने िा सप्तमे चिे ग्राह्यं मन्दे ्िु तस्िा |


ह्रासो िृ स्द्धश्च कक्ष्याया दिदचन्त्या सिय िा बु धैः ||४०||

िीर्े योगिये णैिं नखचिसमाब्दकाः |


योगद्वये न िस्वाशा योगै केन रसां ककाः ||४१||

मध्ये योगिये णैिं खाितु ल्याब्दकाः िृताः |


द्व्यगा योगद्वये नाऽियोगै केनास्ब्धषस्ण्मताः ||४२||

अल्पे योगिये णाऽिद्वादिं शस्न्मतित्सराः |


योगद्वये न षट् दिं शात् योगै केन च खाब्धयः ||४३||

एिं िीर्यसमाल्पेषु खाब्धयो रसिियः |


खण्डा िन्तदमतास्े भ्यः स्फुटमायु ः प्रसाधये त् ||४४||

िूणय राश्यादिगे चान्ते हादनमयध्येऽनुिाततः |


योगकारकखेटां शयोगस्त्संख्यया हृतः ||४५||

लब्धां शास्ु यथाप्राप्तखण्डघ्नास्स्त्रं शतोि् धृ ताः |


लब्धिषाय दिदभहीनं प्राप्तायु ः प्रस्फुटं भिे त् ||४६||

योगहे तौ शनौ कक्ष्याह्रासोऽन्यैिृयस्द्धरुच्यते |


न स्वक्षय तुङ्गगे नो िा िािमाियु तेदक्षते ||४७||

लग्नसप्तमगे जीिे शुभमाियु तेदक्षते |


कदथतयायु षो दिप्र कक्ष्यािृ स्द्धः प्रजायते ||४८||

अनायु श्चेि् भिे िल्पमल्पान्मध्यं प्रजायते |


मध्यमाज्जायते िीर्ं िीर्ाय युश्चेत्ततोऽदधकम् ||४९||

योगहे तौ गु रिे िं कक्ष्यािृ द्धेश्च लक्षणम् |


एतिाि् िै िरीत्येन कक्ष्याह्रासः शनौ भिे त् ||५०||

आयु षो बहधा भे िाः कदथता भिताऽधु ना |


कदतधा सा किाऽनायु रदमतायु ः किा भिे त् ||५१||

बालाररिं योगाररिमल्पं मध्यञ्च िीर्यकम् |


दिव्यं चैिाऽदमतं चैिं सप्तधायु ः प्रकीदतय तम् ||५२||

बालाररिे समा अिौ योगाररिे च दिं शदतः |


द्वादिं शि् ििरा अल्पे चतु ष्षदिस्ु मध्यमे ||५३||

दिं शादधकिं िीर्े दिव्ये िषयसहस्रकम् |


तिू ध्वय मदमतं िुण्यैरदमतै राप्यते जनैः ||५४||

चिे ज्यौ च कुलीरां गे ज्न्! अदसअतु केिसं स्स्थतौ |


अन्ये त्र्यायाररगाः खेटा अदमतायु स्िा भिे त् ||५५||

सौम्ाः केिदिकोणस्थाः िािास्त्र्यायाररगास्था |


शुभराशौ स्स्थते रन्ध्रे दिव्यमायुस्िा भिे त् ||५६||

गोिुरां शे गु रौ केिे शुक्रे िाराितां शके |


दिकोणे ककयटे लग्ने यु गान्तायुस्िा दद्वज ||५७||

िे िलोकां शके मन्दे कुजे िाराितां शके |


गु रौ दसं हासनां शेऽङ्गे जातो मुदनसमो भिे त् ||५८||

सु योगै ियध्ययते ह्यायु ः कुयोगै हीयते तथा |


अतो योगानहं िक्ष्ये िूणयमध्याल्पकारकान् ||५९||

केिे शुभग्रहै युयते लग्ने शे च शु भास्िते |


स्दृिे गु रुणा िाऽदि िूणयमायु युस्िा भिे त् ||६०||
केिस्स्थते दिलग्ने शे गु रुशुक्रसमस्िते |
ताभ्यां दनरीदक्षते िाऽदि िूणयमायु दिय दनदिय शेत् ||६१||

उच्चस्स्थतै स्स्त्रदभः खेटैलयग्नरन्ध्रशसं युतैः |


अिमे िािहीने च िूणयमायु दिय दनदिय शेत् ||६२||

अिमस्थैस्स्त्रदभ खेटैः स्वोच्चदमिस्विगय गैः |


लग्ने शे बलसं युते िीर्यमायु स्िा भिे त् ||६३||

स्वभोच्चस्थेन केनादि नभौगे न समस्ितः |


अिमेशः शदनिाय दि िीर्यमायु दिय दनदिय शेत् ||६४||

दिषडायगतै ः िािैः शुभैः केिदिकोणगै ः |


लग्ने शे बलसं युते िीर्यमायु दिय दनदिय शेत् ||६५||

षट् सप्तरन्ध्रभिे षु शुभखेटयु तेषु च |


दिभिे षु च िािेषु िूणयमायु दिय दनदिय शेत् ||६६||

शिु व्ययगताः िािा लग्ने शो यदि केिगः |


रदिदमिं च रन्ध्रेशः िूणयमायु स्थादि दह ||६७||

आयु ः स्थानस्स्थताः िािाः कमेशः स्वोच्चगो यिा |


तथादि िीर्यमायु यात् दिज्ञेयं दद्वजसत्तम ||६८||

दद्वस्वभािगृ हे लग्ने लग्ने शे केिसं स्स्थते |


स्वोच्चरादशदिकोणे िा िीर्यमायु दिय दनदिय शेत् ||६९||

दद्वस्वभािगृ हे लग्ने लग्ने शाि् बलसं युतात् |


द्वौ िािौ यदि केिस्थौ िीर्यमायु स्िा भिे त् ||७०||

लग्नािमेशयोमयध्ये यः खे टः प्रबलो भिे त् |


तस्िन् केिगते िीर्य मध्यं िणफरस्स्थते ||७१||

आिोस्क्लमे स्स्थते स्वल्पमायु भयिदत दनदश्चतम् |


लग्ने शे च रिे दमयिे िीर्ंमायु ः समे समम् ||७२||

शिौ स्वल्पं ििे दित्थमिमेशािदि िृतम् |


दमिमध्याऽररभािस्थे तस्ििे िं फलं ििे त् ||७३||

सहजाधीशभू िुिौ द्वौ रन्ध्रेशशनैश्चरौ |


अस्ौ िा िािदृग्यु तौ स्वल्पमायु ः प्रयच्छतः ||७४||
षष्ठे ऽिमे व्यये िाऽदि लग्ने शे िािसं युते |
स्व िायु रनित्यो िा शुभदृग्योगिदजयते ||७५||

चतु ष्ट्यगते िािे शुभदृदिदििदजयते |


बलहीने दिग्लनेशे स्वल्पमायु दिय दनदिय शेत् ||७६||

व्ययाथौ िािसं युतौ शुभदृग्योगिदजयतौ |


स्वल्पमायु स्िा ज्ञेयं दनदिय शंकं दद्वजोत्तम ||७७||

लग्नरन्ध्रेशयोरे िं िु ःस्थयोबय लहीनयोः |


स्वल्पमायु बुयधैज्ञेयं दमश्रयोगाच्च मध्यमम् ||७८||

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ४४
(मारकभेिाध्यायः)
https://sa.wikisource.org/s/nnd
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 44 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ४३ बृहत्पाराशरहोराशास्त्रम्

अथ मारकभे िाध्यायः ||४४||

बहधाऽऽयु भयिा योगाः कदथता भिताऽधु ना |


नृणां मारकभे िाश्च कथ्यन्तां कृिया मुने ||१||

तृ तीयमिमस्थानमायु ःस्थानां द्वयं दद्वज |


मारकं तद्व्ययस्थानं दद्वतीयं सप्तमं तथा ||२||

तिादि सप्तमस्थानाि् दद्वतीयं बलित्तरम् |


तयोरीशौ ति गताः िादिनस्े न सं युताः ||३||

ये खेटाः िादिनस्े च सिे मारकसं ज्ञकाः |


ते षां िशादििाकेषु सम्भिे दनधनं नृणाम् ||४||

अल्पमध्यमिूणाय युः प्रमाणदमह योगजम् |


दिज्ञाय प्रथमं िुंसां मारकं िररदचन्तये त् ||५||

अलाभे िुनरे ते षां सम्बन्धेन व्यये दशतु ः |


क्वदचच्छु भानां च िशस्विमेशिशासु च ||६||

केिलानां च िािानां िशासु दनधनं क्वदचत् |


अल्पनीयं बु धैनृयणां मारकाणामिशयने ||७||

सत्यदि स्वेन सम्बन्धे न हस्न्त शुभभु स्तषु |


हस्न्त सत्यप्यसम्बन्धे मारकः िािभु स्तषु ||८||

मारकग्रहसम्बन्धादिहन्ता िािकृच्छदनः |
अदतक्रम्ेतरान् सिाय न् भित्यि न सं शयः ||९||

अथाऽन्यिदि िक्ष्यादम दद्वज मारकलक्षणं |


दिदिधाश्चायु षो योगाः स्वल्पायु मयध्यमोत्तमाः ||१०||

द्वादिं शात् िूियमल्पायु मयध्यमायु स्तः िरम् |


चतु ष्षष्ट्याः िुरस्ात् तु ततो िीर्यमुिाहृतम् ||११||

उत्तमायु ः शतािू ध्वं ज्ञातव्यं दद्वजसत्तम |


जनैदिं शदतिषाय न्त्यमायु ज्ञाय तं न शक्यते ||१२||

जिहोमदचदकत्साद्यैबाय लरक्षां दह कारये त् |


दम्रयन्ते दितृ िोषैश्च केदचन्मातृ ग्रहै रदि ||१३||

केदचत् स्वाररष्ट्योगाच्च दिदिधा बालमृत्यिः |


ततः िरं नृणामायु गयणये ि् दद्वजसत्तम ||१४||

अथाऽन्यिदि िक्ष्यादम नृणां मारकलक्षणम् |


अल्पायु योगजातय दिप्स्भे च मृदतभय िेत् ||१५||

मध्यायु योगजयैिं प्रत्यरौ च मृदतभय िेत् |


िीर्ाय युयोगजातय िधभे तु मृदतभय िेत् ||१६||

द्वादिं शत्र्यंशिश्चै ि तथा िै नादशकादधिः |


दिित्ताराप्रत्यरीशा िधभे शंस्थैि च ||१७||

आद्यान्तिौ च दिज्ञेयौ चिाक्रान्तगृ हाि् दद्वज |


मारकौ िािखेटौ तौ शुभौ चेद्रोगिौ िृतौ ||१८||
षष्ठादधििशायां च नृणां दनधनसम्भिः |
षष्ठािररष्फनाथानामिहारे मृदतभय िेत् ||१९||

मारका बहिः खेटा यदि िीययसमस्िताः |


तत्तद्दशान्तरे दिप्र रोगकिादिसंभिः ||२०||

उता ये मारकास्े षु प्रबलो मुख्यमारकः |


तििस्थानुसारे ण मृदतं िा किमादिशेत् ||२१||

रहश्चे िथिा केतु लयग्ने कामेऽिमे व्यये |


मारकेशान्मिे िाऽदि मारकेशेन सं युतः ||२२||

मारकः स च दिज्ञेयः स्विशान्तिय शास्वदि |


मकरे िृ दश्चके जन्म राहस्य मृदतप्रिः ||२३||

षष्ठाऽिररष्फगो राहस्द्दये कििो भिे त् |


शुभग्रहयु तो दृिो न तिा किकृन्मतः ||२४||

लग्नात् तृ तीयभािे तु बदलना रदिणा यु ते |


राजहे तुश्च मरणं तय ज्ञेयं दद्वजोत्तम ||२५||

दितीये चे्िु ना यु ते दृिे िा यक्ष्मणा मृदतः |


कुजेन व्रणशस्त्रादग्निाहाद्यैमयरणं भिे त् ||२६||

तृ तीये शदनराहभ्यां यु ते दृिेऽदि िा दद्वज |


दिषादतय तो मृदतिाय च्या जलाद्वा िदििीडनात् ||२७||

गताय िुच्चात् प्रितनाि् बन्धनाि् िा मृदतभय िेत् |


तृ तीये चिमास्न्दभ्यां यु ते िा िीदक्षते दद्वज ||२८||

कृदमकुष्ठादिना तय मरणं भिदत ध्रु िम् |


तृ तीये बु धसं युते िीदक्षते िादि ते न च ||२९||

ज्वरे ण मरणं तय दिज्ञेयं दद्वजसत्तम |


तृ तीये गु रुणा यु ते दृिे शोफादिना मृदतः ||३०||

तृ तीये भृ गुयुग्ददृिे मेहरोगे ण तन्मृदतः |


बहखेटयु ते तस्िन् बहरोगभिा मृदतः ||३१||

तृ तीये च शुभैयुयते शुभिे शे मृदतभय िेत् |


िािैश्च कीकटे िे शे दमश्रैदमयश्रस्थले मृदतः ||३२||
तृ तीये गु रुशुक्राभ्यां यु ते ज्ञानन िै मृदतः |
अज्ञाने नाऽन्यखेटैश्च मृदतज्ञेया दद्वजोत्तम ||३३||

चरराशौ तृ तीयस्थे िरिे शे मृदतभय िेत् |


स्स्थरराशौ स्वगे हे च दद्वस्वभािे िदथ दद्वज ||३४||

लग्नाििमभािाच्च दनदमत्तं कदथतं बु धैः |


सू येऽिमेऽदग्नतो मृत्युश्चिे मृ त्युजयलेन च ||३५||

शास्त्राि् भौमे ज्वराज् ज्ञे च गु रौ रोगात् क्षु धा भृ गौ |


दििासया शनौ मृत्युदिय ज्ञेयो दद्वजसत्तम ||३६||

अिमे शुभदृग्यु ते धमयिे च शु भैयुयते |


तीथे मृदतस्िा ज्ञेया िािाख्यैरन्यथा मृदतः ||३७||

अग्न्यम्बु दमश्रत्र्यंशैज्ञेयो मृ त्युगृयहादश्रतै ः |


िररणामः शियाऽि भिसं क्लेिशोषकैः ||३८||

व्यालिगय दृकाणै स्ु दिडम्बो भिदत ध्रु िम् |


शिय श्वशृगालाद्यैगृयध्रकाकादििदक्षदभः ||३९||

ककयटे मध्यमोऽन्त्यश्च िृ दश्चकाद्यदद्वतीयकौ |


मीनेऽस्न्तमस्स्त्रभागश्च व्यालिगाय ः प्रकीदतय ताः ||४०||

रदिश्चिबलाक्रान्तत्र्यंशनाथे गु रौ जनः |
िे िलोकात् समायातो दिज्ञेयो दद्वजसत्तम ||४१||

शुक्रे्द्वोः दितृ लोकात्तु मत्याय च्च रदिभौमयोः |


बु धाऽऽक्योनयरकािे िं जन्मकालाि् ििे त् सु दधः ||४२||

गु रुश्चिदसतौ सू ययभौमौ ज्ञाकी यथाक्रमम् |


िे िे्िु भूम्धोलोकान् नयन्त्यस्ारररन्ध्रगाः ||४३||

अथ ति ग्रहभािे रन्ध्राररत्र्यंशनाथयोः |
यो बली स दनजं लोकं नयत्यन्ते दद्वजोत्तम ||४४||

तय स्वोच्चादि सं स्स्थत्या िरमध्याऽधमाः क्रमात् |


तत्तल्लोकेऽदि सञ्जाता दिज्ञेया दद्वजसत्तम ||४५||

अन्यान् मारकभे िां श्च रादशग्रहकृतान् दद्वज |


िशाध्यायप्रसं गेषु कथदयष्यादम सु व्रत ||४६||

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ४५ (ग्रहािस्थाध्यायः)


https://sa.wikisource.org/s/nne
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 45 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ४४ बृहत्पाराशरहोराशास्त्रम्

अथ ग्रहािस्थाध्यायः ||४५||

अिस्थािशतः प्रोतं ग्रहाणां यत् फलं मु ने |


का साऽिस्था मुदनश्रेष्ठ कदतधा चेदत कथ्ययाम् ||१||

अिस्था दिदिधाः सस्न्त ग्रहाणां दििजसत्तम |


सारभू ताश्च यास्ासु बालाद्यास्ा ििाम्हम् ||२||

क्रमाि् बालः कुमारोऽथ यु िा िृ द्धस्था मृतः |


षडं शैरसमे खेटः समे ज्ञेयो दिियय यात् ||३||

फलं िािदमतं बाले फलाधं च कुमारके |


यू दन िूणं फलं ज्ञेयं िृ द्धे दकदञ्चत् मृते च खम् ||४||

स्वभोच्चयोः समसु हृद्भयोः शिु भनीचयोः |


जाग्रत्स्वप्नसु षुप्त्याख्या अिस्था नामदृक्फलाः ||५||

जागरे च फलं िूणं स्वप्ने मध्यफलं तथा |


सु षुप्तौ तु फलं शू न्यं दिज्ञेयं दद्वजसत्तम ||६||

िीप्तः स्वस्थः प्रमुदितः शान्तो िीनोऽथ िु ःस्खतः |


दिकलश्च खलः कोऽिीत्यिस्था निधाऽिराः ||७||

स्वोच्चस्थः खे चरो िीप्तः स्वक्षे स्वस्थोऽदधदमिभे |


मुदितो दमिभे शान्तः समभे िीन उच्यते ||८||

शिु भे िु ःस्खतः प्रोतो दिकलः िािसं युतः |


खलः खलगृ हे ज्ञेयः कोिी यािकयसं युतः ||९||
यादृशो जन्मकाले यः खेटो यद्भािगो भिे त् |
तादृशं तय भािय फलमुह्यं दद्वजोत्तम ||१०||

लस्ज्जतो गदिय तश्चै ि क्षु दधतस्ृदषतस्था |


मुदितः क्षोदभतश्चै ि ग्रहभािाः प्रकीदतय ताः ||११||

िुिगे हगतः खेटो राहकेतु युतोऽथिा |


रदिमन्दकुजैयुयतो लस्ज्जतो ग्रह उच्यते ||१२||

तु ङ्गस्थानगतो िाऽदि दिकोणे ऽदि भिे त्पुनः |


गदिय तः सोऽदि गदितो दनदिय शंकं दद्वजोत्तम ||१३||

शिु गेही शिु युतो ररिुदृिो भिेद्यदि |


क्षु दधतः स च दिज्ञेयः शदनयु तो यथा तथा ||१४||

जलराशौ स्स्थतः खेटः शिु णा चाऽिलोदकतः |


शुभग्रहा न िश्यस्न्त तृ दषतः स उिाहृतः ||१५||

दमिगे ही दमियु तो दमिे ण च दिलोदकतः |


गु रुणा सदहतो यश्च मुदितः स प्रकीदतय तः ||१६||

रदिणा सदहतो यश्च िािा िश्यस्न्त सिय था |


क्षोदभतं तं दिजानीयाच्छिु णा यदि िीदक्षतः ||१७||

ये षु ये षु च भािे षु ग्रहास्स्ष्ठस्न्त सिय था |


क्षु दधतः क्षोदभतो िादि तद्भािफलनाशनः ||१८||

एिं क्रमेण बोद्धव्यं सिय भािे षु िस्ण्डतै ः |


बलाऽबलदिचारे ण ितव्यः फलदनणय यः ||१९||

अन्योन्यं च मुिा यु तं फलं दमश्रं ििे त्पुनः |


बलहीने तिा हादनः सबले च महाफलम् ||२०||

कमयस्थाने स्स्थतो यय लस्ज्जतस्ृ दषतस्था |


क्षु दधतः क्षोदभतो िादि स नरो िु ःखभाजनम् ||२१||

सु तस्थाने भिे द्यय लस्ज्जतो ग्रह एि च |


सु तनाशो भिे त्तय एकस्स्ष्ठदत सिय िा ||२२||

क्षोदभतस्ृ दषतश्चै ि सप्तमे यय िा भिे त् |


दम्रयते तय नारी च सत्यमाहदद्वय जोत्तम ||२३||

निालयारामसु खं नृित्वं कलािटु त्वं दििधादत िुंसाम् |


सिाथयलाभं व्यिहारिृ स्द्धं फलं दिशेषादिह गदिय तय ||२४||

भिदत मुदितयोगे िासशालादिशाला |


दिमलिसनभू षाभू दमयोषासु सौख्यम् |
स्वजनजनदिलासो भू दमिागारिासो |
ररिुदनिहदिनाशो बु स्द्धदिद्यादिकाशः ||२५||

दिशदत लस्ज्जतभाििशाद्रदतं दिगतराममदतं दिमदतक्षयम् |


सु तगिागमनं गमनं िृ था कदलकथादभरुदचं न रुदचं शुभे ||२६||

सं क्षोदभतयादि फलं दिशेषाि् दद्रद्रजातं कुमदतं च किम् |


करोदत दित्तक्षयमंदध्रबाधां धनास्प्तबाधामिनीशकोिात् ||२७||

क्षु दधतखगिशाद्वै शोकमोहादििातः |


िररजनिररतािािादधभीत्या कृशत्वम् |
कदलरदि ररिुलोकैरथयबाधा नराणा |
मस्खलब्बलदनरोधो बु स्द्धरोधो दिषािात् ||२८||

तृ दषतखगभिे स्वािं गनासं गमध्ये |


भिदत गिदिकारो दृिकायाय दधकारः |
दनजजनिररिािािथयहादनः कृशत्वं |
खलकृतिररतािो मानहादनः सिै ि ||२९||

शयनं चोििे शं च नेििादणप्रकाशनम् |


गमनागमनं चाऽथ सभायां िसदतं तथा ||३०||

आगमं भोजनं चैि नृत्यं दलप्ां च कौतु कम् |


दनद्रां ग्रहाणां चेिां च कथयादम तिादग्रतः ||३१||

यस्ििृ क्षे भिे त्खेटस्े न तं िररिूरये त् |


िुनरं शेन सम्पूयय स्वनक्षिं दनयोजये त् ||३२||

यातिण्डं तथा लग्नमेकीकृत्य सिा बु धः |


रदिदभस्ु हरे ि् भागं शेषं काये दनयोजये त् ||३३||

नाक्षदिकिशारीत्या िुनः िूरणमाचरे त् |


नामाद्यस्वरसं ख्याढ्यं हतय व्यं रदिदभस्तः ||३४||
रिौ िञ्च तथा िे याश्चिे िद्याद्द्ियं तथा |
कुजे द्वयं च सं य्तं बु धे िीदि दनयोजये त् ||३५||

गु रौ बाणाः प्रिे याश्च ियं िद्याच्च भागय िे |


शनौ ियमथो िे यं राहौ िद्याच्चतु ियम् ||३६||

दिदभभय तं च शेषां कैः सा िुनस्स्त्रदबधा िृता |


िदिश्चे िा दिचेिा च तत्फलं तथयाम्हम् ||३७||

दृिौ मध्यफलं ज्ञेयं चे िायां दििुलं फलम् |


दिचेिायां फलं स्वल्पमेिं दृदिफलं दििु ः ||३८||

शुभाऽशुभं ग्रहाणां च समीक्ष्याऽथ बलाऽबलम् |


तु ङ्गस्थाने दिशे षेण बलं ज्ञेयं तथा बु धैः ||३९||

मन्दादग्नरोगो बहधा नराणां स्थूलत्वम्ङ् घ्रेरदिदित्तकोिः |


व्रणं गु िे शूलमुरःप्रिे शे यिोष्णभानुः शयनं प्रयातः ||४०||

िररद्रताभारदिहाराशाली दििािदिद्यादभरतो नरः यात् |


कथोरदचत्तः खलु निदित्तः सू यो यिा चेिुििे शनस्थः ||४१||

नरः सिानन्दधरो दििे की िरोिकारी बलदित्तयु तः |


महामुखी राजकृिादभमानी दििादधनाथो यदि नेििानौ ||४२||

उिारदचत्तः िररिूणयदित्तः सभासु िता बहिुण्यकत्ताय |


महाबली सु न्दरररूिशाली प्रकाशने जन्मदन िदिमनीशे ||४३||

प्रिासशाली दकल िु ःखमाली सिालसी धीधनिदजयतश्च |


भयातु रः कोििरो दिशेषादद्दिादधनाथे गमने मनुष्यः ||४४||

िरिाररतो जनतारदहतो बहधागमने गमनादभरुदचः |


खलताकुशलो मदलनो दििसादधितौ मनुजः कुमदतः कृिणः ||४५||

सभागते दहते नरः िरोिकारतत्परः |


सिाथयरत्निूररतो दििाकरे गु णाकरः |
िसु न्धरानिां बरालयास्ितो महाबली |
दिदचिदमिित्सलः कृिाकलाधरः िरः ||४६||

क्षोदभतो ररिुगणैः सिा नरश्चञ्चलः खलमदतः कृशस्था |


धमयकमयरदहतो मिोद्धतश्चागमे दिनितौ तिा तिा ||४७||
सिाङ्गसस्न्धिे िनािराङ्गनाधनक्षयो |
बलक्षयः ििे ििे यिा यिा दह भोजने |
असत्यता दशरोव्यथा तथा िृ थािभोजनं |
रिािसत्तथारदतः कुमागय गादमनी मदत ||४८||

दिज्ञलोकैः स्दा मस्ण्डतः िस्ण्डतः काव्यदिद्यानिद्यप्रलािास्ितः |


राजिूज्यो धरामण्डले सिय िा नृत्यदलप्ागते िदिनीनायके ||४९||

सिय िानन्दधताय जनो ज्ञानिान् यज्ञकताय धराधीशसिस्स्थतः |


ििबन्धािराते भययं स्वाननः काव्यदिद्याप्रलािी मुिा कौतु के ||५०||

दनद्राभरारतदनभे भिे तां दनद्रागते लोचनिियु ग्मे |


रिौ दििे शे िसदतजयनय कलिहादनः कादतधाथयनाशः ||५१||

जानुःकाले क्षिानाथे शयनं चेिुिागते |


मानी शीतप्रधानश्च कामी दित्तदिनाशकः ||५२||

रोगादिय तो मन्दमदतदिय शेषादद्वत्तेन हीनो मनुजः कठोरः |


अकायय कारी िरदित्तहारी क्षिाकरे चेिुििे शनस्थे ||५३||

नेििाणौ क्षिानाथे महारोगी नरो भिे त् |


अनल्पजल्पको धू तयः कुकमयदनरतः सिा ||५४||

यिा राकानाथे गतिदत दिकाशं च जनने |


दिकाशः सं सारे दिमलगु णराशेरिदनिात् |
निाशामाला यात्कररतु रगलक्ष्म्ा िररिृ ता |
दिभू षा योषादभः सु खमनुदिनं तीथयगमनम् ||५५||

दसते तरे िािरतो दनशाकरे दिशेषतः क्रूरकरो नरो भिे त् |


सिादक्षरोगै ः िररिीड्यमानो िलक्षिक्षे गमने भयातु रः ||५६||

दिधािागमगे मानी िािरोगी नरो भिे त् |


गु प्तिािरतो िीनो मदततोषदििदजयतः ||५७||

सकलजनििान्यो राजराजेिमान्यो |
रदतिदतसमाकास्न्तः शास्न्तकृत्कादमनीनाम् |
सिदि सिदस याते चारुदबम्बे शशंके |
भिदत िरमरीदतप्रीदतदिज्ञो गुणज्ञः ||५८||

दिधािागमके मत्यों िािालो धमयिूररतः |


कृष्णिक्षे दद्वभायय ः याद्रोगी िु ितरो हठी ||५९||
भोजने जनुदष िूणयचिमा मानयानजनतासु खं नृणाम् |
आतनोदत िदनतासु तासु खं सिय मेि न दसते तरे शुभम् ||६०||

नृत्यदलप्ागते चिे सबले बलिािरः |


गीतज्ञो दह रसज्ञश्च कृष्णे िािकरो भिे त् ||६१||

कौतकभिनं गतिदत चिे भिदत नृित्वं िा धनित्वम् |


कामकलासु सिा कुशलत्वं िारिधू रदततमणिटु त्वम् ||६२||

दनद्रागते जन्मदन मानिानां कलाधरे जीियु ते महत्त्वम् |


हीनेऽङ्गनासदञ्चतदित्तनाशः दशिालये रौदत दिदचिमुच्चैः ||६३||

शयने िसु धािुिे व्रणयु तो जनो भिे त् |


बहना कण्डु ना यु तो िद्रु णा च दिशेषतः ||६४||

बली सिा िािरतो नरः यािसत्यिािी दनतरां प्रगल्भः |


धनेन िूणो दनजधमयहीनो धरासु तश्चे िुििे शनस्थः ||६५||

यिा भू दमसु तो लग्ने नेििादणमुिागतः |


िररद्रता तिा िुंसामन्यभे नगरे शता ||६६||

प्रकाशो गु णयादि िासः प्रकाशे धराधीशभ्रतुः सिा मानिृ स्द्धः |


सु ते भू सुते िुिकान्तादियोगो भिे द्राहणा िारुणो िा दनिातः ||६७||

गमने गमनं कुरुते ऽनुदिनं व्रणजालभयं िदनताकलहः |


बहिद्रु ककण्डु भयं बहधा िसु धातनयो िसु हादनकरः ||६८||

आगमने गु णशाली मदणमालीिा करालकरिाली |


गजहन्ता ररिुहन्ता िररजनसन्तािहारको भौमे ||६९||

तु ङ्गे यु द्धकलाकलािकुशलो धमयध्वजो दित्तिः |


कोणे भू दमसु ते सभामुिगते दिद्यादिहीनः िुमान् |
अन्तेऽित्यकलिदमिरदहतः प्रोते तरस्थानगे |
ऽिश्यं राजसभाबु धो बहधनी मानी च िानी जनः ||७०||

आगमे भिदत भू दमजे जनो धमयकमयरदहतो गिातुरः |


कणय मूलगु रुशू लरोगिानेि कातरमदतः कुसङ्गमी ||७१||

भोजने दमिभोजी च जनने सबले कुजे |


नीचकमयकरो दनत्यं मनुजो मानिदजयतः ||७२||
नृत्यदलप्ागते भू सुते जस्न्मनादमस्न्दरारादशरायादत भू मीिते ः |
स्वनयरत्नप्रिालैः सिा मस्ण्डता िासशाला नराणां भिे त्सिय िा ||७३||

कौतु की भस्र्वत कौतु के कुजे दमििुििररिूररतो जनः |


उच्चगे नृिदतगे हमस्ण्डतः िूदजतो गु णिरै गुय णाकरै ः ||७४||

दनद्रािस्थां गते भौमे क्रोधी धीधनिदजयतः |


धू तो धमयिररभ्रिो मनुष्यो गििीदडतः ||७५||

क्षु धातु रो भिे िंगे खञ्जो गु ञ्जादनभे क्षणः |


अन्यभे लम्पटो धू तो मनुजः शयने बु धे ||७६||

शशां किुिे जनुरर्णगगे हे यिोििे शे गु णरादशिूणयः |


िािेदक्षते िाियु ते िररद्रो दहते शुभे दित्तसु खी मनुष्यः ||७७||

दिद्यादििे करदहतो दहततोषहीनो मनी |


जनोभिदत चिसु तेऽदक्ष िाणौ |
िुिालये सु तकलिसु खेन हीनः कन्या |
प्रजा नृिदतगे हबु धो िराथयः ||७८||

िाता ियालुः खलु िुण्यकताय दिकाशने चिसु ते मनुष्यः |


अनेकदिद्याणय ििारङ्गता दििे किूणयः खलिगय हन्ता ||७९||

गमनागमने भितो गमने बहधा िसु धादधिते भयिने |


भिनं च दिदचिमलं रमया दिदि नुश्च जनुःसमये दनतराम् ||८०||

सिदि दिदि जनानामुच्चगे जन्मकाले |


सिदस धनसमृस्द्धः सिय िा िुण्यिृ स्द्धः |
धनिदतसमता िा भू िता मंदिता िा |
हररहरििभस्तः सास्त्त्वकी मुस्तलस्ब्धः ||८१||

आगमे जनुदष जस्न्मनां यिा चिजे भिदत हीनसे िया |


अथयदसस्द्धरदि िुियु ग्मता बादलका भिदत मानिादयका ||८२||

भोजने चिजे जन्मकाले यिा जस्न्मनानथयहादनः सिा िाितः |


राजभीत्या कृशत्वं चलत्वं मते रङ्गसङ्गो न जाया न जायासु खम् ||८३||

नृत्यदलप्ागते चिजे मानिो मानयानप्रिालव्रजैः सं युतः |


दमििुिप्रतािैः सभािस्ण्डतः िािभे िारिामारतो लम्पटः ||८४||
कौतु के चिजे जन्मकाले नृणामंगभे गीतदिद्याऽनिद्या भिे त् |
सप्तमे नैधने िारिध्वा रदतः िुण्यभे िुण्ययु ता मदतः सद्गदतः ||८५||

दनद्रादश्रते चिसु ते न दनद्रासु खं सिा व्यादधसमादधयोगः |


सहोत्थिै कल्यमनल्पतािो दनजेन िािो धनमाननाशः ||८६||

िचसामदधिे तु जनुःसमये शयने बलिानदि हीनरिः |


अदतगौरतनुः खलुिीर्यहनुः सु तरामररभीदतयु तो मनुजः ||८७||

उििे शं गतिदत यदि जीिे िाचालो बहगिय िरीतः |


क्षोणीिदतररिुजनिदततय प्तः ििजंर्ायकरव्रणयु तः ||८८||

नेििादणं गते िे िराजादचयते रोगयु तो दियु तो िराथयदश्रया |


गीतनृत्यदप्रयः कामुकः सिय िा गौरिणो दििणोद्भिप्रीदतयु क् ||८९||

गु णानामानन्दं दिमलसु खकन्दं दितनुते |


सिा ते जःिुञ्जं व्रजिदतदनकुञ्जं प्रदतगमम् |
प्रकाशं चेिुच्चे द्रु तमुिगतो िासिगु रु |
गुय रुत्वं लोकानां धनिदतसमत्वं तनुभृताम् ||९०||

साहसी भिदत मानिः सिा दमििगय सुखिूररतो मुिा |


िस्ण्डतो दिदिधदित्तमस्ण्डतो िे िदिद्यदि गु रौ गमं गते ||९१||

आगमने जनता िरजाया यय जनुःसमये हररमाया |


मुञ्चदत नालदमहालयमद्धा िे िगु रौ िररतः िररबद्धा ||९२||

सु रगु रुसमिता शुभ्रमुताफलाढ्यः |


सिदस सिदि िूणो दित्तमादणक्यमानैः |
गजतु रगरथाढ्यो िे िताधीशिूज्यो |
जनुदष दिदिधदिद्यागदिय तो मानिः यात् ||९३||

नानािाहनमानयानिटलीसौख्यं गु रािागमे |
भृ त्याित्यकलिदमिजसु खं दिद्याऽनिद्या भिे त् |
क्षोणीिालसमानतानिरतं चाऽतीि हृद्या मदतः |
काव्यानन्दरदतः सिा दहनगदतः सिय ि मानोिदतः ||९४||

भोजने भिदत िे ितागु रौ यय तय सततं सु भोजनम् |


नैि मुञ्चदत रमालयं तिा िादजिारणरथैश्च मस्ण्डतम् ||९५||

नृत्यदलप्ागते राजमानी धनी िे िताधीशि्द्यः सिा धमयदित् |


तन्त्रदिज्ञो बु धैमयस्ण्डतः िंदडतः शब्ददिद्यानदिद्यो दह सद्यो जनः ||९६||
कुतू हली सकौतु के माहाधनी जनः सिा |
दनजािये च भास्करः कृिाकलाधरः सु खी |
दनदलम्पराजिूदजते सु तेन भू नये न िा |
यु तो महाबली धरादधिेिसििस्ण्डतः ||९७||

गु रौ दनद्रागते यय मूखयता सिय कमयदण |


िररद्रतािररक्रन्तं भिनें िुण्यिदजयतम् ||९८||

जनो बलीयानदििन्तरोगी भृ गौ महारोषसमस्ितः यात् |


धनेन हीनः शयनं प्रयाते िारां गनासं गमलम्पटश्च ||९९||

यदि भिे िुशना उििे शने निमदणव्रजकाञ्चनभू षणै ः |


सु खमजस्रमररक्षय आिराििदनिािदि मानसमुिदतः ||१००||

नेििादणं गते लग्नगे हे किौ सप्तमे मानभे यय तय ध्रु िम् |


नेििाते दनिातो धनानामलं चान्यभे िासशाला दिशाला भिे त् ||१०१||

स्वालये तुं गभे दमिभे भागय िे तुंगमातं गलीलाकलािी जनः |


भू िते स्ुल्य एि प्रकाशं गते काव्यदिद्याकलाकैतु की गीतदित् ||१०२||

गमने जनने शुक्रे तय माता न जीिदत |


आदधयोगो दियोगश्च जनानामररभीदततः ||१०३||

आगमनं भृ गुिुिे गतिदत दित्तेश्वरो मनुजः |


सत्तेथयभ्रमशाली दनत्योत्साही करां दघ्ररोगी च ||१०४||

अनायासे नालं सिदि महसा यादत सहसा |


प्रगल्भत्वं राज्ञः सिदस गु णदिज्ञः दकल किौ |
सभायामायाते ररिुदनिहहन्ता धनिते ः |
समत्वं िा िाता बलतु रगगन्ता नरिरः ||१०५||

आगमे भागय िे मागमो जस्न्मनामथयराशेरराते रतीि क्षदतः |


िुििातो दनिातो जनानामदिव्यादधभीदतः दप्रयाभोगहादनभय िेत् ||१०६||

क्षु धातु रो व्यादधदनिीदडतः यािनेकधारादतभयदद्दय तश्च |


किौ यिा भोजनगे यु ित्या महाधनी िस्ण्डतमस्ण्डतश्च ||१०७||

काव्यदिद्यानिद्या च हृद्या मदतः सिय िा नृत्यदलप्ागते भागय िे |


शंखिीणामृिंगादिगानध्वदनव्रातनै िुण्यमेतय दित्तोिदतः ||१०८||
कौतु कभिनं गतिदत शुक्रे शक्रेशत्वं सिदस महत्त्वम् |
हृद्या दिद्या भदिदत च िुंसः ििमा दनिसदत सिमारतः ||१०९||

िरसे िारतो दनत्यं दनद्रामुिगते किौ |


िरदनन्दािरो िीरो िाचालो भ्रमते महीम् ||११०||

क्षु स्त्पिासािररक्रान्तो दिश्रान्तः शयने शनौ |


ियदस प्रथमे रोगी ततो भाग्यितां िरः ||१११||

भानओः सु ते चेिुििे शनस्थे करालकारादतजनानुतप्ताः |


अिायु शाली खलु िद्रु माली नरोदभमानी नृििण्डयु तः ||११२||

नयनिादणगते रदिनन्दने िरमया रमया रमयायु तः |


नृिदततो दहततो मदहतोषकृद्बहकलाकदलतो दिमलोस्तकृत् ||११३||

नानागु णप्रामधनादधशाली सिा नरो बु स्द्धदिनोिमाली |


प्रकाशने भानुसुते सु भानुः कृिानुततो हरिािभतः ||११४||

महाधनी नन्दननस्न्दतः याििायकारी ररिुभूदमहारी |


गमे शनौ िस्ण्डतराजाभािं धरािते रायातने प्रयादत ||११५||

आगमने गिय भिियु तः िुिकलिसु खेन दिमुतः |


भानुसुते भ्रमते भु दि दनत्यं िीनमना दिजनाश्रयभािम् ||११६||

रत्नािलीकाञ्चनमौस्तकानां व्रातेन दनत्यं व्रजदत प्रमोिम् |


सभागते भानुसुते दनतान्तं नये न िूणो मनुजो महौजाः ||११७||

आगमे गिसमागमो नृणामब्जबन्धुतनये यिा तिा |


मन्दमेि गमनं धरािते याय चनादिरदहता मदतः सिा ||११८||

सं गते जनुदष भानु नन्दने भोजनं भिदत भोजनं रसै ः |


सं युतं नयनमन्दता तता मोहताििररतादिता मदतः ||११९||

नृत्यदलप्ागते मन्दे धमाय त्मा दित्तिूररतः |


राजिूज्यो नरो धीरो महािीरो रणाङ्गणे ||१२०||

भिदत कौतकभािमुिागते रदिसु ते िसु धािसु िूररतः |


अदतसु खी सु मुखीसु खिूररतः कदितयामलया कलयानरः ||१२१||

दनद्रागते िासरनाथिुिे धनी सिा चारुगु णैरुिेतः |


िराक्रमी चण्डदििक्षहन्ता सु िारकान्तारदतरीदतदिज्ञः ||१२२||
यिागमो जन्मदन यय राहौ क्लेशादधकत्वं शयनं प्रयाते |
िृ षेऽथ यु ग्मेऽदि च कन्यकायामजे समाजो धनधान्यराशेः ||१२३||

उििे शनदमह गतिदत राहौ िद्रु गिे न जनः िररतप्तः |


राजसमाजयु तो बहमानी दित्तसु खेन सिा रदहतः यात् ||१२४||

नेििाणािगौ नेिे भितो रोगिीदडते |


िु िव्यालाररचौराणां भयं तय धनक्षयः ||१२५||

प्रकाशने शुभासने स्स्थदतः कृदतः शुभा नृणां |


धनोिदतगुय णोिदतः सिा दििामगादिह |
धरादधिादधकाररता यशोलता तता भिे |
ििीननीरिाकृदतदिय िेशतो महोिदतः ||१२६||

गमने च यिा राहौ बहसन्तानिािरः |


िस्ण्डतो धनिान् िाता राजिूज्यो नरो भिे त् ||१२७||

राहािागमने क्रोधी सिा धीधनिदजयतः |


कुदटलः कृिणः कामी नरो भिदत सिय था ||१२८||

सभागतो यिा राहः िस्ण्डतः कृिणो नरः |


नानागु णिररक्रान्तो दित्त सौख्यसमस्ितः ||१२९||

चेिगािागमं यय याते तिा व्याकुलत्वं सिारादतभीत्या भयम् |


महद्बन्धुिािो जनानां दनिातो भिे दद्वत्तहादनः शठत्वं कृशत्वं ||१३०||

भोजने भोजनेनालं दिकलो मनु जो भिे त् |


मन्दबु स्द्धः दक्रयाभीरुः स्त्रीिुिसुखिदजयतः ||१३१||

नृत्यदलप्ागते राहौ महाव्यादधदििद्धय नम् |


नेिरोगी ररिोभीदतधय नधमयक्षयो नृणाम् ||१३२||

कौतु के च यिा राहौ स्थानहीनो नरो भिे त् |


िरिाररतो दनत्यं िरदित्तािहारकः ||१३३||

दनद्रािस्थां गते राहौ गु णग्रामयुतो नरः |


कान्तासन्तानिान् धीरो गदिय तो बहदित्तिान् ||१३४||

मेषे िृ षेऽथ िा यु ग्मे कन्ययां शयनं गते |


केतौ धनसमृस्द्धः यािन्यभे रोगिधय नम् ||१३५||
उििे शं गतौ केतौ िद्रु रोगदििद्धय नम् |
अररिातनृिव्यालचैरशंका समन्ततः ||१३६||

नेििादणं गते केतौ नेिरोगः प्रजायते |


िु िसिाय दिभीदतश्च ररिुराजकुलािदि ||१३७||

केतौ प्रकाशने सं ज्ञे धनिान् धादमयकः सिा |


दनत्यं प्रिासी चोत्साही सास्त्त्वको राजसे िकः ||१३८||

गमेच्छायां भिे त्केतु बयहिुिो महाधनः |


िस्ण्डतो गु णिान् िाता जायते च नरोत्तमः ||१३९||

आगमने च यिा केतु नाय नारोगो धनक्षयः |


िन्तर्ाती महारोगी दिशुनः िरदनन्दकः ||१४०||

सभािस्थां गते केतौ िाचालो बहगदिय तः |


कृिणो लम्पटश्चै ि धू तयदिद्द्यादिशारिः ||१४१||

यिागमे भिे त्केतु ः केतु ः यात्पािकमयणाम् |


बन्धुिािरतो िु िो ररिुरोगदनिीदडतः ||१४२||

भोजने तु जनो दनत्यं क्षु धया िररिीदडतः |


िररद्रो रोगसं तप्तः केतौ भ्रामदत मेदिनीम् ||१४३||

नृत्यदलप्ाङ्गते केतौ व्यादधना दिकलो भिे त् |


बु ि्बु िाक्षो िु रार्षो धू तोऽनथयकरो नरः ||१४४||

कौतु की कौतु के केतौ नटिामारदतदप्रयः |


स्थानभ्रिो िु राचारी िररद्रो भ्रमते महीम् ||१४५||

दनद्रािस्थां गते केतौ धनधान्यसु खं महत् |


नानागु णदिनोिे न कालो गच्छदत जस्न्मनाम् ||१४६||

शयने दद्वज भािे षु यि दतष्ठस्न्त सद्ग्रहाः |


दनत्यं तय शुभज्ञानं दनदिय शंकं ििे त् बु धः ||१४७||

भोजने ये षु भािे षु िािास्स्ष्ठस्न्त सिय था |


तिा सिय दिनाशेऽदि नाऽि कायाय दिचारणा ||१४८||

दनद्रायां च यिा िािो जायास्थाने शुभं ििे त् |


यदि िािग्रहै दृयिो न शुभं च किाचन ||१४९||

सु तस्थाने स्स्थतः िािो दनद्रायां शयनेऽदि िा |


तिा शुभं ििे त्तय नाऽि कायाय दिचारणा ||१५०||

मृत्युस्थानस्स्थतः िािो दनद्रायां शयनेऽदि िा |


तिा तयाऽिमृत्युः याद्राजतः िरतस्था ||१५१||

शुभग्रहै ययिा यु तः शुभैिाय यदि िीदक्षतः |


तिा तु मरणं तय गङ्गािौ च दिशेषतः ||१५२||

कमयस्थाने यिा िािः शयने भोजनेऽदि िा |


तिा कमयदििाकः यािानािु ःखप्रिायकः ||१५३||

िशमस्थो दनशानाथः कौतु के च प्रकाशने |


तिै ि राजयोगः यादिदिय शकं दद्वजोत्तम ||१५४||

बलाऽबलदिचारे ण ज्ञातव्यञ्च शुभाऽशुभम् |


एिं क्रमेण बोद्धव्यं सिाय भािे षु बु स्द्धमन् ||१५५||

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ४६ (िशाध्यायः)


https://sa.wikisource.org/s/nnf
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 46 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ४५ बृहत्पाराशरहोराशास्त्रम्

अथ िशाध्याय ||४६||

सिय ज्ञोऽदस महषे त्वं कृिया िीनित्सल |


िशाः कदतदिधाः सस्न्त तन्मे कथय तत्त्वतः ||१||

साधु िृिं स्वया दिप्र लोकानुग्रहकाररणा |


कथयादम तिाग्रे ऽहं िशभे िाननेकशः ||२||

िशाबहदिधास्ासु मुख्या दिं शोत्तरी मता |


कैदश्चििोत्तरी कैदश्चत् कदथता षोडशोत्तरी ||३||
द्वािशाब्दोत्तरी दिप्र िशा िञ्चोत्तरी तथा |
िशा शतसमा तद्वत् चतु राशीदतित्सरा ||४||

दद्वसप्तदतसमा षदिसमा षड् दिं शित्सरा |


नक्षिाधाररकाश्चे ताः कदथताः िूियसूररदभः ||५||

अथा कालिशा चक्रिशा प्रोता मुनीश्वरै ः |


कालचक्रिशा चाऽया मान्यासिय िशासु या ||६||

िशाऽथ चरियाय या स्स्थराख्या च िशा दद्वज |


केिाद्य च िशा ज्ञेया कारकादिग्रहोद्भिा ||७||

ब्रह्मग्रहादश्रतक्षाय द्या िशा प्रोता तु केनदचत् |


माण्डूकी च िशा नाम तथा स्थूलिशा िृता ||८||

योगाधय जिशा दिप्र दृग्दशा च ततः िरम् |


दिकोणाख्या िशा नाम तथा रादशिशा िृता ||९||

िञ्चस्वरिशा दिप्र दिज्ञेया योदगनीिशा |


िशा िैण्डी तथां शी च नैसदगय किशा तथा ||१०||

अििगय िश सन्ध्यािसा िाचकसं दज्ञका |


अन्यास्ारािशाद्याश्च न स्वगाय ः सिय सम्मताः ||११||

कृदत्तकातः समारभ्य दिरािृ त्य िशादधिाः |


आचंकुरागु शबु केशुिूिाय दिहगाः क्रमात् ||१२||

िदिभाज्जन्मभं यािि् या सं ख्या नितदिता |


शेषाद्दशादधिो ज्ञेयस्मारभ्य िशां नये त् ||१३||

दिं शोत्तरशतं िूणयमायु ः िूियमुिाहृतम् |


कलै दिं शोत्तरी तिाि् िशा मुख्या दद्वजोत्तम ||१४||

िशासमाः क्रमािे षां षड् िशाऽश्वा गजेन्दिः |


नृिाला निचिाश्च निचिा नगा नखाः ||१५||

िशामनां भयातघ्नं भभोगे न हृतं फलम् |


िशाया भु तिषाय द्य भोग्यं मानाि् दिशोदधतम् ||१६||

लग्ने शात् केिकोणस्थे राहौ लग्नं दिना स्स्थते |


अिोत्तरी िशा दिप्र दिज्ञेया रौद्रभादितः ||१७||

चतु ष्कं दितयं तिात् चतु ष्कं दितयं िुनः |


एिं स्वजन्मभं यािि् दिगणय्य यथाक्रमम् ||१८||

सू ययश्चिः कुजः सौम्ः शदनजीिस्मो भृ गुः |


एते िशादधिा दिप्र ज्ञेयाः केतुं दिना ग्रहाः ||१९||

रसाः िञ्चेन्दिो नागाः सप्तचिाश्च खेन्दिः |


गोऽब्जाः सू याय ः कुनेिाश्च रव्यािीनां िशासमाः ||२०||

िशाब्दां दघ्रश्च िािानां शुभानां त्र्यंश एि दह |


एकैकभे िशामानं दिज्ञेयं दद्वजसत्तम ||२१||

ततस्द्यातभोगाध्यां भु तं भोग्यं च साधये त् |


दिं शोत्तरीििे िाि ततस्त्फलमादिशेत् ||२२||

कृष्णिक्षे दििा जन्म शु क्लिक्षे तथा दनदश |


तिा ह्यिोत्तरी दचन्त्या फलाथयञ्च दिशेषतः ||२३||

चिहोरागते कृष्णे सू ययहोरागते दसते ए |


लग्ने नृणां फलज्ञप्त्यै दिदचन्त्या षोडशोत्तरी ||२४||

िुष्यभाज्जन्मभं यािि् या सं ख्या गजतदिता |


रदिभौमो गु रुमयन्दः केतु श्चिो बुधो भृ गुः ||२५||

इदत क्रमाि् िशाधीशाः ज्ञेया राहं दिना ग्रहाः |


रुद्राद्येकोत्तराः सं ख्या धृ त्यन्तं ित्सराः क्रमात् ||२६||

शुक्रां शके प्रजातय दिदचन्त्या द्वािशोत्तरी |


जन्मभात् िौष्णभं याित् सं ख्या दह िसु तदिता ||२७||

सू यो गु रुः दशखी ज्ञोऽगु ः कुजो मन्दो दनशाकरः |


दिना शुक्रं िशाधीशा दद्वचयात् सप्ततः समाः ||२८||

अकां श ककयलग्ने िञ्चोत्तरी मता |


दमिक्षाय ज्जन्मभं याित् सं ख्या सप्तदिभादजता ||२९||

एकादिशेषे दिज्ञ्ाः क्रमात्सप्तिशादधिाः |


रदिज्ञोऽकयसु तो भौमः शुक्रश्चिो िृ हस्पदतः ||३०||
एकोत्तराच्च दिज्ञेया द्वािशाद्याः क्रमात्समाः |
धृ त्यन्ताः सप्तखेटानां राहकेतू दिना दद्वज ||३१||

िगोत्तमगते लग्ने िशा दचन्त्या शतास्ब्दका |


िौष्ट्र्णभाज्जन्मियय न्तं गणये त् सप्तदभभय जेत् ||३२||

शेषाङ्के रदितो ज्ञेया िशा शतसमाह्वया |


रदिश्चिो भृ गुज्ञयश्च जीिो भौमः शदनस्था ||३३||

क्रमिे ते िशाधीशा बाणा बाणा दिशो िश |


नखा नखाः खरामाश्च समाज्ञेया दद्वजोत्तम ||३४||

कमेशे कमयगे ज्ञेया चतु राशीदतका िशा |


ििनाज्जन्मभं यािि् या सर्णख्या सप्तभादजता ||३५||

शेषे रिी्िु भौमज्ञा गु रुशुक्रशनै श्चराः |


िशाधीशाः क्रमािे षां ज्ञेया द्वािशित्सराः ||३६||

मूलाज्जन्मक्षय ियय न्तं गणये ििदभभय जेत् |


शेषाद्दशाधीिा ज्न्' एया अिौ रव्याियः क्रमात् ||३७||

नि िषाय दण सिे षां दिकेतू नां नभःसिाम् |


लग्ने शे सप्तमे यय लग्ने िा सप्तमादधिे ||३८||

दचन्तनीया िशा तय दद्वसप्तदतसमाह्वया |


दिं शोत्तरीिििाऽदि भुतं भोग्यं च साधये त् ||३९||

यिाको लग्नरादशस्थदश्चन्त्या षदिसमा तिा |


िास्रात् ियं चतु ष्कं च ियं चेदत िुनः िुनः ||४०||

गु ियकयभू सुतानां च िशा िश िशाब्दकाः |


ततः शदशज्ञशुक्राकयिुिागू नां रसाब्दकाः ||४१||

श्रिणाज्जन्मभं याित् सं ख्या िसु दिभादजता |


शेषे चिरिीज्यारबु धादकयभृ गुराहिः ||४२||

क्रमाद्दशादधिास्े षामेकाद्येकोत्तराः समा |


लग्ने दिनेऽकयहोरायां चिहोरागते दनदश ||४३||

सू यययाऽधाय स्यः िूिं िरस्ािू ियािदि |


िञ्च िञ्च र्टी सन्ध्या िशनाडी प्रकीदतय ता ||४४||
सन्ध्याद्वयञ्च दिं शत्या नादडकादभः प्रकीदतय तम् |
दिनय दिं शदतर्ययः िूणयसंज्ञा उिाहृताः ||४५||

दनशायाः मुग्धसं ज्ञाश्च र्दटका दिंशदतश्च याः |


सू योिये च या सन्ध्या खण्डाख्या ि/सनादडका ||४६||

अस्काले च या सन्ध्या सु धाख्या िशनादडका |


िूणयमुग्धर्टीमाने दद्वगु णे दतदथदभभय जेत् ||४७||

तथा खण्डसु धार्यौ चतु घ्ने दतदथदभभय जेत् |


लब्धं िषाय दिकं मानं सू याय िीनां खचाररणाम् ||४८||

एकादिसं ख्यया दनघ्नं िशामानं िृथक् क्रमात् |


राहकेतु युतानां च निानां कालसं ज्ञकम् ||४९||

रािौ लग्नादश्रताद्राशेदिय ने लग्ने श्वरादश्रताम् |


सन्ध्यायां दित्तभािस्थािे या चक्रिशा बु धैः ||५०||

िशा िषाय दण राशीनामेकैकय िशादमदतः |


क्रमाच्चक्रस्स्थतानाञ्च दिज्ञातव्या दद्वजोत्तम ||५१||

अथाऽहं शङ्करं नत्वा कालचक्रिशां ब्रु िे |


िािय त्यै कदथता िूिं सािरं या दिनादकना ||५२||

तयाः सारं समुि्धृ त्य तिाग्रे दद्वजमन्दन |


शुभाऽशुभं मनुष्याणां यथा जानस्न्त िस्ण्डताः ||५३||

द्वािशारं दलखेच्चक्रं दतयय गूर्घिय समानकम् |


गृ हा द्वािश जायन्ते सव्ये ऽसव्ये दद्वधा दद्वज ||५४||

दद्वतीयादिषु कोष्ठे षु राशीन् मेषादिकान् दलखेत् |


एिं द्वािशराश्याख्यं कालचक्रमुिीररतम् ||५५||

अदश्वन्यादिियं सव्यमागे चक्रे व्यिस्स्थतम् |


रोदहण्यादिियं चैिमिसव्ये व्यदिस्स्थतम् ||५६||

एिमृक्षदिभागं दह कृत्वा चक्रं समुद्धरे त् |


अदश्वन्यदिदतहस्क्षे मूलप्रोष्ठििादभधाः ||५७||

िदििातादिदिश्वक्षय रेित्यः सव्यतारकाः |


एतद्दशोषुिािानामदश्वन्यािौ च िीक्षये त् ||५८||

िे हजीिौ कथं िीक्ष्यौ नक्षिाणां ििे षु च |


दिशिं तत्प्रकारं च मैिेय कथयामयहम् ||५९||

िे हजीिौ मेषचािौ िास्राद्यचरणय च |


मेषाद्याश्चािियय न्तं रादशिाश्च िशादधिाः ||६०||

मृगयु ग्मे िे हजीिौ दद्वतीयचरणे िृतौ |


क्रमात् दमथुनियय न्तं रादशिाश्च िशादधिाः ||६१||

िास्रादििशताराणां तृ तीयचरणे दद्वज |


गौिे हो दमथुनं जीिो द्व्ये काकेशिशाङ्किाः ||६२||

क्वदक्षरामक्षय नाथाश्च िशादधितयः क्रमात् |


अदश्वन्यादििशौडूनां चतु थयचरणे तथा ||६३||

ककयमीनौ िे हजीिौ ककाय दिनिरादशिाः |


िशाधीशाश्च दिज्ञेया निै ते दद्वजसत्तम ||६४||

यमेज्यदचिातोयक्षाय ऽहीबुय ध्न्याः सव्यतारकाः |


एतत्पञ्चोडु िािानां भरण्यािौ दिदचन्तये त् ||६५||

याम्प्रथमिािय िे हजीिािदलर्य षः |
नागागतुय ियोधीषुरामाक्षी्द्वकयभे श्वराः ||६६||

याम्दद्वतीयिािय िे हजीिौ र्टाङ्गने |


रुद्रदिङ्नन्दचिादक्षरामाब्धीष्वङ्गभे श्वराः ||६७||

याम्तृ तीयिािय िे हजीिौ तु लाङ्गने |


सप्तािाङ्कदिगीशाकयगजादद्ररमभेश्वराः ||६८||

कको िे हो धनुजीिो याम्तु ययििे दद्वज |


िे िबाणादग्ननेिे्िु सूयेशाशाङ्कभे श्वराः ||६९||

सप्तमेिं दिजानीयािसव्यं कथयाम्हम् |


द्वािशारां दलखेच्चकं िूियिि् दद्वजसत्तम ||७०||

दद्वतीयादिषु कोष्ठे षु िृ दश्चकाि् व्यस्मादलखेएत् |


रोदहणी च मर्ा द्वीशः कणय श्चेदत चतु ियम् ||७१||
उतं चाऽसव्यनाक्षिं िूिाय चायभ दद्वय जोत्तम |
एतद्वे िोडु िािानां रोदहनीिदिरीक्षये त् ||७२||

