You are on page 1of 47

औ षधं

औ षधं [Cologne record ID=5729] [Printed book page 1-307]


औ षधं , क्ली, (औ ेषधेरिदम् । औ ष
े धधिे व व “औ े-
षधेिज त ” ५ । ४ । ३७ । इत्यण् ।) ि ेगन शकद्रव्यं ।
औ ेषधधभवं भव र्ेे ष्णप्रत्ययः । तत्पर्यय ेयः । भेष-
जम् २ भषज्यम् ३ औगदः ४ ज यः ५ । इत्यमिः ॥
जत्रम् ६ औ यय ेगः ७ गद ि ततः ८ औमृतम् ९
औ यद्रेव्यम् १० । इतत वद्यकम् ॥
(“श ेधनं शमनञ्चेतत सम स द षधं द्विध ।
शिीिज न ं द ेष ण ं क्रमेण पिम षधम् ॥
वस्ततर्वे िेक े वमनं तर् तलं घृतं मध ।
धीधेर्यय ेत्म ददर्वज्ञ नं मन ेद ेष षधम्पिम्” ॥
इतत व भटे सूत्रतर् ने । १ औध्य ये ॥
“धन्वस ध िणे देशे समे सन्मृत्तिके शुच ।
श्मश नचत्य यतनश्वभ्रबल्मीकवत्तजेते ॥
मृद प्रदक्षिणजले कशि ेद्विषसंतमृते ।
औफ लकृष्टेऽन क्र न्ते प दपबेलवििः ॥
शतयते भेषजं ज तं यक्तवणेिस ददभभः ।
जन्त्वदग्धं दव दग्धमर्वदग्धञ्च वकृतः ॥
भूतश्छ य तप म्र द्ययेर् क लञ्च सेर्वतम् ।
औवग ढमि मूलमदीचीं ददशम श्रितम् ॥
और् कल्य णचरितः ि द्धः शुभचरुप ेर्षतः ।
गृह्णीय द षधं सुतर्ं स्तर्तं क ले च कल्पयेत् ॥
सिीिं तदसम्पि वनततक्र न्तवत्सिम् ।
ऋते गडघृति द्रध न्यकृष्ण र्वडङ्गतः” ॥
इतत तत्रव कल्पतर् ने । ६ औध्य ये ॥
“यर् र्वधं यर् शस्त्रं यर् ग्नििशतनयेर् ।
तर् षधमर्वज्ञ तं र्वज्ञ तममृतं यर् ॥
औ षधं ह्यनभभज्ञ तं न मरूपगणस्त्रस्त्रभभः ।
र्वज्ञ तमर्प दर्ययेक्तमनर् ेय ेपपद्यते ॥
य ेग दर्प र्वषं तीक्ष्णमिमं भेषजं भवेत् ।
भेषजं व र्प दर्ययेक्तं तीक्ष्णं सम्पद्यते र्वषम् ॥
ततम न्न भभषज यक्तं यभक्तव ह्येन भेषजम् ।
धीमत र्कञ्चञ्चद देयं जीर्वत ि ेग्यक द्वङ्िण ॥
कर्यय ेभन्नपततत े मूर्द्ध्ने सशेषं व सव शतनः ।
सशेषम तुिं कर्यय न्न
े त्वज्ञमतम षधम् ॥
[Page1-307-c+ 52]

तदेव यक्तं भषज्यं यद ि ेग्य य कल्पते ।


स एव भभषज ं िेष् े ि ग
े ेभय े यः प्रम ेचयेत”
् ॥
इतत चिके सूत्रतर् ने । १ औध्य ये ॥ “किणं पनभेेषजम् । भेषजं न म तद्यदपकि-
ण य ेपकल्पते भभषज े ध तुस म्य भभतनवृेि े
प्रयतम नतय र्वशेषतश् प
े य िेभयः तद्द्विर्वधं
व्य प ियभेद त् । दवव्यप ियं यभक्तव्यप ियञ्च ।
तत्र दवव्यप ियं मन्त् षधमर्द्ध्णमङ्गलबल्यपि ि-
ि ेमतनयमप्र यञ्चश्ि प
े व सतवतत्ययनप्रर्द्ध्णप तग-
मन दद । यभक्तव्यप ियं संश ेधन ेपशमने चेष्ट श्
दृष्टफल ः एतच्चव भेषजमङ्गभेद दर्प द्विर्वधं ।
द्रव्यभूतमद्रव्यभूतञ्च । तत्र यद्द्रव्यभूतं तदप य भभ-
प्लतम् । उप य े न म भयदशेन-र्वतम पन-ि ेभ-
ण-िषेण-भत्सेन-बध-बन्ध-तवप्न-संव िन ददिमूि े
भ वः यर् ेक्त ः क्षसद्ध्यप य श् । यि द्रव्यभूतं
तिमन ददष य ेगमपतत । ततय पीयं पिीि इदमेवं प्रकृत्य एवंगणमेवं
प्रभ वमस्तमन् देशे ज तमस्तमन्नृत एवं गृिीत-
मेवं तनद्वितमेवमपतकृतमनय म त्रय यक्तमस्तमन्
ऋत एवंर्वधतय परुषतयत वन्तन्द ेषमपकषेयतत
उपशमयतत व औन्यदर्प चवंर्वधं भेषजमभूच्च -
नेन नेन व र्वशेषेण यक्तभमतत” । इतत च तत्रव
र्वम नतर् ने ८ औध्य ये ॥ पर्यय ेय न ि चिकञ्चश्र्कत्स तर् ने । १ औः ।
“भचर्कस्त्सतं व्य धधििं पथ्यं स धनम षधम् ।
प्र यञ्चश्िं प्रशमनं प्रकृतततर् पनं द्वितम् ॥
र्वद्य द्भेषजन म तन भेषजं द्विर्वधञ्च तत् ।
तवतर्तय जतकिं र्कञ्चञ्चस्त्कञ्चञ्चद िेतय ि ेगनत् ॥
औभेषजञ्च द्विर्वधं ब धनं स नब धनम्” ।
तर् , सुिते सूत्रतर् ने ३७ औध्य ये यर् , — “श्वतभ्रशकेि श्मर्वषमवल्मीकश्मश न द्यतनदे-
वत यतनक्षसकत भभिनपित मनूषि मभङ्गि म-
दूि देक ं स्निग्ध ं प्रि ेिवतीं मृिीं स्तर्ि ं सम ं
कृष्ण ं ग िीं ल ेद्वित ं व भूभमम षध र्ं पिी-
िेत ततय ं ज तमर्प कृभम-र्वष-शस्त्र तप-पवन-
दिन-त ेयसम्ब ध-म गेिनपितमेकिसं पष्टं पृथ्व-
वग ढमूलमदीचय ं च षधम ददीतेत्य षधभूभमप-
िीि र्वशेषस म न्यं ॥ र्वशेषततु । तत्र श्मवती स्तर्ि गर्व्ीे श्य म
कृष्ण व तर्ूलवृिशतयप्र य तवगणभूग्नयष् ॥
स्निग्ध शीतल सन्न ेदक स्निग्धशतयतृणक म
े लवृ-
िप्र य शुक्ल म्बगणभूग्नयष् ॥ न न वण े लघ्वश्म-
वती प्रर्विल ल्पप ण्डु वि
ृ प्रि ेि ग्निगणभूग्नयष् ॥
रूि भतमि सभवण े तनरूिक ेटि ल्पिसवृि-
प्र य ऽतनलगणभूग्नयष् ॥ मृिी सम श्वभ्रवत्यव्यक्त-
िसजल सर्व्ेत ेऽस िवृि मि पर्ब्ेतवृि-
प्र य श्य म च क शगणभूग्नयष् ॥ तत्र केभचद हुि च र्यय ःे । प्र वृट्-वष -े शि-
द्धेमन्त-वसन्त-ग्रीष्मेष यर् सङ््यं मूल-पत्र-त्वक्-
िीिस ि-फल न्य ंददीतेतत ति न सम्यक् कतम त्
स म्य िेयत्व जगतः । स म्य न्य षध तन स म्येष
ऋतुष औ ददीत िेय न्य िेयेष्वेवमव्य पन्नगण तन
[Page1-308-a+ 52]

