You are on page 1of 15

ीदाेयवकवच

{॥ ीदाेयवकवच ॥}

ीगणेशाय नमः ।

ीदाेयाय नमः ।

ऋषय ऊचुः ।

कथं सकपिसिः याे दयास कलौ युगे ।

धमथकाममोाणां साधनं िकमुदात ॥ १॥

यास उवाच ।

वतुऋषयः सव शीं सकपसाधन ।

सकृदुचारमाेण भोगमोदायक ॥२॥

गौरीगे िहमवतः कपवृोपशोिभत ।

दीते िदयमहारनहे ममडपमयग ॥ ३॥

रनसहासनािसनं सनं परमेवर ।

मदमतमुखाभोजं शकरं ाह पावती ॥ ४॥

ीदे युवाच ।

दे वदे व महादे व लोकशकर शकर ।

मजालािन सविण यजालािन कृनशः ॥ ५॥

Stotram Digitalized By Sanskritdocuments.org


तजालायनेकािन मया वः ुतािन वै ।

इदान टु िमछािम िवशेषेण महीतल ॥ ६॥

इयुदीिरतमाकय पावया परमेवरः ।

करेणामृय सतोषापावत यभाषत ॥ ७॥

मयेदान वया साध वृषमा गयते ।

इयुवा वृषमा पावया सह शकरः ॥ ८॥

ययौ भूमडलं टुं गौयचािण दशय ।

विच िवयाचलाते महारये सुदुगमे ॥ ९॥

त याहतुमायातं िभलं परशुधािरण ।

वयमानं महायां नखदािभरावृत ॥ १०॥

अतीव िचचािरयं वकायसमायुत ।

अयनमनायासमिखलं सुखमाथत ॥ ११॥

पलायतं मृगं पचायाो भीया पलाियतः ।

एतदाचयमालोय पावती ाह शकर ॥ १२॥

ीपावयुवाच ।

Stotram Digitalized By Sanskritdocuments.org


िकमाचय िकमाचयमे शभो िनरीयता ।

इयुतः स ततः शभुवा ाह पुराणिव ॥ १३॥

ीशकर उवाच ।

गौिर वयािम ते िचमवामानसगोचर ।

अटपूवममािभनत िकचन कुिच ॥ १४॥

मया सय समासेन वयते णु पावित ।

अयं दूरवा नाम िभलः परमधामकः ॥ १५॥

सिमकुशसूनािन कदमूलफलािदक ।

यहं िविपनं गवा समादाय यासतः ॥ १६॥

िये पूव मुनीे यः यछित न वाछित ।

तेऽिप तमनिप दयां कुवते सवमौिननः ॥ १७॥

दलादनो महायोगी वसनेव िनजामे ।

कदािचदमर िसं दाेयं िदगबर ॥ १८॥

दाेयः मतृगामी चेितहासं परीितु ।

तणासोऽिप योगीो दाेयः समुथतः ॥ १९॥

Stotram Digitalized By Sanskritdocuments.org


तं वाऽऽचयतोषायां दलादनमहामुिनः ।

सपूयाे िनषीदतं दाेयमुवाच त ॥ २०॥

मयोपहू तः सातो दाेय महामुने ।

मतृगामी विमयेत कवदती परीितु ॥ २१॥

मया संमृतोऽिस वमपराधं मव मे ।

दाेयो मुन ाह मम कृितरीशी ॥ २२॥

अभया वा सुभया वा यः मरेमामनयधीः ।

तदान तमुपागय ददािम तदभीसत ॥ २३॥

दाेयो मुन ाह दलादनमुनीवर ।

यिदटं तृणीव वं य ातोऽहं वया मृतः ॥ २४॥

दाेयं मुिनः ाह मया िकमिप नोयते ।

वचे यथतं तमे यछ मुिनपुगव ॥ २५॥

ीदाेय उवाच ।

ममात वकवचं गृहाणेयवदमुिन ।

तयेयगीकृतवते दलादनमुनये मुिनः ॥ २६॥

Stotram Digitalized By Sanskritdocuments.org


ववकवचं ाह ऋिषछदःपुरःसर ।

यासं यानं फलं त योजनमशेषतः ॥ २७॥

अय ीदाेयवकवचतोमय,

िकरातपी महा ऋिषः, अनुटु  छदः,

ीदाेयो दे वता, ां बीजं, आं शतः,

 कीलकं, ॐ आमने नमः । ॐ  मनसे नमः ।

ॐ आं   सौः ॐ लां ल लूं ल ल लः ।

ीदाेयसादिसयथ जपे िविनयोगः ।

ॐ ां अगुठायां नमः ।

ॐ  तजनीयां नमः ।

ॐ ूं मयमायां नमः ।

ॐ  अनािमकायां नमः ।

ॐ  किनठकायां नमः ।

ॐ ः करतलकरपृठायां नमः ।

एवं दयािद यासः ।

ॐ भूभुवःवरोिमित िदबधः ।

अथ यान ।

जददकुरकदाय सचदानदमूतये ।

दाेयाय योगीचाय परमामने ॥

कदा योगी कदा भोगी कदा ननः िपशाचव ।

Stotram Digitalized By Sanskritdocuments.org