रोदहण्यादिििे िे हजीिौ कदकयधनुधयरौ |


निदिग्रु द्रसू ये्िु नेिाग्नोष्वस्ब्धभे श्वराः ||७३||

धातृ दद्वतीचरणे िे हजीिौ तु लस्स्त्रयौ |


अङ्कागिसु सूयेशदिगङ्किसु जूकिाः ||७४||

तृ तीयचरणे ब्राह्म िे एहजीिौ र्टाङ्गने |


षड् बाणस्ब्धगु णक्षी्िु नन्ददिग्रु द्रभेश्वराः ||७५||

रोदहण्यन्तििे िे हजीिािदलजषौ िृतौ |


सू ये्िु दद्वगु णेष्वस्ब्धतकयशैलािभे श्वराः ||७६||

चािरौद्रभगायय म्णदमिे ्िु िसु िारुणम् |


एतत्तारािकं दिज्ञैदिय ज्ञेयं चािित् क्रमात् ||७७||

कको िे हो र्षो जीिो मृगाद्यचरणे दद्वज |


व्यस्ान्मीनादिककाय न्तरादशिाश्च िशादधिाः ||७८||

गौिे हो दमथुनं जीिो दद्वतीयचरणे मृगे |


दिद्व्ये काङ्कदिशीशाकयचिादक्षभिनादधिाः ||७९||

िे हजीिौ नक्रयु ग्मे तृ तीयचरणे मृगे |


दिबाणास्ब्धरसागािसू येशिशभे श्वराः ||८०||

मेषो िे हो धनुजीिो चतु थयचरणे मृगे |


व्यस्ाच्चािादिमेषान्तरादशिाश्च िशादधिाः ||८१||

अिसव्यगणे त्वे िं िे हजीििशादिकम् |


िािय त्यै शम्भु ना प्रोतदमिािीक
ं दथतं मया ||८२||

केषां च कदत िषाय दण िशेशानां महामुने |


िशाया भु तभोग्याद्यं तिारम्भ प्रचक्ष्व मे ||८३||

भू तैकदिं शदगरयो निदिक्षोडशाब्धयः |


सू याय िीनां िशाब्धाः यू राशीनां स्वादमनो िशात् ||८४||

नरय जन्मकाले िा प्रश्नकाले यिं शकः |


तिादिनिरादशनामब्दास्यायु रुच्यते ||८५||
सम्पूणाय युभयिेिािािधय मंशय मध्यके |
अंशान्ते िरमं किदमत्याहरिरे बु धाः ||८६||

ज्ञात्वै िं स्फुटदसद्धान्तं राश्यं शं गणये ि् बु धः |


अनुिाते न िक्ष्यादम तिु िायमतः िरम् ||८७||

गततारास्स्त्रदभभय ताः शेषं चैि चतु गुयणम् |


ितय मानििे नाढ्यं राशीनामंशको भिे त् ||८८||

मेषे शतं िृ षेऽक्षािौ दमथुने दिगजाः समाः |


ककयटे ऽङ्गगजाः प्रोतास्ािन्तस्स्त्त्रकोणयोः ||८९||

जनो यिां शके जातो गतनाडीिलादिदभः |


तिां शय हताः स्वाब्दाः िञ्चभू दमदिभादजताः ||९०||

एिं महािशारम्भो भिे िंशाद्यथा क्रमात् |


गणये ििियय न्तं तत्तिायु ः प्रकीदतयतम् ||९१||

ििय भु तर्याद्यैः स्वाब्दमानं हतं ततः |


भभोगां दघ्रहृतं भु तं भोग्यं मानाि् दिशोदधतम् ||९२||

चिाङ्कां शकला भु ताः स्वाब्दमानहता हृताः |


दद्वशत्या भु तिषाय द्यं ज्ञेयं भोग्यं ततो बु धैः ||९३||

सव्याख्ये प्रथमां शो यः स िे ह इदत कथ्यते |


अन्त्यां शो जीिसं ज्ञः याि् दिलोममिसव्यके ||९४||

िे हादिं गणये त् सव्ये जीिादिमिसव्यके |


एिं दिज्ञाय िै िज्ञस्तस्त्फलमादिशेत् ||९५||

कालचक्रगदतः प्रोता दिधा िूियमहदषयदभः |


मण्डूकाख्या गदतश्चै का मकयटीसं ज्ञकाऽिरा ||९६||

दसं हािलोकनाख्या च तृ तीया िररकीदतय ता |


उत्प्लु त्य गमनं दिज्ञा मण्डूकाख्यं प्रचक्षते ||९७||

िृष्ठतो गमनं नाम मकयटीसं ज्ञकं तथा |


िाणाच्च निियय न्तं गदतः दसं हािलोकनम् ||९८||

कन्याककयटयोः दसं हयु ग्मयोमयण्डूय्की गदतः |


ककयकेसररणोरे िं कथ्यते मकयटी ं गदतः ||९९||

मीनिृ दश्चकयोश्चािमेषयोः सैं दहकी गदतः |


इदत सदञ्चन्त्य दिज्ञेयं कालचक्रिशाफलम् ||१००||

मण्डूकगदतकाले दह सव्ये बन्धु जने भयम् |


दििोिाय दिषशस्त्रादग्नज्वरचोरादिजं भयम् ||१०१||

केसरीयु ग्ममण्डूके मातु मयरण्मादिशेत् |


स्वमृदतं राजदभदतं िा सदििातभयं भिे त् ||१०२||

मकयटीगमने सव्ये धनधान्यिशु क्षयः |


दितु मयरणमालयं तत्समानां च ि मृदतः ||१०३||

सव्ये दसं हािलोके तु िशुभीदतभय िेिृणाम् |


सु हृत्स्ने हादिनाशश्च समानजनिीडनम् ||१०४||

ितनं िादि कूिािौ दिषशस्र् तादग्नजं भयम् |


िाहनात् ितनं िादि ज्वरादतय ः स्थाननाशनम् ||१०५||

मण्डूकगमने िामे स्त्रीसु तादिप्रिीडनम् |


ज्वरं च श्वाििाि् भीदतं ििे ि् दिज्ञः ििच्युदतम् ||१०६||

मकयटीगमने िाऽदि जलभीदतं ििच्युदतम् |


दितु नाय शं नृिक्रोधं िु गाय रण्याटनं ििे त् ||१०७||

दसं हािलोकने िामे ििभ्रं शः दितु मृयदतः |


तत्समानमृदतिाय ऽदि फलमेिं दिदचन्तये त् ||१०८||

मीनात् तु िृ दश्चके याते ज्वरो भिदत दनदश्चतः |


कन्यातः ककयटे याते भ्रातृ बन्धुदिनाशनम् ||१०९||

दसं हात्तु दमथुने याते स्स्त्रया व्यादधभय िेि् ध्रु िम् |


ककयटाच्च हरौ याते िधो भिदत िे दहनाम् ||११०||

दितृ बन्धुमृदतं दिद्याच्चािान्मेषे गते िुनः |


भयं िािखगै युयते शुभखेटयु ते शुभम् ||१११||

शुभं िाऽप्यशुभं िाऽदि कालचक्रिशाफलम् |


रादशदिक्भागतो िादि िूिाय दिदिग्दतभश्चरात् ||११२||
तदद्दगािभागे ितव्यं तद्दशासमये नृणाम् |
यथोििे शमागे ण सिे षां दद्वजसत्तम ||११३||

कन्यातः ककयटे याते िूियभागे महत्फलम् |


उत्तरं िे शमादश्रत्य शुभा यािा भदिष्यदत ||११४||

दसं हात्तु दमथुने याते िूियभागं दििजययेत् |


कायाय न्तेऽदि च नैऋत्यां सु खं यािा भदिष्यदत ||११५||

ककयटात् दसं हभे याते कायय हादनश्च िदक्षणे |


िदक्षणां दिशमादश्रत्य प्रत्यगागमनं भिे त् ||११६||

मीनात्तु िृ दश्चके याते उिग् गच्छदत सङ्कटम् |


चािाच्च मकरे याते सङ्कटं जायते ध्रु िम् ||११७||

चािान्मेषे तु यािायां व्यादधबय न्धो मृदतभय िेत् |


िृ दश्चके तु सु खं सम्पत् स्त्रीप्रास्प्तश्च दद्वजोत्तम ||११८||

दसं हाच्च ककयटे याते िस्स्चमां िजययेदद्दशम् |


शुभयोगे शुभं ब्रू यािशुभे त्वशुभं फलम् ||११९||

शूरश्चौरश्च मेषां शे लक्ष्मीिां श्च िृ षां शके |


दमथुनां शे भिे ज्ज्ञानी ककां शे नृ िदतभय िेत् ||१२०||

दसं हां शे राजमान्यश्च कन्यां शे िस्ण्डतो भिे त् |


तु लां शे राजमन्त्री याि् िृ दश्चकां शे च दनधय नः ||१२१||

चािां शे ज्ञानसम्पिो मरकां शे च िािकृत् |


कुम्भां शे च िदणक्कमाय मीनां शे धनधान्यिान् ||१२२||

िे हो जीिोऽथिा यु तो रदिभौमादकयराहदभः |
एकैकयोगे मृत्युः याि् बहयोगे तु का कथा ||१२३||

क्रूरै युय ते तनौ रोगं जीिे यु ते महि् भयम् |


आधी रोगो भिे ि् द्वाभ्या.मिमृत्युस्र्दतदभभय िेत् ||१२४||

चतु दभय मृयदतमाििो िे हे जीिे ऽशुभैयुयते |


यु गिद्दे हजीिौ च क्रूरग्रहयु तौ तिा ||१२५||

राजचोरादिभीदतश्च मृदतश्चादि न सं शयः |


िदििाधा रिौ ज्ञेया क्षीणे न्दौ च जलाि् भयम् ||१२६||
कुजे शस्त्रकृता िीडा िायु िाधा बु धे भिे त् |
गु ल्मिाधा शनौ ज्ञेया राहौ केतौ दिषाि् भयम् ||१२७||

िे हजीिगृ हे यातो बु धो जीिोऽथिा भृ गुः |


सु खस्म्पत्कराः सिे रोगशोकदिनाशनाः ||१२८||

दमश्रगृ हैश्च सं युते दमश्रं फलमिाप्नुयात् |


िािक्षे ििशाकाले िे हजीिौ तु िु ःस्खतौ |

शुभक्षे ििशाकाले शुभं भिदत दनदश्चतम् ||१२९||


शुभयु ताशुभक्षे ििशा दमश्रफला िृता |

क्रूरयु तशुभक्षे ििशा दमश्रफला तथा ||१३०||


जनानां जन्मकाले तु यो रादशस्नुभािगः |

तय चक्रिशाकाले िे हारोग्यं सु खं महत् ||१३१||


शुभे िूणयसुखं िािे िे हे रोगादिसम्भिः |

स्वोच्चादिगतखेटाढ्ये राज्यमानधनाप्तयः ||१३२||


धनभािे च यो रादशस्य चक्रिशा यिा |

तिा सु भोजन.म् िुिस्स्त्रसु खं च धनाप्तयः ||१३३||


दिद्यास्प्तिाय क्पटु त्वं च सु गोष्ट्या कालयािनम् |

शुभक्षे फलमेिं यात् िािभे फलमन्यथा ||१३४||


तृ तीयभािराशेस्ु कालचक्रिशा यिा |

तिा भ्रातृ सुखं शौयं धै यं चादि महत्सुखम् ||१३५||


स्वणाय भरणिस्त्रास्प्तः सम्मानं राजसं सदि |

शुभक्षे फलमेिं यात् िािक्षे फलमन्यथा ||१३६||


सु खभािगतक्षय य कालचक्रिशा यिा |

तिा बन्धुसुखं भू दमगृ हराज्यसु खाप्तयः ||१३७||


आरोग्यमथयलाभश्च िस्त्रिाहनजं सु खम् |

शुभक्षे शोभनं ज्ञेयं िािभे फलमन्यथा ||१३८||


सु तभािगतक्षय य कालचक्रिशा यिा |

सु तस्त्रीराज्यसौख्यास्प्तरारोग्यं दमिसं गमः ||१३९||


दिद्याबु स्द्धयशोलाभो धै यं च दिक्रमोियः |

शुभराशौ शुभं िूणं िािक्षे फलमन्यथा ||१४०||


ररिुभािगतक्षय य कालचक्रिशा यिा |

तिा चोरादिभू िादग्नदिषशस्त्रभयं महत् ||१४१||


प्रमेहगु ल्मिण्ड् िादिरोगाणामदि सं भिः |

िािक्षे फलमेिं यात् शुभक्षे दमश्रमादिशेत् ||१४२||


जायाभािगतक्षय य कालचक्रिशा यिा |

तिा िादणग्रहः ित्नीिुिलाभादिकं सु खम् ||१४३||


कृदषयोधनिस्त्रास्प्तनृयििूजा महद्यशः |

शुभराशौ फलं िूणं िािराशौ च तद्दलम् ||१४४||


मृत्युभािस्स्थतक्षय य कालचक्रिशा तिा |

स्थाननाशं महि् िु ःखं बन्धु नाशं धनक्षयम् ||१४५||


िाररद्र्यमिदिद्वोिमररभीदतं च दनदिय शेत् |

िािराशौ फलं िूणं शुभराशौ च तद्दलम् ||१४६||


धमयभािगतक्षय य कालचक्रिशा यिा |

तिा िुिकलिाथयकृदषगे हसु खं ििे त् ||१४७||


सत्कमयधमयसंदसस्द्धं महज्जनिररग्रहम् |

शुभराशौ शुभं िूणं िािराशौ च तद्दलम् ||१४८||


कमयभािगतक्षय य कालचक्रिशा यिा |

राज्यास्प्तभूय िसम्मानं िुििारादिजं सु खम् ||१४९||


सत्कमयफलमैश्वयं सद्गोष्ट्या कालयािनम् |

शुभराशौ फलं िूणं िािराशौ च दमदश्रतम् ||१५०||


लाभभािस्स्थतक्षय य कालचक्रिशा यिा |

िुिस्त्रीबन्धुसौख्यास्प्तभूय िप्रीदतमयहत्सुखम् ||१५१||


धनिस्त्रास्प्तरारोग्यं सतां सङ्गश्च जायते |

शुभराशौ फलं िूणं िािराशौ च खस्ण्डतम् ||१५२||


व्ययभािगतक्षय य कालचक्रिशा तिा |
उद्योगभङ्गमालयं िे हिीडां ििच्युदतम् ||१५३||
िाररद्यं कमयिैफल्यं तथा व्यथयव्ययं ििे त् |

िािराशौ फलं त्वे िं शुभराशौ च तद्दलम् ||१५४||


लग्नादिव्ययियय न्तं भानां चरिशां ब्रु िे |

तिात् तिीशियय न्तं सं ख्यामि िशां दििु ः ||१५५||


मेषादिदिदिभै ज्ञेयं ििमोजििे क्रमात् |

िशाब्दानयने कायाय गणना व्यु त्क्रमात् समे ||१५६||


िृ दश्चकादधिती द्वौ च केतु भौमौ िृतौ दद्वज |

शदनराह च कुम्भय स्वादमनौ िररकीदतय तो ||१५७||


दद्वनाथक्षे ियोरि दक्रयते दनणय योऽधु ना |

द्वािे िादधिती दिप्र यु तौ स्वक्षे स्स्थतौ यदि ||१५८||


िषय द्वािशकं ति न चेिेकादि दचन्तये त् |

एकः स्वक्षे ियोऽन्यस्ु िरि यदि सं स्स्थतः ||१५९||


तिाऽन्यि स्स्थतं नाथं िररगृ ह्य िशां नये त् |

द्वािप्यन्यक्षय गौ तौ चेत् तमोमयध्ये च यो बली ||१६०||


तत एि िशा ग्राह्या क्रमाि् िोत्क्रमतो दद्वजः |

बलयाऽि दिचारे यािग्रहात् सग्रहो बली ||१६१||


द्वािे ि सग्रहौ तौ चेत् बली तिादधकग्रहः |

ग्रहयोगसमानत्वे ज्ञेयं रादशबलाि् बलम् ||१६२||


ज्ञेयाश्चरस्स्थरद्व्द्वाः क्रमतो बलशादलनः |

रादशसत्त्वसमानत्वे बहिषो बली भिे ि् ||१६३||


एकः स्वोच्चगतश्चाऽन्यः िरि यदि सं स्स्थतः |

गृ ह्णीयािु च्चखेटस्थं रादशमन्यं दिहाय िै ||१६४||


उच्चखेटय सद्भािे िषयमेकं च दनदक्षिेत् |

तथैि नीचखेटय िषयमेकं दिशोधये त् ||१६५||

एिं सिं समालोच्य जातकय फलं ििे त् ||१६६||

क्रमािु त्क्रमतो िाऽदि धमयभािििक्रमात् |


लग्नरादशं समारभ्य दिज्ञश्चरिशां नये त् ||१६७||

अथाऽहं सं प्रिक्ष्यादम स्स्थरसं ज्ञां िशां दद्वज |


चरे सप्त स्स्थरे चाऽिौ द्व्द्वे नि समाः िृताः ||१६८||

स्स्थरत्वाच्च िशाब्दानां स्स्थराख्ये दत दनगद्यते |


ब्रह्मखेटादश्रतक्षाय दििय शेयं िररितय ते ||१६९||

योऽसौ ब्रह्मग्रहः प्रोतः कथं स ज्ञायते मुने |


इदत स्पितरं ब्रू दह कृिाऽस्स् यदि ते मदय ||१७०||

षष्ठािव्ययनाथे षु यो बली दिषमक्षय गः |


िृष्ठस्स्थतो भिे ि् ब्रह्मां बदलनो लग्नजाययोः ||१७१||

कारकाििमेशो िा ब्रह्माऽप्यिभािगः |
शनौ िाते च ब्रह्मत्त्वे ब्रह्मा तत्त्षष्ठखेचरः ||१७२||

बहिो लक्षणक्रान्ता ज्ञेयस्े ष्वदधकां शकः |


अंशसाम्े बलादधक्याि् दिज्ञेयो ब्रह्मखेचरः ||१७३||

योगाधे च िशामानं द्वयोयोगाधयसस्म्मतम् |


लग्नसप्तमप्राण्यादििय शेयं च प्रितय ते ||१७४||

लग्नसप्तमयोमयध्ये यो रादशबय लिान् भिे त् |


ततः केिादिसं स्थानां राशीनाञ्च बलक्रमात् ||१७५||

कारकािदि राशीनां खेटानां चैिमेि दह |


िशाब्दाश्चरिज्ज्ञेयाः खेटानां च स्वभािदध ||१७६||

दद्वराश्यदधिक्षे टय गण्येिुभयािदध |
उभयोदधय क सं ख्या कारकय िशा समाः ||१७७||

आत्मकारकमारभ्य कारकाख्यिशा क्रमात् |


लग्नात् कारकियय न्तं सं ख्यामि िशां दििु ः ||१७८||

मण्डूकािरियाय या दिकूटाख्यिशा दद्वज |


लग्नसप्तमयोमयध्ये यो रादशबय लिान् भिे त् ||१७९||

ततः क्रमेणौजराशौ समे नेया तथोऽत्क्रमात् |


दिकूटानां च दिज्ञेयाः स्स्थरिच्च िशा समाः ||१८०||
दनयाय णय दिचाराथं कैदश्चिूलिशा िृता |
लग्नसप्तमतो मृत्युभयोयो बलिान् भिे त् ||१८१||

तिादिदिय षमे दिप्र क्रमािु त्क्रमतः समे |


िशाब्दाः स्स्थरित्ति बदलमारकभे मृदतः ||१८२||

जन्मलग्नदिकोणे षु यो रादशबय लिान् भिे त् |


तमाभ्यय नये ि् धीमान् चररियाय यिि् िशाम् ||१८३||

क्रमािु त्क्रमतो ग्राह्यं दिकोणं दिषमे समे |


दिकोणाख्यिशा प्रोता समा नाथािसानकाः ||१८४||

लग्नाि् धमयय ति् दृिराशीनां च िशास्तः |


िशमय च ति् दृिराशीनां च नये त् िुनः ||१८५||

एकािशय ति् दृिराशीनां स्स्थरित् समाः |


प्रिृ त्ता दृग् िशाद्यिाि् दृग्दशे यं ततः िृता ||१८६||

चरे व्यु त्क्रमतो ग्राह्या दृग्योग्याः स्स्थरभे क्रमात् |


दिषमे क्रमतो द्व्द्वे राशयो व्युत्क्रमात् समे ||१८७||

ऋक्षे लग्नादिराशीनां िशा रादशिशा िृता |


भयातं रदिदभदनयघ्नं भभोगदिहृतं फलम् ||१८८||

राश्याद्यं लग्नराश्यािौ योज्यं द्वािशशेदषतम् |


तिारभ्य क्रमािोजे िशा ज्ञेयोत्क्रमात् समे ||१८९||

िशाब्दा भु तभागघ्ना दिं शता दिहृताह् फलम् |


भु तं िषाय दिकं ज्ञेयं भोग्यं मानाि् दिशोदधतम् ||१९०||

अकारािीन् स्वरान् िञ्च प्रथमं दिन्यसे त् क्रमात् |


कादिहान्तां स्ल्लखेि् िणाय न् स्वराधो ङञणोस्ितान् ||१९१||

दतयय क् िंस्तक्रमेणैि िञ्चिञ्चदिभागतः |


न प्रोता ङञणा िणाय नामािौ सस्न्त ते नदह ||१९२||

चेि् भिस्न्त तिा ज्ञेया गजडास्े यथाक्रमात् |


यि स्वरे स्वनामाद्यिणय ः यात् तत्स्वराियः ||१९३||

क्रमात् िंच िशाधीशाः द्वािशद्वािशाब्दकाः |


स्वराणां च क्रमाज्ज्ञेयाः िशास्वन्तिय शाियः ||१९४||
िूियमेि मया प्रोता िणय िाख्या िशा दद्वज |
इिानीं शम्भु ना प्रोता कथ्यते योदगनी िशा ||१९५||

मङ्गला दिङ्गला धन्या भ्रामरी भदद्रका तथा |


उल्का दसद्धा सं कटा च योदगन्योऽिौ प्रकीदतय ताः ||१९६||

मङ्गलातोऽभिच्चिः दिङ्गलातो दििाकरः |


धन्यातो िे ििूज्योऽभू ि् भ्रामरीतोऽभित् कुजः ||१९७||

भदिय कातो बु धो जातस्थोल्कातः शनैश्चरः |


दसद्धातो भागयदि जातः सं कटातस्मोऽभिि् ||१९८||

जन्मक्षय च दिदभयुय तं िसु दभभाय गमाहरे त् |


एकादिशेषे दिज्ञेया योदगन्योः मङ्गलादिकाः ||१९९||

एकाद्येकोत्तरा ज्ञेयाः क्रमािासां िशासमाः |


नक्षियातभोगाभ्यां भु तं भोग्यं च साधये त् ||२००||

ये षां यिायु ः सं प्रोतं िैण्डमां शं दनसगय जम् |


तक्षत् ते षां िशा ज्ञेया िैण्डी चां शी दनसगय जा ||२०१||

बली लग्नाकयचिाणां यत्तय प्रथमा िशा |


तत्केिादिगतानां च ज्ञेया बलिशात्ततः ||२०२||

अििगय बले नैषां फलादन िररदचन्तये त् |


अििगय िशाश्चै ताः कदथताः िूियसूररदभः ||२०३||

िरायु द्वाय िशो भागस्य सन्ध्या प्रकीदतय ता |


तस्न्मता लग्नभािीनां क्रमात् सन्ध्यािशा िृता ||२०४||

सन्ध्या रसगु णा कायाय चििदिहृता फलम् |


सं स्थाप्यं प्रथमे कोष्ठे तिधं दिषु दिन्यसे त् ||२०५||

दिभागं िसु कोष्ठे षु दिन्यय तत्फलं ििे त् |


एिं द्वािशभािे षु िाचकादन प्रकल्पये त् ||२०६||

दिं शत्तररिशेिाऽि कैदश्चत् तारािशा िृता |


आशंकुरागु शबु केश्वादिस्थानेषु तारकाः ||२०७||

अन्मसम्पस्त्वित्क्षेमप्रत्यररः साधको बधः |


मैिं िरममैिं च केिस्थबदलनो ग्रहात् ||२०८||

ज्ञेया तारािशा दिप्र नामतु ल्यफलप्रिा |


यय केिे स्स्थतः खेटो िशेयं तय कीदतय ता ||२०९||

इदत ते कदथता दिप्र िश भे िा अनेकधा |


एतिन्तिय शाभे िान् कथदयष्यादम चाग्रतः ||२१०||

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ४७ (िशाफलाद्यायः)


https://sa.wikisource.org/s/nng
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 47 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ४६ बृहत्पाराशरहोराशास्त्रम्

अथ िशाफलाद्यायः ||४७||

श्रुताश्च बहधा भे िा िशानां च मया मुने |


फलं च कीदृशं तासां कृिया मे तिु च्यताम् ||१||

साधारणं दिदशिञ्च िशानां दद्वदिधं फलम् |


ग्रहाणां च स्वभािे न स्थानस्स्थदतिशेन च ||२||

ग्रहिीयाय नुसारे ण फलं ज्ञेयं िशासु च |


आद्यद्रे ष्काणगे खेटे िशारम्भे फलं ििे त् ||३||

िशामध्ये फलं िाच्यं मध्यद्रे ष्काणगे खगे |


अन्ते फलं तृ तीयस्थे व्यस्ं खे टे च िक्रगे ||४||

िशारम्भे िशािीशे लग्नगे शुभदृग्यु ते |


स्वोच्चे स्वभे स्वमैिे िा शुभं तय िशाफलम् ||५||

षष्ठाऽिमव्ययस्थे च नीचास्ररिु भस्स्थते |


अशुभं तत्फलं चाऽथ ब्रु िे सिय िशाफलम् ||६||

मूलदिकोणे स्वक्षे िे स्वोच्चे िा िरमोच्चगे |


केिदिकोणलाभस्थे भाग्यकमाय दधिैयुयते ||७||
सू ये बलसमायु ते दनजिगय बलैयुयते |
तस्िन्दाये महत् सौख्यं धनलाभादिकं शुभम् ||८||

अत्यन्तं राजसन्मानमश्वां िोल्यादिकं शुभम् |


सु तादधिसमायु ते िुिलाभं च दिन्ददत ||९||

धनेशय च सम्बन्धे गजान्तैश्वयय मादिशेत् |


िाहनादधिसम्बन्धे िाहनाियलाभकृत् ||१०||

नृिलतु दिदिय त्ताढ्यः से नाधीशः सु खी नरः |


िस्त्रिाहनलाभश्च िशायां बदलनो रिे ः ||११||

नीचे षडिके ररःफे िु बयले िािसं युते |


राहकेतु समायु ते िु ह्स्थानादधिसं युते ||१२||

तस्िन्दाये महािीडा धनधान्यदिनाशकृत |


राजकोिः प्रिासश्च राजिण्डो धनक्षयः ||१३||

ज्वरिीडा यशोहादनबय न्धुदमिदिरोधकृत |


दितृ क्षयभयं चैि गृ हे त्वशुभमेि च ||१४||

दितृ िगे मनस्ािं ज्द्वे षं च दिन्ददत |


शुभदृदियु ते सू ये मध्ये तस्िन् क्वदचत्सुखम् |

िािग्र् हेण स्दृिे ििे त्पािफलं बु धः ||१५||


एिं सू ययफलं दिप्र सं क्षेिािु दितं मया |

दिं शोत्तरीमते नाथ ब्रु िे चििशाफलम् ||१६||


स्वोच्चे स्वक्षे िगे चैि केिे लाभदिकोणगे |

शुभग्रहे ण सं युते िूणे चिे बलै युयते ||१७||


कमयभाग्यादधिैयुयते िाहनेशबलै युयते |

आद्यन्तैश्वयय सौभाग्यधनधान्यादिलाभकृत ||१८||


गृ हे तु शुभकायाय दण िाहनं राजिशयनम् |

यत्नकायाय थयदसस्द्धः याि् गृ हे लक्ष्मीकटाक्षकृत् ||१९||


दमिप्रभु िशाद्भाग्यं राज्यलाभं महत्सुखम् |

अश्वान्दोल्यादिलाभं च श्वे तिस्त्रादिकं लभे त् ||२०||


िुिलाभादिसन्तोषं गृ हगोधनसं कुलम् |

धनस्थानगते चिे तु ङ्गे स्वक्षे िगे ऽदि िा ||२१||


अनेकधनलाभं च भाग्यिृ स्द्धमयहत्सुखम् |

दनक्षे िराजसन्मानं दिद्यालाभं च दिन्ददत ||२२||


नीचे िा क्षीणचिे िा धनहादनभय दिष्यदत |

िु दश्चक्ये बलसं युते क्वदचत्सौख्यं क्वदचद्धनम् ||२३||


िु बयले िािसं युते िे हजाड्यं मनोरुजम् |

भृ त्यिीडा दित्तहादनमाय तृिगय जनाद्वधः ||२४||


षष्ठािमव्यये चिे िु बयले िािसं युते |

राजद्वे षो मनोिु ःखं धनधान्यादिनाशनम् ||२५||


मातृ क्लेषं मनस्ािं िे हजाड्यं मनोरुजम् |

िु ःस्थे चिे बलैयुयते क्वदचल्लाभं क्वदचत्सुखम् |


िे हजाड्यं क्वदचच्चैि शान्त्या ति शुभं दिशेत् ||२६||

स्वभोच्चादिगतयैिं नीचशिु भगय च |


ब्रिीदम भू दमिुतयय शुभाऽशुभिशाफलम् ||२७||

िरमोच्चगते भौमे स्वोच्चे मूलदिकोणगे |


स्वक्षे केिदिकोणे िा लाभे िा धनगे ऽदि िा ||२८||

सम्पूणयबलसं युते शुभदृिे शुभां शके |


राज्यलाभं भू दमलाभं धनधान्यादिलाभकृत् ||२९||

आदधक्यं राजसम्मानं िाहनाम्बरभू षणम् |


दििे शे स्थानलाभं च सोिराणां सु खं लभे त् ||३०||

केिे गते सिा भौमे िु दश्चक्ये बलसं युते |


िराक्रमादद्वत्तलाभो यु द्धे शिु जयो भिे त् ||३१||

कलििुिदिभिं राजसम्मानमेि च |
िशािौ सु खमाप्नोदत िशान्ते किमादिशेत् ||३२||

नीचादििु िभािस्थे भौमे बलदििदजयते |


िाियु ते िािदृिे सा िशा नेििादयका ||३३||
एिं राहोश्च केतोश्च कथयादम गृ हादिकम् |
तयोिय शाफलज्ञप्त्यै तिाऽग्रे दद्वजनन्दन ||३४||

राहोस्ु िृ षभं केतोिृय दश्चकं तु ङ्गसं ज्ञकम् |


मूलदिकोणकं ज्ञेयं यु ग्मं चािं क्रमेण च ||३५||

कुम्भाली च गृ हौ प्रोतौ कन्यामीनौ च केनदचत् |


तद्दाये बहसौख्यं च धनधान्यादिसम्पिाम् ||३६||

दमत्र्क्प्रभु िशादििं िाहनं िुिसम्भिः |


निीनगृ हदनमाय णं धमयदचन्ता महोत्सिः ||३७||

दििे शराजसन्मानं िस्त्रालङ्कारभू षणम् |


शुभयु ते शुभैदृयिे योगकारकसंयुते ||३८||

केिदिकोओणलाभे िा िु दश्चक्ये शुभरादशगे |


महाराजप्रसािे न सिय सम्पत्सुखािहम् ||३९||

यिनप्रभु सन्मानं ग्र् हे कल्याणसम्भिम् |


रन्ध्रे िा व्ययगे राहौ तद्दाये किमादिशेत् ||४०||

िािग्रहे ण सम्बन्धे मारकग्र् हसं युते |


नीचरादशगते िादि स्थानभ्रं शो मनोव्यथा ||४१||

दिनाशो िारिुिाणां कुस्त्सतािं च भोजनम् |


िशािौ िे हिीडा च धनधान्यिररच्युदतः ||४२||

िशामध्ये तु सौख्यं यात् स्विे शे धनलाभकृत् |


िशान्ते किमाप्नोदत स्थानभ्रं शो मनोव्यथा ||४३||

यः सिे षु नाभोगे षु बु धैरदतशुभः िृतः |


तय िे िेििूज्यय कथयादम िशाफलम् ||४४||

स्वोच्चे स्वक्षे िगे जीिे केिे लाभदिकोणगे |


मूलदिकोणलाभे िा तुं गां शे स्वां शगे ऽदि िा ||४५||

राज्यलाभं महािौरुषं राजसन्मानकीतय नम् |


गजिादजसमायु तं िे िब्राह्मणिूजनम् ||४६||

िारिुिादिसौख्यं च िाहनां बरलाभजम् |


यज्ञादिकमयदसस्द्धः याद्वे िान्तश्रिणादिकम् ||४७||
महाराजप्रसािे नाऽभीिदसस्द्धः सुखािहा |
आन्दोदलकादिलाभश्च कल्याणं च महत्सुखम् ||४८||

िुििारादिलाभश्च अििानं महस्त्प्रयम् |


नीचास्िािसं युते जीिै ररष्फािसं युते ||४९||

स्थानभ्रं शं मनस्ािं िुििीडामहद्भयम् |


िश्वादिधनहादनश्च तीथययािादिकं लभे त् ||५०||

आिौ किफलं चैि चतु ष्पाज्जीिलाभकृत् |


मध्यान्ते सु खमाप्नोदत राजसम्मानिै भिम् ||५१||

अथ सिे षु खेटेषु योऽदतहीनः प्रकीदतय तः |


तय भास्करिुिय कथयादम िशाफलम् ||५२||

स्वोच्चे स्वक्षे िगे मन्दे दमिक्षे िेऽथ िा यदि |


मूलदिकोणे भाग्ये िा तुं गां शे स्वां शगे ऽदि िा ||५३||

िु दश्चक्ये लाभगे चैि राजसम्मानिै भिम् |


सत्कीदतय धयनलाभश्च दिद्यािािदिनोिकृत् ||५४||

महाराजप्रसािे न गजिाहनभू षणम् |


राजयोगं प्रकुिीत से नाधीशान्महत्सुखम् ||५५||

लक्ष्मीकटाक्षदचिादन राज्यलाभं करोदत च |


गृ हे कल्याणसम्पदत्तिाय रिुिादिलाभकृत् ||५६||

षष्ठािमव्यये मन्दे नीचे िाऽस्ङ्गते ऽदि िा |


दिषशस्त्रादििीडा च स्थाभ्रं शं महद्भयम् ||५७||

दितृ मातृ दियोगं च िारिुिादििीडनम् |


राजिै सःअम्कायाय दण ह्यदनिं बन्धनं तथा ||५८||

शुभयु तेदक्षते मन्दे योगकारकसं युते |


केिदिकोणलाभे िा मीनगे कामुयके शनौ ||५९||

राज्यलाभं महोत्साहं गजश्वाम्बरसं कुलम् ||६०||


अथ सिय नभोगे षु यः कुमारः प्रकीदतय तः |

तय तारे शिुिय कथयादम िशाफलम् ||६१||


स्वोच्चे स्वक्षे िसं युते केिलाभदिकोणगे |

दमिक्षे िसमायु ते सौम्े िाये महत्सुखम् ||६२||


धनधान्यादिलाभं च सत्कीदतय धनसम्पिाम् |

ज्ञानादधक्यं नृिप्रीदतं सत्कमयगुणिद्धय नम् ||६३||


िुििारादिसौख्यं च िे हारोग्यं महत्सुखम् |

क्षीरे ण भोजनं सौख्यं व्यािाराल्लभते धनम् ||६४||


शुभदृदियु ते सौम्े भाग्ये कमाय दधिे िशा |

आदधित्ये बलिती सम्पूर्णफयलिादिका ||६५||


िािग्रहयु ते दृिे राजद्वे षं मनोरुजम् |

बन्धुजनदिरोधं च दििे शगमनं लभे त् ||६६||


िरप्रेष्यं च कलहं मूतयकृच्छाय न्मह्भयम् |

षष्ठािमव्यये सौम्े लाभभोगाथयनाशनम् ||६७||


िातिीडां धनं चैिं िाण्डु रोगं दिदनदिय शेत् |

नृिचौरादग्नभीदतं च कृदषगोभूदमनाशनम् ||६८||


िशािौ धनधान्यं च दिद्यालाभं महत्सुखम् |

िुिकल्याणसम्पदत्तः सन्मागे धनलाभकृत् ||६९||


मध्ये नरे िसन्मानमन्ते िु ःखं भदिष्यदत ||७०||

यस्मोग्रहयोमयध्ये कबन्धः कथ्यते बु धैः |


तय केतोररिानी ं ते कथेयादम िशाफलम् ||७१||

केिे लाभे दिकोणे ि शुभराशौ शुभेदक्षते |


स्वोच्चे िा शुभिगे िा राजप्रीदतं मनोनुगम् ||७२||

िे शाग्रामादधित्यं च िाहनं िुिसम्भिम् |


िे शान्तरप्रयाणं च दनदिय शेत् तत् सु खािहम् ||७३||

िुििारसु खं चैि चतु ष्पाज्जीिलाभकृत् |


िु दश्चक्ये षष्ठलाभे िा केतु िाय ये सु खं दिशेत् ||७४||

राज्यं करोदत दमिां शं गजिादजसमस्ितम् |


िशिौ राजयोगश्च िशामध्ये महद्भयम् ||७५||
अन्ते िू राटनं चैि िे हदिश्रमणं तथा |
धने रन्ध्रे व्यये केतौ िािदृदियु तेदक्षते ||७६||

दनगडं बन्धुनाशं च स्थानभ्रं शं मनोरुजम् |


शूद्रसङ्गादिलाभं च कुरुते रोगसं कुलम् ||७७||

अथ भू तेषु यः शुक्रा मिरूिेण दतष्ठदत |


तय िै त्यगु रोदिय प्र कथयादम िशाफलम् ||७८||

िरमोच्चगते शुक्रे स्वोच्चे स्वक्षे िकेिगे |


नृिाऽदभषेकसम्प्रास्प्तिाय हनाऽम्बरभू षणम् ||७९||

गजाश्विशुलाभं च दनत्यं दमष्ठािभोजनम् |


अखण्डमण्डलाधीशाराजसन्मानिै भिम् ||८०||

मृिङ्गिाद्यर्ोषं च गृ हे लक्ष्मीकटाक्षकृत् |
दिकोणस्थे दनजे तस्िन् राज्याथयगृहहसम्पिः ||८१||

दििाहोत्सिकायाय दण िुिकल्याणिै भिम् |


से नादधित्यं कुरुते इिबन्धुसमागनम् ||८२||

निराज्याद्धनप्रास्प्तं गृ हे गोधनसङ्ग्रहम् |
षष्ठािमव्यये शुक्रे नीचे िा व्ययरादशगे ||८३||

आत्मबन्धु जनद्वे षं िारिगाय दििीडनम् |


व्यिसायात्त्लं निं गोमदहष्यादिहादनकृत् ||८४||

िारिुिादििीडा िा आत्मबन्धुदियोगकृत् |
भाग्यकमाय दधित्येन लग्निाहनरादशगे ||८५||

तद्दशायां महत्सौख्यं िे शग्रामादधिालता |


िे िालयतडागादििुण्यकमयसु सं ग्रहः ||८६||

अििाने महत्सौख्यं दनत्यं दमष्ठािभोजनम् |


उत्साहः कीदतय सम्पत्ती स्त्रीिुिधनसम्पिः ||८७||

स्वभु तौ फलमेिं याद्बलान्यन्यादन भु स्तषु |


दद्वतीयि् यू ननाथे तु िे हिीडा भदिष्यदत ||८८||

तद्दोषिररहाराथं रुद्रं िा त्र्यम्बकं जिेत् |


स्वेतां गां मदहषी ं िव्यािारोग्यं च ततो भिे त् ||८९||
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ४८
(दिशेषनक्षििशाफलाध्यायः)
https://sa.wikisource.org/s/nnh
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 48 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ४७ बृहत्पाराशरहोराशास्त्रम्

अथ दिशेषनक्षििशाफलाध्यायः ||४८||

स्थानस्स्थदतिशेनैिं फलं प्रोतं िुरातनैः |


दमथो भािे शसम्बन्धात्फलादन कथयाम्हम् ||१||

लग्ने शय गशाकाले सत्कीदतिे हजं सु खम् |


धनेशय िशायां तु क्लेशो िा मृत्युतो भयम् ||२||

सहजेशिशाकाले ज्ञेयं िािफलं नृणाम् |


सु खाधीशिशायां तु गृ हभू दमसुखं भिे त् ||३||

िञ्चमेशय िाके च दिद्यास्प्तः िुिजं सु खम् |


रोगे शय िशाकाले िे हिीडा ररिोभय यम् ||४||

सप्तमेशय िाके तु स्त्रीिीडा मृत्युतो भयम् |


अिमेशिशाकाले मृ त्युभीदतधय नक्षदतः ||५||

धमयशय िशायां च भू ररल्लाभो यशःसु खम् |


िशमेशिशाकाले सम्मानं नृिसं सदि ||६||

लाभे शय िशाकाले लाभे बाधा रुजोभयम् |


व्यये शय िशा नृणां बहकिप्रिा दद्वज ||७||

िशारम्भे शुभस्थाने स्स्थतयादि शुभं फलम् |


अशुभस्थानगयैिं शुभयादि न शोभनम् ||८||

िञ्चमेशेन यु तय कमेशय िशा शुभा |


निमेशेन यु तय कमेशयादतशभना ||९||

िञ्चमेशेन यु तय ग्रहयादि िशा शुभा |


तथा धमयियु तय िशा िरमशोभना ||१०||

सु खेशसदहतयादि धमेशय िशा शुभा |


िञ्चमस्थानगयादि मानेशय िशाशुभा ||११||

एिं दिकोणनाथानां केिस्थानां िशाः शुभाः |


तथा कोणस्स्थतानां च केिे शानां िशाः शुभाः ||१२||

केिे शः कोणभािस्थः कोणे शः केिगो यदि |


तयोिय शां शुभां प्राहज्योदतःशास्त्रदििो जनाः ||१३||

षष्ठािमव्ययाधीशा अदि कोणे शसं युता |


ते षां िशाऽदि शुभिा कदथता कालकोदििै ः ||१४||

कोणे शो यदि केम्द्रस्थः केिे शो यदि कोणगः |


ताभ्यां यु तय खेटय दृदियु तय चैतयोः ||१५||

िशां शुभप्रिां प्राहदिय द्वां सो िै िदचन्तकाः |


लग्ने शो धमयभािस्थो धमेशो लग्नगो यदि ||१६||

एतयोस्ु िशाकाले सु खधमयसमु द्भिः |


कमेशो लग्नरादशस्थो लग्ने शः कमयभािगः ||१७||

तयोिय शादििाके तु राज्यलाभो भिे ि्ध्रु िम् |


दिषडायगतानां च दिषडायादधिैयुयजम् ||१८||

शुभानामदि खेटानां िशा िािफलप्रिा |


मारकस्थानगानां च मारकेशयु जामदि ||१९||

रन्ध्रस्थानगतानां च िशाऽदनिफलप्रिा |
एिं भािे शसम्बन्धािू रनीयं िशाफलम् ||२०||

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ४९
(कालचक्रिशाफलाध्यायः)
https://sa.wikisource.org/s/nni
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 49 इत्यिात् िुनदनय दिय िम् )
Jump to navigationJump to search
ज्योतिषम्
← अध्यायः ४८ बृहत्पाराशरहोराशास्त्रम्

अथ कालचक्रिशाफलाध्यायः ||४९||

कथयाम्थ दिप्रेि कालचक्रिशाफलम् |


तिािौ रादशनाथानां सू याय िीनां फलं ब्रु िे ||१||

रतदित्तादितो व्यादधं नृणामकयफलं ििे त् |


धनकीदतय प्रजािृ स्द्धिस्त्राभरणिः शशी ||२||

ज्वरमाशु दिशेत् िैत्त्यं ग्रस्न्थस्फोटं कुजस्था |


प्रजानां च धनानां च सिा िृ स्द्धं बु धो दिशेत् ||३||

धनं कीदतं प्रजािृ स्द्धं नानाभोगं बृ हस्पदतः |


दिद्यािृ स्द्धदिय िाहश्च गृ हं धान्यं भृगोः फलम् ||४||

तािादधक्यं महि् िु ःखं बन्धुनाशः शनेः फलम् |


एिमकाय दियोगे न ििे द्रादशिशाफलम् ||५||

मेषे तु रतिीडा च िृ षभे धान्यिद्धय नम् |


दमथुने ज्ञानसम्पािश्चािे धनिदतभय िेत् ||६||

सू ययक्षे शिु बाधा च कन्या स्त्रीणां च नाशनं |


तादलके राजमस्न्त्रत्वं िृ दश्चके मरणं भिे त् ||७||

अथयलाभो भिे च्चािे मेषय निभागके |


मकरे िािकमाय दण कुम्भे िादणज्यमेि च ||८||

मीने सिाय थयदसस्द्धश्च िृ दश्चकेष्वदग्नतो भयम् |


तौदलके राजिूज्यश्च कन्यायां शिु िधय नम् ||९||

शदशभे िारसम्बाधा दसं हे च त्वदक्षरोगकृत् |


दमथुने िृ दत्तबाधा याि् िृ षभय निां शके ||१०||

िृ षभे त्वथयलाभाश्च मेषे तु ज्वररोगकृत् |


मीने तु मातु लप्रीदतः कुम्भे शिु प्रिद्धय नम् ||११||
मृगे चौरय सम्बाधा धनुदष शस्त्रिधय नम् |
मेषे तु शस्त्रसं र्ातो िृ षभे कलहो भिे त् ||१२||

दमथुने सु खमाप्नोदत दमथुनय निां शके |


ककयटे सङ्कटप्रास्प्तः दसं हे राजप्रकोिकृत् ||१३||

कन्यायां भ्रातृ िूजा ि तौदलके दप्रयकृिरः |


िृ दश्चके दितृ बाधा यात् चािे ज्ञानधनोियः ||१४||

मकरे जलभीदतः यात् कुम्भे धान्यदििधय नम् |


मीने च सु खसम्पदत्तः ककयटय निां शके ||१५||

िृ दश्चके कलः िीडा तौदलके ह्यदधकं फलम् |


कन्यायामदतलाभश्च शशां के मृगबादधका ||१६||

दसं हे च िुिलाभश्च दमथुने शिु िद्धय नम् |


िृ षेः चतु ष्पिाल्लाभो मेषां शे िशुतो भयम् |
मीने तु िीर्ययािा यात् दसं हय निभागके ||१७||

कुम्भे तु धनलाभश्च मकरे द्रव्यलाभकृत् |


धनुदष भ्रातृ संसगो मेषे मातृ दििद्धय नम् ||१८||

िृ षभे िुििृ स्द्धः यास्न्मथुने शिु िद्धय नम् |


शदशभे तु स्स्त्रयां प्रीदतः दसं हे व्यादधदििद्धय नम् ||१९||

कन्यायां िुििृ स्द्धः यात्कन्याया निमां शके |


तु लायामथयलाभश्च िृ दश्चके भ्रातृ िद्धय नम् ||२०||

चािे च तातसौख्यं च मृगे मातृ दिरोदधता |


कुम्भे िुिाथयलाभश्च मीने शिु दिरोदधता ||२१||

अलौ जायादिरोधश्च तु ले च जलबाधता |


कन्यायां धनिृ स्द्धः यात् तु लाया निभागके ||२२||

ककयटे ह्यथयनाशश्च दसं हे राजदिरोदधता |


दमथुने भू दमलाभश्च िृ षभे चाऽथयलाभकृत् ||२३||

मेषे सिाय दिभीदतः यान्मीने चैि जलाि् भयम् |


कुम्भे व्यािारतो लाभो मकरे ऽदि रुजो भयम् ||२४||
चािे तु धनलाभः याि् िृ दश्चकय निां शके |
मेषे तु धनलाभः याि् िृ षे भू दमदििद्धय नम् ||२५||

दमथुने सिय दसस्द्धः यात्ककयटे सिय दसस्द्धकृत् |


दसं हे तु िूियिृस्द्धः यात्कन्यायां कलहो भिे त् ||२६||

तौदलके चाथयलाभः याि् िृ दश्चके रोओगमाप्नुयात् |


चािे तु सु तिृ स्द्धः याच्चािय निमां शके ||२७||

मकरे िुिलाभः यात्कुम्भे धान्यदििद्धय नम् |


मीने कल्याणमाप्नोदत िृ दश्चके दिषबादधता ||२८||

तौदलके त्वथयलाभश्च कन्यायां शिु िद्धय नम् |


शदशभे स्र् /इयमाप्नोदत दसं हे तु मृगबादधता ||२९||

दमथुने िृ क्षबाधा च मृगय निभागके |


िृ षभे त्वथयलाभश्च मेषभे त्वदक्षरोगकृत् ||३०||

मीने तु िीर्ययािा यात्कुम्भे धनदििद्धय नम् |


मकरे सिय दसस्द्धः याच्चािे शिु दििद्धय नम् ||३१||

मेषे सौख्यदिनाशश्च िृ षभे मरणं भिे त् |


यु ग्मे कल्याणमाप्नोदत कुम्भय निमां शके ||३२||

ककयटे धनिृ दद्दः यात् दसं हे तु राजिूजनम् |


कन्यायामथयलाभस्ु तु लायां लाभमाप्नुयात् ||३३||

िृ दश्चके ज्वरमाप्नोदत चािे शिु दििद्धय नम् |


मृगे जायादिरोधश्च कुम्भे जलदिरोधता ||३४||

मीने तु सिय सौभाग्यं मीनय निभागके |


िशाअंशक्रमेणैिं ज्ञात्वा सिय फलं ििे त् ||३५||

क्रूरग्रहिशाकाले शास्न्तं कुयाय दद्वचक्षणः |


यत् प्रोतं राजयोगािौ सं ज्ञाध्याये च यत् फलम् ||३६||

तत्सिं चिकाले दह सु बुद्ध्या योजये ि् बु धः |


इदत सं क्षेितः प्रोतं कालचक्रिशाफलम् ||३७||
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ५०
(चरादििशाफलाध्यायः)
https://sa.wikisource.org/s/dsy
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 50 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ४९ बृहत्पाराशरहोराशास्त्रम्

अथ चरादििशाफलाध्यायः ||५०||

चरस्स्थरादिसं ज्ञा या िशाः प्रोताः िुरा दद्वज |


शुभाऽशुभफलं तासां कथयादम तिाऽग्रतः ||१||

लग्नादिद्वािशान्तानां भािानां फलकीतय ने |


तत्तद्राशीशिीये ण यथायोग्यं प्रयोजये त् ||२||

बलयु ते च राशीशे िूणं तय तिा फलम् |


फलं म्य्बले मध्यं बलहीने दिियय यः ||३||

यो यो िशाप्रिो रादशस्य रन्ध्रदिकोणके |


िािखेटयु ते दिप्र तद्दशा िु ःखिादयका ||४||

तृ तीयषष्ठगे िािे ज्यादिः िररकीदतय तः |


शुभखेटयु ते ति जायते च िराजयः ||५||

लाभस्थे च शुभे िािे लाभो भिदत दनदश्चतः |


यिा िशाप्रिो रादशः शुभखेटयुतो दद्वज ||६||

शुभक्षे िे दह तद्राशेः शुभं ज्ञेयं िशाफलम् |


िाियु ते शुभक्षे िे िूिं शुभमसत्परे ||७||

िािक्षे शुभसं युते िूिं सौख्यं ततोऽशुभम् |


िािक्षे िे िाियु ते सा िशा सिय िुखिा ||८||

शुभक्षे ििशा राशौ यु ते िािशुभैदद्वय ज ||९||


िूिं किं सु खं िश्चादिदिय शङ्कं प्रजायते |
शुभक्षे िे शुभं िाच्यं िािक्षे त्वशुभं फलम् ||१०||

दद्वतीये िञ्चमे सौम्े राजप्रीदतजययो ध्रु िम् |


िािे ति गते ज्ञेयमशुभं तद्दशाफलम् ||११||

चतु थे तु शुभं सौख्यमारोग्यं त्विमे शुभे |


धमयिृस्द्धगुय रुजनात्सौख्यं च निमे शुभे ||१२||

दििरीते दिियाय सो दमश्रे दमश्रं प्रकीदतय तम् |


िाके भोगे च िािाढ्ये िे हिीडा मनोव्यथा ||१३||

सप्तमे िाकभोगाभ्यां िािे िारादतय रीररता |


चतु थे स्थानहादनः यात्पञ्चमे िु ििीडनम् ||१४||

िशमे कीदतय हादनः याििमे दितृ िीडनम् |


िाकाद्रु द्रागते िािे िीडा सिाय प्यबादधका ||१५||

उतस्थानगते सौम्े ततः सौख्यं दिदनदिय शेत् |


केिस्थानगते सौम्े लाभः शिु जिप्रिः ||१६||

जन्मकालग्रहस्स्थत्या सगोचगग्रहै रदि |


दिचाररतै ः प्रितव्यं तत्तद्रादशि/साफलम् ||१७||

यश्च रादशः शुभाकान्तो यय िश्चाच्छु भग्रहाः |


तद्दशा शुभिा प्रोता दििरीते दिियय यः ||१८||

दिकोणरन्ध्रररष्फस्थैः शुभिािैः शुभाऽशुभम् |


तद्दशायां च ितव्यं फलं िै िदििा सिा ||१९||

मेषककयतु लानक्रराशीनां च यथाक्रमम् |


बाधा स्ानादन सम्प्रोता कुभगोदसं हिृ दश्चकाः ||२०||

िाकेशाक्रान्तराशौ िा बाधास्थाने शुभेतरे |


स्स्थते सदत महाशोको बन्धनव्यसनामयाः ||२१||

उच्चस्वक्षय ग्र्हे तस्िञ्छु भं सौख्यं धनागमः |


तच्छून्यं चेिसौख्यं यात्तद्दशा न फलप्रिा ||२२||

बाधकव्ययषडरन्ध्रे राहयु ते महद्भयम् |


प्रस्थाने बन्धनप्राप्ती राजिीडा ररिोभयम् ||२३||

रव्यारराहशनयो भु स्तराशौ स्स्थता यदि |


तद्रादशदभतौ ितनं राजकोिान् महद्भयम् ||२४||

भु स्तरादशदिकोणे तु नीचखेटः स्स्थतो यदि |


तद्राशौ िा यु ते नीचे िािे मृत्युभयं ििे त् ||२५||

भु स्तराशौ स्वतु ङ्गस्थे दिकोणे िादि खेचरे |


यिा भु स्तिशा प्राप्ता तिा सौख्यं लभे िरः ||२६||

नगरग्रामनाथत्वं िुिलाभं धनागमम् |


कल्याणं भू ररभाग्यं च से नित्यं महोितम् ||२७||

िाकेश्वरो जीिदृिः शुभरादशस्स्थतो यदि |


तद्दशायां धनप्रास्प्तमयङ्गलं िुिसम्भिम् ||२८||

दसतादसतभयु ग्माश्च सू ययय ररिुराशयः |


कौदियतौदलर्टाश्चे िोभौमय ररिुराशयः ||२९||

र्टमीननृयुल्तौदलकन्या ज्ञय ततः िरम् |


ककयमीनादलकुम्भाश्च राशयो ररििः िृताः ||३०||

िृ षतौदलनृयुक्कन्याराशयो ररििो गु रोः |


दसं हादलककयचािाश्च शुकय ररिुराशयः ||३१||

मेषदसं हधनुःकौदियककयटा शदनशििः |


एिं ग्राहन्तरिाशां दचन्तये त्कोदििो दद्वज ||३२||

ये राजयोगिा ये च शुभमध्यमता ग्रहाः |


यिाद्वा दद्वदितु ययस्थाः ग्रहाः शुभफलप्रिाः ||३३||

तद्दशानां शुभं ब्रू याद्राजयोगादिसम्भिम् |


शुभद्वयान्तरगतः िािोऽदि शुभिः िृतः ||३४||

गता शुभिशामध्यं िशा सौम्य शोभना |


शुभा यय दिकोणस्थस्द्दशादि शुभप्रिा ||३५||

आरम्भान्तो दमिशुभराश्योययदि फलं शुभम् |


प्रदतराश्यै िमर्विाद्यं दिभज्य तत्फलं ििे त् ||३६||
आरम्भात्तस्त्त्रकोणे तु सौम्े तु शुभभािहे त् |
शुभराशौ शुभारम्भे िशा यािदतशोभना ||३७||

शुभादिराशौ िािश्चे द्दशारम्भे शुभा िृता |


शुभारम्भे कथा केदत प्रारम्भय फलं ििे त् ||३८||

आरम्भे िािराशौ िा यिीशो िु बयलो दद्वज |


नीचािौ तद्दशाद्यन्ते ििे द्भाग्यदिियय यम् ||३९||

यि स्स्थतो नीचखेटस्स्त्रकोणे िाऽथ नीचगः |


तथा राशीश्वरे नीचे सम्बन्धो नीचखेटकैः ||४०||

भाग्यय दििरीतत्वं करोत्येि दद्वजोत्तम |


धनधान्यादिहादनश्च िे हे रोगभयं तथा ||४१||

राहोः केतोश्च कुम्भादि िृ दश्चकादि चतु ियम् |


स्वभं ति समारम्भस्द्दशायां शुभं भिे त् ||४२||

यद्दशायां शुभं ब्रू यात्स चेन्मारकसं स्स्थतः |


यस्िन् राशौिशान्तःयात्तस्िन् दृिे यु तेऽदि िा ||४३||

शुक्रेण दिधु ना िा याद्राजकोिाद्धनक्षयः |


िशान्तश्चे िररक्षे िे राहदृियु तेऽदि िा ||४४||

इिं फलं शनेः िाके न दिदचन्त्यं दद्वजोत्तम |


िशाप्रिे नक्रराशौ न दिदचन्त्यदमिं फलम् ||४५||

राहिय शान्ते सिय स्वनाशो मरणबन्धने |


िशादििाय सनं िा यात्किं िा महिश्नुते ||४६||

तस्त्त्रकोणगते िािे दनश्चयाि् िु ःखमादिशेत् |


एिं शुभाशुभं सिं दनश्चये न ििे ि् बु धः ||४७||

राह्वाद्यादश्रतरादशस्ु भिे द्यदि िशाप्रिः |


ति कालेऽदि िूिोतं दचन्तनीयं प्रयत्नतः ||४८||

ि/सारम्भो िशान्तो िा मारके चेि शोभनम् |


तस्ििे ि च राहश्चिरोधो द्रव्यनाशनः ||४९||

यि क्वादि च भे राहौ िशारम्भे दिनाशनम् |


गृ हभ्रं शः समुदद्दिो धने राहधनादतय कृत् ||५०||
चि् शुक्रौ द्वािश चेद्राजकोिो भिे ि्ध्रु िम् |
भौमकेतू ति यदि िधोऽग्ने मयहती व्यथा ||५१||

