You are on page 1of 41

॥ श्रीमद्भागवतमाहात्म्य ॥ मञ्जु चाज्ञानं प्रजारूपं मोहतो नरके गक्ततः ।

अध्याय – 1 (भक्ति महारानी) - क्तनपक्ततष्यक्तत देहोऽयं सवं त्मयक्प्त्मवा वनं व्रज ॥४.७६॥
वन्ृ दावनं पनु ः प्राप्य नवीनेव सरू ु क्तपणी । देहऽे क्तस्थमांसरुक्तधरेऽक्तभमक्ततं त्मयज त्मवं
जाताहं यवु ती स्यक्प्प्रेष्ठरूपा तु सा्प्रतम् ॥१.५०॥ जायासतु ाक्तदषु सदा ममतां क्तवमञ्जु च ।
नारद जी – पश्याक्तनशं जगक्तददं क्षणभङ् गक्तनष्ठं
इह सन्तो क्तवषीदक्तन्त प्रहृष्यक्तन्त ह्यसाधव । वैराग्यरागरक्तसको भव भक्तिक्तनष्ठः ॥४.७९॥
धत्ते धैयं तु यो धीमान् स धीरः पक्तडितोऽथवा ॥१.५८॥ धमं भजस्व सततं त्मयज लोकधमाृ न्
वन्ृ दावनस्य संयोगात्मपनु स्त्मवं तरुणी नवा । सेवस्व साधपु रुु षाञ्जजक्तह कामतृष्णाम् ।
धन्यं वन्ृ दावनं तेन भक्तिनृ त्मयक्तत यत्र च ॥१.६१॥ अन्यस्य दोषगुणक्तचन्तनमाशु मक्प्ु त्मवा
यत्मफलं नाक्तस्त तपसा न योगेन समाक्तधना । सेवाकथारसमहो क्तनतरां क्तपब त्मवम् ॥४.८०॥
तत्मफलं लभते स्यक्प्कलौ के शवकीतृ नात् ॥१.६८॥ अध्याय – 5 (धधंु कारी) -
क्तवप्रैभाृ गवती वाताृ गेहे गेहे जने जने । यत्मप्रातः संस्कृतं चान्नं सायं तच्च क्तवनश्यक्तत ।
काररता कणलोभेन कथासारस्ततो गतः ॥१.७१॥ तदीयरसस्पष्टु े काये का नाम क्तनत्मयता ॥५.६१॥
अत्मयग्रु भूररकमाृ णो नाक्तस्तका रौरवा जनाः । बदु ब् दु ा इव तोयेषु मशका इव जन्तुषु ।
तेऽक्तप क्ततष्ठक्तन्त तीथेषु तीथृ सारस्ततो गतः ॥१.७२॥ जायन्ते मरणायैव कथाश्रवणवक्तजृताः ॥५.६३॥
पक्तडितास्तु कलत्रेण रमन्ते मक्तहषा इव । भगवदपाषृ द –
पत्रु स्योत्मपादने दक्षा अदक्षा मक्तु िसाधने ॥१.७५॥ श्रवणस्य क्तवभेदने फलभेदोऽत्र संक्तस्थतः ।
अयं तु यगु धमो क्तह वतृ ते कस्य दूक्तषणम् । श्रवणं तु कृतं सवैनृ तथा मननं कृतम् ।
अतस्तु पडु िरीकाक्षः सहते क्तनकटे क्तस्थतः ॥१.७७॥ फलभेदस्ततो जातो भजनादक्तप मानद ॥५.७१॥
अध्याय – 2 अदृढं च हतं ज्ञानं प्रमादेन हतं श्रतु म् ।
वथृ ा खेदयसे बाले अहो क्तचन्तातुरा कथम् । संक्तदग्धो क्तह हतो मन्त्रो व्यग्रक्तचत्तो हतो जपः ॥५.७३॥
श्रीकृष्णचरणा्भोजं स्मर दःु खं गक्तमष्यक्तत ॥२.१॥ अध्याय – 6 (सनत्मकुमार) -
द्रौपदी च पररत्राता येन कौरवकश्मलात् । क्तवरिो वैष्णवो क्तवप्रो वेदशास्त्रक्तवशक्तु द्धकृत् ।
पाक्तलता गोपसन्ु दयृ ः स कृष्णः क्प्वाक्तप नो गतः ॥२.२॥ दृष्टान्तकुशलो धीरो विा कायोऽक्ततक्तनःस्पहृ ॥६.२०॥
येषां क्तचत्ते वसेद्भक्तिः सवृ दा प्रेमरूक्तपणी । भोजनं तु वरं मन्ये कथाश्रवणकारकम् ।
न ते पश्यक्तन्त कीनाशं स्वप्नेऽप्यमलमूतृयः ॥२.१६॥ नोपवासो वरः प्रोिः कथाक्तवघ्नकरो यक्तद ॥६.४३॥
न प्रेतो न क्तपशाचो वा राक्षसो वासरु ोऽक्तप वा । ॥ इक्ततश्रीमद्भागवतमाहात्म्य ॥
भक्तियि ु मनस्कानां स्पशृ ने न प्रभभु ृ वेत् ॥२.१७॥ ॥ अथ प्रथमः स्कन्धः ॥
भक्तिद्रोहकरा ये च ते सीदक्तन्त जगत्मत्रये । अध्याय – 1
दवु ाृ सा दःु खमापन्नः परु ा भिक्तवक्तनन्दकः ॥२.२०॥ जन्माद्यस्य यतोऽन्वयाक्तदतरतिाथेष्वक्तभज्ञः स्वराट्
अध्याय – 3 (सनत्मकुमार) - तेने ब्रह्म हृदा य आक्तदकवये मह्य ु क्तन्त यत्मसूरयः ।
सदा सेव्या सदा सेव्या श्रीमद्भागवती कथा । तेजोवाररमदृ ां यथा क्तवक्तनमयो यत्र क्तत्रसगोऽमषृ ा
यस्याः श्रवणमात्रेण हररक्तित्तं समाश्रयेत् ॥३.२५॥ धा्ना स्वेन सदा क्तनरस्तकुहकं सत्मयं परं धीमक्तह ॥१.१.१॥
सूत जी – धमृ ः प्रोक्त्ितकै तवोऽत्र परमो क्तनमृ त्मसराणां सतां
सकलभवु नमध्ये क्तनधृ नास्तेऽक्तप धन्या वेद्यं वास्तवमत्र वस्तु क्तशवदं तापत्रयोन्मूलनम् ।
क्तनवसक्तत हृक्तद येषां श्रीहरेभृक्तिरेका । श्रीमद्भागवते महामक्तु नकृते क्तकं वा परैरीश्वरः
हरररक्तप क्तनजलोकं सवृ थातो क्तवहाय सद्यो हृद्यवरुध्यतेऽत्र कृक्ततक्तभः शश्र
ु ूषक्तु भस्तत्मक्षणात् ॥१.१.२॥
प्रक्तवशक्तत हृक्तद तेषां भक्तिसूत्रोपनद्धः ॥३.७३॥ क्तनगमकल्पतरोगृ क्तलतं फलं शक ु मख ु ादमतृ द्रवसंयतु म्
अध्याय – 4 (गोकणृ जी) – क्तपबत भागवतं रसमालयं महु ुरहो रक्तसका भक्तु व भावक ु ाः ॥१.१.३॥
असारः खलु संसारो दःु खरूपी क्तवमोहकः । शौनकाक्तद ऋक्तष –
सतु ः कस्य धनं कस्य स्नेहवाञ्ज्वलतेऽक्तनशम् ॥४.७४॥ प्रायेणाल्पायषु ः सभ्य कलावक्तस्मन् यगु े जनाः ।
न चेद्रस्य सख ु ं क्तकंक्तचन्न सख ु ं चक्रवक्ततृनः । मन्दाः समु न्दमतयो मन्दभाग्या ह्यपु द्रतु ाः ॥१.१.१०॥
सख ु मक्तस्त क्तवरिस्य मनु रे क े ान्तजीक्तवनः ॥४.७५॥
आपन्नः संसक्तृ तं घोरां यन्नाम क्तववशो गणृ न् । तद्वाक्तग्वसगो जनताघक्तवप्लवो
ततः सद्यो क्तवमच्ु येत यक्तिभेक्तत स्वयं भयम् ॥१.१.१४॥ यक्तस्मन् प्रक्ततश्लोकमबद्धवत्मयक्तप ।
यत्मपादसंश्रयाः सूत मनु यः प्रशमायनाः । नामान्यनन्तस्य यशोऽङ् क्तकताक्तन
सद्यः पनु न्त्मयपु स्पष्टृ ाः स्वधृ न्ु यापोऽनस ु ेवया ॥१.१.१५॥ यच्िृडवक्तन्त गायक्तन्त गणृ क्तन्त साधवः ॥१.५.११॥
अक्ततमत्मयाृ क्तन भगवान् गूढः कपटमानषु ः ॥१.१.२०॥ नैष्क्यृ मप्यच्यतु भाववक्तजृतं
अध्याय – 2 (सूत जी) – न शोभते ज्ञानमलं क्तनरञ्जजनम् ।
स वै पंस ु ां परो धमो यतो भक्तिरधोक्षजे । कुतः पनु ः शश्वदभद्रमीश्वरे
अहैतुक्प्यप्रक्ततहता ययाऽऽत्ममा स्प्रसीदक्तत ॥१.२.६॥ न चाक्तपृतं कमृ यदप्यकारणम् ॥१.५.१२॥
वासदु वे े भगवक्तत भक्तियोगः प्रयोक्तजतः । त्मयक्प्त्मवा स्वधमं चरणा्बज ु ं हरे-
जनयत्मयाशु वैराग्यं ज्ञानं च यदहैतुकम् ॥१.२.७॥ भृ जन्नपक्प्वोऽथ पतेत्ततो यक्तद ।
धमृ ः स्वनक्तु ष्ठतः पस ंु ां क्तवष्वक्प्सेनकथासु यः यत्र क्प्व वाभद्रमभूदमष्ु य क्तकं
नोत्मपादयेद्यक्तद रक्ततं श्रम एव क्तह के वलम॥१.२.८॥ को वाथृ आप्तोऽभजतां स्वधमृ तः ॥१.५.१७॥
धमृ स्य ह्यापवग्यृस्य नाथोऽथाृ योपकल्पते तस्यैव हेतोः प्रयतेत कोक्तवदो
नाथृ स्य धमैकान्तस्य कामो लाभाय क्तह स्मतृ ः ॥१.२.९॥ न लभ्यते यदरमताम ् पु यृ धः।
कामस्य नेक्तन्द्रयप्रीक्ततलाृ भो जीवेत यावता । तल्लभ्यते दःु खवदन्यतः सख ु ं
जीवस्य तत्त्वक्तजज्ञासा नाथो यिेह कमृ क्तभः ॥१.२.१०॥ कालेन सवृ त्र गभीररंहस ॥१.५.१८॥
वदक्तन्त तत्तत्त्वक्तवदस्तत्त्वं य्ज्ञानमद्वयम् । न वै जनो जातु कथञ्जचनाव्रजे-
ब्रह्मेक्तत परमात्ममेक्तत भगवाक्तनक्तत शब्द्द्यते ॥१.२.११॥ न्मक ु ु न्दसेव्यन्यवदङ् ग संसक्तृ तम् ।
शश्रु ूषोः श्रद्दधानस्य वासदु वे कथारुक्तचः । स्मरन्मक ु ु न्दाङ् ्यपु गूहनं पनु -
स्यान्महत्मसेवया क्तवप्राः पडु यतीथृ क्तनषेवणात् ॥१.२.१६॥ क्तवृहातुक्तमच्िे न्न रसग्रहो जनः॥१.५.१९॥
श्रडृ वतां स्वकथां कृष्णः पडु यश्रवणकीतृ नः । इदं क्तह पस ंु स्तपसः श्रतु स्य वा
हृद्यन्तःस्थो ह्यभद्राक्तण क्तवधनु ोक्तत सहृु त्मसताम् ॥१.२.१७॥ क्तस्वष्टस्य सूिस्य च बक्तु द्धदत्तयोः ।
नष्टप्रायेष्वभद्रेषु क्तनत्मयं भागवतसेवया । अक्तवच्यतु ोऽथृ ः कक्तवक्तभक्तनृरूक्तपतो
भगवत्मयत्त ु मश्लोके भक्तिभृ वक्तत नैक्तष्ठकी ॥१.२.१८॥ यदत्त ु मश्लोकगणु ानवु णृ नम् ॥१.५.२२॥
क्तभद्यते हृदयग्रक्तन्थक्तश्िद्यन्ते सवृ संशयाः । एतत्मसंसूक्तचतं ब्रह्मंस्तापत्रयक्तचक्तकक्तत्मसतम्
क्षीयन्ते चास्य कमाृ क्तण दृष्ट एवात्ममनीश्वरे ॥१.२.२१॥ यदीश्वरे भगवक्तत कमृ ब्रह्मक्तण भाक्तवतम् ॥१.५.३२॥
वासदु वे परा वेदा वासुदवे परा मखाः । अध्याय – 6 (नारद जी) -
वासदु वे परा योगा वासदु वे पराः क्तक्रयाः ॥१.२.२८॥ तदा तदहमीशस्य भिानां शमभीप्सतः।
वासदु वे परं ज्ञानं वासदु वे परं तपः। अनग्रु हं मन्यमानः प्राक्ततष्ठं क्तदशमुत्तराम् ॥१.६.१०॥
वासदु वे परो धमो वासदु वे परा गक्ततः॥१.२.२९॥ भगवान् -
अध्याय – 3 (सूत जी) - हन्ताक्तस्मञ्जजन्मक्तन भवान्न मां द्रष्टुक्तमहाहृ क्तत ।
एते चांशकलाः पंस ु ः कृष्णस्तु भगवान् स्वयम् ॥१.३.२८॥ अक्तवपक्प्वकषायाणां ददु ृ शोऽहं कुयोक्तगनाम् ॥१.६.२२॥
अध्याय – 4 (शौनक जी) - अध्याय – 7 (सूत जी) -
दृष्ट्वानयु ान्तमक्तृ षमात्ममजमप्यनग्नं आत्ममारामाि मनु यो क्तनग्रृन्था अप्यरुु क्रमे ।
देव्यो क्तिया पररदधनु ृ सतु स्य क्तचत्रम् । कुवृ न्त्मयहैतुकीं भक्तिक्तमत्मथ्भूतगणु ो हररः ॥१.७.१०॥
तद्वीक्ष्य पच्ृ िक्तत मनु ौ जगदस्ु तवाक्तस्त सूत जी -
स्त्रीपक्तु ्भदा न तु सतु स्य क्तवक्तविदृष्टेः ॥१.४.५॥ तथाऽऽहृतं पशवु त् पाशबद्ध-
अध्याय – 5 (व्यास जी) मवाङ्मुखं कमृ जगु क्तु प्सतेन।
नारद जी – क्तनरीक्ष्य कृष्णापकृतं गरु ोः सतु ं
न यद्वचक्तित्रपदं हरेयृशो वामस्वभावा कृपया ननाम च ॥१.७.४२॥
जगत्मपक्तवत्रं प्रगणृ ीत कक्तहृक्तचत् । अध्याय – 8 (सूत जी) -
तद्वायसं तीथृ मशु क्तन्त मानसा कचस्पशृ क्षतायषु ः ॥१.८.५॥
न यत्र हंसा क्तनरमन्त्मयक्तु शक्प्क्षयाः ॥१.५.७॥
उत्तरा - लक्तलतगक्ततक्तवलासवल्गहु ास
पाक्तह पाक्तह महायोक्तगन् देवदेव जगत्मपते। प्रणयक्तनरीक्षणकक्तल्पतोरुमानाः।
नान्यं त्मवदभयं पश्ये यत्र मत्मृ यःु परस्परम् ॥१.८.९॥ कृतमनक ु ृ तवत्मय उन्मदान्धाः
कुन्ती जी - प्रकृक्ततमगन् क्तकल यस्य गोपवध्वः ॥१.९.४०॥
तथा परमहंसानां मनु ीनाममलात्ममनाम् । अध्याय – 10 (हक्तस्तनापरु की क्तस्त्रयााँ)
भक्तियोगक्तवधानाथं कथं पश्येम क्तह क्तस्त्रयः ॥१.८.२०॥ एताः परं स्त्रीत्मवमपास्तपेशलं
कृष्णाय वासदु वे ाय देवकीनन्दनाय च । क्तनरस्तशौचं बत साधु कुवृ ते ।
नन्दगोपकुमाराय गोक्तवन्दाय नमो नमः ॥१.८.२१॥ यासां गहृ ात्मपष्ु करलोचनः पक्ततनृ
क्तवपदः सन्तु नः शश्वत्तत्र तत्र जगद्गरु ो । जात्मवपैत्मयाहृक्ततक्तभहृृ क्तद स्पशृ न् ॥१.१०.३०॥
भवतो दशृ नं यत्मस्यादपनु भृ वदशृ नम् ॥१.८.२५॥ अध्याय – 11 (द्वाररका की प्रजा) -
जन्मैश्वयृ श्रतु श्रीक्तभरेधमानमदः पमु ान्। यह्यृ ्बज ु ाक्षापससार भो भवान्
नैवाहृ त्मयक्तभधातंु वै त्मवामक्तकञ्जचनगोचरम् ॥१.८.२६॥ कुरून् मधून् वाथ सहृु क्तद्ददृक्षया ।
नमोऽक्तकञ्जचनक्तवत्ताय क्तनवत्त ृ गणु वृत्तये । तत्राब्द्दकोक्तटप्रक्ततमः क्षणो भवेद्
आत्ममारामाय शान्ताय कै वल्यपतये नमः ॥१.८.२७॥ रक्तवं क्तवनाक्ष्णोररव नस्तवाच्यतु ॥१.११.९॥
गोप्याददे त्मवक्तय कृतागक्तस दाम तावद् सूत जी –
या ते दशाश्रक ु क्तललाञ्जजन स्रमाक्षम् । यद्यप्यसौपाश्वृ गतो रहोगत-
वक्प्त्रं क्तननीय भयभावनया क्तस्थतस्य स्तथाक्तप तस्याङ् क्तियगु ं नवं नवम् ।
सा मां क्तवमोहयक्तत भीरक्तप यक्तिभेक्तत ॥१.८.३१॥ पदे पदे का क्तवरमेत तत्मपदा-
श्रडृ वक्तन्त गायक्तन्त गणृ न्त्मयभीक्ष्णशः च्चलाक्तप यच्रीनृ जहाक्तत कक्तहृक्तचत् ॥१.११.३३॥
स्मरक्तन्त नन्दक्तन्त तवेक्तहतं जनाः । उद्दामभावक्तपशनु ामलवल्गहु ास-
त एव पश्यन्त्मयक्तचरेण तावकं व्रीिावलोकक्तनहतो मदनोऽक्तप यासाम्।
भवप्रवाहोपरमं पदा्बज ु म् ॥१.८.३६॥ स्मह्य ु चापमजहात्मप्रमदोत्तमास्ता
के वयं नामरूपाभ्यां यदक्तु भः सह पाडिवाः। यस्येक्तन्द्रयं क्तवमक्तथतंु कुहकै नृ शेकुः ॥१.११.३६॥
भवतोऽदशृ नं यक्तहृ हृषीकाणाक्तमवेक्तशतुः ॥१.८.३८॥ अध्याय – 12 (सूत जी) -
अध्याय – 9 (भीष्म जी) - क्तकं ते कामाः सरु स्पाहाृ मक ु ु न्दमनसो क्तद्वजाः।
स देवदेवो भगवान् प्रतीक्षतां । अक्तधजिुमृ दु ं राज्ञः क्षक्तु धतस्य यथेतरे ॥१.१२.६॥
कलेवरं यावक्तददं क्तहनो्यहम् ॥१.९.२४॥ मातुगृभृगतो वीरः स तदा भृगनु न्दन ।
सूत जी - ददशृ परुु षं कक्तञ्जचद्दह्यमानोऽस्त्रतेजसा ॥१.१२.७॥
क्तवशद्धु या धारणया हताशभु - अङ् गष्ठु मात्रममलं स्फुरत्मपरु टमौक्तलनम् ।
स्तदीक्षयैवाशु गतायधु व्यथः। अपीच्यदशृ नं श्यामं तक्तिद्वाससमच्यतु म् ॥१.१२.८॥
क्तनवत्त
ृ सवेक्तन्द्रयवक्तृ त्तक्तवरम स एष लोके क्तवख्यातः परीक्तक्षक्तदक्तत यत्मप्रभःु ।
स्तुष्टाव जन्यं क्तवसज ृ ञ्जजनादृ नम् ॥१.९.३१॥ गभे दृष्टमनध्ु यायन् परीक्षेत नरेक्तष्वह ॥१.१२.३०॥
भीष्म जी - अध्याय – 13 (यक्तु धक्तष्ठर जी) -
सपक्तद सक्तखवचो क्तनश्य मध्ये भवक्तद्वधा भागवतास्तीथृ भूताः स्वयं क्तवभो ।
क्तनजपरयोबृ लयो रथं क्तनवेश्य । तीथीकुवृ क्तन्त तीथाृ क्तन स्वान्तःस्थेन गदाभतृ ा ॥१.१३.१०॥
क्तस्थतवक्तत परसैक्तनकायरु क्ष्णा क्तवदरु जी -
हृतवक्तत पाथृ सखे रक्ततमृ मास्तु ॥१.९.३५॥ राजक्तन्नगृ ्यतां शीिं पश्येदं भयमागतम् ॥१.१३.१८॥
स्वक्तनगममपहाय मत्मप्रक्ततज्ञा । प्रक्ततक्तक्रया न यस्येह कुतक्तित्मकक्तहृक्तचत्मप्रभो ॥१.१३.१९॥
मतृ मक्तधकतृ मु वप्लुतो रथस्थः ॥१.९.३७॥ अहो महीयसी जन्तोजीक्तवताशा यया भवान् ।
क्तशतक्तवक्तशखहतो क्तवशीणृ दशं ः भीमापवक्तजृतं क्तपडिमादत्ते गहृ पालवत् ॥१.१३.२२॥
क्षतजपररप्लतु आतताक्तयनो मे । अक्तग्नक्तनृसष्टृ ो दत्ति गरो दाराि दक्तू षताः ।
प्रसभमक्तभससार मद्वधाथं हृतं क्षेत्रं धनं येषां तद्दत्तैरसक्तु भः क्तकयत् ॥१.१३.२३॥
स भवतु मे भगवान् गक्ततमृ क ु ु न्दः ॥१ .९.३८॥
गतस्वाथृ क्तममं देहं क्तवरिो मि ु बन्धनः । यत्रानरु िाः सहसैव धीरा
अक्तवज्ञातगक्ततः जह्यात् स वै धीर उदाहृतः ॥१.१३.२५॥ व्यपोह्य देहाक्तदषु सङ् गमूढम् ।
यः स्वकात्मपरतो वेह जातक्तनवेद आत्ममवान् । व्रजक्तन्त तत्मपारमहंस्यमन्त्मयं
हृक्तद कृत्मवा हररं गेहात्मप्रव्रजेत्मस नरोत्तमः ॥१.१३.२६॥ यक्तस्मन्नक्तहस ं ोपशमः स्वधमृ ः॥१.१८.२२॥
नारद जी - अध्याय – 19 (परीक्तक्षत जी) -
कालकमृ गणु ाधीनो देहोऽयं पाञ्जचभौक्ततकः । स साधु मेने नक्तचरेण तक्षका-
कथमन्यांस्तु गोपायेत्मसपृ ग्रस्तो यथा परम् ॥१.१३.४५॥ नलं प्रसिस्य क्तवरक्तिकारणम् ॥१.१९.४॥
फल्गूक्तन तत्र महतां जीवो जीवस्य जीवनम् ॥१.१३.४६॥ तं मोपयातं प्रक्ततयन्तु क्तवप्रा
अध्याय – 15 (अजृ नु ) - गङ् गा च देवी धतृ क्तचत्तमीशे ।
अग्रेचरो मम क्तवभो रथयूथपाना क्तद्वजोपसष्टृ ः कुहकस्तक्षको वा
मायमु ृ नांक्तस च दृशा सह ओज आच्िृ त् ॥१.१५.१५॥ दशत्मवलं गायत क्तवष्णगु ाथाः ॥१.१९.१५॥
तद्वै धनस्ु त इषवः स रथो हयास्ते पनु ि भूयाद्भगवत्मयनन्ते
सोऽहं रथी नपृ तयो यत आनमक्तन्त। रक्ततः प्रसङ् गि तदाश्रयेषु ।
सवं क्षणेन तदभूदसदीशररिं महत्मसु यां यामपु याक्तम सक्तृ ष्टं
भस्मन् हुतं कुहकराद्धक्तमवोप्तमूष्याम् ॥१.१५.२१॥ मैत्र्यस्तु सवृ त्र नमो क्तद्वजेभ्यः ॥१.१९.१६॥
अध्याय – 16 (पथ्ृ वी धमृ से) - सूत जी –
ब्रह्मादयो बहुक्ततथं यदपाङ् गमोक्ष- अलक्ष्यक्तलङ् गो क्तनजलाभतुष्टो वृति बालैरवधूतवेषः ॥१.१९.२५॥
कामास्तपः समचरन् भगवत्मप्रपन्नाः । ततो क्तनवत्त ृ ा ह्यबधु ाः क्तस्त्रयोऽभृ का
सा श्रीः स्ववासमरक्तवन्दवनं क्तवहाय महासने सोपक्तववेश पूक्तजतः ॥१.१९.२९॥
यत्मपादसौभगमलं भजतेऽनरु िा ॥१.१६.३२॥ परीक्तक्षत जी -
अध्याय – 17 (परीक्तक्षत) - येषां संस्मरणात् पस ंु ां सद्यः शदु ध्् यक्तन्त वै गहृ ाः ।
धमं ब्रवीक्तष धमृ ज्ञ धमोऽक्तस वषृ रूपधक ृ्। क्तकं पनु दृ शृनस्पशृ पादशौचासनाक्तदक्तभः ॥१.१९.३३॥
यदधमृ कृतः स्थानं सूचकस्याक्तप तद्भवेत् ॥१.१७.२२॥ ॥ इक्तत प्रथमः स्कन्धः ॥
तपः शौचं दया सत्मयक्तमक्तत पादाः कृते कृताः । ॥ अथ द्वितीय स्कन्धः ॥
अधमांशैस्त्रयो भग्नाः स्मयसङ् गमदैस्तव ॥१.१७.२४॥ ध्याय – 1 (शक ु देव जी) -
सूत जी - एतावान् सांख्ययोगाभ्यां स्वधमृ पररक्तनष्ठया
द्यूतं पानं क्तस्त्रयः सूना यत्राधमृ ितुक्तवृध॥१.१७.३८॥ जन्मलाभः परः पंस ु ामन्ते नारायणस्मक्तृ तः। ॥२.१.६॥
पनु ि याचमानाय जातरूपमदात्मप्रभःु । प्रायेण मनु यो राजन् क्तनवत्त ृ ा क्तवक्तधषेधतः ।
ततोऽनतृ ं मदं कामं रजो वैरं च पञ्जचमम् ॥१.१७.३९॥ नैगृ डु यस्था रमन्ते स्म गणु ानक ु थने हरेः ॥२.१.७॥
अथैताक्तन न सेवेत बभु ूषःु परुु षः क्प्वक्तचत् । पररक्तनक्तष्ठतोऽक्तप नैगृ डु य उत्तमश्लोकलीलया ।
क्तवशेषतो धमृ शीलो राजा लोकपक्ततगृ रुु ः ॥१.१७.४१॥ गहृ ीतचेता राजषे आख्यानं यदधीतवान्॥२.१.९॥
अध्याय – 18 (सूत) - योक्तगनां नपृ क्तनणीतं हरेनाृ मानक ु ीतृ नम् ॥२.१.११॥
नानद्वु क्ते ष्ट कक्तलं सम्राट् सारङ् ग इव सारभक ु्। तं सत्मयमानंदक्तनक्तधं भजेत
कुशलान्याशु क्तसदध्् यक्तन्त नेतराक्तण कृताक्तन यत् ॥१.१८.७॥ नान्यत्र स्जेद् यत आत्ममपातः ॥२.१.३९॥
क्तकं नु बालेषु शूरणे कक्तलना धीरभीरुणा । अध्याय – 2
अप्रमत्तः प्रमत्तेषु यो वक ृ ो नषृ ु वतृ ते ॥१.१८.८॥ सत्मयां क्तक्षतौ क्तकं कक्तशपोः प्रयासै-
शौनकाक्तद ऋक्तष – बाृ हौ स्वक्तसद्धे ह्यपु बहृ णैः क्तकम्।
तुलयाम लवेनाक्तप न स्वगं नापनु भृ वम्। सत्मयञ्जजलौ क्तकं परुु धान्नपात्र्या
भगवत्मसङ् क्तगसङ् गस्य मत्मयाृ नां क्तकमतु ाक्तशषः ॥१.१८.१३॥ क्तदग्वल्कलादौ सक्तत क्तकं दक ु ू लैः ॥२.२.४॥
(सूत जी) अथाक्तप यत्मपादनखावसष्टृ ं चीराक्तण क्तकं पक्तथ न सक्तन्त क्तदशक्तन्त क्तभक्षां
जगक्तद्वररञ्जचोपहृताहृ णा्भः । नैवाङ् क्तिपाः परभतृ ः सररतोऽप्यशष्ु यन् ।
सेशं पनु ात्मयन्यतमो मक ु ु न्दात् रुद्धा गहु ाः क्तकमक्तजतोऽवक्तत नोपसन्नान्
को नाम लोके भगवत्मपदाथृ ः-॥१.१८.२१॥ कस्माद् भजक्तन्त कवयो धनदमु ृ दान्धान् ॥२.२.५॥
क्तपबक्तन्त ये भगवत आत्ममनः सतां तपक्तस्वनो दानपरा यशक्तस्वनो
कथामतृ ं श्रवणपटु ेषु स्भतृ म् । मनक्तस्वनो मन्त्रक्तवदः समु ङ् गलाः ।
पनु क्तन्त ते क्तवषयक्तवदूक्तषताशयं क्षेमं न क्तवन्दक्तन्त क्तवना यदपृ णं
व्रजक्तन्त तच्चरणसरोरुहाक्तन्तकम् ॥२.२.३७॥ तस्मै सभु द्रश्रवसे नमो नमः ॥२.४.१७॥
अध्याय – 3 क्तकरातहूणान्रपुक्तलन्दपल्ु कसा
अकामः सवृ कामो वा मोक्षकाम उदारधीः। आभीरकङ् कायवनाः खसादयः ।
तीव्रेण भक्तियोगेन यजेत परुु षं परम् ॥२.३.१०॥ येऽन्ये च पापा यदपाश्रयाश्रयाः
शौनक जी - शध्ु यक्तन्त तस्मै प्रभक्तवष्णवे नमः ॥२.४.१८॥
आयहु ृ रक्तत वै पंस ु ामद्य
ु न्नस्तं च यन्नसौ । अध्याय – 5 (ब्रह्मा जी) -
तस्यते यत्मक्षणो नीत उत्तमश्लोकवातृ या ॥२.३.१७॥ तस्मै नमो भगवते वासदु वे ाय धीमक्तह ।
तरवः क्तकं न जीवक्तन्त भस्त्राः क्तकं न श्वसन्त्मयतु । यन्मायया दज ु ृ यया मां ब्रवु क्तन्त जगद्गरुु म् ॥२.५.१२॥
न खादक्तन्त न मेहक्तन्त क्तकं ग्रामपशवोऽपरे ॥२.३.१८॥ क्तवल्जमानया यस्य स्थातुमीक्षापथेऽमयु ा ।
श्वक्तवि् वराहोष्रखरैः संस्तुतः परुु षः पशःु । क्तवमोक्तहता क्तवकत्मथन्ते ममाहक्तमक्तत दक्तु धृयः ॥२.५.१३॥
न यत्मकणृ पथोपेतो जातु नाम गदाग्रजः ॥२.३.१९॥ यदैतेऽसङ् गता भावा भूतेक्तन्द्रयमनोगणु ाः।
क्तबले बतोरुक्रमक्तवक्रमान् ये यदायतनक्तनमाृ णे न शेकुब्रृह्मक्तवत्तम ॥२.५.३२॥
न शडृ वतः कणृ पटु े नरस्य। तदा संहत्मय चान्योन्यं भगवच्िक्तिचोक्तदताः।
क्तजह्वासती दादृ रु रके व सूत सदसत्त्वमपु ादाय चोभयं ससज ृ ुह्यृदः ॥२.५.३३॥
न चोपगायत्मयरुु गायगाथाः ॥२.३.२०॥ अध्याय – 6
भारः परं पट्टक्तकरीटजष्टु - न भारती मेऽङ् ग मषृ ोपलक्ष्यते
मप्यत्त ु माङ् गं न नमेन्मक ु ु न्दम् । न वै क्प्वक्तचन्मे मनसो मषृ ा गक्ततः ।
शावौ करौ नो कुरुतः सपयां न मे हृषीकाक्तण पतन्त्मयसत्मपथे
हरेलृसत्मकाञ्जचनकङ् कणौ वा ॥२.३.२१॥ यन्मे हृदौत्मकडठ् यवता धतृ ो हररः ॥२.६.३३॥
बहाृ क्तयते ते नयने नराणां नतोऽस््यहं तच्चरणं समीयषु ां
क्तलङ् गाक्तन क्तवष्णोनृ क्तनरीक्षतो ये । भवक्तच्िदं स्वस्त्मययनं समु ङ् गलम्।
पादौ नणृ ां तौ द्रमु जन्मभाजौ यो ह्यात्मममायाक्तवभवं स्म पयृ गाद्
क्षेत्राक्तण नानव्रु जतो हरेयौ ॥२.३.२२॥ यथा नभः स्वान्तमथापरे कुतः ॥२.६.३५॥
जीवञ्जिवो भागवताङ् क्तिरेणंु नाहं न यूयं यदृतां गक्ततं क्तवदनु ृ वामदेवः क्तकमतु ापरे सरु ाः ।
न जातु मत्मयोऽक्तभलभेत यस्तु । तन्मायया मोक्तहतबुद्धयक्तस्त्मवदं
श्रीक्तवष्णपु द्या मनज ु स्तुलस्याः क्तवक्तनक्तमृतं चात्ममसमं क्तवचक्ष्महे ॥२.६.३६॥
श्वसञ्जिवो यस्तु न वेद गन्धम् ॥२.३.२३॥ ऋषे क्तवदक्तन्त मनु यः प्रशान्तात्ममेक्तन्द्रयाशयाः ।
तदश्मसारं हृदयं बतेदं यदा तदेवासत्तकै क्तस्तरोधीयेत क्तवप्लतु म् ॥२.६.४०॥
यद् गह्य ृ माणैहृररनामधेयैः अध्याय – 7
न क्तवक्तक्रयेताथ यदा क्तवकारो येषां स एष भगवान् दययेदनन्तः
नेत्रे जलं गात्ररुहेषु हषृ ः ॥२.३.२४॥ सवाृ त्ममनाऽऽक्तश्रतपदो यक्तद क्तनव्यृ लीकम् ।
अध्याय – 4 (शक ु देव जी) - ते दस्ु तरामक्तततरक्तन्त च देवमायां
नमो नमस्तेऽस्त्मवषृ भाय सात्मवतां नैषां ममाहक्तमक्तत धीः श्वशगृ ालभक्ष्ये ॥२.७.४२॥
क्तवदूरकाष्ठाय महु ुः कुयोक्तगनाम् । ते वै क्तवदन्त्मयक्तततरक्तन्त च देवमायां
क्तनरस्तसा्याक्ततशयेन राधसा स्त्रीशूद्रहूणशबरा अक्तप पापजीवाः।
स्वधामक्तन ब्रह्मक्तण रंस्यते नमः॥२.४.१४॥ यद्यदभ् तु क्रमपरायणशीलक्तशक्षा-
यत्मकीतृ नं यत्मस्मरणं यदीक्षणं क्तस्तयृ ग्जना अक्तप क्तकमु श्रतु धारणा ये ॥२.७.४६॥
यद्वन्दनं यच्रवणं यदहृ णम् । अध्याय – 8 (राजा परीक्तक्षत) -
लोकस्य सद्यो क्तवधनु ोक्तत कल्मषं शडृ वतः श्रद्धया क्तनत्मयं गणृ ति स्वचेक्तष्टतम्।
तस्मै सभु द्रश्रवसे नमो नमः ॥२.४.१५॥ कालेन नाक्ततदीघेण भगवान् क्तवशते हृक्तद ॥२.८.४॥
प्रक्तवष्टः कणृ रन्रेण स्वानां भावसरोरुहम् । यस्यानरु ागप्लतु हासरास-
धनु ोक्तत शमलं कृष्णः सक्तललस्य यथा शरत् ॥२.८.५॥ लीलावलोकप्रक्ततलब्द्धमानाः ।
