You are on page 1of 11

ु स्तोत्र

महाकालशनिमृत्यञ्जय
ॐ अस्य श्री महाकाल शनि मृत्यञ्जय ु स्तोत्र
मन्त्रस्य निप्लाद ऋनिरिष्टु प्छ
ु न्दो महाकाल शनिदेवता
शं बीजं मायसी शनतिः काल िरुिाये ु नत कीलकं मम
अकाल अिमृत्य ु निवारणार्थे िाठे नवनियोगिः।

िीलाद्रीशोभानितनदव्यमूनततिः खड्गो नत्रदण्डी शरचािहस्तिः।
शम्भमु हत ाकालशनििः िरानरजत
ु ु
यत्यशेिासरिाशकारी ।।१
मेरुिृष्ठ े समासीिं सामरस्ये नितं नशवम ।्
प्रणम्य नशरसा गौरी िृच्छनतस्म जगनितम ।।२ ्
।।िावतत्यवाच।। ु
भगवि !् देवदेवश े ! भतािग्रहकारक ु !।
अल्पमृत्यनविाशाय ु यत्त्वया िूव त सूनचतम ।।३।। ्
तदेवत्वं महाबाहो ! लोकािां नहतकारकम ।्
तव मूनतत प्रभेदस्य महाकालस्य साम्प्रतम ।।४ ्

त ञ्जयस्तोत्रं
शि ेमृत्य ब्रनू ह मे ि ेत्रजन्मििः ।
अकाल मृत्यहरणमिमृ ु ्
त्य ु निवारणम ।।५
शनिमन्त्रप्रभेदा ये त ैयत तु ं यत्स्तवं शभु म ।्
प्रनतिाम चर्थयत ु न्त ं िमोन्तं मििाय ्
ु तु म ।।६
।।श्रीशंकर उवाच।।
नित्ये नप्रयतमे गौनर सवतलोकनहतेरते ।
ु ह्यतमं
गह्याद्ग ु नदव्यं सवतलोकोिकारकम ।।७ ्

शनिमृत्यञ्जयस्तोत्रं प्रवक्ष्यानम तवऽधिाु ।
सवतमग ्
ं लमांगल्यं सवतशत्र ु नवमदतिम ।।८
सवतरोगप्रशमिं सवातिनिनिवारणम ।्
शरीरारोग्यकरणमायवु नृ त िकरं िृणाम ।।९ ्
यनद भतानस मे गौरी गोििीयं प्रयत्नतिः ।
ु महेश्वरी ! ।।१०
गोनितं सवततन्त्रेि ु तच्छ्रणष्व
ऋनिन्यासं करन्यासं देहन्यासं समाचरेत ।्
महोग्रं मूननत नवन्यस्य मखे ्
ु वैवस्वतं न्यसेत ।।११
गले त ु नवन्यसेन्मन्दं बाह्वोमतहाग्रहं न्यसेत ।्
हृनद न्यसेन्महाकालं गह्ये ्
ु कृ शति ं ु न्यसेत ।।१२
जान्वोम्तूडुचरं न्यस्य िादयोस्त ु शि ैश्चरम।्

