You are on page 1of 17

महाकवि भास कृ त

दत
ू िाक्यम ्
शङ्ख ध्वनि, अविद्य वाद्य, तन्त्री वाद्य, सुषिर वाद्य

जजजर स्थापना एिं पूजन

ॐ सहस्रिेराय षवद्महे वज्रहस्त्ताय धीमहह तन्त्िो इं द्र: प्रचोदयात ् ||

मङ्गलाचरण

मंगलम भगवाि षवष्णु: मंगलम गरुडध्वज: मंगलम पुंडरीकाक्ष: मंगलाय तिों हरर ||

नान्दी पाठ

शान्त्ताकारम ् भुजग्िशयिम ् पद्मिाभम ् सुरेशम ्

षवश्वाधारम ् गगिसदृशम ् मेघवणणम ् शुभाङ्गम ् ।

लक्ष्मीकान्त्तं कमलियिं योनगनभध्याणिगम्यम ्

वन्त्दे षवष्णुं भवभयहरं सवणलोकैकिाथम ् ।।

1
नान्यन्ते ततः प्रविशतत सूत्रधारः

सूत्रधारः- पादः पायादप


ु ेन्त्द्रस्त्य सवणलोकोत्सवः स वः।

व्याषवद्धो िमुनचयेि तिुताम्रिखेि खे ॥ १ ॥

एवमायणनमश्राि ् षवज्ञापयानम।

(नेपथ्ये)- भो भोःप्रनतहारानधकृ ताः !

सूत्रधारः- अये ककं िु खलु मनय षवज्ञापि व्यग्रे शब्द इव श्रूयते।। अङ्ग ! पयानम।

(नेपथ्ये)- भो भोःप्रनतहारानधकृ ताः! महाराजो दय


ु ोधिः समाज्ञापयनत।

सूत्रधारः- भवतु षवज्ञातम ्।

उत्पन्त्िे धातणराष्ट्राणां षवरोधे पाण्डवैः सह।

मन्त्रशालां रचयनत भृत्यो दय


ु ोधिाज्ञया ॥ २ ॥

( निष्रान्त्तः)

।। स्थापना ।।

( ततः प्रषवशनत काञ्चुककयः)

काञ्चुकीयः- भो भोः प्रनतहारानधकृ ताः ! महाराजो दय


ु ोधिः समाज्ञापायनत - अद्य सवणपानथणवैः सह
मन्त्रनयतुनमच्छानम । तदाहूयन्त्तां सवे राजाि इनत । ( परररम्यावलोक्य) अये, अयं महाराजो दय
ु ोधि इत
एवानभवतणते । य एिः,

श्यामो युवा नसतदक


ु ू लकृ तोतरीयः

सच्छरचामरवरो रनचताङ्गरागः ।

श्रीमाि ् षवभूिणमणणद्युनतरणञ्चताङ्गो

िक्षरमध्य इव पवणगतः शशाङ्कः ॥ ३ ॥

2
(ततः प्रषवशनत यथानिकदष्टो दय
ु ोधिः)

दय
ु ोधनः-

उद्धत
ू रोिनमव मे हृदयं सहिण

प्राप्तं रणोत्सवनममं सहसा षवनचन्त्त्य ।

इच्छानम पाण्डवबले वरवारणािा-

मुत्कृ तदन्त्तमुसलानि मुखानि कतुम


ण ्॥ ४ ॥

काञ्चुकीयः- जयतु महाराजः । महाराजशासिात ् समािीतं सवणराजमण्डलम ् ।

दय
ु ोधनः- सम्यक कृ तम ् । प्रषवश त्वमवरोधिम ् ।

काञ्चुकीयः- यदाज्ञापयनत महाराजः । (निष्रान्त्तः)

दय
ु ोधनः- आयो वैकणणविणदेवौ ! उच्यताम ् - अणस्त्त ममैका दशाक्षौकहणीबलसमुदयः । अस्त्य कः
सेिापनतभणषवतुमहण नत ?

ककं ककमाहतुभव
ण न्त्तौ महाि ् खल्वयमथणः । मन्त्रनयत्वा वक्तव्यनमनत । सदृशमेतत ् । तदागम्यतां
मन्त्रशालामेव प्रषवशामः ।

आचायण ! अनभवादये। प्रषवशतु भवाि ् मन्त्रशालाम ् ।

षपतामह! अनभवादये। प्रषवशतु भवाि ् मन्त्रशालाम ।

मातुल ! अनभवादये । प्रषवशतु भवाि ् मन्त्रशालाम ् |

आयौ वैकणणविणदेवौ ! प्रषवशतां भवन्त्तौ ।

भो भोः सवणक्षषरयाः ! स्त्वैरं प्रषवशन्त्तु भवन्त्तः ।

वयस्त्य ! कणण ! प्रषवशामस्त्तावत ् ।

( प्रषवश्य )

