You are on page 1of 4

विवियोगः-

ॐ अस्य श्री महाकाल शनि मृ त्युञ्जय स्तोत्र मन्त्रस्य िमिः कालप्रबोधाय माघं वै चोदरे न्यसेत् ।
निप्लाद ऋनिरिु ष्टु प्छन्दो महाकाल शनिदे वता शं मन्दगाय िमो मेढ्रे न्यसेितफाल् गुिं तर्था ॥21
बीजं मायसी शक्तिः काल िुरुिायेनत कीलकं मम ऊवोन्यत सेच्चैत्रमासं िमिः नशवोथभवाय च ।
अकाल अिमृ त्यु निवारणार्थे िाठे नवनियोगिः। वैशाखं नवन्यसेज्जान्वोित मिः संवर्त्त काय च ॥22
श्री गणेशाय िमः। जं घयोभात वयेज्ज्येष्ठं भै रवाय िमस्तर्था ।
ॐ महाकाल शनि मृ त्युंजयाय आिाढ़ं िाद्योश्चैव शिये च िमस्तर्था ॥23
िमिः।िीलाद्रीशोभानितनदव्यमूनततिः खड् गो नत्रदण्डी कृष्णिक्षं च क्रूराय िमिः आिादमस्तके ।
शरचािहस्तिः। न्यसेदाशीित िादान्ते शु क्लिक्षं ग्रहाय च ॥24
शम्भु मतहाकालशनििः िुराररजत यत्यशे िासुरिाशकारी ॥1 ियसेन्मूलं िादयोश्च ग्रहाय शिये िमिः ।
मे रुिृष्ठे समासीिं सामरस्ये क्थर्थतं नशवम् । िमिः सवतनजते चैव तोयं सवां गुलौ न्यसेत् ॥25
प्रणम्य नशरसा गौरी िृच्छनतस्म जगक्ितम् ॥2 न्यसेद्-गुल्फ-िये नवश्वं िमिः शुष्कतराय च ।
॥पािव त्युिाच॥ नवष्णु भं भावयेज्जंघोभये नशष्टतमाय ते ॥26
भगवि् । ! भतािु ग्रहकारक ! दे वदे वेश ! जािु िये धनिष्ठां च न्यसेत् कृष्णरुचे िमिः ।
अल्पमृ त्युनविाशाय यत्त्वया िूवत सूनचतम् ॥3॥ ऊरुिये वारुणां न्यसेत्कालभृ ते िमिः ॥27
तदे वत्वं महाबाहो लोकािां नहतकारकम् । ! िूवतभाद्रं न्यसेन्मेढ्रे जटाजू टधराय च ।
तव मू नतत प्रभे दस्य महाकालस्य साम्प्रतम् ॥4 िृष्ठउर्त्रभाद्रं च करालाय िमस्तर्था ॥28
शिे मृतत्युञ्जयस्तोत्रं ब्रूनह मे िेत्रजन्मििः । रे वतीं च न्यसेन्नाभो िमो मन्दचराय च ।
अकाल मृ त्युहरणमिमृ त्यु निवारणम् ॥5
शनिमन्त्रप्रभे दा ये तैयुततं यत्स्तवं शु भम् । गभत देशे न्यसेद्दस्त्रं िमिः श्यामतराय च ॥29
प्रनतिाम चर्थु यतन्तं िमोन्तं मिु िायुतम् ॥6 िमो भोनगस्त्रजे नित्यं यमं स्तियुगे न्यसेत् ।
नित्ये नप्रयतमे गौरर सवतलोक-नहतेरते । न्ये सत्कृनर्त्कां हृदये िमस्तै लनप्रयाय च ॥30
गुह्याद् गुह्यतमं नदव्यं सवतलोकोिकारकम् ॥7 रोनहणीं भावयेिस्ते िमस्ते खड् गधारीणे ।
शनिमृ त्युञ्जयस्तोत्रं प्रवक्ष्यानम तवऽधुिा । मृ गं न्ये सतिाम हस्ते नत्रदण्डोल् लनसताय च ॥31
सवतमंगलमां गल् यं सवतशत्रु नवमदत िम् ॥8 दक्षोद् त व भावयेद्रौद्रं िमो वै बाणधाररणे ।