एवं न्यासनवनध कृ त्वा िश्चात कालात्मििः शि ेिः ।।१३
न्यासं ध्यािं प्रवक्ष्यानम तिौ श्यावात िठे न्नरिः ।
कल्पानदयगभेु दांश्च करांगन्यासरुनिणिः ।।१४
कालात्मिो न्यसेद ् गात्रे मृत्यञ्जयु ! िमोऽस्त ु ते ।
मन्वन्तरानण सवातनण महाकालस्वरुनिणिः ।।१५
भावयेत्प्रनत प्रत्यंग े महाकालाय ते िमिः ।
भावयेत्प्रभवाद्यब्दाि शीिे् कालनजते िमिः ।।१६
िमस्ते नित्यसेव्याय नवन्यसेदयि े भ्रवोिः ु ।
सौरये च िमस्तेऽत ु गण्डयोनवतन्यसेदृतूि ।।१७ ्
श्रावणं भावयेदक्ष्णोि तमिः कृ ष्णनिभाय च ।
महोग्राय िमो भादं तर्था श्रवणयोन्यतस ेत ।।१८ ्
िमो वै दुनि तरीक्ष्याय चानश्विं नवन्यसेन्मख ु े।
िमो िीलमयख ू ाय ग्रीवायां कानततकं न्यसेत ।।१९ ्
मागतशीित न्यसेद ्-बाह्वोमतहारौद्राय ते िमिः ।
ऊितलोक-निवासाय िौिं त ु हृदये न्यसेत ।।२० ्
िमिः कालप्रबोधाय माघं वै चोदरेन्यसेत ।्
मन्दगाय िमो मेढ्रे न्यसेिफ त ाल्गिंु तर्था ।।२१
ऊवोन्यतसच्च े ैत्रमासं िमिः नशवोस्भवाय च ।
वैशाखं नवन्यसेज्जान्वोि तमिः संवर्त्तकाय च ।।२२
जंघयोभातवयेज्ज्यष्ठे ं भ ैरवाय िमस्तर्था ।
आिाढं िाद्योश्च ैव शिये च िमस्तर्था ।।२३
कृ ष्णिक्षं च क्रूराय िमिः आिादमस्तके ।
न्यसेदाशीितिादान्ते शक्ल ु िक्षं ग्रहाय च ।।२४
ियसेन्मल ू ं िादयोश्च ग्रहाय शिये िमिः ।
िमिः सवतनजते च ैव तोयं सवांगलौ ु न्यसेत ।।२५ ्

न्यसेद ्-गल्फ-िये ु तराय च ।
नवश्वं िमिः शष्क
नवष्णभं ु भावयेज्जघ ं ोभये नशष्टतमाय ते ।।२६
जाििये ु धनिष्ठां च न्यसेत कृ् ष्णरुचे िमिः ।
ऊरुिये वारुणांन्यसेत्कालभृत े िमिः ।।२७
िूवभ त ाद्रं न्यसेन्मेढ्रे जटाजूटधराय च ।
िृष्ठउर्त्रभाद्रं च करालाय िमस्तर्था ।।२८
रेवतीं च न्यसेन्नाभो िमो मन्दचराय च ।
गभतदश े े न्यसेद्दस्त्रं िमिः श्यामतराय च ।।२९
िमो भोनगस्त्रजे नित्यं यमं स्तियगे ु न्यसेत ।्
न्येसत्कृ नर्त्कां हृदये िमस्त ैलनप्रयाय च ।।३०
रोनहणीं भावयेिस्ते िमस्ते खड्गधारीणे ।
मृग ं न्येसतिाम हस्ते नत्रदण्डोल्लनसताय च ।।३१
दक्षोर्द्ध्त भावयेद्रौद्रं िमो वै बाणधानरणे ।
ु समू
ििवत ु र्द्ध् त िमो वै चािधानरणे ।।३२
नतष्यं न्यसेद्दक्षबाहौ िमस्ते हर मन्यवे ।
सािं न्यसेिामबाहौ चोग्रचािाय ते िमिः ।।३३
मघां नवभावयेत्कण्ठे िमस्ते भस्मधानरणे ।
मखेु न्यसेद ्-भगक्षत च िमिः क्रूरग्रहाय च ।।३४
भावयेद्दक्षिासायामयतमाणश्व योनगि े ।
भावयेिामिासायां हस्तक्षं धानरणे िमिः ।।३५
त्वाष्ट्रं न्यसेद्दक्षकणे कृ सरान्न नप्रयाय ते ।
स्वातीं न्येसिामकणे िमो बृह्ममयाय ते ।।३६
नवशाखां च दक्षि ेत्रे िमस्ते ज्ञािदृष्टये ।
नवष्कुम्भं भावयेच्छीिेसन्धौ कालाय ते िमिः ।।३७
प्रीनतयोगं भ्रवोिः ु सन्धौ महामन्दं ! िमोऽस्त ु ते ।

