You are on page 1of 11

!! भगवान श्री महाववष्णु सहस्त्रनाम स्तोत्र !!

वववनयोगः

श्रीववष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्त्रस्य श्री वेदव्यासो भगवान् ऋव ः ।


अनुष्टुप् छन्त्दः श्रीमहाववष्णुः परमात्मा श्रीमन्नारायणो देवता ।
अमृताांशद्भ
ू वो भानुररवत बीजम् ।देवकीनन्त्दनः स्रष्टेवत शवतः ।
उद्भवः क्षोभणो देव इवत परमो मन्त्त्रः ।शङ्खभृन्नन्त्दकी चक्रीवत कीलकम् ।
शाङ्गिधन्त्वा गदाधर इत्यस्त्रम् ।रथाङ्गपावणरक्षोभ्य इवत नेत्रम् ।
वत्रसामा सामगः सामेवत कवचम् । आनन्त्दां परब्रह्मेवत योवनः ।
ऋतुः सुदशिनः काल इवत ददग्बन्त्धः ॥
श्रीववश्वरूप इवत ध्यानम् । भगवान श्री महाववष्णुप्रीत्यथे श्री ववष्णु सहस्रनामस्तोत्र पाठे वववनयोगः ॥

अथ ऋ याददन्त्यासः न्त्यासः ।

ॐ वशरवस वेदव्यासऋ ये नमः ।


मुखे अनुष्टुप्छन्त्दसे नमः ।
हृदद श्रीकृ ष्णपरमात्मदेवतायै नमः ।
गुह्ये अमृताांशद्भ
ू वो भानुररवत बीजाय नमः ।
पादयोदेवकीनन्त्दनः स्रष्टेवत शतये नमः ।
सवािङ्गे शङ्खभृन्नन्त्दकी चक्रीवत कीलकाय नमः ।
करसम्पूटे मम श्रीकृ ष्णप्रीत्यथे जपे वववनयोगाय नमः ॥

अथ करन्त्यासः ।

ॐ ववश्वां ववष्णुवि ट्कार इत्यङ्गुष्ठाभ्याां नमः ।


अमृताांशद्भ
ू वो भानुररवत तजिनीभ्याां नमः ।
ब्रह्मण्यो ब्रह्मकृ द्ब्ब्रह्मेवत मध्यमाभ्याां नमः ।
सुवणिवबन्त्दरु क्षोभ्य इत्यनावमकाभ्याां नमः ।
वनवम ोऽवनवम ः स्रग्वीवत कवनवष्ठकाभ्याां नमः ।
रथाङ्गपावणरक्षोभ्य इवत करतलकरपृष्ठाभ्याां नमः ।

अथ डङ्गन्त्यासः ।

ॐ ववश्वां ववष्णुवि ट्कार इवत हृदयाय नमः ।


अमृताांशद्भ
ू वो भानुररवत वशरसे स्वाहा ।
ब्रह्मण्यो ब्रह्मकृ द्ब्ब्रह्मेवत वशखायै व ट् ।
सुवणिवबन्त्दरु क्षोभ्य इवत कवचाय हुम् ।
वनवम ोऽवनवम ः स्रग्वीवत नेत्रत्रयाय वौ ट् ।
रथाङ्गपावणरक्षोभ्य इत्यस्त्राय फट् ।
अथ ध्यानम् ।

शान्त्ताकारां भुजगशयनां पद्मनाभां सुरेशां


ववश्वाधारां गगनसदृशां मेघवणं शुभाङ्गम् ।
लक्ष्मीकान्त्तां कमलनयनां योवगवभध्यािनगम्यां
वन्त्दे ववष्णुां भवभयहरां सविलोकै कनाथम् ॥

( यहााँ से स्तोत्र पाठ आरम्भ होता है !)