भवस्न्त ॥ स म्य न्य षध तन स म्येष ऋतुष मृिी-


त तन स ेमगणभूग्नयष् य ं भूम ज त न्यतत-
मधिस्िग्वशीत तन ज यन्ते । एतेन शेषं व्य -
ख्य तम् ॥ तत्र पृभर्व्यम्बगणभूग्नयष् य ं भूम ज त तन
र्विे चनद्रव्य ण्य ददीत ग्न्य क शम रुतगणभूग्नय-
ष् य ं वमनद्रव्य र्द्ध्ण । उभयगणभूग्नयष् य मभयत े
भ ग तन । औ क शगणभूग्नयष् य ं संशमन न्येवं
बलविि र्द्ध्ण भवस्न्त । सर्व् ेण्येव च भभनव न्यन्यत्र
मध-घृत-गड-र्पप्पली-र्वडङ्गेभयः । सर्व् ण्े येव स-
िीि र्द्ध्ण वीर्ययेवस्न्त तेष मसम्पि वनततक्र न्त-
संवत्सि ण्य ददीतेतत” ॥)
न न ि ेगिि षध ददयेर् । रुद्र उव च ।
“एवं धन्वन्तरिर्वेष्णः सुित दीनव च ि ।
िरिः पनिेि य ि न न ि ेग न् रुगर्द्ेन न्” ॥
िरिरुव च । सर्व्ेज्विे ष प्रर्मं क र्ययं शङ्कि ! लङ्घनम् ।
क्वभर्त ेदकप नञ्च तर् तनर्व् ेतसेवनम् ॥
औग्नितवेद े ज्वि तत्वेवं न शम य स्न्त िीश्वि ! ।
व तज्विििः क्व र् े गडू चय मततकेन च ॥
दि लभयव कृतं र्पिज्विििं शृण ।
शुण्ठीपपेटमततश् ब लक ेशीिचन्दनः ॥
स ज्यः क्व र्ः श्ले ष्मजन्तु सशुस्ण्ठः सदि लभः ।
सब लकः सर्व्ेज्विं सशुस्ण्ठः सिपपेटः ॥
र्कि तततक्तकव ेर्प गडू चीशुस्ण्ठततक्तकः ।
र्पिज्विििः तय च्च शृण्वन्यं य ेगमिमम् ॥
व लक ेशीिप ठ भभः कण्टक रिकमततकः ।
ज्विनच्च कृतक्व र्ततर् व सुिद रुण ॥
धन्य कतनम्बमतत न ं समधः स च शङ्कि ! ।
पट ेलपत्रयक्तश् गडू चीतत्रफल यतः ॥
पीत ेऽस्िलज्विििः िुध कृि तनस्ववदम् ।
ििीतकीर्पप्पलीन म मलीभचत्रक ेद्भवम् ॥
चूणं जलञ्च क्वभर्तं धन्य क ेशीिपपेटः ।
औ मलक्य गडू चय च मधयक्तं सचन्दनम् ॥
समततज्विनत् तय च्च सभन्नप तििं शृण ।
िरिद्र तनम्बतत्रफल मततकदेेवद रुण ॥
कष यं कटु ि ेद्विण्य सपट ेलं सपत्रकम् ।
तत्रद ेषज्विनत् तय च्च पीतन्तु क्वभर्तं जलम् ॥
कण्टक रिन गिे ण गडू चय पष्किे ण च ।
जग्ध्व न गबल चूणं श्व सक स ददनद्भवेत् ॥
कफव तज्विे देयं जलमष्णं र्पप क्षसने ।
मण्ड े व मद्गयूषं व श ल्यन्नं व र् यूषवत् ॥
ज्वि िेम नषे देयं ज्विि तनततद भवेत् ।
र्वश्वपपेटक ेशीिघनचन्दनस धधतम् ॥
दद्य त् सुशीतलं व रि तृट्छददेज्विद िनत् ।
र्वल्व ददपञ्चमूलतय क्व र्ः तय ि ततके ज्विे ॥
प चनं र्पप्पलीमूलं गडू चीर्वश्वभेषजम् ।
व तज्विे त्वयं क्व र् े दिः श स्न्तकिः पिः ॥
र्पिज्विनत् समधः क्व र्ः पपेटतनम्बय ःे ।
र्वध ने र्क्रयम णेऽर्प यतय संज्ञ न ज यते ॥
प दय ेततु लल टे व दिेल् ेिशल कय ।
ततक्त प ठ पट ेलश् र्वश ल तत्रफल तत्रवृत् ॥
[Page1-308-b+ 52]

सिीि े भेदनः क्व र्ः सर्व्ेज्विर्वश ेधनः” ॥


इतत ग रुडे १७९ औध्य यः ॥ * ॥
भगव नव च । “सप्ति त्र त् प्रज यन्ते िल्वीटतय कच ः शुभ ः ।
दग्धिस्ततदन्तले प त् स ज िीििस ञ्जन त् ॥
भृङ्गि जिसेनव चतुभ ेगण
े स धधतम् ।
केशवृर्द्ध्द्धकिं तलं गञ्ज चूण ेस्न्वतेन च ॥
एल म ंसी कष्मि यक्तमभयङ्गतः श्रशव ! ।
गञ्ज फलं मम प्यव ले पनं चेन्द्रलु प्तनत् ॥
औ म्र स्तर्चूणेलेप र्द्ध्द्ध केश ः सूक्ष्म भवस्न्त व ।
बद्धमूल घन दीघ ःे स्निग्ध ः तयन ेत्पतस्न्त च ॥
र्वडङ्गगन्धप ष णस धधतं तलमिमम् ।
सचतुगेणग ेमूत्रं समनःश्रशलमेव च ॥
श्रशि ेऽभयङ्ग स्चछि ेजन्मयूक भलख्य ियं नयेत् ।
नवदग्धशङ्खचूणेघृष्टसीसकले र्पत ः ॥
कच ः श्लक्ष्ण मि कृष्ण भवस्न्त वृषभध्वज ! ।
भृङ्गि जं ल ेिचूणं तत्रफल वीजपूिकम् ॥
नीली च किवीिञ्च गडमेतः समः शृतम् ।
पभलत नीि कृष्ण तन कर्यय ेल्ेप न्मि षधम् ॥
औ म्र स्तर्मज तत्रफल नीली च भृङ्गि जकम् ॥
जीणं पक्वल िचूणं क ञ्चञ्जकं कृष्णकेशकृत् ॥
चक्रमदेकवीज तन कष्मेिण्डमूलकम् ।
औत्यष्णक ंञ्चञ्जकं र्पष्ट्व ले प न्मततकि ेगनत् ॥ सन्धवञ्च वच द्विङ्ग कष्ं न गेश्विं तर् ।
शतपष्प देवद रु एभभततलन्तु स धधतम् ॥
ग ेपिीषिसेनव चतुभ ेगण
े संयतम् ।
तत्कणेभिण द्रुद्र ! कणेशूलं ियं नयेत् ॥
मेषमूत्रसन्धव भय ं कणेय ेभेिण त् श्रशव ! ।
कणेय ःे पूततन शः तय त् कृभमस्र व ददकतय च ॥
म लतीपष्पदलय े िसेन भिण त् तर् ।
ग ेजले नव पूिेण कणेस्र व े र्वनश्यतत ॥
कष्म षमिीच तन तगिं मध र्पप्पली ।
औप म ग ेऽश्वगन्ध च वृिती क्षसतसषेप ः ॥
यव स्ततल ः सन्धवञ्च प ददक ेििेनं शुभम् ।
भलङ्गब हुततन न ञ्च कणेय ेऋेर्द्ध्द्धकृद्भवेत् ॥ कटु तलं भल् तकं वृितीफलद दडमम् ।
वल्कलः स धधतं भलप्तं भलङ्गं तेन र्ववद्धेत”
े ॥
इतत ग रुडे १८० औध्य यः ॥ * ॥
िरिरुव च । “श ेभ ञ्जनपत्रिसं मधयक्तं द्वि चिुष ःे ।
भिण द्र ेगििणं भवेन्न तत्यत्र संशयः ॥
औशीततततलपष्प र्द्ध्ण ज त्य श् कसुम तन च ।
भय तनम्ब मल शुण्ठी र्पप्पली तण्डु लीयकम् ॥
छ य शुष्क ं वद्वटं कर्यय त
े ् र्पष्ट्व तण्डु लव रिण ।
मधन सि स च क्ष्ण ेिञ्जन त्तिभमि ददनत् ॥
र्वभीतक स्तर्मज तु शङ्खन भभमेनःश्रशल ।
तनम्बपत्रमिीच तन औज मूत्रेण पेषयेत् ॥
पष्पं ि त्र्यन्धत ं िस्न्त ततभमिं पटलं तर् ।
चतुभ ंग र्द्ध्ण शङ्खतय तदद्धेेन मनःश्रशल ॥
सन्धवञ्च तदद्धेेन एतत् र्पष्ट ेदकेन तु ।
छ य शुष्क न्तु वद्वटक ं कृत्व नयनमञ्जयेत् ॥
ततभमिं पटलं िस्न्त र्पटकतय मि षधम् ।
[Page1-308-c+ 52]