धौतात्ममा परुु षः कृष्ण पादमूलं न मञ्जु चक्तत । व्रजक्तस्त्रयो दृक्तग्भरनप्रु वत्त
ृ क्तधयो-
मि ु सवृ पररक्प्लेशः पान्थः स्वशरणं यथा ॥२.८.६॥ ऽवतस्थुः क्तकल कृत्मयशेषाः ॥३.२.१४॥
अध्याय – 9 (शक ु देव जी) - को वा अमष्ु याङ् क्तरसरोजरेणंु
प्रवतृ ते यत्र रजस्तमस्तयोः क्तवस्मतृ मु ीशीत पमु ान् क्तवक्तजिन्।
सत्त्वं च क्तमश्रं न च कालक्तवक्रमः । यो क्तवस्फुरदर् ूक्तवटपेन भूमे-
न यत्र माया क्तकमतु ापरे भाृ रं कृतान्तेन क्ततरिकार ॥३.२.१८॥
हरेरनव्रु ता यत्र सरु ासरु ाक्तचृताः ॥२.९.१०॥ अहो बकी यं स्तनकालकूटं
भगवान् - क्तजघांसयापाययदप्यसाध्वी।
यावानहं यथाभावो यद्रूपगणु कमृ कः । लेभे गक्ततं धात्र्यक्तु चतां ततोऽन्यं
तथैव तत्त्वक्तवज्ञानमस्तु ते मदनग्रु हात् ॥२.९.३१॥ कं वा दयालंु शरणं व्रजेम ॥३.२.२३॥
चतुःश्लोकी – मन्येऽसरु ान् भागवतांस्त्र्यधीशे
अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् । संर्भमागाृ क्तभक्तनक्तवष्टक्तचत्तान् ।
पिादहं यदेतच्च योऽवक्तशष्येत सोऽस््यहम् ॥२.९.३२॥ ये संयगु ेऽचक्षत ताक्ष्यृपत्रु -
ऋतेऽथं यत् प्रतीयेत न प्रतीयेत चात्ममक्तन । मंसस े नु ाभायधु मापतन्तम् ॥३.२.२४॥
तक्तद्वद्यादात्ममनो मायां यथाऽऽभासो यथा तमः ॥२.९.३३॥ अयाजयद्गोसवेन गोपराजं क्तद्वजोत्तमैः ।
यथा महाक्तन्त भूताक्तन भूतेषूच्चावचेष्वनु । क्तवत्तस्य चोरुभारस्य क्तचकीषृ न् सद्वययं क्तवभःु ॥३.२.३२
प्रक्तवष्टान्यप्रक्तवष्टाक्तन तथा तेषु न तेष्वहम् ॥२.९.३४॥ अध्याय – 4
एतावदेव क्तजज्ञास्यं तत्त्वक्तजज्ञासुनाऽऽत्ममनः। कमाृ डयनीहस्यभवोऽभवस्य ते
अन्वयव्यक्ततरेकाभ्यां यत् स्यात् सवृ त्र सवृ द ॥२.९.३५॥ दगु ाृ श्रयोऽथाररभयात्मपलायनम् ।
अध्याय – 10 (शक ु देव जी) - कालात्ममनो यत्मप्रमदायतु ाश्रयः
अत्र सगो क्तवसगृ ि स्थानं पोषणमूतयः । स्वात्ममन् रतेः क्तखद्यक्तत धीक्तवृदाक्तमह ॥३.४.१६॥
मन्वन्तरेशानक ु था क्तनरोधो मक्तु िराश्रयः ॥२.१०.१॥ अध्याय – 5 (क्तवदरु जी) -
॥ इक्तत क्तद्वतीय स्कन्धः ॥ यः कणृ नािीं परुु षस्य यातो भवप्रदां गेहरक्ततं क्तिनक्तत्त ॥३.५.११॥
॥ अथ तृतीय स्कन्धः ॥ देवता -
अध्याय – 1 (क्तवदरु जी) - यत्मसानबु न्धेऽसक्तत देहगेहे
स एष दोषः परुु षक्तद्विास्ते ममाहक्तमत्मयूढदरु ाग्रहाणाम् ।
गहृ ान् प्रक्तवष्टो यमपत्मयमत्मया । पंस
ु ां सदु ूरं वसतोऽक्तप पयु ां
पष्ु णाक्तस कृष्णाक्तद्वमखु ो गतश्री- भजेम तत्ते भगवन् पदाब्द्जम् ॥३.५.४३॥
स्त्मयजाश्वशैवं कुलकौशलाय ॥३.१.१३॥ तान् वै ह्यसदव् क्तृ त्तक्तभरक्तक्षक्तभ-
दयु ोधन – ये पराहृतान्तमृ नसः परेश ।
क एनमत्रोपजहु ाव क्तजह्मं अथो न पश्यन्त्मयरुु गाय नूनं
दास्याः सतु ं यिक्तलनैव पष्टु ः । ये ते पदन्यासक्तवलासलक्ष््याः ॥३.५.४४॥
तक्तस्मन् प्रतीपः परकृत्मय आस्ते पानेन ते देव कथासधु ायाः
क्तनवाृ स्यतामाशु परु ाच््वसानः ॥३.१.१५॥ प्रवद्धृ भक्प्त्मया क्तवशदाशया ये ।
शक ु देव जी – वैराग्यसारं प्रक्ततलभ्य बोधं
स क्तनगृ तः कौरवपडु यलब्द्धो ॥३.१.१७॥ यथाञ्जजसान्वीयरु कुडठक्तधष्डयम् ॥३.५.४५॥
अध्याय – 2 (उद्धव जी) - तथापरे चात्ममसमाक्तधयोग-
यन्मत्मयृलीलौपक्तयकं स्वयोग बलेन क्तजत्मवा प्रकृक्ततं बक्तलष्ठाम्।
मायाबलं दशृ यता गहृ ीतम् । त्मवामेव धीराः परुु षं क्तवशक्तन्त
क्तवस्मापनं स्वस्य च सौभगद्धेः तेषां श्रमः स्यान्न तु सेवया ते ॥३.५.४६॥
परं पदं भूषणभूषणाङ् गम् ॥३.२.१२॥
अध्याय – 6 (ऋक्तष) - लोको क्तवकमृ क्तनरतः कुशले प्रमत्तः
तस्यां जातः परु ा शूद्रो यदव् त्त्ृ या तुष्यते हररः ॥३.६.३३॥ कमृ डययं त्मवदक्तु दते भवदचृ ने स्वे।
अध्याय – 7 (मैत्रेय जी) - यस्तावदस्य बलवाक्तनह जीक्तवताशां
अशेषसङ् क्प्लेशशमं क्तवधत्ते सद्यक्तश्िनत्त्यक्तनक्तमषाय नमोऽस्तु तस्मै ॥३.९.१७॥
गणु ानवु ादश्रवणं मरु ारेः । भगवान् -
कुतः पनु स्तच्चरणारक्तवन्द- ऋक्तषमाद्यं न बध्नाक्तत पापीयांस्त्मवां रजोगणु ः।
परागसेवारक्ततरात्ममलब्द्धा ॥३.७.१४॥ यन्मनो मक्तय क्तनबृ द्धं प्रजाः संसज ृ तोऽक्तप ते ॥३.९.३५॥
क्तवदरु जी - अध्याय -10 (मैत्रेय जी) -
सवे वेदाि यज्ञाि तपो दानाक्तन चानघ । तपसा ह्येधमानेन क्तवद्यया चात्ममसंस्थया।
जीवाभयप्रदानस्य न कुवीरन् कलामक्तप ॥३.७.४१॥ क्तववद्ध ृ क्तवज्ञानबलो न्यपाद् वायंु सहा्भसा ॥३.१०.६॥
अध्याय – 9 (ब्रह्मा जी) - वाचं दक्तु हतरं तन्वीं स्वय्भूहृरतीं मनः ।
ज्ञातोऽक्तस मेऽद्य सक्तु चरान्ननु देहभाजां अकामां चकमे क्षत्तः सकाम इक्तत नः श्रतु म् ॥३.१२.२८॥
न ज्ञायते भगवतो गक्ततररत्मयवद्यम् । अध्याय -14
नान्यत्त्वदक्तस्त भगवन्नक्तप तन्न शद्ध ु ं ययोत्तानपदः पत्रु ो मक्तु नना गीतयाभृ कः।
मायागुणव्यक्ततकराद्यदरुु क्तवृभास ॥३.९.१॥ मत्मृ योः कृत्मवैव मूध्न्यृ ङ्क्तिमारुरोह हरेः पदम् ॥३.१४.५॥
रूपं यदेतदवबोधरसोदयेन कश्यप जी –
शश्वक्तन्नवत्त
ृ तमसः सदनग्रु हाय । कृतशोकानतु ापेन सद्यः प्रत्मयवमशृ नात् ।
आदौ गहृ ीतमवतारशतैकबीजं भगवत्मयरुु मानाच्च भवे मय्यक्तप चादरात् ॥३.१४.४३॥
यन्नाक्तभपद्मभवनादहमाक्तवरासम् ॥३.९.२॥ अध्याय -15 (ब्रह्मा जी) -
नातः परं परम यद्भवतः स्वरूप- यन्न व्रजन्त्मयघक्तभदो रचनानवु ादा-
मानन्दमात्रमक्तवकल्पमक्तवद्धवचृ ः । च्िृडवक्तन्त येऽन्यक्तवषयाः कुकथा मक्ततघ्नीः ।
पश्याक्तम क्तवश्वसज ृ मेकमक्तवश्वमात्ममन् यास्तु श्रतु ा हतभगैनृ क्तभरात्तसारा-
भूतेक्तन्द्रयात्ममकमदस्त उपाक्तश्रतोऽक्तस्म ॥३.९.३॥ स्तांस्तान् क्तक्षपन्त्मयशरणेषु तमःसु हन्त ॥३.१५.२३॥
तावद्भयं द्रक्तवणगेहसहृु क्तन्नक्तमत्तं यच्च व्रजन्त्मयक्तनक्तमषामषृ भानवु त्त्ृ या
शोकः स्पहृ ा पररभवो क्तवपल ु ि लोभः। दरू ये मा ह्यपु रर नः स्पहृ णीयशीलाः ।
तावन्ममेत्मयसदवग्रह आक्ततृमूलं भतृ क्तु मृथः सयु शसः कथनानरु ाग-
यावन्न तेऽङ् क्तिमभयं प्रवणृ ीत लोकः ॥३.९.६॥ वैक्प्लव्यबाष्पकलया पल ु कीकृताङ् गाः ॥३.१५.२५॥
त्मवं भावयोगपररभाक्तवतहृत्मसरोज सनकाक्तदक –
आस्से श्रतु ेक्तक्षतपथो ननु नाथ पंस ु ाम्। तद्वाममष्ु य परमस्य क्तवकुडठभतृ ःु
यद्यक्तद्धया ते उरुगाय क्तवभावयक्तन्त कतं ु प्रकृष्टक्तमह धीमक्तह मन्दधीभ्याम् ।
तत्तद्वपःु प्रणयसे सदनग्रु हाय ॥३.९.११॥ लोकाक्तनतो व्रजतमन्तरभावदृष्ट्या
नाक्ततप्रसीदक्तत तथोपक्तचतोपचारै- पापीयसस्त्रय इमे ररपवोऽस्य यत्र ॥३.१५.३४॥
राराक्तधतः सरु गणैहृृक्तद बद्धकामैः । ब्रह्मा जी –
यत्मसवृ भूतदययासदलभ्ययैको तस्यारक्तवन्दनयनस्य पदारक्तवन्द
नानाजनेष्ववक्तहतः सहृु दन्तरात्ममा ॥३.९.१२॥ क्तकञ्जजल्कक्तमश्रतुलसीमकरन्दवायःु ।
पंसु ामतो क्तवक्तवधकमृ क्तभरध्वराद्यै- अन्तगृ तः स्वक्तववरेणचकार तेषां
दाृ नेन चोग्रतपसा व्रतचयृ या च । सङ् क्षोभमक्षरजषु ामक्तप क्तचत्ततन्वोः ॥३.१५.४३॥
आराधनं भगवतस्तव सक्तत्मक्रयाथो सनत्मकुमार –
धमोऽक्तपृतः कक्तहृक्तचदक्त् रयते न यत्र ॥३.९.१३॥ नात्मयक्तन्तकं क्तवगणयन्त्मयक्तप ते प्रसादं
यस्यावतारगणु कमृ क्तवि्बनाक्तन क्तकन्त्मवन्यदक्तपृतभयं रवु उन्नयैस्ते ।
नामाक्तन येऽसक्तु वगमे क्तववशा गणृ क्तन्त । येऽङ् ग त्मवदङ् क्तिशरणा भवतः कथायाः
ते नैकजन्मशमलं सहसैव क्तहत्मवा कीतृ न्यतीथृ यशसः कुशला रसज्ञाः ॥३.१५.४८॥
संयान्त्मयपावतृ मतृ ं तमजं प्रपद्ये ॥३.९.१५॥
कामं भवः स्ववक्तृ जनैक्तनृरयेषु नः स्ता- शारीरा मानसा क्तदव्या वैयासे ये च मानषु ाः ।
च्चेतोऽक्तलवद्यक्तद नु ते पदयो रमेत । भौक्ततकाि कथं क्प्लेशा बाधन्ते हररसंश्रयम॥३.२२.३७॥
वाचि नस्तुलक्तसवद्यक्तद तेऽङ् क्तिशोभाः अध्याय – 23
पूयेत ते गणु गणैयृक्तद कणृ रन्रः ॥३.१५.४९॥ क्तवश्र्भेणात्ममशौचेन गौरवेण दमेन च ।
अध्याय – 16 (भगवान्) - शश्र
ु ूषया सौहृदेन वाचा मधरु या च भोः ॥३.२३.२॥
तद्वः प्रसादया्यद्य ब्रह्म दैवं परं क्तह मे । क्तवस्ृ य कामं द्भं च द्वेषं लोभमघं मदम् ।
तद्धीत्मयात्ममकृतं मन्ये यत्मस्वपक्तु ्भरसत्मकृताः ॥३.१६.४॥ अप्रमत्तोद्यता क्तनत्मयं तेजीयांसमतोषयत् ॥३.२३.३॥
यस्यामतृ ामलयशःश्रवणावगाहः कदृ म जी –
सद्यः पनु ाक्तत जगदाश्वपचाक्तद्वकुडठः। क्तसद्धाक्तस भङ ु ् क्ष्व क्तवभवाक्तन्नजधमृ दोहान्
सोऽहं भवदभ्य ् उपलब्द्धसतु ीथृ कीक्ततृ- क्तदव्यान्नरैदृ रु क्तधगान्नपृ क्तवक्तक्रयाक्तभः ॥३.२३.८॥
क्तश्िन्द्यां स्वबाहुमक्तप वः प्रक्ततकूलवक्तृ त्तम् ॥३.१६.६॥ मैत्रये जी –
यत्मसेवया चरणपद्मपक्तवत्ररेणंु सवृ कामदघु ं क्तदव्यं सवृ रत्मनसमक्तन्वतम् ॥३.२३.१३॥
सद्यःक्षताक्तखलमलं प्रक्ततलब्द्धशीलम् । राक्तजष्णनु ा क्तवमानेन कामगेन महीयसा ।
न श्रीक्तवृरिमक्तप मां क्तवजहाक्तत यस्याः वैमाक्तनकानत्मयशेत चराँल्लोकान् यथाक्तनलः ॥३.२३.४१॥
प्रेक्षालवाथृ इतरे क्तनयमान् वहक्तन्त ॥३.१६.७॥ देवहूक्तत जी –
नाहं तथाक्तद्म यजमानहक्तवक्तवृताने- सङ् गो यः संसतृ ेहते रु सत्मसु क्तवक्तहतोऽक्तधया ।
श्च्योतदघ् तृ प्लुतमदन् हुतभङ ु ् मख
ु े न। स एव साधषु ु कृतो क्तनःसङ् गत्मवाय कल्पते ॥३.२३.५५॥
यदब्राह्मणस्य
् मखु तिरतोऽनघु ासं नेह यत्मकमृ धमाृ य न क्तवरागाय कल्पते ।
तुष्टस्य मय्यवक्तहतैक्तनृजकमृ पाकै ः ॥३.१६.८॥ न तीथृ पदसेवायै जीवन्नक्तप मतृ ो क्तह सः ॥३.२३.५६॥
ये मे तनूक्तद्वृजवरान्दहु तीमृ दीया अध्याय – 24 (मैत्रेय जी) -
भूतान्यलब्द्धशरणाक्तन च भेदबदु ध्् या । तान्येव तेऽक्तभरूपाक्तण रूपाक्तण भगवंस्तव ।
द्रक्ष्यन्त्मयघक्षतदृशो ह्यक्तहमन्यवस्तान् याक्तन याक्तन च रोचन्ते स्वजनानामरूक्तपणः ॥३.२४.३१॥
गरृ ा रुषा मम कुषन्त्मयक्तधदडिनेतुः ॥३.१६.१०॥ अध्याय – 25 (कक्तपल भगवान्) -
ये ब्राह्मणान्मक्तय क्तधया क्तक्षपतोऽचृ यन्त- योग आध्याक्तत्ममकः पंस ु ां मतो क्तनःश्रेयसाय मे ।
स्तुष्यदध् दृ ः क्तस्मतसधु ोक्तक्षतपद्मवक्प्त्राः । अत्मयन्तोपरक्ततयृ त्र दःु खस्य च सख ु स्य च ॥३.२५.१३॥
वाडयानरु ागकलयाऽऽत्ममजवद् गणृ न्तः चेतः खल्वस्य बन्धाय मि ु ये चात्ममनो मतम् ।
स्बोधयन्त्मयहक्तमवाहमुपाहृतस्तैः ॥३.१६.११॥ गणु ेषु सिं बन्धाय रतं वा पंक्तु स मि ु ये ॥३.२५.१५॥
सनत्मकुमार – अहंममाक्तभमानोत्मथैः कामलोभाक्तदक्तभमृ लैः ।
त्मवत्तः सनातनो धमो रक्ष्यते तनक्तु भस्तव ॥३.१६.१८॥ वीतं यदा मनः शद्ध ु मदःु खमसख ु ं समम् ॥३.२५.१६॥
भगवान् – प्रसङ् गमजरं पाशमात्ममनः कवयो क्तवदःु ।
ब्रह्मतेजः समथोऽक्तप हन्तंु नेच्िे मतं तु मे ॥३.१६.२९॥ स एव साधषु ु कृतो मोक्षद्वारमपावतृ म् ॥३.२५.२०॥
अध्याय -21 (कदृ म ऋक्तष) - क्ततक्ततक्षवः कारुक्तणकाः सुहृदः सवृ दक्ते हनाम् ।
लोकांि लोकानगु तान् पशूंि अजातशत्रवः शान्ताः साधवः साधभु ूषणाः ॥३.२५.२१॥
क्तहत्मवा क्तश्रतास्ते चरणातपत्रम्। सतां प्रसङ् गान्मम वीयृ संक्तवदो
परस्परं त्मवद्गणु वादसीध-ु भवक्तन्त हृत्मकणृ रसायनाः कथाः
पीयूषक्तनयाृ क्तपतदेहधमाृ ः ॥३.२१.१७॥ त्जोषणादाश्वपवगृ वत्ममृक्तन
न तेऽजराक्षरक्तमरायरु षे ां श्रद्धा रक्ततभृ क्तिरनक्र ु क्तमष्यक्तत ॥३.२५.२५॥
त्रयोदशारं क्तत्रशतं षक्तष्टपवृ । देवानां गुणक्तलङ् गानामानश्र ु क्तवककमृ णाम् ।
षडने्यनन्तच्िक्तद यक्तत्मत्रणाक्तभ सत्त्व एवैकमनसो वक्तृ त्तः स्वाभाक्तवकी तु या ॥३.२५.३२॥
करालस्रोतो जगदाक्तच्िद्य धावत् ॥३.२१.१८॥ अक्तनक्तमत्ता भागवती भक्तिः क्तसद्धेगृरीयसी ।
अध्याय -22 (मैत्रेय जी)- जरयत्मयाशु या कोशं क्तनगीणृ मनलो यथा ॥३.२५.३३॥
अयातयामास्तस्यासन् यामाः स्वान्तरयापनाः । न कक्तहृक्तचन्मत्मपराः शान्तरूपे
श्रडृ वतो ध्यायतो क्तवष्णोः कुवृ तो ब्रवु तः कथाः ॥३.२२.३५॥ नङ् क्ष्यक्तन्त नो मेऽक्तनक्तमषो लेक्तढ हेक्ततः ।
येषामहं क्तप्रय आत्ममा सतु ि अध्याय – 31 (गभृ स्थ जीव) -
सखा गरुु ः सहृु दो दैवक्तमष्टम् ॥३.२५.३८॥ स्वेनैव तुष्यतु कृतेन स दीननाथः
अध्याय – 26 को नाम तत्मप्रक्तत क्तवनाञ्जजक्तलमस्य कुयाृ त् ॥३.३१.१८॥
स्वच्ित्मवमक्तवकाररत्मवं शान्तत्मवक्तमक्तत चेतसः। ॥३.२६.२२॥ सोऽहं वसन्नक्तप क्तवभो बहुदःु खवासं
अध्याय - 27 गभाृ न्न क्तनक्तजृगक्तमषे बक्तहरन्धकूपे ।
यदैवमध्यात्ममरतः कालेन बहुजन्मना। यत्रोपयातमपु सपृ क्तत देवमाया
सवृ त्र जातवैराग्य आब्रह्मभवु नान्मक्तु नः ॥३.२७.२७॥ क्तमथ्यामक्ततयृ दनु संसक्तृ तचक्रमेतत् ॥३.३१.२०॥
अध्याय – 28 तस्मादहं क्तवगतक्तवक्प्लव उद्धररष्य
देहं च तं न चरमः क्तस्थतमक्तु त्मथतं वा आत्ममानमाशु तमसः सहृु दाऽऽत्ममनैव ।
क्तसद्धो क्तवपश्यक्तत यतोऽध्यगमत्मस्वरूपम्। भूयो यथा व्यसनमेतदनेकरन्रं
दैवादपु ते मथ दैववशादपेतं वासो मा मे भक्तवष्यदपु साक्तदतक्तवष्णपु ादः ॥३.३१.२१॥
यथा पररकृतं मक्तदरामदान्धः ॥३.२८.३७॥ कक्तपल भगवान् –
अध्याय - 29 सह देहने मानेन वधृ मानेन मन्यनु ा ।
भक्तियोगो बहुक्तवधो मागैभाृ क्तमक्तन भाव्यते । करोक्तत क्तवग्रहं कामी काक्तमष्वन्ताय चात्ममनः ॥३.३१.२९॥
स्वभावगणु मागेण पंस ु ां भावो क्तवक्तभद्यते ॥३.२९.७॥ न तथास्य भवेन्मोहो बन्धिान्यप्रसङ् गतः ।
अक्तभसन्धाय यो क्तहस ं ां द्भं मात्मसयृ मवे वा । योक्तषत्मसङ् गाद्यथा पस ंु ो यथा तत्मसङ् क्तगसङ् गतः ॥३.३१.३५॥
संर्भी क्तभन्नदृग्भावं मक्तय कुयाृ त्मस तामसः ॥३.२९.८॥ सङ् गं न कुयाृ त्मप्रमदासु जातु योगस्य पारं परमारुरुक्षःु ।
क्तवषयानक्तभसन्धाय यश ऐश्वयृ मेव वा । मत्मसेवया प्रक्ततलब्द्धात्ममलाभो वदक्तन्त या क्तनरयद्वारमस्य ॥३.३१.३९॥
अचाृ दावचृ येद्यो मां पथृ ग्भावः स राजसः ॥३.२९.९॥ स्त्रीत्मवं स्त्रीसङ् गतः प्राप्तो क्तवत्तापत्मयगहृ प्रदम् ॥३.३१.४१॥
कमृ क्तनहाृ रमक्तु द्दश्य परक्तस्मन् वा तदपृ णम्। अध्याय - 32
यजेद्यष्टव्यक्तमक्तत वा पथृ ग्भावः स साक्तत्त्वकः॥३.२९.१०॥ वासदु वे े भगवक्तत भक्तियोगः प्रयोक्तजतः ।
मदग् णु श्रुक्ततमात्रेण मक्तय सवृ गुहाशये । जनयत्मयाशु वैराग्यं ज्ञानं यदब्रह्मदशृ ् नम् ॥३.३२.२३॥
मनोगक्ततरक्तवक्तच्िन्ना यथा गङ् गा्भसोऽ्बधु ौ ॥३.२९.११॥ यदास्य क्तचत्तमथेषु समेक्तष्वक्तन्द्रयवक्तृ त्तक्तभः ।
लक्षणं भक्तियोगस्य क्तनगृ णु स्य ह्यदु ाहृतम् । न क्तवगह्ण ृ ाक्तत वैष्यं क्तप्रयमक्तप्रयक्तमत्मयतु ॥३.३२.२४॥
अहैतुक्प्यव्यवक्तहता या भक्तिः परुु षोत्तमे ॥३.२९.१२॥ अध्याय – 33 (देवहूक्तत जी) -
सालोक्प्यसाक्तष्टृसामीप्यसारूप्यैकत्मवमप्यतु । यन्नामधेयश्रवणानक ु ीतृ नाद्
दीयमानं न गह्ण ृ क्तन्त क्तवना मत्मसेवनं जनाः ॥३.२९.१३॥ यत्मप्रह्वणाद्यत्मस्मरणादक्तप क्प्वक्तचत् ।
अहं सवेषु भूतेषु भूतात्ममावक्तस्थतः सदा । श्वादोऽक्तप सद्यः सवनाय कल्पते
तमवज्ञाय मां मत्मयृः कुरुतेऽचाृ क्तवि्बनम् ॥३.२९.२१॥ कुतः पनु स्ते भगवन्नु दशृ नात् ॥३.३३.६॥
यो मां सवेषु भूतेषु सन्तमात्ममानमीश्वरम् । अहो बत श्वपचोऽतो गरीयान्
क्तहत्मवाचां भजते मौढ् याद्भस्मन्येव जहु ोक्तत सः ॥३.२९.२२॥ यक्त्जह्वाग्रे वतृ ते नाम तभ्ु यम् ।
क्तद्वषतः परकाये मां माक्तननो क्तभन्नदक्तशृनः । तेपस्ु तपस्ते जहु ुवःु सस्नरु ायाृ
भूतेषु बद्धवैरस्य न मनः शाक्तन्तमच्ृ िक्तत ॥३.२९.२३॥ ब्रह्मानूचनु ाृ म गृणक्तन्त ये ते ॥३.३३.७॥
अहमच्ु चावचैद्रृव्यैः क्तक्रययोत्मपन्नयानघे। ॥ इक्तत तृतीय स्कन्धः ॥
नैव तुष्येऽक्तचृतोऽचाृ यां भूतग्रामावमाक्तननः ॥३.२९.२४॥
जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभतृ ः शभु े ॥३.२९.२८॥
अध्याय – 30
नरकस्थोऽक्तप देहं वै न पमु ांस्त्मयिुक्तमच्िक्तत ।
नारक्प्यां क्तनवृ तौ सत्मयां देवमायाक्तवमोक्तहतः ॥३.३०.५॥
के वलेन ह्यधमेण कुटु्बभरणोत्मसक ु ः।
याक्तत जीवोऽन्धताक्तमस्रं चरमं तमसः पदम्॥३.३०.३३॥
॥ अथ चतुथथ स्कन्धः ॥ मैत्रये जी -
अध्याय – 3 (क्तशव जी) - इत्मयिु स्तं पररक्र्य प्रण्य च नपृ ाभृ कः ।
क्तवद्यातपोक्तवत्तवपवु ृ यःकुलैः ययौ मधवु नं पडु यं हरेिरणचक्तचृतम् ॥४.८.६२॥
सतां गणु ःै षि् क्तभरसत्तमेतरैः । अध्याय – 9
स्मतृ ौ हतायां भतृ मानददृु ृ शः सहस्रशीषाृ क्तप ततो गरुत्ममता
स्तब्द्धा न पश्यक्तन्त क्तह धाम भूयसाम् ॥४.३.१७॥ मधोवृ नं भत्मृ यक्तददृक्षया गतः ॥४.९.१॥
सत्त्वं क्तवशद्ध ु ं वसदु वे शक्तब्द्दतं दृग्भ्यां प्रपश्यन् प्रक्तपबक्तन्नवाभृ क
यदीयते तत्र पमु ानपावतृ ः । ि्ु बक्तन्नवास्येन भज ु ैररवाक्तश्लषन् ॥४.९.३॥
सत्त्वे च तक्तस्मन् भगवान् वासदु वे ो रवु जी –
ह्यधोक्षजो मे नमसा क्तवधीयते ॥४.३.२३॥ योऽन्तः प्रक्तवश्य मम वाचक्तममां प्रसप्तु ां
अध्याय – 4 (सती जी) - संजीवयत्मयक्तखलशक्तिधरः स्वधा्ना ।
नाियृ मेतद्यदसत्मसु सवृ दा अन्यांि हस्तचरणश्रवणत्मवगादीन्
महक्तद्वक्तनन्दा कुणपात्ममवाक्तदषु । प्राणान्नमो भगवते परुु षाय तुभ्यम् ॥४.९.६॥
सेष्यं महापूरुषपादपांसक्तु भ- नूनं क्तवमष्टु मतयस्तव मायया ते
क्तनृरस्ततेजःसु तदेव शोभनम् ॥४.४.१३॥ ये त्मवां भवाप्ययक्तवमोक्षणमन्यहेतोः ।
कणौ क्तपधाय क्तनरयाद्यदकल्प ईशे अचृ क्तन्त कल्पकतरुं कुणपोपभोग्य-
धमाृ क्तवतयृ सक्तृ णक्तभनृ क्तभरस्यमाने । क्तमच्िक्तन्त यत्मस्पशृ जं क्तनरयेऽक्तप नणॄ ाम्॥४.९.९॥
क्तिन्द्यात्मप्रसह्य रुशतीमसतीं या क्तनवृ क्ततस्तनभु तृ ां तव पादपद्म
प्रभिु क्ते ्जह्वामसूनक्तप ततो क्तवसज ृ त्मे स धमृ ः ॥४.४.१७॥ ध्यानाद्भव्जनकथाश्रवणेन वा स्यात् ।
अध्याय – 6 (ब्रह्मा जी) - सा ब्रह्मक्तण स्वमक्तहमन्यक्तप नाथ मा भूत्
तदाकडयृ क्तवभःु प्राह तेजीयक्तस कृतागक्तस । क्तकं त्मवन्तकाक्तसलक्तु लतात्मपततां क्तवमानात् ॥४.९.१०॥
क्षेमाय तत्र सा भूयान्न प्रायेण बुभूषताम् ॥४.६.४॥ भक्तिं महु ुः प्रवहतां त्मवक्तय मे प्रसङ् गो
अध्याय – 7 (सदस्य स्तुक्तत) - भूयादनन्त महताममलाशयानाम् ।
उत्मपत्त्यध्वन्यशरण उरुक्प्लेशदगु ेऽन्तकोग्र येनाञ्जजसोल्बणमरुु व्यसनं भवाक्तब्द्धं
व्यालाक्तन्वष्टे क्तवषयमगृ तृष्यात्ममगेहोरुभारः । नेष्ये भवदग् णु कथामतृ पानमत्तः ॥४.९.११॥
द्वन्द्वश्वरे खलमगृ भये शोकदावेऽज्ञसाथृ ः सत्मयाऽऽक्तशषो क्तह भगवंस्तव पादपद्म-
पादौकस्ते शरणद कदा याक्तत कामोपसष्टृ ः ॥४.७.२८॥ माशीस्तथानभु जतः परुु षाथृ मूतेः ।
अध्याय – 8 (सनु ीक्तत) - अप्येवमयृ भगवान् पररपाक्तत दीनान्
मामङ् गलं तात परेषु मंस्था वाश्रेव वत्मसकमनग्रु हकातरोऽस्मान् ॥४.९.१७॥
भङ ु ् िे जनो यत्मपरदःु खदस्तत् ॥४.८.१७॥ क्तवदरु जी -
तमेव वत्मसाश्रय भत्मृ यवत्मसलं सदु ल ु ृ भं यत्मपरमं पदं हरे-
ममु क्षु क्तु भमृ ग्यपदाब्द्जपद्धक्ततम् । माृ याक्तवनस्तच्चरणाचृ नाक्तजृतम् ।
अनन्यभावे क्तनजधमृ भाक्तवते लब्द्ध्वाप्यक्तसद्धाथृ क्तमवैकजन्मना
मनस्यवस्थाप्य भजस्व पूरुषम् ॥४.८.२२॥ कथं स्वमात्ममानममन्यताथृ क्तवत् ॥४.९.२८॥
नारद जी - रवु जी -
यस्य यद् दैवक्तवक्तहतं स तेन सख ु दःु खयोः। मक्ततक्तवृदक्तू षता देवैः पतक्तद्भरसक्तहष्णक्तु भः ।
आत्ममानं तोषयन्देही तमसः पारमच्ृ िक्तत ॥४.८.३३॥ यो नारदवचस्तथ्यं नाग्राक्तहषमसत्तमः ॥४.९.३२॥
गणु ाक्तधकान्मदु ं क्तलप्सेदनक्र ु ोशं गुणाधमात् । मैत्रेय जी -
मैत्रीं समानादक्तन्वच्िे न्न तापैरक्तभभूयते ॥४.८.३४॥ न वै मक ु ु न्दस्य पदारक्तवन्दयो
तत्तात गच्ि भद्रं ते यमनु ायास्तटं शक्तु च । रजोजषु स्तात भवादृशा जनाः।
पडु यं मधवु नं यत्र साक्तन्नध्यं क्तनत्मयदा हरेः ॥४.८.४२॥ वाञ्जिक्तन्त तद्दास्यमतृ ेऽथृ मात्ममनो
स्वेच्िावतारचररतैरक्तचन्त्मयक्तनजमायया । यदृच्िया लब्द्धमनःसमद्ध ृ यः ॥४.९.३६॥
कररष्यत्मयत्त ु मश्लोकस्तदध्् यायेद्धदृ यङ् गमम् ॥४.८.५७॥
यस्य प्रसन्नो भगवान् गणु मै ैत्र्याक्तदक्तभहृ ररः। अध्याय – 20 (भगवान्) -
तस्मै नमक्तन्त भूताक्तन क्तन्नमाप इव स्वयम् ॥४.९.४७॥ वरं च मत् कञ्जचन मानवेन्द्र
अध्याय – 11 (मनु जी) - वणृ ीष्व तेऽहं गणु शीलयक्तन्त्रतः।
क्ततक्ततक्षया करुणया मैत्र्या चाक्तखलजन्तुषु । नाहं मखैवै सल ु भस्तपोक्तभ-
समत्मवेन च सवाृ त्ममा भगवान् स्प्रसीदक्तत ॥४.११.१३॥ योगेन वा यत्मसमक्तचत्तवती ॥४.२०.१६॥
आयषु ोऽपचयं जन्तोस्तथैवोपचयं क्तवभःु ॥४.११.२१॥ पथृ ु जी -
अध्याय – 12 (कुबेर जी) - वरान् क्तवभो त्मवद्वरदेश्वराद् बधु ः
भो भोः क्षक्तत्रयदायाद पररतुष्टोऽक्तस्म तेऽनघ । कथं वणृ ीते गणु क्तवक्तक्रयात्ममनाम् ।
यस्त्मवं क्तपतामहादेशाद्वैरं दस्ु त्मयजमत्मयजः ॥४.१२.२॥ ये नारकाणामक्तप सक्तन्त देक्तहनां
मैत्रेय जी – तानीश कै वल्यपते वणृ े न च ॥४.२०.२३॥
हरौ स वव्रेऽचक्तलतां स्मक्तृ तं न कामये नाथ तदप्यहं क्प्वक्तचन्-
यया तरत्मययत्मनने दरु त्मययं तमः ॥४.१२.८॥ न यत्र यष्ु मच्चरणा्बज ु ासवः।
षट् क्तत्रंशद्वषृ साहस्रं शशास क्तक्षक्ततमडिलम् । महत्तमान्तहृृ दयान्मख ु च्यतु ो
भोगैः पडु यक्षयं कुवृ न्नभोगैरशभु क्षयम् ॥४.१२.१३॥ क्तवधत्मस्व कणाृ यतु मेष मे वरः ॥४.२०.२४॥
तदोत्तानपदः पत्रु ो ददशाृ न्तकमागतम्। स उत्तमश्लोक महन्मख ु च्यतु ो
मत्मृ योमृ ूक्तध्नृ पदं दत्त्वा आरुरोहाद्भुतं गहृ म् ॥४.१२.३०॥ भवत्मपदा्भोजसधु ा कणाक्तनलः।
दशृ यामासतुदवे ीं परु ो यानेन गच्ितीम् ॥४.१२.३३॥ स्मक्तृ तं पनु क्तवृस्मतृ तत्त्ववत्ममृनां
अध्याय – 13 कुयोक्तगनां नो क्तवतरत्मयलं वरैः॥४.२०.२५॥