ववश्वां ववष्णुवि ट्कारो भूतभव्यभवत्प्रभुः ।


भूतकृ द्ब्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥
पूतात्मा परमात्मा च मुतानाां परमा गवतः ।
अव्ययः पुरु ः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥
योगो योगववदाां नेता प्रधानपुरु श्व े रः ।
नारससांहवपुः श्रीमान् के शवः पुरु ोत्तमः ॥ ३॥
सविः शविः वशवः स्थाणुभत ूि ाददर्निवधरव्ययः ।
सम्भवो भावनो भताि प्रभवः प्रभुरीश्वरः ॥ ४॥
स्वयम्भूः शम्भुराददत्यः पुष्कराक्षो महास्वनः ।
अनाददवनधनो धाता ववधाता धातुरुत्तमः ॥ ५॥
अप्रमेयो हृ ीके शः पद्मनाभोऽमरप्रभुः ।
ववश्वकमाि मनुस्त्वष्टा स्थववष्ठः स्थववरो ध्रुवः ॥ ६॥
अग्राह्यः शाश्वतः कृ ष्णो लोवहताक्षः प्रतदिनः ।

प्रभूतवस्त्रककु ब्धाम पववत्रां मङ्गलां परम् ॥ ७॥


ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापवतः ।
वहरण्यगभो भूगभो माधवो मधुसद ू नः ॥ ८॥
ईश्वरो ववक्रमी धन्त्वी मेधावी ववक्रमः क्रमः ।
अनुत्तमो दुराध ःि कृ तज्ञः कृ वतरात्मवान् ॥ ९॥
सुरेशः शरणां शमि ववश्वरे ताः प्रजाभवः ।
अहः सांवत्सरो व्यालः प्रत्ययः सविदशिनः ॥ १०॥
अजः सवेश्वरः वसद्धः वसवद्धः सवािददरच्युतः ।
वृ ाकवपरमेयात्मा सवियोगवववनःसृतः ॥ ११॥
वसुवस ि म
ु नाः सत्यः समात्माऽसवम्मतः समः ।
अमोघः पुण्डरीकाक्षो वृ कमाि वृ ाकृ वतः ॥ १२॥
रुद्रो बहुवशरा बभ्रुर्विश्वयोवनः शुवचश्रवाः ।
अमृतः शाश्वतस्थाणुवरि ारोहो महातपाः ॥ १३॥
सविगः सविववद्भानुर्विष्वक्सेनो जनादिनः ।
वेदो वेदववदव्यङ्गो वेदाङ्गो वेदववत् कववः ॥ १४॥
लोकाध्यक्षः सुराध्यक्षो धमािध्यक्षः कृ ताकृ तः ।
चतुरात्मा चतुव्यह ूि श्चतुदष्ट्र
ं श्चतुभज
ुि ः ॥ १५॥
भ्रावजष्णुभोजनां भोता सवहष्णुजग ि दाददजः ।
अनघो ववजयो जेता ववश्वयोवनः पुनविसःु ॥ १६॥
उपेन्त्द्रो वामनः प्राांशरु मोघः शुवचरूर्जितः ।
अतीन्त्द्रः सङ्ग्रहः सगो धृतात्मा वनयमो यमः ॥ १७॥
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीवन्त्द्रयो महामायो महोत्साहो महाबलः ॥ १८॥
महाबुवद्धमिहावीयो महाशवतमिहाद्युवतः ।
अवनदेश्यवपुः श्रीमानमेयात्मा महादद्रधृक् ॥ १९॥
महेष्वासो महीभताि श्रीवनवासः सताां गवतः ।
अवनरुद्धः सुरानन्त्दो गोववन्त्दो गोववदाां पवतः ॥ २०॥
मरीवचदिमनो हांसः सुपणो भुजगोत्तमः ।
वहरण्यनाभः सुतपाः पद्मनाभः प्रजापवतः ॥ २१॥
अमृत्युः सविदक ृ ् ससांहः सन्त्धाता सवन्त्धमान् वस्थरः ।
अजो दुमि िणः शास्ता ववश्रुतात्मा सुराररहा ॥ २२॥
गुरुगुरुि तमो धाम सत्यः सत्यपराक्रमः ।
वनवम ोऽवनवम ः स्रग्वी वाचस्पवतरुदारधीः ॥ २३॥
अग्रणीग्रािमणीः श्रीमान् न्त्यायो नेता समीरणः ।