आचायण ! एतत ् कूमाणसिम, आस्त्यताम ् ।

षपतामह ! एतत ् नसंहासिम आस्त्यताम ् ।

मातुल ! एतच्चमाणसिम ्, आस्त्यताम ् ।

आयौ वैकणणविणदेवो ! आसातां भवन्त्तौ ।

3
भो भोः सवणक्षषरयाः ! स्त्वरै मासतां भवन्त्तः ।

ककनमनत ककनमनत महाराजो िास्त्त इनत ।

अहो सेवाधमणः । िन्त्वयमहमासे ।

वयस्त्य कणण । त्वमप्यास्त्स्त्व ।

( उपषवश्य )

आयौ वैकणणविणदेवौ! उच्यताम ् - अणस्त्त ममैकादशाक्षौकहणी बलसमुदयः। अस्त्य कः सेिापनतभणषवतुमहण तीनत


। ककमाहतुभव
ण न्त्तौ अरभवाि ् गान्त्धारराजो वक्ष्यतीनत । भवतु, मातुलेिानभधीयताम ्। ककमाह मातुलः
अरभवनत गाङ्गेये णस्त्थते कोऽन्त्यः सेिापनतभणषवतुमहण तीनत । सम्यगाह मातुलः । भवतु भवतु, षपतामह
एव भवतु । वयमप्येतदनभलिामः ।

सेिानििादपटहस्त्विशङ्खिादै

श्चण्डानिलाहत महोदनधिादकल्पैः ।

गाङ्गेयमुषद्धण ि ् पनततैरनभिेकतोयैः

साधं पतन्त्तु हृदयानि िरानधपािाम ् ।। ५ ।।

( प्रषवश्य )

काञ्चुकीयः- जयतु महाराजः । एि खलु पाण्डवस्त्कन्त्धावाराद् दौत्येिागतः पुरुिोतमो िारायणः ।


दय
ु ोधनः- मा तावद् भो बादरायण ! ककं ककं कंसभृत्यो दामोदरस्त्तव पुरुिोतमः । स गोपालकस्त्तव
पुरुिोतमः । बाहण द्रथापहृतषवियककीनतणभोगस्त्तव पुरुिोतमः । अहो पानथणवासन्त्िमानश्रतस्त्य भृत्यजिस्त्य
समुदाचारः । सगवं खल्वस्त्य वचिम ् । आः अपध्वंस |

काञ्चुकीयः- प्रसीदतु महाराजः । संभ्रमेण समुदाचारो षवस्त्मृतः । ( पादयोः पतनत ) ।

दय
ु ोधनः- संभ्रम इनत । आः मिुष्याणामस्त्त्येव संभ्रमः । उषतष्ठोषतष्ठ ।

काञ्चुकीयः- अिुगह
ृ ीतोऽणस्त्म ।

दय
ु ोधनः- इदािीं प्रसन्त्िोऽणस्त्म । क एि दत
ू ः प्राप्तः ।

काञ्चुकीयः- दत
ू ः प्राप्तः केशवः ।

दय
ु ोधनः- केशव इनत । एवमेष्टव्यम ् । अयमेव समुदाचारः । भो भो राजाि ! दौत्येिागतस्त्य केशवस्त्य ककं
युक्तम ्। ककमाहुभव
ण न्त्तः । अर्घयणप्रदािेि पूजनयतव्यः केशव इनत । ि मे रोचते । ग्रहणमस्त्यार कहतं
पश्यानम ।

4
ग्रहणमुपगते तु वासुभद्रे

हृतियिा इव पाण्डवा भवेयुः ।

गनतमनतरकहतेिु पाण्डवेिु

णक्षनतरणखलाषप भवेन्त्ममासपत्ना ॥ ६ ॥

अषप च योऽर केशवस्त्य प्रत्युत्थास्त्यनत, स मया द्वादशसुवणणभारे ण दण््यः । तदप्रमता भवन्त्तु भवन्त्तः ।
को िु खलु ममाप्रत्युत्थािस्त्योपायः । हन्त्त दृष्ट उपायः । बादरायण ! आिीयतां स नचरपटो ििु, यर
द्रौपदीकेशाम्बरावकिणणमानलणखतम ् । ( अपवायण ) तणस्त्मि ् दृषष्टषवन्त्यासं कुवणि ् िोत्थास्त्यानम केशवस्त्य ।

काञ्चुकीयः- यदाज्ञापयनत महाराजः । ( निष्रम्य प्रषवश्य ) जयतु महाराजः । अयं स नचरपटः ।