रवु स्य चोत्मकलः पत्रु ः क्तपतरर प्रक्तस्थते वनम्। अध्याय -21
सावृ भौमक्तश्रयं नैच्िदक्तधराजासनं क्तपतुः ॥४.१३.६॥ य उद्धरेत्मकरं राजा प्रजा धमेष्वक्तशक्षयन्
राजा अंग – प्रजानां शमलं भङ ु ् िे भगं च स्वं जहाक्तत सः ॥४.२१.२४॥
कदपत्मयं वरं मन्ये सदपत्मयाच्िुचां पदात्। कतृ ःु शास्तुरनज्ञ ु ातुस्तुल्यं यत्मप्रेत्मय तत्मफलम् । ॥४.२१.२६॥
क्तनक्तवृद्येत गहृ ान्मत्मयो यत्मक्प्लेशक्तनवहा गहृ ाः॥४.१३.४६॥ यत्मपादसेवाक्तभरुक्तचस्तपक्तस्वना-
अध्याय – 14 (मैत्रेय जी) - मशेषजन्मोपक्तचतं मलं क्तधयः ।
हन्यतां हन्यतामेष पापः प्रकृक्ततदारुणः । सद्यः क्तक्षणोत्मयन्वहमेधती सती
जीवञ्जजगदसावाशु कुरुते भस्मसाद् रवु म्॥ ४.१४.३१॥ यथा पदाङ् गष्ठु क्तवक्तनःसतृ ा सररत् ॥४.२१.३१॥
ब्राह्मणः समदृक् शान्तो दीनानां समपु ेक्षकः। गणु ायनं शीलधनं कृतज्ञंवद्ध ृ ाश्रयं संवणृ तेऽनु स्पदः ॥४.२१.४४॥
स्रवते ब्रह्म तस्याक्तप क्तभन्नभाडिात्मपयो यथा ॥४.१४.४१॥ अध्याय – 22
सत्मयत्त
ु मश्लोकगणु ानवु ादे अधना अक्तप ते धन्याः साधवो गृहमेक्तधनः।
जगु क्तु प्सतं न स्तवयक्तन्त सभ्याः ॥४.१५.२३॥ यदग् हृ ा ह्यहृ वयाृ ्बतु ृणभूमीश्वरावराः ॥४.२२.१०॥
प्रभवो ह्यात्ममनः स्तोत्रं जगु प्ु सन्त्मयक्तप क्तवश्रतु ाः । व्यालालयद्रमु ा वै तेऽप्यररिाक्तखलस्पदः ।
िीमन्तः परमोदाराः पौरुषं वा क्तवगक्तहृतम् ॥४.१५.२५॥ यदग् हृ ास्तीथृ पादीयपादतीथृ क्तववक्तजृताः ॥४.२२.११||
अध्याय – 18 (पथ्ृ वी) - सनकाक्तदक जी -
परु ा सष्टृ ा ह्योषधयो ब्रह्मणा या क्तवशा्पते रक्ततदृ रु ापा क्तवधनु ोक्तत नैक्तष्ठकी
भ्ु यमाना मया दृष्टा असक्तद्भरधतृ व्रतैः ॥४.१८.६॥ कामं कषायं मलमन्तरात्ममनः ॥४.२२.२०॥
अपाक्तलतानादृता च भवक्तद्भलोकपालकै ः। यदा रक्ततब्रृह्मक्तण नैक्तष्ठकी पमु ा-
चोरीभूतेऽथ लोके ऽहं यज्ञाथेऽग्रसमोषधीः ॥४.१८.७॥ नाचायृ वान् ज्ञानक्तवरागरंहसा ।
मैत्रेय जी – दहत्मयवीयं हृदयं जीवकोशं
सवृ कामदघु ां पथ्ृ वीं ददु हु ुः पथृ ुभाक्तवताम् ॥४.१८.२६॥ पञ्जचात्ममकं योक्तनक्तमवोक्तत्मथतोऽक्तग्नः॥४.२२.२६||
अध्याय – 19 इक्तन्द्रयैक्तवृषयाकृष्टैराक्तक्षप्तं ध्यायतां मनः।
ताक्तन पापस्य खडिाक्तन क्तलङ् गं खडिक्तमहोच्यते ॥४.१९.२३॥ चेतनां हरते बद्ध ु ःे स्त्बस्तोयक्तमव िदात् ॥४.२२.३०॥
रश्यत्मयनस्ु मक्तृ तक्तित्तं ज्ञानरंशः स्मक्तृ तक्षये ।
तद्रोधं कवयः प्राहुरात्ममापह्नवमात्ममनः ॥४.२२.३१॥
नातः परतरो लोके पस ंु ः स्वाथृ व्यक्ततक्रमः । परु ञ्जजन –
यदध्यन्यस्य प्रेयस्त्मवमात्ममनः स्वव्यक्ततक्रमात् ॥४.२२.३२॥ कमाृ डयारभते येन पमु ाक्तनह क्तवहाय तम् ।
अथेक्तन्द्रयाथाृ क्तभध्यानं सवाृ थाृ पह्नवो नणृ ाम् । अमत्रु ान्येन देहने जष्टु ाक्तन स यदश्नतु े ॥४.२९.५८॥
रंक्तशतो ज्ञानक्तवज्ञानाद्येनाक्तवशक्तत मख्ु यताम् ॥४.२२.३३॥ नारद जी –
यत्मपादपङ् कजपलाशक्तवलासभक्प्त्मया येनैवारभते कमृ तेनैवामत्रु तत्मपमु ान् ।
कमाृ शयं ग्रक्तथतमदु ग्रथयक्त
् न्त सन्तः। भङ
ु ् िे ह्यव्यवधानेन क्तलङ् गेन मनसा स्वयम् ॥४.२९.६०॥
तद्वन्न ररिमतयो यतयोऽक्तप रुद्ध- शयानक्तमममत्मु स्ृ य श्वसन्तं परुु षो यथा ।
स्रोतोगणास्तमरणं भज वासदु वे म् ॥४.२२.३९॥ कमाृ त्ममन्याक्तहतं भङ ु ् िे तादृशेनेतरेण वा ॥४.२९.६१॥
पथृ ु जी - ममैते मनसा यद्यदसावहक्तमक्तत ब्रुवन्।
साधूक्तच्िष्टं क्तह मे सवृ मात्ममना सह क्तकं ददे ॥४.२२.४३॥ गह्ण
ृ ीयात्तत्मपमु ान् राद्धं कमृ येन पनु भृ वः ॥४.२९.६२॥
प्राणा दाराः सतु ा ब्रह्मन् गहृ ाि सपररच्िदाः । यथानमु ीयते क्तचत्तमभु यैररक्तन्द्रयेक्तहतैः।
रा्यं बलं मही कोश इक्तत सवं क्तनवेक्तदतम् ॥४.२२.४४॥ एवं प्राग्दहे जं कमृ लक्ष्यते क्तचत्तवक्तृ त्तक्तभः ॥४.२९.६३॥
स्वमेव ब्राह्मणो भङ ु ् िे स्वं वस्ते स्वं ददाक्तत च मन एव मनष्ु यस्य पूवृरूपाक्तण शंसक्तत।
तस्यैवानग्रु हेणान्नं भञ्जु जते क्षक्तत्रयादयः ॥४.२२.४६॥ भक्तवष्यति भद्रं ते तथैव न भक्तवष्यतः॥४.२९.६६॥
अध्याय – 23 गहृ ष्े वाक्तवशतां चाक्तप पंस ु ां कुशलकमृ णाम् ।
तेषां दरु ापं क्तकं त्मवन्यन्मत्मयाृ नां भगवत्मपदम् । मद्वाताृ यातयामानां न बन्धाय गहृ ा मताः ॥४.३०.१९॥
भक्तु व लोलायषु ो ये वै नैष्क्यं साधयन्त्मयतु ॥४.२३.२७॥ प्रचेतागण -
स वक्तञ्जचतो बतात्ममरक ु ् कृच्रे ण महता भक्तु व । एतावत्त्वं क्तह क्तवभक्तु भभाृ व्यं दीनेषु वत्मसलैः।
लब्द्ध्वापवग्यं मानष्ु यं क्तवषयेषु क्तवष्जते ॥४.२३.२८॥ यदनस्ु मयृ ते काले स्वबद्ध ु याभद्ररन्धन ॥४.३०.२८॥
अध्याय – 24 (भगवान् रुद्र) - तुलयाम लवेनाक्तप न स्वगं नापनु भृ वम्।
स्वधमृ क्तनष्ठः शतजन्मक्तभः पमु ान् भगवत्मसङ् क्तगसङ् गस्य मत्मयाृ नां क्तकमतु ाक्तशषः ॥४.३०.३४॥
क्तवररञ्जचतामेक्तत ततः परं क्तह माम् । अध्याय – 31 (नारद जी) -
अव्याकृतं भागवतोऽथ वैष्णवं पदं त्जन्म ताक्तन कमाृ क्तण तदायस्ु तन्मनो वचः।
यथाहं क्तवबधु ाः कलात्मयये ॥४.२४.२९॥ नणृ ां येनह क्तवश्वात्ममा सेव्यते हरररीश्वरः ॥४.३१.९॥
क्षणाधेनाक्तप तुलये न स्वगं नापनु भृ वम् । यथा तरोमृ ूलक्तनषेचनेन तृप्यक्तन्त तत्मस्कन्धभज ु ोपशाखाः।
भगवत्मसङ् क्तगसङ् गस्य मत्मयाृ नां क्तकमतु ाक्तशषः ॥४.२४.५७॥ प्राणोपहाराच्च यथेक्तन्द्रयाणां तथैव सवाृ हृणमच्यतु े्या ॥४.३१.१४॥
प्रमत्तमच्ु चैररक्ततकृत्मयक्तचन्तया अपहतसकलैषणामलात्ममन्यक्तवरतमेक्तधतभावनोपहूतः।
प्रवद्ध
ृ लोभं क्तवषयेषु लालसम् । क्तनजजनवशगत्मवमात्ममनोऽयन्
त्मवमप्रमत्तः सहसाक्तभपद्यसे न सरक्तत क्तिद्रवदक्षरः सतां क्तह ॥४.३१.२०॥
क्षल्ु लेक्तलहानोऽक्तहररवाखुमन्तकः ॥४.२४.६६॥ न भजक्तत कुमनीक्तषणां स इ्यां
तामेव मनसा गह्ण ृ न् बभूव प्रमदोत्तमा ॥४.२८.२८॥ हरररधनात्ममधनक्तप्रयो रसज्ञः।
क्षत्मु परीतो यथा दीनः सारमेयो गृहं गहृ म् । श्रतु धनकुलकमृ णां मदैये
चरन् क्तवन्दक्तत यक्तद्दष्टं दडिमोदनमेव वा ॥४.२९.३०॥ क्तवदधक्तत पापमक्तकञ्जचनेषु सत्मसु ॥४.३१.२१॥
यथा क्तह परुु षो भारं क्तशरसा गरुु मुद्वहन् । ॥ इक्तत चतुथृ स्कन्धः ॥
तं स्कन्धेन स आधत्ते तथा सवाृ ः प्रक्ततक्तक्रयाः॥४.२९.३३॥
तक्तस्मन्महन्मख ु ररता मधक्तु भच्चररत्र
पीयूषशेषसररतः पररतः स्रवक्तन्त ।
ता ये क्तपबन्त्मयक्तवतृषो नपृ गाढकणै-
स्तान्न स्पशृ न्त्मयशनतृि्भयशोकमोहाः ॥४.२९.४०॥
स वै क्तप्रयतमिात्ममा यतो न भयमडवक्तप ।
इक्तत वेद स वै क्तवद्वान् यो क्तवद्वान् स गरुु हृ ररः ॥४.२९.५१॥
॥ अथ पंचम स्कन्धः ॥ येषां क्तकमु स्याक्तदतरेण तेषा-
अध्याय – 1 (ब्रह्मा जी) - मक्तकञ्जचनानां मक्तय भक्तिभाजाम् ॥५.५.२५॥
भयं प्रमत्तस्य वनेष्वक्तप स्याद् सवाृ क्तण मक्तद्धष्डयतया भवक्तद्भ-
यतः स आस्ते सहषट् सपत्मनः। िराक्तण भूताक्तन सतु ा रवु ाक्तण ।
क्तजतेक्तन्द्रयस्यात्ममरतेबृ धु स्य स्भाक्तवतव्याक्तन पदे पदे वो
गहृ ाश्रमः क्तकं नु करोत्मयवद्यम् ॥५.१.१७॥ क्तवक्तविदृक्तग्भस्तदहु ाहृ णं मे ॥५.५.२६॥
अध्याय – 5 (ऋषभ देव जी) - अध्याय – 6 (शक ु देव जी) -
नायं देहो देहभाजां नल ृ ोके न कुयाृ त्मकक्तहृक्तचत्मसख्यं मनक्तस ह्यनवक्तस्थते ।
कष्टान् कामानहृ ते क्तवि् भज ु ां ये । यक्तद्वश्र्भाक्तच्चराच्चीणं चस्कन्द तप ऐश्वरम् ॥५.६.३॥
तपो क्तदव्यं पत्रु का येन सत्त्वं क्तनत्मयं ददाक्तत कामस्य क्तिद्रं तमनु येऽरयः।
शद्ध
ु येद्यस्माद् ब्रह्मसौख्यं त्मवनन्तम् ॥५.५.१॥ योक्तगनः कृतमैत्रस्य पत्मयज ु ाृ यवे पिंु ली ॥५.६.४॥
महत्मसेवां द्वारमाहुक्तवृमि ु े- राजन् पक्ततगृ रुु रलं भवतां यदूनां
स्तमोद्वारं योक्तषतां सङ् क्तगसङ् गम् । दैवं क्तप्रयः कुलपक्ततः क्प्व च क्तकङ् करो वः।
महान्तस्ते समक्तचत्ताः प्रशान्ता अस्त्मवेवमङ् ग भगवान् भजतां मुकुन्दो
क्तवमन्यवः सहृु दः साधवो ये ॥५.५.२॥ मक्तु िं ददाक्तत कक्तहृक्तचत्मस्म न भक्तियोगम् ॥५.६.१८॥
ये वा मयीशे कृतसौहृदाथाृ अध्याय – 8
जनेषु देह्भरवाक्ततृकेषु । नूनं ह्यायाृ साधव उपशमशीलाः कृपणसहृु द ।
गहृ षे ु जायात्ममजराक्ततमत्मसु एवंक्तवधाथे स्वाथाृ नक्तप गरुु तरानपु ेक्षन्ते ॥५.८.१०॥
न प्रीक्ततयि ु ा यावदथाृ ि लोके ॥५.५.३॥ प्रकृक्ततस्थेन मनसा तस्मा आक्तशष आ
नूनं प्रमत्तः कुरुते क्तवकमृ शास्ते स्वक्तस्त स्ताद्वत्मस ते सवृ त इक्तत ॥५.८.१४॥
यक्तदक्तन्द्रयप्रीतय आपणृ ोक्तत । अध्याय – 9
न साधु मन्ये यत आत्ममनोऽय- दन्दह्यमानेन वपषु ा सहसोच्चचाट सैव देवी भद्रकाली ॥५.९.१७॥
मसन्नक्तप क्प्लेशद आस देहः ॥५.५.४॥ एवमेव खलु महदक्तभचाराक्ततक्रमः कात्मस्न्येनात्ममने फलक्तत ॥५.९.१९॥
यदा न पश्यत्मययथा गणु ेहां अध्याय – 10 (राजा रहूगण) -
स्वाथे प्रमत्तः सहसा क्तवपक्तित् । न क्तवक्तक्रया क्तवश्वसहृु त्मसखस्य
गतस्मक्तृ तक्तवृन्दक्तत तत्र तापा- सा्येन वीताक्तभमतेस्तवाक्तप ।
नासाद्य मैथुन्यमगारमज्ञः ॥५.५.७॥ महक्तद्वमानात् स्वकृताक्तद्ध मादृङ्
पंस
ु ः क्तस्त्रया क्तमथुनीभावमेतं त नङ् क्ष्यत्मयदूरादक्तप शूलपाक्तणः ॥५.१०.२५॥
योक्तमृथो हृदयग्रक्तन्थमाहुः। अध्याय – 11 (जिभरत जी) -
अतो गहृ क्षेत्रसतु ाप्तक्तवत्तै- न तस्य तत्त्वग्रहणाय साक्षाद्
जृ नस्य मोहोऽयमहं ममेक्तत ॥५.५.८॥ वरीयसीरक्तप वाचः समासन् ।
पत्रु ांि क्तशष्यांि नपृ ो गरुु वाृ स्वप्ने क्तनरुक्प्त्मया गहृ मेक्तधसौख्यं
मल्लोककामो मदनग्रु हाथृ ः। न यस्य हेयानक्तु मतं स्वयं स्यात् ॥५.११.३॥
इत्मथं क्तवमन्यरु नक्तु शष्यादत्ज्ञान् एकादशासन्मनसो क्तह वत्त ृ य
न योजयेत्मकमृ सु कमृ मूढान्। आकूतयः पञ्जच क्तधयोऽक्तभमानः ।
कं योजयन्मनज ु ोऽथं लभेत मात्राक्तण कमाृ क्तण परु ं च तासां
क्तनपातयन्नष्टदृशं क्तह गते ॥५.५.१५॥ वदक्तन्त हैकादश वीर भूमीः ॥५.११.९॥
गरुु नृ स स्यात्मस्वजनो न स स्यात् गन्धाकृक्ततस्पशृ रसश्रवांक्तस
क्तपता न स स्या्जननी न सा स्यात् । क्तवसगृ रत्मयत्मयृक्तभजल्पक्तशल्पाः ।
दैवं न तत्मस्यान्न पक्तति स स्या- एकादशं स्वीकरणं ममेक्तत
न्न मोचयेद्यः समपु ेतमत्मृ यमु ् ॥५.५.१८॥ शय्यामहं द्वादशमेक आहुः ॥५.११.१०॥
मत्तोऽप्यनन्तात्मपरतः परस्मात्
स्वगाृ पवगाृ क्तधपतेनृ क्तकक्तञ्जचत् ।
अध्याय – 12 अध्याय – 19 (हनमु ान जी) -
ज्ञानं क्तवशद्धु ं परमाथृ मेक- मत्मयाृ वतारक्तस्त्मवह मत्मयृक्तशक्षणं
मनन्तरं त्मवबक्तहब्रृह्म सत्मयम् । रक्षोवधायैव न के वलं क्तवभोः।
प्रत्मयक् प्रशान्तं भगवच्िब्द्दसंज्ञं कुतोऽन्यथा स्याद्रमतः स्व आत्ममनः
यद्वासदु वे ं कवयो वदक्तन्त ॥५.१२.११॥ सीताकृताक्तन व्यसनानीश्वरस्य ॥५.१९.५॥
रहूगणैतत्तपसा न याक्तत नारद जी -
न चे्यया क्तनवृ पणाद् गृहाद्वा । यथैक्तहकामक्तु ष्मककामल्पटः
नच्िन्दसा नैव जलाक्तग्नसूयै- सतु ेषु दारेषु धनेषु क्तचन्तयन् ।
क्तवृना महत्मपादरजोऽक्तभषेकम् ॥५.१२.१२॥ शङ् के त क्तवद्वान् कुकलेवरात्मययाद्
यत्रोत्तमश्लोकगणु ानवु ादः यस्तस्य यत्मनः श्रम एव के वलम् ॥५.१९.१४॥
प्रस्तूयते ग्रा्यकथाक्तवघातः। देवता -
क्तनषेव्यमाणोऽनक्तु दनं ममु क्षु ो- अहो अमीषां क्तकमकारर शोभनं
मृ क्ततं सतीं यच्िक्तत वासदु वे े ॥५.१२.१३॥ प्रसन्न एषां क्तस्वदतु स्वयं हररः।
अध्याय – 14 (शक ु देव जी) - यैजृन्म लब्द्धं नषृ ु भारताक्तजरे
यो दस्ु त्मयजान्दारसतु ान् सहृु द्रा्यं हृक्तदस्पशृ ः। मकु ु न्दसेवौपक्तयकं स्पहृ ा क्तह नः ॥५.१९.२१॥
जहौ यवु वै मलवदत्त ु मश्लोकलालसः ॥५.१४.४३॥ न यत्र वैकुडठकथासधु ापगा
यो दस्ु त्मयजान् क्तक्षक्ततसतु स्वजनाथृ दारान् न साधवो भागवतास्तदाश्रयाः।
प्राथ्यां क्तश्रयं सरु वरैः सदयावलोकाम् । न यत्र यज्ञेशमखा महोत्मसवाः
नैच्िन्नपृ स्तदक्तु चतं महतां मधक्तु द्वट् सरु शे लोकोऽक्तप न वै स सेव्यताम् ॥५.१९.२४॥
सेवानरु िमनसामभवोऽक्तप फल्गःु ॥५.१४.४४॥ सत्मयं क्तदशत्मयक्तथृतमक्तथृतो नणृ ां
अध्याय – 18 (प्रह्लाद जी) - नैवाथृ दो यत्मपनु रक्तथृता यतः।
मागारदारात्ममजक्तवत्तबन्धषु ु स्वयं क्तवधत्ते भजतामक्तनच्िता-
सङ् गो यक्तद स्याद्भगवक्तत्मप्रयेषु नः। क्तमच्िाक्तपधानं क्तनजपादपल्लवम् ॥५.१९.२७॥
यः प्राणवत्त्ृ या पररतुष्ट आत्ममवान् ॥ इक्तत पंचम स्कन्धः॥
क्तसदध्् यत्मयदरू ान्न तथेक्तन्द्रयक्तप्रयः ॥५.१८.१०॥ ॥ अथ षष्ठः स्कन्धः ॥
यत्मसङ् गलब्द्धं क्तनजवीयृ वैभवं अध्याय – 1 (शक ु देव जी) -
तीथं महु ुः संस्पशृ तां क्तह मानसम् । कमृ णा कमृ क्तनहाृ रो न ह्यात्मयक्तन्तक इष्यते ।
हरत्मयजोऽन्तः श्रक्तु तक्तभगृ तोऽङ् गजं अक्तवद्वदक्तधकाररत्मवात्मप्रायक्तित्तं क्तवमशृ नम् ॥६.१.११॥
को वै न सेवेत मक ु ु न्दक्तवक्रमम् ॥५.१८.११॥ तपसा ब्रह्मचयेण शमेन च दमेन च ।
यस्याक्तस्त भक्तिभृ गवत्मयक्तकञ्जचना त्मयागेन सत्मयशौचाभ्यां यमेन क्तनयमेन च ॥६.१.१३॥
सवैगृ णु ैस्तत्र समासते सरु ाः के क्तचत्मकेवलया भक्प्त्मया वासदु वे परायणाः।
हरावभिस्य कुतो महद्गणु ा अघं धन्ु वक्तन्त कात्मस्न्येन नीहारक्तमव भास्करः ॥६.१.१५॥
मनोरथेनासक्तत धावतो बक्तहः ॥५.१८.१२॥ न तथा ह्यघवान् राजन् पूयेत तप आक्तदक्तभः।
लक्ष्मी जी – यथा कृष्णाक्तपृतप्राणस्तत्मपूरुषक्तनषेवया ॥६.१.१६॥
स वै पक्ततः स्यादकुतोभयः स्वयं यमदूत -
समन्ततः पाक्तत भयातरु ं जनम् । अयं क्तह श्रतु स्पन्नः शीलवत्त ृ गुणालयः ।
स एक एवेतरथा क्तमथो भयं धतृ व्रतो मदृ दु ाृ न्तः सत्मयवान्मन्त्रक्तवच्िुक्तचः ॥६.१.५६॥
नैवात्ममलाभादक्तध मन्यते परम् ॥५.१८.२०॥ ददशृ काक्तमनं कक्तञ्जचच्िूद्रं सह भुक्तजष्यया ।
मत्मप्राप्तयेऽजेशसरु ासरु ादय- पीत्मवा च मधु मैरये ं मदाघूक्तणृतनेत्रया ॥६.१.५९॥
स्तप्यन्त उग्रं तप ऐक्तन्द्रयेक्तधयः। अध्याय – 2 (क्तवष्णदु ूत) -
ऋते भवत्मपादपरायणान्न मां अयं क्तह कृतक्तनवेशो जन्मकोट् यंहसामक्तप ।
क्तवन्दन्त्मयहं त्मवद्धृदया यतोऽक्तजत ॥५.१८.२२॥ यद् व्याजहार क्तववशो नाम स्वस्त्मययनं हरेः ॥६.२.७॥
साङ् के त्मयं पाररहास्यं वा स्तोभं हेलनमेव वा। अध्याय – 5 (नारद जी) -
वैकुडठनामग्रहणमशेषाघहरं क्तवदःु ॥६.२.१४॥ सष्टृ ् यप्ययकरीं मायां वेलाकूलान्तवेक्तगताम् ।
पक्तततः स्खक्तलतो भग्नः सन्दष्टस्तप्त आहत । मत्तस्य तामक्तवज्ञस्य क्तकमसत्मकमृ क्तभभृ वेत् ॥६.५.१६॥
हररररत्मयवशेनाह पमु ान्नाहृ क्तत यातनाम् ॥६.२.१५॥ तस्माल्लोके षु ते मूढ न भवेद् रमतः पदम् ॥६.५.४३॥
तैस्तान्यघाक्तन पूयन्ते तपोदानजपाक्तदक्तभः। एतावान् साधवु ादो क्तह क्ततक्ततक्षेतेश्वरः स्वयम् ॥६.५.४४॥
नाधमृ जं तद्धदृ यं तदपीशाङ् क्तिसेवया ॥६.२.१७॥ अध्याय – 7 (इन्द्र) -
शक ु देव जी - को गध्ृ येत् पक्तडितो लक्ष्मीं क्तत्रक्तपष्टपपतेरक्तप।
क्तम्रयमाणो हरेनाृ म गणृ न् पुत्रोपचाररतम् । ययाहमासरु ं भावं नीतोऽद्य क्तवबधु ेश्वरः॥६.७.१२॥
अजाक्तमलोऽप्यगाद्धाम क्तकं पनु ः श्रद्धया गणृ न् ॥६.२.४९॥ ब्रह्मा जी -
अध्याय - 3 (यमराज जी) - मघवन् क्तद्वषतः पश्य प्रक्षीणान् गुवृक्ततक्रमात् ।
स्वय्भूनाृ रदः श्भःु कुमारः कक्तपलो मनःु । स्प्रत्मयपु क्तचतान् भूयः काव्यमाराध्य भक्तितः ।
प्रह्लादो जनको भीष्मो बक्तलवैयासक्तकवृ यम् ॥६.३.२०॥ आददीरन् क्तनलयनं ममाक्तप भगृ दु ेवताः ॥६.७.२३॥
द्वादशैते क्तवजानीमो धमं भागवतं भटाः। क्तत्रक्तपष्टपं क्तकं गणयन्त्मयभेद्य-
गह्य
ु ं क्तवशद्ध ु ं दबु ोधं यं ज्ञात्मवामतृ मश्नतु े ॥६.३.२१॥ मन्त्रा भृगूणामनक्तु शक्तक्षताथाृ ः।
एवं क्तवमश्ृ य सक्तु धयो भगवत्मयनन्ते न क्तवप्रगोक्तवन्दगवीश्वराणां
सवाृ त्ममना क्तवदधते खलु भावयोगम् । भवन्त्मयभद्राक्तण नरेश्वराणाम् ॥६.७.२४॥
ते मे न दडिमहृ न्त्मयथ यद्यमीषां अध्याय – 8 (क्तवश्वरूप) -
स्यात् पातकं तदक्तप हन्त्मयरुु गायवादः ॥६.३.२६॥ सवाृ डयेताक्तन भगवन्नामरूपास्त्रकीतृ नात् ।
ते देवक्तसद्धपररगीतपक्तवत्रगाथा प्रयान्तु संक्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥६.८.२८॥
ये साधवः समदृशो भगवत्मप्रपन्नाः। अध्याय – 9 (त्मवष्टा) -
तान् नोपसीदत हरेगृदयाक्तभगप्तु ान् इन्द्रशत्रो क्तववधृ स्व माक्तचरं जक्तह क्तवक्तद्वषम् ॥६.९.११॥
नैषां वयं न च वयः प्रभवाम दडिे ॥६.३.२७॥ देवता जी -
तानानयध्वमसतो क्तवमख ु ान् श्वलाङ् गल ु ेनाक्ततक्तततक्ततृ क्तसन्धमु ् ॥६.९.२२
मक ु ु न्दपादारक्तवन्दमकरन्दरसादजस्रम् । अध्याय – 10 (दधीक्तच) -
क्तनक्तष्कञ्जचनैः परमहंसकुलै रसज्ञै- अहो दैन्यमहो कष्टं पारक्प्यैः क्षणभङ् गरु ःै ।
जृ ष्टु ाद् गहृ े क्तनरयवत्ममृक्तन बद्धतष्ृ णान् ॥६.३.२८॥ यन्नोपकुयाृ दस्वाथैमृत्मयृः स्वज्ञाक्ततक्तवग्रहैः ॥६.१०.१०॥
क्तजह्वा न वक्ति भगवद्गणु नामधेयं शकु देव जी -
चेति न स्मरक्तत तच्चरणारक्तवन्दम् । कृष्णानक ु ू लेषु यथा महत्मसु
कृष्णाय नो नमक्तत यक्तच्िर एकदाक्तप क्षद्रु ैः प्रयि ु ा रुशती रूक्षवाचः ॥६.१०.२८॥
तानानयध्वमसतोऽकृतक्तवष्णक ु ृ त्मयान् ॥६.३.२९॥ वत्रृ ासरु -
तस्मात् सङ् कीतृ नं क्तवष्णोजृ गन्मङ् गलमंहसाम् । सरु शे कस्मान्न क्तहनोक्तष वज्रं
महतामक्तप कौरव्य क्तवद्धयैकाक्तन्तकक्तनष्कृतम् ॥६.३.३१॥ परु ः क्तस्थते वैररक्तण मय्यमोघम् ।
कृष्णाङ् क्तिपद्ममधक्तु लण् न पनु क्तवृसष्टृ - मा संशक्तयष्ठा न गदेव वज्रं
मायागुणेषु रमते वक्तृ जनाबहेषु स्याक्तन्नष्फलं कृपणाथेव याच्ञा ॥६.११.१९॥
अन्यस्तु कामहत आत्ममरजः प्रमाष्टुृ- नन्वेष वज्रस्तव शक्र तेजसा
मीहेत कमृ यत एव रजः पनु ः स्यात् ॥६.३.३३॥ हरेदृधीचेस्तपसा च तेक्तजतः।
इत्मथं स्वभतृ गक्तदतंभगवन्मक्तहत्मवं तेनैव शत्रंु जक्तह क्तवष्णयु क्तन्त्रतो
संस्मत्मृ य क्तवक्तस्मतक्तधयो यमक्तकङ् करास्ते यतो हररक्तवृजयः श्रीगृ णु ास्ततः॥६.११.२०॥
नैवाच्यतु ाश्रयजनं प्रक्तत शङ् कमाना। पंसु ां क्तकलैकान्तक्तधयां स्वकानां
द्रष्टुं च क्तबभ्यक्तत ततः प्रभक्तृ त स्म राजन् ॥६.३.३४॥ याः स्पदो क्तदक्तव भूमौ रसायाम् ।
अध्याय – 4 (चन्द्रमा) - न राक्तत यद् द्वेष उद्वेग आक्तध-
यः समत्मु पक्तततं देह आकाशान्मन्यमु ल्ु बणम्। मृ दः कक्तलव्यृ सनं संप्रयासः॥६.११.२२॥
आत्ममक्तजज्ञासया यच्िे त् स गणु ानक्ततवतृ ते ॥६.४.१४॥
त्रैवक्तगृकायासक्तवघातमस्मत्- क्तचत्रके तु –
पक्ततक्तवृधत्ते परुु षस्य शक्र । क्तजतमक्तजत तदा भवता यदाऽऽह भागवतं धमृ मनवद्यम् ।
ततोऽनमु ेयो भगवत्मप्रसादो क्तनक्तष्कञ्जचना ये मनु य आत्ममारामा यमपु ासतेऽपवगाृ य ॥६.१६.४०॥
यो दल ु ृ भोऽक्तकञ्जचनगोचरोऽन्यैः ॥६.११.२३॥ क्तवषममक्ततनृ यत्र नणृ ां त्मवमहक्तमक्तत मम तवेक्तत च यदन्यत्र ।
अहं हरे तव पादैकमूल- क्तवषमक्तधया रक्तचतो यः स ह्यक्तवशुद्धः क्षक्तयष्णरु धमृ बहुलः ॥६.१६.४१॥
दासानदु ासो भक्तवताक्तस्म भूयः । कः क्षेमो क्तनजपरयोः क्तकयानथृ ः स्वपरद्रहु ा धमेण।
मनः स्मरेतासपु तेगृ णु ांस्ते स्वद्रोहात् तव कोपः परस्पीिया च तथाधमृ ः ॥६.१६.४२॥
गणृ ीत वाक् कमृ करोतु कायः ॥६.११.२४॥ अध्याय – 17
न नाकपष्ठृ ं न च पारमेष्ठ्यं आस्ते मख्ु यः सभायां वै क्तमथुनीभूय भायृ या ॥६.१७.६॥
न सावृ भौमं न रसाक्तधपत्मयम् । पावृ ती जी –
न योगक्तसद्धीरपनु भृ वं वा अतः पापीयसीं योक्तनमासरु ीं याक्तह दमु ृ ते ॥६.१७.१५॥
समञ्जजस त्मवा क्तवरहय्य काङ् क्षे ॥६.११.२५॥ क्तचत्रके तु –
अजातपक्षा इव मातरं खगाः प्रक्ततगह्णृ ाक्तम ते शापमात्ममनोऽञ्जजक्तलनाक्त्बके ॥६.१७.१७॥
स्तन्यं यथा वत्मसतराः क्षधु ाताृ ः। अथ प्रसादये न त्मवां शापमोक्षाय भाक्तमक्तन ॥६.१७.२४॥
क्तप्रयं क्तप्रयेव व्यक्तु षतं क्तवषडणा श्रीरूद्र –
मनोऽरक्तवन्दाक्ष क्तददृक्षते त्मवाम् ॥६.११.२६॥ नारायणपराः सवे न कुतिन क्तबभ्यक्तत ।
ममोत्तमश्लोकजनेषु सख्यं स्वगाृ पवगृ नरके ष्वक्तप तुल्याथृ दक्तशृनः ॥६.१७.२८॥
संसारचक्रे रमतः स्वकमृ क्तभः। शक ु देव जी –
त्मवन्माययाऽऽत्ममात्ममजदारगेह-े इक्तत भागवतो देव्याः प्रक्ततशप्तमु लन्तम ।
ष्वासिक्तचत्तस्य न नाथ भूयात् ॥६.११.२७॥ मूध्नाृ सञ्जजगहृ े शापमेतावत्मसाधल ु क्षणम् ॥६.१७.३७॥
अध्याय – 12 (शक ु देव जी) - अध्याय – 18 (क्तदक्तत) -
इन्द्रो न वज्रं जगहृ े क्तवलक्त्जत- वरदो यक्तद मे ब्रह्मन् पत्रु क्तमन्द्रहणं वणृ े ॥६.१८.३७॥
श्च्यतु ं स्वहस्तादररसक्तन्नधौ पनु ः। कश्यप –
तमाह वत्रृ ो हर आत्तवज्रो शरत्मपद्मोत्मसवं वक्प्त्रं वचि श्रवणामतृ म् ।
जक्तह स्वशत्रंु न क्तवषादकालः ॥६.१२.६॥ हृदयं क्षरु धाराभं स्त्रीणां को वेद चेक्तष्टतम् ॥६.१८.४१॥
इन्द्र - सांवत्मसरं पंस
ु वनं व्रतमेतदक्तवप्लतु म् ।
अहो दानव क्तसद्धोऽक्तस यस्य ते मक्ततरीदृशी ॥६.१२.१९॥ धारक्तयष्यक्तस चेत्तभ्ु यं शक्रहा भक्तवता सतु ः ॥६.१८.५४॥
यस्य भक्तिभृ गवक्तत हरौ क्तनःश्रेयसेश्वरे। शक ु देव जी -
क्तवक्रीितोऽमतृ ा्भोधौ क्तकं क्षद्रु ैः खातकोदकै ः ॥६.१२.२२॥ चकतृ सप्तधा गभं वज्रेण कनकप्रभम् ।
अध्याय – 13 (ऋक्तष)- रुदन्तं सप्तधैकैकं मा रोदीररक्तत तान् पनु ः ॥६.१८.६२॥
ब्रह्महा क्तपतहृ ा गोघ्नो मातहृ ाऽऽचायृ हाघवान् । ॥ इक्तत षष्ठ स्कन्धः ॥
श्वादः पल्ु कसको वाक्तप शुदध्् येरन् यस्य कीतृ नात् ॥६.१३.८॥ ॥ अथ सप्तमः स्कन्धः ॥
अध्याय – 14 (परीक्तक्षत जी) - अध्याय – 1 (शक ु देव जी) -