सवतरोगप्रशमिं सवात िनिनिवारणम् । िुिवतसुमूद्तव िमो वै चािधाररणे ॥32
शरीरारोग्यकरणमायुवर् ृृनृिकरं िृ णाम् ॥9 नतष्यं न्यसेद्दक्षबाहौ िमस्ते हर मन्यवे ।
यनद भतानस मे गौरी गोििीयं प्रयत्नतिः । सािं न्यसेिामबाहौ चोग्रचािाय ते िमिः ॥33
गोनितं सवततन्त्रे िु तच्छरणुष्व महे श्वरी ! ॥10 मघां नवभावयेत्कण्ठे िमस्ते भस्मधाररणे ।
ऋनिन्यासं करन्यासं दे हन्यासं समाचरे त् । मु खे न्यसेद्-भगक्षत च िमिः क्रूरग्रहाय च ॥34
महोग्रं मू ननत नवन्यस्य मु खे वैवस्वतं न्यसेत् ॥11 भावयेद्दक्षिासायामयतमाणश्व योनगिे ।
गले तु नवन्यसेन्मन्दं बाह्वोमतहाग्रहं न्यसेत् । भावयेिामिासायां हस्तक्षं धाररणे िमिः ॥35
हृनद न्यसेन्महाकालं गुह्ये कृशतिुं न्यसेत् ॥12 त्वाष्टरं न्यसेद्दक्षकणे कृसरान्न नप्रयाय ते ।
जान्वोम्तूडुचरं न्यस्य िादयोस्तु शिै श्चरम् । स्वातीं न्ये सिामकणे िमो बृह्ममयाय ते ॥36
एवं न्यासनवनध कृत्वा िश्चात् कालात्मििः शिे िः ॥13 नवशाखां च दक्षिे त्रे िमस्ते ज्ञािदृष्टये ।
न्यासं ध्यािं प्रवक्ष्यानम तिौ श्यावात िठे न्नरिः । नवष्कुम्भं भावयेच्छीिे सन्धौ कालाय ते िमिः ॥37
कल् िानदयुगभे दां श्च करां गन्यासरुनिणिः ॥14 प्रीनतयोगं भ्रु वोिः सन्धौ महामन्दं ! िमोऽस्तु ते ।
कालात्मिो न्यसेद् गात्रे मृ त्युञ्जय ! िमोऽस्तु ते । िे त्रयोिः सन्धावायुष्मद्योगं भीष्माय ते िमिः ॥38
मन्वन्तरानण सवात नण महाकालस्वरुनिणिः ॥15 सौभाग्यं भावयेन्नासासन्धौ फलाशिाय च ।
भावयेत्प्रनत प्रत्यंगे महाकालाय ते िमिः । शोभिं भावयेत्कणे सन्धौ निण्यात्मिे िमिः ॥39
भावयेत्प्रभवाद्यब्दाि् शीिे कालनजते िमिः ॥16 िमिः कृष्णयानतगण्डं हिु सन्धौ नवभावयेत् ।
िमस्ते नित्यसेव्याय नवन्यसेदयिे भ्रु वोिः । िमो निमां सदे हाय सुकमात णं नशरोधरे ॥40
सौरये च िमस्ते ऽतु गण्डयोनवतन्यसेदृतूि् ॥17 नतं न्यसेद्दक्षवाहौ िृष्ठे छायासुताय च ।
श्रावणं भावयेदक्ष्णोित मिः कृष्णनिभाय च । तन्मू लसन्धौ शू लं च न्यसेदुग्राय ते िमिः ॥41
महोग्राय िमो भादं तर्था श्रवणयोन्यत सेत् ॥18 तत्कूितरे न्यसेदगण्डे नित्यािन्दाय ते िमिः ।
िमो वै दु नित रीक्ष्याय चाक्श्विं नवन्यसेन्मुखे । वृक्िं तन्मनणबन्धे च कालज्ञाय िमो न्यसेत् ॥42
िमो िीलमयूखाय ग्रीवायां कानततकं न्यसेत् ॥19 ध्रुवं तद् ङ्गुली-मूलसन्धौ कृष्णाय ते िमिः ।
मागतशीित न्यसेद्-बाह्वोमत हारौद्राय ते िमिः । व्याघातं भावयेिामबाहुिृष्ठे कृशाय च ॥43