तत्रकटु तत्रफल चव किञ्जतय फल तन च ॥


सन्धवं िजनी िे च भृङ्गि जिसेन द्वि ।
र्पष्ट्व तदञ्जन देव ततभमि ददर्वन शनम् ॥
औटरूषकमूलन्तु क ञ्चञ्जक र्पष्टमेव च ।
तेन क्षिभूरिले प च्च चिुःशूलं र्वनश्यतत ॥
सतक्रं वदिीमूलं पीतमक्षिव्यर् ं ििे त् ।
सन्धवं कटु तलञ्च औप म गेतय मूलकम् ॥
िीिक ञ्चञ्जकसंघृष्टं त म्रप त्रे च तेन च ।
औञ्जन त् र्पटकतयव न श े भवतत शङ्कि ! ॥
र्वल्वनीलीक िमूलं र्पष्टमश्वजले न च ।
औनेन ञ्चञ्जतम त्रेण नश्यस्न्त ततभमि र्द्ध्ण द्वि ।
र्पप्पलीकतकञ्चव िरिद्र मलकं वच ।
िददिर्पष्टवत्तिेश् औञ्जनं नेत्रि ेगनत् ॥
नीिपूणेमि े ध तत वृिद्घ तेन य ेऽक्षिणी ।
प्रभ ते नेत्रि ेगश् तनत्यं सर्व्ःे प्रमचयते ॥
शुक्लिण्डतय मूलेन पत्रेण र्प प्रस धधतम् ।
छ गदग्धं सेकयक्तं चिुष ेव ेति ेगनत् ॥
चन्दनं सन्धवं वृद्धपल शश् ििीतकी ।
पट ेलकसुमं नीली चर्क्रक िितेऽञ्जन त् ॥
गञ्ज मूलं छ गमूत्रघृष्टं ततभमिनच्च तत् ।
ि प्यत म्रसुवण ेन ं िततघृष्टं शल कय ॥
घृतं तिमनं रुद्र ! क मल व्य धधन शनम् ।
घ ेष फलमर् घ्र तं पीतं क मलन शनम् ॥ दूर्व् द
े दडमपष्पन्तु औलक्तकििीतकी ।
न स श्रशंि िक्तनत् तय न्नतय ि तविसेन द्वि ॥ सुर्पष्टं जजद्वङ्गनीमूलं तद्रसेन वृषध्वज ! ।
नतयद न द्विनश्येत न स श े नीलल ेद्वित ! ॥ गव्यं घृतं सजेिसं रुद्र ! धन्य कसन्धवम् ।
धततूिकं गरिकञ्च एतः स धधतक्षसक्र्कम् ॥
सतलं व्रणनत् तय च्च तफद्वटत ेच्चद्वटत ेधिे ।
ज तीपत्रञ्च चद्वर्व्ेत्व र्वधृतं मिि ेगनत् ॥
भक्ष्य त् केशिवीजतय दन्त ः तयश्भलत ः स्तर्ि ः मततकं कष्मेल च यष्टीमधकब लु कम् ॥
धन्य कमेतददन न्मिदगेन्धनत् िि ! ।
कष यं कटु कं व र्प ततक्तं व ततय भिण त् ॥
तलयक्ततय तनत्यं तय त् मिदगेन्धत ियः ।
दन्तव्रण तन सर्व् ेर्द्ध्ण ियं गचछन्त्यनेन तु ॥ क ञ्चञ्जकतय सतलतय गण्डू षकवल स्तर्ततः ।
त म्बूलचूणेदग्धतय मितय व्य धधनस्चछव ! ॥
परित्यक्तः श्ले ष्मगणः शुण्ठीचवेणत े यर् ।
म तुलुङ्गदल न्येल यष्टीमध च र्पप्पली ॥
ज तीपत्रमर्ष ञ्च चूणं लीढं तर् कृतम् ।
शेफ भलक जट य श् चवेणं गलगस्ण्ठनत् ॥
न स श्रशि िक्तकष ेन्नश्येत् शङ्कि ! जजतिक ।
िसः श्रशिीषवीज न ं िलदतय चतुगेणः ॥
तेन पक्वेन भूतेश ! नतयं मततकि ेगनत् ।
गलि ेग र्वनश्यस्न्त नतयम त्रेण तत्िण त् ॥
दन्तकीटर्वन शः तय त् गञ्ज मूलतय चर्व्ेण त् ।
क कजङ्घ िुिी नीली कष य म्रकमूलकम् ॥
दन्त क्र न्तं दन्तज श्
ं र्क्रमीन्न शयते श्रशव ! । घृतं ककेटप देन दग्ध स्े न्मिेण स धधतम् ॥
तेन च भयद्वङ्गत दन्त ः कर्ययःे कटकट न्नद्वि ।
[Page1-309-a+ 52]

भलप्त ः ककेटप देन केवले न र् व द्विज ः ॥


तत्रसप्त िं व रिर्पष्ट ज्य ेततष्मत्य ः फलतय द्वि ।
मज भय च शुक्रतय ले प दङ्गकलङ्कनत् ॥ ल ेध्रकङ्कममञ्चञ्जष् ल ेिक लीयक तन च ।
यवतण्डु लमेतश् यष्टीमधसमस्न्वतः ॥
व रिर्पष्टवेक्त्रलले पः स्त्रीण ं श ेभनवक्त्रलकृत् ।
द्विभ गचछ गदग्धेन तलप्रततन्तु स धधतम् ॥
िक्तचन्दनमञ्चञ्जष् ल ि ण ं कषेकेण व ।
यष्टीमधकङ्कम भय ं सप्त ि न्मिक स्न्तकृंत् ॥ शुण्ठी च र्पप्पलीचूणं गडू ची कण्ठक रिक ।
एभभश् क्वभर्तं व रि पीतञ्च ग्निं कि ेतत व ॥
व तशूलियञ्चव सुियिमिेश्वि ! ।
किञ्जपपेट ेशीिं वृंिती कटु ि ेद्विणी ॥
ग ेिुिं क्वभर्तं त्वेभभव ेरि पीतं िम पिम् ।
द िर्पिज्विं श ेषं मूचछ ेञ्चव ियं नयेत् ॥ मध्व ज्यर्पप्पलीचूणं क्वभर्तं िीिसंयतम् ।
पीतं हृद्र ेगक सतय र्वषमज्विनद्भवेत् ॥
क्व र् षधीन ं सर्व् ेस ं कष ेद्धं ग्र ह्यमेव च ।
क्य ेऽनरूपत े ज्ञेय े र्वशेष े वृषभध्वज ! ॥ दग्धं पीतन्तु संयक्तं ग ेपिीषिसेन च ।
र्वषमज्विनत् तय च्च क कजंघ िसततर् ॥
सशुण्ठीक्वभर्तं िीिमज य ज्विनद्भवेत् ।
यष्टीमध मततकञ्च सन्धवं वृितीफलम् ॥
एतनेतयप्रद न च्च तनद्र तय त् परुषतय च ।
मिीचमधशुण्ठीन ं नतय भन्नद्र भवेस्चछव ! ॥
मूलन्तु क कजङ्घ य तनद्र कृत् तय त् श्रशिःस्तर्तम् । क्षसद्धं तलं क ञ्चञ्जकेन तर् सजेिसेन च ॥
शीत ेदकसम यक्तं ले प त् सन्त पन शनम् ।
श ेर्द्ध्णतज्विद िेभय े ज तसन्त पनिर् ॥
शूकशव लमन्र् श् शुण्ठीप ष णभेदकम् ।
श ेभ ञ्जनं ग ेिुिं व वरुणचछदमेव च ॥
श ेभ ञ्जनतय मूलञ्च एतः क्वभर्तव रि च ।
दवव द्विङ्ग यवि िं पीतं व तर्वन शनम् ॥ र्पप्पली र्पप्पलीमूलं तर् भल् तकं श्रशव ! ।
व र्ययेेतः क्वभर्तं पीतं विशूल पस िकृत् ॥
औश्वगन्ध मूलक भय ं क्षसद्ध वल्मीकमृत्तिक ।
एतय मर्द्ेन त् रुद्र ! उरुततम्भः प्रश म्यतत ॥ वृितीकतय व मूलं संर्पष्टमदकेन च ।
पीतं स्िस्ज्ितनव ततय र्वप टनकृदेव च ॥
पीतं तक्रेण मूलं च औ द्रेतय तगितय च ।
ििे त् स्िस्ज्ितनव तं व वृिभमन्द्र शतनयेर् ॥
औस्तर्संि िमेकेन भक्तेन सि ि ददतम् ।
पीतं म ंसिसेन र्प व तनच्च स्तर्भङ्गहृत् ॥ घृतभलप्तं शक्तकञ्च छ गिीिेण संयतम् ।
तल्े प त् प दय न्न
े ेश्येत् सन्त प े न त्र संशयः ॥
मध्व ज्यं सन्धवं क्षसक्र्ं गडगरिकगग्गलः ।
ससजेिसः तफद्वटतः क म
े ल ेऽदिघ्रश् ले पन त् ॥
कटु तले न भलप्त े व र्वध्रम ि प्रत र्पतः ।
मृत्तिक ि ददतः प दः समः तय िषृ भध्वज ! ॥ सजेिसः क्षसक्र्कञ्च जीिकञ्च ििीतकी ।
तत्स धधतघृत भयङ्ग े ह्यग्निदग्धव्यर् पनत् ॥
ततलतलञ्च ग्निदग्धयवभतमसमस्न्वतम् ।
[Page1-309-b+ 52]