सहस्रमूधाि ववश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥
आवतिनो वनवृत्तात्मा सांवत ृ ः सम्प्रमदिनः ।
अहः सांवतिको ववननरवनलो धरणीधरः ॥ २५॥
सुप्रसादः प्रसन्नात्मा ववश्वधृवग्वश्वभुवग्वभुः ।
सत्कताि सत्कृ तः साधुजन ि नुनािरायणो नरः ॥ २६॥
असङ््येयोऽप्रमेयात्मा वववशष्टः वशष्टकृ च्छु वचः ।
वसद्धाथिः वसद्धसङ्कल्पः वसवद्धदः वसवद्धसाधनः ॥ २७॥
वृ ाही वृ भो ववष्णुवृि पवाि वृ ोदरः ।
वधिनो वधिमानश्च ववववतः श्रुवतसागरः ॥ २८॥
सुभज ु ो दुधरि ो वाग्मी महेन्त्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः वशवपववष्टः प्रकाशनः ॥ २९॥
ओजस्तेजोद्युवतधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्त्रश्चन्त्द्राांशभ
ु ािस्करद्युवतः ॥ ३०॥
अमृताांशद्भू वो भानुः शशवबन्त्दःु सुरेश्वरः ।
औ धां जगतः सेतःु सत्यधमिपराक्रमः ॥ ३१॥
भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृ त्कान्त्तः कामः कामप्रदः प्रभुः ॥ ३२॥
युगाददकृ द्युगावतो नैकमायो महाशनः ।
अदृश्यो व्यतरूपश्च सहस्रवजदनन्त्तवजत् ॥ ३३॥
इष्टोऽवववशष्टः वशष्टेष्टः वशखण्डी नहु ो वृ ः ।
क्रोधहा क्रोधकृ त्कताि ववश्वबाहुमिहीधरः ॥ ३४॥
अच्युतः प्रवथतः प्राणः प्राणदो वासवानुजः ।
अपाांवनवधरवधष्ठानमप्रमत्तः प्रवतवष्ठतः ॥ ३५॥
स्कन्त्दः स्कन्त्दधरो धुयो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादददेवः पुरन्त्दरः ॥ ३६॥
अशोकस्तारणस्तारः शूरः शौररजिनश्व े रः ।
अनुकूलः शतावतिः पद्मी पद्मवनभेक्षणः ॥ ३७॥
पद्मनाभोऽरववन्त्दाक्षः पद्मगभिः शरीरभृत् ।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥
अतुलः शरभो भीमः समयज्ञो हववहिररः ।
सविलक्षणलक्षण्यो लक्ष्मीवान् सवमवतञ्जयः ॥ ३९॥
ववक्षरो रोवहतो मागो हेतद ु ािमोदरः सहः ।
महीधरो महाभागो वेगवानवमताशनः ॥ ४०॥
उद्भवः क्षोभणो देवः श्रीगभिः परमेश्वरः ।
करणां कारणां कताि ववकताि गहनो गुहः ॥ ४१॥
व्यवसायो व्यवस्थानः सांस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभक्ष
े णः ॥ ४२॥
रामो ववरामो ववरजो मागो नेयो नयोऽनयः ।
वीरः शवतमताां श्रेष्ठो धमो धमिववदुत्तमः ॥ ४३॥
वैकुण्ठः पुरु ः प्राणः प्राणदः प्रणवः पृथःु ।
वहरण्यगभिः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥
ऋतुः सुदशिनः कालः परमेष्ठी पररग्रहः ।
उग्रः सांवत्सरो दक्षो ववश्रामो ववश्वदवक्षणः ॥ ४५॥
ववस्तारः स्थावरस्थाणुः प्रमाणां बीजमव्ययम् ।
अथोऽनथो महाकोशो महाभोगो महाधनः ॥ ४६॥
अवनर्विण्णः स्थववष्ठोऽभूधम ि यि प
ू ो महामखः ।
नक्षत्रनेवमनिक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रां सताां गवतः ।