मि ु ानामक्तप क्तसद्धानां नारायणपरायणः। इन्द्रस्याथे कथं दैत्मयानवधीक्तद्वषमो यथा ॥७.१.१॥
सदु ल
ु ृ भः प्रशान्तात्ममा कोक्तटष्वक्तप महामनु े ॥६.१४.५॥ जयकाले तु सत्त्वस्य देवषीन् रजसोऽसरु ान् ॥७.१.८॥
अध्याय – 15 (अंक्तगरा जी) - नारद जी -
यथा प्रयाक्तन्त संयाक्तन्त स्रोतोवेगेन वालुकाः। गोप्यः कामाद्भयात्मकंसो द्वेषाच्चैद्यादयो नपृ ाः।
संय्ु यन्ते क्तवय्ु यन्ते तथा कालेन देक्तहनः॥६.१५.३॥ स्बन्धाद् वष्ृ णयः स्नेहाद्यूयं भक्प्त्मया वयं क्तवभो ॥७.१.३०॥
अध्याय – 16 (जीव) - तस्मात् के नाप्यपु ायेन मनः कृष्णे क्तनवेशयेत् ॥७.१.३१॥
यथा वस्तूक्तन पडयाक्तन हेमादीक्तन ततस्ततः। यक्तु धक्तष्ठर जी –
पयृ टक्तन्त नरेष्वेवं जीवो योक्तनषु कतृ षु ॥६.१६.६॥ कीदृशः कस्य वा शापो हररदासाक्तभमशृ नः ॥७.१.३३॥
अध्याय – 2 (क्तहरडयकक्तशपू) - महीयसां पादरजोऽक्तभषेकं
भूतानाक्तमह संवासः प्रपायाक्तमव सव्रु ते । क्तनक्तष्कञ्जचनानां न वणृ ीत यावत् ॥७.५.३२॥
दैवेनैकत्र नीतानामन्ु नीतानां स्वकमृ क्तभः ॥७.२.२१॥ नारद जी -
यमराज जी – नूनमेतक्तद्वरोधेन मत्मृ यमु े भक्तवता न वा ॥७.५.४७॥
अहो वयं धन्यतमा यदत्र अध्याय – 6 (प्रह्लाद जी) -
त्मयिाः क्तपतभ्ृ यां न क्तवक्तचन्तयामः। कौमार आचरेत्मप्राज्ञो धमाृ न् भागवताक्तनह ।
अभक्ष्यमाणा अबला वक ृ ाक्तदक्तभः दल ु ृ भं मानषु ं जन्म तदप्यरवु मथृ दम् ॥७.६.१॥
स रक्तक्षता रक्षक्तत यो क्तह गभे ॥७.२.३८॥ कथं क्तप्रयाया अनक ु क्त्पतायाः
पक्तथ च्यतु ं क्ततष्ठक्तत क्तदष्टरक्तक्षतं सङ् गं रहस्यं रुक्तचरांि मन्त्रान् ।
गहृ े क्तस्थतं तक्तद्वहतं क्तवनश्यक्तत । सहृु त्मसु च स्नेहक्तसतः क्तशशूनां
जीवत्मयनाथोऽक्तप तदीक्तक्षतो वने कलाक्षराणामनरु िक्तचत्तः ॥७.६.११॥
गहृ ऽे क्तप गुप्तोऽस्य हतो न जीवक्तत ॥७.२.४०॥ न ह्यच्यतु ं प्रीणयतो बह्वायासोऽसरु ात्ममजाः।
सयु ज्ञो नन्वयं शेते मूढा यमनशु ोचथ ॥७.२.४४॥ आत्ममत्मवात् सवृ भूतानां क्तसद्धत्मवाक्तदह सवृ तः॥७.६.१९॥
अध्याय – 3 परावरेषु भूतेषु ब्रह्मान्तस्थावराक्तदषु ।
जटादीक्तधक्ततभी रेजे संवताृ कृ इवांशक्तु भः ॥७.३.३॥ भौक्ततके षु क्तवकारेषु भूतेष्वथ महत्मसु च ॥७.६.२०॥
नारद जी - गणु षे ु गणु सा्ये च गणु व्यक्ततकरे तथा ।
तेन तप्ता क्तदवं त्मयक्प्त्मवा ब्रह्मलोकं ययःु सरु ाः॥७.३.६॥ एक एव परो ह्यात्ममा भगवानीश्वरोऽव्ययः ॥७.६.२१॥
क्तहरडयकक्तशपू – अध्याय – 7 नारद जी -
भूतेभ्यस्त्मवक्तद्वसष्टृ भ्े यो मत्मृ यमु ाृ भून्मम प्रभो ॥७.३.३५॥ अयं क्तनक्तष्कक्तल्बषः साक्षाऽन्महाभागवतो महान् ।
अध्याय – 4 (भगवान् आकाशवाणी) - त्मवया न प्राप्स्यते संस्थामनन्तानचु रो बली ॥७.७.१०॥
यदा देवषे ु वेदषे ु गोषु क्तवप्रेषु साधषु ु प्रहलाद जी -
धमे मक्तय च क्तवद्वेषः स वा आशु क्तवनश्यक्तत । ॥७.४.२७॥ भवतामक्तप भूयान्मे यक्तद श्रद्दधते वचः ।
प्रिादाय यदा द्रह्य ु ेद्धक्तनष्येऽक्तप वरोक्तजृतम् ॥७.४.२८॥ वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा ॥७.७.१७॥
नारद जी - क्तनश्य कमाृ क्तण गणु ानतुल्यान्
नदक्तत क्प्वक्तचदत्मु कडठो क्तवल्जो नत्मृ यक्तत क्प्वक्तचत्। वीयाृ क्तण लीलातनक्तु भः कृताक्तन ।
क्प्वक्तचत्तद्भावनायि ु स्तन्मयोऽनचु कार ह ॥७.४.४०॥ यदाक्ततहषोत्मपल ु काश्रगु द्गदं
यक्तु धक्तष्ठर जी - प्रोत्मकडठ उद्गायक्तत रौक्तत नत्मृ यक्तत ॥७.७.३४॥
यदात्ममजाय शद्ध ु ाय क्तपतादात् साधवो ह्यघम् ॥७.४.४४॥ यदा ग्रहग्रस्त इव क्प्वक्तचद्ध-
अध्याय – 5 (प्रह्लाद जी) - सत्मयाक्रन्दते ध्यायक्तत वन्दते जनम् ।
तत्मसाधु मन्येऽसरु वयृ देक्तहनां महु ुः श्वसन्वक्ति हरे जगत्मपते
सदा समक्तु द्वग्नक्तधयामसदग्रहात् ् । नारायणेत्मयात्मममक्ततगृ तत्रपः ॥७.७.३५॥
क्तहत्मवाऽऽत्ममपातं गहृ मन्धकूपं कोऽक्ततप्रयासोऽसरु बालका हरे-
वनं गतो यद्धररमाश्रयेत ॥७.५.५॥ रुपासने स्वे हृक्तद क्तिद्रवत् सतः ।
मह्य ु क्तन्त यद्वत्ममृक्तन वेदवाक्तदनो स्वस्यात्ममनः सख्यरु शेषदेक्तहनां
ब्रह्मादयो ह्येष क्तभनक्तत्त मे मक्ततम् ॥७.५.१३॥ सामान्यतः क्तकं क्तवषयोपपादनैः ॥७.७.३८॥
श्रवणं कीतृ नं क्तवष्णोः स्मरणं पादसेवनम् । नालं क्तद्वजत्मवं देवत्मवमक्तृ षत्मवं वासरु ात्ममजाः ।
अचृ नं वन्दनं दास्यं सख्यमात्ममक्तनवेदनम् ॥७.५.२३॥ प्रीणनाय मक ु ु न्दस्य न वत्तृ ं न बहुज्ञता॥७.७.५१॥
मक्ततनृ कृष्णे परतः स्वतो वा न दानं न तपो ने्या न शौचं न व्रताक्तन च।
क्तमथोऽक्तभपद्येत गहृ व्रतानाम् । प्रीयतेऽमलया भक्प्त्मया हरररन्यद् क्तवि्बनम् ॥७.७.५२॥
अदान्तगोक्तभक्तवृशतां तक्तमस्रं अध्याय – 8 (क्तहरडयकक्तशपू) -
पनु ः पनु िक्तवृतचवृ णानाम् ॥७.५.३०॥ क्रुद्धस्य यस्य क्पन्ते त्रयो लोकाः सहेश्वराः ।
नैषां मक्ततस्तावदरुु क्रमाङ् क्तिं तस्य मेऽभीतवन्मूढ शासनं क्तक्बलोऽत्मयगाः ॥७.८.७॥
स्पशृ त्मयनथाृ पगमो यदथृ ः
प्रह्लाद जी - अञ्जजक्तस्तत्यृ नगु णृ न्गणु क्तवप्रमि ु ो
न के वलं मे भवति राजन् दगु ाृ क्तण ते पदयगु ालयहंससङ् गः ॥७.९.१८॥
स वै बलं बक्तलनां चापरेषाम् । बालस्य नेह शरणं क्तपतरौ नक्तृ संह
परेऽवरेऽमी क्तस्थरजङ् गमा ये नातृ स्य चागदमुदन्वक्तत म्जतो नौः ।
ब्रह्मादयो येन वशं प्रणीताः ॥७.८.८॥ तप्तस्य तत्मप्रक्ततक्तवक्तधयृ इहाञ्जजसेष्ट-
जह्यासरु ं भावक्तममं त्मवमात्ममनः स्तावद् क्तवभो तनभु तृ ां त्मवदपु क्ते क्षतानाम ॥७.९.१९॥
समं मनो धत्मस्व न सक्तन्त क्तवक्तद्वषः । कुत्राक्तशषः श्रुक्ततसख ु ा मगृ तृक्तष्णरूपाः
ऋतेऽक्तजतादात्ममन उत्मपथक्तस्थतात् क्प्वेदं कलेवरमशेषरुजां क्तवरोहः ।
तक्तद्ध ह्यनन्तस्य महत् समहृ णम् ॥७.८.१०॥ क्तनक्तवृद्यते न तु जनो यदपीक्तत क्तवद्वान्
दस्यून्परु ा षडण क्तवक्तजत्मय लु्पतो कामानलं मधल ु वैः शमयन्दरु पैः ॥७.९.२५॥
मन्यन्त एके स्वक्तजता क्तदशो दश । नैषा परावरमक्ततभृ वतो ननु स्या-
क्तजतात्ममनो ज्ञस्य समस्य देक्तहनां ्जन्तोयृ थाऽऽत्ममसहृु दो जगतस्तथाक्तप ।
साधोः स्वमोहप्रभवाः कुतः परे ॥७.८.११॥ संसेवया सरु तरोररव ते प्रसादः
क्तहरडयकक्तशपू - सेवानरू ु पमदु यो न परावरत्मवम् ॥७.९.२७॥
यस्त्मवया मन्दभाग्योिो मदन्यो जगदीश्वरः । एवं जनं क्तनपक्तततं प्रभवाक्तहकूपे
क्प्वासौ यक्तद स सवृ त्र कस्मात् स्त्भे न दृश्यते ॥७.८.१३॥ कामाक्तभकाममनु यः प्रपतन् प्रसङ् गात् ।
अध्याय - 9 कृत्मवाऽऽत्ममसात् सरु क्तषृणा भगवन् गहृ ीतः
साक्षाच्रीः प्रेक्तषता देवैदृृष्ट्वा तन्महदद्भुतम् । सोऽहं कथं नु क्तवसज ृ े तव भत्मृ यसेवाम् ॥७.९.२८॥
अदृष्टाश्रतु पूवृत्मवात् सा नोपेयाय शङ् क्तकता ॥७.९.२॥ धमं महापरुु ष पाक्तस यगु ानवु त्त ृ ं
प्रह्लाद जी - िन्नः कलौ यदभवक्तस्त्रयगु ोऽथ स त्मवम् ॥७.९.३८॥
मन्ये धनाक्तभजनरूपतपःश्रतु ौज- क्तजह्वैकतोऽच्यतु क्तवकषृ क्तत माक्तवतप्तृ ा
स्तेजःप्रभावबलपौरुषबक्तु द्धयोगाः । क्तशश्नोऽन्यतस्त्मवगदु रं श्रवणं कुतक्तित् ।
नाराधनाय क्तह भवक्तन्त परस्य पंस ु िाणोऽन्यतिपलदृक् क्प्व च कमृ शक्ति-
भक्प्त्मया तुतोष भगवान्गजयूथपाय ॥७.९.९॥ बृ ह्वव्यः सपत्मन्य इव गेहपक्ततं लुनक्तन्त ॥७.९.४०॥
क्तवप्राद् क्तद्वषि् गणु यतु ादरक्तवन्दनाभ- एवं स्वकमृ पक्तततं भववैतरडया-
पादारक्तवन्दक्तवमख ु ाच््वपचं वररष्ठम् । मन्योन्यजन्ममरणाशनभीतभीतम् ।
मन्ये तदक्तपृतमनोवचनेक्तहताथृ - पश्यञ्जजनं स्वपरक्तवग्रहवैरमैत्रं
प्राणं पनु ाक्तत स कुलं न तु भूररमानः ॥७.९.१०॥ हन्तेक्तत पारचर पीपृक्तह मूढमद्य ॥७.९.४१॥
नैवात्ममनः प्रभरु यं क्तनजलाभपूणो नैवोक्तद्वजे पर दरु त्मययवैतरडया-
मानं जनादक्तवदषु ः करुणो वणृ ीते । स्त्मवद्वीयृ गायनमहामतृ मग्नक्तचत्तः ।
यद् य्जनो भगवते क्तवदधीत मानं शोचे ततो क्तवमख ु चेतस इक्तन्द्रयाथृ
तच्चात्ममने प्रक्ततमख ु स्य यथा मख ु श्रीः ॥७.९.११॥ मायासख ु ाय भरमद्वु हतो क्तवमूढान ॥७.९.४३॥
तद् यच्ि मन्यमु सरु ि हतस्त्मवयाद्य ॥७.९.१४॥ प्रायेण देव मनु यः स्वक्तवमक्तु िकामा
नाहं क्तबभे्यक्तजत तेऽक्ततभयानकास्य मौनं चरक्तन्त क्तवजने न पराथृ क्तनष्ठाः ।
क्तजह्वाकृनेत्ररक ु ु टीरभसोग्रदंष्रात् । नैताक्तन्वहाय कृपणाक्तन्वममु क्षु एको
आन्त्रस्रजः क्षतजके सरशङ् कुकणाृ न्- नान्यं त्मवदस्य शरणं रमतोऽनपु श्ये ॥७.९.४४॥
क्तनिाृ दभीतक्तदक्तगभादररक्तभन्नखाग्रात् ॥७.९.१५॥ यन्मैथुनाक्तद गहृ मेक्तधसख ु ं क्तह तुच्िं
त्रस्तोऽस््यहं कृपणवत्मसल दःु सहोग्र कडिूयनेन करयोररव दःु खदःु खम् ।
संसारचक्रकदनाद् ग्रसतां प्रणीतः । तृप्यक्तन्त नेह कृपणा बहुदःु खभाजः
बद्धः स्वकमृ क्तभरुशत्तम तेऽङ् क्तिमूलं कडिूक्ततवन्मनक्तसजं क्तवषहेत धीरः ॥७.९.४५॥
प्रीतोऽपवगृ शरणं ह्वयसे कदा नु ॥७.९.१६॥ मौनव्रतश्रतु तपोऽध्ययनस्वधमृ
सोऽहं क्तप्रयस्य सहृु दः परदेवताया व्याख्यारहोजपसमाधय आपवग्याृ ः ।
लीलाकथास्तव नक्तृ संह क्तवररञ्जचगीताः ।
प्रायः परं परुु ष ते त्मवक्तजतेक्तन्द्रयाणां अध्याय – 15
वाताृ भवन्त्मयतु न वात्र तु दाक्त्भकानाम् ॥७.९.४६॥ क्तवधमृ ः परधमृ ि आभास उपमा िलः ।
नक्तृ संह भगवान् – अधमृ शाखाः पञ्जचेमा धमृ ज्ञोऽधमृ वत् त्मयजेत् ॥७.१५.१२॥
वरं वणृ ीष्वाक्तभमतं कामपूरोऽस््यहं नणृ ाम् ॥७.९.५२॥ धमृ बाधो क्तवधमृ ः स्यात् परधमोऽन्यचोक्तदतः
अध्याय – 10 (प्रह्लाद जी) - उपधमृ स्तु पाखडिो द्भो वा शब्द्दक्तभच्िलः ॥७.१५.१३॥
मा मां प्रलोभयोत्मपत्त्याऽऽसिं कामेषु तैवृरःै । धमाृ थृमक्तप नेहते यात्राथं वाधनो धनम् ।
तत्मसङ् गभीतो क्तनक्तवृडणो ममु ुक्षस्ु त्मवामपु ाक्तश्रतः ॥७.१०.२॥ अनीहानीहमानस्य महाहेररव वक्तृ त्तदा ॥७.१५.१५॥
भत्मृ यलक्षणक्तजज्ञासभु ृ िं कामेष्वचोदयत् । सदा सन्तुष्टमनसः सवाृ ः सख ु मया क्तदशः ।
भवान् संसारबीजेषु हृदयग्रक्तन्थषु प्रभो ॥७.१०.३॥ शकृराकडटकाक्तदभ्यो यथोपानत्मपदः क्तशवम् ॥७. १५.१७॥
नान्यथा तेऽक्तखलगरु ो घटेत करुणात्ममनः । सन्तुष्टः के न वा राजन्न वतेताक्तप वाररणा ।
यस्त आक्तशष आशास्ते न स भत्मृ यः स वै वक्तणक् ॥७.१०.४॥ औपस्थ्यजैह्वव्यकापृ डयाद् गहृ पालायते जनः ॥७.१५.१८॥
आशासानो न वै भत्मृ यः स्वाक्तमन्याक्तशष आत्ममनः । असन्तुष्टस्य क्तवप्रस्य तेजो क्तवद्या तपो यशः ।
न स्वामी भत्मृ यतः स्वा्यक्तमच्िन् यो राक्तत चाक्तशषः॥७.१०.५॥ स्रवन्तीक्तन्द्रयलौल्येन ज्ञानं चैवावकीयृ ते ॥७.१५.१९॥
इक्तन्द्रयाक्तण मनः प्राण आत्ममा धमो धक्तृ तमृ क्ततः । असङ् कल्पा्जयेत् कामं क्रोधं कामक्तववजृ नात ।
िीः श्रीस्तेजः स्मक्तृ तः सत्मयं यस्य नश्यक्तन्त जन्मना ॥७.१०.८॥ अथाृ नथेक्षया लोभं भयं तत्त्वावमशृ नात् ॥७.१५.२२॥
क्तवमञ्जु चक्तत यदा कामान्मानवो मनक्तस क्तस्थतान् नो चेत् प्रमत्तमसक्तदक्तन्द्रयवाक्तजसूता
तह्येव पडु िरीकाक्ष भगवत्त्वाय कल्पते ॥७.१०.९॥ नीत्मवोत्मपथं क्तवषयदस्यषु ु क्तनक्तक्षपक्तन्त ।
नक्तृ संह भगवान् - ते दस्यवः सहयसूतममंु तमोऽन्धे
क्तत्रःसप्तक्तभः क्तपता पूतः क्तपतृक्तभः सह तेऽनघ । संसारकूप उरुमत्मृ यभु ये क्तक्षपन्त ॥७.१५.४६॥
यत्मसाधोऽस्य गहृ े जातो भवान् वै कुलपावनः ॥७.१०.१८॥ स वा अयं ब्रह्म महक्तद्वमृग्य
नारद जी – कै वल्यक्तनवाृ णसख ु ानभु ूक्ततः ।
स वा अयं ब्रह्म महक्तद्वमृग्य क्तप्रयः सहृु द् वः खलु मातुलेय
कै वल्यक्तनवाृ णसख ु ानभु ूक्ततः । आत्ममाहृ णीयो क्तवक्तधकृद् गरुु ि ॥७.१५.७६॥
क्तप्रयः सहृु द् वः खलु मातुलेय ॥ इक्तत सप्तम स्कन्धः ॥
आत्ममाहृ णीयो क्तवक्तधकृद् गरुु ि ॥७.१०.४९॥ ॥ अथ अष्टम स्कन्धः ॥
अध्याय – 12 अध्याय – 2 (गजराज) -
नन्वक्तग्नः प्रमदा नाम घतृ कु्भसमः पमु ान् । यः किनेशो बक्तलनोऽन्तकोरगात्
सतु ामक्तप रहो जह्यादन्यदा यावदथृ कृत्॥७.१२.९॥ प्रचडिवेगादक्तभधावतो भशृ म् ।
अध्याय – 13 भीतं प्रपन्नं पररपाक्तत यद्भया-
न क्तशष्याननबु ध्नीत ग्रन्थान्नैवाभ्यसेद् बहून् । न्मत्मृ यःु प्रधावत्मयरणं तमीमक्तह॥८.२.३३॥
न व्याख्यामपु यञ्जु जीत नार्भानारभेत् क्प्वक्तचत् ॥७.१३.८॥ अध्याय – 3
अध्याय – 14 क्तजजीक्तवषे नाहक्तमहामयु ा क्तक-
यावद् क्तरयेत जठरं तावत् स्वत्मवं क्तह देक्तहनाम् । मन्तबृ क्तहिावतृ येभयोन्या ।
अक्तधकं योऽक्तभमन्येत स स्तेनो दडिमहृ त ॥७.१४.८॥ इच्िाक्तम कालेन न यस्य क्तवप्लव-
अप्येकामात्ममनो दारां नणृ ां स्वत्मवग्रहो यतः ॥७.१४.११॥ स्तस्यात्ममलोकावरणस्य मोक्षम् ॥८.३.२५॥
जह्याद् यदथे स्वप्राणान्हन्याद् वा क्तपतरं गरुु म् । सोऽन्तःसरस्यरुु बलेन गहृ ीत आतो
तस्यां स्वत्मवं क्तस्त्रयां जह्याद् यस्तेन ह्यक्तजतो क्तजतः ॥७.१४.१२॥ दृष्ट्वा गरुत्ममक्तत हररं ख उपात्तचक्रम् ।
स वै पडु यतमो देशः सत्मपात्रं यत्र लभ्यते ॥७.१४.२७॥ उक्तत्मक्षप्य सा्बज ु करं क्तगरमाह कृच्रा-
यत्र यत्र हरेरचाृ स देशः श्रेयसां पदम् ॥७.१४.२९॥ न्नारायणाक्तखलगरु ो भगवन् नमस्ते ॥८.३.३२॥
दृष्ट्वा तेषां क्तमथो नणृ ामवज्ञानात्ममतां नपृ । अध्याय – 4 (शक ु देव जी) -
त्रेताक्तदषु हरेरचाृ क्तक्रयायै कक्तवक्तभः कृता ॥७.१४.३९॥ क्तवप्रावमन्ता क्तवशतां तमोऽन्धं
ततोऽचाृ यां हररं के क्तचत् संश्रद्धाय सपयृ या । यथा गजः स्तब्द्धमक्ततः स एव ॥८.४.१०॥
उपासत उपास्ताक्तप नाथृ दा परुु षक्तद्वषाम् ॥७.१४.४०॥
आपन्नः कौञ्जजरीं योक्तनमात्ममस्मक्तृ तक्तवनाक्तशनीम् । शक्र
ु ाचायृ जी -
हयृ चृनानभु ावेन यद्गजत्मवेऽप्यनस्ु मक्तृ तः ॥८.४.१२॥ स्त्रीषु नमृ क्तववाहे च वत्त्ृ यथे प्राणसंकटे ।
यदा दवु ाृ ससः शापात् सेन्द्रा लोकास्त्रयो नपृ । गोब्राह्मणाथे क्तहस ं ायां नानतृ ं स्या्जगु क्तु प्सतम् ॥८.१९.४३॥
क्तनःश्रीकािाभवंस्तत्र नेशरु र्यादयः क्तक्रयाः ॥८.५.१६॥ अध्याय – 20 (राजा बक्तल) -
ब्रह्मा जी - सल ु भा यक्तु ध क्तवप्रषे ह्यक्तनवत्त ृ ास्तनत्मु यजः ।
नावमः कमृ कल्पोऽक्तप क्तवफलायेश्वराक्तपृतः । न तथा तीथृ आयाते श्रद्धया ये धनत्मयजः॥८.२०.९॥
कल्पते परुु षस्यैष स ह्यात्ममा दक्तयतो क्तहतः ॥८.५.४८॥ अध्याय – 22 (राजा बक्तल) -
यथा क्तह स्कन्धशाखानां तरोमृ ूलावसेचनम् । पदं तृतीयं कुरु शीक्तष्णृ मे क्तनजम ॥८.२२.२॥
एवमाराधनं क्तवष्णोः सवेषामात्ममनि क्तह ॥८.५.४९॥ पंसु ां श्लाघ्यतमं मन्ये दडिमहृ त्तमाक्तपृतम् ।
अध्याय – 7 (क्तशव जी) - यं न माता क्तपता राता सहृु दिाक्तदशक्तन्त क्तह ॥८.२२.४॥
पस
ंु ः कृपयतो भद्रे सवाृ त्ममा प्रीयते हररः । क्तकमात्ममनानेन जहाक्तत योऽन्ततः
प्रीते हरौ भगवक्तत प्रीयेऽहं सचराचरः । क्तकं ररक्प्थहारैः स्वजनाख्यदस्यक्तु भः ।
तस्माक्तददं गरं भञ्जु जे प्रजानां स्वक्तस्तरस्तु मे॥८.७.४०॥ क्तकं जायया संसक्तृ तहेतुभूतया
अध्याय – 8 (लक्ष्मी जी) - मत्मयृस्य गेहःै क्तकक्तमहायषु ो व्ययः ॥८.२२.९॥
स ईश्वरः क्तकं परतोव्यपाश्रयः ॥८.८.२०॥ क्तवन्द्यावक्तल जी -
समु ङ् गलः कि न काङ् क्षते क्तह माम् ॥८.८.२२॥ क्रीिाथृ मात्ममन इदं क्तत्रजगत् कृतं ते
अध्याय – 9 (भगवान्) - स्वा्यं तु तत्र कुक्तधयोऽपर ईश कुयृ ःु ।
कथं कश्यपदायादाः पंिु ल्यां मक्तय सङ् गताः । कतृ ःु प्रभोस्तव क्तकमस्यत आवहक्तन्त
क्तवश्वासं पक्तडितो जातु काक्तमनीषु न याक्तत क्तह ॥८.९.९॥ त्मयिक्तियस्त्मवदवरोक्तपतकतृ वादाः ॥८.२२.२०॥
अध्याय – 10 (शक ु देव जी) - ब्रह्मा जी -
हररस्मक्तृ तः सवृ क्तवपक्तद्वमोक्षणम् ॥८.१०.५५॥ यत्मपादयोरशठधीः सक्तललं प्रदाय
अध्याय – 11 (राजा बक्तल) - दूवाृ ङ्कुरैरक्तप क्तवधाय सतीं सपयाृ म् ।
तक्तददं कालरशनं जनाः पश्यक्तन्त सूरयः । अप्यत्त ु मां गक्ततमसौ भजते क्तत्रलोकीं
न हृष्यक्तन्त न शोचक्तन्त तत्र यूयमपक्तडिताः ॥८.११.८॥ दाश्वानक्तवक्प्लवमनाः कथमाक्ततृमच्ृ िे त् ॥८.२२.२३॥
अध्याय – 15 (बहृ स्पक्तत जी) - वामन भगवान् जी -
भवक्तद्वधो भवान्वाक्तप वजृ क्तयत्मवेश्वरं हररम् । ब्रह्मन् यमनगु ह्ण ृ ाक्तम तक्तद्वशो क्तवधनु ो्यहम् ।
नास्य शिः परु ः स्थातंु कृतान्तस्य यथा जनाः ॥८.१५.२९॥ यन्मदः परुु षः स्तब्द्धो लोकं मां चावमन्यते ॥८.२२.२४॥
अध्याय – 16 (कश्यप जी) - जन्मकमृ वयोरूप क्तवद्यैश्वयृ धनाक्तदक्तभः ।
स क्तवधास्यक्तत ते कामान् हररदीनानक ु ्पनः । यद्यस्य न भवेत् स्त्भस्तत्रायं मदनग्रु हः ॥८.२२ .२६॥
अमोघा भगवद्भक्तिनेतरेक्तत मक्ततमृ म ॥८.१६.२१॥ मानस्त्भक्तनक्तमत्तानां जन्मादीनां समन्ततः
अध्याय – 17 (भगवान्) - सवृ श्रेयःप्रतीपानां हन्त मह्य ु ेन्न मत्मपरः ॥८.२२.७॥
ममाचृ नं नाहृ क्तत गन्तुमन्यथा एष दानवदैत्मयानामग्रणीः कीक्ततृवधृ नः ।
श्रद्धानरू ु पं फलहेतुकत्मवात् ॥८.१७.१७॥ अजैषीदजयां मायां सीदन्नक्तप न मह्य ु क्तत ॥८.२२.२८॥
अध्याय – 19 (वामन भगवान्) - शक्र
ु ाचायृ जी -
यतो यतोऽहं तत्रासौ मत्मृ यःु प्राणभतृ ाक्तमव । मन्त्रतस्तन्त्रक्तश्िद्रं देशकालाहृ वस्तुतः ।
अतोऽहमस्य हृदयं प्रवेक्ष्याक्तम पराग्दृशः ॥८.१९.९॥ सवं करोक्तत क्तनक्तश्िद्रं नामसंकीतृ नं तव ॥८.२३.१६॥
यावन्तो क्तवषयाः प्रेष्ठाक्तस्त्रलोक्प्यामक्तजतेक्तन्द्रयम् । अध्याय – 24 (भगवान्) -
न शक्प्नवु क्तन्त ते सवे प्रक्ततपूरक्तयतंु नपृ ॥८.१९.२१॥ मदीयं मक्तहमानं च परं ब्रह्मेक्तत शक्तब्द्दतम् ॥८.२४.३८॥
पंस ु ोऽयं संसतृ ेहते ुरसंतोषोऽथृ कामयोः । सत्मयव्रत जी –
यदृच्ियोपपन्नेन सन्तोषो मि ु ये स्मतृ ः ॥८.१९.२५॥ न यत्मप्रसादायतु भागलेश-
यदृच्िालाभतष्टु स्य तेजो क्तवप्रस्य वधृ ते मन्ये च देवा गरु वो जनाः स्वयम् ।
तत् प्रशा्यत्मयसन्तोषाद्भसेवाशशु क्षु क्तणः । ॥८.१९.२६॥ कतं ु समेताः प्रभवक्तन्त पंस ु -
स्तमीश्वरं त्मवां शरणं प्रपद्ये ॥८.२४.४९॥
अचक्षरु न्धस्य यथाग्रणीः कृत- मक्तय क्तनबृ द्धहृदयाः साधवः समदशृ नाः।
स्तथा जनस्याक्तवदषु ोऽबधु ो गरुु ः । वशीकुवृ क्तन्त मां भक्प्त्मया सक्तत्मस्त्रयः सत्मपक्ततं यथा ॥९.४.६६॥
त्मवमकृदृक् सवृ दृशां समीक्षणो मत्मसेवया प्रतीतं च सालोक्प्याक्तदचतुष्टयम् ।
वतृ ो गरुु नृ ः स्वगक्ततं बभु त्मु सताम् ॥८.२४.५०॥ नेच्िक्तन्त सेवया पूणाृ ः कुतोऽन्यत् कालक्तवद्रतु म् ॥९.४.६७॥
जनो जनस्याक्तदशतेऽसतीं मक्ततं साधवो हृदयं मह्यं साधूनां हृदयं त्मवहम् ।
यया प्रपद्येत दरु त्मययं तमः । मदन्यत् ते न जानक्तन्त नाहं तेभ्यो मनागक्तप ॥९.४.६८॥
त्मवं त्मवव्ययं ज्ञानममोघमञ्जजसा उपायं कथक्तयष्याक्तम तव क्तवप्र श्रणृ ष्ु व तत्
प्रपद्यते येन जनो क्तनजं पदम् ॥८.२४.५१॥ अयं ह्यात्ममाक्तभचारस्ते यतस्तं यातु वै भवान् ।
त्मवं सवृ लोकस्य सहृु त् क्तप्रयेश्वरो साधषु ु प्रक्तहतं तेजः प्रहतृ ःु कुरुतेऽक्तशवम् ॥९.४.६९॥
ह्यात्ममा गरुु ज्ञाृ नमभीष्टक्तसक्तद्धः । तपो क्तवद्या च क्तवप्राणां क्तनःश्रेयसकरे उभे ।
तथाक्तप लोको न भवन्तमन्धधी- त एव दक्तु वृनीतस्य कल्पेते कतृ रु न्यथा ॥९.४.७०॥
जाृ नाक्तत सन्तं हृक्तद बद्धकामः ॥८.२४.५२॥ अध्याय -5 (अ्बरीष जी) सदु शृ न स्तुक्तत
॥ इक्तत अष्टम स्कन्धः ॥ कुलं नो क्तवप्रदैवं चेद् क्तद्वजो भवतु क्तव्वरः ॥९.५.१०॥
॥ अथ नवमः स्कन्धः ॥ सवृ भूतात्ममभावेन क्तद्वजो भवतु क्तव्वरः ॥९.५.११॥
अध्याय – 4 (शक ु देव जी) - दवु ाृ सा जी -
अ्बरीषो महाभागः सप्तद्वीपवतीं महीम् । अहो अनन्तदासानां महत्त्वं दृष्टमद्य मे ।
अव्ययां च क्तश्रयं लब्द्ध्वा क्तवभवं चातुलं भक्तु व ॥९.४.१५॥ कृतागसोऽक्तप यद् राजन् मङ् गलाक्तन समीहसे ॥९.५.१४॥
मेनेऽक्ततदल ु ृ भं पंस ु ां सवं तत् स्वप्नसंस्तुतम । सौभरर ऋक्तष -
क्तवद्वान् क्तवभवक्तनवाृ णं तमो क्तवशक्तत यत् पमु ान् ॥९.४.१६॥ सङ् गं त्मयजेत क्तमथुनव्रक्ततनां ममु क्षु ःु
स वै मनः कृष्णपदारक्तवन्दयो- सवाृ त्ममना न क्तवसज ृ ेद् बक्तहररक्तन्द्रयाक्तण
वृ चांक्तस वैकुडठगणु ानवु णृ ने । एकिरन् रहक्तस क्तचत्तमनन्त ईशे
करौ हरेमृक्तन्दरमाजृ नाक्तदषु यञ्जु जीत तदव्र् क्ततषु साधषु ु चेत् प्रसङ् गः ॥९.६.५१॥
श्रक्तु तं चकाराच्यतु सत्मकथोदये ॥९.४.१८॥ अध्याय – 9 (गंगा जी) -
मक ु ु न्दक्तलङ् गालयदशृ ने दृशौ क्तकं चाहं न भवु ं यास्ये नरा मय्यामज ृ न्त्मयघम् ।
तदभ् त्मृ यगात्रस्पशेऽङ् गसङ् गमम् । मजृ ाक्तम तदघं कुत्र राजंस्तत्र क्तवक्तचन्त्मयताम् ॥९.९.५॥
िाणं च तत्मपादसरोजसौरभे भगीरथ जी -
श्रीमत्तल ु स्या रसनां तदक्तपृते ॥९.४.१९॥ साधवो न्याक्तसनः शान्ता ब्रक्तह्मष्ठा लोकपावनाः ।
पादौ हरेः क्षेत्रपदानस ु पृ णे हरन्त्मयघं तेऽङ् गसङ् गात् तेष्वास्ते ह्यघक्तभद्धररः॥९.९.६॥
क्तशरो हृषीके शपदाक्तभवन्दने। खटवांग जी -
कामं च दास्ये न तु कामका्यया देवैः कामवरो दत्तो मह्यं क्तत्रभवु नेश्वरैः।
यथोत्तमश्लोकजनाश्रया रक्ततः ॥९.४.२०॥ न वणृ े तमहं कामं भूतभावनभावनः m॥९.९.४५॥
तस्मा अदाद्धररिक्रं प्रत्मयनीकभयावहम् ॥९.४.२८॥ ये क्तवक्तक्षप्तेक्तन्द्रयक्तधयो देवास्ते स्वहृक्तद क्तस्थतम् ।
आररराधक्तयषःु कृष्णं मक्तहष्या तुल्यशीलया ॥९.४.२९॥ न क्तवन्दक्तन्त क्तप्रयं शश्वदात्ममानं क्तकमतु ापरे ९.९.४६॥
व्रतान्ते काक्ततृके माक्तस क्तत्ररात्रं समपु ोक्तषतः । अथेशमायारक्तचतेषु सङ् गं गणु ेषु गन्धवृ परु ोपमेषु ।