चेिशुक्रौ धने दिप्र यदि राज्यं प्रयच्छतः |


िशारम्भे िशान्ते च दद्वतीयस्थदमिं फलम् ||५२||

एिमगय लभािानां फलं दिज्ञैः प्रिदशयतम् |


यय िािः शुभो िाऽदि ग्रहस्स्ष्ठे च्छुभागय ले ||५३||

ते न द्रिरेदक्षते लग्नं िाबल्यायोिकल्प्प्यते |


यदि िश्ये द्ग्रहस्ि दििरीतागय लस्स्थतः ||५४||

तद्भािय िशायास्ु दििरीतफलं भिे त् |


सि् दृिेऽदि शुभं ब्रू यादिदिय शंकं दद्वजोत्तम ||५५||

यस्ि्भािे शुभस्वादमसम्बन्धस्ु ङ्गखेचरः |


यात्तद्भाििशायां तु अन्त्यैश्वयय मखस्ण्डतम् ||५६||

यद्भािे शः स्वाथयरादशमदधदतष्ठदत िश्यदत |


यातद्भाििशाकाले धनलाभो महत्तरः ||५७||

यिाद्व्ययगतो यस्ु तद्दशायां धनक्षयः |


यिास्त्त्रकोणगाः िािास्िात्मशुभनाशनम् ||५८||

िुिहादनः दितु ः िीडा मनस्ािो महान् भिे त् |


यिास्त्त्रकोर्णगा ररःफरन्ध्रेशाकाय रसू ययजाः ||५९||

िुििीडा द्रव्यहादनस्ि केत्वदहसङ्गमे |


दििे शभ्रमणं क्लेशो भयं चैि ििे ििे ||६०||

तिात्त्षष्ठािमे क्रूरनीचखे टाियः स्स्थताः |


रोगशिु नृिालेभ्यो मुहः िीडा सु िुःसहा ||६१||

यिाच्चतु थयः क्रूरः याि् भू गृहक्षेिनाशनम् |


िशुहादनस्ि भौमे गृ हिाहः प्रमािकृत् ||६२||

शनौ हृियशूलं यात्सूये राजप्रकोिनम् |


सिय स्वहरणं राहौ दिषचौरादिजं भयम् ||६३||

यिाि् िशमभे राहः िुण्यतीथाय टनं भिे त् |


यिात्कमाय यभाग्यक्षय गतः शोभनखेचराः ||६४||

दिद्याथयधमयसत्कमयख्यादतिौरुषदसद्धयः |
यतः िञ्चमकामाररगताः स्वोच्चशुभग्रहाः ||६५||

िुििारादिसं प्रास्प्तनृयििूजा मह्त्तरा |


यिान्पुिायकमाय म्बुनिलग्नादधिाः स्स्थताः ||६६||

तत्तद्भािाथयदसस्द्धः याच्छरेयो योगानुसारतः |


यस्िन् गु रुिाय शुक्रोिा शुभेशो िादि सं स्स्थतः ||६७||

कल्याणं सिय संिदत्तर् िे िब्राह्मणतियनम् |


यत्त्चतु थे तु ङ्गखेटाः शुभस्वामी ग्रहश्च िा ||६८||

िाहनग्रामलाभश्च िशुिृस्द्धश्च भू यसी |


ति चिे च लाभः याद्बहधान्यरसास्ितः ||६९||

िूणे दिधौ दनदधप्रास्प्तलयभेद्वा मदणसञ्जयम् |


ति सु क्रे भृ िङ्गादििाद्यगानिुरस्कृतः ||७०||

आन्दोदलकास्प्तजीिे तु कनकां िोदलका ध्रु िम् |


लग्नकमेशभाग्ये शतु ङ्गस्थशुभयोगतः ||७१||

सिोत्कषयमहै श्वयय साम्राज्यादिमहत्फलम् |


एिं तत्तद्भाििायफलं यत्स्यादद्वदचन्तये त् ||७२||

एकैकोडु िशा स्वीयै गुयणैरिािशात्मदभ |


दभिं फलदििाकं तु कुयाय द्वै दचिसं युतम् ||७३||

िरमोच्चे तु ङ्गमािे तििाय तिु ियय दि |


मूलदिकोणभे स्वक्षे स्वादधदमिग्रहय भे ||७४||

तत्कालसु हृिो गे हे उिासीनय भे तथा |


शतोभे ऽदधररिोभे च नीचान्तािू ध्वय िेशभे ||७५||

तिाििाय ङ् नीचमाि नीचान्ते िरमां शके |


नीचाररिगे सखले स्विगे केिकोणभे ||७६||

व्यिस्स्थतय खेटय समरे िीदडतय च |


गाढिूढय च िशािदचदतः स्वगु णैः फलम् ||७७||
िरमोच्चगतो यस्ु योऽदतिीयय समस्ितः |
सम्पूणाय ख्या िशा तय राज्यभोओग्यशुभप्रिा ||७८||

लक्ष्मीकटाक्षदचिानां दचरिासगृ हप्रिा |


तु ङ्गमािगतयादि तथा िीयाय दधकय च ||७९||

िूणाय ख्या बहलैश्वयय िादयन्यादि रुजप्रिा |


अदतनीचगतयादि िु बयलय ग्रहय तु ||८०||

ररता त्वदनिफलिा व्याध्यनथय मृदतप्रिा |


अत्यु च्चेऽप्यदतनीचस्थे मध्यगयािरोदहणी ||८१||

दमिोच्चभािप्राप्तय मध्याख्या ह्यथयिा िशा |


नीचां तािु च्चभागान्तं भषट् के मध्यगय च ||८२||

िशा चारोदहणी नीचररिुभां शगतय च |


अधमाख्या भयक्लेशव्यादधिु ःखदििदधय नी ||८३||

नामानुरूिफलिाः िाककाले िशा इमाः |


भाग्ये शगु रुसम्बन्धो योगदृक्केिभादिदभः ||८४||

िरे षामदि िाये षु भग्योिक्रममुिये त् |


जातको यस्ु फलिो भग्ययोगप्रिोऽथ यः ||८५||

सफलो िदक्रमािू ध्वय मन्यानदि च खेचरान् |


िु बयलानसमथां श्च फलिानेषु यागतः ||८६||

तारतम्ात्सुसम्बन्धा िशा ह्येताः फलप्रिाः |


स्वकेिादिजुषां ते षां िूणाय द्धां दघ्रव्यिस्थया ||८७||

शीषोियभगाः स्वस्विशािौ स्वफलप्रिाः |


उभयोियरादशस्थिशा मध्यफलप्रिा ||८८||

िृष्ठोियक्षय गाः खेटाः स्विशान्ते फलप्रिाः |


दनसगय तश्च तत्काले सु हृिां हरणे शुभम् ||८९||

सम्पािये त्तिा किं तदद्वियय यगादमनाम् |


िशेशाक्रां तभािक्षाय िारभ्य द्वािशक्षय कम् ||९०||

भक्त्वा द्वािशराशीनां िशाभु स्त प्रकल्पये त् |


एकैकराशेयाय ति सु हृत्स्वक्षे िगादमनी ||९१||
तयां राज्यादिसम्पदत्तिूियकं शुभमीरये त् |
िु ःस्थानररिुगेहस्थनीचक्रूरयु ता च या ||९२||

तयामनथयकलहं रोगमृत्युभयादिकम् |
दब्िु भूयस्त्वशून्यत्विशात् स्वीयाििगय के ||९३||

िृ स्द्धं हादनं च तद्रादशभािय स्वगृ हात्क्रमात् |


भाियोजनया दिद्यात्सुतस्त्र्यादिशुभाऽशुभम् ||९४||

धात्वादिरादशभेिाच्च धात्वादिग्रहयोगतः |
शुभिािनशाभे िाच्छु भिाियु तैरदि ||९५||

इिादनिस्थानभे िात् फलभे िात् समुिये त् |


एिं सिय ग्रहाणां च स्वां स्वामन्तिय शामदि ||९६||

स्वरादशतो रादशभु स्तं प्रकल्प्प्य फलमीरये त् |


अन्तरन्तिय शां स्वीयां दिभज्यै िं िुनः िुनः ||९७||

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ५१
(अथाऽन्तिय शाध्यायः)
https://sa.wikisource.org/s/nnj
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 51 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ५० बृहत्पाराशरहोराशास्त्रम्

अथाऽन्तिय शाध्यायः ||५१||

िशाब्दाः स्वस्वमानघ्नाः सिाय युयोगभादजताः |


िृथगन्तिय शा एिं प्रत्यन्तरिशादिकाः ||१||

आिािन्तिय शा िाकिते स्त्क्रमतोऽिराः |


एिं प्रत्यन्तरािौ च क्रमो ज्ञेयो दिचक्षणै ः ||२||

भु स्तनयिानां तु ल्या याि् दिभाज्या निधा िशा |


आिौ िशािते भुयस्तस्त्केिादियु जां ततः ||३||

दिद्यात् क्रमेण भु क्त्यंशानेिं सू क्ष्मिशादिकम् |


बलक्रमात् फलं दिज्ञैियतव्यं िू ियरीदततः ||४||

कृत्वाऽकयधा रादशिशां राशेभुयस्तं क्रमाि् ििे त् |


प्रत्यन्तिय शाद्येिं कृत्वा तत्तत्फलं ििे त् ||५||

आद्यसप्तमयोमयध्ये यो रादशबय लिां स्तः |


ओजे िशाश्रये गण्याः क्रमािु त्क्रमतः समे ||६||

अिाऽिरो दिशेषोऽस्स् ब्रिीदम तमहं दद्वज |


चरे ऽनुस्ितमागय ः यात् षष्ठषष्ठादिकाः स्स्थरे ||७||

उभये कण्टकाज् ज्ञेया लग्निञ्चमभाग्यतः |


चरस्स्थरदद्वस्वभािे ष्वोजेषुः प्राक् क्रमो मतः ||८||

ते ष्वेि दिषु यु ग्मेषु ग्राह्यं व्यु त्क्रमतोऽस्खलम् |


एिमुस्ल्लस्खतो रादश िाकरादशरुिीयुय ते ||९||

स एि भोगरादशः यात् ियाय ये प्रथमे िृतः |


आद्याि् यािदतथः िाकः ियाय ये यि दृश्यते ||१०||

तिात् तािदतथो भोगः ियाय ये ति गृ ह्यताम् |


तदििं चरियाय यस्स्थरियाय ययोद्वय योः ||११||

दिकोणाख्यिशायां च िाकभोगप्रकल्पनम् |
िाके भोगे च िािाढ्ये िे ििीडा नमोव्यथा ||१२||

दिण्डदिकिशायां तु ब्रदिम्न्तिय शादिदधम् |


िूणय िशािदतिय द्यात् तिधं ते न सं युतः ||१३||

दिकोणगस्ृ तीयां शं तु यां शश्चतु रस्रगः |


िरगः सप्तमं भागं बहष्वेको बली ग्रहः ||१४||

एिं सलग्नकाः खेटाः िाचयस्न्त दमथः स्स्थताः |


समच्छे िीकृताः प्राप्ता अंसाश्छे िदििदजयताः ||१५||

िशाब्दाः िृथगं शघ्ना अंशयोगदिभादजताः |


अन्तिय शा भिन्त्येिं तत्प्रत्यन्तिय शादिकाः ||१६||
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ५२ (दिंशोत्तरीमतेन
सूययिशान्तिय शाफलाध्यायः)
https://sa.wikisource.org/s/nnk
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 52 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ५१ बृहत्पाराशरहोराशास्त्रम्

अथ दिं शोत्तरीमते न सू ययिशान्तिय शाफलाध्यायः ||५२||

स्वोच्चे स्र्वभे स्स्थतः सू यो लाभे केिे दिकोणके |


स्विशायां स्वभु तौ च धनधान्यादिलाभकृत् ||१||

नीचाद्यशुभरादशस्थो दििरीतं फलं दिशेत् |


दद्वतीयि् यू ननाथेऽके त्विमृत्युभयं ििे त् ||२||

तद्दोषिररहाराथं मृत्युञ्जयजिं चरे त् |


सू ययप्रीदतकरीं शास्न्तं कुयाय िारोग्यलब्धये ||३||

सू यययाऽन्तगय ते चिे लग्नात्केिदिकोणगे |


दििाहं शुभकायं च धनधान्यसमृस्द्धकृत् ||४||

गृ हक्षे िादभिृस्द्धं च िशुिाहनसम्पिाम् |


तु ङ्गे िा स्वक्षय गे िाऽदि िारसौख्यं धनागमम् ||५||

िुिलाभसु खं चैि सौख्यं राजसमागमम् |


महाराजप्रसािे न इिदसस्द्धसु खिाहम् ||६||

क्षीणे िा िािसं युते िारिुिादििोडनम् |


िै षम्ं जनसं िािं भृ त्यिगय दिनाशनम् ||७||

दिरोधं राजकलहं धनधान्यिशुक्षयम् |


षष्ठािमव्यये चिे जलभीदतं मनोरुजम् ||८||
बन्धनं रोगिीडां च स्थानदिच्युदतकारकम् |
िु ःस्थानं चादि दचत्तेन िायािजनदिग्रहम् ||९||

दनदिय शेत् कुस्त्सतािं च चौरादिनृििीडनम् |


मूिकृच्छादिरोगश्च िे हिीडा तथा भिे त् ||१०||

िाये शाल्लभभाग्ये च केिे िा शुभसं युते |


भोगभाग्यादिसन्तोषिारिुिादििद्धय नम् ||११||

राज्यप्रास्प्तं महत्सौख्यं स्थानप्रास्प्तं च शाश्वताय म् |


दिदिआहं यज्ञिीक्षां च सु माल्यामबरभू षणम् ||१२||

िाहनं िुििौिादि लभते सु खिद्धय नम् |


िाये शादद्रिुरन्ध्रस्थे व्यये िा बलिदजयते ||१३||

अकाले भोजनं चैि िे शाद्दे शं गदमष्यदत |


दद्वतीयि् यू ननाथे च ह्यिमृत्युभयदिष्यदत |
श्वे तां गां मदहषी ं गद्याच्छास्न्त कुयाय त्सुखाप्तये ||१४||

सू यययान्तगय ते भौमे स्वोच्चे स्वक्षे िलाभगे |


लग्नात्केिदिकोणे िा शुभकायं समादिशेत् ||१५||

भू लाभं कृदषलाभं च धनधान्यदििधय नम् |


गृ हक्षे िादि लाभं च रतिस्त्रादिलाभकृत् ||१६||

लग्नादधिेन सं युते सौख्यं राजदप्रयं ििे त् |


भाग्यलाभादधिैयुयते लाभश्चै ि भदिष्यदत ||१७||

बहसे नादधित्यं च शिु नाशं मनोदृढम् |


आत्मबन्धुसुखम् चैि भ्रातृ िद्धय नकं तथा ||१८||

िाये शाद्व्ययरन्ध्रस्थे िािैयुयते च िीदक्षते |


आदधित्यबलैहीने क्रूरबु स्द्धं मनोरुजम् ||१९||

कारागृ हे प्रिे शं च कथये ि् बन्धुनाशनम् |


भ्राऋिगदिरोधं च कमयनाशमथादि िा ||२०||

नीचे िा िु बयले भौमे राजमूलाद्धनक्षयः |


दद्वतीयि् यू ननाथे तु िे हे जाड्यं मनोरुजम् ||२१||

सु ब्रह्मजििानं च िृ षोत्सगं तथै ि च |


शास्न्तं कुिीत दिदद्यििायु रारोग्यदसस्द्धिाम् ||२२||

सू यययान्तगय ते राहौ लग्नात्केिदिकोणगे |


आिौ दद्वमासियय न्तं धननाशो महद्भयम् ||२३||

चौरादिव्रणभीदतश्च िारिुिादििीडनम् |
तत्परं सु खमाप्नोदत शुभयु ते शुभां शके ||२४||

िे हारोग्यं मनस्ु दि राजप्रीदतकरं सु खम् |


लग्नािु िचये राहौ योगकारकसं युते ||२५||

िाये शाच्छु भरादशस्थे राजसन्मानमादिशेत् |


भाग्यिृ स्द्धं यशोलाभं िारिुिादििीडनम् ||२६||

िुिोत्सिादिसन्तोषं गृ हे कल्याणशोभनं |
िाये शािथ ररष्फस्थे रन्ध्रे िा बलिदजयते ||२७||

बन्धनं स्थाननाशश्च कारागृ हदनिे शनम् |


चौरादिव्रणभीदतश्च िारिुिादििद्धय नम् ||२८||

चतु ष्पाज्जीिनाशश्च गृ हक्षे िादिनाशनं |


गु ल्मक्षयादिरोगश्च ह्यदतसारादििीडनं ||२९||

दद्वस्फस्थे तथा राहौ तथथानादधिसं युते |


अिमृत्युभयं चैि सियभीदतश्च सम्भिे त् ||३०||

िु गाय जिं च कुिीत् िागिानं समाचरे त् |


कृष्णां गां मदहषी ं िद्यच्छास्न्तमाप्नोत्यसं शयम् ||३१||

सू यययान्तगय ते जीिे लग्नात्केिदिकोणगे |


स्वोच्चे दमिय िगय स्थे दििाहं राजिशयनम् ||३२||

धनधान्यादिलाभ च िुिलाभं महत्सुखं |


महाराजप्रसािे न इिकायाय थयलाभकृत् ||३३||

ब्राह्मस्र्णप्रयसन्मानं दप्रयिस्त्रादिलाभकृत् |
भाग्यकमाय दधििशाद्राज्यलाभं ििे ि् दद्वज ||३४||

नरिाहनयोगश्च स्थानादधक्यं महत्सुखम् |


िाये शाच्छु भरादशस्थे भाग्यिृस्द्धः सु खािहा ||३५||
िीनधमयदक्रयायु तो िे िताराधनदप्रयः |
गु रुभस्तमयनःदसस्द्धः िुण्युकमाय दिसं ग्रहः ||३६||

राशेशादद्रिुरन्ध्रस्थे नीचे िा िािसं युते |


िारिुिादििीडा च िे हिीडा महद्भयम् ||३७||

राजकोिं प्रकुरुते ऽभीििस्ु दिनाश्नम् |


िािमूलि् द्रव्यनाशं िे हभ्रिं मनोरुजम् ||३८||

स्वणय िानं प्रकुिीत स्वेिजाप्यं च कारये त् |


गिां कदिलिणाय नां िानेनारोग्यमादिशेत् ||३९||

सू यययान्तगय ते मन्दे लग्नात्केिदिकोणगे |


शिु नाशो महत्सौख्यं स्वल्पधान्याथयलाभकृत् ||४०||

दििाहादिसु कायय ञ्च गृ हे तय शुभािहम् |


स्वोच्चे स्वक्षे िगे मन्दे सु हृद्ग्रहसमस्िते ||४१||

गृ हे कल्याणसम्पदत्तदिय िाहादिषु सस्त्क्रया |


राजसन्मानकीदतय श्च नानािस्त्रधनागमम् ||४२||

िाये शािथ रन्ध्रस्थे व्यये िा िािसं युते |


िातशूलमहाव्यादधज्वरातीसारिीडनम् ||४३||

बन्धनं कायय हादनश्च दित्तनाशो महद्भयम् |


अकिात्कलहश्चै ि िायािजनदिग्रहः ||४४||

भु क्त्यािौ दमिहादनःयान्मध्ये दकदञ्चत्सुखािहम् |


अन्ते क्लेशकरं चैि नीचे ते षां तथैि च ||४५||

दितृ मातृ दियोगश्च गमनागममं तथा |


दद्वतीयि् यू ननाथे तु अिमृत्युभयं भिे त् ||४६||

कृष्णां गां मदहषी ं िद्यान्मृत्युञ्जयजिं चरे त् |


िागिानं प्रकुिीत सिय सम्पत्प्रिायकम् ||४७||

सू याय यान्तगय ते सौम्े स्वोच्चे िा स्वक्षय गेऽदि िा |


केिदिकोणलाभस्थे बु धे िगय बलैयुयते ||४८||

राज्यलाभो महोत्साहो िारिुिादिसौख्यकृत् |


महारजप्रसािे न िाहनाम्बरभू षणं ||४९||
िुण्यतीथयफलािास्प्तगृय हे गोधनसं कुलम् |
भाग्यलाभादधिैयुयते लाभिृ स्द्धकोरो भिे त् ||५०||

भाग्यिंचमकमयस्थे सन्मानो भिदत ध्रु िम् |


सु कमयधमयबुस्द्धश्च गु रुिे िदद्वजाजयनम् ||५१||

धनधान्यादिसं युतो दििाहः िुिसम्भिः |


िाये शाच्छु भरादशस्थे सौम्यु ते महत्सुखम् ||५२||

िै िादहकं यज्ञकमय िानधमयजिादिकम् |


स्वनामादङ्कतिद्यादन नामद्वयमथाऽदि िा ||५३||

भोजनाम्बरभू षास्प्तरमरे शो भिे िरः |


िाये शादद्रिुरन्ध्रस्थे ररष्फगे नीचगे ऽदि िा ||५४||

िे हिीडा मनस्ािो िारिुिादििीडनम् |


भु क्त्यािौ िु ःखमाप्नोदत मध्ये दकदञ्चत्सुखािहम् ||५५||

अन्ते तु राजभीदतश्च गमनागमनं तथा |


दद्वतीये ि् यू ननाथे तु िे हजाड्यं ज्वरादिकम् ||५६||

दिष्णुनामसहस्रं च ह्यििानं च कारये त् |


रजतप्रदतमािानं कुयाय िारोग्यदसद्धये ||५७||

सू यययान्तगय ते केतौ िे हिीडा मनोव्यथा |


अथयव्ययं राजकोिं स्वजनािे रुिद्रिम् ||५८||

लग्नादधिेन सं युते आिौ सौख्यं धनागमम् |


मध्ये तत्त्क्लेशमाप्नोदत मृतिाताय गमं ििे त् ||५९||

अथािमव्यये चैिं िाये शात्पािसं युते |


किोलिन्तरोगश्च मूिकृच्छय य सम्भिः ||६०||

स्थानदिच्युदतरथयय दमिहादनः दितु मृयदतः |


दििे शगमनं चैि शिु िीडा महद्भयम् ||६१||

लग्नािु िचये केतौ योगकारकसंयुते |


शुभां शे शुभिगे च शुभकमयफलोियः ||६२||

िुििारादिसौख्यं च सन्तोषं दप्रयिद्धय नम् |


दिदचििस्त्रलाभश्च यशोिृ स्द्धः सु खािहा ||६३||

दद्वतीयाि् यू ननाथे िा ह्यिमृत्युभयं ििे त् |


िु गाय जिं च कुिीत िागिानं सु खाप्तये ||६४||

सू यययान्तगय ते शुक्रे दिकोणे केिगे ऽदि िा |


स्वोच्चे दमिस्विगय स्थेऽभीिस्त्रीभोग्यसम्पिः ||६५||

ग्रामान्तरप्रयाणं च भाह्मणप्रभु िशयनम् |


राज्यलाभो महोत्साहश्छिचामरिै भिम् ||६६||

गृ हे कल्याणसम्पदत्तदनयत्यं दमष्ठािभोजनम् |
दिद्रु मादिरत्नलाभो मुतािस्त्रादि लाभकृत् ||६७||

चतु ष्पाज्जीिलाभः याद्बहधान्यधनादिकम् |


उत्साहः कीदतय सम्पदत्तनयरिाहनसम्पिः ||६८||

षष्ठािमव्यये शुक्रे िाये शाद्बलिदजयते |


राजकोिो मनःक्लेशः िुिस्त्रीधननाशनम् ||६९||

भु क्त्यािौ मध्यमं मध्ये लाभः शुभकरो भिे त् |


अन्ते यशोनाशनं च स्थानभ्रं शमथादि िा ||७०||

बन्धुद्वेषं ििे ि् िादि स्वकुलाद्भोगनाशनम् |


भागय िे ि् यू ननाथे तु िे हे जाड्यं रुजोभयम् ||७१||

रन्ध्रररष्फसमायु ते ह्यिमृत्युभयदिष्यदत |
तद्दोषिररहाराथं मृत्युजययजिं चरे त् ||७२||

श्वे तां गां मदहषी ं िद्याद्रु द्रजाप्यं च कारये त् |


ततः शास्न्तभिाप्नोदत शङ्करय प्रसाितः ||७३||

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ५३
(चिान्तिय शाफलाध्यायः)
https://sa.wikisource.org/s/nnl
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 53 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search

← अध्यायः ५२
ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अथ चिान्तिय शाफलाध्यायः ||५३||

स्वोच्चे स्वक्षे िगे चिे दिकोणे लाभगे ऽदि िा |


भाग्यकमाय दधिैयुयते गजाश्वाम्बरसं कुलम् ||१||

िे ितागु रुभस्तश्च िुण्यिोकादिकीतय नम् |


राज्यलाभो महत्सौख्यं यशोिृ स्द्धः सु खािहा ||२||

िूणे चिे बलं िूणं से नाित्यं महत्सुखम् |


िाियु तेऽथिा चिे नीचे िा ररष्फषष्ठगे ||३||

अतकाले धननाशः याथथानच्यु दतरथादि िा |


िे हलयं मनस्िो राजमस्न्त्रदिरोधकृत् ||४||

मातृ क्लेशो मनोिु ःखं दनगडं बन्धुनाशनम् |


दद्वतीयि् यू ननाथे तु रन्ध्रररष्फेशसं युते ||५||

िे हजाड्यं महाभङ्गमिमृत्योभयं ििे त् |


श्वे तां गां मदहषी ं िद्यात् स्विशान्तगय ते दिधौ ||६||

चियान्तगय ते भौमे लग्नात्केिदिकोणगे |


सौभाग्यं राजसन्मानं िस्त्रभरणभू षणम् ||७||

यत्नात् कायाय थयदसस्द्धस्ु भदिष्यदत न सम्शयः |


गृ हक्षे िादभिृस्द्धश्च व्यिहारे जयो भिे त् ||८||

कायय लाभो महत्सौख्यं स्वोच्चे स्वक्षे िगे फलम् |


तथाऽिमव्यये भौमे िाियु तेऽथ िा यदि ||९||

िायशािशुभस्थाने िे हादतय ः िरिीदक्षते |


गृ हक्षे िादिहादनश्च व्यिहारे तथा क्षदतः ||१०||

मृत्युिगे षु कलहो भू िालय दिरोधनम् |


आत्मबन्धुदियोगश्च दनत्यं दनष्ट्ठुरभाषणम् ||११||

दद्वतीये ि् यू ननाथे तु रन्ध्रे रन्ध्रादधिो यिा |


तत्तोषिररहाराथं ब्राह्मणयाऽचयनं चरे त् ||१२||

चियान्तगय ते राहौ लग्नात्केिदिकोणगे |


आिौ स्वल्फलं ज्ञेयं शिु िीडा महद्भयम् ||१३||

चौरादहराजभीदतश्च चतु ष्पास्ज्जििीडनम् |


बन्धुनाशो दमिहादनमाय नहादनमय नोव्यथा ||१४||

शुभयु ते शुभैदृयिे लग्नािु िचये ऽदि िा |


योगकारकसम्बन्धे सिय कायाय थयदसस्द्धकृत् ||१५||

नैरृत्ये िदश्चमे भािे क्वदचत्प्रभु समागमः |


िाहनामबरलाभश्च स्वेिकायाय थयदसस्द्धकृत् ||१६||

िाये शािथ रन्ध्रथे व्यये िा बलिदजयते |


स्थानभ्रं शो मनोिु खं िुिक्लेशो महद्भयम् ||१७||

िारिीडा क्वदचज्ज्ञेया क्वदचत्स्वाङ्गे रुजोभयम् |


िृ दश्चकादिदिषाद्भीदतश्चौरादहनृििीडनम् ||१८||

िाये शात्केिकोणे ि िु दश्चक्ये लाभगे ऽदि िा |


िुण्यतीथयफलािास्प्तिे ितािशयनं महत् ||१९||

िरोिकारकमाय दििुण्यकमाय दिसं प्रहः |


दद्वतीयि् यू नरादशअथे िे हबाधा भदिष्यदत ||२०||

तद्दोषिररहाराथं रुद्रजाप्यं समाचरे त् |


िागिानं प्रकुिीत िे हारोग्यं प्रजायते ||२१||

चियान्तगय ते जीिे लग्नात्केिदिकोणगे |


स्वगे हे लाभगे स्वोच्चे राज्यलाभो महोत्सिः ||२२||

िस्त्राऽलङ्कारभू षाप्ती राजप्रीदतधयनागमः |


इििे िप्रसािे न गभाय धानादिकं फलम् ||२३||

तथा शोभनकायाय दण गृ हे लक्ष्मीः कटाक्षकृत् |


राजाश्रयं धनं भू दमगजिादजसमस्ितम् ||२४||

महाराजप्रसािे न स्वेिदसस्द्धः सु खािहा |


ष.ष्ठािमव्यये जीिे नीच िास्ङ्गते यदि ||२५||
िाियु तेऽशुभं कमय गु रुिुिादिनाशनम् |
स्थानभ्रं शो मनोिु ःखमकिात्कलहो ध्रु िम् ||२६||

गृ हक्षे िादिनाशश्च िाहनाम्बरनाशनम् |


िाये शात्केिकोणे िा िु दश्चक्ये लाभगे ऽदि िा ||२७||

भोजनाम्बरिरिादि=लाभं सौख्यं करोदत च |


ब्र् हािादिसु खसम्पदत्तं धै यं िीयय िराक्रमम् ||२८||

यज्ञव्रतदििाहादिराज्यश्रीधनसम्पिः |
िाये शादद्रिुरन्ध्रस्थे व्यये िा बलिदजयते ||२९||

करोदत कुस्त्सनािं च दििे शगमनं तथा |


भु क्त्यािौ शोभनं प्रोतमन्ते क्लेशकरं भिे त् ||३०||

दद्वतीयि् यू ननाथे च ह्यिमृत्युभयदिष्यदत |


तद्दोषिररहाराथं दशिसाहस्रकं जिेत् |
स्वणय िानदमदत प्रोतं सिय किदनिारकम् ||३१||

चियान्तगय ते मन्दे लग्नात्केिदिकोणगे |


स्वक्षे िे स्वां शगे चैि मन्दे तु ङ्गां शसं युते ||३२||

शुभदृियु ते िाऽदि लाभे िा बलसं युते |


िुिदमिाथयसम्पदत्तः शूद्रप्रभु समागमात् ||३३||

व्ययसायात्फलादधक्यं गृ हे क्षे िादििृ स्द्धिम् |


िुिलाभश्च कल्याणं राजानुग्रहिै भिम् ||३४||

षष्ठािमव्यये मन्दे नीचे िा धनगे ऽदि िा |


ति् भु क्त्यािौ िुण्यतीथे स्नानं चै ि तु िशयनम् ||३५||

अनेकजनिासश्च शस्त्रिीडा भदिष्यदत |


िाये शात्केिरादशस्थे दिकोणे बलगे ऽदि िा ||३६||

क्वदचत्सौख्यं धनास्प्तश्च िारिुिदिरोधकृत् |


दद्वतीयि् यू नरन्ध्रस्थे िे हबाधा भदिष्यदत ||३७||

तद्दोषिररहाराथं मृत्युञ्जयजिं चरे त् |


कृष्णां गां मदहषी ं िद्याद्दानेमारोग्यमादिशेत् ||३८||

चियान्तगय ते सौम्े केिलाभदिकोणगे |


स्वक्षे दनजां शके सौम्े तु ङ्गे िा बलसं युते ||३९||

धनागमो राजमानदप्रयिस्त्रादिलाभकृत् |
दिद्यादिनोिसद्गोष्ठी ज्ञानिृ स्द्धः सुखािहा ||४०||

सन्तानप्रास्प्तः सन्तोषो िादणज्याद्धनलाभ्कृत् |


िाहनच्छिसं युतनानालङ्कारलाभकृत् ||४१||

िाये शात्केिकोणे िा लाभे िा धनगे ऽदि िा |


दििाहो यज्ञिीक्षा च िानधमयशुभादिकम् ||४२||

राजप्रीदतकरश्चै ि दिद्वज्जनसमागमः |
मुतामदणप्रिालादन िाहनाम्बरभूषणम् ||४३||

आरोग्यप्रीदतसौख्यं च सोमिानादिकं सु खम् |


िाये शादद्रिुरन्ध्रस्थे व्यये िा नीचगे ऽदि िा ||४४||

ति् भु तौ िे हबाधा च कृदषयगोभूदमनाशनम् |


कारागृ हप्रिे शाश्च िारिुिादििीडनम् ||४५||

दद्वतीयि् यू ननाथे तु ज्वरिीडा महद्भयम् |


िागिानं प्रकुिीत दिष्णुसाहस्रकं जिेत् ||४६||

चियान्तगय ते केतौ केिलाभदिकोणगे |


िु दश्चक्ये बलसं युते धनलाभं महत्सुखम् ||४७||

िुििारादिसौख्यं च दिदधकमय करोदत च |


भु क्त्यािौ धनहादनः यान्मध्यगे सु खमाप्नुयात् ||४८||

िाये शात्केिलाभे िा दिकोणे बलसं युते |


क्वदचत्फलं िशािौ तु िद्यात् सौख्यं धनागमम् ||४९||

गोमदहष्यादिलाभं च भु क्त्यन्ते चाथयनाशनम् |


िाियु तेऽथिा दृिे िाये शाद्रन्ध्रररःफगे ||५०||

शिु तः कायय हादनः यािकिात्कलहो ध्रु िम् |


दद्वतीयि् यू नरादशस्त्त्य्हे ह्यनारोग्यं महद्भयम् ||५१||

मृत्युञ्जयजिं कुयाय त् सिय सम्पत्प्रिायकम् |


ततः शास्न्तमिाप्नोदत शङ्करय प्रसाितः ||५२||
चियान्तगय ते शुक्रे केिलाभदिकोणगे |
स्वोच्चे स्वक्षे िगे िादि राज्यलाभं करोदत च ||५३||

महाराजप्रसािे न िाहनाम्बरभू षणम् |


चतु ष्पास्ज्जिलाभः याद्दारिुिादििधय नम् ||५४||

नूतनागारदनमाय णं दनत्यं दमष्ठािभोजनं |


सु गन्धिुष्पमाल्यादिरम्स्त्र्यारोग्यसम्पिम् ||५५||

िशादधिेन सं युते िे हसौख्यं महत्सुखम् |


सत्कीदतय सुखसम्पदत्तगृ हक्षे िादििृ स्द्धकृत् ||५६||

नीचे िाऽस्ङ्गते शुक्रे िािग्रहयु तेदक्षते |


भू नाशः िुिदमिादिनाशनं िदत्ननाशनम् ||५७||

चतु ष्पास्ज्जिहादनः याद्राजद्वारे दिरोधकृत् |


धनस्थानगते शुक्रे स्वच्चे स्वक्षे िसं युते ||५८||

दनदधलाभं महत्सौख्यं भू लाभं िुिसम्भिम् |


भाग्यलाभादििैयुयते भाग्यिृस्द्धः करोत्यसौ ||५९||

महाराजप्रसािे न स्वेिदसस्द्धः सु खािहा |


िे िब्राह्मणभस्तश्च मुतदिद्रु मलाभकृत् ||६०||

िायशाल्लाभगे शुक्रे दिकोणे केिगे ऽदि िा |


गृ हक्षे िादभिृस्द्धश्च दित्तलाभो महत्सुखम् ||६१||

िाये शादद्रिुरन्ध्रस्थे व्यये िा िािसं युते |


दििे शिासिु ःखादतय मृत्युचौरादििीडनम् ||६२||

दद्वतीयि् यू ननाथे तु अिमृत्युभयं भिे त् |


तद्दोषदिदनिृ त्त्यथं रुद्रजाप्यं च कारये त् ||६३||

श्वे तां गां रजतं िद्याच्छस्न्तमाप्नोत्यसं शयः |


शङ्करय प्रसािे न नाऽि कायाय दिचारणा ||६४||

चियान्तगय ते भानौ स्वोच्चे स्वक्षे िसं युते |


केिे दिकोणे लाभे िा धने िा सोिरालये ||६५||

निराज्यधनप्रास्प्तगृय हे कल्याणशोभनम् |
दमिराजप्रसािे न ग्रामभू म्ादिलाभ्कृत् ||६६||
गभाय धानफलप्रास्प्तगृय हे लक्ष्मीः कटाक्षकृत् |
भु क्त्यन्ते िे ह आलयं ज्वरिीडा भदिष्यदत ||६७||

िाये शािदि रन्ध्रस्थे व्यये िा िािसं युते |


नृिचौरादहभीदतश्च ज्वररोगादिसम्भिः ||६८||

दििे शगमने चादतय लभते न सं शयः |


दद्वतीयि् यू ननाथे तु ज्वरिीडा भदिष्यदत ||६९||

तद्दोषिररहाराथं दशििूजां च कारये त् |


ततः शास्न्तभिाप्नोदत शाङ्करय प्रसाितः ||७०||

बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५४
(कुजिशान्तिय शाफलाध्यायः)
https://sa.wikisource.org/s/nnm
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 54 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ५३ बृहत्पाराशरहोराशास्त्रम्

अथ कुजिशान्तिय शाफलाध्यायः ||५४||

कुजे स्वान्तगय ते दिप्र लग्नात्केिदिकोणगे |


लाभे िा शुभसं युते िु स्ष्ट्चक्ये धनसं युते ||१||

लग्नादधिेन सं युते राजाऽनुग्रहिै भिम् |


लक्ष्मीकटोक्षदचिादन निराज्याथयलाभकृत् ||२||

िुिोत्सिादिसन्तोषो गृ हे गोक्षीरसङ्कलम् |
स्वोच्चे िा स्वक्षय गे भौमे स्वां शे िा बलसं युते ||३||

गृ हक्षे िादभिृस्द्धश्च गोमदहष्यादिलाभकृत् |


महाराजप्रसािे न स्वेिदसस्द्धः सु खािहा ||४||

अथाऽिमव्यये भौमे िािदृग्योगसं युते |


मूिकृच्छाय दिरोगश्च किादधक्यं व्रणाद्भयम् ||५||

चौरादहराजिीडा च धनधान्यिरुक्षयः |
दद्वतीये ि् यू ननाथे तु िे हजाड्यं मनोव्यथा ||६||

तद्दोषिररहाराथं रुद्रजाप्यं च कारये त् |


अनड् िाहं प्रिद्वाच्च कुजिोषदनिृ त्तये ||७||

ते न तु िो भिे ि् भौमः शङ्करय प्रसाितः |


आरोग्यं कुरुते तय सिय सम्पदत्तिायकम् ||८||

कुजयान्तगय ते राहौ स्वोच्चे मूलदिकोणगे |


शुभैयुयते शुभैदृयिे केिलाभतृ कोणगे ||९||

तत्काले राजसम्मानं गृ हभू म्ादिलाभकृत् |


कलििुिलाभः याद्व्यिसायात्फलादधकम् ||१०||

गङ्गास्नानफलािास्प्तं दििे शगमनं तथा |


तथाऽिमव्यये राहौ िाियु तेऽथ िीदक्षते ||११||

चौरादहव्रणभीदतश्च चतु ष्पाज्जीिनशनम् |


िातदित्तरुजोभीदतः कारागृ हदनिे शनम् ||१२||

धनस्थानगते राहौ धननास् अं महद्भयम् |


सप्तमस्थानगे िाऽदि ह्यिमृत्युभयं महत् ||१३||

नागिूजां प्रकुिीत िे िब्राह्मणभोजनं |


मृत्युञ्जयजिं कुयाय िायु रारोग्यलब्धये ||१४||

कुजयान्तगय ते जीिे दिकोणे केिगे ऽदि िा |


लाभे िा धनसं युते तु ङ्गां शे स्वां शगे दि िा ||१५||

सत्कीती राजसम्मानं धनधान्यय िृ स्द्धकृत् |


गृ हे कल्याणसम्पदत्तिाय रिुिादिलाभकृत् ||१६||

िाये शात्केिरादशस्थे दिकोणे लाभगे ऽदि िा |


भाग्यकमाय दधिैयुयते िाहनादधिसंयुते ||१७||

लग्नादधिसमायु ते शुभां शे शुभिगय गे |


गृ हक्षे िादभिृस्द्धश्च गृ हे कल्याणसम्पिः ||१८||
िे हारोग्यं महत्कीदतय गृहे गोकुलसं ग्रहः |
चतु ष्पाज्जीिलाभः याद्व्यिसायात्फलादधकम् ||१९||

कलिुिसौख्यं च राजसम्मानिै भिम् |


षष्ठािमव्यये जीिे नीचे िास्ं गते सदत ||२०||

िािग्रहे ण सं युते दृिे िा िु बयले सदत |


चौरादहनृिभीदतश्च दित्तरोगादिसम्भिम् ||२१||

प्रेतबाधा भृ त्यनाशः सोिराणां दिनाशनम् |


दद्वतीयि् यू ननाथे तु ह्यिमृत्युज्वरादिकम् |
तद्दोषिररहाराथं दशिसाहस्रकं जिेत् ||२२||

कुजयान्तगय ते मन्दे स्वक्षे केिदिकोणगे |


मूलदिकोणकेिे िा तु ङ्गां शे स्वां शगे सदत ||२३||

लग्नादधिदतना िादि शुभदृदियु तेऽदसते |


राज्यसौख्यं यशोिृ स्द्धः स्वग्रामे धान्यिृ स्द्धकृत् ||२४||

िुििौिसमायु तो गृ हे गोधनसं ग्रहः |


स्विारे राजसम्मानं स्वमासे िुििृ स्द्धकृत् ||२५||

नीचादिक्षे िगे मन्दे तथाऽिव्ययरादशगे |


म्ले च्छिगय प्रभु भयं धनधन्यादिनाशनम् ||२६||

दनगडे बन्धनं व्यादधरन्ते क्षे िनाशकृत् |


दद्वतीयि् यू ननाथे तु िाियु ते महद्भयम् ||२७||

धननाशश्च सञ्चारे राजद्वे षो मनोव्यथा |


चौरादग्ननृििीडा च सहोिरदिनाशनम् ||२८||

बन्धुद्वेषः प्रमाद्यैश्च जीिहादनश्च जायते |


अकिाच्च मृतेभीदतः िुििारादििीडनम् ||२९||

कारागृ हादिभीदिश्च राजिण्डो महद्भयम् |


िाये शात्केिरादशस्थे लाभस्थे िा दिकोणगे ||३०||

दििे शयानं लभते िु ष्कीदतय दिय दिधा तथा |


िािकमयरतो दनत्यं बहजीिादिदहंसकः ||३१||

दिक्रयः क्षे िहादनश्च स्थानभ्रं शो मनोव्यथा |


रणे िराजयश्चै ि मूिकृच्छाय न्महद्भयम् ||३२||

िाये शािथ रन्ध्रे िा व्यये िा िािसं युते |


ति् भु तौ मरणं ज्ञेयं नृिचौरादििीडनम् ||३३||

िातिीडा च शूलादिज्ञादतश्व्रुभयं भिे त् ||३४||

तद्दोषिररहाराथं मृत्युञ्जयजिं चरे त् |


ततः सु खमिाप्नोदत शङ्करय प्रसाितः ||३५||

कुजयान्तगय ते सौम्े लग्नात्केिदिकोणगे |


सत्कथाश्चाऽजिािानं धमयबुस्द्धमय हद्यशः ||३६||

नीदतमागय प्रसङ्गश्च दनत्यं दमिािभोजनम् |


िाहनाम्बरिश्वादिराय जकमय सु खादन च ||३७||

कृदषकमयफले दसस्द्धिाय रणाम्बरभूषणम् |


नीचे िास्ङ्गते िादि षष्ठािव्ययगे ऽदि िा ||३८||

हृद्रोगं मानहादनश्च दनगडं बन्धुनाशनम् |


िारिुिाथयनाशः याच्चतु ष्पाज्जीिनाशनम् ||३९||

िशादधिेन सं युते शिु िृस्द्धमयहद्भयम् |


दििे शगमनं चैि नानारोगास्थैि च ||४०||

राजद्वारे दिरोधश्च कलहः स्वजनैरदि |


िाये शात्केिदिकोणे िा स्वोच्चे यु ताथयलाभकृत् ||४१||

अनेकधननाथत्वं राजसम्मनमेि च |
भू िालयोगं कुरुते धनम्बरदिभू षणम् ||४२||

भू रिाद्यमृिंगादि से नाित्यं महत्सुखम् |


दिद्यादिनोिदिमला िस्त्रिाहनभू षणम् ||४३||

िारिुिादिदिभिं गृ हे लक्ष्मीः कटाक्षकृत् |


िाये शात्त्षष्ठररःफस्थे रन्ध्रे िा िािसं युते ||४४||

तद्दाये मानोहादनः यात्क्रूरबु स्द्धस्ु क्रूरिाक् |


चौरादग्ननृििीडा च मागे ियुभयादिकम् ||४५||

अकिात्कलहश्चै ि बु धमुतौ न सं शयः |


दद्वतीयि् यू ननाथे तु महाव्यादधभय यङ्करः ||४६||

अश्विानं प्रकुिीत दिष्णोनाय मसहस्रकम् |


सिय सम्पत्प्रिं दिप्र सिाय ररिप्रशान्तये ||४७||

कुजयान्तगय ते केतौ दिकोणे केिगे ऽदि िा |


दिदश्चक्ये लाभगे िाऽदि शुभयुते शुभेदक्षते ||४८||

राजानुग्रहशास्न्तश्च बहसौख्यं धनागमः |


दकदञ्चत्फलं िशािौ तु भू लाभः िुिलाभकृत् ||४९||

राजसं लाभकायाय दण चतु ष्पाज्जीिलाभकृत् |


योगकारकसं स्थाने बलिीयय समस्िते ||५०||

िुिलाभो यशोिृ स्द्धगृय हे लक्ष्मीः कटाक्षकृत् |


भृ त्यिगय धनप्रास्प्तः से नाित्यं महत्सुखम् ||५१||

भू िालदमिं कुरुते यागाम्बरादिभूषणम् |


िाये शात्त्षष्ठररःफस्थे रन्ध्रे िा िािसं युते ||५२||

कलहो िन्तरोगश्च चौरव्याघ्रादििीडनम् |


ज्वरादतसारकुष्ठादििारिुिादििीडनम् ||५३||

दद्वतीयसप्तमस्थाने िे हे व्यादधभयदिष्यदत |
अिमानमनस्ािो धनधान्यादिप्रच्युदतम् ||५४||

कुजयान्तगय ते शुक्रे केिलाभदिकोणगे |


स्वोच्चे िा स्वक्षय गे िाऽदिशुभस्थानादधिेऽथिा ||५५||

राज्यलाभो महत्सौख्यं गजाश्वाम्बरभू षणम् |


लग्नादधिेन सम्बन्धे िुििारादििधय नम् ||५६||

आयु षो िृ स्द्धरै श्वयं भाग्यिृ स्द्धसुखं भिे त् |


िाये शात्केिकोणस्थे लाभे िा धनगे ऽदि िा ||५७||

तत्काले दश्रयमाप्नोदत िुिलाभं महत्सुखम् |


स्वप्रभोश्च महत्सौख्यं धनिस्त्रादिलाभकृत् ||५८||

महारजप्रसािे न ग्रामभू म्ादिलाभिम् |


भु क्त्यन्ते फलमाप्नोदत गीतनृत्यादिलाभकृत् ||५९||
िुण्यतीथयस्नानलाभं कमाय दधिसमस्िते |
िुण्यधमयियाकूितडागं कारदयष्यदत ||६०||

िाये शाद्रन्ध्रररष्फस्थे षष्ठे िा िािसं युते |


करोदत िु ःखबाहल्यं िे हिीडां धनक्षयं ||६१||

राजचौरादिभीदतञ्च गृ हे कलहमेि च |
िारिुिादििीडां च गोमदहष्यादिनाशकृत् ||६२||

दद्वतीयि् यू ननाथे तु िे हबाधा भदिष्यदत |


श्वे तां गां मदहषी ं िद्यािायुरारोग्यिृ द्धये ||६३||

कुजयान्तगय ते सू ये स्वोच्चे स्वक्षे िकेिगे |


मूलदिकोणलाभे िा भाग्यकमेशसं युते ||६४||

ति् भु तौ िाहनं कीदतं िुिलाभं च दिन्ददत |


धनधान्यसमृस्द्धः याि् गृ हे कल्याणसम्पिः ||६५||

क्षे मारोग्यं महद्धै यं राजिूज्यं महत्सुखम् |


व्यिसायात्फलादधक्यं दििे शे राजिशयनम् ||६६||

िाये शात्त्षष्ठररष्फे िा व्यये िा िािसं युते |


िे हिीडा मनस्ािः कायय हादनमयहद्भयम् ||६७||

दशरोरोगो ज्वरादिश्च अदतसारमथादि िा |


दद्वतीयि् यू ननाथे तु सियज्वरदिषाद्भयम् ||६८||

सु तिीडाभयं चैि शास्न्त कुयाय द्यथादिदध |


िे हारोग्यं प्रकुरुते धनधान्यचयं तथा ||६९||

कुजयान्तगय ते चिे स्वोच्चे स्वक्षे िकेिगे |


भायय िाहनकमेशलग्नादधिसमस्िते ||७०||

करोदत दििुलं राज्यं गन्धमाल्याम्बरादिकम् |


तडागं गोिुरािीनां िुण्यधमाय दिसंग्रहम् ||७१||

दििाहोत्सिकमाय दण िारिुिादिसौख्यकृत् |
दितृ मातृ सुखािास्प्तं गृ हे लक्ष्मीः कटाक्षकृत् ||७२||

महारजप्रसािे न स्वेिदसस्द्धसु खादिकम् |


िूणे चिे िूणयफलं क्षीणे स्वल्पफल्ं भिे त् ||७३||
नीचाररस्थऽिमे षष्ठे िाये शादद्रिुरन्ध्रके |
मरणं िारिुिाणां किं भू दमदिनाशनम् ||७४||

िशुधान्यक्षयश्चै ि चौरादिरणभीदतकृत् |
दद्वतीयि् यू ननाथे तु ह्यिमृत्युभयदिष्यदत ||७५||

िे हजाड्यं मनोिु ःखं िु गाय लक्ष्मीजिं चरे त् |


श्वे तां गां मदहषी ं िद्यािनेमारोग्यमादिशेत् ||७६||

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ५५
(रह्वन्तिय शाफलाध्यायः)
https://sa.wikisource.org/s/nnn
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 55 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ५४ बृहत्पाराशरहोराशास्त्रम्

अथ रह्वन्तिय शाफलाध्यायः ||५५||

कुलीरे िृ दश्चके राहौ कन्यत्यां चािगे ऽदि िा |


ति् भु तो राजसम्मानं िस्त्रिाहनभू षणम् ||१||

व्यिसायात्फलादधक्यं चतु ष्पाज्जीिलाभकृत् |


प्रयाणं िदश्चमे भागे िाहनाम्बरलाभकृत् ||२||

लग्नािु िचये राहौ शुभग्रहयु तेदक्षते |


दमिां शे तु ङ्गभागां शे योगकारकसं युते ||३||

राज्यलाभं महोत्साहं राजप्रीदतं शुभािहम् |


करोदत सु खसम्पदत्तं िारिुिादििद्धय नम् ||४||

लग्नाि्मे व्यये राहौ िाियु तेऽथ िीदक्षते |


चौरादिव्रणिीडा च सिय िैिं भिेद्द्दिज ||५||

राजद्वारजनद्वे ष इिबन्धुदिनाशनम् |
िारिुिादििीडा च भित्येि न सं शयः ||६||

दद्वतीयि् यू ननाथे िा सप्तमस्थानमादश्रते |


सिा रोगो महाकिं शास्न्तं कुयाय द्यथादिदध |
आरोग्यं सम्पिश्चै ि भदिष्यस्न्त तिा दद्वज ||७||

राहरन्तगय ते जीिे लग्नात्केिदिकोणगे |


स्वोच्चे स्वक्षे िगे िादि तु ङ्गस्वक्षां शगे ऽदि िा ||८||

स्थानलाभं मनोधै यं शिु नाशं महत्सुखम् |


राजप्रीदतकरं सौख्यं जनोऽतीि समश्नुते ||९||

दिनेदिने िृ स्द्धरदि दसतिक्षे शशी यथा |


िाहनादिधनं भू रर गृ हे गोधनसंकुलम् ||१०||

नैरृत्ये िदश्चमे भागे प्रयाणं राजिशयनम् |


यु तकायाय थयदसस्द्धः यात्स्विे शे िुनरे ष्यदत ||११||

उिकारो ब्राह्मणानां तीथययािादिकमयणाम् |


िाहनग्रामलाभश्च िे िब्राह्मणिूजनम् ||१२||

िुिोत्सिादिसन्तोषो दनत्यं दमष्ठािभोजनम् |


नीचे िाऽस्ङ्गते िादि षष्ठािव्ययरादशगे ||१३||

शिु क्षेिे िाियु ते धनहादनभय दिष्यदत |


कमयदिघ्नो भिे त्तय मानहादनश्च जायते ||१४||

कलििुििीडा च हृद्रोगो राजकारकृत् |


िाये शात्केिकोणे िा लाभे िा धनगे ऽदि िा ||१५||

िु दश्चक्ये बलसम्पूणे गृ हक्षे िादििृ स्द्धकृत् |


भोजनाम्बरिश्वादििानधमयजिादिकम् ||१६||

भु क्त्यन्ते राजकोिाच्च दद्वमासं िे हिीडनम् |


ज्ये ष्ठभ्रातु दिय नाशश्च मातृ दििादििीडनम् ||१७||

िाये शात्त्षष्ठरन्ध्रे िा ररःफे िा िािसं युते |


ति् भु तौ धनहादनः याद्दे हिीडा भदिष्यदत ||१८||

दद्वतीयि् यू ननाथे िा ह्यिमृत्युभयदिष्यदत |


स्वणय य प्र्दतमािानं दशििूजं च कायय ते ||१९||
स्र् /ईशम्भोश्च प्रसािे न ग्रहस्ु िो दद्वजोत्तम |
िे हारोग्यं प्रकुरुते शास्न्तं कुयाय दद्वचक्षणम् ||२०||

राहोरन्तगय ते मन्दे लग्नात्केिदिकोणगे |


स्वोच्चे मूलदिकोणे िा िु दश्चक्ये लाभरादशगे ||२१||

ति् भु तौ नृिते ः से िा राजप्रीदतकरी शुभा |


दििाहोत्सिकायाय दण कृत्वा िुण्यादन भू ररशः ||२२||

आरामकरणे यु तो तडागं कारदयष्यदत |


शूद्रप्रभु िशादििलाभो गोधनसं ग्रहः ||२३||

प्रयाणं िदश्चमे भागे प्रभु मूलाद्धनक्षयः |


िे हालयं फलाल्पत्वं स्विे शे िु नरे ष्यदत ||२४||

नीचाररक्षे िगे मन्दे रन्ध्रे िा व्ययगे ऽदि िा |


नीचाररराजभीदतश्च िारिुिादििीडनम् ||२५||

आत्मबन्धुमनस्ािं िायािजनदिग्रहम् |
व्यिहारे च कलहमकिाि् भू षणं लभे त् ||२६||

िाये शात्त्षष्ठररष्फे िा रन्ध्रे िा िािसं युते |


हृद्रोगो मानहादनश्च दििािः शिुिीडनम् ||२७||

अन्यिे शादिसञ्चारो गु ल्मिद्वयादधभाग्भिे त् |


कुभोजनं कोद्रिादि जादतिु ःखाद्भयं भिे त् ||२८||

दद्वतीयि् यू ननाथे तु ह्यिमृत्युभयदिष्यदत |


कृष्णां गां मदहषी ं िद्याद्दानेमारोग्यमादिशेत् ||२९||

राहोरन्तगय ते सौम्े भाग्ये िा स्वक्षय गेऽदि िा |


तु ङ्गे िा केिरादशस्थे िुिे िा बलगे ऽदि िा ||३०||

राजयोगं प्रकुरुते गृ हे कल्याणिद्धय नम् |


व्यािारे ण धनप्रास्प्तदिद्यािाहनमुत्तमम् ||३१||

दििाहोत्सिकायाय दण चतु ष्पाज्जीिलाभकृत् |


सौम्मासे महत्सौख्यं स्विारे राजिशयनम् ||३२||

सु गन्धिुष्पशय्यादि स्त्रीसौख्यं चादतरोभनम् |


महाराजप्रसािे न धनलाभो महद्यशः ||३३||

िाये शात्केिलाभे िा िु दश्चक्ये भाग्यकमयगे |


िे हारोग्यं हृिु त्साह इिदसस्द्धः सुखािहा ||३४||

िुण्यिोकादिकीदतय श्च िुराणश्रिणादिकम् |


दििाहो यज्ञिीक्षा च िानधमयियादिकम् ||३५||

षष्ठािमव्यये सौम्े मन्दे नादि यु तेदक्षते |


िाये शात्त्षष्ठररःफे िा रन्ध्रे िा िािसं युते ||३६||

िे िभाह्मणदनन्दा च भोगभाग्यदििदजयतः |
सत्यहीनश्च िु बुयस्द्धश्चौरादहनृििीडनम् ||३७||

अकिात्कलहश्चै ि गु रुिुिादिनाशनम् |
अथयव्ययो राजकोिो िारिुिादििीडनम् ||३८||

दद्वतीयि् यू ननाथे िा ह्यिमृत्युभयं ििे त् |


तद्दोषिररहाराथं दिष्णुसाहस्रकं जिेत् ||३९||

राहोरन्तगय ते केतौ भ्रमणं राजतो भयम् |


िातज्वरादिरोगश्च चतु ष्पाज्जीिहादनकृत् ||४०||

अिमादधसं युते िे हजाड्यं मनोव्यथा |


शुभयु ते शुभैदृयिे िे हसौख्यं धनागमः |
राजसम्मानभू षास्प्तगृय हे शुभकरो भिे त् ||४१||

लग्नादधिेन सम्बन्धे इिदसस्द्धः सु खािहा |


लग्नादधिसमायु ते लाभो िा भिदत ध्रु िम् ||४२||

चतु ष्पास्ज्जिलाभः यात्केिे िाथ दिकोणगे |


रन्ध्रस्थानगते केतौ व्यये िा बलिदजयते ||४३||

ति् भु तौ बहरोगः याच्चोरादहव्रणिीडनम् |


दितृ मातृ दियोगश्च भातृ द्वेषो मनोरुजा ||४४||

दद्वतीयि् यू ननाथे तु िे हबाधा भदिष्यदत |


तद्दोषिररहाराथं िागिानं च कारये त् ||४५||

राहोरन्तगय ते शुक्रे कग्नात्के्द्गदिकोणगे |


लाभे िा बलसं युते योगप्राबल्यमादिशेत् ||४६||
दिप्रमूलाद्धनप्रास्प्तगोमदहष्यादिलाभकृत् |
िुिोत्सिादिसन्तोषो गृ हे कल्याणसम्भिः ||४७||

सम्मानं राजसम्मनं राज्यलाभो महत्सुखम् |


स्वोच्चे िा स्वक्षय गे िादि तु ङ्गां शे स्वां शगे ऽदि िा ||४८||

नूतनं गृ हदनमाय णं दनत्यं दमष्ठािभोजनं |


कलििुिदिभिं दमिसं गः सु भोजनम् ||४९||

अििानं दप्रयं दनत्यं िानधमाय दिसं ग्रहः |


महाराजप्रसािे न िाहनाम्बरभू षणं ||५०||

व्यिसायात्फलादधक्यं दििाहो मौदञ्जबन्धनम् |


षष्ठािमव्यये शुक्रे नीचे शिु गृहे स्स्थते ||५१||

मन्दारफदणसं युते ति् भु तौ रोगमादिशेत् |


अकिात्कलहं चैि दितृ िुिदियोगकृत् ||५२||

स्वबन्धुजनहादनश्च सिय ि जनिीडनम् |


िायािकलहश्चै ि स्वप्रभोः स्वय मृत्युकृत् ||५३||

कलििुििीडा च शू लरोगादिसम्भिः |
िाये शात्केिरादशस्थे दिकोणे िा समस्िते ||५४||

लाभे िा कमयरादशस्थे क्षे ििालमहत्सुखम् |


सु गन्धिस्त्रशय्यादि गानिाद्यसु खं भिे त् ||५५||

ििचामरभू षास्प्तः दप्रयिस्ु समस्िता |


िाये शादद्रिुरन्ध्रस्थे व्यये िा िािसं युते ||५६||

दिप्रादहनृिचौरादिमूिकृच्छरान्महद्भयम् |
प्रमेहाद्रौदधरो रोगः कुस्त्सतािं दशरोव्यथा ||५७||

