You are on page 1of 22

!! भगवान श्री महाववष्णु सहस्त्रनाम स्त्तोर !!

ववननयोगः

श्रीववष्णोर्दि व्यसहस्रनामस्त्तोरमहामन्त्रस्त्य श्री वेदव्यासो भगवान ्


ऋव ः । अनष्ु टुप ् छन्त्दः श्रीमहाववष्णःु परमात्मा श्रीमन्त्नारायणो
दे वता ।
अमत
ृ ाांशद्
ू भवो भानरु रनत बीजम ् ।दे वकीनन्त्दनः स्रष्टे नत शक्तः ।
उद्भवः क्षोभणो दे व इनत परमो मन्त्रः ।शङ्खभन्त्ृ नन्त्दकी चक्रीनत
कीलकम ् । शाङ्िगधन्त्वा गदाधर इत्यस्त्रम ् ।रथाङ्गपाणणरक्षोभ्य
इनत नेरम ् । त्ररसामा सामगः सामेनत कवचम ् । आनन्त्दां
परब्रह्मेनत योननः ।
ऋतःु सद
ु शिनः काल इनत र्दग्बन्त्धः ॥ श्रीववश्वरूप इनत ध्यानम ् ।
भगवान श्री महाववष्णुप्रीत्यथे श्री ववष्णु सहस्रनामस्त्तोर पाठे
ववननयोगः ॥

अथ ऋ यार्दन्त्यासः न्त्यासः ।

ॐ शशरशस वेदव्यासऋ ये नमः ।


मख
ु े अनष्ु टुप्छन्त्दसे नमः ।
हृर्द श्रीकृष्णपरमात्मदे वतायै नमः ।
गुह्ये अमत
ृ ाांशूद्भवो भानरु रनत बीजाय नमः ।
पादयोदे वकीनन्त्दनः स्रष्टे नत श्तये नमः ।
सवािङ्गे शङ्खभन्त्ृ नन्त्दकी चक्रीनत कीलकाय नमः ।
करसम्पट
ू े मम श्रीकृष्णप्रीत्यथे जपे ववननयोगाय नमः ॥

अथ करन्त्यासः ।

ॐ ववश्वां ववष्णुवि ट्कार इत्यङ्गुष्ठाभ्याां नमः ।


अमत
ृ ाांशद्
ू भवो भानरु रनत तजिनीभ्याां नमः ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेनत मध्यमाभ्याां नमः ।
सुवणित्रबन्त्दरु क्षोभ्य इत्यनाशमकाभ्याां नमः ।
ननशम ोऽननशम ः स्रग्वीनत कननकष्ठकाभ्याां नमः ।
रथाङ्गपाणणरक्षोभ्य इनत करतलकरपष्ृ ठाभ्याां नमः ।

अथ डङ्गन्त्यासः ।

ॐ ववश्वां ववष्णव
ु ि ट्कार इनत हृदयाय नमः ।
अमत
ृ ाांशूद्भवो भानुररनत शशरसे स्त्वाहा ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेनत शशखायै व ट् ।
सवु णित्रबन्त्दरु क्षोभ्य इनत कवचाय हुम ् ।
ननशम ोऽननशम ः स्रग्वीनत नेररयाय वौ ट् ।
रथाङ्गपाणणरक्षोभ्य इत्यस्त्राय फट् ।
अथ ध्यानम ् ।

शान्त्ताकारां भज
ु गशयनां पद्मनाभां सरु े शां
ववश्वाधारां गगनसदृशां मेघवणं शभ
ु ाङ्गम ् ।
लक्ष्मीकान्त्तां कमलनयनां योगगशभध्यािनगम्यां
वन्त्दे ववष्णुां भवभयहरां सविलोकैकनाथम ्२॥

( यहााँ से स्त्तोर पाठ आरम्भ होता है !)................