औग्निदग्धं व्रणं नश्येद्बहुशः कृतले पतः ॥ नवनीतं म द्विषञ्च दग्धर्पष्टततल तन च ।


भल् तकव्रणं नश्येत् हृचछल्यं ततय ले पतः ॥ शिपङ्ख लज लु क प ठ चष न्तु मूलकम् ।
जलर्पष्टं ततय ले प त् शस्त्र घ तः प्रश म्यतत ॥
मूलञ्च क कजङ्घ य स्त्रस्त्रि त्रेणव शेषतः ।
प कपूततवेदन ञ्च िस्न्त व ि ेद्विते व्रणे ॥ सजलं ततलतलञ्च औप म गेतय मूलकम् ।
तत्सेकद न न्नश्येत प्रि ि ेद्भववेदन ॥ औभय सन्धवं शुस्ण्ठिे तत् र्पष्ट्व ेदकेन तु ।
भिग्नयत्व ह्यजीणेतय न श े भवतत शङ्कि ! ॥
कद्वटबद्धं तनम्बमूलमक्षिशूलििं भवेत् ।
शणमूलं सत म्बूलं पीतभमस्न्द्रयकम्पहृत् ॥
औन्नक्षसद्धं िरिद्र च श्वेतसषेपमूलकम् ।
वीज तन मङ्गलददने एष मििेनं समम् ॥
सप्ति त्रप्रय ेगेण शुभदेिकिं भवेत् । श्वेत पि जजत पत्रं तनम्बपत्रिसेन तु ॥
नतयद न त् ड र्कनीन ं म तॄण ं ब्रह्मििस म् ।
म ेिः तय न्मधस िेण नतय च्च वृषभध्वज ! ॥ मूलं श्वेतजयन्त्य श् पष्यिेे तु सम हृतम् ।
श्वेत पि जजत केतय तर् भचत्रतय मूलकम् ॥
कृत्व तु वद्वटक ं न िी ततलकेन वशी भवेत् ॥ र्पप्पली ल ेिचूणेन्तु शुस्ण्ठश् मलक तन च ।
सम तन रुद्र ! ज नीय त् सन्धवं मध शकेि ॥
उदम्बिप्रम णेन सप्त िं भिण त् समम् ।
पम ंश् बलव न् तय च्च जीवेिषेशतियम् ॥
ॐ ठ ठ ठ इतत ।
सर्व्ेवश्यप्रय ेगेष प्रयक्तः सर्व्ेक मकृत् ॥
संगृह्य वृि त् क कतय तनलयं प्रदिेच्च तत् ।
भचत ि भतम तचछत्र ेदेिं श्रशिक्षस शङ्कि ! ॥
तमच्च टयते रुद्र ! शृण तं य ेगमिमम् ।
तनक्षिप्तञ्च पिीषं व वनमूर्षकचम्मेर्द्ध्ण ॥
कट् ं तन्तु तनबद्धं व कर्यय ेन्मलतनि ेधनम् । कृष्णक कतय िक्तेन यतय न म प्रभलख्यते ॥
चूतदले ऽमेध्यमध्ये तत े तनक्षिप्यते िि ! ।
स ि द्यते क कवृन्दन िे ी परुष एव व ॥
शर्क्ेि मध्वज िीिं ततलग ेिुिकं समम् ।
प ण्डु त्वं न शयेद्रद्र
ु ! औ तव ददतभमदं िि ! ॥ उलू ककृष्णक कतय भचल्तय र् सभमचछतस् ।
रुधधिे ण सम यक्तं यय ेन ेम्न च हूयते ॥
तय ेिेय ेमेि विं भवेन्न तत्यत्र संशयः ।
भ र्वतं ऋिदग्धेन ि ेद्विततय शशतय च ॥
म ंसं तत्स धधतं तलं तदभयङ्गश् ि ेगनत् । चन्दन ेदकनतय ि ि ेम ेत्र् नं भवेत् पनः ॥
ितते ल ङ्गभलक कन्दं गृिीतं तेन ले र्पतम् ।
शिीिं येन स पम न् बद्धेदेपं व्यप ेितत ॥
पि क्रमेण यक्ततय शूितय परुषतय द्वि ।
वत्तिेर्ययेतय पिीषेण कृतगभ े तु भ र्वत ॥
मयूिरुधधिे णव जीवम ििते श्रशव ! ।
ज्वरित न ं भजङ्ग न ं र्वलतर् न मपीश्वि ! ॥
देिञ्चश्त ि दग्धततु सपेतय जगितय द्वि ।
तद्भतम सम्मिे क्षिप्तं शत्रूण ं भङ्गकृद्भवेत् ॥
[Page1-309-c+ 52]

मन्त्ेण नेन तत् क्षिप्तं मि भङ्गकिं रिप ःे ।


ॐ ठ ठ ठ ठ िी ठ िी ठ िी तव ि ।
ॐ उदिः प िी प िी तव ि ॥ सुदशेन य मूलन्तु पष्यिेे तु सम हृतम् ।
तनःक्षिप्तं गृिमध्ये तु भजङ्ग वजेयस्न्त तम् ॥ म ज ेिपललं र्वष् िरित लञ्च भ र्वतम् ।
छ गमूत्रेण तधल्प्त े मूर्षक े मूर्षक न् ििे त् ॥
यक्त े द्वि मस्न्दिे रुद्र ! न त्र क र्यय े र्वच िण । तत्रफल जेनपष्प र्द्ध्ण भल् तकश्रशिीषकम् ॥
ल ि सजेिसश्व र्वडङ्गश्व गग्गलु ः ।
एतधूेप े मक्षिक ण ं मशक न ं र्वन शनः” ॥
इतत ग रुडे १८१ औध्य यः ॥ * ॥
िरिरुव च । “ब्रह्मदण्डी वच कष्ं र्प्रयङ्गन ेगकेशिम् ।
दद्य ि म्बूलसंयक्तं स्त्रीण ं मन्त्ेण तिशम् ॥
ॐ न ि यण येतत तव ि ।
त म्बूलं यतय दीयेत स वशी तय त् समन्त्तः ।
ॐ िरि िरि तव ि ॥ ग ेदन्तिरित लञ्च संयक्तं क कजजिय ।
चूणं कृत्व यतय श्रशिे दीयते स वशी भवेत् ॥
श्वेतसषेपतनम्म ल्
े यं यद्गिृ े तद्विच लकृत् ।
वभीतकं श ि ेटकं मूलं पत्रञ्च संयतम् ॥
तर् प्यते यद्गिृ ि िे तत्र व कलि े भवेत् ॥ िञ्जिीटतय म ंसन्तु मधन सि पेषयेत् ।
ऋतुक ले य ेतनले प त् परुष े द सत भमय त् ॥ औगरु गग्गलु ञ्चव नील ेत्पलसमस्न्वतम् ।
गडे न धूपग्नयत्व तु ि जि िे र्प्रय े भवेत् ॥ श्वेत पि जजत मूलं र्पष्टं ि ेचनय यतम् ।
यं पश्येत्तिलकेनव वशी कर्यय न्न
े ृप लये ॥ क कजजि वच कष्ं तनम्बपत्रं सकङ्कमम् ।
औ त्मिक्तं सभ वेयं वशी भवतत म नवः ॥ औ िण्यतय र्वड लतय गृिीत्व रुधधिं शुभम् ।
किञ्जतले तद्भ व्य रुद्र िेः कञ्ज्वलं ततः ॥
प तयेत् पद्मसूत्रेण औदृश्यः तय त् तदञ्जन त् ॥ ॐ नमः िड्गवज्रप णये मि यिसेन पतये
तव ि । ॐ वक्र ह्ीं ह्ीं विसंयक्त त्वरित
र्वद्य ॐ म तश् िं ततम्भय तव ि । सिस्रं परिजप्य तु र्वद्येयं च िव रिणी ।
मि सुगस्न्धक मूलं शुक्रं ततम्भेत् क्रट स्तर्तम् ॥ ॐ नमः सर्व्ेसववेभय े नमः क्षसर्द्ध्द्धं करु करु
तव ि । सप्त भभमञ्चन्त्तं कृत्व किवीितय पष्पकम् ।
स्त्रीण मग्रे भ्र मयेच्च िण ि स वश भवेत् ॥ ब्रह्मदण्डी वच पत्रं मधन सि पेषयेत् ।
औङ्गले प च्च वतनत न न्यं भि ेिभमचछतत ॥ पत्त्रदण्डीश्रशफ वक्त्रले क्षिप्त शुक्रतय ततम्भनम् ।
मूलं जयन्त्य वक्त्रलतर्ं व्यवि िे जयप्रदम् ॥ औपि जजत श्रशफ ं दद्य न्नील ेत्पलसमस्न्वत म् ।
त म्बूलेन प्रद न च्च वशीकिणमिमम् ॥
ि ेचन न गपष्प र्द्ध्ण र्वल्वपष्पं र्प्रयङ्गवः ।
कङ्कमं चन्दनञ्चव ततलकेन जगिशेत् ॥
ॐ ह् ाँ ग रि देर्व स भ ग्यं पत्त्रवश्य दद देद्वि मे ।
[Page1-310-a+ 52]