ि ेत्रयोिः सन्धावायष्मद्योगं भीष्माय ते िमिः ।।३८
सौभाग्यं भावयेन्नासासन्धौ फलाशिाय च ।
शोभिं भावयेत्कणे सन्धौ निण्यात्मि े िमिः ।।३९
िमिः कृ ष्णयानतगण्डं हिसन्धौ ु नवभावयेत ।्
िमो निमांसदेहाय सकमात ु ण ं नशरोधरे ।।४०
धृनतं न्यसेद्दक्षवाहौ िृष्ठ े छायासताय ु च।
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते िमिः ।।४१
तत्कू ि तरे न्यसेदगण्डे नित्यािन्दाय ते िमिः ।
वृनिं तन्मनणबन्धे च कालज्ञाय िमो न्यसेत ।।४२ ्
ध्रवु ं तद्ङ्गल
ु ी-मूलसन्धौ कृ ष्णाय ते िमिः ।
व्याघातं भावयेिामबाहुिृष्ठ े कृ शाय च ।।४३
हितणं तन्मूलसन्धौ भतसन्तानिि ु े िमिः ।
तत्कू ि तरे न्यसेिज्रं सािन्दाय िमोऽस्त ु ते ।।४४
नसनिं तन्मनणबन्धे च न्यसेत कालाग्नये ् िमिः ।
व्यतीिातं कराग्रेि ु न्यसेत्कालकृ ते िमिः ।।४५
वरीयांस ं दक्षिाश्वतसन्धौ कालात्मि े िमिः ।
िनरघं भावयेिामिाश्वतसन्धौ िमोऽस्त ु ते ।।४६
न्यसेद्दक्षोरुसन्धौ च नशवं वै कालसानक्षणे ।
तज्जािौ भावयेनिनिं महादेहाय ते िमिः ।।४७

साध्यं न्यसेच्च तद ्-गल्फसन्धौ घोराय ते िमिः ।

न्यसेर्त्दंगलीसन्धौ शभु ं रौद्राय ते िमिः ।।४८
न्यसेिामारुसन्धौ च शक्ल ु कालनवदे िमिः ।
ब्रह्मयोगं च तज्जािो न्यसेिद्योनगि े िमिः ।।४९

ऐन्द्रं तद ्-गल्फसन्धौ च योगाऽधीशाय ते िमिः ।

न्यसेर्त्दंगलीसन्धौ ्
िमो भव्याय वैधनृ तम ।।५०
चमतनण बवकरणं भावयेद्यज्वि े िमिः ।
बालवं भावयेद्रते संहारक ! िमोऽस्त ु ते ।।५१
कौलवं भावयेदनि िमस्ते सवतभनक्षणे ।
त ैनर्त्लं भावयेन्मनस आममांसनप्रयाय ते ।।५२
गरं न्यसेििायां च सवतग्रासाय ते िमिः ।
न्यसेिनणजं मज्जायां सवातन्तक ! िमोऽस्त ु ते ।।५३
नवयेनवभावयेनिनष्टं िमो मन्यग्र ू तेजसे ।

रुद्रनमत्र ! नितृवसवारीण्ये तांश्च िि च ।।५४
ु श्च दक्षिादिखेि ु भावयेन्नमिः ।
महूतां
खगेशाय च खिाय खेचराय स्वरुनिणे ।।५५