दाेयो हिरः सााुतमुतदायकः ॥

वाराणसीपुरनायी कोहापुरजपादरः ।

माहु रीपुरिभाशी सशायी िदगबर ॥

इनीलसमाकारचकाितसमुितः ।

वैडुयसशफूतचलकिचजटाधरः ॥

नधधावययुताोऽयतनीलकनीिनकः ।

ूवःमुनीलाकः सशाकसशाननः ॥

हासिनजतनीहारः कठिनजतकबुकः ।

मांसलांसो दीघ बाहु ः पािणिनजतपलवः ॥

िवशालपीनवाच तापािणद लोदरः ।

पृथुलोिणलिलतो िवशालजघनथलः ॥

रभातभोपमानोजनुपूवकजघकः ।

गूढगुफः कूमपृठोलसपादोषिरथलः ॥

रतारिवदसशरमणीयपदाधरः ।

चमबरधरो योगी मतृगामी णे णे ॥

Stotram Digitalized By Sanskritdocuments.org


ानोपदे शनीरतो िवपरणदीितः ।

िसासनसमासीन ऋजुकायो हसमुखः ॥

वामहतेन वरदो दिणेनाभयकरः ।

बालोमिपशाचीिभः विचुतः परीितः ॥

यागी भोगी महायोगी िनयानदो िनरजनः ।

सवपी सवदाता सवगः सवकामदः ॥

भमोिू लतसवगो महापातकनाशनः ।

भुतदो मुतदाता जीवमुतो न संशयः ॥

एवं यावाऽनयिचो मकवचं पठे  ।

मामेव पयसव स मया सह सचरे ॥

िदगबरं भमसुगधलेपनं चं िशूलं डमं गदायुध ।

पासनं योिगमुनीविदतं देित नाममरणेन िनय ॥

ॐ दाेयः िशरः पातु सहाजेषु संथतः ।

भालं पावानसूयेयचमडलमयगः ॥ २८॥

कूच मनोमयः पातु हं ं िदलपभूः ।

Stotram Digitalized By Sanskritdocuments.org


योितपोऽिणी पातु पातु शदामकः ुती ॥ २९॥

नािसकां पातु गधामा मुखं पातु रसामकः ।

िजवां वेदामकः पातु दतोठौ पातु धामकः ॥ ३०॥

कपोलाविभूः पातु पावशेषं ममाविव ।

वरामा षोडशाराजथतः वामाऽवताल ॥ ३१॥

कधौ चानुजः पातु भुजौ पातु कृतािदभूः ।

जुणी शुिज पातु पातु वःथलं हिरः ॥ ३२॥

कािदठातादशारपगो मदामकः ।

योगीवरेवरः पातु दयं दयथतः ॥ ३३॥

पाव हिरः पाववत पातु पावथतः मृतः ।

हठयोगािदयोगः कुी पातु कृपािनिधः ॥ ३४॥

डकारािदफकारातदशारसरसीहे ।

नािभथले वतमानो नाभ वयामकोऽवतु ॥ ३५॥

विनतवमयो योगी रतामिणपूरक ।

कट किटथाडवासुदेवामकोऽवतु ॥ ३६॥

Stotram Digitalized By Sanskritdocuments.org


वकारािदलकारातषपाबुजबोधकः ।

जलतवमयो योगी वािधठानं ममावतु ॥ ३७॥

िसासनसमासीन ऊ िसे वरोऽवतु ।

वािदसातचतुपसरोहिनबोधकः ॥ ३८॥

मूलाधारं महीपो रताीयिनही ।

पृठं च सवतः पातु जायुयतकराबुजः ॥ ३९॥

जघे पाववधूतेः पावी तीथपावनः ।

सवगं पातु सवमा रोमायवतु केशवः ॥ ४०॥

चम चमबरः पातु रतं भतियोऽवतु ।

मांसं मांसकरः पातु मजां मजामकोऽवतु ॥ ४१॥

अथीिन थरधीः पायामेधां वेधाः पालये ।

शुं सुखकरः पातु िचं पातु ढाकृितः ॥ ४२॥

मनोबुिमहकारं षीकेशामकोऽवतु ।

कमियािण पावीशः पातु ानेियायजः ॥ ४३॥

बधू बधूमः पायाछुयः पातु शुिज ।

Stotram Digitalized By Sanskritdocuments.org


गृहारामधनेपुादीछकरोऽवतु ॥ ४४॥

भाय कृितिव पातु पवादीपातु शागभृ ।

ाणापातु धानो भयादीपातु भाकरः ॥ ४५॥

सुखं चामकः पातु दुःखा पातु पुरातकः ।

पशूपशूपितः पातु भूत भूतेवरो मम ॥ ४६॥

ायां िवषहरः पातु पावानेयां मखामकः ।

यायां धममकः पातु नैऋयां सववैिर ॥ ४७॥

वराहः पातु वायां वाययां ाणदोऽवतु ।

कौबेय धनदः पातु पावैशायां महागुः ॥ ४८॥

उव पातु महािसः पावधताजटाधरः ।

राहीनं तु यथानं रवािदमुनीवरः ॥ ४९॥

एतमे वकवचं यः पठे छृ णुयादिप ।