ॐ ह्ीीँ लस्क्ष्म ! देद्वि स भ ग्यं सर्व्ेत्रल ेक्यम ि


े नम् ॥ दि लभ वच कष्ं कङ्कमञ्च शत विी ।
ततलतले न संयक्तं य ेतनले प िश े निः ॥ तनम्बक ष्तय धूपेन धूपग्नयत्व भगं स्त्रस्त्रय ः ।
मभग तय त् स च रुद्र ! पततद ेस े भर्वष्यतत ॥
म द्विषं नवनीतञ्च कष्ञ्च मधयधष्टक ।
स भ ग्यं भगले प च्च पततद ेस े भवेिद ॥
मधयधष्टञ्च तदेद्य द्ग ेिीिं कण्टक रिक ।
एत तन समभ ग तन र्पबेदष्णेन व रिण ॥
चतुभ ेग वशेषेण गभेसम्भवमिमम् ॥ म तुलुङ्गतय वीज तन िीिे ण सि भ वयेत् ॥
तत्पीत्व लभते गभं न त्र क र्यय े र्वच िण ।
म तुलुङ्गतय वीज तन मूल न्येिण्डकतय च ॥
घृतेन सि संय ेज्य प ययेत् पत्त्रक द्वङ्िणीम् ।
औश्वगन्ध घृतं दग्धं क्वभर्तं पत्त्रक िकम् ॥ पल शतय तु वीज तन ि द्रेण सि पेषयेत् ।
िजतवल तु पीत्व तय त् पष्पगभेर्ववत्तजेत ” ॥
इतत ग रुडे १८२ औध्य यः ॥ * ॥
िरिरुव च ।
“िरित लं यवि िं पत्र ङ्गं िक्तचन्दनम् ।
ज ती द्विङ्गलकं ल ि पक्वतले न पेषयेत् ॥
ििीतकीकष येन घृष्ट्व दन्त न् प्रले पयेत् ।
दन्त ः तयल ेद्वित ः पंसः श्वेत रुद्र ! न संशयः ॥ मूलकं तवेदमि तु िसं ततय प्रपेषयेत् ।
कणेय ःे पूिण िेन कणेस्र व े र्वनश्यतत ॥
औकेपत्रं गृिीत्व तु मन्द ि त पयेचछनः ।
तनष्पीड य पूियेत् कण े कणेशूलं र्वनश्यतत ॥
र्प्रयड्गमधक म्बष् ध तक्यत्पलपभक्तभभः ।
मञ्चञ्जष् ल ेध्रल ि भभः कर्पत्र्तय िसेन च ॥
पचेिलं तर् शुष्कि ि े द्विङ्ग मि षधम् ।
शतपष्प वच कष्ं द रु श्रशग्रु िस यनम् ॥
स वच्चलं यवि िं तर् सत्तजेकसन्धवम् ।
भजग्र न्र् र्वडं मततं मधयक्तं चतुगेणम् ॥
म तुलुङ्गिसततित् कदल्य श् िस े द्वि तः ।
पक्वतलं ििे द शु स्र व दींश् न संशयः ॥
कणेय ःे कृभमन शः तय त् कटु तलतय पूिण त् ।
िरिद्र तनम्वपत्र र्द्ध्ण र्पप्पल्य े मरिच तन च ॥
र्वडङ्गं भद्रमततञ्च सप्तमं र्वश्वभेषजम् ।
ग ेमूत्रेण च र्पष्ट्वव कृत्व च वद्वटक ं िि ! ॥
औजीणहृद्भवेच्चक ियं र्वष्टस्म्भक पिम् ।
पटलं मधन िस्न्त ग ेमूत्रेण तर् र्व्ेदम् ॥
एष च शङ्किी वत्तिःे सर्व्ेनेत्र मय पि ” ।
इतत ग रुडे १८३ औध्य यः ॥ * ॥
िरिरुव च । “वच म स
ं ी च र्वल्वञ्च तगिं पद्मकेशिम् ।
न गपष्पं र्प्रयङ्गञ्च समभ ग तन चूणेयेत् ॥
औनेन धूर्पत े मवयेः क मवद्विचिे न्मिीम् । कपूिे ं देवद रुञ्च मधन सि य ेजयेत् ॥
भलङ्कले प च्च तेनव वशीकर्यय ेत् स्त्रस्त्रयं र्कल ।
मर्नं परुष े गचछत् गृह्णीय त् तवकभमस्न्द्रयम् ॥
व मिततन व मञ्च िततं यतय ः स्त्रस्त्रय भलपेत् ।
औ भलप्त स्त्री वशं य तत न न्यं परुषभमचछतत ॥
[Page1-310-b+ 52]

औ ेम् िक्तच सुण्डे औमकं मे वशम नय वशम नय


ह्ीीँ ह् ीँ ह्ः फट् । इमं जप्त्व यतं मन्त्ं ततलकेन च शङ्कि ! ।
ग ेिचन संयतेन तविक्तेन वशीभवेत् ॥ सन्धवं कृष्णलवणं स वीिं मत्तयर्पिकम् ।
मध सर्पेः क्षसत यक्तं स्त्रीण ं तद्भगले पनम् ॥
यः पम न् मर्नं गचछे त् न न्य ं न िीं गभमष्यतत ॥ शङ्खपष्पी वच म स
ं ी स ेमि जी च फल्गकम् ॥
म द्विषं नवनीतञ्च ग ढीकिणमिमम् ।
सन ल तन च पद्म तन िीिे ण ज्येन पेषयेत् ॥
गद्वटक ं श ेर्षत ं कृत्व न िी य ेन्य ं प्रवेशयेत् ।
दशव िं प्रसूत र्प पनः कन्य भर्वष्यतत ॥ सषेप श् वच चव मदनतय फल तन च ।
म ज ेिर्वष् धततूिःस्त्रीकेशेन समस्न्वतः ॥
च तुर्क
े िि े धूप े ड र्कनीञ्विन शनः ।
औजेनतय तु पष्प र्द्ध्ण भल् तकर्वडङ्गके ॥
ह्ीवेिकं सजेिसं स वीिं सषेप ततर् ।
सपेयूक मक्षिक ण ं धूप े मशकन शनः ॥
भूलत य श् चूणेन ततम्भः तय त् य ेतनपूिण त् ।
तेन ले पयत े य ेन भगततम्भश् ज यते” ॥
इतत ग रुडे १८४ औध्य यः ॥ * ॥
िरिरुव च । “स ञ्जनञ्च घृतं ि द्रं लवणं त म्रभ जने ।
घृष्टं पयःसम यक्तं चिुःशूलििं पिम् ॥ िरितकी वच कष्ं र्पप्पल्य े मरिच तन च ।
र्वभीलकतय वीज तन िरित लं मनःश्रशल ॥
सर्व् ेक्षिि ेग न्नश्येयिज िीिसमस्न्वत ः ।
तत्िण त् पष्पन शः तय त् म लतीकमम ञ्जन त् ॥
र्वडङ्गं सन्धवं कष्ं व्य ेषं द्विङ्ग मनःश्रशल ।
क से श्व से च द्विर्क् य ं भलह्य त् ि द्रं घृतप्लतम् ॥ र्पप्पलीतत्रफल चूणं मधन ले ियेन्निः ।
नश्यते पीनसः क सः श्व सश् बलवििः ॥
समूलभचत्रकं भतम र्पप्पलीचूणक
े ं ििे त् ।
क सं श्व सञ्च द्विर्क् ञ्च मधभमिं वृषध्वज ! ॥ नील ेत्पलं शकेि च मधकं पद्मकं समम् ।
तण्डु ल ेदकसंभमिं प्रशमेद्रक्त्वर्वर्क्रय म् ॥ शुण्ठी च शकेि चव तर् ि द्रेण संयत ।
क ेर्कलतविएव तय त् गभलक भिम त्रतः ॥ िरित लं शङ्खचूणं कदलीदलभतमन ।
एतद्द्रव्येण च ेिवये ल ेमश तनमिमम् ॥
लवणं िरित लञ्च तण्डु ल्य श् फल तन च ।
ल ि िससम यक्तं ल ेमश तनमिमम् ॥
सुध च िरित लञ्च शङ्खश्व मनःश्रशल ।
सन्धवेन सिकत्र छ गमूत्रेण पेषयेत् ॥
तत्िण ेििेन देव ल ेमश तनमिमम् । शङ्खम मलकीपत्रं ध तक्य ः कसुम तन च ॥
र्पष्ट्व तत् पयस स द्धं सप्त िं ध ियेन्मिे ।
स्निग्ध ः श्वेत श् दन्त श् भवस्न्त र्वमलप्रभ ः” ॥
इतत ग रुडे १८५ औध्य यः ॥ * ॥
िरिरुव च ।
“शिद्ग्रीष्मवसन्तेष प्र यश े दधध गद्विेतम् ।
िेमन्ते श्रशश्रशिे चव वष स
े ु दधध शतयते ॥
[Page1-310-c+ 52]