स्नातः कदाक्तचत् काक्तलन्द्यां हररं मधवु नेऽचृ यत् ॥९.४.३०॥ रूढं प्रकृत्मयाऽऽत्ममक्तन क्तवश्वकतृ भु ाृ वेन क्तहत्मवा तमहं प्रपद्ये ॥९.९.४७॥
भगवान् - अध्याय – 10 (शक ु देव जी) -
अहं भिपराधीनो ह्यस्वतन्त्र इव क्तद्वज । स्त्रीसङ् क्तगनां गक्ततक्तमक्तत प्रथयंिचार ॥९.१०.११॥
साधक्तु भग्रृस्तहृदयो भिै भृ िजनक्तप्रयः॥९.४.६३॥ सीताक्तभमषृ हतमङ् गलरावणेशान् ॥९.१०.२०॥
नाहमात्ममानमाशासे मद्भिै ः साधक्तु भक्तवृना। अध्याय – 11 (धोबी) -
क्तश्रयं चात्मयक्तन्तकीं ब्रह्मन् येषां गक्ततरहं परा ॥९.४.६४॥ स्त्रीलोभी क्तबभयृ ात् सीतां रामो नाहं भजे पनु ः ॥९.११.९॥
ये दारागारपत्रु ाप्तान् प्राणान् क्तवत्तक्तममं परम् । स्त्रीपंप्रु सङ् ग एतादृक्प्सवृ त्र त्रासमावहः।
क्तहत्मवा मां शरणं याताः कथं तांस्त्मयिुमत्मु सहे ॥९.४.६५॥ अपीश्वराणां क्तकमतु ग्रा्यस्य गहृ चेतसः ॥९.११.१७॥
स्मरतां हृक्तद क्तवन्यस्य क्तवद्धं दडिककडटकै ः। आकाशवाणी –
स्वपादपल्लवं राम आत्मम्योक्ततरगात् ततः॥९.११.१९॥ अस्यास्त्मवामष्टमो गभो हन्ता यां वहसेऽबधु ॥१०.१.३४॥
सीता सीराग्रतो जाता तस्मात् सीरध्वजः स्मतृ ः ॥९.१३.१८॥ वसदु वे जी –
अध्याय – 14 (उवृ शी) - व्रजंक्तस्तष्ठन् पदैकेन यथैवक ै े न गच्िक्तत ।
क्तस्त्रयो ह्यकरुणाः क्रूरा दमु ृ षाृ ः क्तप्रयसाहसाः । यथा तृणजलूकैवं देही कमृ गक्ततं गतः ॥१०.१.४०॥
घ्नन्त्मयल्पाथेऽक्तप क्तवश्रब्द्धं पक्ततं रातरमप्यतु ॥९.१४.३७॥ स्वप्ने यथा पश्यक्तत देहमीदृशं
अध्याय – 15 (जमदक्तग्न जी) - मनोरथेनाक्तभक्तनक्तवष्टचेतनः ।
क्षमया रोचते लक्ष्मीब्राृ ह्मी सौरी यथा प्रभा । दृष्टश्रतु ाभ्यां मनसानक्तु चन्तयन्
क्षक्तमणामाशु भगवांस्तुष्यते हरररीश्वरः ॥९.१५.४०॥ प्रपद्यते तत् क्तकमक्तप ह्यपस्मक्तृ तः॥१०.१.४१॥
अध्याय – 18 (राजा परुु ) - यतो यतो धावक्तत दैवचोक्तदतं
उत्तमक्तिक्तन्ततं कुयाृ त् प्रोिकारी तु मध्यमः । मनो क्तवकारात्ममकमाप पञ्जचसु ।
अधमोऽश्रद्धया कुयाृ दकतोच्चररतं क्तपतुः ॥९.१८.४४॥ गणु ेषु मायारक्तचतेषु देह्यसौ
अध्याय – 19 (ययाक्तत जी) - प्रपद्यमानः सह तेन जायते ॥१०.१.४२॥
यत् पक्तृ थव्यां व्रीक्तहयवं क्तहरडयं पशवः क्तस्त्रयः । सा देवकी सवृ जगक्तन्नवास-
न दह्यु क्तन्त मनःप्रीक्ततं पंस ु ः कामहतस्य ते ॥९.१९.१३॥ क्तनवासभूता क्तनतरां न रेजे ।
न जातु कामः कामानामपु भोगेन शा्यक्तत । भोजेन्द्रगेहऽे क्तग्नक्तशखेव रुद्धा
हक्तवषा कृष्णवत्ममेव भूय एवाक्तभवधृ ते ॥९.१९.१४॥ सरस्वती ज्ञानखले यथा सती ॥१०.२.१९॥
या दस्ु त्मयजा दमु ृ क्ततक्तभजीयृ तो या न जीयृ ते । ब्रह्मा भवि तत्रैत्मय मक्तु नक्तभनाृ रदाक्तदक्तभः।
तां तृष्णां दःु खक्तनवहां शमृ कामो द्रतु ं त्मयजेत् ॥९.१९.१६॥ देवैः सानचु रैः साकं गीक्तभृवृ षणमैियन्॥१०.२.२५॥
मात्रा स्वस्रा दक्तु हत्रा वा नाक्तवक्तविासनो भवेत् । गभृ स्तुक्तत –
बलवाक्तनक्तन्द्रयग्रामो क्तवद्वांसमक्तप कषृ क्तत॥९.१९.१७॥ सत्मयव्रतं सत्मयपरं क्तत्रसत्मयं
अध्याय – 21 (रक्तन्तदेव) - सत्मयस्य योक्तनं क्तनक्तहतं च सत्मये ।
न कामयेऽहं गक्ततमीश्वरात्मपरा- सत्मयस्य सत्मयमतृ सत्मयनेत्रं
मष्टक्तद्धृयिु ामपनु भृ वं वा । सत्मयात्ममकं त्मवां शरणं प्रपन्नाः ॥१०.२.२६॥
आक्ततं प्रपद्येऽक्तखलदेहभाजा- स्वयं समत्त ु ीयृ सदु स्ु तरं द्यमु न्
मन्तःक्तस्थतो येन भवन्त्मयदःु खाः॥९.२१.१२॥ भवाणृ वं भीममदरसौहृदाः ।
क्षत्त
ु टृ ् श्रमो गात्रपररश्रमि भवत्मपदा्भोरुहनावमत्र ते
दैन्यं क्प्लमः शोकक्तवषादमोहाः । क्तनधाय याताः सदनग्रु हो भवान् ॥१०.२.३१॥
सवे क्तनवत्त ृ ाः कृपणस्य जन्तो- येऽन्येऽरक्तवन्दाक्ष क्तवमि ु माक्तनन-
क्तजृजीक्तवषोजीवजलापृ णान्मे ॥९.२१.१३॥ स्त्मवय्यस्तभावादक्तवशद्ध ु बद्धु यः ।
॥ इक्तत नवम स्कन्धः ॥ आरुह्य कृच्रे ण परं पदं ततः
॥ अथ दशम स्कन्धः ॥ पतन्त्मयधोऽनादृतयष्ु मदङ् ियः ॥१०.२.३२॥
अध्याय – 1 (राजा परीक्तक्षत) - तथा न ते माधव तावकाः क्प्वक्तचद्
क्तनवत्त
ृ तषैरुपगीयमानाद् रश्यक्तन्त मागाृ त्त्वक्तय बद्धसौहृदाः ।
भवौषधाच्रोत्रमनोऽक्तभरामात् । त्मवयाक्तभगप्तु ा क्तवचरक्तन्त क्तनभृ या
क उत्तमश्लोकगणु ानवु ादात् क्तवनायकानीकपमूधृसु प्रभो ॥१०.२.३३॥
पमु ान् क्तवर्येत क्तवना पशघ्ु नात् ॥१०.१.४॥ तमद्भुतं बालकम्बज ु ेक्षणं
वीयाृ क्तण तस्याक्तखलदेहभाजा- चतुभृ ज ु ं शङ् खगदायृ दु ायधु म् ।
मन्तबृ क्तहः पूरुषकालरूपैः । श्रीवत्मसलक्ष्मं गलशोक्तभकौस्तुभं
प्रयच्ितो मत्मृ यमु तु ामतृ ं च पीता्बरं सान्द्रपयोदसौभगम् ॥१०.३.९॥
मायामनष्ु यस्य वदस्व क्तवद्वन् ॥१०.१.७॥ देवकी –
नैषाक्ततदःु सहा क्षन्ु मां त्मयिोदमक्तप बाधते । मत्मयो मत्मृ यव्ु यालभीतः पलायन्
क्तपबन्तं त्मवन्मखु ा्भोजच्यतु ं हररकथामतृ म् ॥१०.१.१३॥ लोकान् सवाृ क्तन्नभृ यं नाध्यगच्ित् ।
त्मवत्मपादाब्द्जं प्राप्य यदृच्ियाद्य मकाृ न् भोक्ष्यन् क्तवभजक्तत स चेन्नाक्तत्त भाडिं क्तभन्नक्तत्त
स्वस्थः शेते मत्मृ यरु स्मादपैक्तत ॥१०.३.२७॥ द्रव्यालाभे स गहृ कुक्तपतो यात्मयपु क्रोश्य तोकान् ॥१०.८.२९॥
शक ु देव जी – हस्ताग्राह्ये रचयक्तत क्तवक्तधं पीठकोलूखलाद्यै-
मघोक्तन वषृ त्मयसकृद् यमानज ु ा क्तश्िद्रं ह्यन्तक्तनृक्तहतवयनु ः क्तशक्प्यभाडिेषु तक्तद्वत् ।
ग्भीरतोयौघजवोक्तमृफेक्तनला । ध्वान्तागारे धतृ मक्तणगणं स्वाङ् गमथृ प्रदीपं
भयानकावतृ शताकुला नदी काले गोप्यो यक्तहृ गहृ कृत्मयषे ु सव्ु यग्रक्तचत्ताः ॥१०.८.३०॥
मागं ददौ क्तसन्धरु रव क्तश्रयः पतेः॥१०.३.५०॥ एवं धाष्ट्ृयान्यशु क्तत कुरुते मेहनादीक्तन वास्तौ
आयःु क्तश्रयं यशो धमं लोकानाक्तशष एव च। स्तेयोपायैक्तवृरक्तचतकृक्ततः सप्रु तीको यथाऽऽस्ते ।
हक्तन्त श्रेयांक्तस सवाृ क्तण पंस ु ो महदक्ततक्रमः ॥१०.४.४६॥ इत्मथं स्त्रीक्तभः सभयनयनश्रीमख ु ालोक्तकनीक्तभ-
अध्याय – 5 व्याृ ख्याताथाृ प्रहक्तसतमख ु ी न ह्युपालब्द्धमु ैच्ित् ॥१०.८.३१॥
नन्दस्त्मवात्ममज उत्मपन्ने जाताह्लादो महामनाः । भगवान् –
आहूय क्तवप्रान् वेदज्ञान् स्नातः शक्तु चरलङ् कृतः॥१०.५.१॥ नाहं भक्तक्षतवान्ब सवे क्तमथ्याक्तभशंक्तसनः ।
गोप्यः समु ष्टृ मक्तणकुडिलक्तनष्ककडठ् य- यक्तद सत्मयक्तगरस्तक्तहृ समक्षं पश्य मे मख ु म् ॥१०.८.३५॥
क्तित्रा्बराः पक्तथ क्तशखाच्यतु माल्यवषाृ ः। अध्याय – 9
नन्दालयं सवलया व्रजतीक्तवृरज े -ु सञ्जजातकोपः स्फुररतारुणाधरं
व्याृ लोलकुडिलपयोधरहारशोभाः ॥१०.५.११॥ सन्दश्य दक्तद्भदृ क्तधमन्थभाजनम ।
ता आक्तशषः प्रयञ्जु जानाक्तिरं पाहीक्तत बालके । क्तभत्त्वा मषृ ाश्रदृु ृ षदश्मना रहो
हररद्राचूणृतैलाक्तद्भः क्तसञ्जचन्त्मयो जनम्ु जगःु ॥१०.५.१२॥ जघास हैयङ् गवमन्तरं गतः ॥१०.९.६॥
तत आरभ्य नन्दस्य व्रजः सवृ समक्तृ द्धमान् । कृतागसं तं प्ररुदन्तमक्तक्षणी
हरेक्तनृवासात्ममगणु ै रमाक्रीिमभून्नपृ ॥१०.५.१८॥ कषृ न्तमञ्जजन्मक्तषणी स्वपाक्तणना ।
गाढं कराभ्यां भगवान् प्रपीि् य तत्। उद्वीक्षमाणं भयक्तवह्वलेक्षण
प्राणैः समं रोषसमक्तन्वतोऽक्तपबत् ॥१०.६.१०॥ हस्ते गहृ ीत्मवा क्तभषयन्त्मयवागरु त् ॥१०.९.११॥
व्रजवासी – स्वमातुः क्तस्वन्नगात्राया क्तवस्रस्तकबरस्रजः ।
क्तहस्र
ं ः स्वपापेन क्तवक्तहक्तं सतः खलः। दृष्ट्वा पररश्रमं कृष्णः कृपयाऽऽसीत् स्वबन्धने ॥१०.९.१८॥
साधःु समत्मवेन भयात् क्तवमच्ु यते ॥१०.७.३१॥ एवं सन्दक्तशृता ह्यङ् ग हररणा भत्मृ यवश्यता ।
बहूक्तन सक्तन्त नामाक्तन रूपाक्तण च सतु स्य ते । स्ववशेनाक्तप कृष्णेन यस्येदं सेश्वरं वशे ॥१०.९.१९॥
गणु कमाृ नरू ु पाक्तण तान्यहं वेद नो जनाः ॥१०.८.१५॥ नेमं क्तवररञ्जचो न भवो न श्रीरप्यङ् गसंश्रया ।
तावङ् क्तियग्ु ममनक ु ृ ष्य सरीसपृ न्तौ प्रसादं लेक्तभरे गोपी यत्तत् प्राप्य क्तवमक्तु िदात् ॥१०.९.२०॥
घोषप्रघोषरुक्तचरं व्रजकदृ मेषु । नायं सख ु ापो भगवान् देक्तहनां गोक्तपकासतु ः
तन्नादहृष्टमनसावनस ु त्मृ य लोकं ज्ञाक्तननां चात्ममभूतानां यथा भक्तिमताक्तमह ॥१०.९.२१॥
मग्ु धप्रभीतवदपु ेयतरु क्तन्त मात्रोः ॥१०.८.२२॥ दररद्रस्यैव य्ु यन्ते साधवः समदक्तशृनः ।
तन्मातरौ क्तनजसतु ौ घणृ या स्नवु न्त्मयौ सक्तद्भः क्तक्षणोक्तत तं तषं तत आराद् क्तवशदु ध्् यक्तत ॥१०.१०.१७॥
पङ् काङ् गरागरुक्तचरावपु गह्य ु दोभ्याृ म् । यमलाजृ नु – वाणी गणु ानक ु थने श्रवणौ
दत्त्वा स्तनं प्रक्तपबतोः स्म मख ु ं क्तनरीक्ष्य कथायांहस्तौ च कमृ सु मनस्तव पादयोनृ ः ।
मग्ु धक्तस्मताल्पदशनं ययतुः प्रमोदम् ॥१०.८.२३॥ स्मत्मृ यां क्तशरस्तव क्तनवासजगत्मप्रणामे
यह्यृ ङ्गनादशृ नीयकुमारलीला- दृक्तष्टः सतां दशृ नेऽस्तु भवत्तनूनाम् ॥१०.१०.३८॥
वन्तव्रृजे तदबलाः प्रगहृ ीतपच्ु िै ः । भगवान् –
वत्मसैररतस्तत उभावनक ु ृ ष्यमाणौ साधूनां समक्तचत्तानां सतु रां मत्मकृतात्ममनाम् ।
प्रेक्षन्त्मय उक्त्ितगहृ ा जहृषहु ृ सन्त्मयः ॥१०.८.२४॥ दशृ नान्नो भवेद्बन्धः पंस ु ोऽक्ष्णोः सक्तवतुयृथा ॥१०.१०.४१॥
गोक्तपयााँ – गोपीक्तभः स्तोक्तभतोऽनत्मृ यद् भगवान् बालवत् क्प्वक्तचत् ।
वत्मसान् मञ्जु चन् क्प्वक्तचदसमये क्रोशसञ्जजातहासः उद्गायक्तत क्प्वक्तचन्मग्ु धस्तद्वशो दारुयन्त्रवत् ॥१०.११.७॥
स्तेयं स्वाद्वत्त्यथ दक्तध पयः कक्तल्पतैः स्तेययोगैः । क्तबभक्ततृ क्प्वक्तचदाज्ञप्तः पीठकोन्मानपादक ु म् ।
बाहुक्षेपं च कुरुते स्वानां च प्रीक्ततमावहन् ॥१०.११.८॥
फलक्तवक्रक्तयणी तस्य च्यतु धान्यं करद्वयम् । यत्र नैसगृ दवु ैराः सहासन् नमृ गृ ादयः ।
फलैरपूरयद् रत्मनैः फलभाडिमपूरर च ॥१०.११.११॥ क्तमत्राणीवाक्तजतावासद्रतु रुट् तषृ काक्तदकम् ॥१०.१३.६०॥
वनं वन्ृ दावनं नाम पशव्यं नवकाननम् । उत्मथायोत्मथाय कृष्णस्य क्तचरस्य पादयोः पतन् ।
गोपगोपीगवां सेव्यं पडु याक्तद्रतृणवीरुधम् ॥१०.११.२८॥ आस्ते मक्तहत्मवं प्राग्दृष्टं स्मत्मृ वा स्मत्मृ वा पनु ः पनु ः ॥१०.१३.६३॥
वन्ृ दावनं गोवधृ नं यमनु ापक्तु लनाक्तन च । शनैरथोत्मथाय क्तवम्ृ य लोचने
वीक्ष्यासीदत्त ु मा प्रीती राममाधवयोनृ प ॥१०.११.३६॥ मक ु ु न्दमद्वु ीक्ष्य क्तवनम्रकन्धरः ।
अक्तवदूरे व्रजभवु ः सह गोपालदारकै ः । कृताञ्जजक्तलः प्रश्रयवान् समाक्तहतः
चारयामासतुवृत्मसान् नानाक्रीिापररच्िदौ ॥१०.११.३८॥ सवेपथुगृद्गदयैलतेलया ॥१०.१३.६४॥
क्प्वक्तचद् वादयतो वेणंु क्षेपणैः क्तक्षपतः क्प्वक्तचत् । अध्याय – 14 (ब्रह्मा जी) –
क्प्वक्तचत् पादैः क्तकङ् क्तकणीक्तभः क्प्वक्तचत् कृक्तत्रमगोवषृ ैः ॥१०.११.३९॥ नौमीि् य तेऽरवपषु े तक्तिद्बराय
वषृ ायमाणौ नदृ न्तौ ययु धु ाते परस्परम् । गञ्जु जावतंसपररक्तपच्िलसन्मख ु ाय ।
अनक ु ृ त्मय रुतैजृन्तूंिेरतुः प्राकृतौ यथा ॥१०.११.४०॥ वन्यस्रजे कवलवेत्रक्तवषाणवेणु
कदाक्तचद् यमनु ातीरे वत्मसांिारयतोः स्वकै ः । लक्ष्मक्तश्रये मदृ पु दे पशपु ाङ् गजाय ॥१०.१४.१॥
वयस्यैः कृष्णबलयोक्तजृघांसदु ैत्मय आगमत् ॥१०.११.४१॥ अस्याक्तप देव वपषु ो मदनग्रु हस्य
मष्ु णन्तोऽन्योन्यक्तशक्प्यादीन् ज्ञातानाराच्च क्तचक्तक्षपःु । स्वेच्िामयस्य न तु भूतमयस्य कोऽक्तप ।
तत्रत्मयाि पनु दृ रू ाद्धसन्ति पनु दृ दःु ॥१०.१२.५॥ नेशे मक्तह त्मववक्तसतंु मनसाऽऽन्तरेण
यक्तद दूरं गतः कृष्णो वनशोभेक्षणाय तम् । साक्षात्तवैव क्तकमतु ात्ममसख ु ानभु ूतेः ॥१०.१४.२॥
अहं पूवृमहं पूवृक्तमक्तत संस्पश्ृ य रेक्तमरे ॥१०.१२.६॥ ज्ञाने प्रयासमदु पास्य नमन्त एव
के क्तचद् वेणून् वादयन्तो ध्मान्तः शङ ृ ् गाक्तण के चन । जीवक्तन्त सन्मख ु ररतां भवदीयवाताृ म् ।
के क्तचद् भंङ ृ ् गैः प्रगायन्तः कूजन्तः कोक्तकलैः परे ॥१०.१२.७॥ स्थाने क्तस्थताः श्रक्तु तगतां तनवु ाङ्मनोक्तभ-
इत्मथं सतां ब्रह्मसख ु ानभु ूत्मया ये प्रायशोऽक्तजत क्तजतोऽप्यक्तस तैक्तस्त्रलोक्प्याम् ॥१०.१४.३॥
दास्यं गतानां परदैवतेन । श्रेयःस्रक्तु तं भक्तिमदु स्य ते क्तवभो
मायाक्तश्रतानां नरदारके ण क्तक्प्लश्यक्तन्त ये के वलबोधलब्द्धये ।
साकं क्तवजिुः कृतपडु यपञ्जु जाः ॥१०.१२.११॥ तेषामसौ क्प्लेशल एव क्तशष्यते
सकृद् यदङ् गप्रक्ततमान्तराक्तहता नान्यद् यथा स्थूलतुषावघाक्ततनाम् ॥१०.१४.४॥
मनोमयी भागवतीं ददौ गक्ततम् । परु हे भूमन् बहवोऽक्तप योक्तगन-
स एव क्तनत्मयात्ममसख ु ानभु ूत्मयक्तभ- स्त्मवदक्तपृतेहा क्तनजकमृ लब्द्धया ।
व्यदु स्तमायोऽन्तगृ तो क्तह क्तकं पनु ः ॥१०.१२.३९॥ क्तवबध्ु य भक्प्त्मयैव कथोपनीतया
अध्याय – 13 प्रपेक्तदरेऽञ्जजोऽच्यतु ते गक्ततं पराम् ॥१०.१४.५॥
सतामयं सारभतृ ां क्तनसगो तत्तेऽनक ु ्पां सस ु मीक्षमाणो
यदथृ वाणीश्रक्तु तचेतसामक्तप । भञ्जु जान एवात्ममकृतं क्तवपाकम् ।
प्रक्ततक्षणं नव्यवदच्यतु स्य यत् हृद्वाग्वपक्तु भृक्तवृदधन्नमस्ते
क्तस्त्रयां क्तवटानाक्तमव साधवु ाताृ ॥१०.१३.२॥ जीवेत यो मक्तु िपदे स दायभाक् ॥१०.१४.८॥
क्तबरद् वेणंु जठरपटयोः श्रङ ृ ् गवेत्रे च कक्षे पश्येश मेऽनायृ मनन्त आद्ये
वामे पाणौ मसणृ कवलं तत्मफलान्यङ् गल ु ीषु । परात्ममक्तन त्मवय्यक्तप माक्तयमाक्तयक्तन ।
क्ततष्ठन् मध्ये स्वपररसहृु दो हासयन् नमृ क्तभः स्वैः मायां क्तवतत्मयेक्तक्षतमु ात्ममवैभवं
स्वगे लोके क्तमषक्तत बभु ज ु े यज्ञभगु ् बालके क्तलः ॥१०.१३.११॥ ह्यहं क्तकयानैच्िक्तमवाक्तचृरग्नौ ॥१०.१४.९॥
इतीरेशेऽतक्प्ये क्तनजमक्तहमक्तन स्वप्रक्तमक्ततके उत्मक्षेपणं गभृ गतस्य पादयोः
परत्राजातोऽतक्तन्नरसनमख ु ब्रह्मकक्तमतौ । क्तकं कल्पते मातुरधोक्षजागसे ।
अनीशेऽक्तप द्रष्टुं क्तकक्तमदक्तमक्तत वा मह्य ु क्तत सक्तत क्तकमक्तस्तनाक्तस्तव्यपदेशभूक्तषतं
च्िदाजो ज्ञात्मवा सपक्तद परमोऽजाजवक्तनकाम् ॥१०.१३.५७॥ तवाक्तस्त कुक्षेः क्तकयदप्यनन्तः ॥१०.१४.१२॥
वन्ृ दावनं जनाजीव्यद्रमु ाकीणं समाक्तप्रयम् ॥१०.१३.५९॥ तदस्तु मे नाथ स भूररभागो
भवेऽत्र वान्यत्र तु वा क्ततरिाम्
येनाहमेकोऽक्तप भव्जनानां मेघग्भीरया वाचा नामक्तभदृ रू गान् पशून् ।
भूत्मवा क्तनषेवे तव पादपल्लवम् ॥१०.१४.३०॥ क्प्वक्तचदाह्वयक्तत प्रीत्मया गोगोपालमनोज्ञया ॥१०.१५.१२॥
अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् । क्प्वक्तचत् क्रीिापररश्रान्तं गोपोत्मसङ् गोपबहृ णम् ।
यक्तन्मत्रं परमानन्दं पूणं ब्रह्म सनातनम् ॥१०.१४.३२॥ स्वयं क्तवश्रमयत्मयायं पादसंवाहनाक्तदक्तभः ॥१०.१५.१४॥
एषां तु भाग्यमक्तहमाच्यतु तावदास्ता- नत्मृ यतो गायतः क्प्वाक्तप वल्गतो यध्ु यतो क्तमथः ।
मेकादशैव क्तह वयं बत भूररभागाः । गहृ ीतहस्तौ गोपालान् हसन्तौ प्रशशंसतःु ॥१०.१५.१५॥
एतदध् षृ ीकचषकै रसकृत् क्तपबामः क्प्वक्तचत् पल्लवतल्पेषु क्तनयद्ध ु श्रमकक्तशृतः।
शवाृ दयोऽङ् ्यदु जमध्वमतृ ासवं ते ॥१०.१४.३३॥ वक्षृ मूलाश्रयः शेते गोपोत्मसङ् गोपबहृ णः ॥१०.१५.१६॥
तद् भूररभाग्यक्तमह जन्म क्तकमप्यटव्यां पादसंवाहनं चक्रुः के क्तचत्तस्य महात्ममनः ।
यद् गोकुलेऽक्तप कतमाङ् क्तिरजोऽक्तभषेकम् । अपरे हतपाप्मानो व्यजनैः समवीजयन् ॥१०.१५.१७
य्जीक्तवतं तु क्तनक्तखलं भगवान् मक ु ु न्द- एवं क्तनगूढात्ममगक्ततः स्वमायया
स्त्मवद्याक्तप यत्मपदरजः श्रक्तु तमग्ृ यमेव ॥१०.१४.३४॥ गोपात्ममजत्मवं चररतैक्तवृि्बयन् ।
एषां घोषक्तनवाक्तसनामतु भवान् क्तकं देव रातेक्तत न- रेमे रमालाक्तलतपादपल्लवो
िेतो क्तवश्वफलात् फलं त्मवदपरं कुत्राप्ययन्मह्य ु क्तत । ग्रा्यैः समं ग्रा्यवदीशचेक्तष्टतः ॥१०.१५.१९॥
सद्वेषाक्तदव पूतनाक्तप सकुला त्मवामेव देवाक्तपता नाग पत्मनी –
यद्धामाथृ सहृु क्तत्मप्रयात्ममतनयप्राणाशयास्त्मवत्मकृते ॥१०.१४.३५॥ अनग्रु होऽयं भवतः कृतो क्तह नो
तावद् रागादयः स्तेनास्तावत् कारागहृ ं गहृ म् । दडिोऽसतां ते खलु कल्मषापहः ।
तावन्मोहोऽङ् क्तिक्तनगिो यावत् कृष्ण न ते जनाः ॥१०.१४.३६॥ यद् दन्दशूकत्मवममष्ु य देक्तहनः
देहोऽक्तप ममताभाक् चेत्तह्यृ सौ नात्ममवत् क्तप्रयः । क्रोधोऽक्तप तेऽनग्रु ह एव स्मतः ॥१०.१६.३४॥
य्जीयृ त्मयक्तप देहऽे क्तस्मन् जीक्तवताशा बलीयसी ॥१०.१४.५३॥ तपःसतु प्तं क्तकमनेन पूवं क्तनरस्तमानेन च मानदेनवः ॥१०.१६.३५॥
अध्याय - 15 कस्यानभु ावोऽस्य न देव क्तवद्महे
तति पौगडिवयः श्रीतौ व्रजे तवाङ् क्तिरेणस्ु पशाृ क्तधकारः।
बभूवतुस्तौ पशपु ालस्मतौ । यद्वाञ्जिया श्रीलृ लनाऽऽचरत्तपो
गािारयन्तौ सक्तखक्तभः समं पदै- क्तवहाय कामान् सक्तु चरं धतृ व्रता ॥१०.१६.३६॥
वृ न्दावनं पडु यमतीव चक्रतुः॥१०.१५.१॥ काक्तलय नाग –
भगवान् – वयं खलाः सहोत्मपत्त्या तामसा दीघृ मन्यवः ।
अहो अमी देववरामराक्तचृतं स्वभावो दस्ु त्मयजो नाथ लोकानां यदसदग्रहः ् ॥१०.१६.५६॥
पादा्बज ु ं ते समु नःफलाहृ णम् । गोपजाक्ततप्रक्ततच्िन्नौ देवा गोपालरूक्तपणः ।
नमन्त्मयपु ादाय क्तशखाक्तभरात्ममन- ईक्तिरे कृष्णरामौ च नटा इव नटं नपृ ॥१०.१८.११॥
स्तमोऽपहत्मयै तरुजन्म यत्मकृतम् ॥१०.१५.५॥ उवाह कृष्णो भगवान् श्रीदामानं पराक्तजतः।
एतेऽक्तलनस्तव यशोऽक्तखललोकतीथं वषृ भं भद्रसेनस्तु प्रल्बो रोक्तहणीसतु म् ॥१०.१८.२४॥
गायन्त आक्तदपरुु षानपु दं भजन्ते । अध्याय – 21
प्रायो अमी मुक्तनगणा भवदीयमख्ु या बहाृ पीिं नटवरवपःु कणृ योः कक्तणृकारं
गूढं वनेऽक्तप न जहत्मयनघात्ममदैवम् ॥१०.१५.६॥ क्तबरद् वासः कनककक्तपशं वैजयन्तीं च मालाम् ।
नत्मृ यन्त्मयमी क्तशक्तखन ईि् य मदु ा हररडयः रन्रान् वेणोरधरसधु या पूरयन् गोपवन्ृ दै-
कुवृ क्तन्त गोप्य इव ते क्तप्रयमीक्षणेन । वृ न्दारडयं स्वपदरमणं प्राक्तवशद् गीतकीक्ततृः ॥१०.२१.५॥
सूिैि कोक्तकलगणा गृहमागताय श्रीगोप्य ऊचःु (वेणु गीत) -
धन्या वनौकस इयान् क्तह सतां क्तनसगृ ः ॥१०.१५.७॥ अक्षडवतां फलक्तमदं न परं क्तवदामः
क्प्वक्तचद् गायक्तत गायत्मसु मदान्धाक्तलष्वनव्रु तैः । सख्यः पशूननु क्तववेशयतोवृ यस्यैः।
उपगीयमानचररतः स्रग्वी सङ् कषृ णाक्तन्वतः ॥१०.१५.१०॥ वक्प्त्रं व्रजेशसतु योरनवेणज ु ष्टु ं
क्प्वक्तचच्च कलहंसानामनक ु ू जक्तत कूक्तजतम् । यैवाृ क्तनपीतमनरु िकटाक्षमोक्षम् ॥१०.२१.७॥
अक्तभनत्मृ यक्तत नत्मृ यन्तं बक्तहृणं हासयन् क्प्वक्तचत् ॥१०.१५.११॥ चूतप्रवालबहृ स्तबकोत्मपलाब्द्ज-
मालानपु ि ृ पररधान क्तवक्तचत्रवेषौ
मध्ये क्तवरेजतरु लं पशपु ालगोष्ठ्यां गा गोपकै रनवु नं नयतोरुदार-
रङ् गे यथा नटवरौ क्प्व च गायमानौ॥१०.२१.८॥ वेणस्ु वनैः कलपदैस्तनभु त्मृ सु सख्यः।
गोप्यः क्तकमाचरदयं कुशलं स्म वेण-ु अस्पन्दनं गक्ततमतां पल ु कस्तरूणां
दाृ मोदराधरसधु ामक्तप गोक्तपकानाम् । क्तनयोगपाशकृतलक्षणयोक्तवृक्तचत्रम् ॥१०.२१.१९॥
भङ ु ् िे स्वयं यदवक्तशष्टरसं िक्तदन्यो अध्याय – 22 (शक ु देव जी) -
हृष्यत्त्वचोऽश्रु ममु चु स्ु तरवो यथाऽऽयाृ ः ॥१०.२१.९॥ हेमन्ते प्रथमे माक्तस नन्दव्रजकुमाररकाः ।
वन्ृ दावनं सक्तख भवु ो क्तवतनोक्तत कीक्ततं चेरुहृ क्तवष्यं भञ्जु जानाः कात्मयायन्यचृ नव्रतम् ॥१०.२२.१॥
यद् देवकीसतु पदा्बज ु लब्द्धलक्तक्ष्म । गोक्तपयााँ –
गोक्तवन्दवेणमु नु मत्तमयूरनत्मृ यं श्यामसन्ु दर ते दास्यः करवाम तवोक्तदतम् ।
प्रेक्ष्याक्तद्रसान्ववरतान्यसमस्तसत्त्वम् ॥१०.२१.१०॥ देक्तह वासांक्तस धमृ ज्ञ नो चेद् राज्ञे ब्रवु ामहे ॥१०.२२.१५॥
धन्याः स्म मूढमतयोऽक्तप हररडय एता भगवान् –
या नन्दनन्दनमपु ात्तक्तवक्तचत्रवेशम् । न मय्यावेक्तशतक्तधयां कामः कामाय कल्पते ।
आकडयृ वेणरु क्तणतं सहकृष्णसाराः भक्तजृता क्प्वक्तथता धाना प्रायो बीजाय नेष्यते ॥१०.२२.२६॥
पूजां दधक्तु वृरक्तचतां प्रणयावलोक ॥१०.२१.११॥ पश्यतैतान् महाभागान् पराथैकान्तजीक्तवतान् ।
कृष्णं क्तनरीक्ष्य वक्तनतोत्मसवरूपशीलं वातवषाृ तपक्तहमान् सहन्तो वारयक्तन्त नः ॥१०.२२.३२॥
श्रत्मु वा च तत्मक्प्वक्तणतवेणु क्तवक्तचत्रगीतम् । अहो एषां वरं जन्म सवृ प्राडयपु जीवनम् ।
देव्यो क्तवमानगतयः स्मरनन्ु नसारा सज ु नस्येव येषां वै क्तवमख ु ा याक्तन्त नाक्तथृनः ॥१०.२२.३३॥
रश्यत्मप्रसूनकबरा ममु हु ुक्तवृनीव्यः ॥१०.२१.१२॥ पत्रपष्ु पफलच्िायामूलवल्कलदारुक्तभः ।
गावि कृष्णमख ु क्तनगृ तवेणगु ीत- गन्धक्तनयाृ सभस्माक्तस्थतोक्प्मैः कामान् क्तवतन्वते ॥१०.२२.३४॥
पीयूषमत्त ु क्तभतकणृ पटु ैः क्तपबन्त्मयः । एताव्जन्मसाफल्यं देक्तहनाक्तमह देक्तहषु ।
शावाः स्नतु स्तनपयःकवलाः स्म तस्थु- प्राणैरथैक्तधृया वाचा श्रेय एवाचरेत् सदा ॥१०.२२.३५॥
गोक्तवन्दमात्ममक्तन दृशाश्रक ु लाः स्पृशन्त्मयः ॥१०.२१.१३॥ तत्र गाः पायक्तयत्मवापः समु ष्टृ ाः शीतलाः क्तशवाः ।
प्रायो बता्ब क्तवहगा मनु यो वनेऽक्तस्मन् ततो नपृ स्वयं गोपाः कामं स्वादु पपज ु ृ लम् ॥१०.२२.३७॥
कृष्णेक्तक्षतं तदक्तु दतं कलवेणगु ीतम् । श्यामं क्तहरडयपररक्तधं वनमाल्यबहृ -
आरुह्य ये द्रमु भज ु ान् रुक्तचरप्रवालान् धातुप्रवालनटवेषमनव्रतांसे ।
श्रडृ वन्त्मयमीक्तलतदृशो क्तवगतान्यवाचः ॥१०.२१.१४॥ क्तवन्यस्तहस्तक्तमतरेण धनु ानमब्द्जं
नद्यस्तदा तदपु धायृ मक ु ु न्दगीत- कणोत्मपलालककपोलमख ु ाब्द्जहासम् ॥१०.२३.२२॥
मावतृ लक्तक्षत मनोभवभग्नवेगाः । ब्राह्मण पक्तत्मनयााँ –
आक्तलङ् गनस्थक्तगतमूक्तमृभज ु ैमृ रु ारे- मैवं क्तवभोऽहृ क्तत भवान् गक्तदतंु नशृ ंसं
