You are on page 1of 2

वें कटे श स्तोत्र

॥ श्रीलेङ्कटे ळस्तोत्रभ ् ॥

लेङ्कटे ळो लावद
ु े लः प्रद्मम्
ु नोऽमभतवलक्रभः ।

वङ्कऴषणोऽननरुद्धश्च ळेऴाद्रिऩनतये ल च ॥ १॥

जनादष नः ऩद्मनाबो लेङ्कटाचरलावनः ।

वष्ृ टटकताष जगन्नाथो भाधलो बक्तलत्वरः ॥ २॥

गोवलन्दो गोऩनतः कृटणः केळलो गरुडध्लजः ।

लयाशो लाभनश्चैल नायामण अधोषजः ॥ ३॥

श्रीधयः ऩुण्डयीकाषः वलषदेलस्तत


ु ो शरयः ।

श्रीनमृ विंशो भशामविंशः वूत्राकायः ऩुयातनः ॥ ४॥

यभानाथो भशीबताष बूधयः ऩुरुऴोत्तभः ।

चोऱऩुत्रवप्रमः ळान्तो ब्रह्भादीनािं लयप्रदः ॥ ५॥

श्रीननधधः वलषबूतानािं बमकृद्भमनाळनः ।

श्रीयाभो याभबिश्च बलफन्धैकभोचकः ॥ ६॥

बूतालावो धगयालावः श्रीननलावः धश्रमःऩनतः ।

अच्मुतानन्तगोवलन्दो वलटणुलेङ्कटनामकः ॥ ७॥

वलषदेलैकळयणिं वलषदेलैकदै लतभ ् ।

वभस्तदे लकलचिं वलषदेलमळखाभणणः ॥ ८॥

इतीदिं कीनतषतिं मस्म वलटणोयमभततेजवः ।

त्रत्रकारे मः ऩठे ष्न्नत्मिं ऩाऩिं तस्म न वलद्मते ॥ ९॥

w ww . s a n ts a n g a ti . bl o gs p o t . co m Page 1
वें कटे श स्तोत्र

याजद्लाये ऩठे द्घोये वङ्राभे रयऩव


ु ङ्कटे ।

बत
ू वऩषवऩळाचाद्रदबमिं नाष्स्त कदाचन ॥ १०॥

अऩत्र
ु ो रबते ऩत्र
ु ान ् ननधषनो धनलान ् बलेत ् ।

योगातो भच्
ु मते योगाद् फद्धो भच्
ु मेत फन्धनात ् ॥ ११॥

मद्मद्रदटटतभिं रोके तत्तत्प्राप्नोत्मविंळमः ।

ऐश्लमं याजवम्भानिं बष्क्तभष्ु क्तपरप्रदभ ् ॥ १२॥

वलटणोरोकैकवोऩानिं वलषदःु खैकनाळनभ ् ।

वलैश्लमषप्रदिं नॄणािं वलषभङ्गरकायकभ ् ॥ १३॥

भामाली ऩयभानन्दिं त्मक्त्ला लैङ्कुण्ठभुत्तभभ ् ।

स्लामभऩुटकरयणीतीये यभमा वश भोदते ॥ १४॥

कल्माणाद्भत
ु गात्राम कामभताथषप्रदानमने ।

श्रीभद्लेङ्कटनाथाम श्रीननलावाम ते नभः ॥ १५॥

लेङ्कटाद्रिवभिं स्थानिं ब्रह्भाण्डे नाष्स्त ककञ्चन ।

लेङ्कटे ळवभो दे लो न बूतो न बवलटमनत ॥ १६॥

॥ इनत ब्रह्भाण्डऩुयाणे ब्रह्भनायदविंलादे श्रीलेङ्कटे ळस्तोत्रिं वम्ऩूणभ


ष ्॥

w ww . s a n ts a n g a ti . bl o gs p o t . co m Page 2

You might also like