भक्ते त शकेि पीत नवनीतेन बर्द्ध्द्धकृत् ।


गडतय तु पि णतय पलमेकन्तु भियेत् ॥
प्रत्यिं वषेमेकन्तु तनिन्तिमर् े िि ! ।
स्त्रीसिस्रञ्च गचछे च्च पम न् बलयत े िि ! ॥ कष्ं सुचूर्द्ध्णेतं कृत्व घृतम क्षिकसंयतम् ।
भिण त् तवप्नवेल य ं बलीपभलतन शनम् ॥ औतसीम षग ेधम
ू ं चूणं कृत्व च र्पप्पलीम् ।
घृतेन ले पयेद्ग त्रमेभभः स द्धं र्वचिणः ॥
कन्दपेसदृश े मवय े भवते तनत्यभिण त् ।
यव स्ततल औश्वगन्ध मषल शिल गडम् ॥
एभभश् वद्वटक ं जग्ध्व तरुण े बलव न् भवेत् । द्विङ्ग स वच्चेलं शुण्ठीं पीत्व तु क्वभर्त ेदकः ॥
परिण म ख्यशूलञ्च औजीणेञ्चव नश्यतत ॥ ध तकीं स म
े ि जीञ्च मधन सि पेषयेत् ।
दर्ब्ेलश् भवेत् तर्ूल े न त्र क र्यय े र्वच िण ।
शकेि मधसंयक्तं नवनीतं बली भलिेत् ॥
िीि शी च ियी पधष्टमेव ज्यितुल ं लभेत् ॥ कलीिचूणं सिीिं पीतञ्च ियि ेगनत् ।
भल् तकं र्वडङ्गञ्च यवि िञ्च सन्धवम् ।
मनःश्रशल शङ्खचूणं तलपक्वं तर्व च ॥
ल ेम तन श तयत्येव न त्र क र्यय े र्वच िण ॥ म लू ितय िसं गृह्य जल क ं तत्र पेषयेत् ।
ितत तु ले पयेिेन औग्निततम्भनमिमम् ॥
श ल्मलीिसम द य ििमूत्रे तनध य तम् ।
औग्न्य ग िे क्षिपेिेन औग्निततम्भनमिमम् ॥ व यसी-उदिं गृह्य मण्डू कवसय सि ।
गद्वटक ं क ियेिेन तत ऽ
े ि प्रक्षिपेिशी ।
एवमेतत् प्रय ेगेण औग्निततम्भनमिमम् ॥ मण्डीतकवच यक्तं मिीचं न गिं तर् ।
चद्वर्व्ेत्व च इमं सद्य े जजिय ज्वलनं भलिेत् ॥ ग ेि ेचन भृङ्गि जं चूणीेकृत्य घृतं समम् ।
ददव्य म्भसततु ततम्भः तय त् मन्त्ेण नेन व तर् ॥
ॐ ह्यं औग्निततम्भनं करु । ॐ नम े भगवते जलं
ततम्भय ततम्भय संस संस केक केक चि चि ।
जलततम्भनमन्त् ऽ
े यं जलं ततम्भयते श्रशव ! ॥ गृध्र स्तर् च गव स्तर् च मृततनम ेल्यमेव च ।
औिे य े तनिनेत् ि िे पञ्चत्वमपय तत सः ॥
ब्रह्मदण्डी तु पष्पेण ि ने प ने वशीकि ॥
यष्टीमधपलकेन पक्वमष्ण ेदकं र्पबेत् ।
र्वष्टस्म्भक ञ्च हृचूलं िित्येव मिेश्वि ! ॥
ॐ ह्ः जः । मन्त् ेऽयं ििते रुद्र ! सपेवृञ्चश्कजं र्वषम् ।
र्पप्पली नवनीतञ्च शृङ्गवेिञ्च सन्धवम् ॥
मिीचं दधध कष्ञ्च नतये प ने र्वषं ििे त् ।
तत्रफल द्रेककष्ञ्च चन्दनं घृतसंयतम् ॥
एतत्प न च्च ले प च्च र्वषन श े भवेस्चछव ! ।
प ि वततय च िीर्द्ध्ण िरित लं मनःश्रशल ॥
एष य ेग े र्वषं िस्न्त वनतेय इव ेिग न् ॥ सन्धवं त्र्यषणं चूणं दधधमध्व ज्यसंयतम् ।
वृञ्चश्कतय र्वषं िस्न्त ले प ेऽयं वृषभध्वज ! । ब्रह्मदण्डीततल न् क्व थ्य चूणं तत्रकटु कं र्पबेत् ।
न शयेद्रद्र
ु ! गल्म तन तनि ेधं िक्तमेव च ॥
[Page1-311-a+ 52]

पीत्व िीिं ि द्रयतं न शयेधृदसृग्रुजम् ॥


औटरूषकमूलेन भगं न भभञ्च ले पयेत् ।
सुिं प्रसूयते न िी न त्र क र्यय े र्वच िण ॥
शकेि मधसंयक्त पीत तण्डु लव रिण ।
िक्त ततस िशमनं भवतीतत वृषध्वज ! ” ॥
इतत ग रुडे १८६ औध्य यः ॥ * ॥
िरिरुव च ।
“मिीचं शृङ्गवेिञ्च कटजत्वचमेव च ।
प न च्च ग्रिणी नश्येत् शश ङ्ककृतशेिि ! ॥
र्पप्पलीं र्पप्पलीमूलं मिीचं तगिं वच म् ।
देवद रुिसं प ठ ं िीिे ण सि पेषयेत् ॥
औनेनव प्रय ेगेण औतीस ि े र्वनश्यतत ॥ मिीचततलपष्प भय मञ्जनं क मल पिम् ।
ििीतकीसमगड मधन सि य ेजजत ।
र्विे चनकिी रुद्र ! मवतीतत न संशयः ॥
तत्रफल भचत्रकं भचत्रं तर् कटु कि ेद्विणी
ऊरुततम्भिि े ह्येष उिमन्तु र्विे चनम् ॥
ििीतकीं शृङ्गवेिं देवद रु च चन्दनम् ।
क्व र्येचछ गदग्धेन औप म गेतय मूलकम् ॥
जङ्घ शूलमूरुततम्भं सप्ति त्रेण न शयेत् ॥
न ट ञ्च शृङ्गवेिञ्च सूक्ष्मचूण ेतन क ियेत् ॥
गग्गलं गडतुल्यञ्च गभलक मपयज्य तु ।
व यं ि यगतञ्चव औग्निम न्यञ्च न शयेत् ॥
शङ्खपष्पी तु पष्येण समद्धत्ृ य सपतत्रक म् ।
समूलीं छ गदग्धेन औपतम ििि ं र्पबेत् ॥
औश्वगन्ध भये चव उदकेन समं र्पबेत् ।
िक्तर्पिं र्वनश्येत न त्र क र्यय े र्वच िण ॥
ििीतकीकष्चूणं कृत्व औ तयञ्च पूियेत् ।
शीतं पीत्व र् प नीयं सर्व्ेचछदर्द्ेतनव िणम् ॥
गड्ची पद्मक रिष्टं धन्य कं िक्तचन्दनम् ।
र्पिश्ले ष्मज्विचछदर्द्ेद ितृष्ण घ्नमग्निकृत् ॥
ॐ ह्ूाँ नम इतत ।
ि ेत्रे बद्ध्व शङ्खपष्पीं ज्विं मन्त्ेण व ििे त् ।
ॐ जम्भतन ततम्भतन र्वम ेिय सर्व्ेव्य धीन् मे
वज्रेण ठ ठ सर्व्ेव्य धीन् मे वज्रेण फट् । इतत ॥
पष्पमष्टशतं जप्त्व ितते दवव र् न तपृशेत् ।
च तुर्क
े े ज्वि े रुद्र ! औन्ये चव ज्वि ततर् ॥
जम्बूफलं िरिद्र च सपेतयव च कञ्चकम् ।
तवर्व्ेज्वि ण ं धूप ऽ
े यं िि ! च तुर्क
े तय च ॥
किवीिं भृङ्गपत्रं लवणं कष्ककेटम् ।
चतुगेणेन मूत्रण
े पचेिलं ििे च्च तत् ॥
प म ं र्वचभच्चेक ं कष्मभयङ्ग र्द्ध्द्ध व्रण तन व ॥
र्पप्पलीमधप न च्च तर् मधिभ ज
े न त् ॥
प्लीि र्वनश्यते रुद्र ! तर् शूिणसेवन त् ॥
र्पप्पलीञ्च िरिद्र ञ्च ग म
े ूत्रेण समस्न्वत म् ॥
प्रक्षिपेच्च गदि िे औश ंक्षस र्वतनव ियेत् ।
औज दग्धम द्रेकञ्च पीतं प्लीि पिं भवेत् ॥
सन्धवञ्च र्वडङ्ग तन स म
े ि जी तु सषेप ः ।
िजनी िे र्वष ञ्चव ग म
े त्र
ू ेण च पेषयेत् ॥
कष्न शश् तत्िेप भन्नम्बपत्र दन िर् ” ॥
इतत ग रुडे १८७ औध्य यः ॥ * ॥
िरिरुव च ।
[Page1-311-b+ 52]