ववश्वां ववष्णव
ु ि ट्कारो भत
ू भव्यभवत्प्रभःु ।
भत
ू कृद्भत
ू भद्
ृ भावो भत
ू ात्मा भत
ू भावनः ॥ १॥
पत
ू ात्मा परमात्मा च म्
ु तानाां परमा गनतः ।
अव्ययः पुरु ः साक्षी क्षेरज्ञोऽक्षर एव च ॥ २॥
योगो योगववदाां नेता प्रधानपुरु ेश्वरः ।
नारशसांहवपःु श्रीमान ् केशवः पुरु ोत्तमः ॥ ३॥
सविः शविः शशवः स्त्थाणभ
ु त
ूि ार्दननिगधरव्ययः ।
सम्भवो भावनो भताि प्रभवः प्रभुरीश्वरः ॥ ४॥
स्त्वयम्भःू शम्भरु ार्दत्यः पष्ु कराक्षो महास्त्वनः ।
अनार्दननधनो धाता ववधाता धातरु
ु त्तमः ॥ ५॥
अप्रमेयो हृ ीकेशः पद्मनाभोऽमरप्रभःु ।
ववश्वकमाि मनस्त्
ु त्वष्टा स्त्थववष्ठः स्त्थववरो ध्रव
ु ः ॥
६॥
अग्राह्यः शाश्वतः कृष्णो लोर्हताक्षः प्रतदि नः ।