िरुहूतशतमखे नवश्ववेधो-नवधस्त ूं र्था ।
ु श्च वामिादिखेि ु भावयेन्नमिः ।।५६
महूतां
सत्यव्रताय सत्याय नित्यसत्याय ते िमिः ।
नसिेश्वर ! िमस्तभ्यं ु योगेश्वर ! िमोऽस्त ु ते ।।५७
वनिितं चरांश्च ैव वरुणायतमयोिकाि ।्
महूतांु श्च दक्षहस्तिखेि ु भावयेन्नमिः ।।५८
लग्नोदयाय दीघातय मानगतण े दक्षदृष्टये ।
वक्राय चानतक्रूराय िमस्ते वामदृष्टये ।।५९
वामहस्तिखेष्वन्त्यवणेशाय िमोऽस्त ु ते ।
नगनरशानहबध्न्य ्
तु िूिाजिष्द्द्दस्त्रांश्च भावयेत ।।६०
रानशभोक्त्रे रानशगाय रानशभ्रमणकानरणे ।
रानशिार्थाय राशीिां फलदात्रे िमोऽस्त ु ते ।।६१
यमानग्न-चन्द्रानदनतजनवधातृश्च ं नवभावयेत ।्
ऊर्द्ध्त-हस्त-दक्षिखेष्वत्यकालाय ते िमिः ।।६२
तल ु ोच्चिाय सौम्याय िक्रकुम्भगृहाय च ।
समीरत्वष्टजीवांश्च नवष्ण ु नतग्म द्यतीन्नयसेु ्
त ।।६३
ऊर्ध्त-वामहस्त-िखेष्वन्यग्रह निवानरणे ।
तष्टु ाय च वनरष्ठाय िमो राहुसखाय च ।।६४
रनववारं ललाटे च न्यसेद ्-भीमदृशे िमिः ।
सोमवारं न्यसेदास्ये िमो मृतनप्रयाय च ।।६५
भौमवारं न्यसेत्स्वान्ते िमो ब्रह्म-स्वरुनिणे ।
मेढ्रं न्यसेिौम्यवारं िमो जीव-स्वरुनिणे ।।६६
वृिणे गरुवारं ु च िमो मन्त्र-स्वरुनिणे ।
भृगवारंु मलिारे िमिः प्रलयकानरणे ।।६७
िादयोिः शनिवारं च निमांसाय िमोऽस्त ु ते ।
घनटका न्यसेत्केशेि ु िमस्ते सूक्ष्मरुनिणे ।।६८
कालरुनिन्नमस्तेऽस्त ु सवतिािप्रणाशकिः !।

नत्रिरस्य ु
वधार्थांय शम्भजाताय ते िमिः ।।६९
िमिः कालशरीराय कालिन्नाय ु ते िमिः ।
कालहेतो ! िमस्तभ्यं ु कालिन्दाय वै िमिः ।।७०
अखण्डदण्डमािाय त्विाद्यन्ताय वै िमिः ।
कालदेवाय कालाय कालकालाय ते िमिः ।।७१
निमेिानदमहाकल्पकालरुिं च भ ैरवम ।्
मृत्यञ्जयंु महाकालं िमस्यानम शि ैश्चरम ।।७२ ्
दातारं सवतभव्यािां भतािामभयंकरम ।्
मृत्यञ्जयं ु महाकालं िमस्यानम शि ैश्चरम ।।७३ ्
कर्त्ातरं सवतदुिःखािां दुष्टािां भयवध तिम ।्
मृत्यञ्जयं ु महाकालं िमस्यानम शि ैश्चरम ।।७४ ्
हर्त्ातरं ग्रहजातािां फलािामघकानरणाम ।्
मृत्यञ्जयं ु महाकालं िमस्यानम शि ैश्चरम ।।७५ ्
सवेिामेव भूतािां सखदं ु शान्तमव्ययम ।्
ु महाकालं िमस्यानम शि ैश्चरम ।।७६
मृत्यञ्जयं ्

कारणं सखदुिःखािां भावाऽभाव-स्वरुनिणम ।्
मृत्यञ्जयंु महाकालं िमस्यानम शि ैश्चरम ।।७७ ्
अकाल-मृत्य-हरणऽमिमृ ु त्य ु निवारणम ।्
मृत्यञ्जयं ु महाकालं िमस्यानम शि ैश्चरम ।।७८ ्
कालरुिेण संसार भक्षयन्तं महाग्रहम ।्
मृत्यञ्जयं ु महाकालं िमस्यानम शि ैश्चरम ।।७९ ्
दुनि तरीक्ष्यं िल ू रोमं भीिणं दीघत-लोचिम ।्
मृत्यञ्जयं ु महाकालं िमस्यानम शि ैश्चरम ।।८० ्
ग्रहाणां ग्रहभूत ं च सवतग्रह-निवारणम ।्
मृत्यञ्जयं ु महाकालं िमस्यानम शि ैश्चरम ।।८१ ्
कालस्य वशगािः सवे ि कालिः कस्यनचिशिः ।
तस्मात्त्वां कालिरुिं ु प्रणतोऽनस्म शि ैश्चरम ।।८२ ्
कालदेव जगिवं काल एव नवलीयते ।
कालरुिं स्वयं शम्भिःु कालात्मा ग्रहदेवता ।।८३
चण्डीशो रुद्रडानकन्याक्रान्तश्चण्डीश उच्यते ।