“िजनीकदलीि िले पः क्षसध्मर्वन शनः ।


कष्तय भ गमेकन्तु पथ्य भ गियं तर् ॥
उष्ण ेदकेन संपीत्व कद्वटशूलर्वन शनम् ।
औभय नवनीतञ्च शकेि र्पप्पलीयतम् ॥
प न दश ेििं तय च्च न त्र क र्यय े र्वच िण ।
औटरूषकपत्रेण घृतं मृिग्निन पचेत् ॥
चूणं कृत्व तु ले प ेऽयं औश ेि ेगििः पिः । गग्गलुं तत्रफल यक्तं पीत्व नश्येत् भगन्दिम् ॥
औज जीं शृङ्गवेिञ्च दधधमण्डे न प ययेत् ।
लवणेन तु संयक्तं मूत्रकृच्रर्वन शनम् ॥
यवि िः शकेि च मूत्रकृच्रर्वन शनम् ॥ भचत ग्निः िञ्जिीटतय र्वष् फेन े ियतय च ।
श ेभ ञ्जनं च सनेत्रं नि एतततु धूर्पतः ।
औदृश्यस्त्रस्त्रदशः सर्व्ः र्कं पनम ेनवः श्रशव ! ॥ ततलतलं यव न्दग्ध्व मक्षसं कृत्व तु ले पयेत् ।
तेनव सि तले न औग्निदग्धः सुिी भवेत् ॥
लज लु ः शिपंि च ले पः स ज्य े िि ग्निि ।
पञ्च ङ्गं कनकं गृह्य श्लक्ष्णचूणेन्तु क ियेत् ॥
दग्धं धूपं तत्र दवव तत्िण त् पतते ध्रुवम् ।
ॐ नम े भगवते र्द्ध्छन्द र्द्ध्छन्द ज्वितय श्रशिः
प्रज्वभलतपिशुप र्द्ध्णपरुष य फट् ।
किे बद्ध्व तु तनगेण्ड य मूलं ज्विििं ततः ।
मूलञ्च श्वेतगञ्ज य ः कृत्व तत् सप्तिण्डकम् ॥
ितते बद्धं न शयेच्च औश ंतयेव न संशयः ॥ र्वष्णक्र न्त जमूत्रण
े च िव्य घ्र ददििणम् ।
ब्रह्मदण्डय ततु मूलेन सर्व्ेकम्म ेर्द्ध्ण क ियेत् ॥ तत्रफल य ततु चूणेन्तु स ज्यं कष्ं र्वन शयेत् ॥
औ ज्यं पनणेव र्वल्वः र्पप्पलीभभश् स धधतम् ।
ििे त् द्विर्क् श्व सक सं पीतं स्त्रीण ञ्च गभेकृत् ॥
भियेच्चवम दीतन पयस ज्येन प भचतम् ।
घृतशकेिय यक्तं शुक्रं तय दियं ततः ॥ र्वडङ्गं मधकं प ठ ं म ंसीं सजेिसन्तर् ।
िरिद्र ं तत्रफल ञ्चव औप म गं मनःश्रशल म् ॥
उडु म्बिं ध तकीपष्पं ततलतले न पेषयेत् ।
य ेतनं भलङ्गञ्च मृिेत स्त्रीपंस ःे तय त् र्प्रयं भमर्ः ॥ पनणेव मृत दूर्व् े कनकं चेन्द्रव रुणी ।
वीजेनष ं ज ततक य िसेन िसमदेनम् ॥
कृत्व धमेच्च मूष य ं िसम िणमीरितम् ॥ मध्व ज्यसद्वितं दग्धं बलीपभलतन शनम् ॥
मध्व ज्यं गडत म्रञ्च किे ण म क्षिकं िसम् ।
धमन च्च भवेद्र प्यं सुवणेकिणं शृण ॥
पीतं धततूिपष्पञ्च सीसकतय पलं मतम् ।
प ठ ल ङ्गलश ि च मूलम विेन द्भवेत् ॥
तलं धततूिवृितय तेन दीपं प्रद पयेत् ।
सम ध वपर्वष्टन्तु गगनतर् े न पश्यतत ॥
ि त्र च स षेपं तलं कणं िद्य ेतसम्भवम् ।
तर्द्ीपः प्रज्वले त् सम्यक् औग्निज्व ल कल पवत् ॥ कञ्जितय मद िेतय तवयं नेत्रे श्रशव ञ्जयेत् ।
संग्र मं जयते स ेऽर्प मि शूिश् ज यते ॥ दन्तं दण्डु भसपेतय मिे संगृह्य व क्षिपेत् ।
ततष्ते जलमध्ये तु तनर्वेकल्पं तर्ले यर् ॥
कम्भीिनेत्रदंष्टर र्द्ध्ण स तर्ीतन रुधधिं तर् ।
[Page1-311-c+ 52]

वश तलसम यक्तमेकत्र तभन्नय ेजयेत् ॥


औ त्म नं म्रियेिेन जले ततष्ेदर्द्नत्रयम् ।
कम्भीिकतय नेत्र र्द्ध्ण हृदयं कचछपतय च ॥
मूषकतय वश तर्ीतन श्रशशुम िवश तर् ।
एत न्येकत्र संतर् तन जले ततष्ेत् यर् गृिे ॥ ल ेिचूणं तक्रपीतं प ण्डु ि ेगििं भवेत् ।
तण्डु लीयकग ेिुिमूलं पीतं पय ेऽस्न्वतम् ॥
क मल ददििं प्र ेक्तं मिि ेगििं तर् ।
ज तीमूलं तक्रपीतं क ेभलमूलन्तु जीणेकृत् ॥
सतक्रक शमूलं व व कचीमूलमेव व ।
क ञ्चञ्जकेन च व कचय मूलं व दन्ति ेगनत् ॥ और्ेन्द्रव रुणीमूलं व रिपीतं र्वष ददहृत् ।
बल च ततबल यष्टी शकेि मधसंयत ॥
बन्ध्य गभकिं पीतं न त्र क र्यय े र्वच िण ॥ श्वेत पि जजत मूलं र्पप्पलीशुस्ण्ठसंयतम् ।
परिर्पष्टं श्रशि ेलेप त् श्रशिःशूलर्वन शनम् ।
श्रशि ेि ेगििं ले प त् गञ्ज मूलं सक ञ्चञ्जकम् ॥ तनगेस्ण्डक श्रशफ ं पीत्व गण्डम ल र्वन शनम् ।
केतकीपत्रजं ि िं गडे न सि भियेत् ॥
तक्रेण शिपङ्ख ं व पीत्व प्लीि ं र्वन शयेत् ॥ म तुलुङ्गतय तनय ेसं गड ज्येन समस्न्वतम् ।
व तर्पिजशूल तन िस्न्त व प नय ेगतः ।
शुण्ठीं स वच्चेलं द्विङ्ग पीत्व हृदयि ेगनत्” ॥
इतत ग रुडे १८८ औध्य यः ॥ * ॥
िरिरुव च ।
ॐ गं गणपतये तव िेतत ।
“औयं गणपतेमन्त्
े े धनर्वद्य प्रद यकः ।
इममष्टसिस्रञ्च जप्त्व बद्ध्व श्रशि न्ततः ॥
व्यवि िे जयः तय च्च शतं ज प्य न्नृण ं र्प्रयः ।
ततल न न्तु घृत क्त न ं कृष्ण न ं रुद्र ! ि म
े येत् ॥
औष्ट ेििसिस्रन्तु ि ज वश्यस्त्रस्त्रभभददेनः ।
औष्टम्य ञ्च चतुदेश्य मप ष्े य भयचये र्वघ्नि ट् ॥
ततल ित न ं जहुय दष्ट ि
े िसिस्रकम् ।
औपि जजतः तय द्यद्धे च और् चेदद्यमे श्रशव ! ॥
जप्त्व च ष्टसिस्रन्तु ततश् ष्टशतेन ि ।
श्रशि ं बद्ध्व ि जकले व्यवि िे जय े भवेत् ॥
ह्ीक िं सर्वसगेञ्च प्र तःसूर्ययेससद्यततम् ।
स्त्रीण ं लल टे र्वन्यतय वश्यत ं नयते ध्रुवम् ॥
तर्व न स मिक्षस ध्य तश्व ेपक िकृत् ।
सुसम द्वितभचिेन न्यततन्तु प्रमद लये ॥
सक म ं क भमनीं कर्यय त
े ् तिलन्मदजल कल म् ।
यततु जहुय दयतं शुभचः प्रयतम नसः ॥
दृधष्टम त्रे सद ततय वशम य स्न्त य ेर्षतः ॥ मनःश्रशल पत्रकञ्च सग ेि ेचनकङ्कमम् ॥
एभभः कृते च ततलके सद स्त्री वशत भमय त् ॥ सिदेव े भृङ्गि जः क्षसत पि जजत वच ।
तेनव ततलकं कृत्व त्रल ेक्यं वशत ं नयेत् ।
ग ेि ेचन मीनर्पिम भय ञ्च कृतवत्तिेक म् ॥
यः पम ंस्ततलकं कर्यय ि
े मिततकतनष्य ।
स कि ेतत वशं सर्व्ं त्रल ेक्यं न त्र संशयः ॥ ग ेि ेचन मि देव ! ऋतुश ेर्द्ध्णतभ र्वत ।
तत े य कृतततलक स न िी यं तनिीिते ॥
[Page1-312-a+ 52]