वकायचरजीवी दाेयोऽहमुव ॥ ५०॥

यागी भोगी महायोगी सुखदुःखिववजतः ।

सविससकपो जीवमुतोऽ वतते ॥ ५२॥

Stotram Digitalized By Sanskritdocuments.org


इयुवातद धे योगी दाेयो िदगबरः ।

दलादनोऽिप तजवा जीवमुतः स वतते ॥ ५३॥

िभलो दूरवा नाम तदान ुतवािदन ।

सकृवणमाेण वागोऽभवदयसौ ॥ ५४॥

इयेतकवचं दाेयय योिगनः ।

ुवाशेषं शभुमुखा पुनरयाह पावती ॥ ५५॥

पावयुवाच ।

एतकवचमाहायं वद िवतरतो मम ।

कु केन कदा जायं क यजायं कथं कथ ॥ ५६॥

उवाच शभुतसव पावया िवनयोिदत ।

ीिशव उवाच ।

ुणु पावित वयािम समािहतमनािवल ॥ ५७॥

धमथकाममोाणािमदमेव परायण ।

हयवरथपादाितसववयदायक ॥ ५८॥

पुिमकलािदसवसतोषसाधन ।

वेदशाािदिवानां िनधानं परमं िह त ॥ ५९॥

Stotram Digitalized By Sanskritdocuments.org


सगीतशासािहयसकिवविवधायक ।

बुििवामृितामितौिढदायक ॥ ६०॥

सवसतोषकरणं सवदुःखिनवारण ।

शु संहारकं शीं यशःकीतिववधन ॥ ६१॥

अटसंया महारोगाः सिनपातायोदश ।

षणवयिरोगाच वशितमहरोगकाः ॥ ६२॥

अटादश तु कुठािन गुमायटिवधायिप ।

अशीितवतरोगाच चवािरशु पैिकाः ॥ ६३॥

वशितलेमरोगाच यचातुथकादयः ।

मयकुयोगााः कपतािदिनमताः ॥ ६४॥

रासवेतालकूमाडािदहोवाः ।

सगजाः दे शकालथातापयसमुथताः ॥ ६५॥

नवहसमुत
ू ा महापातकसभवाः ।

सव रोगाः णयित सहावतनाुव ॥ ६६॥

अयुतावृिमाेण वया पुवती भवे ।

Stotram Digitalized By Sanskritdocuments.org


अयुतितयावृया पमृयुजयो भवे ॥ ६७॥

अयुतितयाचैव खेचरवं जायते ।

सहादयुतादव सवकायिण साधये ॥ ६८॥

लावृया कायिसिभवेयेव न संशयः ।

िवषवृय मूलेषु ितठ वै दिणामुखः ॥ ६९॥

कुते मासमाेण वैिरणं िवकलेिय ।

औदुबरतरोमूले वृिकामेन जायते ॥ ७०॥

ीवमूले ीकामी ितितणी शाितकमिण ।

ओजकामोऽवथमूले ीकामैः सहकारके ॥ ७१॥

ानाथ तुलसीमूले गभगेहे सुताथिभः ।

धनाथिभतु सुेे पशुकामैतु गोठके ॥ ७२॥

दे वालये सवकामैतकाले सवदशत ।

नािभमाजले थवा भानुमालोय यो जपे ॥ ७३॥

युे वा शावादे वा सहेण जयो भवे ।

कठमाे जले थवा यो राौ कवचं पठे  ॥ ७४॥

Stotram Digitalized By Sanskritdocuments.org


वरापमारकुठािदतापवरिनवारण ।

य ययाथरं यसनं तिनवतते ॥ ७५॥

तेन त िह जतयं ततः िसिभवेुव ।

इयुवा च िशवो गौय रहयं परमं शुभं ॥ ७६॥

यः पठे  वकवचं दाेयोसमो भवे ।

एवं िशवेन किथतं िहमवसुतायै ोतं ॥ ७७॥

दलादमुनयेऽिसुतेनपूव यः कोऽिप वकवचं ।

पठतीह लोके दोपमचरित योिगवरचरायुः ॥ ७८॥

॥ इित ीयामले िहमवखडे उमामहे वरसंवादे

ीदाेयवकवचतों सपूण ॥

Encoded and proofread by Ravin Bhalekar ravibhalekar@hotmail.com

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Stotram Digitalized By Sanskritdocuments.org


Dattatreya Vajra Kavacham Lyrics in Devanagari PDF
% File name : dattAtreyavajrakavacham.itx
% Category : kavacha
% Location : doc\_deities\_misc
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments : rudrayAmale himavatkhaNDeumAmaheshvara sa.nvAde
% Latest update : APril 25, 2010
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like