प्रभूतकस्त्रककुब्धाम पववरां मङ्गलां परम ् ॥ ७॥


ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापनतः ।
र्हरण्यगभो भूगभो माधवो मधुसूदनः ॥ ८॥
ईश्वरो ववक्रमी धन्त्वी मेधावी ववक्रमः क्रमः ।
अनुत्तमो दरु ाध ःि कृतज्ञः कृनतरात्मवान ् ॥ ९॥
सरु े शः शरणां शमि ववश्वरे ताः प्रजाभवः ।
अहः सांवत्सरो व्यालः प्रत्ययः सविदशिनः ॥ १०॥
अजः सवेश्वरः शसद्धः शसद्गधः सवािर्दरच्यत
ु ः ।
व ृ ाकवपरमेयात्मा सवियोगववननःसत
ृ ः ॥ ११॥
वसव
ु स
ि म
ु नाः सत्यः समात्माऽसकम्मतः समः ।
अमोघः पण्
ु डरीकाक्षो व ृ कमाि व ृ ाकृनतः ॥ १२॥
रुद्रो बहुशशरा बभ्रवु विश्वयोननः शगु चश्रवाः ।
अमत ृ ः शाश्वतस्त्थाणव ु रि ारोहो महातपाः ॥ १३॥
सविगः सविववद्भानवु विष्व्सेनो जनादि नः ।
वेदो वेदववदव्यङ्गो वेदाङ्गो वेदववत ् कववः ॥
१४॥
लोकाध्यक्षः सुराध्यक्षो धमािध्यक्षः कृताकृतः ।
चतुरात्मा चतुव्यह
ूि श्चतुदंष्रश्चतुभज
ुि ः ॥ १५॥
भ्राकजष्णुभोजनां भो्ता सर्हष्णुजग
ि दार्दजः ।
अनघो ववजयो जेता ववश्वयोननः पन
ु विसुः ॥ १६॥
उपेन्त्द्रो वामनः प्राांशुरमोघः शगु चरूकजितः ।
अतीन्त्द्रः सङ्ग्रहः सगो धत
ृ ात्मा ननयमो यमः ॥
१७॥
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधःु ।
अतीकन्त्द्रयो महामायो महोत्साहो महाबलः ॥ १८॥
महाबद्
ु गधमिहावीयो महाशक्तमिहाद्यनु तः ।
अननदे श्यवपःु श्रीमानमेयात्मा महार्द्रधक
ृ ् ॥ १९॥
महे ष्वासो महीभताि श्रीननवासः सताां गनतः ।
अननरुद्धः सरु ानन्त्दो गोववन्त्दो गोववदाां पनतः ॥
२०॥
मरीगचदि मनो हां सः सप
ु णो भज
ु गोत्तमः ।
र्हरण्यनाभः सत
ु पाः पद्मनाभः प्रजापनतः ॥ २१॥
अमत्ृ युः सविदृक् शसांहः सन्त्धाता सकन्त्धमान ्
कस्त्थरः ।
अजो दम
ु ि ण
ि ः शास्त्ता ववश्रुतात्मा सुराररहा ॥
२२॥
गुरुगरु
ुि तमो धाम सत्यः सत्यपराक्रमः ।
ननशम ोऽननशम ः स्रग्वी वाचस्त्पनतरुदारधीः ॥
२३॥
अग्रणीग्रािमणीः श्रीमान ् न्त्यायो नेता समीरणः ।
सहस्रमध
ू ाि ववश्वात्मा सहस्राक्षः सहस्रपात ् ॥ २४॥
आवतिनो ननवत्त
ृ ात्मा सांवत
ृ ः सम्प्रमदिनः ।
अहः सांवतिको वकह्नरननलो धरणीधरः ॥ २५॥
सप्र
ु सादः प्रसन्त्नात्मा ववश्वधकृ ग्वश्वभकु ग्वभःु ।
सत्कताि सत्कृतः साधज
ु ह्
ि नन
ु ािरायणो नरः ॥ २६॥
असङ््येयोऽप्रमेयात्मा ववशशष्टः शशष्टकृच्छुगचः ।
शसद्धाथिः शसद्धसङ्कल्पः शसद्गधदः