ऊित लोक-निवासाय िौिं तु हृदये न्यसेत् ॥20
हित णं तन्मू लसन्धौ भु तसन्तानििे िमिः । घनटका न्यसेत्केशे िु िमस्ते सूक्ष्मरुनिणे ॥68
तत्कूितरे न्यसेिज्रं सािन्दाय िमोऽस्तु ते ॥44 कालरुनिन्नमस्ते ऽस्तु सवतिािप्रणाशकिः !।
नसक्िं तन्मनणबन्धे च न्यसेत् कालाग्नये िमिः । नत्रिुरस्य वधार्थां य शम्भु जाताय ते िमिः ॥69
व्यतीिातं कराग्रेिु न्यसेत्कालकृते िमिः ॥45 िमिः कालशरीराय कालिु न्नाय ते िमिः ।
वरीयां सं दक्षिाश्वतसन्धौ कालात्मिे िमिः । कालहे तो ! िमस्तुभ्यं कालिन्दाय वै िमिः ॥70
िररघं भावयेिामिाश्वतसन्धौ िमोऽस्तु ते ॥46 अखण्डदण्डमािाय त्विाद्यन्ताय वै िमिः ।
न्यसेद्दक्षोरुसन्धौ च नशवं वै कालसानक्षणे । कालदे वाय कालाय कालकालाय ते िमिः ॥71
तज्जािौ भावयेक्िक्िं महादे हाय ते िमिः ॥47 निमे िानदमहाकल् िकालरुिं च भै रवम् ।
साध्यं न्यसेच्च तद् -गुल्फसन्धौ घोराय ते िमिः । मृ त्युञ्जयं महाकालं िमस्यानम शिै श्चरम् ॥72
न्यसेर्त्दं गुलीसन्धौ शु भं रौद्राय ते िमिः ॥48 दातारं सवतभव्यािां भतािामभयंकरम् ।
न्यसेिामारुसन्धौ च शुक्लकालनवदे िमिः । मृ त्युञ्जयं महाकालं िमस्यानम शिै श्चरम् ॥73
ब्रह्मयोगं च तज्जािो न्यसेिद्योनगिे िमिः ॥49 कर्त्ात रं सवतदुिःखािां दु ष्टािां भयवधतिम् ।
ऐन्द्रं तद् -गुल्फसन्धौ च योगाऽधीशाय ते िमिः । मृ त्युञ्जयं महाकालं िमस्यानम शिै श्चरम् ॥74
न्यसेर्त्दं गुलीसन्धौ िमो भव्याय वैधृनतम् ॥50 हर्त्ात रं ग्रहजातािां फलािामघकाररणाम् ।
चमत नण बवकरणं भावयेद्यज्विे िमिः । मृ त्युञ्जयं महाकालं िमस्यानम शिै श्चरम् ॥75
बालवं भावयेद्रते संहारक ! िमोऽस्तु ते ॥51 सवेिामे व भू तािां सुखदं शान्तमव्ययम् ।
कौलवं भावयेदक्थनि िमस्ते सवतभनक्षणे । मृ त्युञ्जयं महाकालं िमस्यानम शिै श्चरम् ॥76
तैनर्त्लं भावयेन्मनस आममां सनप्रयाय ते ॥52 कारणं सुखदु िःखािां भावाऽभाव-स्वरुनिणम् ।
गरं न्यसेििायां च सवतग्रासाय ते िमिः । मृ त्युञ्जयं महाकालं िमस्यानम शिै श्चरम् ॥77
न्यसेिनणजं मज्जायां सवात न्तक ! िमोऽस्तु ते ॥53 अकाल-मृ त्यु-हरणऽमिमृ त्यु निवारणम् ।
नवयेनवभावयेनिनष्टं िमो मन्यूग्रतेजसे । मृ त्युञ्जयं महाकालं िमस्यानम शिै श्चरम् ॥78
रुद्रनमत्र ! नितृवसुवारीण्येतां श्च िि च ॥54 कालरुिेण संसार भक्षयन्तं महाग्रहम् ।
मु हूतां श्च दक्षिादिखे िु भावयेन्नमिः । मृ त्युञ्जयं महाकालं िमस्यानम शिै श्चरम् ॥79