दय
ु ोधनः- ममाग्रतः प्रसारय ।

काञ्चुकीयः- यदाज्ञापयनत महाराजः । ( प्रसारयनत )

दय
ु ोधनः- अहो दशणिीयोऽयं नचरपटः । एि दःु शासिो द्रोपदी केशहस्त्ते गृहीतवाि ् । एिा खलु द्रौपदी, -

दःु शासिपरामृष्टा सम्भ्रमोत्फुल्ललोचिा ।

राहुवक्रान्त्तरगता चन्त्द्रलेखेव शोभते ॥ ७ ॥

एि दरु ात्मा भीमः सवणराजसमक्षमवमानितां द्रौपदीं दृष््वा प्रवृद्धामिणः सभास्त्तम्भं तुलयनत । एि युनधषष्ठरः,

सत्यधमणघण
ृ ायुक्तो द्यूतषवभ्रष्टचेतिः ।

करोत्यपाङ्गषवक्षेपै: शान्त्तामिं वृकोदरम ् ।। ८ ।।

एि इदािीमजुि
ण ः

रोिाकुलाक्षः स्त्फुररताधरोष्ठ-

स्त्तृणाय मत्वा ररपुमण्डलं तत ् ।

उत्सादनयष्यणन्त्िव सवणराज्ञः

शिैः समाकिणनत गाणण्डवज्याम ् ॥ ९ ॥

एि युनधषष्ठरोऽजुि
ण ं निवारयनत । एतौ िकुलसहदे वौ,

5
कृ तपररकरबन्त्धौ चमणनिणिशहस्त्तौ

परुषितमुखरागौ स्त्पष्टदष्टाधरोष्ठौ ।

षवगतमरणशङ्कौ सत्वरं भ्रातरं मे

हररनमव मृगपोतौ तेजसानभप्रयातौ ॥ १० ॥

एि युनधषष्ठरः कुमारावुपेत्य निवारयनत-

िीचोऽहमेव षवपरीतमनतः कथं वा

रोिं पररत्यजतमद्य ियाियज्ञौ ।

द्युतानधकारमवमािममृष्यमाणाः

सत्त्वानधकेिु वचिीयपरारमाः स्त्युः ।। ११ ।।

इनत । एि गान्त्धारराजः,

अक्षाि ् णक्षपि ् स ककतवः प्रहसि ् सगवण

सङ्कोचयणन्त्िव मुदं कद्वितां स्त्वकीत्त्ययाण ।

स्त्वैरासिो द्रप
ु दराजसुतां रूदन्त्तीं

काक्षेण पश्यनत नलखत्यषप गां ियज्ञः ।। १२ ।।

एतावाचायणषपणतामहौ तां दृष््वा लज्जायमािौ पटान्त्तान्त्तकहण तमुखौ णस्त्थतौ । अहो अस्त्य वणाणढयता । अहो
भावोपपन्त्िता । अहो युक्त लेखता । सुव्यक्तमानलणखतोऽयं नचरपटः । प्रीतोऽणस्त्म । कोऽर ।

काञ्चुकीयः- जयतु महाराजः ।

दय
ु ोधनः- बादरायण ! अिीयतां स षवहगवाहिमारषवणस्त्मतो दत
ू ः ।

काञ्चुकीयः- यदाज्ञापयनत महाराजः ।

( निष्रान्त्तः )

दय
ु ोधनः- वयस्त्य कणण !

प्राप्तः ककलाद्य वचिाकदह पाण्डवािां

दौत्येि भृत्य इव कृ ष्णमनतः स कृ ष्णः ।

श्रोतु सखे ! त्वमषप सज्जय कणण ! कणौ

िारीमृदनू ि वचिानि युनधषष्ठरस्त्य ।। १३ ।।


6
( ततः प्रषवशनत वासुदेवः काञ्चुकीयश्च )

िासुदेि:- अद्य खलु धमणराजवचिाद् धिञ्जयाकृ षरमनमरतया चाहवदपणमिुक्तग्राकहणं सुयोधिं प्रनत


मयाप्यिुनचतदौत्य समयोऽिुषष्ठतः । अद्य च,

कृ ष्णापराभवभुवा ररपुवाकहिीभ-

कुम्भस्त्थली दलितीक्ष्णगदाधरस्त्य ।

भीमस्त्य कोपनशणखिा युनध पाथणपणत्र –

चण्डानिलैश्च कुरुवंशविं षविष्टम ् ।। १४ ।।

इदं सुयोधिनशषवरम ् । इह कह.-

आवासाः पानथणवािां ‘सुरपुरसदृशाः स्त्वच्छन्त्दषवकहता

षवस्त्तीणाणः शिशाला बहुषवधकरणै: शिैररुपनचताः ।

हे िन्त्ते मन्त्दरु ास्त्थास्त्तुरगवरघटा बृंहणन्त्त कररण

ऐश्वयणम ् स्त्फीतमेतत ् स्त्वजिपररभवादासन्त्िषवलयम ् ।। १५ ।।

भोः !