कारागृ हप्रिे शश्च राजिण्डाद्धनक्षयः |


दद्वतीयि् यू ननाथे िा िारिुिादिनाशनम् ||५८||

आत्मिीडा भयं चैि ह्यिमृ त्युभयं भिे त् |


िु गाय लक्ष्मीजिं कुयाय त् ततःसु खमिाप्नुयात् ||५९||

राहोरन्तगय ते सू ये स्वोच्चे स्वक्षे िकेिगे |


दिकोणे लाभगे िाऽदि तु ङ्गां शे स्वां शगे ऽदि िा ||६०||

शुभग्रहे ण स्दृिे राजप्रीदतकरं शुभम् |


धनधान्यसमृस्द्धश्च ह्यल्पमान सु खिाहम् ||६१||

अल्पग्रामादधित्यं च स्वल्पलाभो भदिष्यदत |


भाग्यलग्ने शसं युते कमेशेन दनरीदक्षते ||६२||

राजाश्रयो महाकीदतय दिय िेशगमनं तथा |


िे शादधित्ययोगश्च गजश्वाम्बरभू षणम् ||६३||

मनोऽदभिप्रिानं च िुिकल्याणसम्भिम् |
िये शादद्रःफरन्ध्रस्थे षष्ठे िा नीचगे ऽदि िा ||६४||

ज्वरादतसाररोगश्च कलहो राजदिग्रहः |


प्रयाणं शिु िृस्द्धश्च दििचौरादग्निीडनम् ||६५||

िाये शात्केिकोणे िा िदश्चक्ये लाभगे ऽदि िा |


दििे शे राजसम्मानं कल्याणं च शुभािहम् ||६६||

दद्वतीयि् यू ननाथे तु महारोगो भदिष्यदत |


सू ययप्रणामं शास्न्तं च कुयाय िारोग्यसम्भिाम् ||६७||

राहोरन्तगय ते चिे स्वक्षे िे स्वोच्चगे ऽदि िा |


केिदिकोणलाभे िा दमिक्षे शुभसं युते ||६८||

राजत्वं राजिूज्यत्वं धनाथं धनलाभकृत् |


आरोग्यं भू षण्ं चैि दमिस्त्रीिुिसम्पिः ||६९||

िूणे चिे फलं िूणं राजप्रीत्या शुभािहम् |


अश्विाहनलाभः यि् गृ हक्षे िादििृ स्द्धकृत् ||७०||

िाये शात्सुखभाग्यस्थे केिे िा लाभगे ऽदि िा |


लक्ष्मीकटाक्षदचिादन गृ हे कल्याणसम्भिः ||७१||

सिय कायय दसस्द्धः याद्धनधान्यसु खािहा |


सत्कीदतय लाभसम्मानं िे व्याराधनमाचरे त् ||७२||

िाये शात्त्षष्ठरन्ध्रस्थे व्यये िा बलिदजयते |


दिशाचक्षु द्रव्याघ्राि् स्य्सगृय हक्षेिाथयनाशनम् ||७३||
मागे चौरभयं चैि व्रणादधक्य महोियम् |
दद्वतीयि् यू ननाथे तु अिमृत्युस्िा भिे त् ||७४||

श्वे तां गां मदहषी ं िद्याि् दिप्रायारोग्यदसद्धये |


ततः सौख्यमिाप्नोदत चिग्रहप्रसाितः ||७५||

राहोरन्तगय ते भौमे लग्नाल्लाभदिकोणगे |


केिे िा शुभसं युते स्वोच्चे स्वक्षे िगे ऽदि िा ||७६||

निराज्यधन्प्रास्प्तगृय हक्षे िादभिृस्द्धकृत् |


इििे िप्रसािे न सन्तानसु खभाग्भिे त् ||७७||

दक्षप्रभोज्यान्महत्सौख्यं भू षणश्वाम्बरादिकृत् |
िाये शात्केिकोणे िा िु दश्चक्ये लाभगे ऽदि िा ||७८||

रतिस्त्रादिलाभः यात्प्रयाणं राजिशयनम् |


िुििगे षु कल्याणं स्वप्रभोश्च महत्सुखम् ||७९||

से नित्यं महोत्साहो भ्रातृ िगय धनागमः |


िाये शाद्रन्ध्रररःफे िा षष्ठे िािसमस्िते ||८०||

िुििारादिहादनश्च सोओिराणां च िीडनम् |


स्थानभ्रं शो बन्धुिगय िारिुिदिरोधनम् ||८१||

चौरादहव्रणभीदतश्च स्विे हय च िीडनम् |


आिौ क्लेशकरं चैि मध्यान्ते सौखमाप्नुयात् ||८२||

दद्वतीयि् यू ननाथे तु िे हालयं महद्भयम् |


अनड् िाहं च गां िद्यािारोग्यसुखलब्धये ||८३||

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ५६
(जीिान्तिय शाफलाध्यायः)
https://sa.wikisource.org/s/nno
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 56 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ५५ बृहत्पाराशरहोराशास्त्रम्
अथ जीिान्तिय शाफलाध्यायः ||५६||

स्वोच्चे स्वक्षे िगे जीिे लग्नात्केिदिकोणगे |


अनेकराजधीशो िा सम्पिो राजिूदजतः ||१||

मोमदहष्यादिलाभश्च िस्त्रिाहनभूषणम् |
नूतनस्थानदनमाय णं हम्यप्राकारसं युतम् ||२||

गजान्तैश्वयय सम्पदत्तभाय ग्यकमयफलओियः |


ब्राह्मणप्रभु सम्मानं समानं प्रभु िशयनम् ||३||

स्वप्रभोः स्वफलादधक्य िारिुिादिलाभकृत् |


नीचां शे नीचरादशस्थे षष्ठािमव्ययरादशगे ||४||

नीचसङ्गो महािु ःखं िायािजनदिग्रहः |


कलहो न दिचारोय स्वप्रभु ष्विमृत्युकृत् ||५||

िुििारदियोगश्च धनधान्याथयहादनकृत् |
सप्तमादधििोषेण िे ििाधा भदिष्यदत ||६||

तद्दोषिररहाराथं दशिसाहस्रकं जिेत् |


रुद्रजाप्यं च गोिानं कुयाय त् स्वाऽभीिलब्धये ||७||

जीियान्तगय ते मन्दे स्वोच्चे स्वक्षे िदमिभे |


लग्नात्केिदिकोणस्थे लाभे िा बलसं युते ||८||

राज्यलाभो महत्सौख्यं िस्त्राभरणसं युतम् |


धनधान्यादिलाभश्च स्त्रीलाभो बहसौख्यकृत् ||९||

िाहनाम्बरिश्वादिभू लाभः स्थानलाभकृत् |


िुिदमिादिसौख्यं च नरिाहनयोगकृत् ||१०||

नीलिस्त्रादिलाभश्च नीलाश्वं लभते च सः |


िदश्चमां दिशमादश्रत्य प्रयाणं राजिशयनम् ||११||

अनेकयानलाभं च दनदिय शेन्मन्दभु स्तषु |


लग्नात्त्षष्ठािमे मन्दे व्यये नीचेऽस्गे ऽप्यरौ ||१२||
धनधान्यादिनाशश्च ज्वरिीडा मनोरुजः |
स्त्रीिुिादिषु िीडा िाव्रणात्याय दिकमुद्भिे त् ||१३||

गृ हे त्वशुभकायाय दण भ्र् त्यिगाय दििीडनम् |


गोमदहष्यादिहादनश्च बन्धुद्वेषी भदिष्यदत ||१४||

िाये शात्केिकोणस्थे लाभे िा धनगे ऽदि िा |


भू राभश्चाथयलाभश्च िुिलाभसु खं भिे त् ||१५||

गोमदहष्यादिलाभश्च शूद्रमूलाद्धनं तथा |


िाये शादद्रिुरन्ध्रस्थे व्यये िा िािसं युते ||१६||

धनधान्यादिनाशश्च बन्धुदमिदिरोधकृत् |
उद्योगभङ्गो िे हादतय ः स्वजनानां महद्भयम् ||१७||

दद्वसप्तमादधिे मन्दे ह्यिमृत्युभयदिष्यदत |


तद्दोषिररहाराथं दिष्णुसाहस्रकं जिेत् ||१८||

कृष्णां गां मदहषी ं िद्यािनेनारोग्यमादिशेत् |


मन्दग्रहप्रसािे न सत्यं सत्यं दद्वजोत्तम ||१९||

जीियान्तगय ते सौम्े केिलाभदिकोणगे |


स्वोच्चे िा स्वक्षय गे िादि िशादधिसमस्िते ||२०||

अथयलाभो िे हसौख्यं राज्यलाभो महत्सुखम् |


महाराजप्रसािे न स्वेिदसस्द्धः सु खािहा ||२१||

िाहनाम्बरिश्वादिगोधनैस्संकुलं गृ हम् |
महीसु तेन सं दृिे शिु िृस्द्धः सु खक्षयः ||२२||

व्यिसायात्फलं दनिं ज्वरातीमारिीडनम् |


िाये शाद्भाग्यकोणे िा केिे िा तु ङ्गरादशगे ||२३||

स्विे शे धनलाभश्च दितृ मातृ सुखािहा |


गजिादजसमायु तो राजदमिप्रसाितः ||२४||

िाये शात्त्षष्ठरन्ध्रस्थे व्यये िा िािसं युते |


शुभदृदिदिहीने च धन्धान्यिररच्यु दतः ||२५||

दििे शगमनं चैि मागे चौरभयं तथा |


व्रणिाहादक्षरोगश्च नानािे शिररभ्रमः ||२६||
लग्नात्त्षष्ठािमभािे िा व्यये िा िािसं युते |
अक्समात्कलहश्चै ि गृ हे दमष्ट्ठुरभािणम् ||२७||

चतु ष्पाज्जीिहादनश्च व्यिहारे तथैि च |


अिमृत्युभयं चैि शिू णां कलहो भिे त् ||२८||

शुभदृिे शुभैयुयते िारसौख्यं धनागमः |


आिौ शुभं िे हसौख्यं िाहनाम्बरलाभकृत् ||२९||

अन्ते तु धनहादनश्चे त्स्वात्मसौख्यं न जायते |


दद्वतीयि् यू ननाथे िा ह्यिमृत्युभयदिष्यदत ||३०||

तद्दोषिररहाराथं दिष्णुसाहस्रकं जिेत् |


आयु िृयस्द्धकरं चैि सिय सौभाग्यिायकम् ||३१||

जीियान्तगय ते केतौ शुभग्रहसमस्िते |


अल्पसौख्यधनव्यास्प्तः कुस्त्सतािय भोजनम् ||३२||

िरािं चैि श्राद्धािं िािमूलाद्धनादन च |


िाये शादद्रिुरन्ध्रस्थे व्यये िा िािसं युते ||३३||

राजकोिो धनच्छे िो बन्धनं रोगिीडनम् |


बलाहादनः दितृ द्वेषो भ्रातृ द्वेषो मनोरुजम् ||३४||

िाये शात्सुतभाग्यस्थे िाहने कमयगेऽदि िा |


नरिाहनयोगश्च गजाश्वाम्बरसङ्कुलम् ||३५||

महाराजप्रसािे न स्वेिकायाय थयलाभकृत् |


व्यिसायात्फलादधक्यं गोमदहष्यादिलाभकृत् ||३६||

यिनप्रभु मूलाद्वा धनिस्त्रादिलाभकृत् |


दद्वतीयि् यू ननाथे तु िे हिाधा भदिष्यदत ||३७||

िागिानं प्रकुिीत मृत्युञ्जयजिं चरे त् |


सिय िोषोिशमनी ं शास्न्तं कुयाय दद्वधानतः ||३८||

जीियान्तगय ते शुक्रे भाग्यकेिे शसं युते |


लाभे िा सु तरादशस्थे स्वक्षे िे शुभसं युते ||३९||

नरिाहनयोगश्च गजाश्वाम्बरसं युतः |


महारजप्रसािे न लाभादधक्यं महत्सुखम् |
नीलाम्बराणां रतानां लाभश्चै ि भदिष्यदत ||४०||

िूिययां दिदश दिप्रेि प्रयाणं ध्लाभिम् |


कल्याणं च महाप्रीदतः दितृ मातृसुखािहा ||४१||

िे ितागु रुभस्तश्च अििानं महत्तथा |


तडागगोिुरािीदन दिशेत् िुण्यादन भू ररशः ||४२||

षष्ठािमव्यये नीचे िाये शाद्वा तथैि च |


कल्हो बन्धुिैषम्ं िारिुिादििीडनम् ||४३||

मन्दारराहसं युते कलहो राजतो भयम् |


स्त्रीमूलात्कलहश्चै ि श्वसु रात्कलहस्था ||४४||

सोिरे ण दििािः याद्धनधान्यिररच्युदतः |


िाये शात्केिरादशस्थे धने िा भाग्यगे ऽदि िा ||४५||

धनधान्यादिलाभश्च स्र् /ईलाभो राजिशयनम् ||४६||

िाहनं िुिलाभश्च िशुिृस्द्धमयहत्सु खम् |


गीतािाद्यप्रसङ्गादिदिय द्वज्जनसमागमः ||४७||

दिव्यािभोजनं सौख्यं स्वबन्धुजनिोषकम् |


दद्वसप्तमादधिे शुक्रे तद्दशानां धनक्षदतः ||४८||

अिमृत्युभयं तय स्त्रीमूलािौषधादितः |
तय रोगय शान्त्यथं शास्न्तकमय समाचरे त् ||४९||

श्वे तां गां मदहषी ं िद्यािायुरारोग्यिृ द्धये |


शुक्रग्रहप्रसािे न ततः सु खमिाप्नु यात् ||५०||

जीियान्तगय ते सू ये स्वोच्चे स्वक्षे िगे ऽदि िा |


केिे िाऽथदिकोणे च िु दश्चक्ये लाभगे ऽदि िा ||५१||

धने िा बलसं युते िाये शाद्वा तथैि च |


तत्काले धनलाभः याद्राजसम्मानिै भिम् ||५२||

िाहनाम्बरिश्वादिभू षणं िुिसम्भिः |


दमिप्रभु िशादििं सिय काये शुभािहम् ||५३||
लग्नाििमव्यये सू ये िाये शाद्वा तथैि च |
दशरोरोगादििीडा च ज्वरिीडा तथैि च ||५४||

सत्कमयसु तिा हीनः िािकमयचयस्था |


सिय ि जनदिद्वे षो ह्यात्मबन्धुदियोगकृत् ||५५||

अकिात्कलहश्चै ि जीियान्तगय ते रिौ |


दद्वतीयि् यू ननाथे तु िे हिीडा भदिष्यदत ||५६||

तद्दोषिररहाराथयमादित्यहृियं जिेत् |
सिय िीडोिशमनं श्रीसू ययय प्रसाितः ||५७||

जीियान्तगय ते चिे केिे लाभदिकोणगे |


स्वोच्चे िा स्वक्षय रादशस्थे िूणे चैि बलैयुयते ||५८||

िाये शाच्छु भरादशस्थे राजसम्मानिै भिम् |


िारिुिादिसौख्यं च क्षीराणं भोजनं तथा ||५९||

सत्कमय च तथा कीदतय ः िुििौिादििृ स्द्धिा |


महाराजप्रसािे न सिय सौख्यं धनागमः ||६०||

अनेकजनसौख्यं च िानधमाय दिसं ग्रहः |


षष्ठािमव्यये चिे स्स्थते िा िािसं युते ||६१||

िाये शात्त्षष्ठरन्ध्रे िा व्यये िा बलिदजयते |


मानाथयबन्धुहादनश्च दििे शिररदिच्युदतः ||६२||

नृिचौरादििीडा च िायािजनदिग्रहः |
मातु लादिदियोगश्च मातृ िीडा तथैि च ||६३||

दद्वतीयषष्ठयोरीशे िे हिीडा भदिष्यदत |


तद्दोषिररहाराथं िु गाय िाठं च कारये त् ||६४||

जीियान्तगय ते भौमे लग्नात्केिदिकोणगे |


स्वोच्चे िा स्वक्षय गे िादि तु ङ्गां शे स्वां शगे ऽदि िा ||६५||

दिद्यादििाहकायाय दण ग्रामभू म्ादिलाभकृत् |


जनसामथ्ययमाप्नोदत सिय कायाय थयदसस्द्धिम् ||६६||

िाये शात्केिकोणस्थे लाभे िा धनगे ऽदि िा |


शुभयु ते शुभैदृयिे धनधान्यादिसम्पिः ||६७||
दमष्ठाििानदिभिं राजप्रीदतकरं शुभम् |
स्त्रीसौख्यं च सु तिास्प्तः िुण्यतीथयफलं तथा ||६८||

िाये शाद्रन्ध्रभािे िा व्यये िा नीचगे ऽदि िा |


िाियु तेदक्षते िादि धान्याथयगृहनाशनम् ||६९||

नानरोगभयं िु ःखं नेिरोगादिसम्भिः |


िूिाय द्धे किमदधकमिराद्धे महत्सुखम् ||७०||

दद्वतीयि् यू ननाथे तु िे हजाड्यं मनोरुजः |


िृ षभय प्रिानं तु सिय सम्पत्प्रिायकम् ||७१||

जीियान्तगय ते राहौ स्वोच्चे िा केिगे ऽदि िा |


मूलदिकोणे भाग्ये च केिादधिसमस्िते ||७२||

शुभयु तेदक्षते िादि योगप्रीदतं समादिशेत् |


भु क्त्यािौ िञ्चमासां श्च धनधान्यादिकं लभे त् ||७३||

िे शग्रामादधकं च यिनप्रभु िशयनम् |


गृ हे कल्याणसम्पदत्तबय हसे नादधित्यकम् ||७४||

िू रयािादिगमनं िुण्यधमाय दिसं ग्रहः |


से तुस्नानफलािास्प्तररिदसस्द्धः सुखािहा ||७५||

िाये षाद्रन्ध्रभािे िा व्यये िा िािसं युते |


चौरादहव्रणभीदतश्च राजिै षम्मेि च ||७६||

गृ हे कमयकलािेन व्याकुलो भिदत ध्रु िम् |


सोिरे ण दिरोधः याद्दायािजनदिग्रहः ||७७||

गृ हे त्वशुभकायाय दण िु ःस्वप्नादिभयं ध्रु िम् |


अकिात्कलहश्चै ि क्षू द्रशू न्यादिरोगकृत् ||७८||

दद्वसप्तमस्स्थते राहौ िे हिाधां दिदनदिय शेत् |


तद्दोषिररहाराथं मृत्युञ्जयजिं चरे त् ||७९||

िागिानं प्रकुिीत सिय सौख्यमिाप्नुयात् |


िे ििूयप्रसािे न राहतु ष्ट्या दद्वजोत्तम ||८०||
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ५७
(शन्यन्तिय शाफलाध्यायः)
https://sa.wikisource.org/s/nnp
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 57 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ५६ बृहत्पाराशरहोराशास्त्रम्

अथ शन्यन्तिय शाफलाध्यायः ||५७||

मूलदिकोणे स्वक्षे िा तु लायामुच्चगे ऽदि िा |


केिदिकोणलाभे िा राजयोगादिसं युते ||१||

राज्यलाभो महत्सौख्यं िारिुिादििधय नम् |


िाहनियसं युतं गजाश्वाम्बरसङ्कुलम् ||२||

महाराजप्रसािे न से नाित्यादिलाभकृत् |
चतु ष्पाज्जीिलाभः याद्ग्रामभू म्ादिलाभकृत् ||३||

तथाऽिमे व्यये मन्दे नीचे िा िािसं युते |


ति् भु क्त्यािौ राजभीदतदिय षशस्त्रादििीडनम् ||४||

रतस्त्रािो गु ल्मरोगो ह्यदतमारादििीडनम् |


मध्ये चौरादि भीदतश्च िे शत्यागो मनोरुजः ||५||

अन्ते शुभकरी चैि शनेरन्तिय शा दद्वज |


दद्वतीयि् यू ननाथे तु ह्यिमृत्युभयदिष्यदत ||६||

तद्दोषिररहाराथं म्र्युञ्जयजिं चरे त् |


ततः शास्न्तमिाप्नोदत शङ्करय प्रसाितः ||७||

मन्दयान्तगय ते सौम्े दिकोणे केिगे ऽदि िा |


सम्मानं च यशः कीदतं दिद्यालाभं धनागमम् ||८||

स्विे शे सु खमाप्नोदत िाहनादिफलैयुयतम् |


यज्ञादिकमयदसस्द्धश्च राजयोगादिसम्भिम् ||९||

िे हसौख्यं हृिु त्साहं गृ हे कल्याणसम्भिम् |


से तुस्नानफलािास्प्तस्ीथययािादिकमयणा ||१०||

िादणज्याद्धनलाभश्च िुराणश्रिणादिकम् |
अििानफलं चैि दनत्यं दमष्ठािभोजनम् ||११||

षष्ठािमव्यये सौम्े नीचे िास्ं गते सदत |


रव्यारफदणसं युते िाये शाद्वा तथैि च ||१२||

नृिादभषेकमथाय स्प्तिे शग्रामादधित्यता |


फलमीदृशमािौ तु मध्यान्ते रोगिीडनम् ||१३||

निादन सिय कायाय दण व्याकुलत्वं महद्भयम् |


दद्वतीयसप्तमादधशे िे हबाधा भदिष्यदत ||१४||

तद्दोषिररहाराथं दिष्णुसाहस्रकं जिेत् |


अििानं प्रकुिीत सिय सम्पत्प्रिायकम् ||१५||

मन्दयान्तगय ते केतौ शुभदृदियु तेदक्षते |


स्वोच्चे िा शुभरादशस्थे योगकारकसं युते ||१६||

केिकोणगते िादि स्थानभ्रं शो महद्भयम् |


िररद्रबन्धनं भीदतः िुििारादिनाशनम् ||१७||

स्वप्रभोश्च महाकिं दििे शगमनं तथा |


लग्नादधिेन सं युते आिौ सौख्यं धनागमः ||१८||

गङ्गादिसिय तीभे षु स्नानं िै ितिशयनम् |


िाये शात्केिकोणे िा तृ तीयभिरादशगे ||१९||

समथो धमयबुस्द्धश्च सौख्यं नृिसमागमः |


तथाऽिमे व्यये केतौ िाये शाद्वा तथैि च ||२०||

अिमृत्युभयं चैि कुस्त्सतािय भोजनम् |


शीतज्वरादतसारश्च व्रणचौरादििीडनम् ||२१||

िारिुिदियोगश्च सं सारे भिदत ध्रु िम् |


दद्वदतयि् यू नरादशस्थे िे ह िीडा भदिष्यदत ||२२||
िागिानं प्रकुिीत ह्यिमृत्युदनिारणम् |
केतु ग्रहप्रसािे न सु खशास्न्तमिाप्नु यात् ||२३||

मन्दयान्तगय ते शुक्रे स्वोच्चे स्वक्षे िगे ऽदि िा |


केिे िा शुभसं युते दिओकोणे लाभगे ऽदि िा ||२४||

िारिुिधनप्रास्प्तिे हारोग्यं महोत्सिः |


गृ हे कल्यार्णसम्पदत्त राज्यलाभं महत्सुखम् ||२५||

महाराजप्रसािे न हीिदसस्द्धः सु खािहा |


स्सम्मानं प्रभु सम्मानं दप्रयिस्त्रादिलाभकृत् ||२६||

दद्विान्तराद्वस्त्रलाभः श्वे ताश्वो मदहषी तथा |


गु रुचारिशाद्भाग्यं सौख्यं च धनसम्पिः ||२७||

शदनचारान्मनुष्योऽसौ योगमाप्नोत्यसं शयम् |


शिु नीचास्गे शुक्रे षष्ठािमव्ययरादशगे ||२८||

िारनाशो मनःक्लेशः स्थाननाशो मनोरुजः |


िारानां स्वजनक्लेशः सन्तािो जनदिग्रहः ||२९||

िाये शाद्भाग्यगे चैि केिे िा लाभसं युते |


राजप्रीदतकरं चैि मनोऽभीिप्रिायकम् ||३०||

िानधमयियायु तं तीथययािादिकं फलम् |


सास्र् ताथयकाव्यरचनां िे िान्तश्रिणादिकम् ||३१||

िारिुिादिसौख्यं च लभते नाऽि सं शयः |


िाये शाद्व्ययगे शुक्रे षष्ठे िा ह्यिमेऽदि िा ||३२||

नेििीडा ज्वरभयं स्वकुलाचारिदजयतः |


किोले िन्तशूलादि हृदि गु ह्ये च िीडनम् ||३३||

जलभीदतमयनस्ािो िृ क्षात्पतनसम्भिः |
राजद्वारे जनद्वे षः सोधरे ण दिरोधनम् ||३४||

दद्वतीयसप्तमाधीशे आत्मक्लेशो भदिष्यदत |


तद्दोषिररहाराथं िु गाय िेिीजिं चरे त् ||३५||

श्वे तां गां मदहषी ं िद्यािायुरारोग्यिृ स्द्धिाम् |


जगिम्बाप्रसािे न ततः सु खमिाप्नुयात् ||३६||
मन्दयान्तगय ते सू ये स्वोच्चे स्वक्षे िगे ऽदि िा |
भाग्यादधिेन सं युते केिलाभदिकोणगे ||३७||

शुभदृदियु ते िादि स्वप्रभोश्च महत्सुखम् |


गृ हे कल्याणसम्पदत्तः िुिादिसु खिद्धय नम् ||३८||

िाहनाम्बरिश्वादिगोक्षीरै स्संकुलं गृ हम् |


लग्नािमव्यये सू ये िाये शाद्वा तथैि च ||३९||

हृद्रोगो मानहादनश्च स्थानभ्रं शो मनोरुजा |


इि्बन्धुदियोगश्च उद्योगय दिनाशनम् ||४०||

तािज्वरादििीडा च व्याकुलत्वं भयं तथा |


आत्मसम्बस्न्धमरणदमििस्ु दियोगकृत् ||४१||

दद्वतीयि् यू ननाथे तु िे हबाधा भदिष्यदत |


तद्दोषिररहाराथं सू ययिूजां च कारये त् ||४२||

मन्दयान्तगय ते चिे जीिदृदिसमस्िते |


स्वोच्चे स्वक्षे िकेिस्थे दिकोणे लाभगे ऽदि िा ||४३||

िूणे शुभग्रहै युयते राजप्रीदतसमागमः |


महाराजप्रसािे न िाहनाम्बरभू षणम् ||४४||

सौभाग्यं सु खिृ स्द्धं च भृ त्यानां िररिालनम् |


दितृ मातृ कुले सौख्यं िशुिृस्द्धः सु खािहा ||४५||

क्षीणे िा िािसं युते िािदृिे िा नीचगे |


क्रूरां शकगते िादि क्रूरक्षे िगते ऽदि िा ||४६||

जातकय महत्किं राजकोिो धनक्षयः |


दितृ मातृ दियोगश्च िुिीिुिादिरोगकृत् ||४७||

व्यिसायात्फलं नेिं नानामागे धनव्ययः |


अकाले भोजनं चैि मौषधय च भक्षणम् ||४८||

फलमेतदद्वजानीयािािौ सौख्यं धनागमः |


िाये शात्केिरादशस्थे दिकोणे लाभगे ऽदि िा ||४९||

िाहनाम्बरिश्वादिभ्रातृ िृस्द्धः सु खािहा |


दितृ मातृ सुखािास्प्तः स्त्रीसौख्यं च धनागमः ||५०||

दमिप्रभु िशादििं सिय सौख्यं शुभािहम् |


िाये शाद्द्िािश भािे रन्ध्रे िा बलिदजयते ||५१||

शयनं रोगमालयं स्थानभ्रिं सु खािहम् |


शिु िृस्द्धदिरोधं च बन्धुद्वेषमिाप्नुयात् ||५२||

दद्वतीयि् यू ननाथे तु िे हालय भदिष्यदत |


तद्दोषशमनाथं च दतलहोमादिकं चरे त् ||५३||

गु डं र्ृतं च िध्नातं तण्डु लं च यथादिदध |


श्वे तां गां मदहषी ं िद्यािायुरारोग्यिृ द्धये ||५४||

मन्दयान्तगय ते भौमे केिलाभदिकोणगे |


तु ङ्गे स्वक्षे िगे िादि िशादधिसमस्िते ||५५||

लग्नादधिेन सं युते आिौ सौख्यं धनागमः |


राजप्रीदतकरं सौख्यं िाहनाम्बरभू षणम् ||५६||

से नाित्यं नृिप्रीदतः कृदषगोधान्यसम्पिः |


नूतनस्थानदनमाय णं भ्रातृ िगे िसौख्यकृत् ||५७||

नीचे चास्ङ्गते भौमे लग्नाििव्ययस्स्थते |


िािदृदियु ते िादि धनहादनभय दिष्यदत ||५८||

चौरादहव्रणशस्त्रादिग्रस्न्थरोगादििीडनम् |
भ्रातृ दििादििीडा च िायािजनदिग्रहः ||५९||

चतु ष्पाज्जीिहादनश्च कुस्त्सतािय भोजनम् |


दििे शगमनं चैि नानमागे धनव्ययः ||६०||

अिमि् यू ननाथे तु दद्वतीयस्थेऽथ िा यदि |


अिमृत्युभयं चैि नानाकिं िराभिः ||६१||

तद्दोषिररहाराथं शास्न्तहोमं च कारये त् |


िृ षिानं प्रकुिीत सिाय ररिदनिारणम् ||६२||

मन्दयान्तगय ते राहौ कलहश्च मनोव्यथा |


िे हिीडा मनस्ािः िुिद्वे षो रुजोभयम् ||६३||
अथयव्ययो राजभयं स्वजनादिदिरोदधता |
दििे शगमनं चैि गृ हक्षे िादिनाशनम् ||६४||

लग्नादधिेन सं युते योगकारकसंयुते |


स्वोच्चे स्वक्षे िगे केिे िाये शाल्लाभरादशगे ||६५||

आिौ सौख्यं धनािास्प्तं गृ हक्षे िादिसम्पिम् |


िे िब्राह्मणभस्तं च तीथययािादिकं लभे त् ||६६||

चतु ष्पाज्जीिलाभः याि् गृ हे कल्याण्वद्धय नम् |


मध्ये तु राजभीदतश्च िुिदमिदिरोधनम् ||६७||

मेषे कन्यागते िादि कुलीरे िृ षभे तथा |


मीनकोिण्डदसं हेषु गजान्तैश्वयय मादिशेत् ||६८||

राजसम्मनभू षास्प्तं मृिुलाभरसौख्यकृत् |


दद्वसप्तमादधिैयुयते िे हबाधा भदिष्यदत ||६९||

मृत्युञ्जयं प्रकुिीत िागिानं च कारये त् |


िृ षिानं प्रकुिीत सिय सम्पत्सु खािहम् ||७०||

मन्दयान्तगय ते जीिे केिे लाभदिकोणगे |


लग्नादधिेन सं युते स्वोच्चे स्वक्षे िगे ऽदि िा ||७१||

सिय कायाय थयदसस्द्धः याच्छोभनं भिदत ध्रु िम् |


महाराजप्रसािे न धनिाहनभू षणम् ||७२||

सन्मानं प्रभु सम्मानं दप्रयिस्त्राथय लाभकृत् |


िे ितागु रुभस्तश्च दिद्वज्जनसमागमः ||७३||

िारिुिादिलाभश्च िुिकल्याणिै भिम् |


षष्ठािमव्यये जीिे नीचे िा िािसं युते ||७४||

दनजसम्बस्न्धमरणं धनधान्यदिनाशनम् |
राजस्थाने जनद्वे षः कयय हादनभय दिष्यदत ||७५||

दििे शगमनं चैि कुष्ठरोगादिसम्भिः |


िाये शात्केिकोणे िा धने िा लाभगे ऽदि िा ||७६||

दिभिं िारसौभाग्यं राजश्रीधनसम्पिः |


भोजनाम्बरसौख्यं च िानधमाय दिकं भिे त् ||७७||
ब्रह्मप्र्दतष्ठादसस्द्धश्च क्रतु कमयफलं तथा |
अििानं महाकीदतय िेिान्तश्रिणादिकम् ||७८||

िाये शात्त्षष्ठरन्ध्रे िा व्यये िा बलिदजयते |


बन्धुद्वेषो मनोिु ःखं कलहः ििदिच्युदत ||७९||

कुभोजनं कमयहानी राजिण्डाद्धनव्यय |


कारागृ हप्रिे शश्च िुििारादििीडनम् ||८०||

दद्वतीयि् यू ननाथे तु िे हिाधा मनोरुजः |


आत्मसम्बन्धमरणं भदिष्यदत न सं शयः ||८१||

तद्दोषिररहाराथं दशिसाहस्रकं जिेत् |


स्वणय िानं प्र्कुिीत ह्यारोग्यं भिदत ध्रु िम् ||८२||

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ५८
(बुधान्तिय शाफलाध्यायः)
https://sa.wikisource.org/s/nnq
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 58 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ५७ बृहत्पाराशरहोराशास्त्रम्

अथ बु धान्तिय शाफलाध्यायः ||५८||

मुतादिद्रु मलाभश्च ज्ञानकमयसुखादिकम् |


दिद्यामहत्त्वं कीदतय श्च नूतनप्रभु िशयनम् ||१||

दिभिं िारिुिादि दितृ मातृ सुखािहम् |


स्वोच्चादिस्थेऽथ नीचेऽस्े षष्ठािमव्ययरादशगे ||२||

िाियु तेऽथिा दृिे धनधान्यिशु क्षयः |


आत्मबन्धुदिरोधश्च शूलरोओगादिसम्भिः ||३||

राजकायय कलािेन व्याकुलो भस्र्वत ध्रु िम् |


दद्वतीयि् यू ननाथे तु िारक्लेशो भदिष्यदत ||४||

आत्मसम्बस्न्धमरणं िातशूलादिसम्भिः |
तद्दोषिररहाराथं दिष्णुसाहस्रकं जिेत् ||५||

बु धयान्तगय ते केतौ लग्नात्केिदिकोणगे |


शुभयु ते शुभैदृयिे लग्नादधिसमस्िते ||६||

योगकारकसम्बन्धे िाये शात्केिलाभगे |


िे हसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशे त् ||७||

चतु ष्पाज्जीिलाभः यात्संचारे ण धनागमः |


दिद्याकीदतय प्रयसङ्गश्च समानप्रभु िशयनम् ||८||

भोजनाम्बरसौख्यं च ह्यािौ मध्ये सु खािहम् |


िाये शाद्यदि रन्ध्रस्थे व्यये िा िािसं युते ||९||

िाहनात्पतनं चैि िुिक्लेशादिसम्भिः |


चौरादिराजभीदतश्च िािकमयरतः सिा ||१०||

िृ दश्चकादिदिषाद्भीदतनीचैः कलहसं भिः |


शोकरोगादििु ःखं च नीचसङ्गादिकं भिे त् ||११||

दद्वतीयि् यू ननाथे तु िे हजाड्यं भदिष्यदत |


तद्दोषिररहाराय िागिानं तु कारये त् ||१२||

सौम्यान्तगय ते शुक्रे केिे लाभे दिकोणगे |


सत्कथािुण्यधमाय दिसं ग्रहः िुण्यकमयकृत् ||१३||

दमिप्रभु िशादििं क्षे िलाभः सु खं भिे त् |


िशादधिात्केिगते दिकोणे लाभगे ऽदि िा ||१४||

तत्काले दश्रयमाप्नोदत राजश्रीधनसम्पिः |


िािीकूितडागदििानधमाय दिसं ग्रहः ||१५||

व्यिसायात्फलादधक्यं धनधान्यसमृस्द्धकृत् |
िाये शात्त्षष्ठरन्ध्रस्थे व्यये िा बलिदजयते ||१६||

हृद्रोगो मानहादनश्च ज्वरातीसारिीडनम् |


आत्मबन्धुदियोगश्च सं सारे भिदत ध्रु िम् ||१७||
आत्मकिं मनस्ाििायकं दद्वजसत्तम |
दद्वतीयि् यू ननाथे तु ह्यिमृत्युभयदिष्यदत ||१८||

तद्दोषिररहाराथं िु गाय िेिीजिं चरे त् |


जगिम्बाप्रसािे न ततः शास्न्तमिाप्नुयात् ||१९||

सौम्यान्तगय ते सू ये स्वोच्चे स्वक्षे िकेिगे |


दिकोणे धनलाभे तु तु ङ्गां शे स्वां शगे ऽदि िा ||२०||

राजप्रसािसु भाग्यं दमिप्रभु िशात्सुखम् |


भू म्ात्मजेन सं दृिे आिौ भू लाभमादिशेत् ||२१||

लग्नादधिेन सं दृिे बहसौख्यं धनागमम् |


ग्रामभू म्ादिलाभं च भोजनाम्बरसौख्यकृत् ||२२||

लग्नािमव्यये िादि शन्यारफदणसं युते |


िाये शादद्रिुरन्ध्रस्थे व्यये िा बलिदजयते ||२३||

चौरादिशस्त्रिीडा च दित्तादधक्यं भदिष्यदत |


दशरोरुङ्मनसस्ाि इिबन्धुदियोगकृत् ||२४||

दद्वतीयसप्तमाधीशे ह्यिमृत्युभयदिश्यदत |
तद्दोषिररहाराथं शास्न्तं कुयाय द्यथादिदध ||२५||

सौम्यान्तगय ते चिे लग्नात्केिदिकोणगे |


स्वोच्चे िा स्वक्षय गे िादि गु रुदृदिसमस्िते ||२६||

योगस्थानादधित्येन योगप्राबल्यमादिशेत् |
स्त्रीलाभं िुिलाभं च िस्त्रिाहनभू षणम् ||२७||

नूतनालयलाभं च दनत्यं दमष्ठािभोजनम् |


गीतिाद्यप्रसं गं च शास्त्रदिद्यािररश्रमम् ||२८||

िदक्षणां दिशमादश्रत्य प्रयाणं च भदिष्यदत |


द्वीिान्तरादििस्त्राणां लाभश्चै ि भदिष्यदत ||२९||

मुतादिद्रु मरत्नादन धौतिस्त्रादिकं लभे त् |


नीचाररक्षे िसं युते िे हबाधा भदिष्यदत ||३०||

िाये शात्केिकोणस्थे िु दश्चक्ये लाभगे ऽदि िा |


ति् भु क्त्यािौ िुण्यतीथयस्थानिै ितिशयनम् ||३१||
मनोधै यं हृिु त्साहो दििे शधनलाभकृत् |
िाये शात्त्षष्ठरन्ध्रे िा व्यये िा िािसं युते ||३२||

चोरादग्ननृिभीदतश्च स्त्रीसमागमतो भिे त् |


िु ष्कृदतधय नहादनश्च कृदषगोश्वादिनाशकृत् ||३३||

दद्वतीयि् यू ननाथे तु िे हबाधा भदिष्यदत |


तद्दोषिररहाराथं िु गाय िेिीजिं चरे त् ||३४||

िस्त्रिानं प्रकुिीत आयु िृयस्द्धसु खािहम् |


जगिम्बाप्रसािे न ततः सु खमिाप्नुयात् ||३५||

सौम्यान्तगय ते भौमे लग्नात्केिदिकोणगे |


स्वोच्चे िा स्वक्षय गे िादि लग्नादधिसमस्िते ||३६||

राजानुग्रहशास्न्तं च गृ हे कल्याणसम्भिम् |
लक्ष्मीकटाक्षदचिादन निराज्याथयमाप्नुयात् ||३७||

िुिोत्सिादिसन्तोषं गृ हे गोधनसं कुलम् |


गृ हक्षे िादिलाभं च गजिादजसमस्ितम् ||३८||

राजप्रीदतकरं चैि स्त्रीसौख्यं चादतशोभनम् |


नीचक्षे िसमायु ते ह्यिमे िा व्यये ऽदि िा ||३९||

िािदृदियु ते िादि िे हिीडा मनोव्यथा |


उद्योगभङ्गो िशािौ स्वग्रामे धान्यनशनम् ||४०||

ग्रं दथशस्त्रव्रणािीनां भयं तािज्वरादिकम् |


िाये शात्केिगे भौमे दिकोणे लाभगे ऽदि िा ||४१||

शुभदृिे धनप्रास्प्तिे हसौख्यं भिे नृणाम् |


िुिलाभो यशोिृ स्द्धभ्राय तृिगो महादप्रयः ||४२||

िाये शािथ रन्ध्रस्थे व्यये िा िािसं युते |


ति् भु क्त्यािौ महाक्लेशो भ्रातृ िगे महद्भयम् ||४३||

नृिादग्नचौरभीदतश्च िुिदमिदिरोधनम् |
स्थानभ्रं शो भिे िािौ मध्ये सौख्यं धनागमः ||४४||

अन्ते तु राजभीदतः याथथानभ्रं शोह्यथादििा |


दद्वतीयि् यू ननाथे तु ह्यिमृत्युभयं भिे त् ||४५||

गोिानं च प्रकुिीत मृत्युञ्जयजिं चरे त् |


शङ्करय प्रसािे न ततः सु कह्मिाप्नुयात् ||४६||

बु धयान्तगय ते राहौ केिलाभदिकोणगे |


कुलीरे कुम्भगे िादि कन्यायां िृ षभे दि िा ||४७||

राजसम्मानकीदतं च धनं च प्रभदिष्यदत |


िुण्यतीथयस्थानलाभो िे ितािशयनं तथा ||४८||

इष्ट्तािूते च महतो मानश्चाम्बरलाभकृत् |


भु क्त्यािौ िे हिीडा च त्वन्ते सौख्यं दिदनदिय शेत् ||४९||

लग्नािव्ययरादशस्थे ति् भु तौ धननाशनम् |


भु क्त्यािौ िे हनाशश्च िातज्वरमजीणय कृत् ||५०||

लग्नािु िचये राहौ शुभग्रहसमस्िते |


राजसं लािसन्तोषो नूतनप्रभु िशय नम् ||५१||

िाये शाद्द्िािशे िादि ह्यिमे िािसं युते |


दनष्ट्ठुरं राजकायाय दण अथानभ्रं शो महद्भयम् ||५२||

बन्धनं रोगिीडा च दनजबन्धु मनोव्यथा |


हृद्रोगो मानहादनश्च धनहादनभय दिष्यदत ||५३||

दद्वतीयसप्तमस्थे िा ह्यिमृत्युभयदिष्यदत |
तद्दोषिररहाराथं िु गाय लक्ष्मीजिं चरे त् ||५४||

श्वे तां गां मदहषी ं िद्यािायु आरोग्यिादयनीम् |


जगिम्बाप्रसािे न ततः सु खमिाप्नुयात् ||५५||

बु धयान्तगय ते जीिे लग्नात्केिदिकोणगे |


स्वोच्चे िा स्वक्षय गे िादि लाभे िा धनरादशगे ||५६||

िे हसौख्यं धनािाप्ती राजप्रीदतस्थैि च |


दििाहोत्सिकायाय दण दनत्यं दमष्ठािभोजनम् ||५७||

गोमदहष्यादिलाभश्च िुराणस्र् /अिणादिकम् |


िे ितागु रुभस्तश्च िानधमयमखादिकम् ||५८||
यज्ञकमयप्रिृ स्द्धश्च दशििूजाफलं तथा |
नीचे िास्ं गते िादि षष्ठािव्ययगे ऽदि िा ||५९||

शन्यारदृिसं युते कलहो राजदिग्रहः |


चौरादििे हिीडा च दितृ मातृ दिनाश्नम् ||६०||

मानहादन राजिण्डो धनहादनभय दिष्यदत |


दिषादहज्वरिीडा च कृदषभू दमदिनाशनम् ||६१||

िये शात्केिकोणे िा लाभे िा बलसं युते |


बन्धुिुिहृिु त्साहो शुभं च धनसं युतम् ||६२||

िशुिृस्द्धयय शोिृ स्द्धरििानादिकं फलम् |


िाये शात्त्षष्ठरन्ध्रे िा व्यये िा बलिदजयते ||६३||

अङ्गतािश्च िै कल्यं िे हबाधा स्िष्यदत |


कलिबन्धुिैषम्ं राजकोिो धनक्षयः ||६४||

अकिात्कलहाद्भीदतः प्रमािो दद्वजतो भयम् |


दद्वतीयसप्तमस्थे िा िे हबाधा भदिष्यदत ||६५||

तद्दोषिररहाराथं दशिसाहस्रकं जिेत् |


गोभू रररण्यिानेन सिाय ररिं व्यिोहदत ||६६||

सौम्यान्तगय ते मन्दे स्वोच्चे स्वक्षे िकेिगे |


दिकोणलाभगे िादि गृ हे कल्याणिद्धय नम् ||६७||

राज्यलाभं महोत्साहं गृ हं गोधनसं कुलम् ||६८||

शुभस्थानफलिास्प्तं तीथयिासं तथादिशेत् |


अिमे िा व्यये मन्दे िाये शाद्वा तथैि च ||६९||

अरादतिु ःखबाहल्यं िारिुिादििीडनम् |


बु स्द्धभ्रं शो बन्धुनाशः कमयनाशो मनोरुजः ||७०||

दििे शगमनं चैि िु ःस्वप्नादिप्रिशयनम् |


दद्वतीयि् यू ननाथे तु ह्यिमृत्युभयदिष्यदत ||७१||

तद्दोषिररहाराथं मृत्युञ्जयजिं चरे त् |


कृष्णां गां मदहषी ं िद्यािायु रारोग्यिृ द्धये ||७२||
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ५९
(केत्वन्तिय शाफलाध्यायः)
https://sa.wikisource.org/s/dpz
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 59 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ५८ बृहत्पाराशरहोराशास्त्रम्

अथ केत्वन्तिय शाफलाध्यायः ॥ ५९॥

केिे दिकोणलाभे िा केतौ लग्ने शसंयुते ।


भाग्यकमयसुसम्बन्धे िाहनेशसमस्िते ॥ १॥

ति् भुतौ धनधान्यादि चतु ष्पाज्जीिलाभकृत् ।


िुििारादिसौख्यं च राजप्रीदतमनोरुजः ॥ २॥

ग्रामभूम्ादिलाभश्च गृ हं गोधनसंकुलम् ।
नीचास्खेटसंयुते ह्यिमे व्ययगे ऽदि िा ॥ ३॥

हृद्रोगो मानहादनश्च धनधान्यिशु क्षयः ।


िारिुिादििीडा च मनश्चांचल्यमेि च ॥ ४॥

दद्वतीयि् यू ननाथेन सम्बन्धे ति संस्स्थते ।


अनारोग्यं महत्किमात्मबन्धु दियोगकृत् ॥ ५॥

िु गायिेिीजिं कुयाय न्मृत्युञ्जयजिं चरे त् ।


एिं स्वान्तगयते केतौ ततः सुखमिाप्नुयात् ॥ ६॥

केतोरन्तगय ते शुक्रे स्वोच्चे स्वक्षेिसंयुते ।


केिदिकोणलाभे िा राज्यनाथेन संयुते ॥ ७॥
राजप्रीदतं च सौभाग्यं दिशात्स्वाम्बरसंकुलम् ।
तत्काले दश्रयमाप्नोदत भाग्यकमेशसंयुते ॥ ८॥

निराज्यधनप्रास्प्तं सुखिाहनसुत्तमम् ।
सेतुस्नानादिकं चै ि िे ितािशय नं महत् ॥ ९॥

महाराजप्रसािे न ग्रामभूम्ादिलाभकृत् ।
िायेशात्केिकोणे िा िु दश्चक्ये लाभगे ऽदि िा ॥ १०॥

िे हारोग्यं शु भं चैि गृ हे कल्याणशोभनम् ।


भोजनाम्बरभूषास्प्तरथिोलादिलाभकृत् ॥ ११॥

िायेशादद्रिुरन्ध्रस्थे व्यये िा िािसंयुते ।


अकिात्कलहं चैि िशुधान्यादििीडनम् ॥ १२॥

नीचस्थे खेटसंयुते लग्नात्त्षष्ठािरादशगे ।


स्वबन्धु जनिै षम्ं दशरोदक्षव्रणिीडनम् ॥ १३॥

हृद्रोगं मानहादनं च धनधान्यिशु क्षयम् ।


कलििुििीडायाः सञ्चारं च समादिशे त् ॥ १४॥

दद्वतीयि् यू ननाथे तु िे हजाड्यं मनोरुजम् ।


तद्दोषिररहाराथं िु गाय िेिीजिं चरे त् ।
श्वेतां गां मदहषीं िद्यािायु आरोग्यिृ द्धये ॥ १५॥

केतोरन्तगय ते सूये स्वोच्चे स्वक्षेिगेऽदि िा ।


केिदिकोणलाभे िा शु भयुतदनरीदक्षते ॥ १६॥

धनधान्यादिलाभश्च राजानुग्रहिैभिम् ।
अनेकशु भकायाय दण चे िदसस्द्धः सुखािहा ॥ १७॥

अिमव्ययरादशस्थे िािग्रहसमस्िते ।
ति् भुतौ राजभीदतश्च दितृ मातृ दियोगकृत् ॥ १८॥

दििे शगमनं चै ि चौरादहदिषिीडनम् ।


राजदमिदिरोधश्च राजिण्डाद्धनक्षयः ॥ १९॥

शोकरोगभयं चैि उष्णादधक्यं ज्वरो भिे त् ।


िायेशात्लेिकोणे िा लाभे िा धनसंस्स्थते ॥ २०॥

िे हसौख्यं चाथयलाभ० िुिलाभो मनोदृढम् ।


सिय कायाय थयदसस्द्धः यात्स्वल्पग्रामादधित्ययु क् ॥ २१॥

िायेशाद्रन्ध्रररःफे िा स्स्थते िा िािसंयुते ।


अिदिघ्नो मनोबीदतधय नधान्यिशुक्षयः ॥ २२॥

आिौ मध्ये महाक्लेशानन्ते सौख्यं दिदनदिय शेत् ।


दद्वतीयसप्तमाधीशे ह्यिमृत्युभयदिष्यदत ॥ २३॥

तय शास्न्तं प्रकुिीत स्वणं धेनुं प्रिाियेत् ।


भास्करय प्रसािे न ततः सुखमिाप्नुयात् ॥ २४॥

केतोरन्तगय ते चिे स्वोच्चे स्वक्षेिगेऽदि िा ।


केिदिकोणलाभे िा धने शुभसमस्िते ॥ २५॥

राजप्रीदतमयहोत्साहः कल्याणं च महत्सु खम् ।


महाराजप्रसािे न गृ हभूम्ादिलाभकृत् ॥ २६॥

भोजनाम्बरिश्वादिव्यिसायेऽदधकं फलम् ।
अश्विाहनलाभश्च िस्त्रभरणभूषणम् ॥ २७॥

िे िालयतडागादििुण्यधमाय दिसङ् ग्रहम् ।


िुििारादिसौख्यं च िूणयचिः प्रयच्छदत ॥ २८॥

क्षीणे िा नीचगे चिे षष्ठािमव्ययरादशगे ।


आत्मसौख्यं मनस्ािं कायय दिघ्नं महद्भयम् ॥ २९॥

दितृ मातृ दियोगं च िे हजाड्यं मनोव्यथाम् ।


व्यिसायात्फलं किं िशु नाशं भयं ििे त् ॥ ३०॥

िायेशात्केिकोणे िा लाभे िा बलसंयुते ।


कृदषगोभूदमलाभं च इिबन्धु समागमम् ॥ ३१॥

तिात्स्वकायय दसस्द्धं च गृहे गोक्षीरमेि च ।


भुक्त्यािौ शु भमारोग्यं मध्ये राजदप्रयं शु भम् ॥ ३२॥

अन्ते तु राजभीदतं च दििे शगमनं तथा ।


िू रयािादिसञ्चारं सम्बस्न्धजनिूजनम् ॥ ३३॥

िायेशात्त्षष्ठररःफे िा रन्ध्रे िा बलिदजयते ।


धनधान्यादिहादनश्च मनोव्यात्कुलमेि च ॥ ३४॥

स्वबन्धु जनिैरं च भ्रातृिीडा तथैि च ।


दनधनादधििोषेण दद्वसप्तिदतसंयुते ॥ ३५॥

अिमृत्युभयं तय शास्न्तं कुयाय द्यथादिदध ।


चिप्रीदतकरीं चैि ह्यायु रारोग्यदसद्धये ॥ ३६॥

केतोरन्तगय ते भौमे लग्नात्केिदिकोणगे ।


स्वोच्चे स्वक्षेिगे िाऽदि शु भग्रहयु तेदक्षते ॥ ३७॥

आिौ शुभफलं चैि ग्रामभूम्ादिलाभकृत् ।


धनधान्यादिलाभश्च चतु ष्पाज्जीिलाभकृत् ॥ ३८॥

गृ गारामक्षेिलाभो राजानुग्रहिै भिम् ।


भाग्ये कमेशसम्बन्धे भूलाभः सौख्यमेि च ॥ ३९॥

िायेशात्केिकोणे िा िु दश्चक्ये लाभगे ऽदि िा ।


राजप्रीदतयशोलाभः िुिदमिादिसौख्यकृत् ॥ ४०॥

तथाऽिमव्यये भौमे िाये शाद्धनगे ऽदि िा ।


द्रु तं करोदत मरणं दििे शे चाििं भ्रमम् ॥ ४१॥

प्रमेहमूिकृच्छरादिचौरादिनृििीडनम् ।
कलहादि व्यथायु तं दकदञ्चत्सुखदििद्धय नम् ॥ ४२॥

दद्वतीयि् यू ननाथे तु तािज्वरदिषाद्भयम् ।


िारिीडा मनःक्लेशमिमृत्युभयं भिेत् ॥ ४३॥

अन्ड् िाहं प्रिद्यात्तु सिय सम्पत्सुखािहम् ।


ततः शास्न्तमिाप्नोदत भौमग्रहप्रसाितः ॥ ४४॥

केतोरन्तगय ते राहौ स्वोच्चे दमिस्वरादशगे ।


केिदिकोणे लाभे िा िु दश्चक्ये धनसंज्ञके ॥ ४५॥

तत्काले धनलाभः यात्सञ्चारो भिदत ध्रुिम् ।


म्ले च्छप्रभुिशात्सौख्यं धन्धान्यफलादिकम् ॥ ४६॥

चतुष्पाज्जीिलाभः याद्ग्रामभूम्ादिलाभकृत् ।
भुक्त्यािौ क्लेशमाप्नोदत मध्यान्ते सौख्यमाप्नुयात् ॥ ४७॥

रन्ध्रे िा व्ययगे राहौ िािसंदृिसंयुते ।


बहमूिं कृशं िीहं शीतज्वरदिषाद्भयम् ॥ ४८॥

चातु दथयकज्वरं चैि क्षुद्रोिद्रििीडनम् ।


अकिात्कलहं चैि प्रमेहं शूलमादिशेत् ॥ ४९॥

दद्वतीयसप्तमस्थे िा तिा क्लेशं महद्भयम् ।


तद्दोषिररहाराथं िु गाय िेिीजिं चरे त् ॥ ५०॥

केतोरन्तगय ते जीिे किे लाभे दिकोणगे ।


स्वोच्चे स्वक्षेिगे िादि लग्नादधिसमस्िते ॥ ५१॥

कमयभाग्यादधिैयुयते धनधान्याथयसंििम् ।
राजप्रीदतं तिोत्साहमश्वांिोल्यादिकं दिशे त् ॥ ५२॥

गृ हे कल्याणसम्पदत्तं िुिलाभं महोत्सिहम् ।


िुण्यतीथं महोत्साहं सत्कमय च सुखािहम् ॥ ५३॥

इििे िप्रसािे न दिजयं कायय लाभकृत् ।


राजसंल्लािकायाय दण नूतनप्रभुिशय नम् ॥ ५४॥

षष्ठािमव्यये जीिे िाये शािीचगे ऽदि िा ।


चौरादहव्रणभीदतं च धनधान्यादिनाशनम् ॥ ५५॥

िुििारादियोगं च त्वतीिक्लेशसम्भिम् ।
आिौ सुभफलं चै ि अन्ते क्लेशकरं ििे त् ॥ ५६॥

िायेशात्केिकोणे िा िु दश्चक्ये लाभगे ऽदि िा ।


शु भयुते नृिप्रीदतदियदचिाम्बरभूषणम् ॥ ५७॥

िू रिे शप्रयाणं च स्वबन्धुजनिोषणम् ।


भोजनाम्बरिश्वादि भुक्त्यािौ िे हिीडनम् ॥ ५८॥

अन्ते तु स्थानचलनमकिात्कलहो भिेत् ।


दद्वतीयि् यू ननाथे तु ह्यिमृत्युभयदिष्यदत ॥ ५९॥

तद्दोषिररहाराथं दशिसाहस्रकं जिेत् ।


महामृत्युञ्जयं जाप्यं सिोिद्रिनाशनम् ॥ ६०॥

केतोरन्तगय ते मन्दे स्विशायां तु िीडनम् ।


बन्धोः क्लेशो मनस्ािश्चतु ष्पाज्जीिलाभकृत् ॥ ६१॥

राजकाययकलािेन धननाशो महद्भयम् ।


स्थानाच्च्च्युदतः प्रिासश्च मागे चौरभयं भिे त् ॥ ६२॥

आलयं मनसो हादनश्चािमे व्ययरादशगे ।


मीनदिकोणगे मन्दे तु लायां स्वक्षयगेऽदि िा ॥ ६३॥

केिदिकोणलाभे िा िु दश्चक्ये िा शु भांशके ।


शु भदृियु ते चैि सिय कायाय थयसाधनम् ॥ ६४॥

स्वप्रभोश्च महत्सौख्यं भ्रमणं च सुखािहम् ।


स्वग्रामे सुखसम्पदत्तः स्विगे राजिशय नम् ॥ ६५॥

िायेशात्त्षष्ठररःफे िा अिमे िािसंयुते ।


िे हतािो मनस्ािः काये दिघ्नो महद्भयम् ॥ ६६॥

आलयं मानहादनश्च दितृ मािोदिय नाशनम् ।


दद्वतीयि् यू ननाथे तु ह्यिमृत्युभयं भिे त् ॥ ६७॥

तद्दोषिैहाय राथं दतलहोमं च कारये त् ।


कृष्णां गां मदहषीं िद्यािायु रारोग्यिृ द्धये ॥ ६८॥

केतोरन्तगय ते सौम्े केिलाभदिकोणगे ।


स्वोच्चे स्वक्षेिसंयुते राज्यलाभो महत्सु खम् ॥ ६९॥

सत्कथाश्रिणं िानं धमयदसस्द्धः सुखािहा ।


भूलाभः िुिलाभश्च शु भगोष्ठीधनागमः ॥ ७०॥

अयत्नाद्धमयलस्ब्धश्च दििाहश्च भदिष्यदत ।


गृ हे शु भकरं कमय िस्त्राभरणभूषणम् ॥ ७१॥

भाग्यकमाय दधिैयुयते भाग्यिृस्द्धः सुखािहा ।


दिद्वद्गोष्ठीकथादभश्च कालक्षेिो भदिष्यदत ॥ ७२॥

षष्ठािमव्यये सौम्े मन्दारादहयुतेदक्षते ।


दिरोधो राजिगभ श्च िरगे हदनिासनम् ॥ ७३॥

िाहनाम्बरिश्वादिधनधान्यादिनाशकृत् ।
भुक्त्यािौ शोभनं प्रोतं मध्ये सौख्यं धनागमः ॥ ७४॥

अन्ते क्लेशकरं चैि िारिुिादििीडनम् ।


िायेशात्केिगे सौम्े दिकोणे लाभगे ऽदि िा ॥ ७५॥

िे हारोग्यं महां ल्लाभः िुिकल्याणिै भिम् ।


भोजनाम्बरिश्वादिव्यिसायेऽदधकं फलम् ॥ ७६॥

िायेशात्त्षष्ठरन्ध्रे िा व्यये िा बलिदजयते ।


ति् भुक्त्यािौ महाक्लेशो िारिुिादििीडनम् ॥ ७७॥

राजभीदतकरश्चैि मध्ये तीथयकरो भिे त् ।


दद्वतीयि् यू ननाथे तु ह्यिमृत्युभयदिष्यदत ॥ ७८॥

तद्दोषिररहाराथं दिष्णुसाहस्रकं जिेत् ।


ततः सुखमिाप्नोदत श्रीहरे श्च प्रसाितः ॥ ७९॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ६०
(शुक्रान्तिय शाफलाध्यायः)
https://sa.wikisource.org/s/dqt
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 60 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ५९ बृहत्पाराशरहोराशास्त्रम्