नवद्यदाकनलतो िद्यां समारुढो रसानधििः ।।८४
चण्डीशिः शक ु संयतोु नजह्वया लनलतिः िििः ु ।
क्षतजस्तामसी शोभी निरात्मा नवद्यता ु यतिः ु ।।८५
िमोऽन्तो मिनरत्येु ि शनितनु ष्टकरिः नशवे ।
आद्यन्तेऽष्टोर्त्रशतं मिमेु ि ं जिेन्नरिः ।।८६
यिः िठे च्छ्रणयु ािानि ध्यात्त्वा सम्पूज्य भनततिः ।
त्रस्य मृत्योभतय ं ि ैव शतविातवनधनप्रये !।।८७
ज्वरािः सवे नविश्यनन्त दद्रु-नवस्फोटकच्छुकािः ।

नदवा सौनरं स्मरेत रात्रौ महाकालं यजि िठे ् त ।।८८
जन्मक्षे च यदा सौनरजतिदे ते िहस्त्रकम ।्
वेधगे वामवेध े वा जिेदितसहस्त्रकम ।।८९ ्
नितीये िादशे मन्दे तिौ वा चाष्टमेऽनि वा ।
् र्त्ावनद्दिावनध ।।९०
तर्त्द्राशौ भवेद्यावत िठे
चतर्थु े दशमे वाऽनि सप्तमे िवििमे ।
गोचरे जन्मलग्नेश े दशास्वन्तदतशास ु च ।।९१

गरुलाघवज्ञाि ेि िठे दावृनर्त्संख्यया ।
शतमेकं त्रयं वार्थ शतयग्ु मं कदाचि ।।९२
आिदस्तस्य िश्यनन्त िािानि च जयं भवेत ।्
महाकालालये िीठे ह्यर्थवा जलसनन्नधौ ।।९३
ु त्रऽे श्वत्थमूले त ैलकुम्भाग्रतो गृहे ।
िण्यक्षे
नियमेि ैकभते ि ब्रह्मचयेण मौनििा ।।९४
श्रोतव्यं िनठतव्यं च साधकािां सखावहम ु ।्

ु स्तोत्रं मृत्यञ्जयानभधम
िरं स्वस्त्ययिं िण्यं ्
।।९५
कालक्रमेण कनर्थतं न्यासक्रम समनन्वतम ।्
प्रातिःकाले शनु चभूत्वा
त िूजायां च निशामखे ु ।।९६
िठतां ि ैव दुष्टेभ्यो व्याघ्रसिातनदतो भयम ।्
िानग्नतो ि जलािायोदेश े देशान्तरेऽर्थवा ।।९७
िाऽकाले मरणं तेिां िाऽिमृत्यभयं ु भवेत ।्
आयवु ित तशतं साग्रं भवनन्त नचरजीनवििः ।।९८
िाऽतिः िरतरं स्तोत्रं शनितनु ष्टकरं महत ।्
शानन्तकं शीघ्रफलदं स्तोत्रमेतन्मयोनदतम ।।९९ ्
तस्मािवतप्रयत्नेि यदीच्छेदात्मिो नहतम ।्
कर्थिीयं महादेनव ! ि ैवाभतस्य कस्यनचत ।।१०० ्

।। इनत माततण्डभ ैरवतन्त्रे महाकालशनिमृत्यञ्जयस्तोत्रं
सम्पूणमत ।।्

You might also like