शसद्गधसाधनः ॥ २७॥
व ृ ाही व ृ भो ववष्णव
ु िृ पवाि व ृ ोदरः ।
वधिनो वधिमानश्च वववव्तः श्रुनतसागरः ॥ २८॥
सुभुजो दध
ु रि ो वाग्मी महे न्त्द्रो वसुदो वसुः ।
नैकरूपो बह
ृ द्रप
ू ः शशवपववष्टः प्रकाशनः ॥ २९॥
ओजस्त्तेजोद्युनतधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्त्पष्टाक्षरो मन्त्रश्चन्त्द्राांशुभािस्त्करद्युनतः ॥
३०॥
अमत
ृ ाांशूद्भवो भानुः शशत्रबन्त्दःु सुरेश्वरः ।
औ धां जगतः सेतःु सत्यधमिपराक्रमः ॥ ३१॥
भत
ू भव्यभवन्त्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्त्तः कामः कामप्रदः प्रभःु ॥
३२॥
यग
ु ार्दकृद्यग
ु ावतो नैकमायो महाशनः ।
अदृश्यो व्य्तरूपश्च सहस्रकजदनन्त्तकजत ् ॥ ३३॥
इष्टोऽववशशष्टः शशष्टे ष्टः शशखण्डी नहु ो व ृ ः ।
क्रोधहा क्रोधकृत्कताि ववश्वबाहुमह
ि ीधरः ॥ ३४॥
अच्यत
ु ः प्रगथतः प्राणः प्राणदो वासवानज
ु ः ।
अपाांननगधरगधष्ठानमप्रमत्तः प्रनतकष्ठतः ॥ ३५॥
स्त्कन्त्दः स्त्कन्त्दधरो धुयो वरदो वायुवाहनः ।
वासुदेवो बह
ृ द्भानुरार्ददे वः पुरन्त्दरः ॥ ३६॥
अशोकस्त्तारणस्त्तारः शूरः शौररजिनेश्वरः ।
अनुकूलः शतावतिः पद्मी पद्मननभेक्षणः ॥ ३७॥
पद्मनाभोऽरववन्त्दाक्षः पद्मगभिः शरीरभत
ृ ्।
महद्िगधरृद्धो वद्
ृ धात्मा महाक्षो गरुडध्वजः ॥
३८॥
अतल
ु ः शरभो भीमः समयज्ञो हववहिररः ।
सविलक्षणलक्षण्यो लक्ष्मीवान ् सशमनतञ्जयः ॥
३९॥
ववक्षरो रोर्हतो मागो हे तद
ु ािमोदरः सहः ।
महीधरो महाभागो वेगवानशमताशनः ॥ ४०॥
उद्भवः क्षोभणो दे वः श्रीगभिः परमेश्वरः ।
करणां कारणां कताि ववकताि गहनो गह
ु ः ॥ ४१॥
व्यवसायो व्यवस्त्थानः सांस्त्थानः स्त्थानदो ध्रव
ु ः ।
परद्िगधः परमस्त्पष्टस्त्तष्ु टः पष्ु टः शभ
ु ेक्षणः ॥
४२॥
रामो ववरामो ववरजो मागो नेयो नयोऽनयः ।
वीरः शक्तमताां श्रेष्ठो धमो धमिववदत्त
ु मः ॥ ४३॥
वैकुण्ठः पुरु ः प्राणः प्राणदः प्रणवः पथ
ृ ुः ।
र्हरण्यगभिः शरुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥
ऋतुः सुदशिनः कालः परमेष्ठी पररग्रहः ।
उग्रः सांवत्सरो दक्षो ववश्रामो ववश्वदक्षक्षणः ॥ ४५॥
ववस्त्तारः स्त्थावरस्त्थाणुः प्रमाणां बीजमव्ययम ् ।
अथोऽनथो महाकोशो महाभोगो महाधनः ॥ ४६॥
अननवविण्णः स्त्थववष्ठोऽभध
ू म
ि य
ि प
ू ो महामखः ।
नक्षरनेशमनिक्षरी क्षमः क्षामः समीहनः ॥ ४७॥