अथ शुक्रान्तिय शाफलाध्यायः ॥ ६०॥

अथ स्वान्तगय ते शु क्रे लग्नात्केिदिकोणगे ।


लाभे िा बलसंयुते ति् भुतौ च शु भं फलम् ॥ १॥

दिप्रमूलाद्धनप्रास्प्तगोमदहष्यादिलाभकृत् ।
िुिोत्सिादिसन्तोषो गृ हे कल्याणसम्भिः ॥ २॥

सन्मानं राजसम्मानं राज्यलाभो महत्सु खम् ।


स्वोच्चे िा स्वक्षयगे िादि तु ङ्गांशे िां शगे ऽदि िा ॥ ३॥

नूतनालयदनमाय णं दनत्यं दमष्ठािभोजनम् ।


कलििुिदिभिं दमिसंयुतभोजनम् ॥ ४॥

अििानं दप्रयं दनत्यं िनधमाय दिसङ् ग्रहः ।


महाराजप्रसािे न िाहनाम्बरभूषणम् ॥ ५॥

व्यिसायात्फलादधक्यं चतु ष्पाज्जीिलाभकृत् ।


प्रयाणं िदश्चमे भागे िाहनाम्बरलाभकृत् ॥ ६॥

लग्नाि् युिचये शु क्रे शु भग्रहयुतेदक्षते ।


दमिांशे तु ङ्गलाभेशयोगलारकसंयुते ॥ ७॥

राज्यलाभो महोत्साहो राजप्रीदतः शु भािहा ।


गृ हे कल्याणसम्पदत्तिायरिुिादििद्धय नम् ॥ ८॥

षष्ठािमव्यये शुक्रे िाियु तेऽथ िीदक्षते ।


चौरादिव्रणभीदतश्च सिय ि जनिीडनम् ॥ ९॥

राजद्वारे जनद्वे ष इिबन्धुदिनाशनम् ।


िारिुिादििीडा च सिय ि जनिीडनम् ॥ १०॥

दद्वतीयि् यू ननाथे तु स्स्थते चेन्मरणं भिे त् ।


ततय िु गाय जिं कुयाय द्धनुिानं च कारये त् ॥ ११॥

शु क्रयान्तगय ते सूये सन्तािो राजदिग्रहः ।


िायािकलहश्चैि स्वोच्चनीचदििदजय ते ॥ १२॥

(शु क्रयान्तगयते सूये सन्तािो राजदभः कदलः ।


िायािात् कलहश्चैि शु भक्षेिात्य रादशगे ॥ १२॥) ।

स्वोच्चे स्वक्षेिगे सूये दमिक्षे केिकोणगे ।


िायेशात्केिकोणे िा लाभे िा धनगेऽदि िा ॥ १३॥

ति् भुतौ धनलाभः याद्राज्यस्त्रीधनसम्पिः ।


स्वप्रभोश्च महत्सौख्यदमिबन्धोः समागमः ॥ १४॥

दितृ मािोः सुखप्रास्प्तं भ्रातृ लाभं सुखािहम् ।


सत्कीदतं सुखसौभाग्यं िुिलाभं च दिन्ददत ॥ १५॥

तथािमे व्यये सूये ररिुरादशस्स्थते ऽदि िा ।


नीचे िा िाििगय स्थे िे हतािो मनोरुजः ॥ १६॥

स्वजनोिररसंक्लेशो दनत्यं दनष्ट्ठुरभाषणम् ।


दितृ िीडा बन्धु हानी राजद्वारे दिरोधकृत् ॥ १७॥

व्रणिीडादहबाधा च स्वगृ हे च भयं तथा ।


नानारोगभयं चैि गृ हक्षेिादिनाशनम् ॥ १८॥

सप्तमादधितौ सूये ग्रहबाधा भदिष्यदत ।


तद्दोषिररहाराथं सूययप्रीदतं च कारये त् ॥ १९॥

शु क्रयान्तगय ते चिे केिलाभदिकोणगे ।


स्वोच्चे स्वक्षेिगे चै ि भाग्यनाथेनसंयुते ॥ २०॥

शु भयुते िूणयचिे राज्यनाथेन संयुते ।


ति् बुतौ िाहनािीनां लाभं गेहे महत्सु खम् ॥ २१॥

महाराजप्रसािे न गजान्तै श्वयय मादिशेत् ।


महानिीस्नानिुण्यं िे िब्राह्मणिूजनम् ॥ २२॥

गीतिाद्यप्रसङ्गादिदिद्वज्जनदिभूषणम् ।
गोमदहष्यादििृ स्द्धश्च व्यिसाये ऽदधकं फलम् ॥ २३॥

भोजनाम्बरसौख्यं च बन्धु संयुतभोजनम् ।


नीचे िात्सङ्गते िादि षष्ठािमव्ययरादशगे ॥ २४॥

िायेशात्त्षष्ठगे िादि रन्ध्रे िा व्ययरादशगे ।


तत्काले धननाशः यात्सञ्चरे त महद्भयम् ॥ २५॥

िे हायासो मनस्ािो राजद्वारे दिरोधकृत् ।


दििे शगमनं चै ि तीथययािादिकं फलम् ॥ २६॥

िारिुिादि िीडा च दनजबन्धुदियोगकृत् ।


िायेशात्केिलाभस्थे दिकोणे सहजे ऽदि िा ॥ २७॥

राजप्रीदतकरी चै ि िे शग्रामादधित्यता ।
धै यं यशः सुखं कीदतयिायहनाम्बरभूषणम् ॥ २८॥

कूिारामतडागदिदनमायणं धनसङ् ग्रहः ।


भुतयािौ िे हसौख्यं यािन्ते क्लेशस्था भिे त् ॥ २९॥

शु क्रयान्तगय ते भौमे लग्नात्केिदिकोणगे ।


स्वोच्चे िा स्वक्षयगे भौमे लाभे िा बलसंयुते ॥ ३०॥

लग्नादधिेन संयुते कमयभाग्येशसंयुते ।


ति् भुतौ राजयोगादिसम्पिं शोभनां ििे त् ॥ ३१॥

िस्त्राभरणभूम्ािे ररिदसस्द्धः सुखािहा ।


तथाऽिमे व्यये िाऽदि िाये शाद्वा तथैि च ॥ ३२॥

शीतज्वरादििीडा च दितृ मातृभयािहा ।


ज्वराद्यदधकरोगाश्च स्थानभ्रंशो मनोरुजा ॥ ३३॥

स्वबन्धु जनहादनश्च कलहो राजदिग्रहः ।


राजद्वारजनद्वे षो धनधान्यव्ययोऽदधकः ॥ ३४॥

व्यिसायात्फलं नेिं ग्रामभूम्ादिहादनकृत् ।


दद्वतीयि् यू ननाथे तु िे हिाधा भदिष्यदत ॥ ३५॥

शु क्रयान्तगय ते राहौ केिलाभदिकोणगे ।


स्वोच्चे िा शुभसंदृिे योगकारकसंयुते ॥ ३६॥

ति् भुतौ बहसौख्यं च धनधान्यादिलाभकृत् ।


इिबन्धु समाकीणं भिनं च समादिशे त् ॥ ३७॥

यातुः कायाय थयदसस्द्धः यात् िशु क्षेिादिसम्भिः ।


लग्नाि् युिचये राहौ ति् भुस्तः सुखिा भिे त् ॥ ३८॥

शिु नाशो महोत्साहो राजप्रीदतकरी शु भा ।


भुक्त्यािौ शरमासां श्च अन्ते ज्वरमजीणयकृत् ॥ ३९॥

काययदिघ्नमिाप्नोदत सञ्चरे च मनोव्यथा ।


िरं सुखं च सौभाग्यं महाराज इिाऽश्नुते ॥ ४०॥

नैऋतीं दिशमादश्रत्य प्रयाणं प्रभुिशय नम् ।


यातुः कायाय थयदसस्द्धः यात्स्विे शे िुनरे ष्यदत ॥ ४१॥

उिकारो ब्राह्मणानां तीथययािाफलं भिे त् ।


िायेशाद्रन्ध्रभािस्थे व्यये िा िािसंयुते ॥ ४२॥

अशु भं लभते कमय दितृ मातृजनािदध ।


सिय ि जनदिद्वे षं नानारूिं दद्वजोत्तम ॥ ४३॥

दद्वतीये सप्तमे िादि िे हालय दिदनदिय शेत् ।


तद्दोषिररहाराथं मृत्युञ्जयजिं चरे त् ॥ ४४॥

शु क्रयान्तगय ते जीिे स्वोच्चे स्वक्षेिकेिगे ।


िायेशाच्छु भरादशस्थे भाग्ये िा िुिरादशगे ॥ ४५॥

निराज्याद्धनप्रास्प्तदमिाथायम्बरसम्पिम् ।
दमिप्रभोश्च सन्मानं धनधान्यं लभेिरः ॥ ४६॥

राजसम्मानकीदतं च अश्वान्दोलादिलाभकृत् ।
दिद्वत्प्रभुसमाकीणं शास्त्रािररश्रमम् ॥ ४७॥

िुिोत्सिादिसन्तोषदमिबन्धु समागमम् ।
दितृ मातृ सुखप्रास्प्तं िुिादिसौख्यमादिशे त् ॥ ४८॥

िायेशात्त्षष्ठरादशस्थे व्यये िा िािसंयुते ।


राजचौरादििीडा च िे हिीडा भदिष्यदत ॥ ४९॥

आत्मरुग्बन्धुकिं यात्कलहे न मनोव्यथा ।


स्थानच्युदतं प्रिासं च नानारोगं समाप्नुयात् ॥ ५०॥

दद्वतीयसप्तमाधीशे िे हबाधा भदिष्यदत ।


तद्दोषिररहाराथं महामृत्युञ्जयं चरे त् ॥ ५१॥

शु क्रयान्तगय ते मन्दे स्वोच्चे तु िरमोच्चगे ।


स्वक्षयकेिदिकोणस्थे तु ङ्गांशे स्वां शगे ऽदि िा ॥ ५२॥

ति् भुतौ बहसौख्यं यादििबन्धु समागमः ।


राजद्वारे च सम्मानं िुदिकाजन्मसम्भिः ॥ ५३॥

िुण्यतीथयफलिास्प्तिाय नधमाय दििुण्यकृत् ।


स्वप्रभोश्च ििािास्प्तः नीचस्थे क्लेशभाग्यभिेत् ॥ ५४॥

िे हालयमिाप्नोदत तथाऽयािदधकव्ययम् ।
तथािमे व्यये मन्दे िाये शाद्वा तथैि च ॥ ५५॥

भुक्त्यािौ दिदिधा िीडा दितृ मातृ जनािदध ।


िारिुिादििीडा च िरिे शादिदिभ्रमः ॥ ५६॥

व्यिसायात्फलं निं गोमदहष्यादिहादनकृत् ।


दद्वतीयसप्तमाधीशे िे हबाधा भदिष्यदत ॥ ५७॥

तद्दोषिररहाराथं दतलहोमं च कारये त् ।


मृत्युञ्जयजिं कुयायच्चण्डीिाठमाथदि िा ॥ ५८॥

स्वयं िा ब्राह्मणद्वारा यथाशस्त यथादिदध ।


ततः शास्न्तमिाप्नोदत दशिाशम्भु प्रसाितः ॥ ५९॥

शु क्रयान्तगय ते सौम्े केिे लाभदिकोणगे ।


स्वोच्चे िा स्वक्षयगे िादि राजप्रीदतकरं शु भम् ॥ ६०॥

सौभाग्यं िुिलाभश्च सन्मागे ण धनागमः ।


िुराणधमयश्रिणं शृङ्गाररजनसंगमः ॥ ६१॥

इिबन्धु जनाकीणं शोदभतं तय मस्न्दरम् ।


स्वप्रभोश्च महत्सौख्यं दनत्यं दमष्ठािभोजनम् ॥ ६२॥

िायेशात्त्षष्ठरन्ध्रे िा व्यये िा बलिदजयते ।


िािदृिे िाियु ते चतु ष्पाज्जीिहादनकृत् ॥ ६३॥

अन्यालयदनिासश्च मनोिै कल्यसम्भिः ।


व्यािारे षु च सिे षु हादनरे ि न संशयः ॥ ६४॥

भुक्त्यािौ शोभनं प्रोतं मध्ये मध्यफलं दिशेत् ।


अन्ते क्लेशकरं चैि शीतिातज्वरादिकम् ॥ ६५॥

सप्तमाधीशिोषेण िे हिीडा भदिष्यदत ।


तद्दोषिररहाराथं दिष्णुसाहस्रकं जिेत् ॥ ६६॥

शु क्रयान्तगय ते केतौ स्वोच्चे िा स्वक्षयगेऽदि िा ।


योगकारकसम्बन्धे स्थानिीयय समस्िते ॥ ६७॥

भुक्त्यािौ शु भमादधक्यादित्यं दमष्ठािभोजनम् ।


व्यिसायात्फलादधक्यं गोमहोष्यादििृ स्द्धकृत् ॥ ६८॥

धनधान्यसमृस्द्धश्च संग्रामे दिजयो भिेत् ।


भुक्त्यन्ते दह सुखं चैि भुक्त्यािौ मध्यमं फलम् ॥ ६९॥

मध्ये मध्ये महत्किं िश्चािारोग्यमादिशे त् ।


िायेशाद्रन्ध्रभािस्थे व्यये िा िािसंयुते ॥ ७०॥

चौरादहव्रणिीडा च बुस्द्धनाशो महद्भयम् ।


दशरोरुजं मनस्ािमकमयकलहं ििे त् ॥ ७१॥

प्रमेहभिरोगं च नानामागे धनव्ययः ।


भायायिुिदिरोधश्च गमनं कायय नाशनम् ॥ ७२॥

दद्वतीयि् यू ननाथे तु िे हबाधा भदिष्यदत ।


तद्दोषिररहाराथं मृत्युञ्जयजिं चरे त् ॥ ७३॥

िागिानं प्रकुिीत सिय सम्पत्प्रिायकम् ।


शु क्रप्रीदतकरीं शास्न्तं ततः सुखमिाप्नुयात् ॥ ७४॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ६१
(प्रत्यन्तिय शाफलाध्यायः)
https://sa.wikisource.org/s/dqw
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्र 61 इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search

← अध्यायः ६०
ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अठ प्रथ्यन्थधयशाफलाढ्यायः ॥ ६१॥

प्स्त्त््ठक् स्वस्वधशामानैहयन्याधन्थधय शादमदथम् ।


भ्ये थ्सियधशायोगै ः फलं प्रथ्यन्थरं क्रमाथ् ॥ १॥

दििाधो दिथ्थहादनश्च धारादथयः दशरदस व्यठा ।


रव्यन्थरे बु ढैज्ञेयं थय प्रथ्यन्थरे फलम् ॥ २॥

उध्वेगः कलहश्चैि दिथ्थहादनमयनोव्यठा ।


रव्यन्थरे दिजानीयाथ् चन्ध्रप्रथ्यन्थरे फलम् ॥ ३॥

राजभीदथः शस्रभीदथबय्ढनं बहसंकतम् ।


स/रुिदिक्त्त््था िीिा कुजप्रथ्यन्थरे फलम् ॥ ४॥

िेष्मव्यादढः शस्रभीदथएढनहादनमयह्भयम् ।
राजभङ्गस्थठा रासो राहप्रथ्यन्थरे फलम् ॥ ५॥

शरुनाशो जयो स्र्वत्त्््ढिय स्रहेमादधभूषणम् ।


अश्वयानादधलाभश्च गु रुप्रथ्यन्थरे फलम् ॥ ६॥

ढनहादनः िशोः िीिा महोध्वेगो महारुजः ।


अशु भं सिय माप्नोदथ शदनप्रथ्यन्थरे जनः ॥ ७॥

दिध्यालाभो ब्ढु सङ्ग भोज्यप्रास्प्स्थढय नागमः ।


ढमयलाभो ्त्त््िाथ्िूजा दबढप्रथ्यन्थरे भिे थ् ॥ ८॥

प्राणभीदथमयहाहानी राजभीदथश्च दिग्रहः ।


शरुणाञ्च महािाधो केथोः प्रथ्यन्थरे भिेथ् ॥ ९॥

दधनादन समरूिादण लाभोऽप्यल्पो भिे दधह ।


स्वल्पा च सुखसम्पस्थ्थः शुक्रप्रथ्यन्थरे भिे थ् ॥ १०॥
भूमोज्यढनसम्प्राप्स्थी राजिूजामहथ्सुखम् ।
लाभश्चन्ध्रान्थरे ज्ञेयं चन्ध्रप्रथ्यन्थरे फलम् ॥ ११॥

मदथस्र्वत्त्््ढमयहािूज्यः सुखं ब्ढु जनैः सह ।


ढनागमः शरुभयं कुजप्रथ्यन्थरे भिेथ् ॥ १२॥

भिे थ्कल्याणसम्पथ्थी राजदिथ्थसमागमः ।


अशु भैरल्पम्त्त््थ्युअश्च राहप्रथ्यन्थरे स्ध्वज ॥ १३॥

िस्रलाभो महाथेजो ब्रह्मज्ञानं च स्गुरोः ।


राज्यालं करणािास्प्स्थगुयरुप्रथ्यन्थरे फलम् ॥ १४॥

धु दधय ने लभथे िीिां िाथदिथ्थास्ध्वशे षथः ।


ढनढान्ययशोहादनः शदनप्रथ्यन्थरे भिे थ् ॥ १५॥

िुरजन्महयप्रास्प्स्थदिय ध्यालाभो महोिदथः ।


शु क्लिस्रािलाभश्च बु ढप्रथ्यन्थरे भिे थ् ॥ १६॥

ब्राह्मणेन समं यु्ढमिम्त्त््थ्युः सुखक्षयः ।


सिय र जायथे क्लेशः केथोः प्रथ्यन्थरे भिेथ् ॥ १७॥

ढनलाभो महथ्सौख्यं कन्याजन्म सुभोजनम् ।


प्रीदथश्च सियलोकेभ्यो भ्त्त््गु प्रथ्यन्थरे दिढोः ॥ १८॥

अिागमो िस्रलाभः शरुहादनः सुखागमः ।


सिय र दिजयप्रास्प्स्थः सूययप्रथ्यन्थरे दिढोः ॥ १९॥

शरुभीदथं कदलं र्ोरं रक्थस्रािं म्त्त््थेभययम् ।


कुजयान्थधयशायां च कुजप्रथ्यन्थरे िधेथ् ॥ २०॥

ब्ढनं राजभङ्गश्च ढनहादनः कुभोजनम् ।


कलहः शरुदभदनयथ्यं राहप्रथ्यन्थरे भिे थ् ॥ २१॥
मदथनाशस्थठा धुःखं सन्थािः कलहो भिे थ् ।
दिफलं दचस्न्थथं सिं गु रोः प्रथ्यन्थरे भिेथ् ॥ २२॥

स्वादमनाशस्थठा िीिा ढनहादनन्मयहाभयम् ।


िै कल्यं कलहस्रासो शनेः प्रथ्यन्थरे भिेथ् ॥ २३॥

सिय ठा बुस््ढनाशश्च ढनहादनज्वयरस्थनौ ।


िस्रािसुह्त्त््धां नाशो बु ढप्रथ्यन्थरे भिे थ् ॥ २४॥

आलय च दशरःिीिा िािरोगोऽिम्त्त््थ्युक्त्त््थ् ।


राजभीदथः शस्रर्ाथो केथोः प्रथ्यन्थरे भिेथ् ॥ २५॥

चार्णिालाथ्सङ्कतस्रासो राजशास्रभयं भिेथ् ।


अदथसाराऽठ िमनं भ्त्त््गोः प्रथ्यन्थरे भिेथ् ॥ २६॥

भूदमलाभोऽठय सम्पस्थ्थः सन्थोषो दमरसङ्गदथः ।


सिय र सुखमाप्नोदथ रिे ः प्रथ्यन्थरे जनः ॥ २७॥

याम्ां दधदश भिे ल्लाभः दसथिस्रदिभूषणम् ।


संदसस््ढः सियकायाय णां दिढोः प्रथ्यन्थरे भिे थ् ॥ २८॥

ब्ढनं बहढा रोगो बहर्ाथः सुह्त्त्््भयम् ।


राह्वन्थधयशायां च ज्ञेयं राह्वन्थरे फलम् ॥ २९॥

सिय र लभथे मानं गजाश्वं च ढनागमम् ।


राहोरन्थधयशायां च गु रोः प्रथ्यन्थरे जनः ॥ ३०॥

ब्ढनं जायथे र्ोरं सुखहादनमयह्भयम् ।


प्रथ्यहं िाथिीिा च शनेः प्रथ्यन्थरे भिेथ् ॥ ३१॥

सिय र बहढा लाभः स्रीसङ्गाच्च दिशे षथः ।


िरधेशभिा दसस््ढबुय ढप्रथ्यन्थरे भिेथ् ॥ ३२॥
बु स््ढनाशो भयं दिघ्नो ढनहादनमयह्भयम् ।
सिय र कलहोध्वेगौ केथोः प्रथ्यन्थरे फलम् ॥ ३३॥

योदगनीभ्यो भयं भूयाधश्वहादनः कुभोजनम् ।


स्रीनाशः कुलजं शोकं शुक्रप्रथ्यन्थरे भिेथ् ॥ ३४॥

ज्वररोगो महाभीदथः िुरिौरादधिीिनम् ।


अल्पम्त्त््थ्युः प्रमाधश्च रिे ः प्रथ्यन्थरे भिे थ् ॥ ३५॥

उध्वेगकलहो दचन्था मानहादनमयह्भयम् ।


दिथुदिय कलथा धे हे दिध्योः रिे ः प्रथ्यन्थरे भिे थ् ॥ ३६॥

भगन्धरक्त्त््था िीिा रक्थदिथ्थप्रिीिनम् ।


अठय हादनमयहोध्वेगः कुजप्रथ्यन्थरे फलम् ॥ ३७॥

हे मलाभो ढान्यस्र्वत्त्््ढ कल्याणं सुफलोधयः ।


गु रोरन्थधयशायां च भिे ध् गुियन्थरे फलम् ॥ ३८॥

गोभूदमहयलाभः याथ्सिय र सुखसाढनम् ।


संग्रहो ह्यििानाधे ः शनेः प्रथ्यन्थरे भिे थ् ॥ ३९॥

दिध्यालाभो िस्रलाभो ज्ञानलाभः समौस्क्थकः ।


सुह्त्त््धां सङ्गमः स्नेहो बु ढप्रथ्यन्थरे भिे थ् ॥ ४०॥

जलभीदथस्थठा चौयं ब्ढनं कलहो भिे थ् ।


अिम्त्त््थ्युभययं र्ोरं केथोः प्रथ्यन्थरे स्ध्वज ॥ ४१॥

नानादिध्याठय सम्प्रास्प्स्थहे मिस्रदिभूषणम् ।


लभथे क्षेमसन्थोषं भ्त्त््गोः प्रथ्यन्थरे जनः ॥ ४२॥

्त्त््िाल्लाभस्थठा दमरास्थ्िथ्त्त््थो माथ्त्त््थोऽदि िा ।


सिय र लभथे िूजां रिे ः प्रथ्यन्थरे जनः ॥ ४३॥
सिय धुःखदिमोक्षश्च मुक्थलाभो हयय च ।
दस्ढ्यस्न्थ सियकायाय दण दिढो प्रथ्यन्थरे स्ध्वज ॥ ४४॥

शस्रभीदथगयधे िीिा िदिमा्ध्यमजीणयथा ।


िीिा शरुक्त्त््था भूररभौमप्रथ्यन्थरे भिे थ् ॥ ४५॥

चार्णिाले न दिरढः या्भयं थेभ्यो ढनक्षदथः ।


कष्ट्तं जीिान्थरे ज्ञेयं राहोः प्रथ्यन्थरे ढुिम् ॥ ४६॥

धे हिीिा कले भीदथभययमन्थ्यजलोकथः ।


धु ःखं शन्यन्थरे नाना शनेः प्र्थ्यन्थरे भिेथ् ॥ ४७॥

बु स््ढनाशः कले भीदथरििानादधहादनक्त्त््थ् ।


ढन्हादनभययं शरोः सनेः प्रथ्यन्थरे बु ढे ॥ ४८॥

ब्ढः शरोग्दत्त््हे जाथो िणयहादनबय हक्षुढा ।


दचथ्थे दचन्था भयं रासः केथो प्रथ्यन्थरे भिे थ् ॥ ४९॥

दचस्न्थथं फदलथं िस्थु कल्याणं स्वजने सधा ।


मनुष्यस्क्त्त््थथो लाभः स्भ्त्त््गः प्रथ्यन्थरे स्ध्वज ॥ ५०॥

राजथेजोऽदढकाररथ्वं स्वग्दत्त््हे जायथे कदलः ।


ज्वरादधव्यादढिीिा च रिे ः प्रथ्यन्थरे भिेथ् ॥ ५१॥

स्फीथबु स््ढमयहारम्भो मन्धथेजा बहव्ययः ।


बहस्रीदभः समं भोगो दिढोः प्रथ्यन्थरे शनौ ॥ ५२॥

थेजोहादन िुरर्ाथो िदिभीथी ररिोभययम् ।


िाथदिथ्थक्त्त््था िीिा कुजप्रथ्यन्थरे भिे थ् ॥ ५३॥

ढननाशो िस्रहादनभूयदमनाशो भयं भिे थ् ।


दिधेशगमनं म्त्त््थ्युः राहो प्रथ्यन्थरे शनौ ॥ ५४॥
ग्दत्त््हे षु स्वीक्त्त््थं दिध्रं ह्यसमठो दनरीक्षणे ।
अठ िा कदलमुध्वेगं गुरोः प्रथ्यन्थरे िधे थ् ॥ ५५॥

बु स््ढदिय ध्याठय लाभो िा िस्रलाभो महथ्सुखम् ।


बु ढायान्थधयशायाञ्च बु ढप्रथ्यन्थरे भिे थ् ॥ ५६॥

कदटनािय सम्प्रास्प्स्थरुधरे रोगसम्भिः ।


कामलं रक्थदिथ्थं च केथोः प्रथ्यन्थरे भिे थ् ॥ ५७॥

उथ्थरयां भिे ल्लाभो हादनः याथ्थु चथुष्पधाथ् ।


अदढकारो ्त्त््िागारे भ्त्त््गोः प्र्थ्यनथरे भिे थ् ॥ ५८॥

थेजोहादनभयिेध्रोगस्थनुिीिा यधा कधा ।


जायथे दचथ्थिै कल्यं रिे ः प्रथ्यन्थरे बु ढे ॥ ५९॥

स्रीलाभश्चाठय सम्पस्थ्थः कन्यालाभो मह्ढनम् ।


लभथे सिय थः सौख्यं दिढोः प्र्थ्यन्थरे जनः ॥ ६०॥

ढमयढीढनसम्प्रास्प्स्थश्चौराग्न्यादधप्रिीिनम् ।
रक्थिस्रं शस्रर्ाथं भौमप्रथ्यन्थरे भिे थ् ॥ ६१॥

कलहो जायथे स्रीदभरकिा्भयसम्भिः ।


राजशस्राक्त्त््था भीदथः रादहः प्र्थ्यन्थरे स्ध्वज ॥ ६२॥

राज्यं राज्यादढकारो िा िूजा राजसमु्भिा ।


दिध्याबु स््ढसस्म्त्त्््ढश्च गु रोः प्रथ्यन्थरे भिेथ् ॥ ६३॥

िाथदिथ्थमहािीिा धे हर्ाथसमु्भिा ।
ढननाशमिाप्नोदथ शनेः प्रथ्यन्थरे जनः ॥ ६४॥

आिथ्समु्भिोऽकिा्धेशन्थरसमागमः ।
केथ्वन्थरे ऽठय हादनश्च केथोः प्रथ्यन्थरे भिे थ् ॥ ६५॥
म्ले च्छभीरठय नाशो िा नेररोगः दशरोव्यठा ।
हादनश्चथुष्पधानां च भ्त्त््गोः प्रथ्यन्थरे भिेथ् ॥ ६६॥

दमरैः सह दिरोढश्च स्वल्पम्त्त््थ्युः िराजयः ।


मदथभ्रंशो दििाधश्च रिे ः प्र्थ्यन्थरे भिे थ् ॥ ६७॥

अिनाशो यशोहादनधे हिीिा मदथभ्रमः ।


आमिाथादधस्र्वत्त्््ढश्चदिढोः प्र्थ्यन्थरे भिे थ् ॥ ६८॥

शस्रर्ाथेन िाथेन िीदिथो िदििीिया ।


नीचा्भीथी ररिोः शङ्का कुजप्रथ्यन्थरे भिे थ् ॥ ६९॥

कादमनीभ्यो भयं भूयाथ्थठा िैररसमु्भिः ।


क्षुध्राधदि भिे्भीथी राहोः प्रथ्यन्थरे भिेथ् ॥ ७०॥

ढनहादनमयहोथ्िाथो स/स्रदमरदिनाशनम् ।
सिय र लभथे क्लेशं गु रोः प्रथ्यन्थरे फलम् ॥ ७१॥

गोमदहष्यादधमरणं धे हिीिा सुह्त्त््ध्वढः ।


स्वल्पाल्पलाभकरणं शनेः प्रथ्यन्थरे फलम् ॥ ७२॥

बु स््ढनाशो महोध्वेगो दिध्याहादनमयहाभयम् ।


काययदसस््ढनय जायथे ज्ञय प्रथ्यन्थरे फलम् ॥ ७३॥

श्वेथाश्विस्रमुक्थाध्यं दधव्यस्रीजङ्गजं सुखम् ।


लभथे शु क्रन्थरे प्राप्स्थे शुक्रप्रथ्यन्थरे जनः ॥ ७४॥

िाथज्वरः दशरःिीिा राज्ञः िीिा ररिोरदि ।


जायथे स्वल्पलाभोऽदि रिे ः प्रथ्यन्थरे फलम् ॥ ७५॥

कन्याजन्म ्त्त््िाल्लाभो िस्राभरणसंयुथः ।


राज्यादढकारसंप्रास्प्स्थः चन्ध्रप्रथ्यन्थरे भिे थ् ॥ ७६॥
रक्थदिथ्थादधरोगश्च कलहस्थािनं भिे थ् ।
महा्क्लेशो भिे धथ कुजप्रथ्यन्थरे स्ध्वज ॥ ७७॥

कलहो जायथे स्रीदभरकिा्भयसम्भिः ।


राजथः शरुथः िीिा राहोः प्रथ्यन्थरे भिेथ् ॥ ७८॥

मह्ध्रव्यं महध्राज्यं िस््मुक्थादधभूषणम् ।


गजाश्वादधिधप्रास्प्स्थः गु रोः प्रथ्यन्थरे भिे थ् ॥ ७९॥

खरोष्ट्रिागसम्प्रास्प्स्थलोहमाषदथलादधकम् ।
लभथे स्वल्पिीिादध शनेः प्रथ्यन्थरे जनः ॥ ८०॥

ढनज्ञानमहल्लाभो राजराज्यादधकाररथा ।
दनक्षेिा्ढनलाभोऽदि ज्ञय प्रथ्यन्थरे भिेथ् ॥ ८१॥

अिम्त्त््थ्युभयं ज्ञेयं धेशा्धेशान्थरागमः ।


लाभोऽदि जायथे मढ्ये केथोः प्रथ्यन्थरे स्ध्वज ॥ ८२॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ६२
(सूक्ष्मान्तिय शाध्यायः)
https://sa.wikisource.org/s/nnr
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ६२ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ६१ बृहत्पाराशरहोराशास्त्रम्

अथ सूक्ष्मान्थधय शाढ्यायः ॥ ६२॥

गु ण्या स्वस्वधशािषभः प्रथ्यन्थरधशादमदथः ।


खाक्रभभक्था प्स्त्त््ठग्लस््ढः सूक्ष्मान्थरधशा भिेथ् ॥ १॥
दनजभूदमिररथ्यागो प्राणनाशभयं भिे थ् ।
स्ठाननाशो महाहादनः दनजसूक्ष्मगथे रिौ ॥ २॥

धे िब्राह्मर्णभस्क्थश्च दनथ्यकमयरथस्थठा ।
सुप्रीदथः सियदमरश्चैि रिे ः सूक्ष्मगथे दिढौ ॥ ३॥

क्रूरकमयरदथस्स्थग्मशरुदभः िररिीिनम् ।
रक्थस्रािादधरोगश्च रिे ः सूक्ष्मगथे कुजे ॥ ४॥

चौरादग्नदिषभीदथश्च रणे भङ्गः िराजयः ।


धानढमाय दधहीनश्च रिे ः सूक्ष्मगथे ह्यगौ ॥ ५॥

्त्त््िसथ्कारराजाहय ः सेिकैः िररिूदजथः ।


राजचक्षुगयथः शान्थः सूययसूक्ष्मगथे गु रौ ॥ ६॥

चौयय साहसकमायठं धे िब्राह्मणिीिनम् ।


स्ठानच्युदथं मनोधु खं रिेः सूक्ष्मगथे शनौ ॥ ७॥

दधव्याम्बरादधलस््ढश्च दधव्यस्रीिररभोदगथा ।
अदचस्न्थथाठय दसस््ढश्च रिे ः सूक्ष्मगथे बु ढे ॥ ८॥

गु रुथाठय दिनाशश्च भ्त्त््थ्यधारभिस्थठा ।


क्वदचथ्सेिकसम्ब्ढो रिेः सूक्ष्मगथे ढ् िजे ॥ ९॥

िुरदमरकलरादधसाख्यसम्पि एि च ।
नानादिढा च सम्पथ्थी रिेः सूक्ष्मगथे भ्त्त््गौ ॥ १०॥

भूषणं भूदमलाभश्च सम्मानं ्त्त््ििूजनम् ।


थामसथ्थ्वं गुरुथ्वं च दनजसूक्ष्मगथे दिढौ ॥ ११॥

धु ःखं शरुदिरोढश्च कुदक्षरोगः दिथुस्म्त्त््थयः ।


िाथदिथ्थकफोध्रे कः दिढोः सूक्ष्मगथे कुजे ॥ १२॥
क्रोढनं दमरब्ढू नां धे शथ्यागो ढनक्षयः ।
दिधेशादिगिप्रास्प्स्थदिय ढोः सूक्ष्मगथेप्यगौ ॥ १३॥

िरचामरसंयुक्थं िै भिं िुरसम्पधः ।


सिय र सुखमाप्नोदथ दिढोः सूक्ष्मगथे गु रौ ॥ १४॥

राजोिध्रिभीदथः या्व्यिहारे ढनक्षयः ।


चौरिं दिप्रभीदथश्च दिढोः सूक्ष्मगथे शनौ ॥ १५॥

राजमानं िस्थुलाभो दिधे शाध्वाहनादधकम् ।


िुरिौ्सस्म्त्त्््ढश्च दिढोः सूक्ष्मगथे बु ढे ॥ १६॥

आथ्मनो स्र्वत्त््थ्थहननं सयश्व्त्त््ङ्गर्वत्त््षादधदभः ।


अदग्नसूयाय दधभीदथः यास्ध्वढोः सूक्ष्मगथे ढ् िजे ॥ १७॥

दििाहो भूदमलाभश्च िस्राभरणिै भिम् ।


राज्यलाभश्च कीदथयश्च दिढोः सूक्ष्मगथे भ्त्त््गौ ॥ १८॥

क्लेशाथ्क्लेशः कायय नाशः िशुढान्यढनक्षयः ।


गारिै षम्भूदमश्च दिढोः सूक्ष्मगथे रिौ ॥ १९॥

भूदमहादनमयनःखेधो ह्यििारी च ब्ढु युक् ।


िुरोक्षोभमनस्थािो दनजसूक्ष्मगथे कुजे ॥ २०॥

अङ्गधोषो जना्भीदथः प्रमधािंशनाशनम् ।


िदिसियभयं र्ोरं भौमे सूक्ष्मगथेऽप्यहौ ॥ २१॥

धे ििूजारदथश्चार म्राभ्यु थ्ठानथथ्िरः ।


लोके िूजा प्रमोधश्च भौमे सूक्ष्मगथे गु रौ ॥ २२॥

ब्ढनान्मुच्यथे ब्ढो ढनढान्यिररच्छधः ।


भ्त्त््थ्याठय बहलः श्रीमान् भौमे सूक्ष्मगथे शनौ ॥ २३॥
िाहनं िारसंयुक्थं राज्यभोगिरं सुखम् ।
कामश्वासादधका िीिा भौमे सूक्ष्मगथे बु ढे ॥ २४॥

िरप्रेदथथबु स््ढश्च सिय राऽदि च गदहय था ।


अशु दचः सियकाले षु भौमे सूक्ष्मगथे ढ् िजे ॥ २५॥

इष्ट्तस्रीभोगसम्पस्थ्थररष्ट्तभोजनसंग्रहः ।
इष्ट्ताठय यादि लाभश्च भौमे सूक्ष्मगथे भ्त्त््गौ ॥ २६॥

राजध्वेषो स्ध्वजाथ्क्लेशः कायायदभप्रयिंचकः ।


लोकेऽदि दनन्ध्यथामेदथ भौमे सूक्ष्मगथे रिौ ॥ २७॥

शु ्ढथ्वं ढनसम्प्रास्प्स्थधे िभाह्मण्वथ्सलः ।


व्यादढना िररभूयेथ् भौमे सूक्ष्मगथे दिढौ ॥ २८॥

लोकोिध्रिबुस््ढश्च सिय काये मदथदिभ्रमः ।


शू न्यथा दचथ्थधोषः याथ् स्वीये सूक्ष्मगथेऽप्यगौ ॥ २९॥

धीर्य रोगी धररध्रश्च सिे षां दप्रयधशय नः ।


धानढमयरथः शस्थो राहोः सूक्ष्मगथे गु रौ ॥ ३०॥

कुमागाय थ्कुस्थ्सथोठय श्च धु ष्ट्तश्च िरसेिकः ।


असथ्सङ्गमदथमूयडो राहोः सूक्ष्मगथे शनौ ॥ ३१॥

स्रीसम्भोगमदथिायग्मी लोकसम्भािनार्वत्त््थः ।
अिदमच्छं स्थनुग्लानी राहोः सूक्ष्मगथे बु ढे ॥ ३२॥

माढु यं मानहादनश्च ब्ढनं चाप्रमाकरम् ।


िारुष्यं जीिहादनश्च राहोः सूक्ष्मगथे ढ् िजे ॥ ३३॥

ब्ढनान्मुच्यथे ब्ढः स्ठानमानाठय सञ्चयः ।


कारणाध् ध्रव्यलाभश्च राहौ सूक्ष्मगथे भ्त्त््गौ ॥ ३४॥
व्यक्थाशो गु ल्मरोगश्च क्रोढहादनस्थठै ि च ।
िाहनादधसुखं सिं राहोः सूक्ष्मगथे रिौ ॥ ३५॥

मदणरथ्नढनिास्प्स्थदियध्योिासनशीलिान् ।
धे िाचय निरो भक्थ्या राहोः सूक्ष्मगथे दिढौ ॥ ३६॥

दनदजय थे जनदिध्रािो जने क्रोढश्च ब्ढनम् ।


चौयय शीलरदथदनयथ्यं राहोः सूक्ष्मगथे कुजे ॥ ३७॥

शोकनाशो ढनादढक्यमदग्नहोरं दशिाचय नम् ।


िाहनं िरसंयुक्थं स्वीये सूक्ष्मगथे गु रौ ॥ ३८॥

व्रथभङ्गो मनस्थािो दिधे शे िसुनाशनम् ।


दिरोढो ब्ढु िैगयश्च गु रोः सूक्ष्मगथे शनौ ॥ ३९॥

दिध्याबु स््ढदिस्र्वत्त्््ढश्च ससम्मानं ढनागमः ।


ग्दत्त््हे सिय दिढं सौख्यं गुरोः सूक्ष्मगथे बु ढे ॥ ४०॥

ज्ञानं दिभििास्र्णिथ्ये शास्रश्रोथा दशिाचय नम् ।


अदग्नहोरं गु रोभयस्क्थगुय रोः सूक्ष्मगथे ढ् िजे ॥ ४१॥

रोगान्मुस्क्थः सुखं भोगो ढनढान्यसमागमः ।


िुरधारादधसौख्यं च गुरोः सूक्ष्मगथे भ्त्त््गौ ॥ ४२॥

िाथदिथ्थप्रकोिश्च िेष्मोध्रेकस्थु धारुणः ।


रसव्यादधक्त्त््थं शू लं गुरोः सूक्ष्मगथे रिौ ॥ ४३॥

िरचामरसंयुक्थं िै भिं िुरसम्पधः ।


नेरकुदक्षगथा िीिा गु रोः सूक्ष्मगथे दिढौ ॥ ४४॥

स्र् थीजनाच्च दिषोथ्िस्थ्थबय्ढनं च रुजोभयम् ।


धे शान्थरगमो भ्रास्न्थगुय रोः सूक्ष्मगथे कुजे ॥ ४५॥
व्यादढदभः िररभूथःयाच्चौरै रिह्त्त््थं ढनम् ।
सियस्र्वत्त््श्चकभीदथश्च गु रोः सूक्ष्मगथेऽप्यगौ ॥ ४६॥

ढनहादनमयहाव्यादढः िाथिीिा कुलक्षयः ।


दभिाहारी महाधु ःखी दनजसूक्ष्मगथे शनौ ॥ ४७॥

िादणज्यर्वत्त््थ्थेलायभश्च दिध्यादिभिमेि च ।
स्रीलाभश्च महीप्रास्प्स्थः शनेः सूक्ष्मगथे बु ढे ॥ ४८॥

चौरोिध्रिकुिादधस्र्वत्त््थ्थक्षयदिगु म्फनम् ।
सिाय ङ्गिीिनं व्यादढः शनेः सूक्ष्मगथे ढ् िजे ॥ ४९॥

ऐश्वयय मायु ढाभ्यासः िुरलाभोऽदभषेचनम् ।


आरोग्यं ढनकामौ च शनेः सूक्ष्मगथे भ्त्त््गौ ॥ ५०॥

राजथेजोदिकारथ्वं स्वग्दत्त््हे जायथे कदलः ।


दकदञ्चथ्िीिा स्वधेहोथ्ठा शनेः सूक्ष्मगथे रिौ ॥ ५१॥

स्फीथबु स््ढमयहारम्भो मन्धथेजा बहव्ययः ।


स्रीिुरैश्च समं सौख्यं शनेः सूक्ष्मगथे दिढौ ॥ ५२॥

थेजोहादनमयहोध्वेगो िदिमान्ध्यं भ्रमः कदलः ।


िाथदिथ्थक्त्त््था िीिा शनेः सूक्ष्मगथे कुजे ॥ ५३॥

दिथ्त्त््मास्थ्त्त््िनाशश्च मनोधुःखं गु रुव्ययम् ।


सिय र दिफलथ्वं च शनेः सूक्ष्मगथेऽप्यहौ ॥ ५४॥

सन्मुध्राभोगसम्मानं ढनढान्यदिि्ढय नम् ।


िरचामरसम्प्रास्प्स्थः शनेः सूक्ष्मगथे गु रौ ॥ ५५॥

सौभाग्यं राजसम्मानं ढनढान्यादधसम्पधः ।


सिे षां दप्रयधशी च दनजसूक्ष्मगथे बु ढे ॥ ५६॥
बालग्रहोदग्नभीस्थािः स्रीगधो्भिधोषभाक् ।
कुमागी कुस्थ्सथाशी च बौढे सूक्ष्मगथे ढ् िजे ॥ ५७॥

िाहनं ढनसम्पस्थ्थजय लजािाठय सम्भिः ।


शु भकीदथयमयहाभोगो बौढे सूक्ष्मगथे भ्त्त््गौ ॥ ५८॥

थािनं ्त्त््ििै षम्ं बु स््ढस्खलनरोगभाक् ।


हादनजय नाििाधं च बौढे सूक्ष्मगथे रिौ ॥ ५९॥

सुभगः स्स्ठरबुस््ढश्च राजसन्मानसम्पधः ।


सुह्त्त््धां गु रुसंचारो बौढे सूक्ष्मगथे दिढौ ॥ ६०॥

अदग्नधाहो दिषोथ्िस्थ्थजयिथ्वं च धररध्रथा ।


दिभ्रमश्च महोध्वेगो बौढे सूक्ष्मगथे कुजे ॥ ६१॥

अदग्नसिय्त्त््िा्भीदथः कुच्छरादधररिराभिः ।
भूथािेशभ्रमा्भ्रास्न्थबौढे सूक्ष्मगथेप्यहौ ॥ ६२॥

ग्दत्त््होिकरणं भव्यं धानं भोगादधिै भिम् ।


राजप्रसाधसम्पस्थ्थबौढे सूक्ष्मगथे गु रौ ॥ ६३॥

िादणज्यस्र्वत्त््थ्थलाभश्च दिध्यादिभिमेि च ।
स्रीलाभश्च महाव्यास्प्स्थबौढे सूक्ष्मगथे शनौ ॥ ६४॥

िुरधारादधजं धुःखं गारिै षम्मेि च ।


धाररध्र्याध् दभक्षुस्र्वत्त््थ्थश्च नैजे सूक्ष्मगथे ढ् िजे ॥ ६५॥

रोगनाशऽठय लाभश्च गुरुदिप्रानुिथ्सलः ।


सङ्गमः स्वजनैः सा्ढय केथोः सूक्ष्मगथे भ्त्त््गौ ॥ ६६॥

यु ्ढं भूदमदिनाशश्च दिप्रिासः स्वधेशथः ।


सुह्स्त्त््ध्विादथरादथयश्च केथोः सूक्ष्मगथे रिौ ॥ ६७॥
धासीधाससस्म्त्त्््ढश्च यु ्ढे लस््ढजय यस्थठा ।
लदलथा कीदथयरुथ्ििा केथोः सूक्ष्मगथे दिढौ ॥ ६८॥

आसने भयमश्वाधे श्चौरधुष्ट्तादधिीिनम् ।


गु ल्मिीिा दशरोरोगः केथोः सूक्ष्मगथे कुजे ॥ ६९॥

दिनाशः स्रीगुरूणां च धुष्ट्तस्रीसङ्गमाल्लर्ु ः ।


िमनं रुदढरं दिथ्थं केथोः सूक्ष्मगथेऽप्यगौ ॥ ७०॥

ररिोदिय रोढः सम्पस्थ्थः सहसा राजिै भिम् ।


िशु क्षेरदिनाशादथयः केथोः सूक्ष्मगथे गु रौ ॥ ७१॥

म्त्त््षा िीिा भिे थ्क्षुध्रमुखोथ्िस्थ्थश्च लङ्घनम् ।


स्रीदिरोढः सथ्यहादनः केथोः सूक्ष्मगथे शनौ ॥ ७२॥

नानादिढजनास्प्स्थश्च दिप्रयोगोऽररिीिनम् ।
अठय सम्पथ्सस्म्त्त्््ढश्च केथोः सूक्ष्मगथे बु ढे ॥ ७३॥

शरुहादनमयहथ्सौख्यं शङ्करालयदनदमयदथः ।
थिागकूिदनमाय णं दनजसूक्ष्मगथे भ्त्त््गौ ॥ ७४॥

उरस्थािो भ्रमश्चैि गथागथदिचेस्ष्ट्तथम् ।


क्वदचल्लाभः क्वदच्ढादनभ्त्त््गोः सूक्ष्मगथे रिौ ॥ ७५॥

आरोग्यं ढनसम्पास्थ्थः कायय लाभो गथागथैः ।


बु स््ढदिध्यादिस्र्वत्त्््ढः याध् भ्त्त््गोः सूक्ष्मगथे दिढौ ॥ ७६॥

जिथ्वं ररिुिैषम्ं धे शभ्रंशो मह्भयम् ।


व्यादढधु ःखसम्त्त््थ्िस्थ्थभ्त्त््गोः सूक्ष्मगथे कुजे ॥ ७७॥

राज्यादग्नसियजा भीदथबय्ढु नाशो गुरुव्यठा ।


स्ठानच्युदथमयहाभीदथभ्त्त््गोः सूक्ष्मगथेऽप्यहौ ॥ ७८॥
सिय र कायय लाभश्च क्षेराठय दिभिोिदथः ।
िदणग्दर्वत्त््थ्थेमयहालस््ढभ्त्त््गोः सूक्ष्मगथे गु रौ ॥ ७९॥

शरुिीिा मह्धुःखं चथुष्पाधदिनाशनम् ।


स्वगोरगुरुहादनः याध् भ्त्त््गोः सूक्ष्मगथे शनौ ॥ ८०॥

बाण्ढिादधषु सम्पस्थ्थव्यय िहारो ढनोिदथः ।


िुरधारादधथः सौख्यं भ्त्त््गोः सूक्ष्मगथे बु ढे ॥ ८१॥

अदग्नरोगो महािीिा मुखनेरदशरोव्यठा ।


सदञ्चथाठाय थ्मनः िीिा भ्त्त््गोः सूक्ष्मगथे ढ् िजे ॥ ८२॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ६३
(प्राणिशाफलाध्यायः)
https://sa.wikisource.org/s/nns
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ६३ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ६२ बृहत्पाराशरहोराशास्त्रम्

अठ प्राणधशाफलाढ्यायः ॥ ६३॥

प्स्त्त््ठक् खगधशािषभहयन्याथ् सूक्ष्मधशादमदथम् ।


खसूयभदियभजे स्ल्ल्ढज्ञेय प्राणधशादमदथः ॥ १॥

ि्ॐश्चल्यं दिषजा बाढा चौरादग्न्त्त््िजं भयम् ।


कष्ट्तं सूक्ष्मधशाकाले रिौ प्राणधशां गथे ॥ २॥

सुखं भोजनसम्पस्थ्थः संस्कारो ्त्त््ििै भिम् ।


उधारादधक्त्त््िादभश्च रिे ः प्राणगथे दिढौ ॥ ३॥
भूिोिध्रिमन्याठे ध्रव्यनाशो मह्भयम् ।
महथ्यिचयप्राप्स्थी रिे ः प्राणगथे कुजे ॥ ४॥

अिो्भिा महािीिा दिषोथ्िस्थ्थदियशेषथः ।


अठाय दग्नराजदभः क्लेशो रिेः प्राणगथेऽप्यहौ ॥ ५॥

नानादिध्याठय सम्पस्थ्थः काययलाभो गथागथैः ।


्त्त््िदिप्राश्रमे सूक्ष्मे रिे ः प्राणगथे गु रौ ॥ ६॥

ब्ढनं प्राणनाशश्च दचथ्थोध्वेगस्थठै ि च ।


बहबाढा महाहानी रिे ः प्राणगथे शनौ ॥ ७॥

राजािभोगः सथथं राजलाञ्छानथथ्िधम् ।


आथ्मा सन्थिययेधीिं रिेः प्राणगथे बु ढे ॥ ८॥

अन्योऽन्यं कलहश्चैि िसुहादनः िराजयः ।


गु रुस्रीब्ढु दिगभ श्च सूययप्राणगथे ढ् िजे ॥ ९॥

राजिूजा ढनादढक्यं स्रीिुरादधभिं सुखम् ।


अििानादधभोगादध सूययप्राणगथे भ्त्त््गौ ॥ १०॥

स्रीिुरादधसुखं ध्रव्यं लभथे नूथनाम्बरम् ।


योगदसस््ढं समादढञ्च दनजप्राणगथे दिढौ ॥ ११॥

क्षयं कुिं ब्ढु नाशं रक्थस्रािान्मह्भयम् ।


भूथािेशादध जायथे दिढोः प्राणगथे कुजे ॥ १२॥

सियभीदथदिशे षाण भूथोिध्रिान् सधा ।


स््त्त््ष्ट्तक्षोभो मदथभ्रंशो दिढोः प्राणगथेऽप्यहौ ॥ १३॥

ढमयस्र्वत्त्््ढः क्षमाप्रास्प्स्थधेिब्राह्मणिूजनम् ।
सौभाग्यं दप्रयस््त्त््ष्ट्तश्च चन्ध्रप्राणगथे गु रौ ॥ १४॥
सहसा धे हिथनं शरूिध्रििे धना ।
अ्ढथ्वं च ढनप्रास्प्स्थश्चन्ध्रप्राणगथे शनौ ॥ १५॥

चामरच्छरसम्प्राप्स्थी राज्यलाभो ्त्त््िाथ्थथः ।


समथ्वं सिय भूथेषु चन्ध्रप्राणगथे बु ढे ॥ १६॥

शस्रादग्नररिुजा िीिा दिषादग्नः कुदक्षरोगथा ।


िुरधारदियोगश्च चन्ध्रप्राणगथे ढ् िजे ॥ १७॥

िुरदमरकलरास्प्स्थदिधेशाच्च ढनागमः ।
सुखसम्पस्थ्थरठय श्च चन्ध्रप्राणगथे भ्त्त््गौ ॥ १८॥

क्रूरथा कोिस्र्वत्त्््ढश्च प्राणहादनमयनोव्यठा ।


धे शथ्यागो महाभीदथश्चन्ध्रप्राणगथे रिौ ॥ १९॥

कलहो ररिुदभबय्ढः रक्थदिथ्थादधरोगभीः ।


दनजसूक्ष्मधशामढ्ये कुज प्राणगथे फलम् ॥ २०॥

दिच्युथः सुथधारै श्च ब्ढू िध्रििीदिथः ।


प्राणथ्यागो दिषेणैि भौमप्राणगथेऽप्यहौ ॥ २१॥

धे िाचय निरः स्र्/ईमान्मन्थानुिानथथ्िरः ।


िुरिौरसुखािास्प्स्थभौमप्राणगथे गु रौ ॥ २२॥

अदग्नबाढा भिे्म्त्त््थ्युरठय नाशः िधच्युदथः ।


ब्ढु दभब्ढु थािास्प्स्थभौमप्राणगथे शनौ ॥ २३॥

दधव्याम्बरसमुथ्िस्थ्थदधयव्याभरणभूदषथः ।
दधव्याङ्गनायाः सम्प्रास्प्स्थभौमप्राणगथे बु ढे ॥ २४॥

िथनोथ्िादथिीिा च नेरक्षोभो मह्भयम् ।


भुजङ्गाध् ध्रव्यहादनश्च भौमप्राणगथे ढ् िजे ॥ २५॥
ढनढान्यादधसम्पस्थ्थलोकिूजा सुखागमा ।
नानाभोगै भयिे्भोगी भौमप्राणगथे भ्त्त््गौ ॥ २६॥

ज्वरोन्माधः क्षयोऽठय य राजदिस्नेहसम्भिः ।


धीर्य रोगी धररध्रः या्भौमप्राणगथे रिौ ॥ २७॥

भोजनादधसुखप्रास्प्स्थिय स्राभरणजं सुखम् ।


शीथोष्णव्यादढिीिा च भौमप्राणगथे दिढौ ॥ २८॥

अिाशने दिरक्थश्च दिषभीदथस्थठै ि च ।


साहसा्ढननाशश्च राहौ प्राणगथे भिे थ् ॥ २९॥

अङ्गसौख्यं दिदनभीदथिायहनाधे श्च सङ्गथा ।


नीदचः कलहसम्प्राप्स्थी राहोः प्राणगथे गु रौ ॥ ३०॥

ग्दत्त््हधाहः शरीरे रुङ् नीचै रिह्त्त््थ ढनम् ।


थठा ब्ढनसम्प्राप्स्थी राहोः प्राणगथे शनौ ॥ ३१॥

गु रूिधे शदिभिो गुरुसथ्कारि्ढय नम् ।


गु णिाञ्छीलिांश्चादि राहोः प्राणगथे बु ढे ॥ ३२॥

स्रीिुरादधदिरोढश्च ग्दत्त््हादिष्क्रमणाधदि ।
साहसाथ्कायहादनश्च राहोः प्राणगथे ढ् िजे ॥ ३३॥

िरिाहनसम्पस्थ्थः सिाय ठयफलसञ्चयः ।


दशिाचय नग्दत्त््हारम्भो राहोः प्राणगथे भ्त्त््गौ ॥ ३४॥

अशाय दधरोगभीदथश्च राज्योिध्रिसम्भिः ।


चथुष्पाधादधहादनश्च राहोः प्राणगथे रिौ ॥ ३५॥

सौमनयं च स्बु स््ढः सथ्कारो गुरुधशय नम् ।


िािा्भीदथमयनःसौख्यं राहोः प्राणगथे दिढौ ॥ ३६॥
चार्णिालादग्निशा्भीदथः स्विधच्युदथरािधः ।
मदलनः श्वादधस्र्वत्त््थ्थश्च राहोः प्राणगथे कुजे ॥ ३७॥

हषाय गमो ढनादढक्यमदग्नहोरं दशिाचय नम् ।


िाहनं िरसंयुक्थं दनज प्राणगथे गु रौ ॥ ३८॥

व्रथहादनदिय षाधश्च दिधेशे ढननाशनम् ।


दिरोढो ब्ढु िगभ श्च गु रोः प्राणगथे शनौ ॥ ३९॥

दिध्याबु स््ढदिस्र्वत्त्््ढश्च लोके िूजा ढनागमः ।


स्रीिुरादधसुखप्रास्प्स्थगुयरोः प्राणगथे बु ढे ॥ ४०॥

ज्ञानं दिभििास्र्णिथ्यं शास्रज्ञानं दशिाचय नम् ।


अदग्नहोरं गु रोभयस्क्थगुय रोः प्राणगथे ढ् िजे ॥ ४१॥

रोगान्मुस्क्थः सुखं भोगो ढनढान्यसमागमः ।


िुरधारादधजं सौख्यं गु रोः प्राणगथे भ्त्त््गौ ॥ ४२॥

िाथदिथ्थप्रकोिं च िेष्मोध्रेकं थु धारुणम् ।


रसव्यादढक्त्त््थं शूलं गु रोः प्राणगथे रिौ ॥ ४३॥

िरचामरसंयुक्थं िै भिं िुरसम्पधः ।


नेरकुदक्षगथा िीिा गु रोः प्राणगथे दिढौ ॥ ४४॥

स्रीजनाच्च दिषोथ्िस्थ्थबय्ढनं चादथदनग्रहः ।


धे शान्थरगमो भ्रास्न्थगुय रोः प्राणगथे कुजे ॥ ४५॥

व्यादढदभः िररभूथः याच्चौरै रिह्त्त््थं ढनम् ।


सियस्र्वत्त््श्चकभीदथश्च गु रोः प्राणगथेऽप्यहौ ॥ ४६॥

ज्वरे ण ज्वदलथा कास्न्थः कुिरोगोधरादधरुक् ।


जलादग्नक्त्त््थम्त्त््थ्युः यादिजप्राणगथे शनौ ॥ ४७॥
ढनं ढान्यं च माङ्गल्यं व्यिहारादभिूजनम् ।
धे िब्राह्मणभस्क्थश्च शनेः प्राणगथे बु ढे ॥ ४८॥