दष्ट
ु वादी गुणद्वे िी शठः स्त्वजिनिदण यः ।

सुयोधिो कह मां दृष््वा िैव कायं कररष्यनत ।। १६ ।।

भो बादरायण ! कक प्रवेष्टव्यम ्।

काञ्चुकीयः- अथ ककमथ ककम । प्रवेष्टुमहण नत पद्मिाभः ।

िासुदेिः- (प्रषवश्य) कथं कथं मां दृष््वा संभ्रान्त्ताः सवणक्षषरयाः । अलमलं संभ्रमेण। स्त्वैरमासतां भवन्त्तः ।

दय
ु ोधनः- कथं कथं केशवं दृष््वा संभ्रान्त्ताः सवणक्षषरयाः अलमल संभ्रमेण । स्त्मरणीयः पूवम
ण ाश्राषवतो
दण्डः । िन्त्वहमाज्ञप्ता ।

िासुदेि:- भोः सुयोधि ककमास्त्से।

7
दय
ु ोधनः- ( आसिात ् पनतत्वा आत्मगतम ् ) सुव्यक्तं प्राप्त एव केशव: ।

उत्साहे ि मनतं कृ त्वाप्यासीिोऽणस्त्म समाकहतः ।

केशवस्त्य प्रभावेण चनलतोऽस्त्म्यासिादहम ् ।। १७ ।।

अहो बहुमायोऽयं दत
ू ः । ( प्रकाशम ् ) भो दत
ू ! एतदासिमास्त्यताम ् ।

िासुदेिः- आचायण ! आस्त्यताम ् । गाङ्गेयप्रमुखा राजािः ! स्त्वैरमासतां भवन्त्तः । वयमप्युपषवशामः ।


(उपषवश्य) अहो दशणिीयोऽयं: नचरपटः । मा तावत ् । द्रौपदीकेशधिणणमरानलणखतम ्।

अहो िु खलु

सुयोधिोऽयं स्त्वजिावमािं परारमं पश्यनत बानलशत्वात ् ।

को िाम लोके स्त्वयमात्मदोिमुद्घाटयेन्त्िष्टघृणः सभासु ।। १८ ।।

आः अपिीयतामेि नचरपटः ।

दय
ु ोधनः- बादरायण ! अपिीयतां ककल नचरपटः ।

काञ्चुकीयः- यदाज्ञापयनत महाराज: । ( अपियनत। )

दय
ु ोधनः- भो दत
ू !

धमाणत्मजो वायुसुतश्च भीमो

भ्राताजुि
ण ो मे षरदशेन्त्द्रसूिुः

यमौ च तावणश्वसुतौ षविीतौ

सवे सभृत्याः कुशलोपपन्त्िाः ।। १९ ।

िासुदेिः- सदृशमेतद् गान्त्धारीपुरस्त्य । अथ ककमथ ककम ्। कुशनलिः सवे । भवतो राज्ये शरीरे
बाह्याभ्यन्त्तरे च कुशलमिामयं च दृष््वा षवज्ञापयणन्त्त युनधषष्ठरादय पाण्डवा:-