सविदशी ववमुतात्मा सविज्ञो ज्ञानमुत्तमम् ॥ ४८॥
सुव्रतः सुमख ु ः सूक्ष्मः सुघो ः सुखदः सुहृत् ।
मनोहरो वजतक्रोधो वीरबाहुर्विदारणः ॥ ४९॥
स्वापनः स्ववशो व्यापी नैकात्मा नैककमिकृत् ।
वत्सरो वत्सलो वत्सी रत्नगभो धनेश्वरः ॥ ५०॥
धमिगब्ु धमिकृद्धमी सदसत्क्षरमक्षरम् ।
अववज्ञाता सहस्राांशर्ु विधाता कृ तलक्षणः ॥ ५१॥
गभवस्तनेवमः सत्त्वस्थः ससांहो भूतमहेश्वरः ।
आदददेवो महादेवो देवश े ो देवभृद्ब्गुरुः ॥ ५२॥
उत्तरो गोपवतगोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोता कपीन्त्द्रो भूररदवक्षणः ॥ ५३॥
सोमपोऽमृतपः सोमः पुरुवजत्पुरुसत्तमः ।
ववनयो जयः सत्यसन्त्धो दाशाहिः सात्वताम्पवतः ॥ ५४॥
जीवो ववनवयता साक्षी मुकुन्त्दोऽवमतववक्रमः ।
अम्भोवनवधरनन्त्तात्मा महोदवधशयोऽन्त्तकः ॥ ५५॥
अजो महाहिः स्वाभाव्यो वजतावमत्रः प्रमोदनः ।
आनन्त्दो नन्त्दनो नन्त्दः सत्यधमाि वत्रववक्रमः ॥ ५६॥
महर् ःि कवपलाचायिः कृ तज्ञो मेददनीपवतः ।
वत्रपदवस्त्रदशाध्यक्षो महाशृङ्गः कृ तान्त्तकृ त् ॥ ५७॥
महावराहो गोववन्त्दः सु ण े ः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥
वेधाः स्वाङ्गोऽवजतः कृ ष्णो दृढः सङ्क िणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥
भगवान् भगहाऽऽनन्त्दी वनमाली हलायुधः ।
आददत्यो ज्योवतराददत्यः सवहष्णुगवि तसत्तमः ॥ ६०॥
सुधन्त्वा खण्डपरशुदािरुणो द्रववणप्रदः ।
ददवस्पृक् सविदग्ृ व्यासो वाचस्पवतरयोवनजः ॥ ६१॥
वत्रसामा सामगः साम वनवािणां भे जां वभ क् ।
सांन्त्यासकृ च्छमः शान्त्तो वनष्ठा शावन्त्तः परायणम् ॥ ६२॥
शुभाङ्गः शावन्त्तदः स्रष्टा कु मुदः कु वलेशयः ।
गोवहतो गोपवतगोप्ता वृ भाक्षो वृ वप्रयः ॥ ६३॥
अवनवती वनवृत्तात्मा सङ्क्षेप्ता क्षेमकृ वच्छवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपवतः श्रीमताांवरः ॥ ६४॥
श्रीदः श्रीशः श्रीवनवासः श्रीवनवधः श्रीववभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमााँल्लोकत्रयाश्रयः ॥ ६५॥
स्वक्षः स्वङ्गः शतानन्त्दो नवन्त्दज्योवतगिणश्व े रः ।
वववजतात्माऽववधेयात्मा सत्कीर्तिवश्छन्नसांशयः ॥ ६६॥
उदीणिः सवितश्चक्षुरनीशः शाश्वतवस्थरः ।
भूशयो भू णो भूवतर्विशोकः शोकनाशनः ॥ ६७॥
अर्चिष्मानर्चितः कु म्भो ववशुद्धात्मा ववशोधनः ।