यज्ञ इज्यो महे ज्यश्च क्रतःु सरां सताां गनतः ।


सविदशी ववम्
ु तात्मा सविज्ञो ज्ञानमत्त
ु मम ् ॥ ४८॥
सव्र
ु तः सम
ु ख
ु ः सक्ष्
ू मः सघ
ु ो ः सख
ु दः सहृ
ु त् ।
मनोहरो कजतक्रोधो वीरबाहुवविदारणः ॥ ४९॥
स्त्वापनः स्त्ववशो व्यापी नैकात्मा नैककमिकृत ् ।
वत्सरो वत्सलो वत्सी रत्नगभो धनेश्वरः ॥ ५०॥
धमिगुब्धमिकृद्धमी सदसत्क्षरमक्षरम ् ।
अववज्ञाता सहस्राांशुवविधाता कृतलक्षणः ॥ ५१॥
गभकस्त्तनेशमः सत्त्वस्त्थः शसांहो भूतमहे श्वरः ।
आर्ददे वो महादे वो दे वेशो दे वभद्
ृ गुरुः ॥ ५२॥
उत्तरो गोपनतगोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभद्
ृ भो्ता कपीन्त्द्रो भूररदक्षक्षणः ॥ ५३॥
सोमपोऽमत
ृ पः सोमः पुरुकजत्पुरुसत्तमः ।
ववनयो जयः सत्यसन्त्धो दाशाहिः सात्वताम्पनतः
॥ ५४॥
जीवो ववननयता साक्षी मक
ु ु न्त्दोऽशमतववक्रमः ।
अम्भोननगधरनन्त्तात्मा महोदगधशयोऽन्त्तकः ॥
५५॥
अजो महाहिः स्त्वाभाव्यो कजताशमरः प्रमोदनः ।
आनन्त्दो नन्त्दनो नन्त्दः सत्यधमाि त्ररववक्रमः ॥
५६॥
महव ःि कवपलाचायिः कृतज्ञो मेर्दनीपनतः ।
त्ररपदकस्त्रदशाध्यक्षो महाशङ्
ृ गः कृतान्त्तकृत ् ॥
५७॥
महावराहो गोववन्त्दः सु ण
े ः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥
वेधाः स्त्वाङ्गोऽकजतः कृष्णो दृढः
सङ्क ण
ि ोऽच्युतः ।
वरुणो वारुणो वक्ष
ृ ः पुष्कराक्षो महामनाः ॥ ५९॥
भगवान ् भगहाऽऽनन्त्दी वनमाली हलायुधः ।
आर्दत्यो ज्योनतरार्दत्यः सर्हष्णग
ु नि तसत्तमः ॥
६०॥
सध
ु न्त्वा खण्डपरशद
ु ािरुणो द्रववणप्रदः ।
र्दवस्त्पक
ृ ् सविदृग्व्यासो वाचस्त्पनतरयोननजः ॥
६१॥
त्ररसामा सामगः साम ननवािणां भे जां शभ क् ।
सांन्त्यासकृच्छमः शान्त्तो ननष्ठा शाकन्त्तः परायणम ्
॥ ६२॥
शभ
ु ाङ्गः शाकन्त्तदः स्रष्टा कुमद
ु ः कुवलेशयः ।
गोर्हतो गोपनतगोप्ता व ृ भाक्षो व ृ वप्रयः ॥ ६३॥
अननवती ननवत्त
ृ ात्मा सङ्क्षेप्ता क्षेमकृकच्छवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपनतः श्रीमताांवरः ॥ ६४॥
श्रीदः श्रीशः श्रीननवासः श्रीननगधः श्रीववभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमााँल्लोकरयाश्रयः ॥ ६५॥
स्त्वक्षः स्त्वङ्गः शतानन्त्दो नकन्त्दज्योनतगिणेश्वरः ।
ववकजतात्माऽववधेयात्मा सत्कीनतिकश्छन्त्नसांशयः ॥
६६॥
उदीणिः सवितश्चक्षुरनीशः शाश्वतकस्त्थरः ।
भश
ू यो भू णो भनू तवविशोकः शोकनाशनः ॥ ६७॥
अगचिष्मानगचितः कुम्भो ववशद्
ु धात्मा ववशोधनः ।
अननरुद्धोऽप्रनतरथः प्रद्यम्
ु नोऽशमतववक्रमः ॥ ६८॥
कालनेशमननहा वीरः शौररः शरू जनेश्वरः ।
त्ररलोकात्मा त्ररलोकेशः केशवः केशशहा हररः ॥
६९॥
कामदे वः कामपालः कामी कान्त्तः कृतागमः ।
अननदे श्यवपवु विष्णव
ु ीरोऽनन्त्तो धनञ्जयः ॥ ७०॥
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मवववधिनः ।
ब्रह्मववद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणवप्रयः
॥ ७१॥
महाक्रमो महाकमाि महातेजा महोरगः ।
महाक्रतुमह
ि ायज्वा महायज्ञो महाहववः ॥ ७२॥
स्त्तव्यः स्त्तववप्रयः स्त्तोरां स्त्तुनतः स्त्तोता रणवप्रयः