अिुभूत महद्ःु खं संपूणण समयः स च ।

अस्त्माकमषप धम्यं यद् दायाद्यं तद् षवभज्यताम ् ॥ २० ॥

इनत ।

8
दय
ु ोधनः- कथं कथं दायाद्यनमनत ।

विे षपतृव्यो मृगयाप्रसङ्गतः

कृ तापराधो मुनिशापमाप्तवाि ् ।

तदाप्रभृत्येव स दारनिस्त्पृहः

परात्मजािां षपतृतां कथं व्रजेत ् ।। २१ ।।

िासुदेिः- पुराषवदं भवन्त्तं पृच्छानम ।

षवनचरवीयो षवियी षवपषत क्षयेण यातः पुिरणम्बकायाम ् ।

व्यासेि जातो धृतराष्ट्र एि लभेत राज्यं जिकः कथं ते ।। २२ ।।

मा मा भवाि ्-

एवं परस्त्परषवरोधषववधणिेि

शीघ्रं भवेत ् कुरुकुल िृप ! िामशेिम ्।

तत ् कतुम
ण हण नत भवािपकृ ष्य रोिं

यत ् त्वां युनधषष्ठरमुखाः प्रणयाद् ब्रुवणन्त्त ॥ २३ ॥

दय
ु ोधनः- भो दत
ू ! ि जािानत भवाि ् राज्यव्यवहारम ् ।

राज्यं िाम िृपात्मजैः सहृदयैणजत्वा ररपूि ् भुज्यते

तल्लोके ि तु याच्यते ि तु पुिदीिाय वा दीयते ।

काङ्क्षा चेन्त्िृपनतत्वमाप्तुमनचरात ् कुवणन्त्तु ते साहसम ्

स्त्वैर वा प्रषवशन्त्तु शान्त्तमनतनभजुष्ट


ण शमायाश्रमम ् || २४ ||

िासुदेिः- भोः सुयोधि ! अलं बन्त्धुजिे परुिमनभधातुम ् ।

पुण्य सञ्चयसम्प्राप्तामनधगम्य िृपनश्रयम ् ।

वञ्चयेद् यः सुहृद्बन्त्धूि ् स भवेद् षवफलश्रमः ॥ २५ ॥

दय
ु ोधन:- स्त्यालं तव गुरोभूप
ण ं कंसं प्रनत ि ते दया ।

कथमस्त्माकमेवं स्त्यात ् तेिु नित्यापकाररिु ।। २६ ।।

9
िासुदेि:- अलं तन्त्मद्ोितो ज्ञातुम ् ।

कृ त्वा पुरषवयोगातां बहुशो जििीं मम ।

वृद्धं स्त्वषपतरं बद्धध्वा हतोऽयं मृत्युिा स्त्वयम ् ।। २७ ।।

दय
ु ोधनः- सवणथा वणञ्चतस्त्त्वया कंसः । अलमात्मस्त्तवेि । ि शौयणमेतत ् । पश्य,

जामातृिागव्यसिानभतप्ते रोिानभभूते मगधेश्वरे ऽथ ।

पलायमािस्त्य भयातुरस्त्य शौयं तदे तत ् क्व गतं तवासीत ् ।। २८ ।।

िासुदेि:- भो: सुयोधि! दे शकालावस्त्थापेणक्ष खलु शौयण ियािुगानमिाम ् । इह नतष्ठतु तावदस्त्मद्गतः


पररहासः। स्त्वकामणिुष्ठीयताम ्।

कतणव्यो भ्रातृिु स्त्िेहो षवस्त्मतणव्या गुणेतराः ।

सम्बन्त्धो बन्त्धुनभः श्रेयाि ् लोकयोरुभयोरषप ।। २९ ।।

दय
ु ोधनः-

दे वात्मजैमि
ण ुष्याणां कथं वा बन्त्धुता भवेत ् ।

षपष्टपेिणमेतावत ् पयाणप्तं नछद्यतां कथा ।। ३० ।।

िासुदेिः- ( आत्मगतम ् )