खगेशाय च खथर्थाय खे चराय स्वरुनिणे ॥55 दु नित रीक्ष्यं थर्थूलरोमं भीिणं दीघत-लोचिम् ।
िुरुहूतशतमखे नवश्ववेधो-नवधूंस्तर्था । मृ त्युञ्जयं महाकालं िमस्यानम शिै श्चरम् ॥80
मु हूतां श्च वामिादिखे िु भावयेन्नमिः ॥56 ग्रहाणां ग्रहभू तं च सवतग्रह-निवारणम् ।
सत्यव्रताय सत्याय नित्यसत्याय ते िमिः । मृ त्युञ्जयं महाकालं िमस्यानम शिै श्चरम् ॥81
नसिे श्वर ! िमस्तुभ्यं योगेश्वर ! िमोऽस्तु ते ॥57 कालस्य वशगािः सवे ि कालिः कस्यनचिशिः ।
वनिितं चरां श्चैव वरुणायतमयोिकाि् । तस्मात्त्वां कालिुरुिं प्रणतोऽक्स्म शिै श्चरम् ॥82
मु हूतां श्च दक्षहस्तिखे िु भावयेन्नमिः ॥58 कालदे व जगिवं काल एव नवलीयते ।
लग्नोदयाय दीघात य मानगतणे दक्षदृष्टये । कालरुिं स्वयं शम्भु िः कालात्मा ग्रहदे वता ॥83
वक्राय चानतक्रूराय िमस्ते वामदृष्टये ॥59 चण्डीशो रुद्रडानकन्याक्रान्तश्चण्डीश उच्यते ।
वामहस्तिखेष्वन्त्यवणेशाय िमोऽस्तु ते । नवद् युदाकनलतो िद्यां समारुढ्ो रसानधििः ॥84
नगररशानहबुतध्न्यिूिाजिष्द्दस्त्रां श्च भावयेत् ॥60 चण्डीशिः शु कसंयुतो नजह्वया लनलतिः िुििः ।
रानशभोक्त्रे रानशगाय रानशभ्रमणकाररणे । क्षतजस्तामसी शोभी क्थर्थरात्मा नवद् युता युतिः ॥85
रानशिार्थाय राशीिां फलदात्रे िमोऽस्तु ते ॥61 िमोऽन्तो मिु ररत्येि शनितुनष्टकरिः नशवे ।
यमानग्न-चन्द्रानदनतजनवधातृंश्च नवभावयेत् । आद्यन्तेऽष्टोर्त्रशतं मिु मेिं जिेन्नरिः ॥86
ऊद् त व-हस्त-दक्षिखे ष्वत्यकालाय ते िमिः ॥62 यिः िठे च्छरणुयािानि ध्यात्त्वा सम्पू ज्य भक्ततिः ।
तुलोच्चथर्थाय सौम्याय िक्रकुम्भगृहाय च । त्रस्य मृ त्योभत यं िै व शतविात वनधनप्रये !॥87
समीरत्वष्टजीवां श्च नवष्णु नतग्म द् युतीन्नयसेत् ॥63 ज्वरािः सवे नविश्यक्न्त दद्रु-नवस्फोटकच्छु कािः ।
ऊवत -वामहस्त-िखे ष्वन्यग्रह निवाररणे । नदवा सौररं स्मरे त् रात्रौ महाकालं यजि् िठे त ॥88
तुष्टाय च वररष्ठाय िमो राहुसखाय च ॥64 जन्मक्षे च यदा सौररजत िेदेतिहस्त्रकम् ।
रनववारं ललाटे च न्यसेद्-भीमदृशे िमिः । वेधगे वामवेधे वा जिेदित सहस्त्रकम् ॥89
सोमवारं न्यसेदास्ये िमो मृतनप्रयाय च ॥65 नितीये िादशे मन्दे तिौ वा चाष्टमे ऽनि वा ।
भौमवारं न्यसेत्स्वान्ते िमो ब्रह्म-स्वरुनिणे । तर्त्द्राशौ भवेद्यावत् िठे र्त्ावनद्दिावनध ॥90
मे ढ्रं न्यसेिौम्यवारं िमो जीव-स्वरुनिणे ॥66 चतुर्थे दशमे वाऽनि सप्तमे िवििमे ।