म्त्त््थ्युिेधनधु ःखं च भूथोिध्रिसम्भिः ।


िरधारादभभूथथ्वं शनेः प्राणगथे ढ् िजे ॥ ४९॥

िुराठय दिभिै ः सौख्यं दक्षदथिालादधथः सुखम् ।


अदग्नहोरं दििाहश्च शनेः प्राणगथे भ्त्त््गौ ॥ ५०॥

अदक्षिीिा दशरोव्यादढः सियशरुभयं भिे थ् ।


अठय हादनमयहाक्लेशः शनेः प्राणगथे रिौ ॥ ५१॥

आरोग्यं िुरलाभश्च शास्न्थिौस्ष्ट्तकिढय नम् ।


धे िब्राह्मणभस्क्थश्च शनेः प्राणगथे दिढौ ॥ ५२॥

गु ल्मरोगः शरुभीदथम्त्त््गय या प्राननाशनम् ।


सिाय दग्नदिषथो भीदथः शनेः प्राणगथे कुजे ॥ ५३॥

धे शथ्यागो ्त्त््िा्भीदथमोहनं दिषभक्षणम् ।


िाथदिथ्थक्त्त््था िीिा शनेः प्राणगथेऽप्यहौ ॥ ५४॥

सेनािथ्यं भूदमलाभः संगमः स्वजनैः सह ।


गौरिं ्त्त््िसम्मानं शनेः प्राणगथे गु रौ ॥ ५५॥

आरोग्यं सुखसम्पस्थ्थढय मयकमाय दधसाढनम् ।


समथ्वं सिय भुथेषु दनजप्राणगथे बु ढे ॥ ५६॥

िदिथस्करथो भीदथः िरमादढदिय षो्भिः ।


धे हान्थकरणं धु ःखं बु ढप्राणगथे ढ् िजे ॥ ५७॥

प्रभुथ्वं ढनसम्पस्थ्थः कीदथयढयमयः दशिाचय नम् ।


िुरधारादधकं सौख्यं बु ढप्राणगथे भ्त्त््गौ ॥ ५८॥
अन्थधाय हो ज्वरोन्माधौ बा्ढिानां रदथ स्स्रयाः ।
प्राप्यथे स्थीयसम्पस्थ्थबुय ढप्राणगथे रिौ ॥ ५९॥

स्रीलाभश्चाठय सम्पस्थ्थः कन्यालाभो ढनागमः ।


लभथे सिय थः सौख्यं बु ढप्राणगथे दिढौ ॥ ६०॥

िदथथः कुदक्षरोगी च धन्थनेरादधजा व्यठा ।


अशां दस प्राणसन्धे हो बु ढप्राणगथे कुजे ॥ ६१॥

िस्राभरणसम्पस्थ्थदिय योगो दिप्रिै ररथा ।


सदििाथो्भिं धु खं बु ढप्राणगथेऽप्यहौ ॥ ६२॥

गु रुथ्वं ढनसम्पस्थ्थदिय ध्या स्गुणसंग्रहः ।


व्यिसाये न सल्लाभो बु ढप्राणगथे गु रौ ॥ ६३॥

चौये ण दनढनप्रास्प्स्थदिय ढनथ्वं धररध्रथा ।


याचकथ्वं दिशे षेण बु ढप्राणगथे शनौ ॥ ६४॥

अश्विाथेन र्ाथश्च शरुथः कलहागमः ।


दनदियचारिढोथ्िस्थ्थदनयजप्राणगथे ढ् िजे ॥ ६५॥

क्षेरलाभो िै ररनाशो हयलाभो मनःसुखम् ।


िशु क्षेरढनास्प्स्थश्च केथोः प्राणगथे भ्त्त््गौ ॥ ६६॥

स्थेयादग्नररिुभीदथश्च ढनहादनमयनोव्यठा ।
प्राणान्थकरणं कष्ट्तं केथोः प्राणगथे रिौ ॥ ६७॥

धे िस्ध्वजगु रोः िूजा धीर्ययारा ढनं सुखम् ।


कणे िा लोचने रोगः केथोः प्राणगथे दिढौ ॥ ६८॥

दिथ्थरोगो नसास्र्वत्त्््ढदिय भ्रमः सदििाथजः ।


स्वब्ढु जनदिध्वेषः केथोः प्राणगथे कुजे ॥ ६९॥
दिरोढः स्रीसुथाध्यैश्च ग्दत्त््हादिष्क्रमणं भिे थ् ।
स्वसाहसाथ्कायय हादनः केथोः प्राणगथेऽप्यहौ ॥ ७०॥

स/स्रव्रणैमयहारोगो ह्त्त््थ्िीिादधसमु्भिः ।
सुथधारदियोगश्च केथोः प्राणगथे गु रौ ॥ ७१॥

मदथदिभ्रमथीक्ष्णथ्वं क्रूरकमयरदथः सधा ।


व्यिसना्ब्ढनं धु ःखं केथोः प्राणगथे शनौ ॥ ७२॥

कुसुमं शयनं भूषा ले िनं भोजनादधकम् ।


सौख्यं सिाय ङ्गभोग्यं च केथोः प्राणगथे बु ढे ॥ ७३॥

ज्ञानमीश्वरभस्क्थश्च सन्थोषश्च ढनागमः ।


िुरिौरसस्म्त्त्््ढश्च दनजप्राणगथे भ्त्त््गौ ॥ ७४॥

लोकप्रकाशकीदथयश्च सुथसौख्यदििदजय थः ।
उष्णादधरोगजं धु खं शु क्रप्राणगथे रिौ ॥ ७५॥

धे िाचय ने कमयरदथमय्रथोषणथथ्िरः ।
ढनसौभाग्यसम्पस्थ्थः शुक्रप्राणगथे दिढौ ॥ ७६॥

ज्वरो मसूररकास्फोतकर्णिू दचदितकादधकाः ।


धे िब्राह्मणिूजा च शुक्रप्राणगथे कुजे ॥ ७७॥

दनथ्यं शरुक्त्त््था िीिा नेरकुदक्षरुजाधयः ।


दिरोढः सुह्त्त््धां िीिा शु क्रप्राणगथेऽप्यहौ ॥ ७८॥

आयु रारोग्यमैश्वयं िुरस्रीढनिैभिम् ।


िरिाहनसंप्रास्प्स्थः शुक्रप्राणगथे गु रौ ॥ ७९॥

राजोिध्रिजा भीदथः सुखहादनमयहारुजः ।


नीचै ः सह दििाधश्च भ्त्त््गोः प्राणगथे शनौ ॥ ८०॥
सन्थोषो राजसम्मानं नानादधग्भूदमसम्पधः ।
दनथ्यमुथ्साहव्र् स््ढः याच्छु क्रप्राणगथे बु ढे ॥ ८१॥

जीदिथाथ्मयशोहादनढय नढान्यिररक्षयः ।
थ्यागभोगढनादन युः शुक्रप्राणगथे ढ् िजे ॥ ८२॥

एिम्त्त््क्षधशानां दह सान्थरागां मया स्ध्वज ।


फलादन कदठथान्यर संक्षेिाधेि थेऽग्रथः ॥ ८३॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ६४
(कालचक्रान्तिय शाफलाध्यायः)
https://sa.wikisource.org/s/nnt
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ६४ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ६३ बृहत्पाराशरहोराशास्त्रम्

अठ कालचक्रान्थधयशाफलाढ्यायः ॥ ६४॥

जगस््ढथाय प्रोक्थादन िुरा यादन िुराररणा ।


थादन चक्रान्थधय शाफलादन कठयाम्हम् ॥ १॥

मेषां शे स्वान्थरे भौमे ज्वरश्च व्रणसम्भिः ।


बु ढशु क्रेन्धु जीिे षु सुखं शरुभयं रिौ ॥ २॥

र्वत्त््षां शे स्वान्थरे सौरे कलहो रोगसम्भिः ।


दिध्यालाभस्थनौ सौख्यं गु रौ थर गथे फलम् ॥ ३॥

धे शथ्यागो स्म्त्त््थिाय दि शस्रर्ाथो ज्वरोऽठिा ।


र्वत्त््षभस्वां शके दिप्र कुजे थर गथे फलम् ॥ ४॥
िस्राभरणलाभश्च स्रीसुयोगो महथ् सुखम् ।
शु क्रेन्धु सुथचन्ध्रे षु र्वत्त््षभस्वांशके फलम् ॥ ५॥

्त्त््िाध् भयं दिथ्त्त््त्स््थः स्विधाध्यैभययं रिौ ।


दमठु ने स्वांशके शु क्रे ढनिस्रसमागमः ॥ ६॥

दिथ्त्त््माथ्त्त््त््थेभीदथज्वयरश्च व्रणसम्भिः ।
धू रधेशप्रयाणं च दमठु ने स्वां शके कुजे ॥ ७॥

बु स््ढदिध्यादिस्र्वत्त्््ढश्च महादिभिसम्भिः ।
लोके मानश्च प्रीदथश्च दमठे ने स्वां शके गु रौ ॥ ८॥

दिधेशगमनं व्यादढमयरणं ढननाशनम् ।


ब्ढु नाशोऽठिा दिप्र दमठु ने स्वां शके शनौ ॥ ९॥

दिध्यािस्रादधलाभश्च धारिुरादधजं सुखम् ।


सिय र मानमाप्नोदथ दमठु ने स्वांशके बु ढे ॥ १०॥

ककय स्वांशगथे चन्ध्रे िुरधारसुखं महथ् ।


ऐश्वयं लभथे लोके मानं प्रीदथं थठै ि च ॥ ११॥

शरुभ्यश्च िशुभ्यश्च भयं राजकुलाथ् थठा ।


आदढव्यादढभयं चैि कके स्वांशगथे रिौ ॥ १२॥

िुरधारसुह्त्त््थ्सौख्यं ढनस्र्वत्त्््ढस्थठै ि च ।
लोके मानं यशश्चैि ककांशे बु ढशु क्रयोः ॥ १३॥

दिषशस्रम्त्त््थेभीदथं ज्वररोगादधसम्भिाम् ।
िीिां चै ि समाप्नोदथ कके स्वां शगथे कुजे ॥ १४॥

दिभियादथलाभश्च शरीरे ऽदि सुखं थठा ।


्त्त््िाथ् सम्मानलाभश्च कके स्वां शगथे गु रौ ॥ १५॥
िाधव्यादढभयं र्ोरं सियस्र्वत्त््श्चकथो भयम् ।
नानाकष्ट्तमिाप्नोदथ कके स्वांशगथे शनौ ॥ १६॥

दसंहां शे स्वां शगे भौमे मुखरोगभयं दधशे थ् ।


दिथ्थज्वरक्त्त््थां िाढां शस्रक्षथमठादि िा ॥ १७॥

ढनिस्रादधलाभश्च स्रीिुरादधसुखं थठा ।


बु ढभागयियोदिय प्र दसंहांशे स्वान्थरस्ठयोः ॥ १८॥

उच्चाथ् िथनभीदथश्च स्वल्पध्रव्यसमागमः ।


दिधेशगमनं चै ि दसंहे स्वान्थगयथे दिढौ ॥ १९॥

भयं शरुजनेभ्यश्च ज्वरादधव्यास््ढसम्भिः ।


ज्ञानहादनम्त्त््थेभीदथः दसंहे स्वान्थगय थे रिौ ॥ २०॥

ढनढान्यादधलाभं च प्रसाधं स्ध्वजभूियोः ।


दिध्यास्र्वत्त्््ढमिाप्नोदथ दसंहे स्वान्थगय थे गु रौ ॥ २१॥

कन्यायां स्वांशगे सौरे कष्ट्तं प्राप्नोदथ मानिः ।


ध्रयाणं च ज्वरं चैि क्षु्भिं िै क्लिं थठा ॥ २२॥

्त्त््िप्रसाधमैश्वयं सुह्त्त्््ब्ढु समागमम् ।


दिध्यास्र्वत्त्््ढमिाप्नोदथ कन्यायां स्वां शके गु रौ ॥ २३॥

दिथ्थज्वरभिा िीिा दिधेशे गमनं थठा ।


शस्रर्ाथोऽदग्नभीदथश्च कन्यायां स्वान्थरे कुजे ॥ २४॥

भ्त्त््थ्यिुराठय लाभश्च नानासुखसमागमः ।


ब्ढु भागयिचन्ध्रे षु कन्यास्वांशगथेषु च ॥ २५॥

प्रयाणं रोगभीदथश्च कलहो ब्ढु दभः सह ।


शस्रर्ाथभयं चैि कन्यांशे स्वां शगे रिौ ॥ २६॥
थुले स्वान्थगय थे शु क्रे स्बु स््ढश्च सुखोधयः ।
स्रीिुरढननिस्रादधलाभो भिदथ दनदश्चथः ॥ २७॥

दिथ्त्त््कष्ट्तं सुह्त्त््ध्वैरं दशरोरोगो ज्वरोधयः ।


दिषशस्रादग्नभीदथश्च थुले स्वान्थगय थे कुजे ॥ २८॥

ध्रव्यरथ्नादधलाभश्च ढमयकायं ्त्त््िाधयः ।


सिय र सुखसम्प्रास्प्स्थस्थुले स्वांशगथे गु रौ ॥ २९॥

प्रयाणं च महाव्यादढः क्षेरधे ः क्षदथरे ि च ।


शरुिाढा च काये षु थुले स्वांशगथे शनौ ॥ ३०॥

िुरजन्म ढनप्रास्प्स्थः स्रीसुखं च मनःदप्रयम् ।


भाग्योधयश्च दिज्ने यस्थुले स्वान्थगय थे बु ढे ॥ ३१॥

शशाङ्कबु ढशुक्रेषु स्र्वत्त््श्चके स्वांशगे षु च ।


नानाढान्यढनप्रास्प्स्थव्याय दढदिनाशो महथ् सुखम् ॥ ३२॥

शरुक्षोभभयं व्यादढमठय नाशं दिथुभययम् ।


श्वािधाध् भयमाप्नोदथ स्र्वत्त््श्चके स्वां शगे रिौ ॥ ३३॥

िाथदिथ्थभयं चैि मसूरीव्रणमादधशेथ् ।


अदग्नशस्रादधभीदथश्च स्र्वत्त््श्चके स्वां शगे कुजे ॥ ३४॥

ढनं ढान्यञ्च रथ्नं च धेिब्राह्मणिूजनम् ।


राजप्रसाधमाप्नोदथ स्र्वत्त््श्चके स्वांशगे गु रौ ॥ ३५॥

ढनब्ढु दिनाशश्च जायथे मानसी व्यठा ।


शरुिाढा महाव्यादढर्वत्त््श्यदचके स्वां शगे शनौ ॥ ३६॥

अदथधाहं ज्वरं िदधय मुखरोगं दिशे षथः ।


नानाक्लेशमिाप्नोदथ चािांशे स्वां शगे कुजे ॥ ३७॥
दश्रयं दिध्यां च सौभाग्यं शरुनाशं ्त्त््िाथ् सुखम् ।
भागयिेन्धुचन्ध्राणां चािे स्वस्वां शके दधशेथ् ॥ ३८॥

भायायदिथ्थदिनाशं च कलहं च ्त्त््िाध् भयम् ।


धू रयारामिाप्नोदथ चािांशे स्वांशगे रिौ ॥ ३९॥

धानढमयथिोलाभं राजिूजनमाप्नुयाथ् ।
भायायदिभिलाभं च चािे स्वांशगथे गु रौ ॥ ४०॥

स्ध्वजधे ि्त्त््िो्भूथं कोिं ब्ढु दिनाशनम् ।


धे शथ्यागमिाप्नोदथ मकरस्वांशगे शनौ ॥ ४१॥

धे िाचय नं थिोढ्यानं सम्मानं भूिथेः कुले ।


भागयिज्ञेन्धुजीिानां म्त्त््गांशेऽन्थधय शाफलम् ॥ ४२॥

दशरोरोगं ज्वरं चै ि करिाधक्षथं दधशे थ् ।


रक्थदिथ्थादथसारां श्च म्त्त््गस्वां शगथे कुजे ॥ ४३॥

दिनाशं दिथ्त्त््ब्ढू नां ज्वररोगादधकं दधशे थ् ।


्त्त््िशरुभयं चै ि म्त्त््गां शस्वां शगे शनौ ॥ ४४॥

नानादिध्याठय लाभश्च िुरस्रीदमरजं सुखम् ।


शरीरारोग्यमैश्वयं कुम्भे स्वांशगथे भ्त्त््गौ ॥ ४५॥

ज्वरादग्नचोरजा िीिा शरुणां च महध् भयम् ।


मनोव्यठामिाप्नोदथ र्तां शस्वान्थरे कुजे ॥ ४६॥

नैरुज्यं च सुखं चैि सम्मानं भूिथेः स्ध्वजाथ् ।


मनःप्रसाधमाप्नोदथ कुम्भां शस्वांशगे गु रौ ॥ ४७॥

ढाथुरयप्रकोिं च कलहं धे शदिभ्रमम् ।


क्षयव्यादढमिाप्नोदथ कुंभां शस्वांशगे शनौ ॥ ४८॥
िुरदमरढनस्रीणां लाभं चै ि मनःदप्रयम् ।
सौभाग्यस्र्वत्त्््ढमाप्नोदथ कुम्भां शस्वां शगे बु ढे ॥ ४९॥

दिध्यास्र्वत्त्््ढमिाप्नोदथ स्रीसुखं व्यादढनाशनम् ।


सुह्त्त््थ्सङ्गं मनःप्रीदथं मीनां शस्वां शगे दिढौ ॥ ५०॥

ब्ढु दभः कलहं चै ि चौरभीदथं मनोव्यठाम् ।


स्ठानभ्रंशमिाप्नोदथ मीनां शस्वांशगे रिौ ॥ ५१॥

रणे दिजयमाप्नोदथ िशु भूदमसुथागमम् ।


ढनस्र्वत्त्््ढश्च मीनांशे स्वांशयोबुयढशु क्रयोः ॥ ५२॥

दिथ्थरोगं दििाधञ्च स्वजनैरदि मानिः ।


शरुणां भयमाप्नोदथ मीनां शस्वांशगे कुजे ॥ ५३॥

ढनिस्रकलराणां लाभो भूिसमाधरः ।


प्रदथिा बहढा लोके मीनांशस्वां शगे गु रौ ॥ ५४॥

ढननाशो मनस्थािो िे श्याधीनां च सङ्गमाथ् ।


धे शथ्यागो भिे ध्वादि मीनां शस्वां शगे शनौ ॥ ५५॥

एिं प्राज्ञैश्च दिज्ञेयं कालचक्रधशाफलम् ।


अन्थधयशाफलं चै ि िामक्षेऽप्येिमेि च ॥ ५६॥

इधं फलं मया प्रोक्थं ढमाय ऽढमयक्त्त््थं िुरा ।


थथ्सिं िादणदभदनयथ्यं प्राप्यथे नाऽर संशयः ॥ ५७॥

सुह्त्त््धोऽन्थधयशा भव्या िाियादि स्ध्वजोथ्थम ।


शु भयादि ररिोश्चैिमशु भा च प्रकीदथयथा ॥ ५८॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ६५
(कालचक्रनिां शिशाफलाध्यायः)
https://sa.wikisource.org/s/nnu
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ६५ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ६४ बृहत्पाराशरहोराशास्त्रम्

अठ कालचक्रनिांशधशाफलाढ्यायः ॥ ६५॥

मेषे थु रक्थजा िीिा र्वत्त््षभे ढान्यि्ढय नम् ।


दमठु ने ज्ञानस्र्वत्त्््ढश्च कके ढनिदथभयिेथ् ॥ १॥

दसंहभे शरुबाढा याथ् कन्यायां स्रीजनाथ् सुखम् ।


थुलभे राजमस््रथ्वं स्र्वत्त््श्चके म्त्त््थ्युथो भयम् ॥ २॥

अठय लाभो भिेच्चािे मेषय निभागके ।


फलमेिं दिजानीयं धशाकाले स्ध्वजोथ्थम ॥ ३॥

मकरे िािकमाय दण कुम्भे िादणज्यथो ढनम् ।


मीने सिायठयदसस््ढश्च स्र्वत्त््श्चके िदिथो भयम् ॥ ४॥

थुलभे राजिूजा च कन्यायां शरुथो भयम् ।


कके िथ्नीजने कष्ट्तं दसंहभे नेरिीिनम् ॥ ५॥

दमठु ने दिषथो भीदथर्वत्त््षयय निमां शके ।


र्वत्त््षभे ढनलाभः स्ठान्मेषे थु ज्वरसंभिः ॥ ६॥

मीने च माथुलप्रीदथः कुम्भे शरुप्रिढय नम् ।


मकरे चोरथो भीदथश्चािे दिध्यादििढय नम् ॥ ७॥

मेषे थु शस्रसंर्ाथो र्वत्त््षे थु कलहो भिे थ् ।


दमठु ने सुखमाप्नोदथ दमठु नांशे फलं स्थ्वधम् ॥ ८॥
ककयते सुखमाप्नोदथ दसंहे भूिालथो भयम् ।
कन्यायां ब्ढु थः सौख्यं थुलभे कीदथयमाप्नुयाथ् ॥ ९॥

स्र्वत्त््श्चके च दिथुः कष्ट्तं चािे ज्ञानढनागमः ।


मकरे थ्वयशो लोके कुम्भे िादणज्यथः क्षदथः ॥ १०॥

मीने सुखमाप्नोदथ ककां शे फलमी्त्त््शम् ।


स्र्वत्त््श्चके कलहः िीिा थुलभे सुखसम्पधः ॥ ११॥

कन्यायां ढनढान्यादन कके िशु गणाध् भयम् ।


दसंहे सुखं च धुःखं च दमठु ने शरुिढय नम् ॥ १२॥

र्वत्त््षे च सुखसम्पस्थ्थः मेषे कष्ट्तमिाप्नुयाथ् ।


मीने थु धीर्ययारा याथ् दसंहांशे फलमी्त्त््शम् ॥ १३॥

कुम्भभे ढनलाभः यान्मकरे ऽदि ढनागमः ।


चािे भ्राथ्त्त््जनाथ् सौख्यं मेषे माथ्त्त््सुखं िधे थ् ॥ १४॥

र्वत्त््षभे िुरसौख्यं च दमठु ने शरुथो भयम् ।


कके धारजनैः प्रीदथः दसंहे व्यादढदििढय नम् ॥ १५॥

कन्यायां च सुथोथ्िस्थ्थः कन्यांशे फलमी्त्त््शम् ।


थुलभे ढनसम्पस्थ्थर्वत्त््श्य दचके भ्राथ्त्त््थः सुखम् ॥ १६॥

दिथ्त्त््िगय सुखं चािे माथ्त्त््कष्ट्तं म्त्त््गे िधेथ् ।


कुम्भे िादणज्यथो लाभं मीने च सुखसम्पधम् ॥ १७॥

स्र्वत्त््श्चके च स्रीयाः िीिा थुले च जलथो भयम् ।


कन्यायां सुखसम्पस्थ्थस्थुलां शे फलमी्त्त््शम् ॥ १८॥

ककयभे ढनहादनः याथ् दसंहे भूिालथो भयम् ।


दमठु ने भूदमलाभश्च र्वत्त््शभे ढनसम्पधः ॥ १९॥
मेषे थु रक्थजा िीिा मीने च सुखमादधशे थ् ।
कुम्भे िादणज्यथो लाभो मकरे च ढनदक्षथः ॥ २०॥

चािे च सुखसम्पस्थ्थर्वत्त््श्य दचकां शे फलं स्थ्वधम् ।


मेषे च ढनलाभः याथ् र्वत्त््षे भूदमदिि्ढय नम् ॥ २१॥

दमठु ने सिय दसस््ढः याथ् ककयभे सुखसम्पधः ।


दसंहे सिय सुखोथ्िस्थ्थः कन्यायां कलहागमः ॥ २२॥

थुले िार्णज्यथो लाभो स्र्वत्त््श्चके रोगजं भयम् ।


चािे िुरसुखं िाच्यं ढनुरंशे फलं स्थ्वधम् ॥ २३॥

मकरे िुरलाभः याथ् कुम्भे ढनदििढय नम् ।


मीने कल्याणमाप्नोदथ स्र्वत्त््श्चके िशु थो भयम् ॥ २४॥

थुलभे थ्वठय लाभः याथ् कन्यायां शरुथो भयम् ।


ककयते दश्रयमाप्नोदथ दसंहे शरु जनाध् भयम् ॥ २५॥

दमठु ने दिषथो भीदथम्त्त््गांशे फलमी्त्त््शम् ।


र्वत्त््शभे ढनसम्पस्थ्थमेषे नेररुजो भयम् ॥ २६॥

मीनभे धीर्य यारा याथ् कुम्भे ढनदििढय नम् ।


मकरे सिय दसस््ढः याच्चािे ज्ञानदििढय नम् ॥ २७॥

मेषे सौख्यदिनाशः याथ् र्वत्त््षभे मरणं भिे थ् ।


दमठु ने सुखसम्पस्थ्थः कुम्भां शे फलमी्त्त््शम् ॥ २८॥

ककयते ढनस्र्वत्त्््ढः याथ् दसंहे राजाश्रयं िधे थ् ।


कन्यायां ढनढान्यादन थुले िादणज्यथो ढनम् ॥ २९॥

स्र्वत्त््श्चके ज्वरजा िीिा चािे ज्ञानसुखोधयः ।


मकरे स्रीदिरोढः याथ् कुम्भे च जलथो भयम् ॥ ३०॥
मीने थु सिय सौभाग्यं मीनां शे फलमी्त्त््शम् ।
धशाध्यंशक्रमेणैि ज्ञाथ्वा सियफलं िधे थ् ॥ ३१॥

क्रूरग्रहधशाकाले शास्न्थं कुयायध् दिढानथः ।


थथः शु भमिाप्नोदथ थ्धशायां न संशयः ॥ ३२॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ६६
(अथािकिगाय ध्यायः)
https://sa.wikisource.org/s/nnv
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ६६ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ६५ बृहत्पाराशरहोराशास्त्रम्

अठाष्ट्तकिगाय ढ्यायः ॥ ६६॥

भगिन् भिथाऽख्याथं ग्रहभािादधजं फलम् ।


बहनास्म्त्त््षियाय णामाचायायणां च सम्मथम् ॥ १॥

संकराथ् थथ्फलानां च ग्रहाणां गदथसङ्कराथ् ।


इथ्ठमेिेदथ नो सिे ज्ञाथ्वा िक्थु मलं नराः ॥ २॥

कलौ िािरथानां च मन्धा बु स््ढयुय थो ्त्त््णाम् ।


अथोऽल्पबु स््ढगम्ं यथ् शास्रमेथध् िधय मे ॥ ३॥

थथ्थथ्कालग्रहस्स्ठथ्या मानिानां िररस्फुतम् ।


सुखधु ःखिररज्ञानमायु षो दनणययं थठा ॥ ४॥

साढु प्स्त्त््ष्ट्तं थ्वया ब्रह्मन् कठयादम थिाग्रथः ।


लोकेयारािररज्ञानमायु षो दनणययं थठा ॥ ५॥
संकरयादिरोढञ्च शास्रयादि प्रयोजनम् ।
जनानामुिकाराठं सािढानमनाः श्व्त्त््णु ॥ ६॥

लग्नादधव्ययिययन्थं भािा संज्ञानुरूिथः ।


फलधाः शुभसं्त्त््ष्ट्ता युक्था िा शोभना मथाः ॥ ७॥

थे थूच्चादधभगै ः खेतैनय चास्थाररभनीचगै ः ।


िािै्त्त््ष्यतयु था भािाः कल्याणेथरधायकाः ॥ ८॥

थैरःथाररभनीचस्ठै नय च दमरस्वभोच्चगै ः ।
एिं समान्यथः प्रोक्थं होराशास्रज्ञसूररदभः ॥ ९॥

मयै यथ् सकलं प्रोक्थं िूिाय चायाय नुिदथयना ।


आयु श्च लोकयारां च शास्रयायथे प्रयोजनम् ॥ १०॥

दनश्चेथुं थि सक्नोदथ िदसिो िा ्त्त््हस्पदथः ।


दकं िुनमयनुजास्थर दिशे षाथ्थु कलौ युगे ॥ ११॥

सामान्यांशो दिशे षांशो ज्योदथःशास्रं स्ध्वढोदधथम् ।


प्रोक्थः सामान्यभागस्थु दनश्चयांशस्थु कयथे ॥ १२॥

यठा लग्नाच्च चन्ध्राच्च ग्रहाणां भािजं फलम् ।


थठाऽन्येभ्योऽदि खेतेभ्यो दिदचन्थ्यं धै िदिध्वरै ः ॥ १३॥

अथो रव्यादधखेतानां सलग्नानां प्स्त्त््ठक् प्स्त्त््ठक् ।


अष्ट्तानां सियभािोथ्ठं यठोक्थमशु भं शु भम् ॥ १४॥

ज्ञाथ्वाऽधौ करणं स्ठानं दबन्धु रेखोिलदक्षथम् ।


क्रमाधष्ट्तकिगय य िाच्यं स्पष्ट्तफलं यठा ॥ १५॥

थथुस्वायु स्स्रररष्फेषु िञ्च कामे सुखेऽणयिाः ।


अरौ भाग्ये रयः िुरे षत् करौ खे भिे च भूः ॥ १६॥
लग्नेन्धुजीिशुक्रज्ञास्थनौ स्वे मरणेऽदि च ।
रदिभौमादकय चन्ध्रायाय व्यये ज्ञेन्धुदसथायकाः ॥ १७॥

सुखे होरे न्धु शुक्राश्च ढमेऽकाय दकयकुजा अरौ ।


होराज्ञायेन्धिः कामे भिे धै थ्येन्ध्रिूदजथः ॥ १८॥

सहजे ऽकाय दकयशुक्राययभौमाः खे गु रुभागयिौ ।


सुथेऽकायकीन्धु लग्नारशु क्राः युः करणं रिे ः ॥ १९॥

भाग्यस्वयोश्च षि् िेिस्म्त्त््थहोरासु िञ्च च ।


मानधु दश्चक्ययोरे कः सुथे िेधा अररस्स्रयोः ॥ २०॥

रयो व्यये ष्ट्तािाये च शू न्यं शीथकरय थु ।


होराकाय रादकयभ्त्त््गिोङ्गज्ञाकेन्ध्वाकयभागयिाः ॥ २१॥

जीिोकायकीन्धु लग्नारा होरे न्धुगुरुभास्कराः ।


दसथज्ञायाय ः कुजथनुमन्धास्थे दसथशीथगू ॥ २२॥

होराकाय रादकयदिज्जीिाः शदनः खं सकलाः क्रमाथ् ।


व्ययिेिसुथस्रीषु षि् सप्स्थ ढनढमययोः ॥ २३॥

होराम्त्त््थ्युिोः शरा िेधा दिक्रमे खे रयः क्षथे ।


ध्वौ भिे शू न्यमेिं याथ् करणं भूदमजय थु ॥ २४॥

कुजयाकेन्धुदिज्जीिदसथ लग्नशनी च थु ।
दसथारगुरुमन्धाः युढयमोक्थे षु कुजं दिना ॥ २५॥

चन्ध्रारगुरुशु क्रादकयलग्नादन कुजभास्करी ।


ज्ञेन्ध्वकयदसथलग्नायाय एषु शु क्रं दिना थथः ॥ २६॥

दिना शदनं सप्स्थ ढमे दसथेन्धुज्ञा दियथ्थथः ।


अकाय दकयज्ञेन्धुलग्नाराः करणं प्रोच्यथे क्रमाथ् ॥ २७॥
थनुस्वग्दत्त््हकमाय ररढमेष्वदग्नम्त्त््गौ करौ ।
भ्राथ्त्त््स्थ्ररयो रसा लाभे शून्यं िुरे व्यये शराः ॥ २८॥

बु ढायकेन्धु गुरिो गुरुसूययबुढाः क्रमाथ् ।


लग्नाकाय रादकयचन्ध्रायाय ज्ञाकाययाय दह बु ढय थु ॥ २९॥

जीिारे न्ध्वादकयलग्नादन शुक्रमिढरासुथाः ।


ज्ञेन्धुलग्नाकयशु क्रायाय ज्ञाकौ जीिेन्धुलग्नकाः ॥ ३०॥

अकायययशुक्रः शू न्यं च होरे न्ध्वारादकयभागयिाः ।


रूिं ढनाययोः खे ध्वौ व्यये सप्स्थ क्षथेऽणयिाः ॥ ३१॥

स्म्त्त््थदिक्रमयो िञ्च गुरोः शे षेषु िस्न्हयः ।


लग्ने शु क्रेन्धु मन्धाः स्वे आये मन्धश्च दिक्रमे ॥ ३२॥

लग्नारे न्धु ज्ञभ्त्त््गिः सुथेकायययकुजा ग्दत्त््हे ।


शु क्रमन्धे न्धिो ध्यूने बु ढशुक्रशनैश्चराः ॥ ३३॥

जीिाराकेन्धिः शरौ सिे मन्धं दिना व्यये ।


कमयणीन्धु शनी ढमे मन्धारगु रिो म्त्त््गौ ॥ ३४॥

लग्नादकयदसथचन्ध्रज्ञाः करणं च गु रोररधम् ।


सुथायु दिय क्रमेष्वदक्ष थनुस्वव्ययखेस्ष्वषुः ॥ ३५॥

अष्ट्तौ स्स्रयामरौ षि् भूढयमे दमरेऽदक्ष खं भिे ।


लग्ने स्वेऽकाय रदिज्जीिमन्धाः सिे च कामभे ॥ ३६॥

अकाययौ दिक्रमस्ठाने सुथेऽकायरौ शु भे रदिः ।


सुखेऽकबु ढजीिाः युभौमज्ञौ स्म्त्त््थभे ध्वज ॥ ३७॥

शु क्राकेन्ध्वादकयलग्नायाय ः शरौ शू न्यं भिे व्यये ।


होरादकयबु ढशु क्रायाय स्थिारज्ञेस्न्ध्वनाश्च खे ॥ ३८॥
स्वस्रीढमेषु सप्स्थाङ्गं स्म्त्त््थहोराग्दत्त््हे षु च ।
आज्ञाभ्राथ्त्त््व्यये िेधा रूिं शरौ सुथे शराः ॥ ३९॥

आये शून्यं शनेरेिं करणं प्रोच्यथे बु ढैः ।


ग्दत्त््हे थनौ च लग्नाकौ स्वस्स्रयोश्च रदिं दिना ॥ ४०॥

दहथ्वा ढमे बु ढं माने लग्नाररदिचन्ध्रजान् ।


थथो भ्राथरर जीिाकयबु ढशु क्राः क्षथे रदिः ॥ ४१॥

व्यये लग्ने न्धुमन्धाकाय ः दसथाकयन्धु ज्ञलग्नकाः ।


सुथे म्त्त््थौ बु ढाकौ च दहथ्वाऽये खं शनेदिय धः ॥ ४२॥

उक्थाऽन्ये स्ठानधाथार इदथ स्ठानं दिधु बुयढाः ।


अठ स्ठानग्रहान् िक्ष्ये सुखबोढाय सुररणाम् ॥ ४३॥

स्वायस्थनुषु मन्धारसूयाय जीिबुढौ सुथे ।


दिक्रमे ज्ञेन्धुलग्नादन लग्नाकाय दकयकुजा ग्दत्त््हे ॥ ४४॥

थे च ज्ञेन्धू खभे चाऽये सिे शु क्रं दिना व्यये ।


लग्नशुक्रबु ढाः शरौ थे च जीिसुढाकरौ ॥ ४५॥

ध्यूनेऽकाय रादकयशु क्राश्च ढमेकाय रादकयदि्गु रुः ।


ज्ञेन्धुजीिाः कुजायौ ज्ञाकेन्ध्वारादकयथनूशनाः ॥ ४६॥

जीिशु क्रबु ढा भौमबु ढशु क्रशनैश्चराः ।


रिीन्ध्वारादकयलग्नादन रिीन्ध्वाययज्ञभागयिाः ॥ ४७॥

अकयज्ञजीिाः शु क्रेन्धू थे च थौ लग्नभूसुथौ ।


सिे शू न्यं क्रमाथ्प्रोक्थं स्ठानं शीथकरय च ॥ ४८॥

लग्नमन्धकुजा भौमो होराज्ञेन्धुदधनादढिाः ।


मन्धारौ ज्ञरिी ज्ञेन्धुजीिाकयथनुभागयिाः ॥ ४९॥
मन्धारौ थौ दसथ श्चादकयः कुजाकाय याय दकयलग्नकाः ।
सिे गुरुदसथौ स्ठानं भौमस्थैिं दिधु बुयढाः ॥ ५०॥

लग्नमन्धारशु क्रज्ञा लग्नारे न्धु दसथाकयजाः ।


शु क्रज्ञौ लग्नचन्ध्रादकयदसथारा ज्ञाकयभागयिाः ॥ ५१॥

जीिज्ञाकेन्धु लग्नादन भूदमिुरशनैश्चरौ ।


थौ च लग्नेन्धु शक्रायाय मन्धाराकयज्ञभागयिाः ॥ ५२॥

लग्नमन्धारदिच्चन्ध्राः सिे जीिज्ञभास्कराः ।


गु रोलयग्ने सुखे जीि लग्नाराक्रबुढा ढने ॥ ५३॥

चन्ध्रशु क्रौ च धु दश्चक्ये मन्धायायकाय ः शदनव्ययये ।


सुथे शुक्रेन्धुलग्नज्ञमन्धाश्चन्ध्रं दिना थ्वरौ ॥ ५४॥

लग्नारायाय ऽकेन्धिोऽस्थे म्त्त््गौ जीिाकयभूसुथाः ।


ढमे शु क्राकयलग्नेन्धुबुढा मन्धं दिनाऽयभे ॥ ५५॥

माने गुरुबु ढाराकयशु क्रहोरास्थठा दिधु ः ।


लग्नशुक्रेन्धि स्थे थे ज्ञाक्याय रास्थे ज्ञिदजय थाः ॥ ५६॥

सुथभे लघ्नशदशजशशाङ्कायाय दकयभागयिाः ।


ज्ञारौ शू न्यं दसथाऽकेन्धु गुरुलग्नशनैश्चराः ॥ ५७॥

सिे रदिं दिना शु क्रगुरुमन्धाश्च मानभे ।


सिे कुजेन्धुरियः क्रमाथ् भ्त्त््गुसुथय च ॥ ५८॥

शने रदिथनू सूयो लग्ने न्धुकुजसूययजाः ।


लग्नाकौ जीिमन्धाराः सिे सूयं दिना क्षथे ॥ ५९॥

अकोऽकयज्ञौ बु ढोऽकायरथनुज्ञाः सकलास्थथः ।


कुजज्ञगुरुशु क्राश्च क्रमाथ् स्ठानदमधं दिधु ः ॥ ६०॥
थनौ थुये च िदिः याध् धु दश्चक्ये ध्वौ ढने शराः ।
बु स््ढम्त्त््थ्यंकररःफेषु षत् खेशक्षथरादशषु ॥ ६१॥

रूिंस्स्रयां गुरुं थ्यक्थ्वा लग्नय करणं स्थ्वधम् ।


होरासूयेन्धिो लग्ने लग्नारे स्न्ध्वनसूययजाः ॥ ६२॥

गु रुज्ञौ लग्नचन्ध्रारा लसूचंमंबुसौरयः ।


क्षथे शु क्रस्थठा चैकः कामे सिे गुरुं दिना ॥ ६३॥

म्त्त््गौ भ्त्त््गुबुढौ थ्यक्थ्वा ढमे गु रुदसथौ दिना ।


कमयण्याये थठा शु क्रोव्यये सूयेन्धुिदजयथाः ॥ ६४॥

लग्नयेधं थु संप्रोक्थं करणं स्ध्वजिुङ्गि ।


अठ स्ठानं प्रिक्ष्यादम लग्नय स्ध्वजिुङ्गि ॥ ६५॥

आदकयज्ञशु क्रगु िायराः सौम्धेिेज्यभागयिाः ।


दहथ्वा सौम्गुरू शे षाः सूज्ञेज्यभ्त्त््गु सूययजाः ॥ ६६॥

थठा जीिभ्त्त््गू बु ्ढौ सिे शुक्रं दिना क्षथे ।


जीि एकस्थठा ध्यूने म्त्त््गौ सौम्भ्त्त््गू थठा ॥ ६७॥

ढमे गुरुदसथािे ि खे भिे शुक्रमन्थरा ।


सूययचन्ध्रौ थठा ररष्फे स्ठानं लग्नय कीदथयथम् ॥ ६८॥

करणं दबन्धु िथ् लेख्यं स्ठानं रे खास्वरूिकम् ।


करणं थ्वशुभधं प्रोक्थं स्ठानं शु भफलप्रधम् ॥ ६९॥

धशारे खा दलखेधूढ्यिास्स्थययग् रे खाश्चथुधयश ।


नगे शकोिसंयुक्थं चक्रमेिं प्रजायथे ॥ ७०॥

दथययगष्ट्तसु कोिेषु दिलग्नसदहथान् खगान् ।


आध्येषूढ्यिाढरे ष्वेिं भािसंख्या दलखेध् बु ढः ॥ ७१॥
यठोक्थं दिन्यसेथ् थर करणं स्ठानमेि िा ।
थथः शु भाऽशुभं ज्ञाथ्वा जाथकय फलं िधे थ् ॥ ७२॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ६७
(दिकोणशोधनाध्यायः)
https://sa.wikisource.org/s/nnw
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ६७ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ६६ बृहत्पाराशरहोराशास्त्रम्

अठ दरकोणशोढनाढ्यायः ॥ ६७॥

एिं सलग्नखेतानां दिढायाष्ट्तकिगय कम् ।


दरकोणशोढनं कुयाय धाधौ सिंषु रादशषु ॥ १॥

दरकोणं कयथे दिप्र मेषदसंहढनूंष्यठ ।


र्वत्त््षकन्याम्त्त््गयाश्च युग्मथौदलर्तास्थठा ॥ २॥

ककयस्र्वत्त््श्चकमीनाश्च दरकोणाः युः िरस्परम् ।


अढोऽढः सिय राशीनामष्ट्तिगयफलं न्यसेथ् ॥ ३॥

दरकोणेषु च यन्न्यूनं थथ्थुल्यं दरषु शोढये थ् ।


एकस्िन् भिने शून्यं थथ् दरकोणं न शोढये थ् ॥ ४॥

समथ्वे सिय गेहेषु सिं संशोढयेध् बु ढः ।


िश्चाथ् दििदश्चथा कायय मेकादढिदथशोढनम् ॥ ५॥
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ६८
(अथैकादधित्यशोधनाध्यायः)
https://sa.wikisource.org/s/nnx
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ६८ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ६७ बृहत्पाराशरहोराशास्त्रम्

अठै कादढिथ्यशोढनाढ्यायः ॥ ६८॥

िूिं दरकोणं संशोढ्य राशीनां स्ठािये थ् फलम् ।


प्स्त्त््ठक् प्स्त्त््ठक् थथः कुयाय धेकादढिदथशोढनम् ॥ १॥

क्षेरध्वये फलदन युस्थधा संशोढये ध् यठा ।


क्षीणेन सह चान्यस्िन् शु ढयेध् ग्रहिदजय थे ॥ २॥

उभयोग्रय हसंयोगे न संशोढ्यः कधाचन् ।


ग्रहयुक्थे फलै हीने ग्रहाभािे फलादढके ॥ ३॥

ऊनेन सममन्यस्िन् शोढये ध् ग्रहिदजय थे ।


फलादढके ग्रहैयुयक्थे चान्यस्िन् सिय मुथ्स्त्त््जे थ् ॥ ४॥

उभयर ग्रहभािे समथ्वे सकलं थ्यजे थ् ।


सग्रहाग्रहयोस्थुल्ये सिं संशोढ्यमग्रहे ॥ ५॥

कुलीरदसंहयो राश्योः प्स्त्त््ठक् क्षेरं प्स्त्त््ठक् फलम् ।


संशोढ्यै कादढिथ्यं दह थथः दिर्णिं प्रसाढये थ् ॥ ६॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ६९
(दिण्डसाधनाध्यायः)
https://sa.wikisource.org/s/nny
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ६९ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ६८ बृहत्पाराशरहोराशास्त्रम्

अठ दिर्णिसाढनाढ्यायः ॥ ६९॥

एिं शोढ्यािशे षाङ्कं रादशमानेन ि्ढय येथ् ।


ग्रहयुक्थे च थध्राशौ ग्रहमानेन ि्ढय येथ् ॥ १॥

सिे षां च िुनयोगः दिर्णिाख्यः कयथे स्ध्वज ।


गोदसंहौ धशदभगुयण्यौ िसुदभयुयग्मस्र्वत्त््श्चकौ ॥ २॥

सप्स्थदभस्थुलमेषौ च म्त्त््गकन्ये च िञ्चदभः ।


शे षाः स्वसंख्यया गुण्या ग्रहमानमठोच्यथे ॥ ३॥

जीिारशुक्रसौम्ानां धशाष्ट्तनगसायकाः ।
िञ्च शे षग्रहाणां च मानं प्रोक्थदमधं क्रमाथ् ॥ ४॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ७०
(अथाऽिकिगयफलाध्यायः)
https://sa.wikisource.org/s/nnz
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ७० इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ६९ बृहत्पाराशरहोराशास्त्रम्

अठाऽष्ट्तकिगय फलाढ्यायः ॥ ७०॥


आथ्मस्वभािशस्क्थश्च दिस्थ्त्त््चन्था रिे ः फलम् ।
मनोबु स््ढप्रसाधश्च मास्थ्त्त््चन्था म्त्त््गाङ्कथः ॥ १॥

भ्राथ्त्त््सथ्थ्वं गु णं भूदमं भौमेनैि दिदचन्थयेथ् ।


िादणज्यकमय स्र्वत्त््थ्थश्च सुह्त्त््धं च बु ढेन थु ॥ २॥

गु रुणा धे हिुस्ष्ट्तञ्च दिध्या िुराठय सम्पधः ।


भ्त्त््गोदियिाहकमाय दण भोगस्ठान च िाहनम् ॥ ३॥

िे श्यास्रीजनसंयोगं शुक्रेण च दनरीक्षये थ् ।


आयु श्च जीिनोिायं धुःखशोक भयादन च ॥ ४॥

सिय क्षयं च मरणं मन्धे नैि दनरीक्षयेथ् ।


थथ्थ्भािफलाङ्केन गु णयेध् योगदिर्णिकम् ॥ ५॥

सप्स्थदिं शओढ् त्त््थं शे षथुल्यक्षे यादथ भानुजः ।


यधा थधा थय थय भाियादथय दिदनदधय शेथ् ॥ ६॥

अकाय दश्रथक्षायििमो रादशः दिथ्त्त्ऱ् ग्दत्त््हं स्म्त्त््थम् ।


थध्रादशफलसंख्यादभिय ढययेध् योगदिर्णिकम् ॥ ७॥

दिभजे थ् सप्स्थदिंशथ्या शे षक्षे यादथ भानुजः ।


यधा थधा दिथ्त्त््क्लेशो भिथीदथ न संशयः ॥ ८॥

थस्थ्रकोणगथे िादि दिथा दिथ्त्त््समोऽदि िा ।


मरणं थय जानीयाथ् िीिां िा महथीं िधे थ् ॥ ९॥

गु णयेध् योगदिर्णिं िा थध्रादशफलसंख्यया ।


अको्ढ् त्त््थािशे षक्षे यधा गच्छदथ भानुजः ॥ १०॥

थस्थ्रकोणक्षयकं िादि दिथ्त्त््कष्ट्तं थधा िधे थ् ।


ररष्ट्तप्रधधशायां थु मरणं कष्ट्तमन्यधा ॥ ११॥
अकाय थ्थु थुययगे राहौ मन्धे िा भूदमनन्धने ।
गु रुशु क्रेक्षणम्त्त््थे दिथ्त्त््हा जायथे नरः ॥ १२॥

लग्नाथ् चन्ध्राध् गुरुस्ठाने याथे सूय्रसुथेऽठिा ।


िािै्त्त््ष्यते यु थे िादि दिथ्त्त््नाशं िधेध् बु ढः ॥ १३॥

लग्नाथ् सुखेश्वराररष्ट्तधशाकाले दिथ्त्त््क्षयः ।


अनुकूलधशाकाले नेदथ दचन्थ्यं दिचक्षणैः ॥ १४॥

दिथ्त्त््जन्माष्ट्तमे जाथस्थधीशे लग्नगे ऽदि िा ।


करोदथ दिथ्त्त््कायाय दण स एिार न संशयः ॥ १५॥

सुखनाठधशायान्थु सुखप्राप्स्थेश्च संभिः ।


सुखेशे लग्नलाभस्ठे चन्ध्रस्ठानाध् दिशे षथः ।
दिथ्त्त््गे हसमायुक्थे जाथः दिथ्त्त््िशानुगः ॥ १६॥

दिथ्त्त््जन्मथ्त्त््थीयक्षे जाथः दिथ्त्त््ढनादश्रथः ।


दिथ्त्त््कमयग्दत्त््हे जाथः दिथ्त्त््थुल्यगु णास्िथः ॥ १७॥

थधीशे लग्नसंस्ठेऽदि दिथ्त्त््श्रेिो भिेिरः ।


एिं िूियक्थसामान्यफलं चारादि दचन्थये थ् ॥ १८॥

सूयाय ष्ट्तिगे य्िून्यं थन्मासे िस्थरे ऽदि च ।


दििाहव्रथचू िादध शु भकमय िररथ्यजे थ् ॥ १९॥

यर रे खादढका थर मासे संिचरे ऽदि च ।


अदनष्ट्तेऽदि रिौ जीिे शुभकमय समाचरे थ् ॥ २०॥

एिं चन्ध्राष्ट्तिगे च यर शून्यं भिेध् बह ।


थर थर गथे चन्ध्रे शु भं कमं िररथ्यजे थ् ॥ २१॥

चन्ध्राच्चथुठो माथ्त्त््प्रसाधग्रामदचन्थनम् ।
चन्ध्राथ् सुखफलं दिर्णिं ि्ढय येध् भैश्च सम्भजे थ् ॥ २२॥

शे षम्त्त््क्षं शनौ याथे माथ्त्त््हादनं दिदनदधयशेथ् ।


थस्थ्रकोणगथे चादि शनौ माथ्त्त्ऱुजं िधे थ् ॥ २३॥

भौमाष्ट्तिगे संदचन्थ्यं भ्रास्थ्त्त््िक्रमढै ययकम् ।


कुजादश्रथाथ् थ्त्त््थीयक्षं बु ढैभ्राय थ्त्त््ग्दत््हं स्म्त्त््थम् ॥ २४॥

दरकोणशोढनं क्त्त््थ्वा यर याधदढकं फलम् ।


भूमेलाय भोऽर भायायया भ्राथ्त्त््णां सुखमुथ्थमम् ॥ २५॥

भौमो बलदिहीनश्चध् धीर्ाय युभायथ्त्त््को भिे थ् ।


फलाअदन यर क्षीयन्थे थर भौमे गथे क्षदथह् ॥ २६॥

थ्त्त््थीयक्षयफले नाठ दिर्णिं सम्बढ्यय िूियिथ् ।


शे षम्त्त््क्षं शनौ याथे भ्राथ्त्त््कष्ट्तं दिदनदधयशेथ् ॥ २७॥

बु ढाथ्थुये कुतुम्बं च माथुलं दमरमेि च ।


बु ढे फलादढके राशौ गथे थीषां सुखं दधशे थ् ॥ २८॥

बु ढाष्ट्तिगं संशोढ्य शे षम्त्त््क्षं गथे शनौ ।


कष्ट्तं कुतुम्बदमराणां माथुलानां च दनदधयशेथ् ॥ २९॥

जीिाथ् िञ्चमथो ज्ञानं ढमं िुरं च दचन्थये थ् ।


थस्िन् फलाअदढके राशौ सन्थानय सुखं दधशे थ् ॥ ३०॥

्त्त््हस्पथेः सुथस्ठाने फलं यथ्संख्यकं भिे थ् ।


शरुनीचग्रहं थ्यक्थ्वा थािथी सन्थदथढुयिा ॥ ३१॥

सुथभेशनिां शैश्च थुल्या िा सन्थदथभयिेथ् ।


सुथभािफले नैिं दिर्णिं संगुण्य िूियिथ् ॥ ३२॥

िुरकष्ट्तं दिजानीयाथ् शे षम्त्त््क्षं गथे शनौ ।


एिं ढमं च दिध्यां च कल्पये थ् कालदचथ्थमः ॥ ३३॥

शरुयाकष्ट्तिगं च दनदक्षप्याकाशचाररषु ।
यर यर फलादन युभूययां दस कदल थर थु ॥ ३४॥

दिथ्थं कलरं भूदमं च थथ्थ्धेशाध् दिदनदधय शेथ् ।


शु क्राज्जादमरथो धारलस््ढदश्चन्थ्या दिचक्षणैः ॥ ३५॥

जादमरथस्थ्रकोणस्ठरादशदधग्धेशसम्भिा ।
सुखेधुःखे स्स्रयादश्चन्थ्ये दिर्णिं सम्वढ्यय िूियिथ् ॥ ३६॥

सनैश्चरादश्रथस्ठानाधष्ट्तमं म्त्त््थ्युभं स्म्त्त््थम् ।


थधे ि चायु षः स्ठानं थिाधायुदिय दचन्थये थ् ॥ ३७॥

लग्नाथ्प्रस्भ्त्त््थ मन्धान्थं फलान्येकर कारये थ् ।


थध्योगफलथुल्याब्धे व्यादढं िै रं समादधशे थ् ॥ ३८॥

एिं मन्धादधलग्नान्थं फलान्येकर योजये थ् ।


थथ्थुल्यिषे जाथय थय व्यादढभयं िधेथ् ॥ ३९॥

ध्वयोयोगसमे िषे कष्ट्तं म्त्त््थ्युसमं दधशे थ् ।


धशाररष्ट्तसमायोगो म्त्त््थ्युरेि न संशयः ॥ ४०॥

दिर्णिं संस्ठाप्य गु णयेथ् शनेरष्ट्तमगै ः फलै ः ।


सप्स्थदिं शदथह्त्त््च्छे षथुल्यम्त्त््क्षं गथे शनौ ॥ ४१॥

थस्थ्रकोणक्षयगे िादि जाथकय स्म्त्त््थं िधे थ् ।


अकयह्त्त््च्छे षराशौ िा थस्थ्रकोणेऽदि थध् िधे थ् ॥ ४२॥

शनैश्चराष्ट्तिगे षु यर नास्स्थ फलं ग्दत्त््हे ।


थर नैि शुभं थय यधा यादथ शनैश्चरः ॥ ४३॥
यर राशौ शु भादढक्यं थर याथे शनैश्चरे ।
जाथकय ढुिं ज्ञेयं थस्िन् काले शुभं फलम् ॥ ४४॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ७१
(अथाऽििगाय युिाय याध्यायः)
https://sa.wikisource.org/s/no0
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ७१ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ७० बृहत्पाराशरहोराशास्त्रम्

अथाऽििगाययुिाय याध्यायः ॥ ७१॥

अथािायुः प्रिक्ष्येऽहमििगय समुद्भिम् ।


दिनद्वयं दिरे खायां रे खायां साधय िासरम् ॥ १॥

दिनमेकं दद्वरे खायां दिरखायां दिनाधयकम् ।


िे ितुल्यासु रे खासु साधय सप्तदिनं िृतम् ॥ २॥

दद्विषं िञ्चरे खासु षडरेखासु चतु ःसमा ।


षड् िषं सप्तरे खासु िसिोऽिासु ित्सराः ॥ ३॥

एिं यिागतायुः यात् सिय खेटसमुद्भिम् ।


तिधं स्फुटमायु ः यािििगय भिं नृणाम् ॥ ४॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ७२
(समुिायािकिगाय ध्यायः)
https://sa.wikisource.org/s/no1
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ७२ इत्यिात् िुनदनय दिय िम् )
Jump to navigationJump to search
ज्योतिषम्
← अध्यायः ७१ बृहत्पाराशरहोराशास्त्रम्

अथ समुिायािकिगायध्यायः ॥ ७२॥

द्वािशारं दलखेच्चकं जन्मलग्नादिभैयुयतम् ।


सिाय िकफलान्यि संयोज्य प्रदतभं न्यसेत् ॥ १॥

समुिायादभधानोऽयमििगयः प्रकथ्यते ।
अतः फलादन जातानां दिज्ञेयादन दद्वजोत्तम ॥ २॥

दिंशादधकफला ये यू राशयस्े शु भप्रिाः ।


िञ्चदिं शादिदिंशान्तफला मध्यफला िृताः ॥ ३॥

अतः क्षीणफला ये ते राशयः कििु ःखिा ।


शु भे श्रेष्ठफलान् राशीन् योजयेन्मदतमािरः ॥ ४॥

किराशीन् सुकाये षु िजय येि् दद्वजसत्तम ।


श्रेष्ठरादशगतः खेटः शु भोऽन्यिाऽशु भप्रिः ॥ ५॥

तिादिव्ययिययन्तं दृष्ट्वा भार्वफलादन िै ।


अदधके शोभनं ज्ञेयं हीने हादनं दिदनदिय शेत् ॥ ६॥

मध्ये मध्यफलं ब्रूयाि् तत्तद्भािसमुद्भिम् ।


मध्यात् फलादधके लाभो लाभात् क्षीणगतोव्ययः ॥ ७॥

लग्नं फलादधकं यय भोगिानथयिान् दह सः ।


दििरीते न िाररद्र्यं भित्येि न संशयः ॥ ८॥

िशािदिह भािानां कृत्वा खंडियं बु धः ।


िश्येत् िािसमारूढं खंडे किकरं ििे त् ॥ ९॥
सौम्ैयुयतं शु भं ब्रू यास्न्मश्रैदमयश्रफलं यथा ।
क्रमाि् बाल्याद्यिस्थासु खंडियफलं ििे त् ॥ १०॥

रे खादभः सप्तदभयुय ते मासेमृत्युभयं नृणाम् ।


सुिणं दिंशदतिलं िद्यात् द्वौ दतलििय तौ ॥ ११॥

रे खादभरिदभयुयते मासे मृत्युबशो नरः ।


असत्फलदिनाशाय िद्यात् किूयरजां तु लाम् ॥ १२॥

रे खादभमयिदभयु ते मासे सियभयं ििे त् ।


अश्वैश्चतुदभयः संयुतं रथं िद्याच्छु भाप्तये ॥ १३॥

रे खादभिय शदभयुयते मासे शस्त्रभयं तथा ।


िद्याच्छु भफलािाप्त्यै किचं िज्रसंयुतम् ॥ १४॥

अदभशािभयं यि रे खा रुद्रसमा दद्वज ।


दिक्पलस्वणयर्दटतां प्रिद्यात् प्रदतमां दिधोः ॥ १५॥

यु ते द्वािशरे खादभजय ले मृत्युभयं ििे त् ।


सशयभूदमः दिप्राय ित्वा शुभफलं भिे त् ॥ १६॥

दिश्वप्रदमतरे खादभव्यायघ्रान्मृत्युभयं तथा ।


दिष्णोदहय रण्यगभयय िानं कुयायच्चुभाप्तये ॥ १७॥

शिप्रदमतरे खादभयुय ते मासे मृतेभययम् ।


िराहप्रदतमां िद्यात् कनकेन दिदनदमयताम् ॥ १८॥

दतदथदतश्च नृिाि् भीदतिय द्यात् ति गजं दद्वज ।


ररिं षोडशदभिय द्यात् मूदतं कल्पतरोस्था ॥ १९॥

सप्ते्िु दभव्याय दधभयं िद्यात् धे नुं गु डं तथा ।


कलहोऽिे्िु दभिय द्याि् रत्नगोभूरररण्यकम् ॥ २०॥
अङ्के्िु दभः प्रिासः याच्छास्न्तं कुयाय ि् दिधानतः ।
दिं शत्या बुस्द्धनाशः याि् गणेशं ति िूजयेत् ॥ २१॥