गृ ह्णक्तन्त पादयगु लं कमलोपहाराः ॥१०.२१.१५॥ सत्मयं कुरुष्व क्तनगमं तव पादमूलम् ।
दृष्ट्वाऽऽतपे व्रजपशून् सह रामगोपैः प्राप्ता वयं तल ु क्तसदाम पदावसष्टृ ं
सञ्जचारयन्तमनु वेणमु दु ीरयन्तम् । के शैक्तनृवोढुमक्ततलङ् घ्य समस्तबन्धून् ॥१०.२३.२९॥
प्रेमप्रवद्ध
ृ उक्तदतः कुसमु ावलीक्तभः ब्राह्मण –
सख्यव्ु यृ धात् स्ववपषु ा्बदु आतपत्रम् ॥१०.२१.१६॥ क्तधग् जन्म नक्तस्त्रवदृ ् क्तवद्यां क्तधग् व्रतं क्तधग् बहुज्ञताम् ।
पूणाृ ः पुक्तलन्द्य उरुगायपदाब्द्जराग- क्तधक् कुलं क्तधक् क्तक्रयादाक्ष्यं क्तवमुखा ये त्मवधोक्षजे ॥१०.२३.३९॥
श्रीकुङ् कुमेन दक्तयतास्तनमक्तडितेन । अहो पश्यत नारीणामक्तप कृष्णे जगदग् रु ौ ।
तद्दशृ नस्मररुजस्तृणरूक्तषतेन दरु न्तभावं योऽक्तवध्यन्मत्मृ यपु ाशान् गहृ ाक्तभधान् ॥१०.२३.४१॥
क्तल्पन्त्मय आननकुचेषु जहुस्तदाक्तधम् ॥१०.२१.१७॥ अहो वयं धन्यतमा येषां नस्तादृशीः क्तस्त्रयः|
हन्तायमक्तद्ररबला हररदासवयो भक्प्त्मया यासां मक्ततजाृ ता अस्माकं क्तनिला हरौ ॥१०.२३.४९॥
यद् रामकृष्णचरणस्पशृ प्रमोदः। अध्याय – 24 (भगवान्)
मानं तनोक्तत सहगोगणयोस्तयोयृ त् कमृ णा जायते जन्तःु कमृ णैव क्तवलीयते ।
पानीयसूयवसकन्दरकन्दमूलैः ॥१०.२१.१८॥ सख ु ं दःु खं भयं क्षेमं कमृ णैवाक्तभपद्यते ॥१०.२४.१३॥
देहानच्ु चावचाञ्जजन्तःु प्राप्योत्मसज ृ क्तत कमृ णा । शकु देव जी –
शत्रक्तु मृत्रमदु ासीनः कमैव गरुु रीश्वरः ॥१०.२४.१७॥ इत्मयक्प्ु त्मवैकेन हस्तेन कृत्मवा गोवधृ नाचलम् ।
स्वलङ् कृता भि ु वन्तः स्वनक्तु लप्ताः सवु ाससः। दधार लीलया कृष्णश्ित्राकक्तमव बालकः ॥१०.२५.१९॥
प्रदक्तक्षणं च कुरुत गोक्तवप्रानलपवृ तान् ॥१०.२४.२९॥ भगवान् –
कृष्णस्त्मवन्यतमं रूपं गोपक्तवश्र्भणं गतः । अथाह भगवान् गोपान् हेऽ्ब तात व्रजौकसः ।
शैलोऽस्मीक्तत ब्रवु न् भूरर बक्तलमादद् बहृ द्वपःु ॥१०.२४.३५॥ यथोपजोषं क्तवशत क्तगररगतं सगोधनाः ॥१०.२५.२०॥
अध्याय – 25 (इन्द्र) - बहूक्तन सक्तन्त नामाक्तन रूपाक्तण च सतु स्य ते ।
अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् । गणु कमाृ नरू ु पाक्तण तान्यहं वेद नो जनाः ॥१०.२६.१८॥
कृष्णं मत्मयृमपु ाक्तश्रत्मय ये चक्रुदेवहेलनम् ॥१०.२५.३॥ ॥ रासपञ्जचाध्यायी ॥
वाचालं बाक्तलशं स्तब्द्धमज्ञं पक्तडितमाक्तननम् । अध्याय – 29 श्रीशक ु उवाच -
कृष्णं मत्मयृमपु ाक्तश्रत्मय गोपा मे चक्रुरक्तप्रयम् ॥१०.२५.५॥ भगवानक्तप ता रात्रीः शरदोत्मफुल्लमक्तल्लकाः ।
एषां क्तश्रयावक्तलप्तानां कृष्णेनाध्माक्तपतात्ममनाम् । वीक्ष्य रन्तंु मनिक्रे योगमायामपु ाक्तश्रतः ॥१०.२९.१॥
धनु तु श्रीमदस्त्भं पशून् नयत संक्षयम् ॥१०.२५.६॥ तदोिुराजः ककुभः करैमृ ख ु ं
अहं चैरावतं नागमारुह्यानव्रु जे व्रजम् । प्राच्या क्तवक्तल्पन्नरुणेन शन्तमैः ।
मरुद्गणैमृहावीयैनृन्दगोष्ठक्तजघांसया ॥१०.२५.७॥ स चषृ णीनामदु गाच्िुचो मज ृ न्
शक ु देव जी – क्तप्रयः क्तप्रयाया इव दीघृ दशृ नः ॥१०.२९.२॥
इत्मथं मघवताऽऽज्ञप्ता मेघा क्तनमृ ि ु बन्धनाः । दृष्ट्वा कुमद्वु न्तमखडिमडिलं
नन्दगोकुलमासारैः पीियामासरु ोजसा ॥१०.२५.८॥ रमाननाभं नवकुङ् कुमारुणम् ।
क्तवद्योतमाना क्तवद्यक्तु द्भः स्तनन्तः स्तनक्तयत्मनक्तु भः । वनं च तत्मकोमलगोक्तभरक्तञ्जजतं
तीव्रैमृरुद्गणैनृ न्ु ना ववषृ ज ु ृ लशकृराः ॥१०.२५.९॥ जगौ कलं वामदृशां मनोहरम् ॥१०.२९.३॥
स्थूणास्थूला वषृ धारा मञ्जु चत्मस्वरेष्वभीक्ष्णशः । क्तनश्य गीतं तदनङ् गवधृ नं
जलौघैः प्लाव्यमाना भूनाृ दृश्यत नतोन्नतम् ॥१०.२५.१०॥ व्रजक्तस्त्रयः कृष्णगहृ ीतमानसाः ।
अत्मयासाराक्ततवातेन पशवो जातवेपनाः । आजग्मरु न्योन्यमलक्तक्षतोद्यमाः
गोपा गोप्यि शीताताृ गोक्तवन्दं शरणं ययःु ॥१०.२५.११॥ स यत्र कान्तो जवलोलकुडिलाः ॥१०.२९.४॥
क्तशरः सतु ांि कायेन प्रच्िाद्यासारपीक्तिताः । दहु न्त्मयोऽक्तभययःु काक्तिद् दोहं क्तहत्मवा समत्मु सक ु ाः ।
वेपमाना भगवतः पादमूलमपु ाययःु ॥१०.२५.१२॥ पयोऽक्तधक्तश्रत्मय संयावमनद्वु ास्यापरा ययःु ॥१०.२९.५॥
व्रजवासी – पररवेषयन्त्मयस्तक्तद्धत्मवा पाययन्त्मयः क्तशशून् पयः ।
कृष्ण कृष्ण महाभाग त्मवन्नाथं गोकुलं प्रभो । शश्र
ु ूषन्त्मयः पतीन् काक्तिदश्नन्त्मयोऽपास्य भोजनम् ॥१०.२९.६॥
त्रातुमहृ क्तस देवान्नः कुक्तपताद् भिवत्मसल ॥१०.२५.१३॥ क्तल्पन्त्मयः प्रमज ृ न्त्मयोऽन्या अञ्जजन्त्मयः काि लोचने।
शक ु देव जी – व्यत्मयस्तवस्त्राभरणाः काक्तित् कृष्णाक्तन्तकं ययःु ॥१०.२९.७॥
क्तशलावषाृ क्तनपातेन हन्यमानमचेतनम् । ता वायृ माणाः पक्ततक्तभः क्तपतक्तृ भराृ तृबन्धक्तु भः।
क्तनरीक्ष्य भगवान् मेने कुक्तपतेन्द्रकृतं हररः ॥१०.२५.१४॥ गोक्तवन्दापहृतात्ममानो न न्यवतृ न्त मोक्तहताः॥१०.२९.८॥
भगवान् – अन्तगृ हगताः काक्तिद् गोप्योऽलब्द्धक्तवक्तनगृ माः।
अपत्त्वृत्मयल्ु बणं वषृ मक्ततवातं क्तशलामयम् । कृष्णं तद्भावनायि ु ा दध्यमु ीक्तलतलोचनाः॥१०.२९.९॥
स्वयागे क्तवहतेऽस्माक्तभररन्द्रो नाशाय वषृ क्तत ॥१०.२५.१५॥ दःु सहप्रेष्ठक्तवरहतीव्रतापधतु ाशभु ाः।
तत्र प्रक्ततक्तवक्तधं स्यगात्ममयोगेन साधये । ध्यानप्राप्ताच्यतु ाश्लेषक्तनवृ त्मया क्षीणमङ् गलाः॥१०.२९.१०॥
लोके शमाक्तननां मौढ् याद्धररष्ये श्रीमदं तमः ॥१०.२५.१६॥ तमेव परमात्ममानं जारबदु ध्् याक्तप सङ् गताः।
न क्तह सद्भावयि ु ानां सरु ाणामीशक्तवस्मयः । जहुगृ णु मयं देहं सद्यः प्रक्षीणबन्धनाः॥१०.२९.११॥
मत्तोऽसतां मानभङ् गः प्रशमायोपकल्पते ॥१०.२५.१७॥ राजोवाच –
तस्मान्मच्िरणं गोष्ठं मन्नाथं मत्मपररग्रहम् । कृष्णं क्तवदःु परं कान्तं न तु ब्रह्मतया मनु े।
गोपाये स्वात्ममयोगेन सोऽयं मे व्रत आक्तहतः ॥१०.२५.१८॥ गणु प्रवाहोपरमस्तासां गणु क्तधयां कथम् ॥१०.२९.१२॥
श्रीशकु उवाच – गोप्य ऊचःु –
उिं परु स्तादेतत्ते चैद्यः क्तसक्तद्धं यथा गतः । मैवं क्तवभोऽहृ क्तत भवान् गक्तदतंु नशृ ंसं
क्तद्वषन्नक्तप हृषीके शं क्तकमतु ाधोक्षजक्तप्रयाः ॥१०.२९.१३॥ सन्त्मय्य सवृ क्तवषयांस्तव पादमूलम्।
नणृ ां क्तनःश्रेयसाथाृ य व्यक्तिभृ गवतो नपृ । भिा भजस्व दरु वग्रह मा त्मयजास्मान्
अव्ययस्याप्रमेयस्य क्तनगृ णु स्य गणु ात्ममनः॥१०.२९.१४॥ देवो यथाऽऽक्तदपरुु षो भजते ममु क्षु ून् ॥१०.२९.३१॥
कामं क्रोधं भयं स्नेहमैक्प्यं सौहृदमेव च । यत्मपत्मयपत्मयसहृु दामनवु क्तृ त्तरङ् ग
क्तनत्मयं हरौ क्तवदधतो याक्तन्त तन्मयतां क्तह ते ॥१०.२९.१५॥ स्त्रीणां स्वधमृ इक्तत धमृ क्तवदा त्मवयोिम् ।
न चैवं क्तवस्मयः कायो भवता भगवत्मयजे । अस्त्मवेवमेतदपु देशपदे त्मवयीशे
योगेश्वरेश्वरे कृष्णे यत एतद् क्तवमच्ु यते ॥१०.२९.१६॥ प्रेष्ठो भवांस्तनभु तृ ां क्तकल बन्धरु ात्ममा ॥१०.२९.३२॥
ता दृष्ट्वाक्तन्तकमायाता भगवान् व्रजयोक्तषतः । कुवृ क्तन्त क्तह त्मवक्तय रक्ततं कुशलाः स्व आत्ममन्
अवदद् वदतां श्रेष्ठो वाचः पेशैक्तवृमोहयन् ॥१०.२९.१७॥ क्तनत्मयक्तप्रये पक्ततसतु ाक्तदक्तभराक्ततृदःै क्तकम् ।
श्रीभगवानवु ाच – तन्नः प्रसीद परमेश्वर मा स्म क्तिन्द्या
स्वागतं वो महाभागाः क्तप्रयं क्तकं करवाक्तण वः । आशां भतृ ां त्मवक्तय क्तचरादरक्तवन्दनेत्र ॥१०.२९.३३॥
व्रजस्यानामयं कक्तच्चद् ब्रूतागमनकारणम् ॥१०.२९.१८॥ क्तचत्तं सखु ेन भवतापहृतं गहृ षे ु
रजन्येषा घोररूपा घोरसत्त्वक्तनषेक्तवता । यक्तन्नक्तवृशत्मयतु करावक्तप गह्य ृ कृत्मये ।
प्रक्ततयात व्रजं नेह स्थेयं स्त्रीक्तभः समु ध्यमाः ॥१०.२९.१९॥ पादौ पदं न चलतस्तव पादमूलाद्
मातरः क्तपतरः पत्रु ा रातरः पतयि वः । यामः कथं व्रजमथो करवाम क्तकं वा ॥१०.२९.३४॥
क्तवक्तचन्वक्तन्त ह्यपश्यन्तो मा कृढ् वं बन्धस ु ाध्वसम् ॥१०.२९.२०॥ क्तसञ्जचाङ् ग नस्त्मवदधरामतृ पूरके ण
दृष्टं वनं कुसक्तु मतं राके शकररक्तञ्जजतम् । हासावलोककलगीतजहृच्ियाक्तग्नम्।
यमनु ाक्तनललीलैजत्तरुपल्लवशोक्तभतम् ॥१०.२९.२१॥ नो चेद् वयं क्तवरहजाग्न्यपु यि ु देहा
तद् यात मा क्तचरं गोष्ठं शश्र ु ूषध्वं पतीन् सतीः । ध्यानेन याम पदयोः पदवीं सखे ते ॥१०.२९.३५॥
क्रन्दक्तन्त वत्मसा बालाि तान् पाययत दह्य ु त ॥१०.२९.२२॥ यह्यृ ्बज ु ाक्ष तव पादतलं रमाया
अथवा मदक्तभस्नेहाद् भवत्मयो यक्तन्त्रताशयाः । दत्तक्षणं क्प्वक्तचदरडयजनक्तप्रयस्य ।
आगता ह्यपु पन्नं वः प्रीयन्ते मक्तय जन्तवः ॥१०.२९.२३॥ अस्प्राक्ष्म तत्मप्रभक्तृ त नान्यसमक्षमङ् ग
भतृ ःु शश्र ु ूषणं स्त्रीणां परो धमो ह्यमायया । स्थातंु त्मवयाक्तभरक्तमता बत पारयामः ॥१०.२९.३६॥
तिन्धनू ां च कल्याडयः प्रजानां चानपु ोषणम् ॥१०.२९.२४॥ श्रीयृ त्मपदा्बज ु रजिकमे तल ु स्या
दःु शीलो दभु ृ गो वद्ध ृ ो जिो रोग्यधनोऽक्तप वा। लब्द्ध्वाक्तप वक्षक्तस पदं क्तकल भत्मृ यजष्टु म् ।
पक्ततः स्त्रीक्तभनृ हातव्यो लोके प्सक्तु भरपातकी ॥१०.२९.२५॥ यस्याः स्ववीक्षणकृतेऽन्यसरु प्रयास
अस्वग्यृमयशस्यं च फल्गु कृच्रं भयावहम् । स्तद्वद् वयं च तव पादरजः प्रपन्नाः ॥१०.२९.३७॥
जगु क्तु प्सतं च सवृ त्र औपपत्मयं कुलक्तस्त्रयाः ॥१०.२९.२६॥ तन्नः प्रसीद वक्तृ जनादृ न तेऽङ् क्तिमूलं
श्रवणाद् दशृ नाद् ध्यानान्मक्तय भावोऽनक ु ीतृ नात् । प्राप्ता क्तवस्ृ य वसतीस्त्मवदपु ासनाशाः ।
न तथा सक्तन्नकषेण प्रक्ततयात ततो गहृ ान् ॥१०.२९.२७॥ त्मवत्मसन्ु दरक्तस्मतक्तनरीक्षणतीव्रकाम
श्रीशक ु उवाच – तप्तात्ममनां परुु षभूषण देक्तह दास्यम् ॥१०.२९.३८॥
इक्तत क्तवक्तप्रयमाकडयृ गोप्यो गोक्तवन्दभाक्तषतम् । वीक्ष्यालकावतृ मख ु ं तव कुडिलश्री
क्तवषडणा भग्नसङ् कल्पाक्तिन्तामापदु ृ रु त्मययाम् ॥१०.२९.२८॥ गडिस्थलाधरसधु ं हक्तसतावलोकम् ।
कृत्मवा मख ु ान्यव शचु ः श्वसनेन शष्ु यद् दत्ताभयं च भज ु दडियगु ं क्तवलोक्प्य
क्तब्बाधराक्तण चरणेन भवु ः क्तलखन्त्मयः । वक्षः क्तश्रयैकरमणं च भवाम दास्यः ॥१०.२९.३९॥
अस्रैरुपात्तमक्तषक्तभः कुचकुङ् कुमाक्तन का स्त्र्यङ् ग ते कलपदायतमूक्तच्िृ तेन
तस्थुमृ जन्त्मय उरुदःु खभराः स्म तूष्णीम् ॥१०.२९.२९॥ स्मोक्तहताऽऽयृ चररतान्न चलेक्तत्मत्रलोक्प्याम्।
प्रेष्ठं क्तप्रयेतरक्तमव प्रक्ततभाषमाणं त्रैलोक्प्यसौभगक्तमदं च क्तनरीक्ष्य रूपं
कृष्णं तदथृ क्तवक्तनवक्ततृतसवृ कामाः । यद् गोक्तद्वजद्रमु मगृ ाः पल ु कान्यक्तबरन् ॥१०.२९.४०॥
नेत्रे क्तवम्ृ य रुक्तदतोपहते स्म क्तकक्तञ्जचत् व्यिं भवान् व्रजभयाक्ततृहरोऽक्तभजातो
संर्भगद्गदक्तगरोऽब्रवु तानरु िाः ॥१०.२९.३०॥ देवो यथाऽऽक्तदपरुु षः सरु लोकगोप्ता ।
तन्नो क्तनधेक्तह करपङ् कजमातृ बन्धो मालत्मयदक्तशृ वः कक्तच्चन्मक्तल्लके जाक्तत यूक्तथके ।
तप्तस्तनेषु च क्तशरस्सु च क्तकङ् करीणाम् ॥१०.२९.४१॥ प्रीक्ततं वो जनयन् यातः करस्पशेन माधवः॥१०.३०.८॥
श्रीशक ु उवाच – चूतक्तप्रयालपनसासनकोक्तवदार
इक्तत क्तवक्प्लक्तवतं तासां श्रत्मु वा योगेश्वरेश्वरः ज्ब्द्वकृक्तबल्वबकुलाम्रकद्बनीपाः।
प्रहस्य सदयं गोपीरात्ममारामोऽप्यरीरमत् ॥१०.२९.४२॥ येऽन्ये पराथृ भवका यमनु ोपकूलाः
ताक्तभः समेताक्तभरुदारचेक्तष्टतः शंसन्तु कृष्णपदवीं रक्तहतात्ममनां नः॥१०.३०.९॥
क्तप्रयेक्षणोत्मफुल्लमख ु ीक्तभरच्यतु ः। क्तकं ते कृतं क्तक्षक्तत तपो बत के शवाङ् क्ति
उदारहासक्तद्वजकुन्ददीधक्तत- स्पशोत्मसवोत्मपल ु क्तकताङ् गरुहैक्तवृभाक्तस।
व्यृ रोचतैणाङ् क इवोिुक्तभवृ तः॥१०.२९.४३॥ अप्यङ् क्तिस्भव उरुक्रमक्तवक्रमाद् वा
उपगीयमान उदगायन् ् वक्तनताशतयूथपः। आहो वराहवपषु ः पररर्भणेन ॥१०.३०.१०॥
मालां क्तबरद् वैजयन्तीं व्यचरन्मडियन् वनम्॥१०.२९.४४॥ अप्येणपत्मन्यपु गतः क्तप्रययेह गात्रै
नद्याः पक्तु लनमाक्तवश्य गोपीक्तभक्तहृमवालुकम् । स्तन्वन् दृशां सक्तख सक्तु नवृ क्ततमच्यतु ो वः।
रेमे तत्तरलानन्दकुमदु ामोदवायनु ा ॥१०.२९.४५॥ कान्ताङ् गसङ् गकुचकुङ् कुमरक्तञ्जजतायाः
बाहुप्रसारपररर्भकरालकोरु कुन्दस्रजः कुलपतेररह वाक्तत गन्धः ॥१०.३०.११॥
नीवीस्तनालभननमृ नखाग्रपातैः। बाहुं क्तप्रयांस उपधाय गृहीतपद्मो
क्ष्वल्े यावलोकहक्तसतैव्रृजसन्ु दरीणा रामानज ु स्तल ु क्तसकाक्तलकुलैमृदान्धैः ।
मत्त
ु ्भयन् रक्ततपक्ततं रमयाञ्जचकार ॥१०.२९.४६॥ अन्वीयमान इह वस्तरवः प्रणामं
एवं भगवतः कृष्णाल्लब्द्धमाना महात्ममनः। क्तकं वाक्तभनन्दक्तत चरन् प्रणयावलोकै ः ॥१०.३०.१२॥
आत्ममानं मेक्तनरे स्त्रीणां माक्तनन्योऽभ्यक्तधकं भक्तु वनं ॥१०.२९.४७॥ पच्ृ ितेमा लता बाहूनप्याक्तश्लष्टा वनस्पतेः ।
तासां तत् सौभगमदं वीक्ष्य मानं च के शवः। नूनं तत्मकरजस्पष्टृ ा क्तबरत्मयत्मु पल ु कान्यहो ॥१०.३०.१३॥
प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥१०.२९.४८॥ इत्मयन्ु मत्तवचो गोप्यः कृष्णान्वेषणकातराः ।
अध्याय – 30 श्रीशक ु उवाच - लीला भगवतस्तास्ता ह्यनचु क्रुस्तदाक्तत्ममकाः ॥१०.३०.१४॥
अन्तक्तहृते भगवक्तत सहसैव व्रजाङ् गनाः। कस्याक्तित् पूतनायन्त्मयाः कृष्णायन्त्मयक्तपबत् स्तनम् ।
अतप्यंस्तमचक्षाणाः कररडय इव यूथपम् ॥१०.३०.१॥ तोकक्तयत्मवा रुदत्मयन्या पदाहञ्जिकटायतीम् ॥१०.३०.१५॥
गत्मयानरु ागक्तस्मतक्तवरमेक्तक्षतै- दैत्मयाक्तयत्मवा जहारान्यामेका कृष्णाभृ भावनाम् ।
मृ नोरमालापक्तवहारक्तवरमैः ररङ् गयामास काप्यङ् िी कषृ न्ती घोषक्तनःस्वनैः ॥१०.३०.१६॥
आक्तक्षप्तक्तचत्ताः प्रमदा रमापते- कृष्णरामाक्तयते द्वे तु गोपायन्त्मयि कािन ।
स्तास्ता क्तवचेष्टा जगृहुस्तदाक्तत्ममकाः ॥१०.३०.२॥ वत्मसायतीं हक्तन्त चान्या तत्रैका तु बकायतीम् ॥१०.३०.१७॥
गक्ततक्तस्मतप्रेक्षणभाषणाक्तदषु आहूय दूरगा यद्वत् कृष्णस्तमनक ु ु वृ तीम् ।
क्तप्रयाः क्तप्रयस्य प्रक्ततरूढमूतृयः। वेणंु क्प्वणन्तीं क्रीिन्तीमन्याः शंसक्तन्त साक्तध्वक्तत ॥१०.३०.१८॥
असावहं क्तत्मवत्मयबलास्तदाक्तत्ममका कस्यांक्तचत् स्वभज ु ं न्यस्य चलन्त्मयाहापरा ननु ।
न्यवेक्तदषःु कृष्णक्तवहारक्तवरमाः॥१०.३०.३॥ कृष्णोऽहं पश्यत गक्ततं लक्तलताक्तमक्तत तन्मनाः ॥१०.३०.१९॥
गायन्त्मय उच्चैरममु ेव संहता मा भैष्ट वातवषाृ भ्यां तत्मत्राणं क्तवक्तहतं मया ।
क्तवक्तचक्प्यरुु न्मत्तकवद् वनाद् वनम् । इत्मयक्प्ु त्मवैकेन हस्तेन यतन्त्मयक्तु न्नदधेऽ्बरम् ॥१०.३०.२०॥
पप्रच्िुराकाशवदन्तरं बक्तह- आरुह्यैका पदाऽऽक्र्य क्तशरस्याहापरां नपृ ।
भृ ूतेषु सन्तं परुु षं वनस्पतीन् ॥१०.३०.४॥ दष्टु ाहे गच्ि जातोऽहं खलानां ननु दडिधक ृ ् ॥१०.३०.२१॥
दृष्टो वः कक्तच्चदश्वत्मथ प्लक्ष न्यग्रोध नो मनः तत्रैकोवाच हे गोपा दावाक्तग्नं पश्यतोल्बणम्
नन्दसूनगु ृ तो हृत्मवा प्रेमहासावलोकनैः॥१०.३०.५॥ चक्षूंष्याश्वक्तपदध्वं वो क्तवधास्ये क्षेममञ्जजसा ॥१०.३०.२२॥
कक्तच्चत् कुरबकाशोकनागपन्ु नागच्पकाः बद्धान्यया स्रजा काक्तचत्तन्वी तत्र उलूखले ।
रामानज ु ो माक्तननीनाक्तमतो दपृ हरक्तस्मतः ॥१०.३०.६॥ भीता सदृु क् क्तपधायास्यं भेजे भीक्ततक्तवि्बनम् ॥१०.३०.२३॥
कक्तच्चत्तल ु क्तस कल्याक्तण गोक्तवन्दचरणक्तप्रये । एवं कृष्णं पच्ृ िमाना वन्ृ दावनलतास्तरून् ।
सह त्मवाक्तलकुलैक्तबृरद् दृष्टस्तेऽक्ततक्तप्रयोऽच्यतु ः ॥१०.३०.७॥ व्यचक्षत वनोद्देशे पदाक्तन परमात्ममनः ॥१०.३०.२४॥
पदाक्तन व्यिमेताक्तन नन्दसूनोमृ हात्ममनः । अध्याय – 31 गोप्य ऊचःु -
लक्ष्यन्ते क्तह ध्वजा्भोजवज्राङ् कुशयवाक्तदक्तभः॥१०.३०.२५॥ जयक्तत तेऽक्तधकं जन्मना व्रजः
तैस्तैः पदैस्तत्मपदवीमक्तन्वच्िन्त्मयोऽग्रतोऽबलाः । श्रयत इक्तन्दरा शश्वदत्र क्तह ।
वध्वाः पदैः सपु ि ृ ाक्तन क्तवलोक्प्याताृ ः समब्रवु न् ॥१०.३०.२६॥ दक्तयत दृश्यतां क्तदक्षु तावका-
कस्याः पदाक्तन चैताक्तन याताया नन्दसूननु ा । स्त्मवक्तय धतृ ासवस्त्मवां क्तवक्तचन्वते ॥१०.३१.१॥
अंसन्यस्तप्रकोष्ठायाः करेणोः कररणा यथा ॥१०.३०.२७॥ शरददु ाशये साधज ु ातसत्
अनयाऽऽराक्तधतो नूनं भगवान् हरररीश्वरः । सरक्तसजोदरश्रीमषु ा दृशा ।
यन्नो क्तवहाय गोक्तवन्दः प्रीतो यामनयद् रहः ॥१०.३०.२८॥ सरु तनाथ तेऽशल्ु कदाक्तसका
धन्या अहो अमी आल्यो गोक्तवन्दाङ् ्यब्द्जरेणवः । वरद क्तनघ्नतो नेह क्तकं वधः ॥१०.३१.२॥
यान् ब्रह्मेशौ रमा देवी दधमु ृ ूध्न्यृ घनत्त ु ये ॥१०.३०.२९॥ क्तवषजलाप्ययाद् व्यालराक्षसाद्
तस्या अमूक्तन नः क्षोभं कुवृ न्त्मयच्ु चैः पदाक्तन यत् । वषृ मारुताद् वैद्यतु ानलात् ।
यैकापहृत्मय गोपीनां रहो भङ ु ् िे ऽच्यतु ाधरम् ॥१०.३०.३०॥ वषृ मयात्ममजाद् क्तवश्वतोभया-
न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ् कुरैः । दृषभ ते वयं रक्तक्षता महु ुः॥१०.३१.३॥
क्तखद्यत्मसज ु ाताङ् क्तितलामक्तु न्नन्ये प्रेयसीं क्तप्रयः ॥१०.३०.३१॥ न खलु गोपीकानन्दनो भवा-
इमान्यक्तधकमग्नाक्तन पदाक्तन वहतो वधूम् । नक्तखलदेक्तहनामन्तरात्ममदृक् ।
गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य काक्तमनः ॥१०.३०.३२॥ क्तवखनसाक्तथृतो क्तवश्वगप्तु ये
अत्रावरोक्तपता कान्ता पष्ु पहेतोमृ हात्ममना । सख उदेक्तयवान् सात्मवतां कुले ॥१०.३१.४॥
अत्र प्रसूनावचयः क्तप्रयाथे प्रेयसा कृतः । क्तवरक्तचताभयं वक्तृ ष्णधयु ृ ते
प्रपदाक्रमणे एते पश्यतासकले पदे ॥१०.३०.३३॥ चरणमीयषु ां संसतृ ेभृयात् ।
के शप्रसाधनं त्मवत्र काक्तमन्याः काक्तमना कृतम् । करसरोरुहं कान्त कामदं
ताक्तन चूियता कान्तामपु क्तवष्टक्तमह रवु म् ॥१०.३०.३४॥ क्तशरक्तस धेक्तह नः श्रीकरग्रहम् ॥१०.३१.५॥
रेमे तया चात्ममरत आत्ममारामोऽप्यखक्तडितः । व्रजजनाक्ततृहन् वीर योक्तषतां
काक्तमनां दशृ यन् दैन्यं स्त्रीणां चैव दरु ात्ममताम् ॥१०.३०.३५॥ क्तनजजनस्मयध्वंसनक्तस्मत ।
इत्मयेवं दशृ यन्त्मयस्तािेरुगोप्यो क्तवचेतसः । भज सखे भवक्तत्मकङ् करीः स्म नो
यां गोपीमनयत् कृष्णो क्तवहायान्याः क्तस्त्रयो वने ॥१०.३०.३६॥ जलरुहाननं चारु दशृ य ॥१०.३१.६॥
सा च मेने तदाऽऽत्ममानं वररष्ठं सवृ योक्तषताम् । प्रणतदेक्तहनां पापकशृ नं
क्तहत्मवा गोपीः कामयाना मामसौ भजते क्तप्रयः ॥१०.३०.३७॥ तृणचरानगु ं श्रीक्तनके तनम् ।
ततो गत्मवा वनोद्देशं दृप्ता के शवमब्रवीत् । फक्तणफणाक्तपृतं ते पदा्बज ु ं
न पारयेऽहं चक्तलतंु नय मां यत्र ते मनः ॥१०.३०.३८॥ कृणु कुचेषु नः कृक्तन्ध हृच्ियम् ॥१०.३१.७॥
एवमि ु ः क्तप्रयामाह स्कन्ध आरुह्यताक्तमक्तत । मधरु या क्तगरा वल्गवु ाक्प्यया
ततिान्तदृ धे कृष्णः सा वधरू न्वतप्यत ॥१०.३०.३९॥ बधु मनोज्ञया पष्ु करेक्षण ।
हा नाथ रमण प्रेष्ठ क्प्वाक्तस क्प्वाक्तस महाभज ु । क्तवक्तधकरीररमा वीर मह्य ु ती-
दास्यास्ते कृपणाया मे सखे दशृ य सक्तन्नक्तधम् ॥१०.३०.४०॥ रधरसीधनु ाऽऽप्याययस्व नः ॥१०.३१.८॥
अक्तन्वच्िन्त्मयो भगवतो मागं गोप्योऽक्तवदूररतः । तव कथामतृ ं तप्तजीवनं
ददृशःु क्तप्रयक्तवश्लेषमोक्तहतां दःु क्तखतां सखीम् ॥१०.३०.४१॥ कक्तवक्तभरीक्तितं कल्मषापहम् ।
तया कक्तथतमाकडयृ मानप्राक्तप्तं च माधवात् । श्रवणमङ् गलं श्रीमदाततं
अवमानं च दौरात्म्याद् क्तवस्मयं परमं ययःु ॥१०.३०.४२॥ भक्तु व गणृ क्तन्त ते भूररदा जनाः ॥१०.३१.९॥
ततोऽक्तवशन् वनं चन्द्र्योत्मस्ना यावद् क्तवभाव्यते । प्रहक्तसतं क्तप्रय प्रेमवीक्षणं
तमः प्रक्तवष्टमालक्ष्य ततो क्तनववतृ ःु क्तस्त्रयः ॥१०.३०.४३॥ क्तवहरणं च ते ध्यानमङ् गलम् ।
तन्मनस्कास्तदलापास्तक्तद्वचेष्टास्तदाक्तत्ममकाः । रहक्तस संक्तवदो या हृक्तदस्पशृ ः
तद्गणु ानेव गायन्त्मयो नात्ममगाराक्तण सस्मरुः ॥१०.३०.४४॥ कुहक नो मनः क्षोभयक्तन्त क्तह ॥१०.३१.१०॥
पनु ः पक्तु लनमागत्मय काक्तलन्द्याः कृष्णभावनाः । चलक्तस यद् व्रजाच्चारयन् पशून्
समवेता जगःु कृष्णं तदागमनकाङ् क्तक्षताः ॥१०.३०.४५॥ नक्तलनसन्ु दरं नाथ ते पदम् ।
क्तशलतणृ ाङ् कुरैः सीदतीक्तत नः काक्तचदञ्जजक्तलनागह्ण ृ ात्तन्वी ता्बूलचक्तवृतम् ।
कक्तललतां मनः कान्त गच्िक्तत ॥१०.३१.११॥ एका तदङ् क्तिकमलं सन्तप्ता स्तनयोरधात् ॥१०.३२.५॥
क्तदनपररक्षये नीलकुन्तलै- एका रक ु ु क्तटमाबध्य प्रेमसंर्भक्तवह्वला ।
वनरुहाननं क्तबरदावतृ म् । घ्नन्तीवैक्षत् कटाक्षेपैः संदष्टदशनच्िदा ॥१०.३२.६॥
घनरजस्वलं दशृ यन् महु ु- अपराक्तनक्तमषद्दग्ृ भ्यां जषु ाणा तन्मुखा्बज ु म् ।
मृ नक्तस नः स्मरं वीर यच्िक्तस ॥१०.३१.१२॥ आपीतमक्तप नातप्ृ यत् सन्तस्तच्चरणं यथा ॥१०.३२.७॥
प्रणतकामदं पद्मजाक्तचृतं तं काक्तचन्नेत्ररन्रेण हृक्तदकृत्मय क्तनमील्य च ।
धरक्तणमडिनं ध्येयमापक्तद । पल ु काङ् ग्यपु गह्य ु ास्ते योगीवानन्दस्प्लुता ॥१०.३२.८॥
चरणपङ् कजं शन्तमं च ते सवाृ स्ताः के शवालोकपरमोत्मसवक्तनवृ ताः ।
रमण नः स्तनेष्वपृ याक्तधहन् ॥१०.३१.१३॥ जहुक्तवृरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥१०.३२.९॥
सरु तवधृ नं शोकनाशनं ताक्तभक्तवृधतू शोकाक्तभभृ गवानच्यतु ो वतृ ः ।
स्वररतवेणनु ा सष्ठु ु चक्तु ्बतम् । व्यरोचताक्तधकं तात परुु षः शक्तिक्तभयृ था ॥१०.३२.१०॥
इतररागक्तवस्मारणं नणृ ां ताः समादाय काक्तलन्द्या क्तनक्तवृश्य पक्तु लनं क्तवभःु ।
क्तवतर वीर नस्तेऽधरामतृ म् ॥१०.३१.१४॥ क्तवकसत्मकुन्दमन्दारसरु भ्यक्तनलषट् पदम् ॥१०.३२.११॥