वृिणे गुरुवारं च िमो मन्त्र-स्वरुनिणे । गोचरे जन्मलग्नेशे दशास्वन्तदत शासु च ॥91
भृ गुवारं मलिारे िमिः प्रलयकाररणे ॥67 गुरुलाघवज्ञािेि िठे दावृनर्त्संख्यया ।
िादयोिः शनिवारं च निमां साय िमोऽस्तु ते । शतमे कं त्रयं वार्थ शतयुग्मं कदाचि ॥92
आिदस्तस्य िश्यक्न्त िािानि च जयं भवेत् । ज्ञािमयो नवज्ञािमयोऽनस॥ ४॥
महाकालालये िीठे ह्यर्थवा जलसनन्नधौ ॥93 सवं जगनददं त्वर्त्ो जायते॥ सवं जगनददं
िुण्यक्षे त्रेऽश्वत्थमू ले तैलकुम्भाग्रतो गृहे । त्वर्त्क्स्तष्ठनत॥ सवं जगनददं त्वनय लयमे ष्यनत॥ सवं
नियमे िैकभते ि ब्रह्मचयेण मौनििा ॥94 जगनददं त्वनय प्रत्येनत॥ त्वं भू नमरािोऽिलोऽनिलो
श्रोतव्यं िनठतव्यं च साधकािां सुखावहम् । िभिः॥ त्वं चत्वारर वाक्पदानि।।५॥
िरं स्वस्त्ययिं िुण्यं स्तोत्रं मृ त्युञ्जयानभधम् ॥95 त्वं गुणत्रयातीतिः त्वं दे हत्रयातीतिः॥ त्वं कालत्रयातीतिः
कालक्रमे ण कनर्थतं न्यासक्रम समक्न्वतम् । त्वं मू लाधाराक्थर्थतोऽनस नित्यम् ॥ त्वं शक्तत्रयात्मकिः॥
प्रातिःकाले शु नचभूतत्वा िूजायां च निशामुखे ॥96 त्वां योनगिोध्यायंनत नित्यम् ॥
िठतां िै व दु ष्टेभ्यो व्याघ्रसिात नदतो भयम् । त्वं ब्रह्मा त्वं नवष्णु स्त्वं रुद्रस्त्वंनमं द्रस्त्वमनग्नस्त्वं वायुस्त्वं
िानग्नतो ि जलािायोदे शे दे शान्तरे ऽर्थवा ॥97 सूयतस्त्वं चंद्रमास्त्वं ब्रह्मभूभुतविःस्वरोम् ॥ ६॥
िाऽकाले मरणं तेिां िाऽिमृ त्युभयं भवेत् । गणानदं िूवतमुच्चायत वणात नदं तदिं तरम् ॥ अिु स्वारिः
िरतरिः॥ अधेन्दु लनसतं॥ तारे ण ऋिं ॥ एतर्त्व
आयुवतितशतं साग्रं भवक्न्त नचरजीनवििः ॥98
मिु स्वरूिम् ॥ गकारिः िूवतरूिम् ॥ अकारो
िाऽतिः िरतरं स्तोत्रं शनितुनष्टकरं महत् ।
मध्यमरूिम् ॥ अिु स्वारश्चां त्यरूिम् ॥ नबन्दु रुर्त्ररूिम् ॥
शाक्न्तकं शीघ्रफलदं स्तोत्रमेतन्मयोनदतम् ॥99
िादिः संधािम् ॥
तस्मािवतप्रयत्नेि यदीच्छे दात्मिो नहतम् ।
संनहता संनधिः॥ सैिा गणेशनवद्या॥ गणक ऋनििः॥
कर्थिीयं महादे नव ! िै वाभतस्य कस्यनचत् ॥100
निचृद्गागायत्रीच्छं दिः॥
गणिनतदे वता॥ ॐ गं गणितये िमिः॥ ७॥
॥ इनत माततण्ड-भै रव-तन्त्रे महाकाल-शनि-मृ त्युञ्जय-
एकदं ताय नवनहे वक्रतुण्डाय धीमनह॥ तन्नो दं नतिः
स्तोत्रं सम्पू णतम् ॥
प्रचोदयात्॥ ८॥
एकदं तं चतुहतस्तं िाशमं कुशधाररणाम॥ रदं च वरदं
हस्तै नबतभ्राणं मू िकवजम् ॥
रतं लं बोदरं शू ितकणतकं रतवाससम् ॥