रोगिीडै कदिंशत्या िद्याि् धान्यय ििय तम् ।


यमादश्वदभबय न्धुिीडा िद्यािािशयकं दद्वज ॥ २२॥

ियोदिंशदिसंयुते मासे क्लेशमिाप्नुयात् ।


सौिणीं प्रदतमां िद्याद्रिे ः सप्तिलै बुयधः ॥ २३॥

िे िादश्वदभबयन्धुहीनो िद्याि् दगिशकं नृिः ।


सिय रोगदिनाशाथं जिहोमादिकं चरे त् ॥ २४॥

धीहादनः िञ्चदिंशत्या िूज्या िागीश्वरी तिा ।


षड् दिंशत्याऽथयहादनः यात् स्वणं िद्यादद्वचक्षणः ॥ २५॥

तथा च सप्तदिं शत्या श्रीसुतं ति संजिेत् ।


अिदिंशदतसंयुते मासे मासे हादनश्च सिय था ॥ २६॥

सूययहोमश्च दिदधना कत्तयव्यः शुभकां दक्षदभः ।


एकोनदिं शता चादि दचन्तव्याकुदलतो भिेत् ॥ २७॥

र्ृ तिस्त्रसुिणाय दन ति िद्यात् दिचक्षणः ।


दिंशता िूणयधान्यास्प्तररदत जातकदनणययः ॥ २८॥

दिंशादधकामी रे खादभधय निुिसुखाप्तयः ।


चत्वाररं शादधकादभश्च िुण्यश्रीरुिचीयते ॥ २९॥

अििगे ण ये शुद्धास्े शु द्धाः सिय कमयसु ।


अतोऽििगय संशुस्द्धरनेष्या सियकमयसु ॥ ३०॥

तािद्गोचरमिेष्यं यािि प्राप्यते ऽिकम् ।


अििगे तु सम्प्राप्ते गोचरं दिफलं भिे त् ॥ ३१॥
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ७३
(रस्िफलाध्यायः)
https://sa.wikisource.org/s/no2
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ७३ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ७२ बृहत्पाराशरहोराशास्त्रम्

अथ रस्िफलाध्यायः ॥ ७३॥

अथ रिीन् प्रिक्ष्यादम ग्रहाणां दद्वजसत्तम ।


दिन् निे स्ष्वषुसप्तािशराः स्वोच्चे करो रिे ः ॥ १॥

नीच खं चान्तरे प्रोता रियश्चानुिात्तः ।


नीचोनं तु ग्रहं भाधाय दधकं चक्रादद्वशोधयेत् ॥ २॥

स्वीयरस्िहतं षड् दभभयजेत् यू रियः स्वकाः ।


अिरै रि संस्कारदिशे षः कदथतो यथा ॥ ३॥

स्वोच्चभे ते दिगु दणताः स्वदिकोणे दद्वसंगुणाः ।


स्वमे दिघ्ना दद्वसंभता अदधदमिगृहे तथा ॥ ४॥

िे िघ्ना रामसंभता दमिमे षड् गुणास्तः ।


िञ्चभतास्था शिु गृहे चे ि् िदलताः कराः ॥ ५॥

अदधशिुगृहे दद्वघ्नाः िञ्चभताः समे समाः ।


शदनशुक्रौ दिना ताराग्रहा अस्े गता यदि ॥ ६॥

दिरियो भिन्त्येिं ज्ञेयाः स्पिकरा दद्वज ।


रस्ियोगिशािे िं फलं िाच्यं दिचक्षणैः ॥ ७॥
एकादि िञ्चिययन्तं रस्िसंख्या भिेद्यदि ।
िररद्रा िु ःखसंतप्ता अदि जाताः कुलोत्तमे ॥ ८॥

िरतो िशकं याित् दनधय ना भारिासकाः ।


स्त्रीिुिगृ हहीनाश्च जायन्ते मनुजा भुदि ॥ ९॥

अकािशस्वल्पिुिाः स्वल्पदित्ताश्च मानिाः ।


द्वािशस्वल्पदित्ताश्च धू ताय मूखायश्च दनबयलाः ॥ १०॥

चौयय कमयरता दनत्यं चे त् ियोिश रियः ।


चतुियशसु धमाय त्मा कुटु म्बानां च िोषकाः ॥ ११॥

कुलोदचतदक्रयासतो धनदिद्यासमस्ितः ।
रस्िदभः िञ्चिशदभः सियदिद्यागु णास्ितः ॥ १२॥

स्विंशमुख्यो धनिादनत्याह भगिान् दिदधः ।


िरतश्च कुले शाना बहभृत्या कुटु स्म्बनः ॥ १३॥

कीदतयमन्तो जनैः िूणाय ः सिे च सुस्खनः क्रमात् ।


िञ्चाशज्जनिालश्चेिेकदिंशदतरियः ॥ १४॥

िानशीलः कृिायुतो द्वादिंशदतसुरस्िषु ।


सुखयु क् सौम्शीलश्चेत् ियोदिंशदतरियः ॥ १५॥

आदिं शत् िरतः श्रीमान् सिय सत्त्वसमस्ितः ।


राजदप्रयश्च तेजस्वी जनैश्च बहदभिृय तः ॥ १६॥

अत ऊध्वं तु सामन्तश्चत्वाररं शत् करािदध ।


जनानां शतमारब्य सहस्रािदधिोषकः ॥ १७॥

अत ऊध्वयन्तु भूिालः िंचाशत् कररणािदध ।


तत ऊध्वयकरै दिय प्र चक्रिती नृिो भिे त् ॥ १८॥
एिं प्रसूदतकालोत्थनभोगकरसम्भिम् ।
कुलक्रमनुसारे ण जातकय फलं ििे त् ॥ १९॥

क्षदियश्चक्रिती िै श्यो राजा प्रजायते ।


शू द्रश्च सधनो दिप्रो यज्ञकमयदक्रयारतः ॥ २०॥

उच्चादभमुखखेटय कराः िुिफलप्रिाः ।


नीचादभमुखखेटय ततो न्यूनफलप्र्िाः ॥ २१॥

सिे षामेि खेटानामेिं रस्ििशाद्द्दिज ।


शु भं िाऽप्यशु भं चादि फलं भिदत िे दहनाम् ॥ २२॥

रस्िज्ञानं दिना सम्क् न फलं ज्ञातु महय दत ।


तिाद्रिीन् प्रसाध्यैि फलं िाच्यं दिचक्षणैः ॥ २३॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ७४
(सुिशयनचक्रफलाध्यायः)
https://sa.wikisource.org/s/no3
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ७४ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ७३ बृहत्पाराशरहोराशास्त्रम्

अथ सुिशय नचक्रफलाध्यायः ॥ ७४॥

अथोच्यते मया दिप्र रहयं ज्ञानमुत्तमम् ।


जगतामुिकाराय यत् प्रोतं ब्रह्मण स्वयम् ॥ १॥

चक्रं सुिशय नं नाम यद्वशात् प्रस्फुटं फलम् ।


नृणां तिादिभािानां ज्ञातुं शक्नोदत िै िदित् ॥ २॥
जन्मतो मृत्युियय न्तं िषयमासदिनोद्भिम् ।
शु भं िाऽप्यशु भं सिं तच्छृ णुष्वैकमानसः ॥ ३॥

एककेिोद्भिं रम्ं दलखेि् िृत्तियं दद्वज ।


द्वािशारं च तत् कुयाय ि् भिे िेिं सुिशय नम् ॥ ४॥

तिाद्यिृ त्ते लग्नाद्या भािा ले ख्याः सखेचराः ।


तिू ध्वयिृत्ते चिाच्च भिाः खेटसमस्िताः ॥ ५॥

तिू ध्वयिृत्ते सूयाय च्च क्रमात् भिा ग्रहास्िताः ।


एिमेकैकभािे ऽि भिे द्भानां ियं ियम् ॥ ६॥

अि तु प्रथमो भािो लग्ने ्िु रदिदभयुय तः ।


तं प्रकल्प्प्य तनुं त्वग्रे ज्ञेया भािा धनाियः ॥ ७॥

ति ति ग्रहस्स्थत्या ज्ञेयं तत्तत्फलं बुधैः ।


तनुभािे शुभः सूयो ज्ञेयोऽन्यिाशु भप्रिः ॥ ८॥

िािोऽदि स्वोच्चरादशस्थो न भित्यशु भप्रिः ।


एिं शु भाऽशु भं दृष्ट्वा तत्तद्भािफलं ििे त् ॥ ९॥

यो भािः स्वादमसौम्ाभ्यां युतो दृिोऽयमेधते ।


िािैदृयिो युतो यो िा तय हादनः प्रजायते ॥ १०॥

ज्ञेयं सग्रहभािय ग्रहयोगसमं फलम् ।


अग्रहय तु भािय ग्रहदृदिसमं फलम् ॥ ११॥

शु भैरेि शु भं िािैशुयभं दमश्रखेचरै ः ।


शु भादधके शुभं ज्ञेयमशुभं त्वशु भादधके ॥ १२॥

एिं भािे षु खेटानां योगं दृदिं दिलोक्य च ।


तारतम्ेन िाच्यादन फलादन दद्वजसत्तम ॥ १३॥
यि नैि ग्रहः कदश्चि दृदि कयदचि् भिेत् ।
तिा तद्भािजं ज्ञेयं तत्स्वादमिशतः फलम् ॥ १४॥

शु भोऽदि शु भिगे षु ह्यदधकेष्वशु भप्रिः ।


िािोऽदि शु भिगे षु ह्यदधकेषु शु भप्रिः ॥ १५॥

स्वभोच्चय शुभयाि िगाय ज्ञेयाः शु भिाहाः ।


शिोः क्रूरय नीचय षड् िगाय अशुभप्रिाः ॥ १६॥

एिं सिे षु खेटेषु भिेष्वदि दद्वजोत्तम ।


शु भाशु भत्वं सदञ्च्य्त ततस्त्फलमादिशे त् ॥ १७॥

यिा सुिशय नािे ि फलं दसद्ध्यदत िे हनाम् ।


तिा दकं मुदनदभः सिभलयग्नािे ि फलं िृतम् ॥ १८॥

इदत म संशयो जातस्ं िे त्तुमहय दत ।


िृथग्भगौ यिाऽके्िू लग्नािन्यि संस्स्थतौ ॥ १९॥

तिा सुिशय नाच्चक्रात् फलं िाच्यं दिचक्षणैः ।


एकभे द्वौ ियो िा चे त् तिा लग्नात् फलं ििे त् ॥ २०॥

अथ दिप्र प्रिक्ष्येऽहं प्रदतिषाय दिजं फलम् ।


अिात् सुिशय नािे ि िशान्तरिशािशात् ॥ २१॥

तिाद्यै ियषयमास्साधयदद्वकधस्रान् प्रितययेत् ।


भिे शादिद्वािशानां िशा िषेषु कल्पये त् ॥ २२॥

तिाद्यन्तिय शास्द्वन्मासािौ तद्बलै ः फलम् ।


तं तं भािं प्रकल्प्प्याङ्कं तत्तत्तिादिजं दद्वज ॥ २३॥

तत् तल्लग्नात् केिकोणािमे सौम्ाः शुभप्रिाः ।


यि भािे सैंदहकेयो भिे त् तद्भािहादनकृत् ॥ २४॥
िािा िा यि बहिस्त्तद्भािदिनाशनम् ।
दिररष्फाररशुभैः िािैस्स्त्रषडायस्स्थतै ः शु भम् ॥ २५॥

एिं प्रत्यब्दमासािौ भािानां फलदचन्तनम् ।


द्वािशानां िशाऽिृत्त्या िशाश्चायु दष दचन्तये त् ॥ २६॥

एिं सुिशय नाच्चक्राि् िषयमासादिजं फलम् ।


ज्ञात्वा तथाििगोत्थमुभाभ्यां फलदनणययः ॥ २७॥

उभयि समत्वे दह सम्पू णं तत् फलं ििे त् ।


दिषमत्वे यिादधक्यं तत्फलं च बलक्रमात् ॥ २८॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ७५
(िंचमहािु रुषलक्षणाध्यायः)
https://sa.wikisource.org/s/no4
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ७५ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ७४ बृहत्पाराशरहोराशास्त्रम्

अथ िंचमहािुरुषलक्षणाध्यायः ॥ ७५॥

अथ िक्ष्याम्हं िञ्चमहािुरुषलक्षणम् ।
स्वभोच्चगतकेिस्थैबयदलदभश्च कुजादिदभः ॥ १॥

क्रमशो रुचको भद्रो हं सो मालव्य एि च ।


शशश्चैते बु धैः सिभ मयहान्तः िुरुषाः िृताः ॥ २॥

िीर्ाय ननो महोत्साहो स्वच्छकास्न्तमयहाबलः ।


चारुभ्रूनीलकेशश्च सुरुदचश्च रणदप्रयः ॥ ३॥
रतश्यामोऽररहन्ता च मन्त्रदिच्चोरनायकः ।
क्रूरोभताय मनुष्याणां क्षामाऽङ् दघ्रदद्वय जिूजकः ॥ ४॥

िीणािज्रधनुःिाशिृ षचक्रादङ्कतः करे ।


मन्त्रादभचारकुशली िै ध्ये चै ि शतांगुलः ॥ ५॥

मुखिै र्घ्यसमं मध्यं तय दिज्ञैः प्रकीदतयतम् ।


तु ल्यस्ुलासहस्रे ण रुचको दद्वजिुङ्गि ॥ ६॥

भुनस्त दिन्ध्यसह्यादद्रप्रिे शं सप्तदतं समाः ।


शिे ण िदिना िादि स प्रयादत सुरालयम् ॥ ७॥

शािू य लप्रदतभह् िीनिक्षा गजगदतः िुमान् ।


िीनाजानुभुजः प्राज्ञश्चतु रस्रश्च योगदित् ॥ ८॥

सास्त्त्वकः शोभनां घ्रश्च शोभनिश्रुसंयुतः ।


कामी शङ् खगिाचक्रशरकुञ्जरदचिकैः ॥ ९॥

ध्वजलाङ्गलदचिै श्च दचदितां दघ्रकराम्बुजः ।


सुनासश्शास्त्रदिि् धीरः कृष्णाकुदञ्चतकेशभृत् ॥ १०॥

स्वतन्त्रः सिय काये षु स्वजनप्रीणनक्षमः ।


ऐश्वयं भुज्यते चाय दनत्यं दमिजनैः िरै ः ॥ ११॥

तु लया तु दलतो भारप्रदमतः स्त्रीसुतास्ितः ।


सक्षेमो भूिदतः िादत मध्यिे शं शतं समाः ॥ १२॥

हं सो हं सस्वरो गौरः सुमुखोितनादसकः ।


िेष्मलो मधु दिङ्गाक्षो रतिणयनखः सुधीः ॥ १३॥

िीनगण्डस्थलो िृत्तदशराः सुचरणो नृिः ।


मत्स्याऽङ् कुशधनुःशं खकञ्जखवाङ्गदचिकैः ॥ १४॥
दचितां दघ्रकरः स्त्रीषु कामातो नैदत तु िताम् ।
षर्णण्वत्यंगुलो िै र्घ्े जलक्रीडारतः सुखी ॥ १५॥

गङ्गायमुनयोमयध्यिे शं िादत शतं समाः ।


िनान्ते दनधनं यादत भुक्त्वा सिय सुखं भुदि ॥ १६॥

समौष्ठः कृशमध्यश्च चिकास्न्तरुदचः िुमान् ।


सुगन्धो नादतरताङ्गो न ह्रस्वो नादतिीर्य कः ॥ १७॥

समस्वच्छरिो हस्स्नाि आजानुबाहधृक् ।


मुखं दिश्वां गुलं िै र्घ्े दिस्ारे च िशाङ् गुलम् ॥ १८॥

मालव्यो मालिाख्यं च िे शं िादत सदसन्धु कम् ।


सुखं सप्तदतिषायन्तं भुक्त्वा यादत सुलालयम् ॥ १९॥

तनुदद्वजमुखः शू रो नादतह्रस्वः कृशोिरः ।


मध्ये क्षामः सुजंर्श्च मदतमान् िररन्ध्रदित् ॥ २०॥

शतो िनादद्रिु गेषु सेनानीिय न्तुरः शशः ।


चंचलो धातुिािी च स्त्रीशतोऽन्यधानास्ितः ॥ २१॥

मालािीणामृिङ्गाऽस्त्ररे खादङ्कतकरां दघ्रकः ।


भूिोऽयं िसुधा िादत जीिन् खादद्रसमाः सुखी ॥ २२॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ७६
(िंचमहाभूतफलाध्यायः)
https://sa.wikisource.org/s/no5
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ७६ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ७५ बृहत्पाराशरहोराशास्त्रम्
अथ िंचमहाभूतफलाध्यायः ॥ ७६॥

अथ िञ्चमहाभूतच्छायाज्ञानं ििादम ते ।
ज्ञायते ये न खेटानां ितय मानिशा बु धैः ॥ १॥

दशस्खभूखाम्बुिातानामदधिा मङ्गलाियः ।
तत्तद्बलािशाज्ज्ञेयं तत्ति् भूतभिं फलम् ॥ २॥

सबले मङ्गले िदिस्वभािो जायते नरः ।


बु धे महीस्वभािः यािाकाशप्रकृदतगुय रौ ॥ ३॥

शु क्रे जलस्वभािश्च मारुतप्रकृदतः शनौ ।


दमश्रैदमयश्रस्वभािश्च दिज्ञेयो दद्वजसत्तम ॥ ४॥

सूये िदिस्वभािश्च जलप्रकृदतको दिधौ ।


स्विशायां ग्रहाश्छायां व्यं जयस्न्त स्वभूतजाम् ॥ ५॥

क्षुधातय श्चिलः शू रः कृशः प्राज्ञोऽदतभक्षणः ।


तीक्ष्नो गौरतनुमाय नी िदिप्रकृदतको नरः ॥ ६॥

किूयरोत्पलफ़न्धाढ्यो भोगी स्स्थरसुखी बली ।


क्षमािान् दसंहनािश्च महीप्रकृदतको नरः ॥ ७॥

शब्दाथयदित् सुनीदतज्ञो प्रगल्भो ज्ञानसंयुतः ।


दििृतायोऽदतिीर्यश्च व्योमप्रकृदतसम्भिः ॥ ८॥

कास्न्तमान् भारिाही च दप्रयिाक् िृदथिीिदतः ।


बहदमिा मृिुदियद्वान् जलप्रकृदतसम्भिः ॥ ९॥

िायुतत्त्वादधको िाता क्रोधी गौरोऽटनदप्रयः ।


भूिदतश्च िु राधषयः कृशाङ्गो जायते जनः ॥ १०॥
स्वणयिीस्प्तः शुभा दृदिः सियकायाय थयदसस्द्धता ।
दिजयो धनलाभश्च िदिभायां प्रजायते ॥ ११॥

इिगन्धः शरीरे यात् सुदस्नग्धनखिन्तता ।


धमाय थयसुखलाभश्च भूदमच्छाया यिा भिे त् ॥ १२॥

स्वच्चा गगनजा िाया िाक्पटु त्वप्रिा भिे त् ।


सुशब्दश्रिणोि् भूतं सुखं ति प्रजायते ॥ १३॥

मृिुता स्वस्थता िे हे जलच्छाया यिा भिेत् ।


तिाऽदभिरसस्वािसुखं भिदत िे दहनः ॥ १४॥

मादलन्यं मूढता िै त्यं रोगश्च ििनोद्भिाः ।


तिा च शोकसन्तािौ िायुच्छाया यिा भिे त् ॥ १५॥

एिं फलं बुधैज्ञेयं सबले षु कुजादिषु ।


दनबय लेषु तथा ते षु ितव्यं व्यत्ययाि् दद्वज ॥ १६॥

नीचशिुभगै श्चादि दििरीतं फलं ििे त् ।


फलास्प्तरबलैः खेटैः स्वप्नदचन्तासु जायते ॥ १७॥

ति् िु िफलशान्त्यथयमदि चाज्ञातजन्मनाम् ।


फलिक्त्या िशा ज्ञेया ितय माना नभःसिाम् ॥ १८॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ७७
(सत्त्वादिगुणफलाध्यायः)
https://sa.wikisource.org/s/no6
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ७७ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ७६ बृहत्पाराशरहोराशास्त्रम्
अथ सत्त्वादिगु णफलाध्यायः ॥ ७७॥

अथो गु णिशे नाहं कथयादम फलं दद्वज ।


सत्त्वग्रहोिये जातो भिेत्सत्त्वादधकः सुधीः ॥ १॥

रजःखेटोिये दिज्ञो रजोगु णसमस्ितः ।


तमःखेटोिये मूखो भिे ज्जातस्मोऽदधकः ॥ २॥

गु णसाम्यु तो जातो गु णसाम्खगोिये ।


एिं चतुदियधा दिप्र जायन्तो जन्तिो भुदि ॥ ३॥

उत्तमो मध्यमो नीच उिासीन इदत क्रमात् ।


ते षां गु णानहं िक्ष्ये नारिाररप्रभादषतान् ॥ ४॥

शमो िमस्िः शौचं क्षास्न्तराजय िमेि च ।


अलोभः सत्यिादित्वं जने सत्त्वादधके गु णाः ॥ ५॥

शौयं तेजो धृ दतिाय क्ष्यं यु द्धे चाऽप्यिलायनम् ।


साधू नां रक्षणं चेदत गु णा ज्ञेया रजोऽदधके ॥ ६॥

लोभश्चासत्यिादित्वं जाड्यमालयमेि च ।
सेिाकमयिटु त्वंच गु णा एते तमोऽदधके ॥ ७॥

कृदषकमयदण िादणज्ये िटु त्वं िशु िालने ।


सत्यासत्यप्रभादषत्वं गु णसाम्े गु णा इमे ॥ ८॥

गतै श्च लक्षणैलयक्ष्य उत्तमो मध्यमोऽधमः ।


उिासीनश्च दिप्रेन्द तं तत्कमयदण योजये त् ॥ ९॥

द्वाभ्यामेकोऽदधको यश्च तयादधक्यं दनगद्यते ।


अन्यथा गु णसाम्ं च दिज्ञेयं दद्वजसत्तम ॥ १०॥
सेव्यसेिकयोरे िं कन्यकािरयोरदि ।
गु णैः सदृशयोरे ि प्रीदतभयिदत दनश्चला ॥ ११॥

उिासीनोऽधमयैिमुिासीनय मध्यमः ।
मध्यमयोत्तमो दिप्र प्रभित्याश्रयो मुिे ॥ १२॥

अतोऽिरा िरात् कन्य सेव्यतः सेिकोऽिरः ।


गु णैस्तः सुखोत्पदत्तरन्यथा हादनरे ि दह ॥ १३॥

िीयं क्षेिं प्रसूतेश्च समयः सङ्गदतस्था ।


उत्तमादिगुणे हेतुबयलिानुत्तरोत्तरम् ॥ १४॥

अतः प्रसूदतकालय सदृशो जातके गु णः ।


जायते तं िरीक्ष्यैि फलं िाच्यं दिचक्षणैः ॥ १५॥

कालः सृजदत भूतदन िात्यथो संहरत्यदि ।


इश्वरः सियलोकानामव्ययो भगिान् दिभु ॥ १६॥

तच्छस्तः प्रकृदतः प्रोता मुदनदभस्स्त्रगु णास्त्मका ।


तथा दिभतोऽव्यतोऽदि व्यतो भिदत िे दहनाम् ॥ १७॥

चतुधाय ऽियिास्य स्वगु णैश्च चतुदियधः ।


जायन्ते ह्युत्तमो मध्ये उिासीनोऽधमः क्रमात् ॥ १८॥

उत्तमे तू त्तमो जन्तु मयध्येऽङ्गे च मध्यमः ।


उिासीने ह्यिासीनो जायते चाऽधमेऽधमः ॥ १९॥

उत्तमाङ्गं शररस्य मध्यमाङ्गमुरःस्थलम् ।


जं र्ाद्वयौिासीनमधमं ििमुच्यते ॥ २०॥

एिं गु णिशािे ि कालभेिः प्रजायते ।


जादतभेिस्ु तद्भे िाज्जायते ऽि चराचरे ॥ २१॥
एिं भगिता सृिं दिभुना स्वगु णैः समम् ।
चतुदियधेन काले न जगिे तच्चतु दिय धम् ॥ २२॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ७८
(निजातकाध्यायः)
https://sa.wikisource.org/s/no7
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ७८ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ७७ बृहत्पाराशरहोराशास्त्रम्

अथ निजातकाध्यायः ॥ ७८॥

जन्मकालिशािे िं फलं प्रोतं त्वया मुने ।


यज्जन्मसमयोऽज्ञातो ज्ञेयं तय फलं कथम् ॥ १॥

शु भं िाऽप्यशु भं िादि मनुजय िुराकृतम् ।


अस्स् कदश्चिु िायश्चेत् तं भिान् ितुमहय दत ॥ २॥

साधु िृिं त्वया दिप्र लोकानुग्रहमानसा ।


कथयादम ति स्नेहात् फलमज्ञातजन्मनाम् ॥ ३॥

िषाय यनतुय मासाधय दतदथनक्षिभादिषु ।


यिज्ञातं च तन्मानं ज्ञायते प्रश्नलग्नतः ॥ ४॥

प्रश्नाङ्गद्वािशांशक्षयस्स्थते जन्म ििे त् गुरौ ।


अयनं लग्निूिायधे सौम्ं याम्ं िराधय के ॥ ५॥

ऋतु लयग्नदृकाणक्षयस्वादमदभः शदशराियः ।


शदनशुक्रकुजे ्िु ज्ञजीिैग्रीष्मस्ु भानुना ॥ ६॥
अयनतुय दिरोधे तु िररित्याय ः िरस्परम् ।
बु धचि सुराचायाय ः कुजशु क्रशनैश्चरै ः ॥ ७॥

मासो दृकाणिूिायधेिूयिोऽन्यस्ु िराधयके ।


अनुिातात् दतदथज्ञेया भास्करांशसमा दद्वज ॥ ८॥

तद्वशादििकालो यो जन्मकालसमो दह सः ।
ति ग्रहां श्च भािां श्च ज्ञात्वा तय फलं ििे त् ॥ ९॥

गु रुद्वाय िशभ्र्िषभः िुनस्द्रादशगो भिेत् ।


तत् कस्िन् ियय यो तय ज्ञेयः संित्सरो मुने ॥ १०॥

संिस्रय सन्दे हे प्रश्नकतुय दद्वय जोत्तम ।


ियोऽनुमानतस्ि द्वािश द्वािश दक्षिेत् ॥ ११॥

तिादि संशये जाते गुरुलयग्नदिकोणगः ।


कल्प्प्यो ियोऽनुमानेन ित्सरः िूियित् ततः ॥ १२॥

ज्ञात्वा मासं ससूयांशं कालज्ञानं कथं भिेत् ।


भगिदिदत मे ब्रू दह लोकानुग्रहचे तसा ॥ १३॥

सक्रान्ते ररिसूयां शतुल्येऽदि दद्वजसत्तम ।


रदिरौिदयकः साध्यस्येिाकयय चान्तरम् ॥ १४॥

कलीकृत्य स्वषस्र्णनघ्नं स्फुटाकयगदतभादजतम् ।


लब्धंर्यादिमानं यत् तािान् सूयोियात् िरम् ॥ १५॥

िूिं जन्मेिकालो दह क्रमाज् ज्ञेयो दििदश्चता ।


सादधतौिदयकािकाय दििेऽकेऽदनकहीनके ॥ १६॥
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ७९
(प्रव्रज्यायोगाध्यायः)
https://sa.wikisource.org/s/no8
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ७९ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ७८ बृहत्पाराशरहोराशास्त्रम्

अथ प्रव्रज्यायोगाध्यायः ॥ ७९॥

अथ दिप्र प्रिक्ष्यादम योगं प्रव्रज्यकादभधम् ।


प्रव्रजस्न्त जना ये न सम्प्रिायान्तरं गृ हात् ॥ १॥

चतुरादिदभरे कस्थैः प्रव्रज्या बदलदभः समाः ।


रव्यादिदभस्िस्वी च किाली रतिस्त्रभृत् ॥ २॥

एकिण्डी यदतश्चक्रधरो दनग्रय स्न्थकः क्रमात् ।


ज्ञेया िीयाय दधकयैि सबले षु बहष्वदि ॥ ३॥

सूयेणाऽस्ं गतास्े चे िदि िीयय समस्िताः ।


अिीदक्षतास्िा ज्ञेया जनास्द्गतभतयः ॥ ४॥

अस्ं गता दनबयलाश्चेत् सबलश्च रदियय िा ।


तिा रदिभिा ज्ञेया प्रव्रज्या दद्वजसत्तम ॥ ५॥

जन्मभेशोऽन्यखेटैश्चेिदृिः शदनमीक्षते ।
तयोबय लिशात्ति प्रव्रज्यामाप्नुयािरः ॥ ६॥

दनबय लो जन्मभेशश्चेत् केिले नादकयणेदक्षतः ।


तिा शदनभिमेि प्रव्रज्यां आप्नुयाज्जनः ॥ ७॥

शदनदृक्काणसंस्थे च शदनभौमनिां शके ।


शदनदृिे दिधौ ज्ञेया प्रव्रज्या शदनसम्भिा ॥ ८॥

कुजादिषु जयी शु क्रः सौम्गो याम्गोऽदि िा ।


जयी सौम्गतश्चान्यः िरस्परयुतौ भिेत् ॥ ९॥

प्रव्रज्याकारकः खेटो यद्यन्येन िरादजतः ।


तिा लब्धां िररव्रज्यां िररत्यजदत तां िुनः ॥ १०॥

बहिो जन्मकाले चेत् प्रव्रज्याकारका ग्रहाः ।


बलतुल्यास्िा ति प्रव्रज्या कतमा भिेत् ॥ ११॥

बहिो बदलनश्चेत् युः प्रव्रज्याकारका ग्रहाः ।


तिा प्राप्नोदत सिे षां ते षां प्रव्रज्यकां ध्रुिम् ॥ १२॥

तत्तद्ग्रहिशाकाले प्रव्रज्यां यादत तद्भिाम् ।


त्यक्त्वा गृ हीतिूिां तामन्यां प्राप्नोदत मानिः ॥ १३॥

दृिेस्ष्वस््द्वज्यलग्ने षु शदनना निमे गुरुः ।


राजयोगेऽि जातोऽसौ तीदथयकृिऽि संशयः ॥ १४॥

धमयस्थानगते मन्दे ग्रहदृदिदििदजय ते ।


राजयोगेऽि यो जातः स राजा िीदक्षतो भिेत् ॥ १५॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ८०
(स्त्रीजातकाध्यायः)
https://sa.wikisource.org/s/no9
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ८० इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


← अध्यायः ७९ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्

अथ स्त्रीजातकाध्यायः ॥ ८०॥

बहधा भिता प्रोतं यज्जातकफलं मुने ।


तिारीणां कथं ज्ञेयदमदत मे कथयाऽधु ना ॥ १॥

साधु िृिं त्वया दिप्र तिदि प्रििाम्हम् ।


स्त्रीणां िुंदभः समं ज्ञेयं फलमुतं दििदश्चता ॥ २॥

दिशे षस्ि यो दृिः संक्षेिात् कथयादम तत् ।


लग्ने िे हफलं तयाः िञ्चमे प्रसिस्था ॥ ३॥

सप्तमे िदतसौभाग्यं िै धव्यं दनधने दद्वज ।


स्त्रीणामसम्भिं यद्यत् तत्फलं तत्पतौ ििे त् ॥ ४॥

लग्ने्िू समभे ययाः सा नारी प्रकृदतस्स्थता ।


कन्योदचतगु णोिेता सुशीला शुभलक्षणा ॥ ५॥

शु भेदक्षतौ सुरूिा च सिा िे हसुखास्िता ।


दिषमे िुरुषाकारा िु ःशीला िाििीदक्षतौ ॥ ६॥

िािाढ्यौ च गुणैहीना दमश्रे दमश्रफलं ििे त् ।


लग्ने्द्वोयो बली तय फलं तय दिशे षतः ॥ ७॥

लग्ने्द्वोयो बली दिप्र दिंशां शैस्िदधदष्ठतै ः ।


ग्रहरादशिशाि् िाच्यं फलं स्त्रीणां दिशे षतः ॥ ८॥

कन्यैिारगृहे िु िा भौमदिंशांशके भिे त् ।


कुचररिा तथा शौक्रे समाया बोधने िृता ॥ ९॥
जै िे साध्वी शनौ िासी ज्ञक्षे कौजे िलास्िता ।
शौक्रे प्रकीणयकामा सा बौधें ऽशे च गु णास्िता ॥ १०॥

क्लीबाऽक्यंशे सती जै िे कौजै िु िा दसतक्षयके ।


शौक्रे ख्यातगु णा बौधे कलासु दनिुणा भिे त् ॥ ११॥

जै िे गु णिती मान्दे िुनभूयश्चिभे ततः ।


स्वतन्त्रा कुजादिंशांशे शौक्रे च कुलिां सना ॥ १२॥

बौधे दशल्पकलाऽदभज्ञा जैिे बहगु णा शनौ ।


िदतघ्नी चाकयभे कौजे िाचाला भागयिे सती ॥ १३॥

बौधे िुंश्चेदिता जैिे राज्ञी मान्दे कुलच्युता ।


कौजे बहगु णाऽययक्षे शौक्रे चाप्यसती मता ॥ १४॥

बौधे दिज्ञानसंयुता जैिेऽनेकगुणास्िता ।


मान्दे चाल्परदतः प्रोता िासी कौजे तथाऽदकयभे ॥ १५॥

सुप्रज्ञा च भिेच्छौक्रे बौधे िु ःस्था तथा खला ।


जै िे िदतव्रता प्रोता मान्दे नीचजनानुगा ॥ १६॥

मन्दे शून्ये शु भादृिे िदतः कािुरुषो भिे त् ।


चरभे च प्रिासी यात् क्लीिस्ि ज्ञमन्दयोः ॥ १७॥

सूयेऽस्भे िदतत्यता बाल्ये च दिधिा कुजे ।


शनािशु भस्दृिे यादत कन्यैि िृ द्धताम् ॥ १८॥

दिधिास्गतै ः िािैः सौम्ैस्ु सधिा सती ।


दमश्रखेटैः िूनभूयः सा ज्ञेया दमश्रफलास्िता ॥ १९॥

दमथोंऽशस्थौ दसतारौ चेिन्यासता तिाऽङ्गना ।


सप्तमे च स्स्थते चिे तिा भतुय रनुज्ञ्ा ॥ २०॥
शु क्रभे शदनभे िादि से्िु शुक्रे च लग्नगे ।
मािा सह तिा नारी िन्धकी भिदत ध्रुिम् ॥ २१॥

कुजक्षे िा तिं शेऽस्े स्त्रीलोलः क्रोधनः िदतः ।


बौधक्षां शे तथा दिद्वान् कलासु दनिुणः सुधीः ॥ २२॥

जै िे सियगुणोिेतः िदतरस्े दजते स्ियः ।


शौक्रे सौभाग्यसंयुतः कान्तः स्त्रीजनिल्लभः ॥ २३॥

सौरे क्षय िाथ सौरांशे िृ द्धो मूखयश्च सप्तमे ।


अतीिामृिुरकांशे तदृक्षेिाऽदतकमयकृत् ॥ २४॥

अस्े कके तिं शे िा कान्तः कामी मृिुः िदतः ।


दमश्रे दमश्रफलं िाच्यं भांशयोश्च बलक्रमात् ॥ २५॥

सूयेऽिमगते जाता िु ःखिाररद्र्यसंयुता ।


क्षताङ्गी खेियु ता च भिे द्धमयिराङ् मुखी ॥ २६॥

चिे ऽिमगते नारी कुभगा कुस्नो कुदृग् ।


िस्त्राभरणहीना च रोदगणी चादतगदहय ता ॥ २७॥

कुजे ऽिमगते बाला कृशाङ्गी रोगसंयुता ।


दिधिा कास्न्तहीना च शोकसन्ताििु ःस्खता ॥ २८॥

बु धेिमगते जाता धमयहीना भयातुरा ।


अदभमानधनैहीना दनगुय णा कलहदप्रया ॥ २९॥

गु राििमगे बाला दिशीला स्वल्पसन्तदतः ।


िृथुिािकरा ित्या त्यता बह्वशना भिे त् ॥ ३०॥

शु क्रेऽिमगते जाता प्रमत्ता धनिदजयता ।


दनिय या धमयहीना च मदलना किटास्िता ॥ ३१॥
शनाििमगे जाता िु ःस्वभािा मदलम्लु चा ।
प्रिंचनिरा नारी भिे त् िदतसुखोस्ज्ज्ञता ॥ ३२॥

राहाििमभािस्थे कुरूिा िदतिदजयता ।


कठोरहृिया रोगै युयता च व्यदभचाररणी ॥ ३३॥

शदशशु क्रौ यिा लग्ने मन्दराभ्यां युतौ तिा ।


बन्ध्या भिदत सा नारी सुतभे िािदृग्युते ॥ ३४॥

कुजांशेस्गते सौररदृिे नारी सरुग्भगा ।


शु भांशे सप्तमे ज्ञेया सुभगा िदतिल्लभा ॥ ३५॥

बु धभे लग्नगे सूतौ चिशुक्रयुते दद्वज ।


ज्ञेया दितृगृहे नारी सा सिय सुखसंयुता ॥ ३६॥

लग्ने चिज्ञशु क्रेषु बहसौख्यगुणास्िता ।


जीि तिादतसम्पिा िुिदित्तसुखास्िता ॥ ३७॥

लग्नाििमगौ यातां चिाकौ स्वक्षयगौ तिा ।


बन्ध्याऽथ काकबन्ध्या चे िेिं चिबुधौ यिा ॥ ३८॥

शदनमङ्गलभे लग्ने चिभागयिसंयुते ।


िािदृिे च सा नारी बन्ध्या भिदत दनश्चयात् ॥ ३९॥

सराहौ सप्तमे सूये िञ्चमे िािसंयुते ।


शु क्रेज्यराहिो मृत्यौ मृताित्या च सा भिेत् ॥ ४०॥

शु क्रेज्याििमे सारौ सप्तमे िा कुजो भिे त् ।


शदनना दृग्युतो नारी गलद्गभाय प्रकीदतयता ॥ ४१॥

िािकतय ररके लग्ने चिे जाता च कन्यका ।


समस्ं दितृिंशं च िदतिं शं दहहस्न्त सा ॥ ४२॥
ससिाय दग्नजलेशक्षे भानुमन्दारिासरे ।
भद्रादतथौ जनुयययाः सा दिषाख्या कुमाररका ॥ ४३॥

सिािश्च शुभौ लग्ने द्वौ िािौ शिुभस्स्थतौ ।


यया जनुदष सा कन्या दिषाख्या िररकीदतयता ॥ ४४॥

दिषयोगे समुत्पिा मृतित्सा च िु भयगा ।


िस्त्राभरणहीना च शोकसन्तप्तमानसा ॥ ४५॥

सप्तमेशः शु भो िादि सप्तमे लग्नतोऽथिा ।


चितो िा दिषं योगं दिदनहस्न्त न संशयः ॥ ४६॥

लग्ने व्यये सुखे िादि सप्तमे चाऽिमे कुजे ।


शु भदृग्योगहीने च िदतं हस्न्त न संशयः ॥ ४७॥

यस्िन् योगे समुत्पिा िदतं हस्न्त कुमाररका ।


तस्िन् योगे समुत्पिो ित्नीं हस्न्त नरोऽदि च ॥ ४८॥

स्त्रीहन्त्रा िररणीता चे त् िदतहन्त्री कुमाररका ।


तिा िैधव्ययोगय भङ्गो भिदत दनश्चयात् ॥ ४९॥

दमथोंऽशस्थौ दमथोदृिौ दसताकी िा दसतक्षयके ।


र्टांशे लग्नगे नारी प्रिीप्तं मिनानलम् ॥ ५०॥

संशास्न्तं नयदत स्त्रीदभः सुखीदभमयिनातुरा ।


िरादभः िुरुषाकारस्स्थतदभदद्वय जसत्तम ॥ ५१॥

कुजज्ञगुरुशु क्रैश्च बदलदभः समभे तनौ ।


कुशलाऽनेकशास्त्रेषु सा नारी ब्रह्मिादिनी ॥ ५२॥

क्रूरे सप्तमगे कदश्चत् खेचरो निमे यदि ।


सा प्रव्रज्यां तिाप्नोदत िािखेचरसंभिाम् ॥ ५३॥
दिलग्नाििमे सौम्े िािदृग्योगिदजयते ।
मृत्युः प्रागे ि दिज्ञेयस्य मृत्युनय संशयः ॥ ५४॥

अिमे शुभिािौ चेत् यातां तु ल्यबलौ यिा ।


सह भिाय तिा मृत्युं प्राप्स्त्वा स्वयायदत दनश्चयात् ॥ ५५॥

बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८१
(अंगलक्षणफलाध्यायः)
https://sa.wikisource.org/s/noa
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ८१ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ८० बृहत्पाराशरहोराशास्त्रम्

अथ अंगलक्षणफलाध्यायः ॥ ८१॥

बहधा भर्वता प्रोतं जन्मकालात् शुभाशु भम् ।


श्रोतु दमच्छादम नारोणामङ्गदचिै ः फल मुने ॥ १॥

शृणु दिप्र प्रिक्ष्यादम नारीणामङ्गलक्षणम् ।


फलं यथाऽह िाियत्यै भगिान् शङ्करस्था ॥ २॥

दस्नग्धं िाितलं स्त्रीणां मृिुलं मां सलं समम् ।


रतमस्वेिमुष्णं च बहभोगप्रिायकम् ॥ ३॥

दििणं िुरुषं रूक्षं खस्ण्डतं दिषमं तथा ।


सूिाय कारञ्च शुष्कं च िु ःखिौभाय ग्यिायकम् ॥ ४॥

शङ् खस्वस्स्कचक्राऽब्जध्वजमीनाऽतििित् ।
ययाः िाितले दचिं सा ज्ञेया दक्षदतिाङ्गना ॥ ५॥
भिे त् समस्भोगाय तथा िीर्ोध्वयरेस्खका ।
रे खाः सिाय ऽखुकाकाभा िु ःखिाररद्र्यसूदचकाः ॥ ६॥

रताः समुिताः दस्नग्धा िृ त्ताः िािनखाः शु भाः ।


स्फुदटताअः कृष्णिणाय श्च ज्ञेया अशु भसूचकाः ॥ ७॥

उितो मां सलोऽङ् गु ष्ठो ितुयलोऽतु लभोगिः ।


िक्रो ह्रस्वश्च दचदिटो िु ःखिाररद्र्यसूचकः ॥ ८॥

मृििोऽङ् गुलयः शस्ा र्ना िृ त्ताश्च मां सलाः ।


िीर्ाय ङ्गुलीदभः कुलटा कृशादभधय निदजय ता ॥ ९॥

भिे ि्ध्रस्वादभरल्पायु दिय षमादभश्च कुट्टनी ।


दचिटादभभयिेद्दासी दिरलाभश्च दनधय ना ॥ १०॥

यय दमथः समारूढाः िािाङ् गु ल्यो भिस्न्त दह ।


बहनदि ितीन् दहत्वा िरप्रेष्या च सा भिेत् ॥ ११॥

यया िदथ चलन्त्याश्च रजो भूमेः समुच्छलेत् ।


सा िां सुली बह्वे िारी कुलियदिर्ादतनी ॥ १२॥

ययाः कदनदष्ठका भूदमं गच्छन्त्या न िररस्पृशेत् ।


सा दह िूियिदतं हत्वा दद्वतीयं कुरुते िदतम् ॥ १३॥

मध्यमाऽनादमका चादि यया भूदमं न संस्पृशेत् ।


िदतहीना च सा नारी दिज्ञेया दद्वजसत्तम ॥ १४॥

प्रिे दशनी भिेद्यया अंगुष्ठाद्व्यदतरे दकणी ।


कन्यैि िू दषता सा यात् कुलटा च तिग्रतः ॥ १५॥

उितं िाििृष्ठं चे त् तिा राज्ञी भिेि्ध्रुिम् ।


अस्वेिमदशराढ्यञ्च मां सलं मसृणं मृिु ॥ १६॥
अन्यथा धनहीना च दशरालं चे त्तिाऽध्वगा ।
रोमाढ्यं चे ि् भिे द्दासी दनमाय सं यदि िु भयगा ॥ १७॥

सुभगा समिास्ष्णयः स्त्री िृथुिास्ष्णयश्च िु भयगा ।


कुलटोितिास्ष्णयश्च िीर्य िास्ष्णयश्च िु ःस्खता ॥ १८॥

अरोमे च समे दस्नग्धे यया जं र् सुितुय ले ।


दिदसरे च सुरम्े सा राजित्नी भिेि्ध्रुिम् ॥ १९॥

ितुयलं मां सलं दस्नग्धं जानुयुग्मं शु भप्रिम् ।


दनमाय सं स्वैरचाररण्या दनधय नायाश्च दििथम् ॥ २०॥

र्नौ कररकराकारौ ितुयलौ मृिुलौ शुभौ ।


यया ऊरू दशराहीनौ सा राज्ञी भिदत ध्रुिम् ॥ २१॥

दचदिटौ रोमशौ यया दिधिा िु भयगा च सा ।


चतुदभयदिय शदतयुतैरंगु लैश्च समा कदटः ।
समुितदनतम्बाढ्या प्रशस्ा यात् मृगीदृशाम् ॥ २२॥

दिनता दचिटा िीर्ाय दनमां सा संकटा कदटः ।


ह्रस्वा रोमैः समायु ता िु ःखिैधव्यसूदचका ॥ २३॥

नदतम्बः शु भिः स्त्रीणामुितो मां सलः िृथुः ।


सुखसौभाग्यिः प्रोतो ज्ञेयो िु ःखप्रिोऽन्यथा ॥ २४॥

स्त्रीणां गू ढमदणस्ु ङ्गो रताभो मृिुरोमकः ।


भगः कमठिृष्ठाभः शु भोऽश्वत्थगलाकृदतः ॥ २५॥

कुरङ्गखुररूिो यश्चुस्ल्लकोिरसंदनदभः ।
रोमशो दृश्यनासश्च दििृ त्तायोऽशु भप्रिः ॥ २६॥

िामोितस्ु कन्याजः िुिोजो िदक्षणोितः ।


शङ् खाितो भगो ययाः सा दिगभाय ऽङ्गना मता ॥ २७॥
मृद्वी िस्स्ः प्रशस्ा याि् दििुलाल्पसमुिता ।
रोमाढ्या च दशराला च रे खाङ्का न शु भप्रिा ॥ २८॥

गम्भीरा िदक्षणािताय नादभः सिय सुखप्रिा ।


व्यतग्रस्न्थः समुत्ताना िामािताय न शोभना ॥ २९॥

िृथुकुदक्षः शु भा नारी सूते सा च बहून् सुतान् ।


भूिदतं जनये त् िुिं मण्डूकाभेन कुदक्षणा ॥ ३०॥

उिते न िलीभाजा सािते न च कुदक्षणा ।


िन्ध्या संन्यादसनी िासी जायते क्रमिोऽबला ॥ ३१॥

समे समां शे मृिुले िाश्वे स्त्रीणां शुभप्रिे ।


उिते रोमसंयुते दशराले चाऽशु भप्रिे ॥ ३२॥

दनलोभं हृियं स्त्रीणां समे सिय सुखप्रिम् ।


दिस्ीणं च सलोमं च दिज्ञेयमशु भप्रिम् ॥ ३३॥

समौ िीनौ र्नौ िृत्तौ दृढौ शस्ौ ियोध्रौ ।


स्थूलाग्रौ दिरलौ शुष्कौ स्त्रीणां नैि शु भप्रिौ ॥ ३४॥

िदक्षणोितिक्षोजा नारी िुििती मता ।


िामोितस्नी कन्याप्रजा प्रोता िुरातनैः ॥ ३५॥

नारीणां चूचुके शस्े श्यामिणे सुितुय ले ।


अन्तभयग्ने च िीर्े च कृशे चादि न शोभने ॥ ३६॥

स्त्रीणां स्कन्धौ समौ िुिौ गू ढसन्धी शु भप्रिौ ।


रोमाढ्यािुितौ िक्रौ दनमाय सािशु भौ िृतौ ॥ ३७॥

सुसूक्ष्मरोमे नारीणां िुिे दस्नग्धे शु भप्रिे ।


कक्षे दशराले गम्भीरे न शु भे स्वेिमेिुरे ॥ ३८॥
गू ढास्थी कोमलग्रन्थी दिदशरौ च दबरोमकौ ।
सरलौ सुितुयलौ चै ि भुजौ शस्ौ मृगीदृशाम् ॥ ३९॥

दनमां सौ स्थूलरोमाणौ ह्रस्वौ चैि दशराततौ ।


िक्रौ भुजौ च नारीणां क्लेशाय िररकीदतयतौ ॥ ४०॥

सरोजमुकुलाकारो करां गुष्ठौ मृगीदृशाम् ।


सिय सौख्यप्रिौ प्रोतौ कृशौ िक्रौ च िु ःखिौ ॥ ४१॥

स्त्रीणां करतलं रतं मध्योितमरन्ध्रकम् ।


मृिुलं चाल्परे खाढ्यं ज्ञेयं सियसुखप्रिम् ॥ ४२॥

दिधिा बहरे खेण रे खाहीनेन दनधय ने ।


दभक्षुका च दशरोढ्ये न नारी करतले न दह ॥ ४३॥

िादणिृष्ठं शु भं स्त्रीणां िुिं मृिुदिरोमकम् ।


दशरालं रोमशं दनम्नां िु खिाररद्र्यसूचकम् ॥ ४४॥

ययाः करतले रे खा व्यता रता च ितुय ला ।


दस्नग्धा िूणाय च गम्भीरा सा सिय सुखभादगनी ॥ ४५॥

मत्स्ये न सुभगा ज्ञेया स्वस्स्केन धनास्िता ।


राजित्नी सरोजे न जननी िृदथिीिते ः ॥ ४६॥

सािय भौमदप्रया िाणौ नद्यािते प्रिदक्षणे ।


शङ् खातििकमठै भूयिय जननी भिे त् ॥ ४७॥

रे खा तुलाकृदतः िाणौ ययाः सा दह बदणिधू ः ।


गजिादजिृ षाभा िा करे िामे मृगीदृशः ॥ ४८॥

रे खा प्रसाििज्राभा सूते तीथयकरं सुतम् ।


कृषीिलय ित्नी याच्छकटे न यु गेन िा ॥ ४९॥
चामराङ् कुशचािैश्च राजित्नी िदतव्रता ।
दिशू लाऽदसगिाशस्तिु ्िु भ्याकृदतरे खया ॥ ५०॥

अङ् गु ष्ठमूलादिगयत्या रे खा यादत कदनदष्ठकाम् ।


सा नारर िदतहन्त्री याि् िू रतस्ां िररत्यजे त् ॥ ५१॥

काकमण्डूकजम्बूकिृकिृदश्चकभोदगनः ।
रासभोिरदिडालाभा रे खा िु ःखप्रिाः स्स्त्रयाः ॥ ५२॥

मृिुलाश्च सुििाय णो िीर्ाय िृत्ताः क्रमात् कृशाः ।


अरोमकाः शु भाः स्त्रीणामङ् गुल्यः िररकीदतयताः ॥ ५३॥

अदतह्रस्वाः कृशा िक्रा दिरला रोमसंयुताः ।


बहििय युता िाऽदि ििय हीनाश्च िु ःखिाः ॥ ५४॥

रतिणाय नखास्ु ङ्गा सदशखाश्च शुभप्रिाः ।


दनम्ना दििणाय िीता िा िुस्ष्पता िु ःखिायकाः ॥ ५५॥

अन्तदनयमग्निंशास्स्थ िृष्ठं यान्मां सलं शु भम् ।


सदशरं रोमयु तं िा िक्रं चाऽशु भिायकम् ॥ ५६॥

स्त्रीणां कर्णथस्स्त्ररे खाङ्कस्त्वव्यतास्स्थश्च ितुय लः ।


मां सलो मृिुलैश्चैि प्रशस्फलिायकाः ॥ ५७॥

स्थूलग्रीिः च दिधिा िक्रग्रीि च दकङ्करी ।


बन्ध्या च दचदिटग्रीिा लर्ुग्रीिा च दनःसुता ॥ ५८॥

श्रेष्ठा कृकादटका ऋज्वी समांसा च समुिता ।


शु ष्का दशराला रोमाढ्या दिशाला कुदटलाऽसुभा ॥ ५९॥

अरुणं मृिुलं िुिं प्रशस्ं दचबु कं स्स्त्रयाः ।


आयतं रोमशं स्थूलं दद्वधाभतमशोभनम् ॥ ६०॥
किोलािुितौ स्त्रीणां िीनौ िृत्तौ शु भप्रिौ ।
रोमशौ िुरुषौ दनम्नौ दनमां सौ चाऽशु भप्रिौ ॥ ६१॥

स्त्रीणां मुखं समं िृष्ठं ितुयलं च सुगस्न्धमत् ।


सुदस्नग्धं च मनोहारर सुखसौभाग्यसूचकम् ॥ ६२॥

ितुयलः िाटलः दस्नग्धारे खाभूदषतमध्यभूः ।


मनोहरोऽधरो ययाः सा भिेि् राजिल्लभा ॥ ६३॥

दनमां सः स्फुदटतो लम्बो रूक्षो िा श्यामिणयकः ।


स्थूलोऽधरश्च नारीणां िै धव्यक्लेशसूचकः ॥ ६४॥

रतोत्पलदनभः दस्नग्ध उत्तरोष्ठो मृगीदृशाम् ।


दकदञ्चन्मध्यौितोऽरोमा सुखसौभाग्यगो भिे त् ॥ ६५॥

दस्नग्धागुग्धदनभाः स्त्रीणां द्वादिंशद्दशनाः शु भाः ।


अधस्ािु िररष्ठाच्च समाः स्ोकसमुिताः ॥ ६६॥

अधस्ािदधकाः िीताः श्यामा िीर्ाय दद्विङ् तयः ।


दिकटा दिरलाश्चादि िशना न शु भाः िृताः ॥ ६७॥

शोणा मृद्वी शु भा दजह्वा स्त्रीणामतु लभोगिा ।


िु ःखिा मध्यसङ्कीणाय िुरोभागेऽदतदिस्रा ॥ ६८॥

दसतया मरणं तोये श्यामया कलहदप्रया ।


मां सलया धनैहीना लम्बयाऽभक्ष्यभदक्षणी ॥ ६९॥

प्रमािसदहता नारी दजह्वया च दिशालया ।


सुदस्नग्धं िाटलं स्त्रीणां कोमलं तालु शोभनम् ॥ ७०॥

श्वेते तालुदन िै धव्यं िीते प्रव्रदजता भिे त् ।


कृष्णे सन्तदतहीना याद्रूक्षे भूररकुटु स्म्बनी ॥ ७१॥
अलदक्षतरिं स्त्रीणां दकदञ्चत्फुल्लकिोलकम् ।
स्ितं शु भप्रिं ज्ञेयमन्यथा त्वशु भप्रिम् ॥ ७२॥

समिृ त्तिुटा नासा लर्ु स्च्छद्रा शु भप्रिा ।


स्थूलाग्रा मध्यदनम्ना िा न प्रशस्ा मृगीदृशाम् ॥ ७३॥

रताग्राऽकुदञ्चताग्रा िा नासा िै धव्यकाररणी ।


िासी सा दचदिटा यया ह्रस्वा िीर्ाय कदलदप्रया ॥ ७४॥

शु भे दिलोचने स्त्रीणां रतान्ते कृष्णतारके ।


गोक्षीरिणे दिशिे सुदस्नग्धे कृष्णिस्क्ष्मणी ॥ ७५॥

उिताक्षी न िीर्ाय युिृयत्ताक्षी कुलटा भिेत् ।


रमणी मधु दिङ्गाक्षी सुखसौभाग्यभादगनी ॥ ७६॥

िुंश्चली िामकाणाक्षी िन्ध्या िदक्षणकादणका ।


िारािताक्षी िु ःशीला गजाक्षी नैि शोभना ॥ ७७॥

मृिुदभः िक्ष्मदभः कृष्णैर्यनैः सूक्ष्मैः सुभाग्ययु क् ।


दिरलै ः कदिलै ः स्थूलैभाय दमनी िु खभादगनी ॥ ७८॥

ितुयलौ कामुयकाकारौ दस्नग्धे कृष्णे असंहते ।


सुभ्रुिौ मृिुरोमाणौ सुभ्रुिां सुखकीदतयिौ ॥ ७९॥

कणौ िीर्ौ शुभाितौ सुतसौभाग्यिायकौ ।


शष्कुलीरदहतौ दन्द्यौ दशरालौ कुदटलौ कृशौ ॥ ८०॥

दशरादिरदहतो भालः दनलोमाऽधय शदशप्रभः ।


अदनम्नस्त्र्यङ् गुलस्त्रोणां सुतसौभाग्यसौख्यिः ॥ ८१॥

स्पिस्वस्स्कदचिश्च भालो राज्यप्रिः स्स्त्रयाः ।


प्रलम्बो रोमशश्चैि प्रांशुश्च िु ःखिः िृतः ॥ ८२॥
उितो गजकुम्भाभो िृत्तो मूधाय शु भः स्स्त्रयाः ।
स्थूलो गीर्ोऽथिा िक्रो िु ःखिौभाय ग्यसूचकः ॥ ८३॥

कुन्तलाः कोमलाः कृष्णाः सूक्ष्मा िीर्य श्च शोभना ।


दिङ्गलाः िुरुषा रूक्षा दिरला लर्िोऽशु भाः ॥ ८४॥

दिङ्गला गौरिणाय या श्यामायाः श्यामलाः शु भाः ।


नारीलक्षणतश्चैिं नराणामदि दचन्तयेत् ॥ ८५॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ८२
(दतलादिलां िनफलाध्यायः)
https://sa.wikisource.org/s/nob
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ८२ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ८१ बृहत्पाराशरहोराशास्त्रम्

अथ दतलादिलांिनफलाध्यायः ॥ ८२॥

अथाऽहं िे हजातानां लां िनानां फलं ब्रु िे ।


आिताय नां दतलानां च मशकानां दिशे षतः ॥ १॥

अङ्गनानां च िामां गे िदक्षणाङ्गे नृणां शु भम् ।


रताभं दतलकाभं िा लोम्नां चक्रमथादि िा ॥ २॥

दतलादिलांिनं स्त्रीणां हृदि सौभाग्यसूचकम् ।


यया िदक्षणिक्षोजे रते दतलकलांिने ॥ ३॥

सा सन्तदततदतं सूते सुखसौभाग्यसंयुताम् ।


रताभं दतलकं ययाः स्स्त्रया िामे स्ने भिे त् ॥ ४॥
एक एि सुतस्या भितीत दििो दििु ः ।
िुिीिुियु ता ज्ञेया दतलके िदक्षणे स्ने ॥ ५॥

भ्रुिोमयध्ये ललाटे िा लांिनं राजसूचकम् ।


किोले मशको रतो दनत्यं दमष्ठाििायकं ॥ ६॥

भगय िदक्षणे भागे लांिनं यदि योदषतः ।


सा दह िृथ्वीिते ः ित्नी सूते िा भूिदतं सुतम् ॥ ७॥

नासाग्रे लाञ्छने रतं राजित्न्याः प्रजायते ।


कृष्णिणं तु ययाः सा िुंश्चदल दिधिाऽथ िा ॥ ८॥

नाभेरधो नृणां स्त्रीणां लाञ्छनं च शुभप्रिम् ।


कणे गण्डे करे िाऽदि कण्े िाऽप्यथ लाञ्छनं ॥ ९॥

प्राग्गभे िुििं ज्ञेयं सुखसौभाग्यिं तथा ।


दतलादि लाञ्छनं दिप्र गुल्फगेशे च िु ःखिम् ॥ १०॥

दिशू लाकृदत दचि च ललाटे यदि जायते ।


नारी राजदप्रया ज्ञेया भूिदतश्च नरो भिे त् ॥ ११॥

लोम्नां प्रिदक्षणाितो हृदि नाभौ करे श्रुतौ ।


िक्षिृष्ठे शुभो िस्ौ िामाितोऽशु भप्रिः ॥ १२॥

कयां गुह्येऽथिाऽितो स्त्रीणां िौभाय ग्यसूचकः ।


उिरे हस्न्त भताय रं मध्यिृष्ठे च िुंश्चली ॥ १३॥

कण्े ललाटे सीमन्ते मध्यभागे च मूधयदन ।


आितो न शु भः स्त्रीणां िुसां िाऽदि दद्वजोत्तम ॥ १४॥

सुलक्षणा सुचररता अदि मन्दायु षं िदतम् ।


िीर्ाय युषं प्रकुिय स्न्त प्रमिाश्च मुिास्पिम् ॥ १५॥
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ८३
(िूियजन्मशािद्योतनाध्यायः)
https://sa.wikisource.org/s/noc
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ८३ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ८२ बृहत्पाराशरहोराशास्त्रम्