अटक्तत यद् भवानक्तह्न काननं शरच्चन्द्रांशस ु न्दोहध्वस्तदोषातमः क्तशवम् ।
त्रक्तु टयृ गु ायते त्मवामपश्यताम् । कृष्णाया हस्ततरलाक्तचतकोमलवालक ु म् ॥१०.३२.१२॥
कुक्तटलकुन्तलं श्रीमख ु ं च ते तद्दशृ नाह्लादक्तवधूतहृद्रजु ो
जि उदीक्षतां पक्ष्मकृद् दृशाम् ॥१०.३१.१५॥ मनोरथान्तं श्रतु यो यथा ययःु ।
पक्ततसतु ान्वयरातृबान्धवा- स्वैरुत्तरीयैः कुचकुङ् कुमाङ् क्तकतै-
नक्ततक्तवलङ् घ्य तेऽन्त्मयच्यतु ागताः । रचीक्प्लृपन्नासनमात्ममबन्धवे ॥१०.३२.१३॥
गक्ततक्तवदस्तवोद्गीतमोक्तहताः तत्रोपक्तवष्टो भगवान् स ईश्वरो
क्तकतव योक्तषतः कस्त्मयजेक्तन्नक्तश ॥१०.३१.१६॥ योगेश्वरान्तहृृ क्तद कक्तल्पतासनः ।
रहक्तस संक्तवदं हृच्ियोदयं चकास गोपीपररषद्गतोऽक्तचृत-
प्रहक्तसताननं प्रेमवीक्षणम् । स्त्रैलोक्प्यलक्ष््येकपदं वपदु ृ धत् ॥१०.३२.१४॥
बहृ दरु ः क्तश्रयो वीक्ष्य धाम ते सभाजक्तयत्मवा तमनङ् गदीपनं
महु ुरक्ततस्पहृ ा मह्य ु ते मनः ॥१०.३१.१७॥ सहासलीलेक्षणक्तवरमरवु ा ।
व्रजवनौकसां व्यक्तिरङ् ग ते संस्पशृ नेनाङ् ककृताङ् क्तिहस्तयोः
वक्तृ जनहन्त्र्यलं क्तवश्वमङ् गलम । संस्तुत्मय ईषत्मकुक्तपता बभाक्तषरे ॥१०.३२.१५॥
त्मयज मनाक् च नस्त्मवत्मस्पहृ ात्ममनां गोप्य ऊचःु –
स्वजनहृद्रज ु ां यक्तन्नषूदनम् ॥१०.३१.१८॥ भजतोऽनभु जन्त्मयेक एक एतक्तद्वपयृ यम्
यत्ते सज ु ातचरणा्बरुु हं स्तनेषु नोभयांि भजन्त्मयेक एतन्नो ब्रूक्तह साधु भोः ॥१०.३२.१६॥
भीताः शनैः क्तप्रय दधीमक्तह ककृशेषु । श्रीभगवानवु ाच –
तेनाटवीमटक्तस तद् व्यथते न क्तकंक्तस्वत् क्तमथो भजक्तन्त ये सख्यः स्वाथैकान्तोद्यमा क्तह ते ।
कूपाृ क्तदक्तभरृ मक्तत धीभृ वदायषु ां नः ॥१०.३१.१९॥ न तत्र सौहृदं धमृ ः स्वाथाृ थं तक्तद्ध नान्यथा ॥१०.३२.१७॥
अध्याय – 32 श्रीशक ु उवाच - भजन्त्मयभजतो ये वै करुणाः क्तपतरो यथा
इक्तत गोप्यः प्रगायन्त्मयः प्रलपन्त्मयि क्तचत्रधा । धमो क्तनरपवादोऽत्र सौहृदं च समु ध्यमाः ॥१०.३२.१८॥
रुरुदःु सस्ु वरं राजन् कृष्णदशृ नलालसाः ॥१०.३२.१॥ भजतोऽक्तप न वै के क्तचद् भजन्त्मयभजतः कुतः ।
तासामाक्तवरभूच्िौररः स्मयमानमुखा्बज ु ः। आत्ममारामा ह्याप्तकामा अकृतज्ञा गरुु द्रहु ः ॥१०.३२.१९॥
पीता्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥१०.३२.२॥ नाहं तु सख्यो भजतोऽक्तप जन्तून्
तं क्तवलोक्प्यागतं प्रेष्ठं प्रीत्मयत्मु फुल्लदृशोऽबलाः । भजा्यमीषामनवु क्तृ त्तवत्त ृ ये ।
उत्तस्थयु ृ गु पत् सवाृ स्तन्वः प्राणक्तमवागतम् ॥१०.३२.३॥ यथाधनो लब्द्धधने क्तवनष्टे
काक्तचत् करा्बज ु ं शौरेजृगहृ ऽे ञ्जजक्तलना मदु ा । तक्तच्चन्तयान्यक्तन्नभतृ ो न वेद ॥१०.३२.२०॥
काक्तचद् दधार तिाहुमंसे चन्दनरूक्तषतम् ॥१०.३२.४॥
एवं मदथोक्त्ितलोकवेद कणोत्मपलालकक्तवटङ् ककपोलघ
स्वानां क्तह वो मय्यनवु त्त ृ येऽबलाः । वृ क्प्त्रक्तश्रयो वलयनूपरु घोषवाद्यैः ।
मया परोक्षं भजता क्ततरोक्तहतं गोप्यः समं भगवता ननतृ ुः स्वके श
मासूक्तयतंु माहृ थ तत् क्तप्रयं क्तप्रयाः ॥१०.३२.२१॥ स्रस्तस्रजो रमरगायकरासगोष्ठ्याम्॥१०.३३.१६॥
न पारयेऽहं क्तनरवद्यसंयज ु ां एवं पररष्वङ् गकराक्तभमशृ
स्वसाधक ु ृ त्मयं क्तवबधु ायषु ाक्तप वः । क्तस्नग्धक्षे णोद्दामक्तवलासहासैः ।
या माभजन् दज ु ृ रगेहशङ ृ ् खलाः रेमे रमेशो व्रजसन्ु दरीक्तभ-
संवश्ृ च्य तद् वः प्रक्ततयातु साधनु ा ॥१०.३२.२२॥ यृ थाभृ कः स्वप्रक्ततक्तब्बक्तवरमः ॥१०.३३.१७॥
अध्याय – 33 श्रीशक ु उवाच - तदङ् गसङ् गप्रमदु ाकुलेक्तन्द्रयाः
इत्मथं भगवतो गोप्यः श्रत्मु वा वाचः सपु ेशलाः। के शान् दक ु ू लं कुचपरट्टकां वा ।
जहुक्तवृरहजं तापं तदङ् गोपक्तचताक्तशषः ॥१०.३३.१॥ नाञ्जजः प्रक्ततव्योढुमलं व्रजक्तस्त्रयो
तत्रारभत गोक्तवन्दो रासक्रीिामनव्रु तैः । क्तवस्रस्तमालाभरणाः कुरूद्वह ॥१०.३३.१८॥
स्त्रीरत्मनैरक्तन्वतः प्रीतैरन्योन्याबद्धबाहुक्तभः ॥१०.३३.२॥ कृष्णक्तवक्रीक्तितं वीक्ष्य ममु हु ुः खेचरक्तस्त्रयः ।
रासोत्मसवः स्प्रवत्त ृ ो गोपीमडिलमक्तडितः । कामाक्तदृताः शशाङ् कि सगणो क्तवक्तस्मतोऽभवत् ॥१०.३३.१९॥
योगेश्वरेण कृष्णेन तासां मध्ये द्वयोद्वृयोः । कृत्मवा तावन्तमात्ममानं यावतीगोपयोक्तषतः ।
प्रक्तवष्टेन गहृ ीतानां कडठे स्वक्तनकटं क्तस्त्रयः ॥१०.३३.३॥ रेमे स भगवांस्ताक्तभरात्ममारामोऽक्तप लीलया ॥१०.३३.२०॥
यं मन्येरन् नभस्तावद् क्तवमानशतसङ् कुलम् । तासामक्ततक्तवहारेण श्रान्तानां वदनाक्तन सः ।
क्तदवौकसां सदाराणामौत्मसक्प्ु यापहृतात्ममनाम् ॥१०.३३.४॥ प्रामजृ त् करुणः प्रे्णा शन्तमेनाङ् ग पाक्तणना ॥१०.३३.२१॥
ततो दन्ु दभु यो नेदक्तु नृपेतुः पष्ु पवष्टृ यः । गोप्यः स्फुरत्मपरु टकुडिलकुन्तलक्तत्मवि्
जगगु ृ न्धवृ पतयः सस्त्रीकास्तद्यशोऽमलम् ॥१०.३३.५॥ गडिक्तश्रया सक्तु धतहासक्तनरीक्षणेन ।
वलयानां नूपरु ाणां क्तकङ् क्तकणीनां च योक्तषताम्। मानं दधत्मय ऋषभस्य जगःु कृताक्तन
सक्तप्रयाणामभूच्िब्द्दस्तुमल ु ो रासमडिले ॥१०.३३.६॥ पडु याक्तन तत्मकररुहस्पशृ प्रमोदाः ॥१०.३३.२२॥
तत्राक्ततशशु भु े ताक्तभभृ गवान् देवकीसतु ः । ताक्तभयृ तु ः श्रममपोक्तहतुमङ् गसङ् ग
मध्ये मणीनां हैमानां महामरकतो यथा ॥१०.३३.७॥ घष्टृ स्रजः स कुचकुङ् कुमरक्तञ्जजतायाः।
पादन्यासैभृ ज ु क्तवधक्तु तक्तभः सक्तस्मतैरृ ूक्तवलासै- गन्धवृ पाक्तलक्तभरनद्रु तु आक्तवशद् वा
भृ ्यन्मध्यैिलकुचपटैः कुडिलैगृडिलोलैः । श्रान्तो गजीक्तभररभराक्तिव क्तभन्नसेतःु ॥१०.३३.२३॥
क्तस्वद्यन्मख्ु यः कबररशनाग्रन्थयः कृष्णवध्वो सोऽ्भस्यलं यवु क्ततक्तभः पररक्तषच्यमानः
गायन्त्मयस्तं तक्तित इव ता मेघचक्रे क्तवरेजःु ॥१०.३३.८॥ प्रे्णेक्तक्षतः प्रहसतीक्तभररतस्ततोऽङ् ग।
उच्चैजृगनु ृ त्मयमाना रिकडठ् यो रक्ततक्तप्रयाः । वैमाक्तनकै ः कुसमु वक्तषृक्तभरीि् यमानो
कृष्णाक्तभमशृ मुक्तदता यद्गीतेनेदमावतृ म् ॥१०.३३.९॥ रेमे स्वयं स्वरक्ततरत्र गजेन्द्रलीलः ॥१०.३३.२४॥
काक्तचत् समं मक ु ु न्देन स्वरजातीरक्तमक्तश्रताः । तति कृष्णोपवने जलस्थल
उक्तन्नन्ये पूक्तजता तेन प्रीयता साधु साक्तध्वक्तत । प्रसूनगन्धाक्तनलजष्टु क्तदिटे ।
तदेव रवु मक्तु न्नन्ये तस्यै मानं च बह्वदात् ॥१०.३३.१०॥ चचार भङ ृ ् गप्रमदागणावतृ ो
काक्तचद् रासपररश्रान्ता पाश्वृ स्थस्य गदाभतृ ः । यथा मदच्यदु ् क्तद्वरदः करेणक्तु भः ॥१०.३३.२५॥
जग्राह बाहुना स्कन्धं श्लथद्वलयमक्तल्लका ॥१०.३३.११॥ एवं शशाङ् कांशक्तु वराक्तजता क्तनशाः
तत्रैकांसगतं बाहुं कृष्णस्योत्मपलसौरभम् । स सत्मयकामोऽनरु ताबलागणः ।
चन्दनाक्तलप्तमािाय हृष्टरोमा चचु ु्ब ह ॥१०.३३.१२॥ क्तसषेव आत्ममन्यवरुद्धसौरतः
कस्याक्तिन्नाट् यक्तवक्तक्षप्तकुडिलक्तत्मवषमक्तडितम् । सवाृ ः शरत्मकाव्यकथारसाश्रयाः ॥१०.३३.२६॥
गडिं गडिे सन्दधत्मया अदात्ता्बूलचक्तवृतम् ॥१०.३३.१३॥ राजोवाच –
नत्मृ यती गायती काक्तचत् कूजन्नूपरु मेखला । संस्थापनाय धमृ स्य प्रशमायेतरस्य च ।
पाश्वृ स्थाच्यतु हस्ताब्द्जं श्रान्ताधात् स्तनयोः क्तशवम् ॥१०.३३.१४॥ अवतीणो क्तह भगवानंशेन जगदीश्वरः ॥१०.३३.२७॥
गोप्यो लब्द्ध्वाच्यतु ं कान्तं क्तश्रय एकान्तवल्लभम् । स कथं धमृ सेतूनां विा कताृ क्तभरक्तक्षता ।
गहृ ीतकडठ् यस्तद्दोभ्यां गायन्त्मयस्तं क्तवजक्तिरे ॥१०.३३.१५॥ प्रतीपमाचरद् ब्रह्मन् परदाराक्तभमशृ नम् ॥१०.३३.२८॥
आप्तकामो यदपु क्ततः कृतवान् वै जगु क्तु प्सतम् । सहबलः स्रगवतंसक्तवलासः सानषु ु क्तक्षक्ततभतृ ो व्रजदेव्यः।
क्तकमक्तभप्राय एतन्नः संशयं क्तिक्तन्ध सव्रु त ॥१०.३३.२९॥ हषृ यन् यक्तहृ वेणरु वेण जातहषृ उपर्भक्तत क्तवश्वम् ॥१०.३५.१२
श्रीशक ु उवाच – क्तवक्तवधगोपचरणेषु क्तवदग्धो वेणवु ाद्य उरुधा क्तनजक्तशक्षाः ।
धमृ व्यक्ततक्रमो दृष्ट ईश्वराणां च साहसम्। तव सतु ः सक्तत यदाधरक्तब्बे दत्तवेणरु नयत् स्वरजातीः ॥१०.३५.१४॥
तेजीयसां न दोषाय वह्नेः सवृ भज ु ो यथा ॥१०.३३.३०॥ सवनशस्तदपु धायृ सरु शे ाः शक्रशवृ परमेक्तष्ठपरु ोगाः।
नैतत् समाचरे्जातु मनसाक्तप ह्यनीश्वरः। कवय आनतकन्धरक्तचत्ताः कश्मलं ययरु क्तनक्तिततत्त्वाः ॥१०.३५.१५॥
क्तवनश्यत्मयाचरन् मौढ् याद्यथारुद्रोऽक्तब्द्धजं क्तवषम् ॥१०.३३.३१॥ क्तनजपदाब्द्जदलैध्वृ जवज्रनीरजाङ् कुशक्तवक्तचत्रललामैः ।
ईश्वराणां वचः सत्मयं तथैवाचररतं क्प्वक्तचत् । व्रजभवु ः शमयन् खरु तोदं वष्मृ धयु ृ गक्ततरीक्तितवेणःु ॥१०.३५.१६॥
तेषां यत् स्ववचोयि ु ं बक्तु द्धमांस्तत् समाचरेत् ॥१०.३३.३२॥ मदक्तवघूक्तणृतलोचन ईषन् मानदः स्वसहृु दां वनमाली ।
कुशलाचररतेनैषाक्तमह स्वाथो न क्तवद्यते । बदरपाडिुवदनो मदृ गु डिं मडियन् कनककुडिललक्ष््य॥१०.३५.२४॥
क्तवपयृ यणे वानथो क्तनरहंकाररणां प्रभो ॥१०.३३.३३॥ पस ंु ो भवेद् यक्तहृ संसरणापवगृ -
क्तकमतु ाक्तखलसत्त्वानां क्ततयृ ङ्मत्मयृक्तदवौकसाम् । स्त्मवय्यब्द्जनाभ सदपु ासनया मक्ततः स्यात् ॥१०.४०.२८॥
ईक्तशतुिेक्तशतव्यानां कुशलाकुशलान्वयः ॥१०.३३.३४॥ मल्लानामशक्तननृ णांनरवरः स्त्रीणां स्मरो मूक्ततृमान्
यत्मपादपङ् कजपरागक्तनषेवतृप्ता गोपानां स्वजनोऽसतां क्तक्षक्ततभज ु ां शास्ता स्वक्तपत्रोः क्तशशःु ।
योगप्रभावक्तवधतु ाक्तखलकमृ बन्धाः मत्मृ यभु ोजपतेक्तवृरािक्तवदषु ां तत्त्वं परं योक्तगनां
स्वैरं चरक्तन्त मनु योऽक्तप न नह्यमाना- वष्ृ णीनां परदेवतेक्तत क्तवक्तदतो रङ् गं गतः साग्रजः ॥१०.४३.१७॥
स्तस्येच्ियाऽऽत्तवपषु ः कुत एव बन्धः॥१०.३३.३५॥ अध्याय – 44 (मथरु ा की क्तस्त्रयां)
गोपीनां तत्मपतीनां च सवेषामेव देक्तहनाम् । पडु या बत व्रजभवु ो यदयं नक्तृ लङ् ग-
िरक्तत सोऽध्यक्षः क्रीिनेनेह देहभाक् ॥१०.३३.३६॥ गूढः परु ाणपरुु षो वनक्तचत्रमाल्यः ।
अनग्रु हाय भूतानां मानषु ं देहमाक्तस्थतः । गाः पालयन् सहबलः क्प्वणयंि वेणंु
भजते तादृशीः क्रीिा याः श्रत्मु वा तत्मपरो भवेत् ॥१०.३३.३७॥ क्तवक्रीदयाञ्जचक्तत क्तगररत्ररमाक्तचृताङ् क्तिः ॥१०.४४.१३॥
नासूयन् खलु कृष्णाय मोक्तहतास्तस्य मायया । गोप्यस्तपः क्तकमचरन् यदमष्ु य रूपं
मन्यमानाः स्वपाश्वृ स्थान् स्वान् स्वान् दारान् व्रजौकस॥१०.३३.३८॥ लावडयसारमसमोध्वृ मनन्यक्तसद्धम् ।
ब्रह्मरात्र उपावत्त ृ े वासदु वे ानमु ोक्तदताः । दृक्तग्भः क्तपबन्त्मयनसु वाक्तभनवं दरु ाप-
अक्तनच्िन्त्मयो ययगु ोप्यः स्वगहृ ान् भगवक्तत्मप्रयाः ॥१०.३३.३९॥ मेकान्तधाम यशसः क्तश्रय ऐश्वरस्य ॥१०.४४.१४॥
क्तवक्रीक्तितं व्रजवधक्तू भररदं च क्तवष्णोः या दोहनेऽवहनने मथनोपलेप-
श्रद्धाक्तन्वतोऽनश्र ु णृ यु ादथ वणृ येद् यः। प्रेङ्खेङ्खनाभृ रुक्तदतोक्षणमाजृ नादौ ।
भक्तिं परां भगवक्तत प्रक्ततलभ्य कामं गायक्तन्त चैनमनरु िक्तधयोऽश्रक ु डठ् यो
हृद्रोगमाश्वपक्तहनोत्मयक्तचरेण धीरः॥१०.३३.४०॥ धन्या व्रजक्तस्त्रय उरुक्रमक्तचत्तयानाः ॥१०.४४.१५॥
॥ इक्तत रासक्रीिावणृ नं ॥ अध्याय – 45 (भगवान्) -
यन्नाम गह्ण ृ न्नक्तखलान् श्रोतनॄ ात्ममानमेव च। सवाृ थृस्भवो देहो जक्तनतः पोक्तषतो यतः ।
सद्यः पनु ाक्तत क्तकं भूयस्तस्य स्पष्टृ ः पदा क्तह ते ॥१०.३४.१७॥ न तयोयाृ क्तत क्तनवेशं क्तपत्रोमृ त्मयृः शतायषु ा ॥१०.४५.५॥
अध्याय – 35 यस्तयोरात्ममजः कल्प आत्ममना च धनेन च ।
गोप्यः कृष्णे वनं याते तमनद्रु तु चेतसः। वक्तृ त्तं न दद्यात्तं प्रेत्मय स्वमांसं खादयक्तन्त क्तह ॥१०.४५.६॥
कृष्णलीलाः प्रगायन्त्मयो क्तनन्यदु ृ ःु खेन वासरान् ॥१०.३५.१॥ मातरं क्तपतरं वद्ध ृ ं भायां साध्वीं सतु ं क्तशशमु ् ।
श्रीगोप्य ऊचःु - (यगु ल गीत) गरुु ं क्तवप्रं प्रपन्नं च कल्पोऽक्तबरच््वसन् मतृ ः ॥१०.४५.७॥
वामबाहुकृतवामकपोलो वक्तल्गतररु धराक्तपृतवेणमु ् । रमर गीत – (गोप्यवु ाच)
कोमलाङ् गक्तु लक्तभराक्तश्रतमागं गोप्य ईरयक्तत यत्र मक ु ु न्दः ॥१०.३५.२॥ मधपु क्तकतवबन्धो मा स्पशृ ङ् क्तिं सपत्मन्याः
व्योमयानवक्तनताः सह क्तसद्धैक्तवृक्तस्मतास्तदपु धायृ सल्जाः । कुचक्तवलुक्तलतमालाकुङ् कुमश्मश्रक्तु भनृ ः।
काममागृ णसमक्तपृतक्तचत्ताः कश्मलं ययरु पस्मतृ नीव्यः ॥१०.३५.३॥ वहतु मधपु क्ततस्तन्माक्तननीनां प्रसादं
हन्त क्तचत्रमबलाःश्रणृ तु ेदं हारहास उरक्तस क्तस्थरक्तवद्यतु ् । यदस ु दक्तस क्तवि्ब्द्यं यस्य दतू स्त्मवमीदृक् ॥१०.४७.१२॥
नन्दसूनरु यमातृ जनानां नमृ दो यक्तहृ कूक्तजतवेणःु ॥१०.३५.४॥ सकृदधरसधु ां स्वां मोक्तहनीं पायक्तयत्मवा
समु नस इव सद्यस्तत्मयजेऽस्मान् भवादृक् ।
पररचरक्तत कथं तत्मपादपद्मं नु पद्मा शकु देव जी –
ह्यक्तप बत हृतचेता उत्तमश्लोकजल्पैः ॥१०.४७.१३॥ सररद्वनक्तगररद्रोणीवीक्षन् कुसक्तु मतान् द्रमु ान् ।
क्तकक्तमह बहु षिङ् िे गायक्तस त्मवं यदूना- कृष्णं संस्मारयन् रेमे हररदासो व्रजौकसाम् ॥१०.४७.५६॥
मक्तधपक्ततमगहृ ाणामग्रतो नः परु ाणम् उद्धव जी –
क्तवजयसखसखीनां गीयतां तत्मप्रसङ् गः एताः परं तनभु तृ ो भक्तु व गोपवध्वो
क्षक्तपतकुचरुजस्ते कल्पयन्तीष्टक्तमष्टाः ॥१०.४७.१४॥ गोक्तवन्द एव क्तनक्तखलात्ममक्तन रूढभावाः ।
क्तदक्तव भुक्तव च रसायां काः क्तस्त्रयस्तद्दरु ापाः वाञ्जिक्तन्त यद् भवक्तभयो मनु यो वयं च
कपटरुक्तचरहासरूक्तवज्ृ भस्य याः स्यःु । क्तकं ब्रह्मजन्मक्तभरनन्तकथारसस्य ॥१०.४७.५८॥
चरणरज उपास्ते यस्य भूक्ततवृ यं का क्प्वेमाः क्तस्त्रयो वनचरीव्यृ क्तभचारदष्टु ाः
अक्तप च कृपणपक्षे ह्यत्त ु मश्लोकशब्द्दः ॥१०.४७.१५॥ कृष्णे क्प्व चैष परमात्ममक्तन रूढभावः ।
क्तवसज ृ क्तशरक्तस पादं वेद्म्यहं चातुकारै- नन्वीश्वरोऽनभु जतोऽक्तवदषु ोऽक्तप साक्षा-
रननु यक्तवदषु स्तेऽभ्येत्मय दौत्मयैमृ क ु ु न्दात् । च्रे यस्तनोत्मयगदराज इवोपयि ु ः ॥१०.४७.५९॥
स्वकृत इह क्तवसष्टृ ापत्मयपत्मयन्यलोका नायं क्तश्रयोऽङ् ग उ क्तनतान्तरतेः प्रसादः
व्यसज ृ दकृतचेताः क्तकं नु सन्धेयमक्तस्मन् ॥१०.४७.१६॥ स्वयोक्तषतां नक्तलनगन्धरुचां कुतोऽन्याः ।
मगृ यरु रव कपीन्द्रं क्तवव्यधे लुब्द्धधमाृ रासोत्मसवेऽस्य भज ु दडिगहृ ीतकडठ-
क्तस्त्रयमकृत क्तवरूपां स्त्रीक्तजतः कामयानाम् । लब्द्धाक्तशषां य उदगाद् व्रजवल्लवीनाम् ॥१०.४७.६०॥
बक्तलमक्तप बक्तलमत्त्वावेष्टयद् ध्वाङ् क्षवद् य- आसामहो चरणरेणज ु षु ामहं स्यां
स्तदलमक्तसतसख्यैदृ स्ु त्मयजस्तत्मकथाथृ ः ॥१०.४७.१७॥ वन्ृ दावने क्तकमक्तप गल्ु मलतौषधीनाम् ।
यदनचु ररतलीलाकणृ पीयूषक्तवप्रटु ् - या दस्ु त्मयजं स्वजनमायृ पथं च क्तहत्मवा
सकृददनक्तवधूतद्वन्द्वधमाृ क्तवनष्टाः। भेजमु ृ क ु ु न्दपदवीं श्रुक्ततक्तभक्तवृमग्ृ याम् ॥१०.४७.६१॥
सपक्तद गहृ कुटु्बं दीनमत्मु स्ृ य दीना वन्दे नन्दव्रजस्त्रीणां पादरेणमु भीक्ष्णशः ।
बहव इह क्तवहङ् गा क्तभक्षचु यां चरक्तन्त ॥१०.४७.१८॥ यासां हररकथोद्गीतं पनु ाक्तत भवु नत्रयम् ॥१०.४७.६३॥
वयमतृ क्तमव क्तजह्मव्याहृतं श्रद्दधानाः अक्रूर जी –
कुक्तलकरुतक्तमवाज्ञाः कृष्णवध्वो हररडयः । कः पक्तडितस्त्मवदपरं शरणं समीयाद्
ददृशरु सकृदेतत्तन्नखस्पशृ तीव्र- भिक्तप्रयादृतक्तगरः सहृु दः कृतज्ञात् ।
स्मररुज उपमक्तन्त्रन् भडयतामन्यवाताृ ॥१०.४७.१९॥ सवाृ न् ददाक्तत सहृु दो भजतोऽक्तभकामा-
क्तप्रयसख पनु रागाः प्रेयसा प्रेक्तषतः क्तकं नात्ममानमप्यपु चयापचयौ न यस्य ॥१०.४८.२६॥
वरय क्तकमनरुु न्धे माननीयोऽक्तस मेऽङ् ग । भगवान् –
नयक्तस कथक्तमहास्मान् दस्ु त्मयजद्वन्द्वपाश्वं न ह्य्मयाक्तन तीथाृ क्तन न देवा मक्तृ च्िलामयाः ।
सततमरु क्तस सौ्य श्रीवृ धूः साकमास्ते ॥१०.४७.२०॥ ते पनु न्त्मयरुु कालेन दशृ नादेव साधवः ॥१०.४८.३१॥
अक्तप बत मधपु यु ाृ मायृ पत्रु ोऽधनु ाऽऽस्ते अक्रूर जी –
स्मरक्तत स क्तपतृगेहान् सौ्य बन्धूंि गोपान् । एकः प्रसूयते जन्तुरक े एव प्रलीयते ।
क्प्वक्तचदक्तप स कथा नः क्तकङ् करीणां गृणीते एकोऽनभु ङ ु ् िे सक ु ृ तमेक एव च दष्ु कृतम् ॥१०.४९.२१॥
भज ु मगरुु सगु न्धं मूध्न्यृ धास्यत् कदा नु ॥१०.४७.२१॥ मचु क
ु ु न्द जी –
गोक्तपयां – प्रमत्तमच्ु चैररक्ततकृत्मयक्तचन्तया
परं सौख्यं क्तह नैराश्यं स्वैररडयप्याह क्तपङ् गला । प्रवद्धृ लोभं क्तवषयेषु लालसम् ।
त्जानतीनां नः कृष्णे तथाप्याशा दरु त्मयया ॥१०.४७.४७॥ त्मवमप्रमत्तः सहसाक्तभपद्यसे
सररच्िै लवनोद्देशा गावो वेणरु वा इमे । क्षल्ु लेक्तलहानोऽक्तहररवाखुमन्तकः ॥१०.५१.५०॥
सङ् कषृ णसहायेन कृष्णेनाचररताः प्रभो ॥१०.४७.४९॥ भवापवगो रमतो यदा भवे-
उद्धव जी – ्जनस्य तह्यृ च्यतु सत्मसमागमः ।
उवास कक्ततक्तचन्मासान् गोपीनां क्तवनदु ञ्जिुचः । सत्मसङ् गमो यक्तहृ तदैव सद्गतौ
कृष्णलीलाकथां गायन् रमयामास गोकुलम् ॥१०.४७.५४॥ परावरेशे त्मवक्तय जायते मक्ततः ॥१०.५१.५४॥
भगवान् – एतदथो क्तह लोके ऽक्तस्मन्नवतारो मया कृतः ।
क्तवप्रान् स्वलाभसन्तुष्टान् साधून् भूतसहृु त्तमान् । वध्वा मे धमृ ध्वक्तजनस्ते क्तह पातक्तकनोऽक्तधकाः ॥१०.७८.२७॥
क्तनरहङ् काररणः शान्तान् नमस्ये क्तशरसासकृत् ॥१०.५२.३३॥ सदु ामा जी –
रुक्तक्प्मणी जी – अयं क्तह परमो लाभ उत्तमश्लोकदशृ नम् ॥१०.८०.१२॥
श्रत्मु वा गणु ान् भवु नसन्ु दर शडृ वतां ते नाहक्तम्याप्रजाक्ततभ्यां तपसोपशमेन वा ।
क्तनक्तवृश्य कणृ क्तववरैहृरतोऽङ् गतापम् । तुष्येयं सवृ भूतात्ममा गरुु शश्र ु ूषया यथा ॥१०.८०.३४॥
रूपं दृशां दृक्तशमतामक्तखलाथृ लाभं एतदेव क्तह सक्तच्िष्यैः कतृ व्यं गरुु क्तनष्कृतम् ।
त्मवय्यच्यतु ाक्तवशक्तत क्तचत्तमपत्रपं मे ॥१०.५२.३७॥ यद् वै क्तवशद्ध ु भावेन सवाृ थाृ त्ममापृ णं गरु ौ ॥१०.८०.४१॥
अध्याय – 60 (भगवान्) - अध्याय – 81 कृष्ण -
क्तनक्तष्कञ्जचना वयं शश्वक्तन्नक्तष्कञ्जचनजनक्तप्रयाः । पत्रं पष्ु पं फलं तोयं यो मे भक्प्त्मया प्रयच्िक्तत ।
तस्मात् प्रायेण न ह्याढ् या मां भजक्तन्त समु ध्यमे ॥१०.६०.१४॥ तदहं भक्प्त्मयपु हृतमश्नाक्तम प्रयतात्ममनः ॥१०.८१.४॥
भगवान् – सदु ामा जी –
अयं क्तह परमो लाभो गहृ षे ु गहृ मेक्तधनाम् । अधनोऽयं धनं प्राप्य माद्यन्नच्ु चै नृ मां स्मरेत् ।
यन्नमैरीयते यामः क्तप्रयया भीरु भाक्तमक्तन ॥१०.६०.३१॥ इक्तत कारुक्तणको नूनं धनं मेऽभूरर नाददात् ॥१०.८१.२०॥
रुक्तक्प्मणी जी – नन्वब्रवु ाणो क्तदशते समक्षं याक्तचष्णवे भूयृक्तप भूररभोजः ।
सत्मयं भयाक्तदव गणु भ्े य उरुक्रमान्तः पजृ न्यवत्तत् स्वयमीक्षमाणो
शेते समद्रु उपल्भनमात्र आत्ममा । दाशाहृ काणामषृ भः सखा मे ॥१०.८१.३४॥
क्तनत्मयं कक्तदक्तन्द्रयगणैः कृतक्तवग्रहस्त्मवं क्तकक्तञ्जचत्मकरोत्मयवु ृ क्तप यत् स्वदत्तं
त्मवत्मसेवकै नृ पपदं क्तवधतु ं तमोऽन्धम् ॥१०.६०.३५॥ सहृु त्मकृतं फल्ग्वक्तप भूररकारी ।
तस्याः स्यरु च्यतु नपृ ा भवतोपक्तदष्टाः मयोपनीतां पथृ ुकैकमक्तु ष्टं
स्त्रीणां गहृ षे ु खरगोश्वक्तविालभत्मृ याः । प्रत्मयग्रहीत् प्रीक्ततयतु ो महात्ममा ॥१०.८१.३५॥
यत्मकणृ मूलमररकषृ ण नोपयायाद् भिाय क्तचत्रा भगवान् क्तह स्पदो
यष्ु मत्मकथा मिृ क्तवररञ्जचसभासु गीता ॥१०.६०.४४॥ रा्यं क्तवभूतीनृ समथृ यत्मयजः ।
त्मवक्प्श्मश्ररु ोमनखके शक्तपनद्धमन्त- अदीघृ बोधाय क्तवचक्षणः स्वयं
मांसाक्तस्थरिकृक्तमक्तवट् कफक्तपत्तवातम् । पश्यन् क्तनपातं धक्तननां मदोद्भवम् ॥१०.८१.३७॥
जीवच्िवं भजक्तत कान्तमक्ततक्तवृमूढा अध्याय – 84 कृष्ण -
या ते पदाब्द्जमकरन्दमक्तजिती स्त्री ॥१०.६०.४५॥ न ह्य्मयाक्तन तीथाृ क्तन न देवा मक्तृ च्िलामयाः ।
व्यूढायािाक्तप पंिु ल्या मनोऽभ्येक्तत नवं नवम् । ते पनु न्त्मयरुु कालेन दशृ नादेव साधवः ॥१०.८४.११॥
बधु ोऽसतीं न क्तबभयृ ात् ता क्तबरदभु यच्यतु ः ॥१०.६०.४८॥ नाक्तग्ननृ सूयो न च चन्द्रतारका
स्मक्तृ तनाृ द्याक्तप क्तवध्वस्ता भवत्मसन्दशृ नाक्तथृनः ॥१०.६४.२५॥ न भूजृलं खं श्वसनोऽथ वाङ्मनः ।
कृष्ण – उपाक्तसता भेदकृतो हरन्त्मयघं
न कक्तिन्मत्मपरं लोके तेजसा यशसा क्तश्रया । क्तवपक्तितो घ्नक्तन्त महु ूतृसेवया ॥१०.८४.१२॥
क्तवभूक्ततक्तभवाृ क्तभभवेद् देवोऽक्तप क्तकमु पाक्तथृवः ॥१०.७२.११॥ यस्यात्ममबक्तु द्धः कुणपे क्तत्रधातुके
भावो क्तह भवकारणम् ॥१०.७४.४६॥ स्वधीः कलत्राक्तदषु भौम इ्यधीः ।
अध्याय – 75 यत्तीथृ बक्तु द्धः सक्तलले न कक्तहृक्तच-
गरुु शश्र ु ूषणे क्तजष्णःु कृष्णः पादावनेजने । ्जनेष्वक्तभज्ञेषु स एव गोखरः ॥१०.८४.१३॥
पररवेषणे द्रपु दजा कणो दाने महामनाः ॥१०.७५.५॥ कृष्ण –
जहास भीमस्तं दृष्ट्वा क्तस्त्रयो नपृ तयोऽपरे । देवाः क्षेत्राक्तण तीथाृ क्तन दशृ नस्पशृ नाचृ नैः ।
क्तनवायृ माणा अप्यङ् ग राज्ञा कृष्णानमु ोक्तदताः ॥१०.७५.३८॥ शनैः पनु क्तन्त कालेन तदप्यहृ त्तमेक्षया ॥१०.८६.५२॥
अध्याय – 78 शक ु देव जी –
बलराम जी – एवं स्वभियो राजन् भगवान् भिभक्तिमान् ।
अदान्तस्याक्तवनीतस्य वथृ ा पक्तडितमाक्तननः । दरु वगमात्ममतत्त्वक्तनगमाय तवात्ततनो-
न गणु ाय भवक्तन्त स्म नटस्येवाक्तजतात्ममनः ॥१०.७८.२६॥ िररतमहामतृ ाक्तब्द्धपररवतृ पररश्रमणाः ।
न पररलषक्तन्त के क्तचदपवगृ मपीश्वर ते भयं क्तद्वतीयाक्तभक्तनवेशतः स्या-
चरणसरोजहंसकुलसङ् गक्तवसष्टृ गृहाः ॥१०.८७.२१॥ दीशादपेतस्य क्तवपयृ योऽस्मक्तृ तः ।