पण
ू ःि परू नयता पण्
ु यः पण्
ु यकीनतिरनामयः ॥ ७३॥
मनोजवस्त्तीथिकरो वसरु े ता वसप्र
ु दः ।
वसप्र
ु दो वासद
ु े वो वसव
ु स
ि म
ु ना हववः ॥ ७४॥

सद्गनतः सत्कृनतः सत्ता सद्भनू तः सत्परायणः ।


शरू सेनो यदश्र
ु ेष्ठः सकन्त्नवासः सय
ु ामन
ु ः ॥ ७५॥
भत
ू ावासो वासद
ु े वः सवािसनु नलयोऽनलः ।
दपिहा दपिदो दृप्तो दध
ु रि ोऽथापराकजतः ॥ ७६॥
ववश्वमनू तिमह
ि ामनू तिदीप्तमनू तिरमनू तिमान ् ।
अनेकमनू तिरव्य्तः शतमनू तिः शताननः ॥ ७७॥
एको नैकः सवः कः ककां यत ् तत्पदमनत्त
ु मम ् ।
लोकबन्त्धुलोकनाथो माधवो भ्तवत्सलः ॥ ७८॥
सुवणिवणो हे माङ्गो वराङ्गश्चन्त्दनाङ्गदी ।
वीरहा वव मः शून्त्यो घत
ृ ाशीरचलश्चलः ॥ ७९॥
अमानी मानदो मान्त्यो लोकस्त्वामी त्ररलोकधक
ृ ् ।
सुमेधा मेधजो धन्त्यः सत्यमेधा धराधरः ॥ ८०॥
तेजोव ृ ो द्युनतधरः सविशस्त्रभत
ृ ाां वरः ।
प्रग्रहो ननग्रहो व्यग्रो नैकशङ्
ृ गो गदाग्रजः ॥ ८१॥
चतम
ु नूि तिश्चतब
ु ािहुश्चतव्ु यह
ूि श्चतग
ु नि तः ।
चतरु ात्मा चतभ
ु ािवश्चतव
ु ेदववदे कपात ् ॥ ८२॥
समावतोऽननवत्त
ृ ात्मा दज
ु य
ि ो दरु नतक्रमः ।
दल
ु भ
ि ो दग
ु म
ि ो दग
ु ो दरु ावासो दरु ाररहा ॥ ८३॥
शभ
ु ाङ्गो लोकसारङ्गः सत
ु न्त्तस्त्
ु तन्त्तव
ु धिनः ।
इन्त्द्रकमाि महाकमाि कृतकमाि कृतागमः ॥ ८४॥
उद्भवः सन्त्
ु दरः सन्त्
ु दो रत्ननाभः सल
ु ोचनः ।
अको वाजसनः शङ्
ृ गी जयन्त्तः सविववज्जयी ॥
८५॥
सव
ु णित्रबन्त्दरु क्षोभ्यः सविवागीश्वरे श्वरः ।
महाह्रदो महागतो महाभूतो महाननगधः ॥ ८६॥
कुमुदः कुन्त्दरः कुन्त्दः पजिन्त्यः पावनोऽननलः ।
अमत
ृ ाशोऽमत
ृ वपुः सविज्ञः सवितोमुखः ॥ ८७॥
सुलभः सुव्रतः शसद्धः शरुकजच्छरुतापनः ।
न्त्यग्रोधोऽदम्
ु बरोऽश्वत्थश्चाणूरान्त्ध्रनन ूदनः ॥ ८८॥
सहस्रागचिः सप्तकजह्वः सप्तैधाः सप्तवाहनः ।
अमूनतिरनघोऽगचन्त्त्यो भयकृद्भयनाशनः ॥ ८९॥
अणब
ु ह
िृ त्कृशः स्त्थल
ू ो गण
ु भकृ न्त्नगण
ुि ो महान ् ।
अधत
ृ ः स्त्वधत
ृ ः स्त्वास्त्यः प्राग्वांशो वांशवधिनः ॥
९०॥
भारभत
ृ ् कगथतो योगी योगीशः सविकामदः ।
आश्रमः श्रमणः क्षामः सप
ु णो वायव
ु ाहनः ॥ ९१॥
धनध
ु रि ो धनव
ु ेदो दण्डो दमनयता दमः ।
अपराकजतः सविसहो ननयन्त्ताऽननयमोऽयमः ॥
९२॥
सत्त्ववान ् साकत्त्वकः सत्यः सत्यधमिपरायणः ।
अशभप्रायः वप्रयाहोऽहिः वप्रयकृत ् प्रीनतवधिनः ॥
९३॥
ववहायसगनतज्योनतः सुरुगचहुितभुकग्वभःु ।
रवववविरोचनः सूयःि सववता रववलोचनः ॥ ९४॥
अनन्त्तो हुतभुग्भो्ता सुखदो नैकजोऽग्रजः ।
अननवविण्णः सदाम ी लोकागधष्ठानमद्भुतः ॥
९५॥
सनात्सनातनतमः कवपलः कवपरव्ययः ।
स्त्वकस्त्तदः स्त्वकस्त्तकृत्स्त्वकस्त्त
स्त्वकस्त्तभ्
ु स्त्वकस्त्तदक्षक्षणः ॥ ९६॥
अरौद्रः कुण्डली चक्री ववक्रम्यकू जितशासनः ।
शब्दानतगः शब्दसहः शशशशरः शविरीकरः ॥ ९७॥
अक्रूरः पेशलो दक्षो दक्षक्षणः क्षशमणाांवरः ।
ववद्वत्तमो वीतभयः पण्
ु यश्रवणकीतिनः ॥ ९८॥
उत्तारणो दष्ु कृनतहा पण्
ु यो दःु स्त्वप्ननाशनः ।
वीरहा रक्षणः सन्त्तो जीवनः पयिवकस्त्थतः ॥ ९९॥
अनन्त्तरूपोऽनन्त्तश्रीकजितमन्त्यभ
ु य
ि ापहः ।
चतरु श्रो गभीरात्मा ववर्दशो व्यार्दशो र्दशः ॥
१००॥
अनार्दभभ
ूि व
ुि ो लक्ष्मीः सुवीरो रुगचराङ्गदः ।
जननो जनजन्त्मार्दभीमो भीमपराक्रमः ॥ १०१॥
आधारननलयोऽधाता पुष्पहासः प्रजागरः ।
ऊध्विगः सत्पथाचारः प्राणदः प्रणवः पणः ॥
१०२॥
प्रमाणां प्राणननलयः प्राणभत्ृ प्राणजीवनः ।
तत्त्वां तत्त्वववदे कात्मा जन्त्ममत्ृ यज
ु रानतगः ॥
१०३॥
भभ
ू व
ुि ःस्त्वस्त्तरुस्त्तारः सववता प्रवपतामहः ।
यज्ञो यज्ञपनतयिज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥
यज्ञभद्
ृ यज्ञकृद् यज्ञी यज्ञभग
ु ् यज्ञसाधनः ।
यज्ञान्त्तकृद् यज्ञगह्
ु यमन्त्नमन्त्नाद एव च ॥
१०५॥
आत्मयोननः स्त्वयञ्जातो वैखानः सामगायनः ।
दे वकीनन्त्दनः स्रष्टा क्षक्षतीशः पापनाशनः ॥ १०६॥
शङ्खभन्त्ृ नन्त्दकी चक्री शाङ्िगधन्त्वा गदाधरः ।
रथाङ्गपाणणरक्षोभ्यः सविप्रहरणायुधः ॥ १०७॥