अथ िूियजन्मशािद्योतनाध्यायः ॥ ८३॥

महषे भिता प्रोतं फलं स्त्रीणां नृणां िृथक् ।


अधु ना श्रोतुदमच्छादम त्वत्तो िेिदििांिर ॥ १॥

अिुिय गदतनाय स्स् शास्त्रेषु श्रूयते मुने ।


अिुिः केन िािेन भितीदत िि प्रभो ॥ २॥

जन्मलग्नाच्च तज्ज्ञानं कथं िै िदििां भिे त् ।


अिुिय सुतप्राप्तेरुिायं कृियोच्यताम् ॥ ३॥

साधु िृिं त्वया दिप्र कथ्यते दह तथा मया ।


यथोमया दह िृिेन दशिे न कदथतं िुरा ॥ ४॥

केन योगे न िािेन ज्ञायते ऽित्यनाशनम् ।


ते षां च रक्षणोिायं कृिया नाथ मे िि ॥ ५॥

साधु िृिं त्वया िे दि कथयादम तिाऽधु ना ।


सन्तानहादनयोगांश्च तद्रक्षोिायसंयुतान् ॥ ६॥

गु रुलग्नेश िारे शिुिस्थानादधिेषु च ।


सिे षु बलहीनेषु ितव्या त्वनित्यता ॥ ७॥
रव्यारराहशनयः सबलाः िुिभािगाः ।
तिाऽनित्यता चेत् युरबलाः िुिकारकाः ॥ ८॥

िुिस्थानगते राहौ कुजे न च दनरीदक्षते ।


कुजक्षेिगते िाऽदि सियशािात् सुतक्षयः ॥ ९॥

िुिशे राहसंयुते िुिस्थे भानुनन्दने ।


चिे ण संयुते दृिे सियशािात् सुतक्षयः ॥ १०॥

कारके राहसंयुते िुिेशे बलिदजयते ।


लग्ने शे कुजसंयुते सियशािात् सुतक्षयः ॥ ११॥

कारके भौमसंयुते लग्ने च राहसंयुते ।


िुिस्थानादधिे िु ःस्थे सियशािात् सुतक्षयः ॥ १२॥

भौमां शे भौमसंयुते िुिेशे सोमनन्दने ।


राहमास्न्दयु ते लग्ने सियशािात् सुतक्षयः ॥ १३॥

िुिभािे कुजक्षेिे िुिेशे राहसंयुते ।


सौम्दृिे युते िाऽदि सियशािात् सुतक्षयः ॥ १४॥

िुिस्था भानुमन्दाराः स्वभानुः शदशजोऽदङ्गराः ।


दनबय लौ िुिलग्ने शौ सियशािात् सुतक्षयः ॥ १५॥

लग्ने शे राहसंयुते िुिेशे भोमसंयुते ।


कारके राहयुते िा सियशािात् सुतक्षयः ॥ १६॥

ग्रहयोगिशे नैिं नृणां ज्ञात्वाऽनित्यता ।


तद्दोषिररहाराथं नागिूजां समारभेत् ॥ १७॥

स्वगृ ह्योतदिधानेन प्रदतष्ठां कारये त् सुधीः ।


नागमूदतय सुिणेन कृत्वा िूजां समाचरे त् ॥ १८॥
गोभूदतलदहरण्यादि िद्याि् दित्तानुसारतः ।
एिं कृते तु नागेिप्रसािात् िधयते कुलम् ॥ १९॥

िुिस्थानं गते भानौ नीचे मन्दांशकस्स्थते ।


िाश्वययोः क्रूरसम्बन्धे दितृशािात् सुतक्षयः ॥ २०॥

िुिस्थानादधिे भानौ दिकोणे िािसंयुते ।


क्रूरान्तरे िािदृिे दितृशािात् सुतक्षयः ॥ २१॥

भानुरादशस्स्थते जीिे िुिेशे भानुसंयुते ।


िुिे लग्ने च िािाढ्ये दितृ शािात् सुतक्षयः ॥ २२॥

लग्ने शे िु बयले िुिे िुिेशे भानुसंयुते ।


िुिे लग्ने िाियुते दितृशािात् सुतक्षयः ॥ २३॥

दितृ स्थानादधिे िुिे िुिेशे िादि कमयगे ।


िुिे लग्ने च िािाढ्ये दितृ शािात् सुतक्षयः ॥ २४॥

दितृ स्थानादधिे भौमः िुिेशेन समस्ितः ।


लग्ने िुिे दितृ स्थाने िािे सन्तदतनाशनम् ॥ २५॥

दितृ स्थानादधिे िु ःस्थे कारके िािरादशगे ।


सिािौ िुिलग्ने शौ दितृशािात् सुतक्षयः ॥ २६॥

लग्निञ्चमभािस्था भानुभौमशनैश्चराः ।
रन्ध्रे ररष्फे राहजीिौ दितृ शािात् सुतक्षयः ॥ २७॥

लग्नाििमगे भानौ िुिस्थे भानुनन्दने ।


िुिेशे राहसंयुते लग्ने िािे सुतक्षयः ॥ २८॥

व्ययेशे लग्नभािस्थे रन्ध्रेशे िुिरादशगे ।


दितृ स्थानादधिे रन्ध्रे दितृ शािात् सुतक्षयः ॥ २९॥
रोगे शे िुिभािस्थे दितृ स्थानादधिे ररिौ ।
कारके राहसंयुते दितृशािात् सुतक्षयः ॥ ३०॥

तद्दोषिररहाराथं गयाश्राद्धं च कारये त् ।


ब्राह्मणान् भोजये िि अयुतं िा सहस्रकम् ॥ ३१॥

अथिा कन्यकािानं गोिानं च समाचरे त् ।


एिं कृते दितु ः शािान्मुच्यते नाऽि संशयः ॥ ३२॥

िधयते च कुलं तय िुििौिदिदभः सिा ।


ग्रहयोगिशािे िं फलं ब्रूयात् दिचक्षणः ॥ ३३॥

िुिस्थानादधिे चिे नीचे िा िािमध्यगे ।


दहबुके िञ्चमे िािे मातृ शािात् सुतक्षयः ॥ ३४॥

लाभे मन्दसमायुते मातृ स्थाने शु भेतरे ।


नीचे िञ्चमगे चिे मातृशािात् सुतक्षयः ॥ ३५॥

िुिस्थानादधिे िु ःस्थे लग्ने शे नीचरादशगे ।


चिे च िािसंयुते मातृ शािात् सुतक्षयः ॥ ३६॥

िुिेशेऽिाररररष्फेस्थे चिे िािांशसंगते ।


लग्ने िुिे च िािाढ्ये मातृ शािात् सुतक्षयः ॥ ३७॥

िुिस्थानादधिे चिे मन्दराह्वारसंयुते ।


भाग्ये िा िुिभािे िा मातृशािात् सुतक्षयः ॥ ३८॥

मातृ स्थानादधिे भौमे शदनराहसमस्िते ।


चिभानुयुते िुिे लग्ने िा सन्तदतक्षयः ॥ ३९॥

लग्नात्मजेशौ शिु स्थौ रन्ध्रे मािदधिः स्स्थतः ।


दितृ नाशादधिौ लग्ने मातृशािात् सुतक्षयः ॥ ४०॥
षष्ठािमेशौ लग्नस्थौ व्यये मािदधिः सुते ।
चिजीिौ िाियुतौ मातृशािात् सुतक्षयः ॥ ४१॥

िािमध्यगते लग्ने क्षीणे चिे च सप्तम ।


मातृ िुिे राहमन्दौ मातृ शािात् सुतक्षयः ॥ ४२॥

नाशस्थानादधिे िुिे िुिेशे नाशरादशगे ।


चिमातृ ितौ िु ःस्थे मातृशािात् सुतक्षयः ॥ ४३॥

चिक्षेिे यिा लग्ने कुजराहसमस्िते ।


चिमन्दौ िुिसंस्थौ मातृशािात् सुतक्षयः ॥ ४४॥

लग्ने िुिे मृतौ ररष्फे कुजो राहू रदिः शदनः ।


मातृ लग्नादधिौ िु ःस्थौ मातृशािात् सुतक्षयः ॥ ४५॥

नाशस्थानं गते जीिे कुजराहसमस्िते ।


िुिस्थानौ मन्दचिौ मातृशािात् सुतक्षयः ॥ ४६॥

एिं योगं बुधैदृष्ट्वा दिज्ञेया त्वनित्यता ।


ततः सन्तानरक्षाथं कत्तयव्या शास्न्तरुत्तमा ॥ ४७॥

सेतुस्नानं प्रकतयव्यं गायिीलक्षसंख्यका ।


रौप्यमािं ियः िीत्वा ग्रहिानं प्रयत्नतः ॥ ४८॥

ब्राह्मणान् भोजये त्तद्विश्वत्थय प्रिदक्षणम् ।


कतयव्यं भस्तयु तेन चािोत्तरसहस्रकम् ॥ ४९॥

एिं कृते महािे दि शािान्मोक्षो भदिष्यदत ।


सुिुिं लभते िश्चात् कुलिृ स्द्धश्च जायते ॥ ५०॥

अथो योगान् प्रिक्ष्यादम भ्रातृशािसमुद्भिान् ।


यज्ज्ञात्वाऽित्यरक्षाथं यत्नं कुयायि् दिचक्षणः ॥ ५१॥
भ्रातृ स्थानादधिे िुिे कुजराहसमस्िते ।
िुिलग्ने श्वरौ रन्ध्रे भ्रातृ शािात् सुतक्षयः ॥ ५२॥

लग्ने सुते कुजे मन्दे भ्रातृिे भाग्यरादशगे ।


कारके नाशभािस्थे भ्रातृशािात् सुतक्षयः ॥ ५३॥

भ्रातृ स्थाने गुरुनीचे मन्दः िञ्चमगते यदि ।


नाशस्थाने तु चिारौ भ्रातृशािात् सुतक्षयः ॥ ५४॥

तनुस्थानादधिे ररष्फे भौमः िञ्चमगो यदि ।


रन्ध्रे सिाििुिेशे भ्रातृशािात् सुतक्षयः ॥ ५५॥

िािमध्यगते लग्ने िािमध्ये सुतेऽदि च ।


लग्ने शिुििौ िु ःस्थौ भ्रातृशािात् सुतक्षयः ॥ ५६॥

कमेशे भ्रातृ भािस्थे िाियु ते तथा शु भे ।


िुिगे कुजसंयुते भ्रातृशािात् सुतक्षयः ॥ ५७॥

िुिस्थाने बुधक्षेिे शदमराहसमस्िते ।


ररष्फे दििारौ दिज्ञेयो भ्रातृशािात् सुतक्षयः ॥ ५८॥

लग्ने शे भ्रातृ भािस्थे भ्रातृ स्थानादधिे सुते ।


लग्नभ्रातृ सुते िािे भ्रातृशािात् सुतक्षयः ॥ ५९॥

भ्रािीशे मृत्युभािस्थे िुिस्थे कारके तथा ।


राहमन्दे युते दृिे भ्रातृशािात् सुतक्षयः ॥ ६०॥

नाशस्थानादधिे िुिे भ्रातृ नाथेन संयुते ।


रन्ध्रे आरादकयसंयुते भ्रातृशािात् सुतक्षयः ॥ ६१॥

भ्रातृशािदिमोक्षाथं िंशय श्रिणं हरे ः ।


चािायर्णसं चरे त् िश्चात् कािेय्याय दिष्णुसदिधौ ॥ ६२॥
अश्वत्थस्थािनं कुयाय ि् िशधे नूश्च िाियेत् ।
ित्नीहस्े न िुिेच्छुभूयदमं िद्यात् फलास्िताम् ॥ ६३॥

एिं यः कुरुते भक्त्या धमयित्न्या समस्ितः ।


ध्रु िं तय भिेत् िुिः कुलिृ स्द्धश्च जायते ॥ ६४॥

िुिस्थाने बुधे जीिे कुजराहसमस्िते ।


लग्ने मन्दे सुतभािो ज्ञेयो मातुलशाितः ॥ ६५॥

लग्ने िुिेश्वरौ िुिे बुधभौमादकयसंयुतौ ।


ज्ञेयं मातु लशाित्वाज्जनय सन्तदतक्षयः ॥ ६६॥

लु प्ते िुिादधिे लग्ने सप्तमे भानुनन्दने ।


लग्ने शे बुधसंयुते तयादि सन्तदतक्षयः ॥ ६७॥

ज्ञादतस्थानादधिे लग्ने व्ययेशेन समस्िते ।


शदशसौम्कुजे िुिे दिज्ञेयः सन्तदतक्षयः ॥ ६८॥

तद्दोषिररहाराथं दिष्णुस्थािरमाचरे त् ।
िािीकूितडागादिखननं सुतबन्धु नम् ॥ ६९॥

िुििृ स्द्धभयिेत्तय संिि् िृस्द्धः प्रजायते ।


इदत योगिशािे िं शास्न्तं कुयायि् दिचक्षणः ॥ ७०॥

बलगर्व्य यो मत्यो ब्राह्मणानिमन्यते ।


तद्दोषाि् ब्रह्मशािाच्च तय यात् सन्तदतक्षयः ॥ ७१॥

गु रुक्षेिे यिा राहः िुिे जीिारभानुजाः ।


धमयस्थानादधिे नाशे ब्रह्मशािात् सुतक्षयः ॥ ७२॥

धमेशे िुिभािस्थे िुिेशे नाशरादशगे ।


जीिारराहदभयुय ते ब्रह्मशािात् सुतक्षयः ॥ ७३॥
धमयभािादधिे नीचे व्ययेशे िुिभािगे ।
राहयुतेदक्षते िादि ब्रह्मशािात् सुतक्षयः ॥ ७४॥

जीिे नीचगते राहौ लग्ने िा िुिरादशगे ।


िुिस्थानादधिे िु ःस्थे ब्रह्मशािात् सुतक्षयः ॥ ७५॥

िुिभािादधिे जीिे रन्ध्रे िािसमस्िते ।


िुिेशे साकयचिे िा ब्रह्मशािात् सुतक्षयः ॥ ७६॥

मन्दांशे मन्दसंयुते जीिे भौमसमस्िते ।


िुिेशे व्ययरादशस्थे ब्रह्मशािात् सुतक्षयः ॥ ७७॥

लग्ने गुरुयुते मन्दे भाग्ये राहसमस्िते ।


व्यय िा गु रुसंयुते ब्रह्मशािात् सुतक्षयः ॥ ७८॥

तय िोषय शान्त्यथं कुयाय च्चािायणं नरः ।


ब्रह्मकृच्छरत्र्यं कृत्वा धनुं िद्यात् सिदक्षणाम् ॥ ७९॥

िञ्चरत्नादन िे यादन सुिणयसदहतादन च ।


ब्राह्मणान् भोजये त् िश्चाद्यथाशस्त दद्वजोत्तम ॥ ८०॥

एिं कृते तु सत्पुिं लभते नाऽि संशयः ।


मुतशािो दिशु द्धात्मा स नरः सुखमेधते ॥ ८१॥

िारे शे िुिभािस्थे िारे शयां शिे शनौ ।


िुिेशे नाशरादशस्थे ित्नीशािात् सुतक्षयः ॥ ८२॥

नाशसंस्थे कलिेशे िुिेशे नाशरादशगे ।


कारके िािसंयुते ित्नीशािात् सुतक्षयः ॥ ८३॥

िुिस्थानगते शुक्रे कामिे रन्ध्रमादश्रते ।


कारके िािसंयुते ित्नीशािात् सुतक्षयः ॥ ८४॥
कुटु म्बे िािसंयुते कामिे नाशरादशगे ।
िुिे िािग्रहैयुयते ित्नीशािात् सुतक्षयः ॥ ८५॥

भाग्यस्थानगते शु क्रे िारे शे नाशरादशगे ।


लग्ने सुते च िािढ्ये ित्नीशािात् सुतक्षयः ॥ ८६॥

भाग्यस्थानादधिे शुक्रे िुिेशे शिुरादशगे ।


गु रुलग्नेशिारे शा िु ःस्थाश्चेत् सन्तदतक्षयः ॥ ८७॥

िुिस्थाने भृगुक्षेिे राहचिसमस्िते ।


व्यये लग्ने धने िािे ित्नीशािात् सुतक्षयः ॥ ८८॥

सप्तमे मन्दशुक्रौ च रन्ध्रे शे िुिभे रिौ ।


लग्ने राहसमायु ते ित्नीशािात् सुतक्षयः ॥ ८९॥

धने कुजे व्यये जीिे िुिस्थे भृगुनन्दने ।


शदनराहयुते दृिे ित्नीशािात् सुतक्षयः ॥ ९०॥

नाशस्थौ दित्तिारे शौ िुिे लग्ने कुजे शनौ ।


कारके िािसंयुते ित्नीशािात् सुतक्षयः ॥ ९१॥

लग्निञ्चमभाग्यस्था राहमन्दकुजाः क्रमात् ।


रन्ध्रस्थौ िुििारे शौ ित्नीशािात् सुतक्षयः ॥ ९२॥

शािमुक्त्यै च कन्यायां सत्यां तद्दानमाचरे त् ।


कन्याभािे च श्रीदिष्णोमूयदतय लक्ष्मीसमस्िताम् ॥ ९३॥

िद्यात् स्वणयमयीं दिप्र िशिे नुसमस्िताम् ।


शय्यां च भूषणं िस्त्रं िम्पदतभ्यां दद्वजन्मनाम् ॥ ९४॥

ध्रु िं तय भिेत् िुिो भाग्यिृ स्द्धश्च जायते ।


कमयलोिे दितृ णां च प्रेतत्वं तय जायते ॥ ९५॥
तय प्रेतय शािाच्च िुिाभािः प्रजायते ।
अतोऽि तादृशान् योगात् जन्मलग्नात् प्रिच्च्म्हम् ॥ ९६॥

िुिस्थानौ मन्दसूयौ क्षीणचिश्च सप्तमे ।


लग्ने व्यये राहजीिौ प्रेतशािात् सुतक्षयः ॥ ९७॥

िुिस्थानादधिे मन्दे नाशस्थे लग्नगे कुजे ।


कारके नाशभािे च प्रेतशािात् सुतक्षयः ॥ ९८॥

लग्ने िािे व्यये भानौ सुते चारादकयसोमजाः ।


िुिेशे रन्ध्रभािस्थे प्रेतशािात् सुतक्षयः ॥ ९९॥

लग्ने स्वभाय नुना युते िुिस्थे भानुनन्दने ।


गु रौ च नाशरादशस्थे प्रेतशािात् सुतक्षयः ॥ १००॥

लग्ने राहौ सशु क्रेज्ये चिे मन्दयुते तथा ।


लग्ने शे मृत्युरादशस्थे प्रेतशािात् सुतक्षयः ॥ १०१॥

िुिस्थानादधिे नीचे कारके नीचरादशगे ।


नीचस्थग्रहदृिे च प्रेतशािात् सुतक्षयः ॥ १०२॥

लग्ने मन्दे सुते राहौ रन्ध्रे भानुसमस्िते ।


व्यये भौमेन संयुते प्रेतशािात् सुतक्षयः ॥ १०३॥

कामस्थानादधिे िु ःस्थे िुिे चिसमस्िते ।


मन्दमास्न्दयु ते लग्ने प्रेतशािात् सुतक्षयः ॥ १०४॥

िधस्थानादधिे िुिे शदनशु क्रसमस्िते ।


कारके नाशरादशस्थे प्रेतशािात् सुतक्षयः ॥ १०५॥

अय िोषय शान्त्यथं गयाश्राद्धं समाचरे त् ।


कुयांद्रुद्रादभषेकञ्च ब्रह्ममूदतय प्रिािये त् ॥ १०६॥
धे नुं रजतिािं च तथा नीलमदणं दद्वज ।
ब्राह्मणान् भोजये त् िश्चात् तेभ्यश्च िदक्षणां दिशे त् ॥ १०७॥

एिं कृते मनुष्यय शािमोक्षा प्रजायते ।


िुिोत्पदत्तभयिेत्तय कुलिृ स्द्धश्च जायते ॥ १०८॥

तथा ज्ञशु क्रजे िोषे िुिास्प्तः शम्भुिूजनात् ।


जीिचिकृते दिप्र मन्त्रयन्त्रौषधादितः ॥ १०९॥

राहजे कन्यकािानात् सूययजे हररकीतय नात् ।


गोिानात् केतुजे िोषे रुद्रजािात् कुजाऽदकयजे ॥ ११०॥

सिय िोषदिनाशाय शु भसन्तानलब्धये ।


हररिंशकथा भक्त्या श्रोतव्या दिदधना दद्वज ॥ १११॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ८४ (ग्रहशान्त्यध्यायः)


https://sa.wikisource.org/s/nod
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ८४ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ८३ बृहत्पाराशरहोराशास्त्रम्

अथ ग्रहशान्त्यध्यायः ॥ ८४॥

ग्रहाणां िोषशान्त्यथं ते षां िूजादिदधं िि ।


मानिानां दहताथायय संक्षेिात् कृिया मुने ॥ १॥

ग्रहा सूयायियः िूिं मया प्रोता दद्वजोत्तम ।


जगत्यां सिय जन्तू नां तिधीनं सुखाऽसुखम् ॥ २॥
तिात् सुशास्न्तकामो िा श्रीकामो िा सुचेतसा ।
िृ िायायुः िुदिकामो िा ते षां यज्ञं समाचरे त् ॥ ३॥

ताभ्राच्च स्फदटकाद्रतचन्दनात् स्वणयकािु भौ ।


रजताियसः सीसात् कांयात् कायाय ः क्रामि् ग्रहाः ॥ ४॥

िूिोतैः स्वस्विणभिाय िटे लेख्या दद्वजोत्तमैः ।


स्वस्वोतदिस्िभागे षु ग्द्याद्यै मयण्डनेषु िा ॥ ५॥

ििासनः ििहस्ः ििििसमि् यु दतः ।


सप्ताश्वरथसंस्थश्च दद्वभुजश्च दििाकरः ॥ ६॥

श्वेतः श्वेताम्बरो िे िो िशाश्वः श्वेतभूषणः ।


गिाहस्ो दद्वबाहश्च दिधातव्यो दिधु दद्वय ज ॥ ७॥

रतमाल्याम्बरधरो शस्तशूलगिाधरः ।
िरिस्ु चतु बायहमयङ्गलो मेषिाहनः ॥ ८॥

िीतमाल्याम्बरधरः कदणयकारसमि् यु दतः ।


खड् गचमयगिािादणः दसंहस्थो िरिो बु धः ॥ ९॥

गु रुशु क्रौ क्रमात् िीतश्वेतिणौ चतु भुयजौ ।


िस्ण्डनौ िरिौ कायौ साक्षसूिकमण्डलू ॥ १०॥

इिनीलि् यु दतः शूली िरिो गृध्रिाहनः ।


िाणिाणासनधरो दिज्ञेयोऽकयसुतो दद्वज ॥ ११॥

करालििनः खड् गचमयशूली िरप्रिः ।


दसंहस्थो नीलिणयश्च राहरे िं प्रकल्प्प्यते ॥ १२॥

धू म्रा दद्वबाहिः सिे गदिनो दिकृताननाः ।


गृ ध्रासना दनत्यं केतिः युियरप्रिा ॥ १३॥
सिे दकरीदटनः कायाय ग्रहा लोकदहतप्रिाः ।
स्वां गुलेनोस्च्छरता दिज्ञैः शतमिोत्तरं सिा ॥ १४॥

यथािणं प्रिे यादन सुि्ष्पादण िसनादन च ।


गन्धो िीिो बदलश्चैि धू िो िे यश्च गुग्गुलुः ॥ १५॥

यय ग्रहय यि् द्रव्यमिं यय च यत् दप्रयम् ।


तच्च तयै प्रिातव्यं भस्तयुतेन चेतसा ॥ १६॥

आकृष्णेन इमं िे िा अदग्नमूयधाय दििः ककुत् ।


उि् बुध्यस्वेदत मन्त्रां श्च जिेिथ बृ हस्पते ॥ १७॥

अिात् िररश्रुतश्चेदत शिो िे िीरभीिये ।


कया नदश्चि इत्ये िं केतु कृण्वदिमां स्था ॥ १८॥

सप्त रुद्रा दिशो नन्दा निचिा नृिास्था ।


दििक्षा अिचिाश्च सप्तचिास्थैि च ॥ १९॥

इमाः संख्याः सहस्रघ्ना जिसंख्याः प्रकीदतयताः ।


क्रमािकाय दिखेटानां प्रीत्यथं दद्वजिुङ्गि ॥ २०॥

अकयः िलाशः खदिरस्त्विामागयस्ु दिप्पलः ।


उिु म्बरः शमी िु िाय कुशाश्च सदमधः क्रमात् ॥ २१॥

होतव्या मधु सदियभ्यां िध्ना क्षीरे ण िा यु ताः ।


एकैकय त्वि शतमिादिं शदतरे ि िा ॥ २२॥

गु डैिनं िायसं च हदिष्यं क्षीरषादिकम् ।


िध्योिनं हदिश्चूणं मां सं दचिािमेि च ॥ २३॥

िद्याि् ग्रहक्रमािे िं दिप्रेभ्यो भोजनं दद्वज ।


शस्ततो िा यथालाभं िे यं सत्कारिूियकम् ॥ २४॥
धे नुः शङ् खस्थाऽनड् िान् हे म िासो हयः क्रमात् ।
कृष्णा गौरायसं िाग एता रव्यादििदक्षणाः ॥ २५॥

यय यश्च यिा िु ःस्थः स तं यत्ने न िूजये त् ।


एषां धािा िरो ित्तः िूदजताः िूजदयष्यथ ॥ २६॥

मानिानां ग्रहाधीना उञ्छरायाः ितनादन च ।


भािाऽभािौ च जगतां तिात् िूज्यतमा ग्रहाः ॥ २७॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ८५
(अथऽशुभजन्मकथनाध्यायः)
https://sa.wikisource.org/s/noe
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ८५ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ८४ बृहत्पाराशरहोराशास्त्रम्

अथऽशुभजन्मकथनाध्यायः ॥ ८५॥

अथाऽन्यत् संप्रिक्ष्यादम सुलग्ने सुग्रहेष्वदि ।


यिन्यकारणेनादि भिे ज्जन्माऽशु भप्रिम् ॥ १॥

िशे कृष्णाचतु ियश्यां दिष्ट्यां सोिरभे तथा ।


दितृ भे सूययसंक्रान्तौ िाते ऽके्िु ग्रहे तथा ॥ २॥

व्यतीिातादििु योगे गण्डान्ते दिदिधेऽदि िा ।


यमर्ण्टे ऽिभे िग्धयोगे िीतरजन्म च ॥ ३॥

प्रसिय दिकारे ऽदि ज्ञेयं जन्माऽशु भप्रिम् ।


शान्त्या भिदत कल्याणं तिु िायं च िच्च्म्हम् ॥ ४॥
बृहत्पाराशरहोराशास्त्रम् /अध्यायः ८६
(िशयजन्मशान्त्यध्यायः)
https://sa.wikisource.org/s/nof
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ८६ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ८५ बृहत्पाराशरहोराशास्त्रम्

अथ िशयजन्मशान्त्यध्यायः ॥ ८६॥

मैिेय िशय जातानां मातादििोिय ररद्रता ।


तद्दोषिररहाराय शास्न्तं कुयाय ि् दिचक्षणः ॥ १॥

कलशस्थािनं कृत्वा प्रथमं दिदधिूियकम् ।


उिु म्बरटाश्वत्थचू तानां िल्लिांस्था ॥ २॥

सदनम्बानां च मूलदन त्वचस्ि दिदनदक्षिेत् ।


िंचरत्नादन दनदक्षप्य िस्त्रयुग्मेन चे िये त् ॥ ३॥

सिे समुद्र इदत चाऽिोदहष्ठादित्र्यृ चेन च ।


आम्त्र्य कलशे तच्च स्थाियेि् िदिकोणके ॥ ४॥

िशय य िे ियोश्चाऽथ चिभास्करयोः क्रमात् ।


प्रदतमां स्वणयजां दनत्यं राजतीं ताम्रजां तथा ॥ ५॥

आप्यायस्वेदत मन्त्रेनऽ सदिता िश्चात्तमेि च ।


उिचारै ः समाराध्य ततो होमं समाचरे त् ॥ ६॥

सदमधश्च चरुं दिद्वान् क्रमेण जु हयात् व्रती ।


भक्त्या सदितृ मन्त्रेण सोमो धेनुश्च मन्त्रतः ॥ ७॥
अिोत्तरशतं िादि अिदिं शदतरे ि िा ।
अदभषेकं तथा कुयायत् िम्पत्योश्च सुिुियोः ॥ ८॥

दहरण्यं रजतं चै ि कृष्णधे नुश्च िदक्षणा ।


ब्राह्मणान् भोजये त् शक्त्या ततः क्षेममिाप्नुयात् ॥ ९॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ८७
(कृष्णचतुियशीजन्म शान्त्यध्यायः)
https://sa.wikisource.org/s/nog
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ८७ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ८६ बृहत्पाराशरहोराशास्त्रम्

अथ कृष्णचतु ियशीजन्म शान्त्यध्यायः ॥ ८७॥

कृष्णिक्षचतुियश्याः षड् भागे षु फलं क्रमात् ।


जन्म चेत् प्रथमे भागे तिा ज्ञेयं शु भं दद्वज ॥ १॥

दद्वतीये दितरं हस्न्त मातरं च तृ तीयके ।


चतुथे मातु लं चै ि िञ्चमे िं शनाशनम् ॥ २॥

षष्ठे तु धननाशः यािात्मनो नाश एि िा ।


तद्दोषिररहाराथं शास्न्तं कुयायि् प्रयत्नतः ॥ ३॥

दशिय प्रदतमां कुयायत् सौिणीं कषयसस्म्मताम् ।


तिधाय धयदमतां िाऽदि यथादित्तं मनोहराम् ॥ ४॥

बालचिदकरीटाञ्च श्वेतमाल्याम्बरास्िताम् ।
दिनेिां च िृ षासीनां िराभयकरामथ ॥ ५॥
ियम्बकं चे दत मन्त्रेण िूजां कुयायितस्ितः ।
आिाह्य िारुणैमयन्त्रैराचायो मन्त्रतत्त्वदित् ॥ ६॥

इमं मे िरुणे त्येिं तत्त्वा यामी त्यृचा िुनः ।


त्त्वि अग्ने इत्यनया सत्वं नो इत्यृचादि च ॥ ७॥

आग्ने यं कुम्भमारभ्य िूजयेि् भस्ततः क्रमात् ।


आ नोभद्रे दत सूतं च भद्रा अग्ने श्च सूतकम् ॥ ८॥

जप्स्त्वा िुरुषसूतं च क्द्रु द्रेदत तथा जिेत् ।


शङ्करयाऽदभषेकं च ग्रहिूजां च कारयेत् ॥ ९॥

सदमिाज्यचरू
ं श्चैि दतलमाषां श्च सियिान् ।
अश्वस्थल्पक्षिालासखादिराः सदमधः शु भाः ॥ १०॥

अिोत्तरशतं ििौ जु हयाि् दिदधिूियकम् ।


अिदिंशदतसंख्या िा होमं कुयाय त् िृथक् िृथक् ॥ ११॥

मन्त्रेण त्र्यम्बकेनाथ दतलान् व्याहृदतदभस्था ।


ग्रहहोमं च दिदधित् कुयाय ि् क्षेमं ततो भिेत् ॥ १२॥

अदभषेकं च जातय तस्त्पिोश्चादि मन्त्रदित् ।


कुयायत् ततो यथाशस्त ब्राह्मणान् भोजयेत् सुधीः ॥ १३॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ८८
(भिाय िमिु योगशान्त्यध्यायः)
https://sa.wikisource.org/s/noh
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ८८ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ८७ बृहत्पाराशरहोराशास्त्रम्
अथ भिायिमिु योगशान्त्यध्यायः ॥ ८८॥

अथाऽहं संप्रिक्ष्यादम भद्रायामिमे तथा ।


व्यातू िातादििु योगे यमर्ण्टादिके च यत् ॥ १॥

जन्माशु भफलं प्रोतं तय शास्न्तदिदधं दद्वज ।


प्राप्ते प्रसूदतिु योगे शास्न्तं कुयाय ि् दिचक्षणः ॥ २॥

िै िज्ञैियदशयते िाऽदि सुलग्ने सुदिने गृही ।


िूजनं िे ितानां च ग्रहाणां यजनं तथा ॥ ३॥

शङ्करयाऽदभषेकं च र्ृतिीिं दशिालये ।


आयुिृयस्द्धकरं कुयायिश्वत्थय प्रिदक्षणम् ॥ ४॥

हिनं दिष्णुमन्त्रेण स/तमिोत्तरं सुधीः ।


ब्राह्मणान् भोजये त् शक्त्या ततः कल्याणमाप्नुयात् ॥ ५॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ८९ (अथैक नक्षि


जातशान्त्यध्यायः)
https://sa.wikisource.org/s/noi
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ८९ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ८८ बृहत्पाराशरहोराशास्त्रम्

अथैक नक्षि जातशान्त्यध्यायः ॥ ८९॥

अथ यद्येकनक्षिे भ्रािोिाय दितृिुियोः ।


प्रसूदतश्च तयोमृयतुरथैिकय दनश्चयः ॥ १॥

ति शास्न्तं प्रिक्ष्यादम गगाय दिमुदनभादषतम् ।


सुदिने शु भनक्षिे चिताराबलास्िते ॥ २॥

ररतािदिदिदििज्ये च समय शास्न्तमाचरे त् ।


शनेरीशानदिग्भागे नक्षिप्रदतमां शु भाम् ॥ ३॥

तिक्षिोतमन्त्रेण िूजये त् कलशोिरर ।


रतिस्त्रेण संिाद्य िस्त्रयुग्मेन िे िये त् ॥ ४॥

स्वस्वशाखोतमागे ण कुयायिदग्नमुखं तथा ।


िुनस्े नैि मन्त्रेण हनििोत्तरं शतम् ॥ ५॥

प्रत्ये कं सदमििाज्यैः प्रायदश्चत्तान्तमेि दह ।


अदभषेकं ततः कुयाय िाचायय श्च द्वयोरदि ॥ ६॥

ऋस्त्वग्भ्यो िदक्षणां िद्यािाचायाय य दिशे षतः ।


ब्राह्मणान् भोजये ि् भक्त्या दित्तशायदििदजयतः ॥ ७॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ९०
(संक्रास्न्तजन्मशान्त्यध्यायः)
https://sa.wikisource.org/s/noj
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ९० इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ८९ बृहत्पाराशरहोराशास्त्रम्

अथ संक्रास्न्तजन्मशान्त्यध्यायः ॥ ९०॥

र्ोराध्वां क्षीमहोियो मन्दा मन्दादकनी तथा ।


दमश्रा च राक्षसी सूययसंक्रास्न्तः सूययिासरात् ॥ १॥

संक्रान्तौ च नरो जातो भिेि् िाररद्र्य िु ःखभाक् ।


शान्त्या सुखमिाप्नोदत ततः शास्न्तदिदध ब्रु िे ॥ २॥

निग्रहमखं कुयाय त् तय िोषोिशान्तये ।


गृ हय िूियदिग्भागे गोमये नोिदलप्य च ॥ ३॥

स्वलं कृतप्रिे शे तु ब्रीदहरादशं प्रकल्पये त् ।


िञ्चद्रोणदमतं धान्यैस्िधं तण्डु लै स्था ॥ ४॥

तिधं च दतलै ः कुयाय द्रादशं च दद्वजसत्तम ।


िृथक् दितयराशौ तु दलखेिििलं बुधैः ॥ ५॥

िुण्याहं िाचदयत्वा तु आचायं िृ णुयात् िुरा ।


धमयज्ञं मन्त्रतत्त्वज्ञं शास्न्तकमयदण कोदििम् ॥ ६॥

रादशषु स्थािये त् कुम्भानव्रणान् सुमनोहरान् ।


तीथोिकेन सम्पूयय समृिौषधिल्लिम् ॥ ७॥

िंचगव्यं दक्षिेत्ति िस्त्रयुग्मेन िे ियेत् ।


कुम्भोिरर न्यसेत् िािं सूक्ष्मिस्त्रेण िेदितम् ॥ ८॥

प्रदतमां स्थाियेत् ति सादधप्रत्यदधिै िताम् ।


अदधिै िं भिेत् सूययश्चिः प्रत्यदधिै ितम् ॥ ९॥

चिादित्याकृती िाश्वे मध्ये संक्रास्न्तमचय येत् ।


प्रदतमां िूजने िूिं िस्त्रयु ग्मं दनिे ियेत् ॥ १०॥

ततो व्याहृदतिूर्यिे ण तत्तन्मन्त्रेण िूजये त् ।


िै यम्बकेण मन्त्रेण प्रधानप्रदतभां िूजयेत् ॥ ११॥

उत्सूयय इदत मन्त्रेण सूययिूजां समाचरे त् ।


आप्यायस्वेदत मन्त्रेण चििूजां समाचरे त् ॥ १२॥

उिचारै ः षोडशदभययद्वा िञ्चोिचारकैः ।


मृत्युंजयन मन्त्रेण प्रधानप्रदतमां स्पृशन् ॥ १३॥

अिोत्तरसहस्रं चाऽप्यिोत्तरशतं जिेत् ।


अथाऽिादिंशदतं िादि जिेन्मन्त्रं स्वशस्ततः ॥ १४॥

कुम्भेभ्यः िदश्चमे िे शे स्थस्ण्डले ऽदग्नं प्रकल्पये त् ।


स्वगृ ह्योतदिधानेन कारयेत् संस्कृतानलम् ॥ १५॥

ियम्बकेन मन्त्रेण सदमिाज्यचरून् हनेत् ।


अिोत्तरसहस्रं िा अिोत्तरशतं यथा ॥ १६॥

अिदिंशदतमेिादि कुयाय ि् होमं स्वशस्ततः ।


मृत्युंजये न मन्त्रेण दतलहोमश्च कारये त् ॥ १७॥

ततः स्स्विकृतं हत्वाअदभषेकं च कारये त् ।


ब्रह्मणान् भोजये त् िश्चािे िं शास्न्तमिाप्नुयात् ॥ १८॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ९१
(ग्रहणजातशान्त्यध्यायः)
https://sa.wikisource.org/s/nok
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ९१ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ९० बृहत्पाराशरहोराशास्त्रम्

अथ ग्रहणजातशान्त्यध्यायः ॥ ९१॥

सूये्िु ग्रहणे काले ये षां जन्म भिे ि् दद्वज ।


व्यादधः किं च िाररद्र्यं ते षां मृत्युभयं भिे त् ॥ १॥
अतः शास्न्तं प्रिक्ष्यादम जनानां दहतकाङ्क्षया ।
सूयययेन्दोश्च ग्रहेणं यस्िनृक्षे प्रजायते ॥ २॥

तिक्षििते रूिं सुिणेन प्रकल्पये त् ।


सूययग्रहे सूययरूिं सुिणेन स्वशस्ततः ॥ ३॥

चिग्रहे चिरूिं रजते न तथैि च ।


राहरूिं प्रकुिीत सीसकेन दिचक्षणः ॥ ४॥

शु चौ िे शे समं स्थानं गोमये न प्रलेियेत् ।


ति च स्थाियेि् िस्त्रं नूतनं सुमनोहरम् ॥ ५॥

ियाणामेि रूिाणां स्थािनं ति कारये त् ।


सूययग्रहे प्रिातव्यं सूययप्रीदतकरं च यत् ॥ ६॥

रताक्षतं रतगन्धं रतमाल्याम्बरादिकम् ।


चिग्रहे प्रिातव्यं चिप्रीदतकरं च यत् ॥ ७॥

श्वेतगन्धं श्वेतिुष्पं श्वेतमाल्याम्बरादिकम् ।


राहिे च प्रिातव्यं कृष्णिुष्पाम्बरादिकम् ॥ ८॥

िद्यािक्षिनाथाय श्वेतगन्धादिकं तथा ।


सूयं सम्पू जये द्धीमानाकृष्णेदत च मन्त्रतः ॥ ९॥

अथा चिं इमे िे िा इदत मन्त्रेण भस्ततः ।


िू िायदभ िूजये द्राहं कया न इदत मन्त्रतः ॥ १०॥

सूये्द्वोरकयिालाशदमस्द्भजुय हयात् क्रमात् ।


तथा च राहोः प्रीत्यथं िू िाय दभदद्वय जसत्तम ॥ ११॥

ब्रह्मिृ क्षसदमस्द्भश्च भेशाय जुहयात् िुनः ।


अदभषेकं ततः कुयाय त् जातय कलहोिकैः ॥ १२॥
आचायं िूजये द्भक्त्या सुशान्तो दिदजते स्ियः ।
ब्राह्मणान् भोजये त्वा तु यथाशस्त दिसजययेत् ॥ १३॥

एिं ग्रहणजातय शास्न्तं कृत्वा दिधानतः ।


सिय दिघ्नं दिदनदजयत्वा सौभाग्यं लभते नरः ॥ १४॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ९२
(गण्डान्तजातशान्त्यध्यायः)
https://sa.wikisource.org/s/nol
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ९२ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ९१ बृहत्पाराशरहोराशास्त्रम्

अथ गण्डान्तजातशान्त्यध्यायः ॥ ९२॥

दतदथनक्षिलग्नानां गण्डान्तं दिदिधं िृतम् ।


जन्मयािादििाहािौ भिेत्तदिधनप्रिम् ॥ १॥

िूणाय नन्दाख्ययोस्स्थ्योः सन्धौ नाडीचतु ियम् ।


अध ऊध्वं च मैिेय दतदथगण्डान्तमुच्यते ॥ २॥

रे ितीिास्रयोः साप्रमर्योः शाक्रमूलयोः ।


सन्धौ नक्षिगण्डान्तमेिं नाडीचतु ियम् ॥ ३॥

मीनाजयोः कदकयहयोलयग्नयोरदलचाियोः ।
सन्धौ च लग्नगण्डान्तमधऊध्वय र्टीदमतम् ॥ ४॥

एषु चाभुतमूलाख्यं महादिघ्नििं िृतम् ।


इिराक्षसयोः सन्धौ िञ्चािर्दटकाः क्रमात् ॥ ५॥
अथ गण्डान्तजातय दशशोः शास्न्तदिदधं ब्रु िे ।
गण्डान्तकालजातय सूतकान्त्यदिने दिता ॥ ६॥

शास्न्तंशुभेऽदि िा कुयाय त् िश्येत् तािि तं दशशु म् ।


िृ षभं दतदथगण्डान्ते नक्षिे धनुमेि च ॥ ७॥

काञ्चनं लग्नगण्डान्ते िद्यात्तद्दोषप्रशान्तये ।


आद्यभागे प्रजातय दितु श्चाप्यदभषेचनम् ॥ ८॥

दद्वतीये तु दशशोमाय तुरदभषेकं च कारये त् ।


सुिणेन तिधे ण यथादित्तं दद्वजोत्तम ।
दतदथभेषादिरूिं च कृत्वा िस्त्रसमस्ितम् ॥ ९॥

उिचारै यय थाशस्त कलहोिरर िूजयेत् ।


िूजान्ते सदमििज्यैहोम। कुयायद्यथादिदध ॥ १०॥

ब्राह्मणान् भोजये त् िश्चािे िं िोषात्प्रमुच्यते ।


आयु रारोग्यमैश्वयं सम्प्राप्नोदत दिने दिने ॥ ११॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ९३
(अभुतमूलशान्त्यध्यायः)
https://sa.wikisource.org/s/nom
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ९३ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ९२ बृहत्पाराशरहोराशास्त्रम्

अथ अभुतमूलशान्त्यध्यायः ॥ ९३॥

ज्येष्ठामूलमयोयय िािदधिादििराक्षसौ ।
महािै रात् तयोः सस्न्धमयहािोषप्रिः िृतः ॥ १॥

अभुतमूलजं िुिं िुिीं िाऽदि िररत्यजेत् ।


अथिाऽब्दािकं तातस्न्मुखं न दिलोकये त् ॥ २॥

तद्दोषिररहाराथयमथ शास्न्तदिदधं ब्रुिे ।


तिाऽिौ िोषबहल्यान् मूलशास्न्तदनयगद्यते ॥ ३॥

जन्मतो द्वािशाहे िा तदृक्षे िा शुभे दिने ।


जातय िाऽिमे िषे शास्न्तं कुयायि् दिधानतः ॥ ४॥

सुसमे च शुभे स्थाने गोमये नोिले दिते ।


मण्डिं स्वगृ हात् प्राच्यामुिीच्यां िा प्रकल्पये त् ॥ ५॥

चतुद्वाय रसमायुतं तोरणाद्यै रलङ् कृतम् ।


कुण्डं ग्रहादियज्ञाथं तद्बदहश्च प्रकल्पये त् ॥ ६॥

सुिणेन तिधे न तिधाय धेन िा िुनः ।


नक्षििे ितारूिं कुयायि् दित्तानुसारतः ॥ ७॥

श्यामिणं महोग्रं च दद्वदशरस्कं िृकाननम् ।


खड् गचमयधरं तद्वि् ध्येयं कुणििाहनम् ॥ ८॥

सुिणयय च मूल्यं िा स्थािदयत्वा प्रिूजये त् ।


सुिणं सिय िैित्यं यतः शास्त्रेषु दनदश्चतम् ॥ ९॥

आचायं िरये त् िश्चात् स्वस्स्िाचनुिूियकम् ।


कलशस्थािनं कुयाय त् स्वगृ ह्योतदिधानतः ॥ १०॥

िञ्चगव्यादिकं क्षेप्यं कलशे तीथयिारर च ।


शतौषध्यादिकं ति शतस्च्छद्रर्टे दक्षिेत् ॥ ११॥

िं शिािं च संस्थाप्य ति िै िदश्चमामुखम् ।


अचे येदिरृदतं िे िं शु क्लिस्त्राक्षतादिदभः ॥ १२॥

इिं तिदधिे िं च जलं प्रत्यदधिै ितम् ।


स्वस्वशाखोतमन्त्रेण प्रधानािीन्प्रिूजयेत् ॥ १३॥

िे िादधिे िप्रीत्यथं होमं कुयाय द्यथादिदध ।


अिोत्तरं सहस्रं िा शतं िा दनयते स्ियः ॥ १४॥

मृत्युप्रशमनाथं च मन्त्रं ियम्बकं जिेत् ।


प्राथययेच्च ततो िे िमदभषेकाथयमािरात् ॥ १५॥

भद्रासनोिदििय सस्त्रीिुिय मन्त्रदित् ।


आचायो यजमानय कुयायत् प्रीत्यादभषेचनम् ॥ १६॥

िस्त्रान्तररतकुम्भाभ्यां स्नाियेत्तिनन्तरम् ।
शु क्लाम्बरधरस्द्वत् श्वेतगन्धानुलेिनः ॥ १७॥

धे नुं ियस्स्वनीं िद्यािाचायायय च शस्ततः ।


ऋस्त्वग्भ्यो िदक्षणां िद्याि् ब्राह्मणां श्चादि भोजयेत् ॥ १८॥

यत्पािं यच्च मे िौःस्थ्यं सियगािेष्विस्स्थतम् ।


तत्सिं भक्षयाज्य त्वं लक्ष्मीं िुदिं च िधयय ॥ १९॥

अनेनैि तु मन्त्रेण सम्गाज्यं दिलोकयेत् ।


मूलगण्डोद्भिस्ै िं सियिािं प्रणश्यदत ॥ २०॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ९४ (ज्येष्ठादि


गण्डशान्त्यध्यायः)
https://sa.wikisource.org/s/non
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ९४ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search

← अध्यायः ९३
ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अथ ज्येष्ठादि गण्डशान्त्यध्यायः ॥ ९४॥

ज्येष्ठागण्डान्तजातस्ु दितुः स्वय च नाशकः ।


तय शास्न्तदिदधं िक्ष्ये सिय दिघ्नोिशान्तये ॥ १॥

मूलशास्न्तसमं सिय मािादि मण्डिादिकम् ।


इिोऽि िे िता तद्विदधिे िोऽनलस्था ॥ २॥

दिज्ञेयं च तथा दिप्र रक्षः प्रत्यदधिै ितम् ।


यथाशस्त सुिणेन कुयाय दििस्वरूिकम् ॥ ३॥

िज्राङ् कुशधरं दिव्यं गजराजोिररस्स्थतम् ।


शादलतण्डु लसंयुतकुम्भयोिरर िूजये त् ॥ ४॥

स्वस्वगृह्योतमन्त्रेण गन्धिुष्पाक्षतादिदभः ।
अदभषेकं च होमं च कुयाय ि् ब्राह्मणभोजनम् ॥ ५॥

इिसूतं जिेि् भक्त्या मन्त्रं मृत्युञ्जयं तथा ।


प्राथययेदिििे िं च ततः शास्न्तमिाप्नुयात् ॥ ६॥

अथ िा शक्त्यभािे तु कुयायि् गोिानमेि दह ।


यतः समस्भूिानाि् गोिानमदतररच्यते ॥ ७॥

मूलेिादहमर्ागण्डजाते िद्याि् गिां ियम् ।


गोयुग्मं िौष्णिास्रोत्थे गण्डान्ते च दद्वजन्मने ॥ ८॥

अन्यगण्डे च िु योगे गामेकां दह प्रिािये त् ।


गोरभािे च दिप्राय िद्यात् तन्मूल्यमेि दह ॥ ९॥

ज्येष्ठनक्षिजा कन्या दिदनहस्न्त धिाग्रजम् ।


दिशाखान्त्यििोत्पिा कन्या िे िरर्ादतनी ॥ १०॥

तयाः प्रिानकाले ऽतो गोिानमदि कारये त् ।


आिेषान्त्यदििािोत्थौ मूलाद्यदिििोद्भिौ ॥ ११॥

कन्यासुतौ हतः श्वश्रूं श्वशु रञ्च यथाक्रमम् ।


तयोदियिाहकालेऽतः शास्न्तं कुयाय ि् दिचक्षणः ॥ १२॥

तत्तिोषदिनाशाय यथादित्तानुसारतः ।
धिाग्रजद्यभािे तु न िोषाय प्रजायते ॥ १३॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ९५
(िीतरजन्मशान्त्यध्यायः)
https://sa.wikisource.org/s/noo
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ९५ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ९४ बृहत्पाराशरहोराशास्त्रम्

अथ िीतरजन्मशान्त्यध्यायः ॥ ९५॥

अथाऽन्यत् संप्रिक्ष्यादम जन्मिोषप्रिं दद्वज ।


सुतत्र्ये सुताजन्म तत्त्रये सुतजन्म चे त् ॥ १॥

तिाऽररिभयं ज्ञेयं दितृ मातृकुलद्वये ।


ति शास्न्तदिदधं कुयायि् दित्तशायदििदजयतः ॥ २॥

सूतकान्ते ऽथ िा शु द्धे समये च शु भे दिने ।


आचायय मृस्त्वजो िृ त्वा ग्रहयज्ञिुरस्सरम् ॥ ३॥
ब्रह्मदिष्णु महे शेिप्रदतमाः स्वणयजाः शु भाः ।
िूजयेि् धान्यरादशस्थकलशोिरर भस्ततः ॥ ४॥

चत्वारर रुद्रसूतादन शास्न्तसूतादन सिय शः ।


दिप्र एको जिेि् होमकाले च सुदचसंयतः ॥ ५॥

आचायो जुहयात्ति सदमिाज्यदतलांश्चरुम् ।


अिोत्तरं सहस्रं िा शतं िाऽिौ च दिं शदतम् ॥ ६॥

ब्रह्मादिसिय िेिेभ्यः स्वस्वगृ ह्योतमन्त्रतः ।


ततः स्स्विकृतं हत्वा बदलं िूणाय हदतं िुनः ॥ ७॥

अदभषेकं च जातय सकुटु म्बय कारयेत् ।


ऋस्त्वग्भ्यो िदक्षणां िद्याि् ब्राह्मणां श्चादि भोजयेत् ॥ ८॥

कां याज्यिीक्षणं कृत्वा िीनानाथां श्च तिययेत् ।


एिं शान्त्या च मैिेय सिाय ररिं दिलीयते ॥ ९॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ९६
(प्रसिदिकारशान्त्यध्यायः)
https://sa.wikisource.org/s/nop
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ९६ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ९५ बृहत्पाराशरहोराशास्त्रम्

अथ प्रसिदिकारशान्त्यध्यायः ॥ ९६॥

अथाऽहं सम्प्रिक्ष्यादम दिकारं प्रसिोद्भिम् ।


ये नाऽररिं समस्य ग्रामय च कुलय च ॥ १॥
अत्यल्पे िाऽदधके काले प्रसिो यदि जायते ।
हीनाङ्गोिाऽदधकाङ्गो िा दिदशरा दद्वदशरास्था ॥ २॥

नायाय िश्वाकृदतिायदि िशुष्वदि नराकृदतः ।


प्रसिय दिकारोऽयं दिनाशायोिजायते ॥ ३॥

यय स्स्त्रयाः िशु नां िा दिकाराः प्रसिोद्भिः ।


अदनिं भिने तय कुले ऽदि च महि् भिे त् ॥ ४॥

तद्दोषिररहाराथं शास्न्तः कायाय प्रयत्नतः ।


स्त्री िा गौिंडिा िादि िररत्याज्या दहतादथयना ॥ ५॥

नायाय ः िञ्चिशे िषे जन्मतः षोडशोऽदि िा ।


गभो िा प्रसिो िाऽदि न शुभाय प्रजायते ॥ ६॥

दसंहरादशस्स्थते ऽकय गौनक्रस्थे मदहषी तथा ।


प्रसूता स्वादमनं हस्न्त स्वयं चादि दिनश्यदत ॥ ७॥

ब्राह्मणाय प्रिद्यात् तां शास्न्तं िादि समाचरे त् ।


ब्रह्मदिष्णुमहे शानां ग्रहाणां चै ि िूजनम् ॥ ८॥

सिं होमादिकं कमय कुयाय त् दितरशास्न्तित् ।


ततो गृ हो सुखी भूत्वा सिय िािैः प्रमुच्यते ॥ ९॥

एिं त्वररिे सम्प्राप्ते नरः शास्न्तं करोदत यः ।


सिाय न् कामानिाप्नोदत दचरजीिी सुखी च सः ॥ १०॥

बृहत्पाराशरहोराशास्त्रम् /अध्यायः ९७
(अथोिसंहाराध्यायः)
https://sa.wikisource.org/s/noq
< बृहत्पाराशरहोराशास्त्रम् (बृहत्पाराशरहोराशास्त्रम् /बृहत्पाराशरहोराशास्त्र ९७ इत्यिात् िुनदनय दिय िम् )

Jump to navigationJump to search


ज्योतिषम्
← अध्यायः ९६ बृहत्पाराशरहोराशास्त्रम्

अथोिसंहाराध्यायः ॥ ९७॥

यच्छास्त्रं ब्रह्मणा प्रोतं नारिाय महात्मने ।


तिे ि शौनकादिभ्यो नारिः प्राह सािरम् ॥ १॥

ततो मया यथा ज्ञातं तुभ्यमुतं तथा दद्वज ।


नासूयकाय िातव्यं िरदनन्दारताय िा ॥ २॥

जडाय िु दिय नीताय नाज्ञाताय किाचन ।


िे यमेतत्सुररलाय भताय सत्यिादिने ॥ ३॥

मेधादिने दिनीताय सम्ग् ज्ञातकुलाय च ।


िुण्यिं ज्यौदतषं शास्त्रमग्र्यं िेिाङ्गमुत्तमम् ॥ ४॥

जानादत कालमानं यो ग्रहक्षायणां च संस्स्थदतम् ।


होराशास्त्रदमिं सम्क् स दिजानादत नाऽिरः ॥ ५॥

होराशास्त्राथयतत्त्वज्ञः सत्यिाग् दिदजते स्ियः ।


शु भाऽशु भं फलं िस्त सत्यं तद्वचनं भिे त् ॥ ६॥

ये सुशास्त्रं िठन्तीिं ये िा शृण्वस्न्त भस्ततः ।


ते षां मायु बयलं दित्तं िृस्द्धमेदत यशः सिा ॥ ७॥

इत्थं िराशरे णोतं होराशास्त्रं चमत्कृतम् ।


निं निजनप्रीत्यै दिदिधाध्यायसंयुतम् ॥ ८॥

श्रेष्ठं जगस्द्धताये िं मैिेयाय दद्वजन्मने ।


ततः प्रचररतं िृथ्व्यामादृतं सािरं जनैः ॥ ९॥
ग्रन्थे ऽस्िन् िृथगध्यायैदिय षया दिदनिे दशताः ।
सृदिक्रमोऽिताराश्च गु णाः खेटय भय च ॥ १०॥

दिशे षलग्नं िगाय श्च तदद्विे कश्च रादशदृक् ।


अररिं तदद्वभङ्गश्च दििेको भािजस्था ॥ ११॥

भािानां च फलाध्यायो भािे शोत्थफलं तथा ।


अप्रकाशफलं स्पिखेटदृदिप्रसाधनम् ॥ १२॥

ततः स्पिबलाध्यायः इिकिप्रसाधनम् ।


ििं चोिििं तद्विगय ला त्वथ कारकाः ॥ १३॥

कारकां शफलं योगकारकाध्याय एि च ।


नाभसा दिदिधा योगाश्चियोगोऽकययोगकः ॥ १४॥

राजयोगस्तः प्रोतो राजसम्बन्धयोगकः ।


दिशे षधनयोगाश्च योगा िाररद्र्यकारकाः ॥ १५॥

आयु मायरकभेिाश्च ग्रहािस्थाः फलास्िताः ।


नानादिधिशाध्यायास्त्फलाध्यायः संयुताः ॥ १६॥

अन्तःप्रत्यन्तरप्राणसूक्ष्मसंज्ञाश्च तस्द्भिाः ।
सूयाय द्यिकिगय श्च दिकोणिररशोधनम् ॥ १७॥

एकादधित्यसंशुस्द्धस्तः दिण्डप्रसाधनम् ।
ततश्चाऽिकिगाय णां प्रस्फुटादन फलादन च ॥ १८॥

ततोऽप्यिकिगाययुःसाधनं च ततः िरम् ।


समुिायाििगोत्थफलाध्यायः िररस्फुटः ॥ १९॥

ग्रहरस्िफलाध्यायः सुिशय नफलं तथा ।


महािुरुषदचिादन महाभूतफलादन च ॥ २०॥
गु णियफलाध्यायस्तोऽप्यज्ञातजन्मनाम् ।
जन्मलग्नादिदिज्ञानं प्रव्रज्यालक्षणादन च ॥ २१॥

स्त्रीणां च फलिैष्ट्यमङ्गलक्ष्मफलादन च ।
िूियिािोत्थशािोत्थयोगा िै िुत्र्यकारकाः ॥ २२॥

सत्पुिप्राप्त्युिायाश्च सहै ि प्रदतिादिताः ।


जन्मन्यदनिलग्नक्षयदतथ्यादिप्रदतिािनम् ॥ २३॥

तत्तच्छास्न्तदिदधश्चैि संक्षेिेण प्रिदशयतः ।


प्रसिय दिकाराश्च कदथताः शास्न्तसंयुताः ॥ २४॥

एिं जातकिये ऽि दनदििा दिषयाः शतम् ।


दिज्ञाय दिबुधास्त्वेतान् प्राप्नुिन्तु यशः दश्रयम् ॥ २५॥

You might also like