त्मवदनपु थं कुलायक्तमदमात्ममसहृु क्तत्मप्रयव- तन्माययातो बधु आभजेत्तं
च्चरक्तत तथोन्मख ु े त्मवक्तय क्तहते क्तप्रय आत्ममक्तन च । भक्प्त्मयैकयेशं गरुु देवतात्ममा ॥११.२.३७॥
न बत रमन्त्मयहो असदपु ासनयाऽऽत्ममहनो एवंव्रतः स्वक्तप्रयनामकीत्मयाृ
यदनशु या रमन्त्मयरुु भये कुशरीरभतृ ः ॥१०.८७.२२॥ जातानरु ागो द्रतु क्तचत्त उच्चैः ।
क्तनभतृ मरुन्मनोऽक्षदृढयोगयज ु ो हृक्तद य- हसत्मयथो रोक्तदक्तत रौक्तत गाय-
न्मनु य उपासते तदरयोऽक्तप ययःु स्मरणात् । त्मयन्ु मादवन्नत्मृ यक्तत लोकबाह्यः ॥११.२.४०॥
क्तस्त्रय उरगेन्द्रभोगभज ु दडिक्तवषिक्तधयो खं वायमु क्तग्नं सक्तललं महीं च
वयमक्तप ते समाः समदृशोऽङ् क्तिसरोजसधु ाः ॥१०.८७.२३॥ ्योतींक्तष सत्त्वाक्तन क्तदशो द्रमु ादीन् ।
यक्तद न समद्ध ु रक्तन्त यतयो हृक्तद कामजटा सररत्मसमद्रु ांि हरेः शरीरं
दरु क्तधगमोऽसतां हृक्तद गतोऽस्मतृ कडठमक्तणः । यत् क्तकञ्जच भूतं प्रणमेदनन्यः ॥११.२.४१॥
असतु ृपयोक्तगनामभु यतोऽप्यसख ु ं भगव- भक्तिः परेशानभु वो क्तवरक्ति-
न्ननपगतान्तकादनक्तधरूढपदाद् भवतः ॥१०.८७.३९॥ रन्यत्र चैष क्तत्रक एककालः ।
कृष्ण – प्रपद्यमानस्य यथाश्नतः स्य-ु
यस्याहमनगु ह्ण ृ ाक्तम हररष्ये तद्धनं शनैः । स्तक्तु ष्टः पक्तु ष्टः क्षदु पायोऽनघु ासम् ॥११.२.४२॥
ततोऽधनं त्मयजन्त्मयस्य स्वजना दःु खदःु क्तखतम् ॥१०.८८.८॥ योगेश्वर हरर –
स यदा क्तवतथोद्योगो क्तनक्तवृडणः स्याद् धनेहया । सवृ भूतेषु यः पश्येद् भगवद्भावमात्ममनः ।
मत्मपरैः कृतमैत्रस्य कररष्ये मदनग्रु हम् ॥१०.८८.९॥ भूताक्तन भगवत्मयात्ममन्येष भागवतोत्तमः ॥११.२.४५॥
क्तवष्णु - ईश्वरे तदधीनेषु बाक्तलशेषु क्तद्वषत्मसु च ।
अतीव कोमलौ तात चरणौ ते महामनु े । प्रेममैत्रीकृपोपेक्षा यः करोक्तत स मध्यमः ॥११.२.४६॥
इत्मयक्प्ु त्मवा क्तवप्रचरणौ मदृ यन् स्वेन पाक्तणना ॥१०.८९.१०॥ अचाृ यामेव हरये पूजां यः श्रद्धयेहते ।
॥ इक्तत दशम स्कन्धः समाप्तः ॥ न तद्भिे षु चान्येषु स भिः प्राकृतः स्मतृ ः ॥११.२.४७॥
॥ अथ एकादश स्कन्धः ॥ गहृ ीत्मवापीक्तन्द्रयैरथाृ न् यो न द्वेक्तष्ट न हृष्यक्तत ।
अध्याय – 2 (वसदु वे जी) - क्तवष्णोमाृ याक्तमदं पश्यन् स वै भागवतोत्तमः ॥११.२.४८॥
भूतानां देवचररतं दःु खाय च सख ु ाय च । देहक्ते न्द्रयप्राणमनोक्तधयां यो
सखु ायैव क्तह साधूनां त्मवादृशामच्यतु ात्ममनाम् ॥११.२.५॥ जन्माप्ययक्षद्भु यतषृ कृच्रै ः ।
भजक्तन्त ये यथा देवान् देवा अक्तप तथैव तान् । संसारधमैरक्तवमह्य ु मानः
िायेव कमृ सक्तचवाः साधवो दीनवत्मसलाः ॥११.२.६॥ स्मत्मृ या हरेभाृ गवतप्रधानः ॥११.२.४९॥
राजा क्तनक्तम - न कामकमृ बीजानां यस्य चेतक्तस स्भवः।
दलु ृ भो मानषु ो देहो देक्तहनां क्षणभङ् गरु ः । वासदु वे ैकक्तनलयः स वै भागवतोत्तमः ॥११.२.५०॥
तत्राक्तप दल ु ृ भं मन्ये वैकुडठक्तप्रयदशृ नम् ॥११.२.२९॥ न यस्य जन्मकमृ भ्यां न वणाृ श्रमजाक्ततक्तभः।
योगेश्वर कक्तव - स्जतेऽक्तस्मन्नहंभावो देहे वै स हरेः क्तप्रयः ॥११.२.५१॥
मन्येऽकुतक्तिद्भयमच्यतु स्य न यस्य स्वः पर इक्तत क्तवत्तेष्वात्ममक्तन वा क्तभदा।
पादा्बज ु ोपासनमत्र क्तनत्मयम् । सवृ भूतसमः शान्तः स वै भागवतोत्तमः॥११.२.५२॥
उक्तद्वग्नबद्ध
ु रे सदात्ममभावाद् क्तत्रभवु नक्तवभवहेतवेऽप्यकुडठस्मक्तृ त-
क्तवश्वात्ममना यत्र क्तनवतृ ते भीः ॥११.२.३३॥ रक्तजतात्ममसरु ाक्तदक्तभक्तवृमग्ृ यात् ।
यानास्थाय नरो राजन् न प्रमाद्येत कक्तहृक्तचत् । न चलक्तत भगवत्मपदारक्तवन्दा-
धावन् क्तनमील्य वा नेत्रे न स्खलेन्न पतेक्तदह ॥११.२.३५॥ ल्लवक्तनक्तमषाधृ मक्तप यः स वैष्णवाग्र्यः ॥११.२.५३॥
कायेन वाचा मनसेक्तन्द्रयैवाृ भगवत उरुक्तवक्रमाङ् क्तिशाखा
बदु ध्् याऽऽत्ममना वानस ु तृ स्वभावात् । नखमक्तणचक्तन्द्रकया क्तनरस्ततापे ।
करोक्तत यद् यत् सकलं परस्मै हृक्तद कथमपु सीदतां पनु ः स प्रभवक्तत
नारायणायेक्तत समपृ येत्तत् ॥११.२.३६॥ चन्द्र इवोक्तदतेऽकृतापः ॥११.२.५४॥
क्तवसज ृ क्तत हृदयं न यस्य साक्षा- योगेश्वर करभाजन –
द्धरररवशाक्तभक्तहतोऽप्यघौघनाशः । ध्येयं सदा पररभवघ्नमभीष्टदोहं
प्रणयरशनया घतृ ाङ् क्तिपद्मः तीथाृ स्पदं क्तशवक्तवररक्तञ्जचनतु ं शरडयम् ।
स भवक्तत भागवतप्रधान उिः ॥११.२.५५॥ भत्मृ याक्ततृहं प्रणतपाल भवाक्तब्द्धपोतं
अध्याय – 3 (योगेश्वर प्रबद्ध ु )- वन्दे महापरुु ष ते चरणारक्तवन्दम् ॥११.५.३३॥
कमाृ डयारभमाणानां दःु खहत्मयै सख ु ाय च । कृताक्तदषु प्रजा राजन् कलाक्तवच्िक्तन्त स्भवम् ।
पश्येत् पाकक्तवपयाृ सं क्तमथुनीचाररणां नणृ ाम् ॥११.३.१८॥ कलौ खलु भक्तवष्यक्तन्त नारायणपरायणाः ॥११.५.३८॥
तस्माद् गरुु ं प्रपद्येत क्तजज्ञासःु श्रेय उत्तमम् । देवक्तषृभूताप्तनृणां क्तपतॄणां
शाब्द्दे परे च क्तनष्णातं ब्रह्मडयपु शमाश्रयम् ॥११.३.२१॥ न क्तकङ् करो नायमणृ ी च राजन् ।
तत्र भागवतान् धमाृ न् क्तशक्षेद् गवु ाृ त्ममदैवतः । सवाृ त्ममना यः शरणं शरडयं
अमाययानवु त्त्ृ या यैस्तष्ु येदात्ममाऽऽत्ममदो हररः ॥११.३.२२॥ गतो मक ु ु न्दं पररहृत्मय कतृ म् ॥११.५.४१॥
इष्टं दत्तं तपो जप्तं वत्त ृ ं यच्चात्ममनः क्तप्रयम् । स्वपादमूलं भजतः क्तप्रयस्य
दारान् सतु ान् गहृ ान् प्राणान् यत् परस्मै क्तनवेदनम् ॥११.३.२८॥ त्मयिान्यभावस्य हररः परेशः ।
भक्प्त्मया सञ्जजातया भक्प्त्मया क्तबरत्मयत्मु पल ु कां तनमु ् ॥११.३.३१॥ क्तवकमृ यच्चोत्मपक्तततं कथक्तञ्जचद्
क्प्वक्तचद् रुदन्त्मयच्यतु क्तचन्तया धनु ोक्तत सवं हृक्तद सक्तन्नक्तवष्टः ॥११.५.४२॥
क्प्वक्तचद्धसक्तन्त नन्दक्तन्त वदन्त्मयलौक्तककाः। अध्याय – 6 (देवतगण) -
नत्मृ यक्तन्त गायन्त्मयनशु ीलयन्त्मयजं शक्तु द्धनृ णां न तु तथेि्य दरु ाशयानां
भवक्तन्त तूष्णीं परमेत्मय क्तनवृ ताः ॥११.३.३२॥ क्तवद्याश्रतु ाध्ययनदानतपःक्तक्रयाक्तभः ।
अध्याय – 4 (योगेश्वर द्रक्तु मल) - सत्त्वात्ममनामषृ भ ते यशक्तस प्रवद्ध ृ -
त्मवां सेवतां सरु कृता बहवोऽन्तरायाः सच्रद्धया श्रवणस्भतृ या यथा स्यात् ॥११.६.९॥
स्वौको क्तवलङ् घ्य परमं व्रजतां पदं ते। स्मायावलोकलवदक्तशृतभावहारर-
नान्यस्य बक्तहृक्तष बलीन् ददतः स्वभागान् रूमडिलप्रक्तहतसौरतमन्त्रशौडिैः ।
धत्ते पदं त्मवमक्तवता यक्तद क्तवघ्नमूक्तध्नृ ॥११.४.१०॥ पत्मन्यस्तु षोिशसहस्रमनङ् गबाणै-
क्षत्त
ु टृ ् क्तत्रकालगणु मारुतजैह्वशैश्या- यृ स्येक्तन्द्रयं क्तवमक्तथतंु करणैनृ क्तवभ्व्यः ॥११.६.१८॥
नस्मानपारजलधीनक्तततीयृ के क्तचत् । त्मवयोपभि ु स्रग्गन्धवासोऽलङ् कारचक्तचृताः । ॥११.६.२५॥
क्रोधस्य याक्तन्त क्तवफलस्य वशं पदे उक्तच्िष्टभोक्तजनो दासास्तव मायां जयेमक्तह ॥११.६.४६॥
गोमृ ्जक्तन्त दिु रतपि वथृ ोत्मसज ृ क्तन्त ॥११.४.११॥ दत्तात्रेय जी –
अध्याय – 5 (योगेश्वर चमस) - भूतैराक्र्यमाणोऽक्तप धीरो दैववशानगु ैः।
दूरे हररकथाः के क्तचद् दूरे चाच्यतु कीतृ नाः । तद् क्तवद्वान्न चलेन्मागाृ दन्वक्तशक्षं क्तक्षतेव्रृतम् ॥११.७.३७॥
क्तस्त्रयः शूद्रादयिैव तेऽनक ु ्प्या भवादृशाम् ॥११.५.४॥ प्राणवत्त्ृ यैव सन्तुष्येन्मक्तु ननैवेक्तन्द्रयक्तप्रयैः ॥११.७.३९॥
लोके व्यवायाक्तमषमद्यसेवा स्वच्िः प्रकृक्तततः क्तस्नग्धो माधयु ृ स्तीथृ भूनृ णाम् ।
क्तनत्मयास्तु जन्तोनृ क्तह तत्र चोदना । मक्तु नः पनु ात्मयपां क्तमत्रमीक्षोपस्पशृ कीतृ नैः ॥११.७.४४॥
व्यवक्तस्थक्ततस्तेषु क्तववाहयज्ञ तेजस्वी तपसा दीप्तो दधु ृ षोदरभाजनः ।
सरु ाग्रहैरासु क्तनवक्तृ त्तररष्टा ॥११.५.११॥ सवृ भक्ष्योऽक्तप यि ु ात्ममा नादत्ते मलमक्तग्नवत् ॥११.७.४५॥
धनं च धमैकफलं यतो वै अध्याय – 8 (भगवान्) -
ज्ञानं सक्तवज्ञानमनप्रु शाक्तन्त । योक्तषक्तद्धरडयाभरणा्बराक्तद-
गहृ षे ु यञ्जु जक्तन्त कलेवरस्य द्रव्येषु मायारक्तचतेषु मूढः ।
मत्मृ यंु न पश्यक्तन्त दरु न्तवीयृ म् ॥११.५.१२॥ प्रलोक्तभतात्ममा ह्यपु भोगबद्ध ु या
यद् िाणभक्षो क्तवक्तहतः सरु ाया- पतङ् गवन्नश्यक्तत नष्टदृक्तष्टः ॥११.८.८॥
स्तथा पशोरालभनं न क्तहस ं ा। पदाक्तप यवु तीं क्तभक्षनु ृ स्पशृ ेद् दारवीमक्तप ।
एवं व्यवायः प्रजया न रत्मया स्पशृ न् करीव बध्येत कररडया अङ् गसङ् गतः ॥११.८.१३॥
इमं क्तवशद्ध ु ं न क्तवदःु स्वधमृ म् ॥११.५.१३॥ नाक्तधगच्िे त् क्तस्त्रयं प्राज्ञः कक्तहृक्तचन्मत्मृ यमु ात्ममनः ।
बलाक्तधकै ः स हन्येत गजैरन्यैगृजो यथा ॥११.८.१४॥
तावक्त्जतेक्तन्द्रयो न स्याद् क्तवक्तजतान्येक्तन्द्रयः पमु ान् । उद्धव जी –
न जयेद् रसनं यावक्त्जतं सवं क्तजते रसे ॥११.८.२१॥ क्तवदक्तन्त मत्मयाृ ः प्रायेण क्तवषयान् पदमापदाम् ।
क्तपङ् गला – तथाक्तप भञ्जु जते कृष्ण तत् कथं श्वखराजवत् ॥११.१३.८॥
यदक्तस्थक्तभक्तनृक्तमृतवंशवंश्य भगवान् –
स्थूणं त्मवचा रोमनखैः क्तपनद्धम्। अहक्तमत्मयन्यथाबक्तु द्धः प्रमत्तस्य यथा हृक्तद ।
क्षरन्नवद्वारमगारमेतद् उत्मसपृ क्तत रजो घोरं ततो वैकाररकं मनः ॥११.१३.९॥
क्तवडमूत्रपूणं मदपु ैक्तत कान्या ॥११.८.३३॥ रजोयि ु स्य मनसः सङ् कल्पः सक्तवकल्पकः ।
दत्तात्रेय जी – ततः कामो गणु ध्यानाद् दःु सहः स्याक्तद्ध दमु ृ तेः ॥११.१३.१०॥
आशा क्तह परमं दःु खं नैराश्यं परमं सख ु म् । रजस्तमोभ्यां यदक्तप क्तवद्वान् क्तवक्तक्षप्तधीः पनु ः ।
यथा सक्तञ्जिद्य कान्ताशां सख ु ं सष्ु वाप क्तपङ् गला ॥११.८.४४॥ अतक्तन्द्रतो मनो यञ्जु जन् दोषदृक्तष्टनृ स्जते ॥११.१३.१२॥
अध्याय – 9 (दत्तात्रेय जी) - अध्याय – 14 (उद्धव जी) -
पररग्रहो क्तह दःु खाय यद् यक्तत्मप्रयतमं नणृ ाम् । वदक्तन्त कृष्ण श्रेयांक्तस बहूक्तन ब्रह्मवाक्तदनः ।
अनन्तं सख ु माप्नोक्तत तद् क्तवद्वान् यस्त्मवक्तकञ्जचनः ॥११.९.१॥ तेषां क्तवकल्पप्राधान्यमतु ाहो एकमख्ु यता ॥११.१४.१॥
यत्र यत्र मनो देही धारयेत् सकलं क्तधया । भगवान् –
स्नेहाद् द्वेषाद् भयाद् वाक्तप याक्तत तत्तत्मसरूपताम् ॥११.९.२२॥ एवं प्रकृक्ततवैक्तचत्र्याद् क्तभद्यन्ते मतयो नणृ ाम्
देहो गरुु मृ म क्तवरक्तिक्तववेकहेतु- पार्पयेण के षाक्तञ्जचत् पाषडिमतयोऽपरे ॥११.१४.८॥
क्तबृरत् स्म सत्त्वक्तनधनं सततात्मयृ दु कृम् ॥११.९.२५॥ न तथा मे क्तप्रयतम आत्ममयोक्तननृ शङ् करः ।
लब्द्ध्वा सदु ल ु ृ भक्तमदं बहुस्भवान्ते न च सङ् कषृ णो न श्रीनैवात्ममा च यथा भवान् ॥११.१४.१५॥
मानष्ु यमथृ दमक्तनत्मयमपीह धीरः । क्तनरपेक्षं मक्तु नं शान्तं क्तनवैरं समदशृ नम् ।
तूणं यतेत न पतेदनमु त्मृ यु याव- अनव्रु जा्यहं क्तनत्मयं पूयये ेत्मयङ् क्तिरेणक्तु भः ॥११.१४.१६॥
क्तन्नःश्रेयसाय क्तवषयः खलु सवृ तः स्यात् ॥११.९.२९॥ बाध्यमानोऽक्तप मद्भिो क्तवषयैरक्तजतेक्तन्द्रयः ।
आज्ञायैवं गणु ान्दोषान् मयाऽऽक्तदष्टानक्तप स्वकान्। प्रायः प्रगल्भया भक्प्त्मया क्तवषयैनाृ क्तभभूयते ॥११.१४.१८॥
धमाृ न् सन्त्मय्य यः सवाृ न् मां भजेत स सत्तमः॥११.११.३२॥ यथाक्तग्नः सस ु मद्धृ ाक्तचृः करोत्मयेधांक्तस भस्मसात् ।
म्जन्मकमृ कथनं मम पवाृ नमु ोदनम् । तथा मक्तद्वषया भक्तिरुद्धवैनांक्तस कृत्मस्नशः ॥११.१४.१९॥
गीतताडिववाक्तदत्र गोष्ठीक्तभमृ द्गहृ ोत्मसवः ॥११.११.३६॥ न साधयक्तत मां योगो न सांख्यं धमृ उद्धव ।
अमाक्तनत्मवमदक्त्भत्मवं कृतस्यापररकीतृ नम् । न स्वाध्यायस्तपस्त्मयागो यथा भक्तिमृ मोक्तजृता ॥११.१४.२०॥
अक्तप दीपावलोकं मे नोपयञ्जु ्याक्तन्नवेक्तदतम् ॥११.११.४०॥ भक्प्त्मयाहमेकया ग्राह्यः श्रद्धयाऽऽत्ममा क्तप्रयः सताम् ।
यद् यक्तदष्टतमं लोके यच्चाक्ततक्तप्रयमात्ममनः। भक्तिः पनु ाक्तत मक्तन्नष्ठा श्वपाकानक्तप स्भवात् ॥११.१४.२१॥
तत्तक्तन्नवेदयेन्मह्यं तदानन्त्मयाय कल्पते ॥११.११.४१॥ धमृ ः सत्मयदयोपेतो क्तवद्या वा तपसाक्तन्वता ।
अध्याय – 12 मद्भक्प्त्मयापेतमात्ममानं न स्यक् प्रपनु ाक्तत क्तह ॥११.१४.२२॥
न रोधयक्तत मां योगो न सांख्यं धमृ एव च । वाग् गद्गदा द्रवते यस्य क्तचत्तं
न स्वाध्यायस्तपस्त्मयागो नेष्टापूतं न दक्तक्षणा ॥११.१२.१॥ रुदत्मयभीक्ष्णं हसक्तत क्प्वक्तचच्च ।
व्रताक्तन यज्ञश्िन्दांक्तस तीथाृ क्तन क्तनयमा यमाः । क्तवल्ज उद्गायक्तत नत्मृ यते च
यथावरुन्धे सत्मसङ् गः सवृ सङ् गापहो क्तह माम् ॥११.१२.२॥ मद्भक्तियि ु ो भवु नं पनु ाक्तत ॥११.१४.२४॥
के वलेन क्तह भावेन गोप्यो गावो नगा मगृ ाः । यथा यथाऽऽत्ममा पररम्ृ यतेऽसौ
येऽन्ये मूढक्तधयो नागाः क्तसद्धा मामीयरु ञ्जजसा ॥११.१२.८॥ मत्मपडु यगाथाश्रवणाक्तभधानैः ।
अध्याय – 13 तथा तथा पश्यक्तत वस्तु सूक्ष्मं
सत्त्वं रजस्तम इक्तत गणु ा बद्ध ु ने ृ च आत्ममनः । चक्षयु ृ थैवाञ्जजनस्प्रयि ु म् ॥११.१४.२६॥
सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव क्तह ॥११.१३.१॥ क्तवषयान् ध्यायतक्तित्तं क्तवषयेषु क्तवष्जते ।
सत्त्वात् धमो भवेद् वद्ध ृ ात् पंस ु ो मदभक्त
् िलक्षणः । मामनस्ु मरतक्तित्तं मय्येव प्रक्तवलीयते ॥११.१४.२७॥
साक्तत्त्वकोपासया सत्त्वं ततो धमृ ः प्रवतृ ते ॥११.१३.२॥ न तथास्य भवेत् क्प्लेशो बन्धिान्यप्रसङ् गतः ।
आगमोऽपः प्रजा देशः कालः कमृ च जन्म च । योक्तषत्मसङ् गात् यथा पंस ु ो यथा तत्मसङ् क्तगसङ् गतः ॥११.१४.३०॥
ध्यानं मन्त्रोऽथ संस्कारो दशैते गणु हेतवः ॥११.१३.४॥
अध्याय – 16 (भगवान्) अध्याय – 23 (क्तभक्षगु ीत) -
यो वै वाङ् मनसी स्यगसंयच्िन् क्तधया यक्ततः । प्रायेणाथाृ ः कदयाृ णां न सख ु ाय कदाचन ।
तस्य व्रतं तपो दानं स्रवत्मयामघटा्बवु त् ॥११.१६.४३॥ इह चात्ममोपतापाय मतृ स्य नरकाय च ॥११.२३.१५॥
अध्याय – 17 स्तेयं क्तहस ं ानतृ ं द्भः कामः क्रोधः स्मयो मदः ।
आचायं मां क्तवजानीयान्नावमन्येत कक्तहृक्तचत् । भेदो वैरमक्तवश्वासः संस्पधाृ व्यसनाक्तन च ॥११.२३.१८॥
न मत्मयृबद्ध ु यासूयते सवृ दवे मयो गरुु ः॥११.१७.२७॥ एते पञ्जचदशानथाृ ह्यथृ मूला मता नणृ ाम् ।
प्रक्ततग्रहं मन्यमानस्तपस्तेजोयशोनदु म्॥११.१७.४१॥ तस्मादनथृ मथाृ ख्यं श्रेयोऽथी दूरतस्त्मयजेत् ॥११.२३.१९॥
अहो मे क्तपतरौ वद्ध ृ ौ भायाृ बालात्ममजऽऽत्ममजाः । ब्राह्मण –
अनाथा मामतृ े दीनाः कथं जीवक्तन्त दःु क्तखताः ॥११.१७.५७॥ नूनं मे भगवांस्तुष्टः सवृ दवे मयो हररः ।
अध्याय – 18 येन नीतो दशामेतां क्तनवेदिात्ममनः प्लवः ॥११.२३.२८॥
ज्ञानक्तनष्ठो क्तवरिो वा मद्भिो वानपेक्षकः। समाक्तहतं यस्य मनः प्रशान्तं
सक्तलङ् गानाश्रमांस्त्मयक्प्त्मवा चरेदक्तवक्तधगोचरः॥११.१८.२८॥ दानाक्तदक्तभः क्तकं वद तस्य कृत्मयम् ।
अध्याय – 19 असंयतं यस्य मनो क्तवनश्यद्
मद्भिपूजाभ्यक्तधका सवृ भूतेषु मन्मक्ततः ॥११.१९.२१॥ दानाक्तदक्तभिेदपरं क्तकमेक्तभः ॥११.२३.४७॥
मदथेऽथृ पररत्मयागो भोगस्य च सख ु स्य च । मनोवशेऽन्ये ह्यभवन् स्म देवा
इष्टं दत्तं हुतं जप्तं मदथं यद् व्रतं तपः ॥११.१९.२३॥ मनि नान्यस्य वशं समेक्तत ।
दडिन्यासः परं दानं कामत्मयागस्तपः स्मतृ म् । भीष्मो क्तह देवः सहसः सहीयान्
स्वभावक्तवजयः शौयं सत्मयं च समदशृ नम् ॥११.१९.३७॥ यञ्जु ्याद् वशे तं स क्तह देवदेवः ॥११.२३.४८॥
कमृ स्वसङ् गमः शौचं त्मयागः संन्यास उच्यते ॥११.१९.३८॥ अध्याय – 25 (भगवान्) गणु क्तनरूपण -
श्रीगृ णु ा नैरपेक्ष्याद्याः सख ु ं दःु खसख ु ात्मययः । वनं तु साक्तत्त्वको वासो ग्रामो राजस उच्यते ।
दःु खं कामसख ु ापेक्षा पक्तडितो बन्धमोक्षक्तवत् ॥११.१९.४१॥ तामसं द्यूतसदनं मक्तन्नके तं तु क्तनगृ णु म् ॥११.२५.२५॥
मूखो देहाद्यहंबुक्तद्धः पंथा मक्तन्नगमः स्मतृ ः । अध्याय – 26
उत्मपथक्तित्तक्तवक्षेपः स्वगृ ः सत्त्वगुणोदयः ॥११.१९.४२॥ सङ् गं न कुयाृ दसतां क्तशश्नोदरतृपां क्प्वक्तचत् ।
दररद्रो यस्त्मवसन्तुष्टः कृपणो योऽक्तजतेक्तन्द्रयः । तस्यानगु स्तमस्यन्धे पतत्मयन्धानगु ान्धवत् ॥११.२६.३॥
गणु ेष्वसिधीरीशो गणु सङ् गो क्तवपयृ यः ॥११.१९.४४॥ राजा ऐल –
अध्याय – 20 (भगवान्) - क्तकं क्तवद्यया क्तकं तपसा क्तकं त्मयागेन श्रतु ेन वा ।
तावत् कमाृ क्तण कुवीत न क्तनक्तवृद्येत यावता । क्तकं क्तवक्तविे न मौनेन स्त्रीक्तभयृ स्य मनो हृतम् ॥११.२६.१२॥
मत्मकथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥११.२०.९॥ त्मवङ् मांसरुक्तधरस्नायमु ेदोम्जाक्तस्थसंहतौ ।
नदृ हे माद्यं सलु भं सदु ल ु ृ भं क्तवडमूत्रपूये रमतां कृमीणां क्तकयदन्तरम् ॥११.२६.२१॥
प्लवं सक ु ल्पं गरुु कणृ धारम् । भगवान् –
मयानक ु ू लेन नभस्वतेररतं पमु ान् सन्तो क्तदशक्तन्त चक्षूंक्तष बक्तहरकृः समक्तु त्मथतः ।
भवाक्तब्द्धं न तरेत् स आत्ममहा ॥११.२०.१७॥ देवता बान्धवाः सन्तः सन्त आत्ममाहमेव च ॥११.२६.३४॥
नैरपेक्ष्यं परं प्राहुक्तनृःश्रेयसमनल्पकम् । अध्याय – 28 (भगवान्) -
तस्माक्तन्नराक्तशषो भक्तिक्तनृरपेक्षस्य मे भवेत् ॥११.२०.३५॥ परस्वभावकमाृ क्तण यः प्रशंसक्तत क्तनन्दक्तत ।
अध्याय – 21 (भगवान्) - स आशु रश्यते स्वाथाृ दसत्मयक्तभक्तनवेशतः ॥११.२८.२॥
क्तवषयेषु गणु ाध्यासात् पंस ु ः सङ् गस्ततो भवेत् । शोकहषृ भयक्रोधलोभमोहस्पहृ ादयः ।
सङ् गात्तत्र भवेत् कामः कामादेव कक्तलनृ णाम् ॥११.२१.१९॥ अहङ् कारस्य दृश्यन्ते जन्ममत्मृ यिु नात्ममनः ॥११.२८.१५॥
कलेदृ क्तु वृषहः क्रोधस्तमस्तमनवु तृ ते । कुयोक्तगनो ये क्तवक्तहतान्तरायैमृनष्ु यभूतैक्तस्त्रदशोपसष्टृ ःै ॥११.२८.२९॥
तमसा ग्रस्यते पंस ु िेतना व्याक्तपनी द्रतु म् ॥११.२१.२०॥ कांक्तिन्ममानध्ु यानेन नामसङ् कीतृ नाक्तदक्तभः
तया क्तवरक्तहतः साधो जन्तुः शून्याय कल्पते। योगेश्वरानवु त्त्ृ या वा हन्यादशभु दाञ्जिनैः। ॥११.२८.४०॥
ततोऽस्य स्वाथृ क्तवरंशो मूक्तच्िृ तस्य मतृ स्य च ॥११.२१.२१॥
अध्याय – 29 (उद्धव जी) -
नैवोपयन्त्मयपक्तचक्ततं कवयस्तवेश
ब्रह्मायषु ाक्तप कृतमद्ध ृ मदु ः स्मरन्तः।
योऽन्तबृ क्तहस्तनभु तृ ामशभु ं क्तवधन्ु व-
न्नाचायृ चैत्त्यवपषु ा स्वगक्ततं व्यनक्ति ॥११.२९.६॥
भगवान् –
क्तवस्ृ य स्मयमानान् स्वान् दृशं व्रीिांच दैक्तहकीम् ।
प्रणमेद् दडिवद् भूमावाश्वचाडिालगोखरम् ॥११.२९.१६॥
यो यो मक्तय परे धमृ ः कल्प्यते क्तनष्फलाय चेत् ।
तदायासो क्तनरथृ ः स्याद् भयादेररव सत्तम ॥११.२९.२१॥
मत्मयो यदा त्मयिसमस्तकमाृ
क्तनवेक्तदतात्ममा क्तवक्तचकीक्तषृतो मे ।
तदामतृ त्मवं प्रक्ततपद्यमानो
मयाऽऽत्ममभूयाय च कल्पते वै ॥११.२९.३४॥
मा भैजृरे त्मवमक्तु त्तष्ठ काम एष कृतो क्तह मे ।
याक्तह त्मवं मदनज्ञ ु ातः स्वगं सक ु ृ क्ततनां पदम् ॥११.३०.३९॥
॥ इक्तत एकादश स्कन्धः ॥
॥ अथ िादश स्कन्धः ॥
अध्याय – 3
दृष्ट्वाऽऽत्ममक्तन जये व्यग्रान् नपृ ान् हसक्तत भूररयम् ।
अहो मा क्तवक्तजगीषक्तन्त मत्मृ योः क्रीिनका नपृ ाः ॥१२.३.१॥
कलेदोषक्तनधे राजन्नक्तस्त ह्येको महान् गणु ः ।
कीतृ नादेव कृष्णस्य मि ु सङ् गःपरं व्रजेत् ॥१२.३.५१॥
कृते यद् ध्यायतो क्तवष्णंु त्रेतायां यजतो मखैः ।
द्वापरे पररचयाृ यां कलौ तद्धररकीतृ नात् ॥१२.३.५२॥
अध्याय – 5
त्मवं तु राजन् मररष्येक्तत पशबु क्तु द्धक्तममां जक्तह ।
न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ् क्ष्यक्तस ॥१२.५.२॥
अध्याय – 6 (राजा परीक्तक्षत) -
भगवंस्तक्षकाक्तदभ्यो मत्मृ यभ्ु यो न क्तबभे्यहम् ।
प्रक्तवष्टो ब्रह्म क्तनवाृ णमभयं दक्तशृतं त्मवया ॥१२.६.५॥
भगवान् शंकर –
न ह्य्मयाक्तन तीथाृ क्तन न देवािेतनोक्त्िताः ।
ते पनु न्त्मयरुु कालेन ययू ं दशृ नमात्रतः ॥१२.१०.२३॥
नामसङ् कीतृ नं यस्य सवृ पापप्रणाशनम् ।
प्रणामो दःु खशमनस्तं नमाक्तम हररं परम् ॥१२.१३.२३॥
॥ इक्तत द्वादश स्कन्धः ॥
गोवद्धृ ने दीघृ परु े मथरु ायां महावने

॥ अथ स्कन्दपरु ाणोिमाहात्म्यम् ॥ नक्तन्दग्रामे बहृ त्मसानौ कायाृ रा्यक्तस्थक्ततस्त्मवया
॥१.३८॥
अध्याय – 1 (शाक्तडिल्य जी) -
श्रणृ तु ं दत्तक्तचत्तौ मे रहस्यं व्रजभूक्तमजम् नद्यक्तद्रद्रोक्तणकुडिाक्तदकुञ्जजान् संसवे तस्तव
। ।
व्रजनं व्याक्तप्तररत्मयक्प्ु त्मया व्यापनाद् व्रज उच्यते रा्ये प्रजाः सस ु ्पन्नास्त्मवं च प्रीतो भक्तवष्यक्तस
॥१.१९॥ ॥१.३९॥
सक्तच्चदानन्दभूरषे ा त्मवया सेव्या प्रयत्मनतः।
गणु ातीतं परं ब्रह्म व्यापकं व्रज उच्यते तव कृष्णस्थलान्यत्र स्फुरन्तु मदनग्रु हात्
। ॥१.४०॥
सदानन्दं परं ्योक्ततमृ ि ु ानां पदमव्ययम्
॥१.२०॥ अध्याय – 2 (सूत जी) -
गोक्तवन्दहररदेवाक्तदस्वरूपारोपणेन च
। ।
॥१.२१॥ कृष्णैकभक्तिं स्वे रा्ये ततान च ममु ोद ह
॥२.६॥
आत्ममा तु राक्तधका तस्य तयैव रमणादसौ
। कृष्ण पक्तत्मनयां –
आत्ममारामतया प्राज्ञैः प्रोच्यते गूढवेक्तदक्तभः यथा वयं कृष्णपत्मन्यस्तथा त्मवमक्तप शोभने
॥१.२२॥
वयं क्तवरहदःु खाताृ स्त्मवं न काक्तलन्दी तद् वद
कामास्तु वाक्तञ्जितास्तस्य गावो गोपाि गोक्तपकाः ॥२.९॥

क्तनत्मयाः सवे क्तवहाराद्या आप्तकामस्ततस्त्मवयम् काक्तलन्दी –
॥१.२३॥ आत्ममारामस्य कृष्णस्य रवु मात्ममाक्तस्त राक्तधका


। तस्या दास्यप्रभावेण क्तवरहोऽस्मान् न संस्पशृ ेत्
॥१.२७॥ ॥२.११॥

अत्रैव व्रजभूक्तमः सा यत्र तत्मवं सगु ोक्तपतम्



भासते प्रेमपूणाृ नां कदाक्तचदक्तप सवृ तः
॥१.२८॥

कृष्णलीलानसु ारेण कृत्मवा नामाक्तन सवृ तः



त्मवया वासयता ग्रामान् संसेव्या भूररयं परा
॥१.३७॥

You might also like