प्रसाद्यमािः साम्िायं ि स्त्वभावं षवमुञ्चनत ।

हन्त्त संक्षोभयाम्येिं वचोनभः परुिाक्षरै ः ।। ३१ ।।

(प्रकाशम ) भोः सुयोधि । ककं ि जािीिेऽजुि


ण स्त्य बलपरारमम।

दय
ु ोधनः- ि जािे ।

िासुदेि:- भोः! श्रुयतां,

कैरातं वपुराणस्त्थतः पशुपनतयुद्ध


ण े ि संतोषितो

वह्ने : खाण्डवमश्नतः सुमहती वृषष्टः शरै श्छाकदता ।

दे वेन्त्द्रानतणकरा निवातकवचा िीता: क्षयं लीलया

िन्त्वेकेि तदा षवराटिगरे भीष्मादयो निणजणताः ॥ ३२ ॥

10
अषप च तवाषप प्रत्यक्षमपरं कथयानम ।

ििु त्वं नचरसेिेि िीयमािो िभस्त्तलम ् ।

षवरोशि ् घोियारायां फाल्गुिेिैव मोणक्षतः ।। ३३ ।।

ककं बहुिा, –

दातुमहण नस मद्वाक्याद् राज्याधं धृतराष्ट्रज ! ।

अन्त्यथा सागरान्त्तां गां हररष्यणन्त्त कह पाण्डवाः ।। ३४ ।।

दय
ु ोधन:- कथम ् ? कथं हररष्यणन्त्त कह पाण्डवा: ।

प्रहरनत यकद युद्धे मारुतो भीमकमाण

प्रहरनत यकद साक्षात ् पाथणरूपेण शरः ।

परुिवचिदक्ष ! त्वद्वचोनभिण दास्त्ये

तृणमषप षपतृभक्ते वीयणगुप्ते स्त्वराज्ये ।। ३५ ।।

िासुदेि:- भोः कुरुकुलकलङ्कभूत ! अयशोलुब्ध ! वयं ककल तृणान्त्तरानभभािकाः ।

दय
ु ोधनः- भो गोपालक ! तृणान्त्तरानभभाष्यो भवाि ् ।

अवध्यां प्रमदां हत्वा हयं गोवृिमेव च ।

मल्लािषप सुनिलणज्जो वक्तु नमच्छनस साधुनभः ।। ३६ ।।

िासुदेि:- भोः सुयोधि ! ििु णक्षपनस माम ् ।

[दय
ु ोधिः- ििु सत्यमेवत
ै त् ।

िासुदेि:- गच्छानम तावत ् ।

दय
ु ोधनः- गच्छ गच्छ पशुखरोद्धतरे णुरूषिताङ्गो व्रजमेवम ् ।षवफलीकृ तः कालः ।

िासुदेि:- एवमेवास्त्तु । ि वयमिुक्तसन्त्दे शा गन्त्तउमइच्छआम: । तदाकण्यणतां युनधषष्ठरस्त्य सन्त्दे श: ।]

दय
ु ोधनः- आ: , अभाष्यस्त्त्वम ् ।

अहमवधृतपाण्डरातवरो कद्वजवरहस्त्तघृताम्बुनसक्तमूधाण ।

अवितिृपमण्डलािुयारैः सह कथयानम भवकद्वधैिण भािे ।। ३७ ।।

11
िासुदेि:- ि व्याहरनत ककल मां सुयोधिः। भोः!

शठ ! बान्त्धवनिःस्त्िेह ! काके ! केकर ! षपङ्गल !

त्वदथाणत ् कुरुवंशोऽयमनचरान्त्िाशमेष्यनत ॥ ३८ ॥

भो भो राजािः ! गच्छामस्त्तावत ् ।

दय
ु ोधनः- कथं यास्त्यनत ककल केशवः । दःु शासि ! दम
ु ि
ण ण
ण । दम
ु ख
ुण ! दब
ु द्ध
ुण े ! दष्ट
ु ेश्वर !
दत
ू समुदाचारमनतरान्त्तः केशवो बध्यताम ् । कथमशक्ताः । दःु शासि ! ि समथणः खल्वनस ।

कररतुरगनिहन्त्ता कंसहन्त्ता स कृ ष्णः

पशुपकुलनिवासादािुजीव्यािनभज्ञ: ।

हृतभुजबलवीयणः पानथणवािां समक्षं

स्त्ववचिकृ तदोिो वध्यतामेि शीघ्रम ् ।। ३९ ।।

अयमशक्तः । मातुल ! बध्यतामय केशवः । कथं पराङ्मुखः पतनत । भवतु, अहमेव पाशैबध्
ण िानम।
(उपसपणनत)

िासुदेिः- कथं मषवतुकामो मां ककल सुयोधि: । भवतु, सुयोधिस्त्य, सामर्थ्यं पश्यानम।( षवश्वरुपमास्त्थत: )

दय
ु ोधनः- भो दत
ू !

सृजनस यकद समन्त्ताद् दे वमायाः स्त्वमायाः

प्रहरनस यकद वा त्वं दनु िणवारै ः सुरािै: ।

हयगजवृिभाणां पातिाज्जातदपो

िरपनतगणमध्ये बध्यसे त्वं मयाद्य ।। ४० ।।

आः नतष्ठेदािीम ् । कथं ि दृष्टः केशवः । अयं केशवः । अहो ह्रस्त्वत्वं केशवस्त्य । आः नतष्ठेदािीम ् । कथं
ि दृष्टः केशवः। अयं केशवः । अहो दीघणत्वं केशवस्त्य । कथं ि दृष्टः केशवः । अयं केशवः । सवणर
मन्त्रशालायां केशवा भवणन्त्त । ककनमदािीं कररष्ये। भवतु दृष्टम ् । भो भो राजािः ! एकेिैकः केशवो
बध्यताम ् । कथं स्त्वयमेव पाशैबद्ध
ं ाः पतणन्त्त राजािः । साधु भो जम्भक ! साधु !

12
मत्कामुक
ण ोदरषवनिःसृतबाणजालै-

षवद्धक्षरत्क्षतजरणञ्जतसवणगारम ।

पश्यन्त्तु पाण्डु तियाः नशषबरोपिीतं

त्वां वाष्परूद्धियिाः पररनिःश्वसन्त्तः ॥। ४१ ।।

( तनष्क्रान्तः )

िासुदेिः- भवतु पाण्डवािां कायणमहमेव साधयानम । भो सुदशणि ! इतस्त्तावत ् ।

( ततः प्रविशतत सुदशजनः )

सुदशजन:- एि भो !

श्रुत्वा नगरं भगवतो षवपुलप्रसादणन्त्िधाणषवतोऽणस्त्म पररवाररततोयदौघ: ।

कणस्त्मि ् खलु प्रकुषपतः कमलायताक्षः

कस्त्याद्य मूधनण ि मया प्रषवजृणम्भतव्यम ् ।। ४२ ।।

क्व िु खलु भगवाि ् िारायणः?