अवनरुद्धोऽप्रवतरथः प्रद्युम्नोऽवमतववक्रमः ॥ ६८॥
कालनेवमवनहा वीरः शौररः शूरजनेश्वरः ।
वत्रलोकात्मा वत्रलोके शः के शवः के वशहा हररः ॥ ६९॥
कामदेवः कामपालः कामी कान्त्तः कृ तागमः ।
अवनदेश्यवपुर्विष्णुवीरोऽनन्त्तो धनञ्जयः ॥ ७०॥
ब्रह्मण्यो ब्रह्मकृ द् ब्रह्मा ब्रह्म ब्रह्मवववधिनः ।
ब्रह्मववद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणवप्रयः ॥ ७१॥
महाक्रमो महाकमाि महातेजा महोरगः ।
महाक्रतुमह ि ायज्वा महायज्ञो महाहववः ॥ ७२॥
स्तव्यः स्तववप्रयः स्तोत्रां स्तुवतः स्तोता रणवप्रयः ।
पूणिः पूरवयता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥
मनोजवस्तीथिकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदव े ो वसुवस ि मु ना हववः ॥ ७४॥
सद्गवतः सत्कृ वतः सत्ता सद्ब्भूवतः सत्परायणः ।
शूरसेनो यदुश्रष्ठ े ः सवन्नवासः सुयामुनः ॥ ७५॥
भूतावासो वासुदेवः सवािसवु नलयोऽनलः ।
दपिहा दपिदो दृप्तो दुधरि ोऽथापरावजतः ॥ ७६॥
ववश्वमूर्तिमह ि ामूर्तिदीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यतः शतमूर्तिः शताननः ॥ ७७॥
एको नैकः सवः कः ककां यत् तत्पदमनुत्तमम् ।
लोकबन्त्धल ु ोकनाथो माधवो भतवत्सलः ॥ ७८॥
सुवणिवणो हेमाङ्गो वराङ्गश्चन्त्दनाङ्गदी ।
वीरहा वव मः शून्त्यो घृताशीरचलश्चलः ॥ ७९॥
अमानी मानदो मान्त्यो लोकस्वामी वत्रलोकधृक् ।
सुमध े ा मेधजो धन्त्यः सत्यमेधा धराधरः ॥ ८०॥
तेजोवृ ो द्युवतधरः सविशस्त्रभृताां वरः ।
प्रग्रहो वनग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१॥
चतुमर्ूि तिश्चतुबािहुश्चतुव्यहूि श्चतुगवि तः ।
चतुरात्मा चतुभािवश्चतुवद े ववदेकपात् ॥ ८२॥
समावतोऽवनवृत्तात्मा दुजय ि ो दुरवतक्रमः ।
दुलभ ि ो दुगमि ो दुगो दुरावासो दुराररहा ॥ ८३॥
शुभाङ्गो लोकसारङ्गः सुतन्त्तस्ु तन्त्तव ु धिनः ।
इन्त्द्रकमाि महाकमाि कृ तकमाि कृ तागमः ॥ ८४॥
उद्भवः सुन्त्दरः सुन्त्दो रत्ननाभः सुलोचनः ।
अको वाजसनः शृङ्गी जयन्त्तः सविववज्जयी ॥ ८५॥
सुवणिवबन्त्दरु क्षोभ्यः सविवागीश्वरे श्वरः ।
महाह्रदो महागतो महाभूतो महावनवधः ॥ ८६॥
कु मुदः कु न्त्दरः कु न्त्दः पजिन्त्यः पावनोऽवनलः ।
अमृताशोऽमृतवपुः सविज्ञः सवितोमुखः ॥ ८७॥
सुलभः सुव्रतः वसद्धः शत्रुवजच्छत्रुतापनः ।
न्त्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्त्ध्रवन द