-----------------------------------------
( यहााँ स्त्तोर पाठ समाप्त होता है ! )

फलश्रुनत: ( स्त्तोर मर्हमा )

इतीदां कीतिनीयस्त्य केशवस्त्य महात्मनः ।


नाम्नाां सहस्रां र्दव्यानामशे ेण प्रकीनतितम ् ॥ १॥
य इदां शण
ृ य
ु ाकन्त्नत्यां यश्चावप पररकीतियेत ् ।
नाशुभां प्राप्नय
ु ाकत्ककञ्चत्सोऽमुरेह च मानवः ॥ २॥
वेदान्त्तगो ब्राह्मणः स्त्यात्क्षत्ररयो ववजयी भवेत ् ।
वैश्यो धनसमद्
ृ धः स्त्याच्छूद्रः सख
ु मवाप्नय
ु ात ् ॥ ३॥
धमािथी प्राप्नुयाद्धमिमथािथी चाथिमाप्नुयात ् ।
कामानवाप्नय
ु ात्कामी प्रजाथी प्राप्नय
ु ात्प्रजाम ् ॥ ४॥
भक्तमान ् यः सदोत्थाय शुगचस्त्तद्गतमानसः ।
सहस्रां वासद
ु े वस्त्य नाम्नामेतत्प्रकीतियेत ् ॥ ५॥
यशः प्राप्नोनत ववपल
ु ां ज्ञानतप्राधान्त्यमेव च ।
अचलाां गश्रयमाप्नोनत श्रेयः प्राप्नोत्यनुत्तमम ् ॥ ६॥
न भयां ्वगचदाप्नोनत वीयं तेजश्च ववन्त्दनत ।
भवत्यरोगो द्युनतमान्त्बलरूपगुणाकन्त्वतः ॥ ७॥
रोगातो मुच्यते रोगाद्बद्धो मुच्येत बन्त्धनात ् ।
भयान्त्मुच्येत भीतस्त्तु मुच्येतापन्त्न आपदः ॥ ८॥
दग
ु ािण्यनततरत्याशु पुरु ः पुरु ोत्तमम ् ।
स्त्तव
ु न्त्नामसहस्रेण ननत्यां भक्तसमकन्त्वतः ॥ ९॥
वासुदेवाश्रयो मत्यो वासुदेवपरायणः ।
सविपापववशद्
ु धात्मा यानत ब्रह्म सनातनम ् ॥ १०॥
न वासुदेवभ्तानामशुभां ववद्यते ्वगचत ् ।
जन्त्ममत्ृ यज
ु राव्यागधभयां नैवोपजायते ॥ ११॥
इमां स्त्तवमधीयानः श्रद्धाभक्तसमकन्त्वतः ।
युज्येतात्मसुखक्षाकन्त्तश्रीधनृ तस्त्मनृ तकीनतिशभः ॥ १२॥
न क्रोधो न च मात्सयं न लोभो नाशभ
ु ा मनतः ।
भवकन्त्त कृत पुण्यानाां भ्तानाां परु
ु ोत्तमे ॥ १३॥
द्यौः सचन्त्द्राकिनक्षरा खां र्दशो भम
ू ह
ि ोदगधः ।
वासुदेवस्त्य वीयेण ववधत
ृ ानन महात्मनः ॥ १४॥
ससरु ासरु गन्त्धवं सयक्षोरगराक्षसम ् ।
जगद्वशे वतितेदां कृष्णस्त्य सचराचरम ् ॥ १५॥
इकन्त्द्रयाणण मनो बुद्गधः सत्त्वां तेजो बलां धनृ तः ।
वासुदेवात्मकान्त्याहुः क्षेरां क्षेरज्ञ एव च ॥ १६॥
सवािगमानामाचारः प्रथमां पररकल्प्यते । var?? कल्पते
आचारप्रभवो धमो धमिस्त्य प्रभरु च्यत
ु ः ॥ १७॥
ऋ यः वपतरो दे वा महाभूतानन धातवः ।