अव्यक्ताकदरनचन्त्त्यात्मा लोकसंरक्षणोद्यतः ।

एकोऽिेकवपुः श्रीमाि ् कद्विद्बलनििूदिः ।। ४३ ।।

( षवलोक्य) अये अयं भगवाि ् हणस्त्तिापुरद्वारे दत


ू समुदाचारे णोपणस्त्थतः । कुतः खल्वापः, कुतः खल्वापः ।
भगवनत आकाशगङ्गे ! आपस्त्तावत ् हन्त्त िवनत (आचम्योपसृत्य) जयतु भगवाि ् िारायणः

( प्रणमनत ) ।

िासुदेि:- सुदशणि ! अप्रनतहतपरारमो भव ।

सुदशजन:- अिुगह
ृ ीतोऽणस्त्म ।

िासुदेि:- कदष्टया भवाि ् कमणकाले प्राप्तः । भगवािाज्ञापयतु ।

13
सुदशजनः- कथ कथं कमणकाल इनत । आज्ञापयतु ।

ककं मेरुमन्त्दरकुलं पररवतणयानम

संक्षोभयानम सकलं मकरालयं वा ।

िक्षरवंशमणखलं भुषव पातयानम

िाशक्यमणस्त्त मम दे व! तव प्रसादात ् ।। ४४ ।।

िासुदेि:- भो सुदशणि ! इतस्त्तावत ् । भोः सुयोधि !

यकद लवणजलं वा कन्त्दरं वा नगरीणां

ग्रहगणचररतं वा वायुमागं प्रयानस ।

मम भुजबलयोगप्राप्तसंजातवेगं

भवतु चपल ! चरं कालचरं तवाद्य ।। ४५ ।।

सुदशजनः- भोः सुयोधिहतक ! (इनत पुिषवणचायण) प्रसीदतु, प्रसीदतु भगवाि ् िारायणः ।

महीभारापियिं कतुं जातस्त्य भूतले ।

अणस्त्मन्त्िेवं गते दे व ! ििु स्त्याद षवफलः श्रमः ॥ ४६ ॥

िासुदेिः- सुदशणि ! रोिात ् समुदाचारो िावेणक्षतः गम्यतां स्त्वनिलयमेव ।

सुदशजनः- यदाज्ञापयनत भगवाि ् िारायणः । कथं कथं गोपालक इनत। षरचरणानतरान्त्तषरलोको िारायणः
खल्वरभवाि ्। शरणं व्रजन्त्तु भवन्त्तः । यावद् गच्छानम ।

अये एतद् भगवदायुधवरं शाङ्गण प्राप्तम ् ।

तिुमद
ृ ल
ु नलताङ्ग िीस्त्वभावोपपन्त्िं

हररकरधृतमध्यं शरुसङ्घैककालः ।

किकखनचतपृष्ठं भानत कृ ष्णस्त्य पारश्वे

िवसनललदपाश्वे चारुषवद्युल्लतेव ॥ ४७ ॥

भो भोः ! शाङ्गण प्रशान्त्तरोिो भगवाि ् िारायणः । गम्यतां स्त्वनिलयमेव। हन्त्त निवृतः। यावद् गच्छानम।
अये इवं कौमोदकी प्राप्ता ।

14
मणणकिकषवनचरा नचरमालोतरीया

सुरररपुगणगारध्वंसिे जाततृष्णा

नगररवरतटरूपा दनु िणवारानतवीयाण

व्रजनत िभनस शीघ्रं मेघवृन्त्दािुयारा ।। ४८ ।।

हे कौमोदकक ! प्रशान्त्तरोिो भगवाि ् िारायणः । हन्त्त निवृता । यावद् गच्छानम । अये, अयं पाञ्चजन्त्यः
प्राप्तः ।

पूणन्त्
े दक ु ु न्त्दकुमुदोदरहारगौरो

िारायणाििसरोजकृ तप्रसादः ।

यस्त्य स्त्विं प्रलयसागरघोितुल्यं

गभाण निशम्य निपतन्त्त्यसुराङ्गिािाम ् ।। ४९ ।।

हे पाञ्चजन्त्य ! प्रशान्त्तरोिो भगवाि ् । गम्यताम ् । हन्त्त निवृतः । अये िन्त्दकानसः प्राप्तः ।

वनिताषवग्रहो युद्धे महासुरभयङ्करः ।

प्रयानत गगिे शीघ्र महोल्केव षवभात्ययम ् ।। ५० ।।

हे िन्त्दक ! प्रशान्त्तरोिो भगवाि ् । गम्यताम ् । हन्त्त निवृतः । यावद् गच्छानम । अये एतानि
भगवदायुधवराणण ।

सोऽयं ख्गः खरांशोरपहनसततिुः स्त्वैः करै िन्त्


ण दकाख्यः

सेय कौमोदकी या सुरररपुककठिोरःस्त्थलक्षोददक्षा ।

सैिा शाङगाणनभधािा प्रलयघिरवज्यारवा चापयषष्टः

सोऽयं गम्भीरघोिः शनशकरषवशदः शङ्खराट् पाञ्चजन्त्यः ॥ ५१॥

हे शाङ्गण ! कौमोदकी ! पाञ्चजन्त्य !