ू नः ॥ ८८॥
सहस्रार्चिः सप्तवजनवः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽवचन्त्त्यो भयकृ द्भयनाशनः ॥ ८९॥
अणुबह ृि त्कृ शः स्थूलो गुणभृवन्नगुण ि ो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वांशो वांशवधिनः ॥ ९०॥
भारभृत् कवथतो योगी योगीशः सविकामदः ।
आश्रमः श्रमणः क्षामः सुपणो वायुवाहनः ॥ ९१॥
धनुधरि ो धनुवद े ो दण्डो दमवयता दमः ।
अपरावजतः सविसहो वनयन्त्ताऽवनयमोऽयमः ॥ ९२॥
सत्त्ववान् सावत्त्वकः सत्यः सत्यधमिपरायणः ।
अवभप्रायः वप्रयाहोऽहिः वप्रयकृ त् प्रीवतवधिनः ॥ ९३॥
ववहायसगवतज्योवतः सुरुवचहुितभुवग्वभुः ।
रववर्विरोचनः सूयिः सववता रववलोचनः ॥ ९४॥
अनन्त्तो हुतभुग्भोता सुखदो नैकजोऽग्रजः ।
अवनर्विण्णः सदाम ी लोकावधष्ठानमद्ब्भुतः ॥ ९५॥
सनात्सनातनतमः कवपलः कवपरव्ययः ।
स्ववस्तदः स्ववस्तकृ त्स्ववस्त स्ववस्तभुक्स्ववस्तदवक्षणः ॥ ९६॥
अरौद्रः कु ण्डली चक्री ववक्रम्यूर्जितशासनः ।
शब्दावतगः शब्दसहः वशवशरः शविरीकरः ॥ ९७॥
अक्रूरः पेशलो दक्षो दवक्षणः क्षवमणाांवरः ।
ववद्वत्तमो वीतभयः पुण्यश्रवणकीतिनः ॥ ९८॥
उत्तारणो दुष्कृ वतहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्त्तो जीवनः पयिववस्थतः ॥ ९९॥
अनन्त्तरूपोऽनन्त्तश्रीर्जितमन्त्यभ
ु य ि ापहः ।
चतुरश्रो गभीरात्मा ववददशो व्याददशो ददशः ॥ १००॥
अनाददभूभ ि व
ुि ो लक्ष्मीः सुवीरो रुवचराङ्गदः ।
जननो जनजन्त्माददभीमो भीमपराक्रमः ॥ १०१॥
आधारवनलयोऽधाता पुष्पहासः प्रजागरः ।
ऊध्विगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥
प्रमाणां प्राणवनलयः प्राणभृत्प्राणजीवनः ।
तत्त्वां तत्त्वववदेकात्मा जन्त्ममृत्युजरावतगः ॥ १०३॥
भूभव ुि ःस्वस्तरुस्तारः सववता प्रवपतामहः ।
यज्ञो यज्ञपवतयिज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥
यज्ञभृद ् यज्ञकृ द् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्त्तकृ द् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥
आत्मयोवनः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्त्दनः स्रष्टा वक्षतीशः पापनाशनः ॥ १०६॥
शङ्खभृन्नन्त्दकी चक्री शाङ्गिधन्त्वा गदाधरः ।
रथाङ्गपावणरक्षोभ्यः सविप्रहरणायुधः ॥ १०७॥
( यहााँ स्तोत्र पाठ समाप्त होता है ! )