जङ्गमाजङ्गमां चेदां जगन्त्नारायणोद्भवम ् ॥ १८॥


योगो ज्ञानां तथा साङ््यां ववद्याः शशल्पार्द कमि च ।
वेदाः शास्त्राणण ववज्ञानमेतत्सवं जनादि नात ् ॥ १९॥
एको ववष्णुमह
ि द्भूतां पथ
ृ ग्भूतान्त्यनेकशः ।
रीांल्लोकान्त्व्याप्य भत
ू ात्मा भङ्
ु ्ते ववश्वभग
ु व्ययः ॥ २०॥
इमां स्त्तवां भगवतो ववष्णोव्यािसेन कीनतितम ् ।
पठे द्य इच्छे त्परु
ु ः श्रेयः प्राप्तांु सख
ु ानन च ॥ २१॥
ववश्वेश्वरमजां दे वां जगतः प्रभुमव्ययम ् ।
भजकन्त्त ये पष्ु कराक्षां न ते याकन्त्त पराभवम ् ॥ २२॥

द्वारा,

- स्त्वामी रुपेश्वरानांद आश्रम , बलआ


ु घाट, कजला- चांदौली ( काशी
क्षेर ), उत्तर प्रदे श !
Mo.No. 7607233230, E-mail –
srs.balua@gmail.com

ववशे : भगवान ववष्णु के इस दिव्य सहस्त्र नाम से श्री नारायण


स्त्वरुप शालिग्राम का शंख द्वारा ति
ु सी लमश्रश्रत जि से अलभषेक
करते हुए पाठ करें ! श्रध्िािु अपनी क्षमतानस
ु ार प्रततदिन पाठ करें .
एकािशी जैसे पवव पर कम से कम ११ पाठ करें ! अलभषेक के समय
पतत – पत्नी सपररवार उपस्स्त्ित रहें , तो उत्तम ! इस सहस्त्र नाम की
मदहमा ( फिश्रुतत ) में कहा गया है की , इस श्री ववष्णु सहस्त्र नाम के
प्रातः पाठ से भक्त सवव पापों से मक्
ु त होकर ववष्णु धाम को प्राप्त हो
जाता है !

हमारे अनभ
ु व में आया है कक , एकािशी के दिन २१ पाठ ( श्री
शालिग्राम अलभषेक के साि ) से इस सहस्त्र नाम को लसध्ि करने पर
संकल्प पूवक
व प्रततदिन ११ पाठ २१ अिवा ४० दिन तक करने पर घर
– पररवार के िोष समाप्त होने िगते है और आश्रिवक समस्त्याओं का
तनवारण होने िगता है ! घोर िाररद्रय व्यस्क्त भी इस पाठ से सख
ु ी
जीवन जी सकता है ! अलभषेक के जि को पान करना चादहए अिावत
प्रसाि स्त्वरुप सभी को पीना चादहए तिा शंख द्वारा घर में तिड़कना
भी चादहए ! ऐसा ४० दिन प्रयोग करने पर घर के वातावरण में
सकारात्मक पररवतवन अनुभव आएगा ! आसुरी तत्व नष्ट होकर
घर – पररवार में ईश्बरमय वातावरण तनलमवत होता है !

– श्रध्िे य स्त्वामी रुपेश्वरानंि


वेब साईट : https://swamirupeshwaranand.in/

( अगधक जानकारी / सांपकि / कजज्ञासा हे तु whatsaap No. +91 –


7607 233 230 )

You might also like