दै त्यान्त्तकृ न्त्िन्त्दक ! शरुवह्ने ! ।

प्रशान्त्तरोिो भगवाि ् मुराररः

स्त्वस्त्थािमेवार कह गच्छ तावत ् ।। ५२ ।।


15
हन्त्त निवृताः । यावद् गच्छानम अये अत्युद्धत
ू ो वायुः। अनततपस्त्याकदत्यः। पवणताः चनलताः। क्षुब्धाः
सागराः । पनतताः वृक्षाः । भ्रान्त्ता मेघाः । प्रलीिा वासुककप्रभृतयो भुजङ्गेश्वरा । ककन्त्तु खणल्वदम ् । अये
अयं भगवतो वाहिो गरुडः प्राप्तः ।

सुरासुराणां पररखेदलब्धं येिामृतं मातृषवमोक्षणाथणम ् ।

आणच्छन्त्िमासीद् कद्वितो मुरारे स्त्त्वामुद्वहामीनत वरोऽषप दतः ॥५३॥

हे काश्यपषप्रयसुत! गरुड! प्रशान्त्तरोिो भगवाि ् दे वदे वेशः। गम्यतां स्त्वनिलयमेव । हन्त्त निवृतः । यावद्
गच्छानम ।

एते [ णस्त्थता षवयनत ककन्त्िरयक्षनसद्धाः ]

दे वाश्च संभ्रमचलन्त्मुकुटोतमाङ्गाः ।

रुष्टेऽच्युते षवगतकाणन्त्तगुणाः प्रशान्त्तं

श्रुत्वा श्रयणन्त्त सदिानि निवृततापाः ।। ५४ ।।

यावदहमषप कान्त्तां मेरुगुहामेव यास्त्यानम ।

( निष्कान्त्तः )

िासुदेि:- यावदहमषप पाण्डवनशषवरमेव यास्त्यानम ।

( िेपर्थ्ये )

ि खलु ि खलु गन्त्तव्यम ् ।

िासुदेिः- अये वृद्धराजस्त्वर इव । भो राजि ् ! एि णस्त्थतोऽणस्त्म ।

( ततः प्रषवशनत धृतराष्ट्रः )

धृतराष्ट्रः- क्व िु खलु भगवाि ् िारायणः । क्व िु खलु भगवाि ् पाण्डवश्रेयस्त्करः । क्व िु खलु भगवाि ्
षवप्रषप्रयः । क्व िु खलु भगवाि ् दे वकीिन्त्दिः ।

मम पुरापराधात ् तु शाङ्गणपाणे! तवाधुिा ।

एतन्त्मे षरदशाध्यक्ष ! पादयोः पनततं नशरः ।। ५५ ।।

16
( पतनत )

िासुदेिः– हा नधक् ! पनततोऽरभवाि ् । उषतष्ठोषतष्ठ ।

धृतराष्ट्रः- अिुगह
ृ ीतोऽणस्त्म । भगवि ् ! इदमर्घयं पाद्यं च प्रनत गृह्यताम ् ।

िासुदेिः- सवं गृह्णानम । ककम ् ते भूयः षप्रयमुपहरानम ।

धृतराष्ट्रः- यकद मे भगवाि ् प्रसन्त्िः, ककमतः परनमच्छानम ।

िासुदेिः- गच्छतु भवाि ् पुिदण शि


ण ाय ।

धृतराष्ट्रः- यदाज्ञापयनत भगवाि ् िारायणः ।

( निष्रान्त्तः )

( भरतिाक्यम ् )

इमां सागरपयणन्त्तां कहमवकद्वन्त्ध्यकुण्डलाम ् ।

मही मेकातपराङ्कां राजनसंहः प्रशस्त्तु िः ।। ५६ ।।

( निष्रान्त्ता: सवे )

।। दत
ू वाक्यम ् समाप्तम ् ।।

पररकल्पना एिं तनदे शन

उत्कर्ज उपेन्र सहस्रबुद्धे

प्रस्तुतत प्रबंधक

अचजना तनगम

17

You might also like