फलश्रुवत: ( स्तोत्र मवहमा )

इतीदां कीतिनीयस्य के शवस्य महात्मनः ।


नाम्नाां सहस्रां ददव्यानामशे ण े प्रकीर्तितम् ॥ १॥
य इदां शृणय ु ावन्नत्यां यश्चावप पररकीतियत े ् ।
नाशुभां प्राप्नुयावत्कवित्सोऽमुत्रह े च मानवः ॥ २॥
वेदान्त्तगो ब्राह्मणः स्यात्क्षवत्रयो ववजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छू द्रः सुखमवाप्नुयात् ॥ ३॥
धमािथी प्राप्नुयाद्धमिमथािथी चाथिमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजाथी प्राप्नुयात्प्रजाम् ॥ ४॥
भवतमान् यः सदोत्थाय शुवचस्तद्गतमानसः ।
सहस्रां वासुदव े स्य नाम्नामेतत्प्रकीतियत े ् ॥ ५॥
यशः प्राप्नोवत ववपुलां ज्ञावतप्राधान्त्यमेव च ।
अचलाां वश्रयमाप्नोवत श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६॥
न भयां क्ववचदाप्नोवत वीयं तेजश्च ववन्त्दवत ।
भवत्यरोगो द्युवतमान्त्बलरूपगुणावन्त्वतः ॥ ७॥
रोगातो मुच्यते रोगाद्बद्धो मुच्येत बन्त्धनात् ।
भयान्त्मच्ु येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥
दुगािण्यवततरत्याशु पुरु ः पुरु ोत्तमम् ।
स्तुवन्नामसहस्रेण वनत्यां भवतसमवन्त्वतः ॥ ९॥
वासुदेवाश्रयो मत्यो वासुदेवपरायणः ।
सविपापववशुद्धात्मा यावत ब्रह्म सनातनम् ॥ १०॥
न वासुदेवभतानामशुभां ववद्यते क्ववचत् ।
जन्त्ममृत्युजराव्यावधभयां नैवोपजायते ॥ ११॥
इमां स्तवमधीयानः श्रद्धाभवतसमवन्त्वतः ।
युज्येतात्मसुखक्षावन्त्तश्रीधृवतस्मृवतकीर्तिवभः ॥ १२॥
न क्रोधो न च मात्सयं न लोभो नाशुभा मवतः ।
भववन्त्त कृ त पुण्यानाां भतानाां पुरु ोत्तमे ॥ १३॥
द्यौः सचन्त्द्राकि नक्षत्रा खां ददशो भूमह ि ोदवधः ।
वासुदेवस्य वीयेण ववधृतावन महात्मनः ॥ १४॥
ससुरासुरगन्त्धवं सयक्षोरगराक्षसम् ।
जगद्वशे वतितद े ां कृ ष्णस्य सचराचरम् ॥ १५॥
इवन्त्द्रयावण मनो बुवद्धः सत्त्वां तेजो बलां धृवतः ।
वासुदेवात्मकान्त्याहुः क्षेत्रां क्षेत्रज्ञ एव च ॥ १६॥
सवािगमानामाचारः प्रथमां पररकल्प्यते । var?? कल्पते
आचारप्रभवो धमो धमिस्य प्रभुरच्युतः ॥ १७॥
ऋ यः वपतरो देवा महाभूतावन धातवः ।

जङ्गमाजङ्गमां चेदां जगन्नारायणोद्भवम् ॥ १८॥


योगो ज्ञानां तथा साङ््यां ववद्याः वशल्पादद कमि च ।
वेदाः शास्त्रावण ववज्ञानमेतत्सवं जनादिनात् ॥ १९॥
एको ववष्णुमह ि द्ब्भूतां पृथग्भूतान्त्यनेकशः ।
त्रींल्लोकान्त्व्याप्य भूतात्मा भुङ्ते ववश्वभुगव्ययः ॥ २०॥
इमां स्तवां भगवतो ववष्णोव्यािसन े कीर्तितम् ।
पठे द्य इच्छेत्पुरु ः श्रेयः प्राप्तुां सुखावन च ॥ २१॥
ववश्वेश्वरमजां देवां जगतः प्रभुमव्ययम् ।
भजवन्त्त ये पुष्कराक्षां न ते यावन्त्त पराभवम् ॥ २२॥

द्वारा,

- स्वामी रुपेश्वरानांद आश्रम , बलुआ घाट, वजला- चांदौली ( काशी क्षेत्र ), उत्तर
प्रदेश !
Mo.No. 7607233230, E-mail – srs.balua@gmail.com

https://swamirupeshwaranand.in/

You might also like