रतगंधािु नलप्तां गं रतिुष्ैिः सुिूनजतम् ॥
भतािु कंनििं दे वं जगत्कारणमच्युतम् ॥आनवभूत तं च
सृष्यादौ प्रकृतेिः िुरुिात्परम्॥
एवं ध्यायनत यो नित्यं स योगी योनगिां वरिः॥ ९॥
िमोत्रातितये। िमो गणितये। िमिः प्रमर्थितये।
िमस्ते अस्तु लं बोदरायैकदं ताय नवनािानशिे
नशवसुताय श्रीवरदमू ततये िमो िमिः॥१०॥
एतदर्थवतशीिं योऽधीते॥ स ब्रह्मभू याय कल् िते॥ स
सवतनवनैितबाध्यते॥ स सवतत: सुखमे धते । स
िंचमहािािात्प्रमु च्यते॥ सायमधीयािो नदवसकृतं िािं
िाशयनत॥ प्रातरधीयािो रानत्रकृतं िािं िाशयनत॥ सायं
प्रातिः प्रयुंजािो अिािो या भवनत॥
॥श्रीगणपत्यथिवशीर्वम्॥ सवतत्राधीिोऽिनवनो भवनत॥ धमात र्थतकाममोक्षं च नवंदनत॥
इदमर्थवतशीित मनशष्याय ि दे यं ॥ यो यनद मोहाद्दास्यनत
स िािीयाि् भवनत। सहस्रावततिात् यं यं काममधीते
हररिः ॐ िमस्ते गणितये॥ त्वमे व प्रत्यक्षं तत्त्वमानस॥
तं तमिे ि साधयेत्॥ ।
त्वमे व केवलं कतात नस॥ त्वमेव केवलं धतात नस॥ त्वमेव
अिे ि गणिनतमनभनिं चनत स वाग्मी भवनत॥
केवलं हतात नस॥ त्वमे व सवं खनल् वदं ब्रह्मानस॥
चतुर्थ्ात मिश्िि् जिनत स नवद्यावाि् भवनत।
त्वं साक्षादात्मानस नित्यं ॥ १॥
इत्यर्थवतणवाक्यम् ॥ ब्रह्मद्यावरणं नवद्यात् । ि नबभे नत
ऋतं वक्ि॥ सत्यं वक्ि॥ २॥
कदाचिे नत॥
अव त्वं माम् ॥ अव वतारम् ॥ अव श्रोतारम् ॥ अव
यो दू वां कुरै यतजनत स वैश्रवणोिमो भवनत॥ यो
दातारम् ॥ अव धातारम् ॥ अवािू चािमव नशष्यम् ॥
लाजै यतजनत स यशोवाि् भवनत स मे धावाि् भवनत॥
अव िश्चार्त्ात्॥ अव िुरस्तात्॥ अवोर्त्रार्त्ात्॥ अव
यो मोदकसहस्रे ण यजनत स वाक्ितफलमवाप्नोनत॥
दनक्षणार्त्ात्॥ अव चोवात र्त्ात्॥ अवाधरार्त्ात्॥ सवततो
यिः साज्यसनमक्ियतजनत स सवं लभते स सवं
मां िानह िानह समं तात्॥ ३॥
लभते॥
त्वं वाङ्मयस्त्वं नचन्मयिः॥ त्वमािं दमयस्त्वं ब्रह्ममयिः॥ त्वं
अष्टौ ब्राह्मणाि् सम्यग्ग्ग्राहनयत्वा सूयतवचतस्वी भवनत॥
सक्च्चदािं दानितीयोऽनस॥ त्वं प्रत्यक्षं ब्रह्मानस॥ त्वं
सूयतग्रहे महािद्यां प्रनतमासंनिधौ वा जप्त्वा नसिमंत्रो
भवनत॥ महानवनात्प्रमु च्यते॥ महादोिात्प्रमु च्यते॥
महािािात् प्रमु च्यते॥ स सवतनविवनत स
सवतनविवनत॥ य एवं वेद इत्युिनिित्॥ १४॥
ॐ सहिाववतु॥ सहिौभु ितु ॥ सह वीयं करवावहै ॥
तेजक्स्विावधीतमस्तु मा नवनििावहै ॥
ॐ शां नति॒: । शां नति॒:॥ शां नति॑:॥
॥ इनत श्रीगणित्यर्थवतशीिं समाप्तम् ॥

You might also like