तञ्च शर्व्े ! वशं कर्यय न्न


े त्र क र्यय े र्वच िण ।
न गेश्विञ्च शले यं त्वक्पत्रञ्च ििीतकी ॥
चन्दनं कष्सूक्ष्मल िक्तश भलसमस्न्वत ।
एतधूेप े वशकिः तमिब ण इवेश्वि ! ॥ िततक ले मि देव ! प र्ब्ेतीर्प्रय ! शङ्कि ! ।
तनजशुक्रं गृिीत्व तु व मिततेन यः पम न् ॥
क भमनीचिणं व मं भलम्पेत् स तय त् स्त्रस्त्रय ः र्प्रयः ।
सन्धवञ्च मि देव । प ि वतमलं मध ॥
एभभभले प्तन्तु भलङ्ग व क भमनीवशकृद्भवेत् ।
पष्प र्द्ध्ण पञ्चिक्त तन गृिीत्व य तन क तन च ॥
तण्डु लञ्च र्प्रयङ्गञ्च पेषयेदेकय ेगतः ।
औनेन भलप्तभलङ्गतय क भमनीवशत भमय त् ॥
ियल ल च मञ्चञ्जष् म लतीकसुम तन च ।
श्वेतसषेप ण्येतश् भलप्तभलङ्गः स्त्रस्त्रय ः र्प्रयः ॥
मूलन्तु क कजङ्घ य दग्धपीतन्तु श ेषनत् । औश्वगन्ध न गबल गडम ंसतनषेर्वण म् ॥
रूपं भवेत् यर् तिन्नवय वनच रिण म् ॥ ल िचूणेसम यक्तं तत्रफल चूणेमेव व ।
मधन ि ददतं रुद्र ! परिण म ख्यशूलनत् ॥ क्वभर्त ेदकप नन्तु शम्बूक ि िकं तर् ।
मृगशृङ्गं ह्यग्निदग्धं गव्य ज्येन समस्न्वतम् ।
पीतं हृत्पृष्शूल न ं भवेन्न शकिं श्रशव ! ॥ द्विङ्ग स वच्चेलं रुद्र ! वृषध्वज ! मि षधम् ।
एभभततु क्वभर्तं व रि पीतं व सर्व्ेशूलनत् ॥ औप म गेतय व मूलं स मद्रलवण स्न्वतम् ।
औ तव ददतमजीणेतय शूलतय तय द्विमर्द्ेकम् ॥ वटि ेि ङ्कि े रुद्र ! तण्डल ेदकघर्षेतः ।
पीतः सतक्र ऽ
े तीस िं ियं नयतत शङ्कि ! ॥ औङ्क ेठमूलं कष ेद्धं र्पष्टं तण्डु लव रिण ।
सर्व् ेततस िग्रिणीं पीतं िितत भूतप ! ॥
मिीचशुस्ण्ठकटजत्वक्चूणेन्तु गड स्न्वतम् ।
क्रम िद्द्विगणं पीतं ग्रिणीव्य धधन शनम् ॥ श्वेन पि जजत मूलं िरिद्र क्षसक्र्तण्डु लम् ।
औप म गेतत्रकटु कमेष न्तु वद्वटक ं श्रशव ! ।
र्वसूभचक मि व्य धधं िित्येव न संशयः ॥ तत्रफल तत्रकटु श्व श्रशल जतु ििीतकी ।
एककमेष ं चूणेन्तु मधन च र्वभमश्रितम् ।
पीतं सर्व्ेप्रमेिन्तु ियं नयतत शङ्कि ! ॥ औकेिीिं प्रतर्मेकं ततलतलं तर्व च ।
मनःश्रशल मिीच न ं क्षसन्दूितय पलं पलम् ॥
चूणं कृत्व त म्रप त्रे त्व तपे श ेषयेितः ।
पीतं िुिीगतं दग्धं सन्धवं शूलनद्भवेत् ॥ तत्रकटु तत्रफल यक्तं पल श ष्टकसन्धवम् ।
मनःश्रशल तनम्बपत्रं ज तीपष्पमज पयः ॥
तन्मूत्रं शङ्खन भभञ्च चन्दनं घषेयेितः ।
एभभश् वद्वटक ं कृत्व औक्षिणी च ञ्जयेितः ॥
नश्यते पटलं क चं पष्पञ्च ततभमि ददकम् ॥ र्वभीतकतय व चूणं समध श्व सन शनम् ॥
र्पप्पलीतत्रफल चूणं मधसन्धवसंयतम् ।
सर्व्ेि ेगज्विश्व सश ेषपीनसहृद्भवेत् ॥
देवद ि ेश् व चृणं औज मूत्रेण भ वयेत् ।
एकर्वंशतत व व िमक्षिणी तेन च ञ्जयेत् ॥
[Page1-312-b+ 52]

ि त्र्यन्धत पटलत नश्येददतत र्वतनश्यः ।


र्पप्पली केतकं रुद्र ! िरिद्र मलकं वच ॥
सर्व् ेक्षिि ेग नश्येयः सिीि दञ्जन ितः ॥ क कजङ्घ श्रशग्रुमूले मिेन र्वधृते श्रशव ! ।
चद्वर्व्ेत्व दन्ति ेग ण ं र्वन श े द्वि भवेद्धि” ! ॥
इतत ग रुडे १८९ औध्य यः ॥ * ॥
िरिरुव च । “पीतं स िं गडू चय श् मधन च प्रमेिनत् ।
पीतं ग ेि भलय मूलं ततलदध्य ज्यसंयतम् ॥
तनरुद्धमूत्रं क्वभर्तं प्रविेयतत शङ्कि ! ।
तर् द्विर्क् ं ििे त् पीत स वच्चेलयत मि ॥ ग ेििकर्क्ेटीमूलं र्पष्टं व तय ेदकेन च ।
पीतं ददनत्रयेणव न शयेत् दन्तशर्क्ेि म् ॥ र्पष्टं व म लतीमूलं ग्रीष्मक ले सम हृतम् ।
स धधतं छ गदग्धेन पीतं शर्क्ेिय स्न्वतम् ॥
ििे न्मूत्रतनि ेधञ्च ििे ि प ण्डु शर्क्ेि म् ॥ द्विजयष्टय श् व मूलं र्पष्टं तण्डु लव रिण ।
गण्डम ल ं ििे ल्ेप त् करुण्डगलगण्डकम् ॥ िस ञ्जनििीतक्य श्ूणं तेनव गण्डन त् ।
नश्येि परुषव्य धधं न त्र क र्यय े र्वच िण ॥
किवीिमूलले प त् ले प त् पूगफलतय च ।
पंव्य धधनेश्यते रुद्र ! य ेगमन्यं वद म्यिम् ॥ दन्तीमूलं िरिद्र च भचत्रकं ततय ले पन त् ।
भगन्दिर्वन शः तय दन्यय ेगं वद म्यिम् ॥
जल क जग्धिक्तन्तु भगन्दिमम पते ! ॥
तत्रफल जलघृष्टञ्च म ज िे स्तर्र्वले र्पतम् ।
तत े न प्रसवेत् रुद्र ! न त्र क र्यय े र्वच िण ॥ िरिद्र त्वेकव िन्तु िुिीिीिे ण भ र्वत ।
िद्वटत्यश े तनपततत तल्े प त् वृषभध्वज ! ॥
घ ेष फलं सन्धवञ्च तधल्प्त शेः पतेिर् ।
गव्य ज्यं स धधतं पीतं पल शि िव रिण ॥
तत्रगणेन तत्रकटु कमश ंक्षस िययेस्चछव ! ।
र्वल्वतय च फलं दग्धं िक्त शेस े र्वन शनम् ॥ जग्ध्व कृष्णततल न्येव नवनीतयत तन च ।
यवि िं शुस्ण्ठचूणं यक्तं तुल्यघृत स्न्वतम् ॥
लीढमग्निं कि ेत्येष प्रत्यषे वृषभध्वज ! ।
शुण्ठ य च क्वभर्तं व रि पीतञ्च ग्निं कि ेतत व ॥
ििीतकी सन्धवञ्च भचत्रकं रुद्र ! र्पप्पली ।
चूणम
े ष्ण ेदकेनष ं पीतञ्च ततिुध किम् ॥
स ज्यं शूकिभ ंसं व पीतं च ततिुध किम्” ॥
इतत ग रुडे १९० औध्य यः ॥ * ॥
िरिरुव च ।
“िस्ततकणेतय व मूलं गृिीत्व चूणेयेद्धि ! ।
सर्व्ेि ेगर्वतनमेक्तं चूणं पलशतं श्रशव ! ॥
सिीिं भक्षितं कर्यय ेत् सप्त िेन वृषध्वज ! ।
निं िततधिं शूिं मृगेन्द्रगततर्वक्रमम् ॥
पद्मग िप्रतीक शं यक्तं दशशत यष ।
ष ेडश ब्द कृततं रुद्र ! सततं दग्धभ ज
े नम् ॥
मधसर्पेःसम यक्तं जग्धम यतकिं भवेत् ।
तजग्धं मधन स द्धं दशवषेसिस्नस्रणम् ॥
कर्यय न्न
े िं िततधिं प्रमद्र जनवल्भम् ।
दध्र तनत्यं भक्षितन्तु वज्रदेिकिं श्रशव ! ॥
[Page1-312-c+ 52]

कृष्णकेशसम यक्तं निं वषेसिस्नस्रणम् ।


तच्च क ञ्चञ्जकसंयक्तं निं कर्यय च्च
े भक्षितम् ॥
शतशषं ददव्यदेिं बलीपभलतवजजेतम् ।
जग्धं तत्रफलय यक्तं चिुष्मन्तं कि ेतत व ॥
औन्धः पश्येि चूणेतय स ज्यतयव तु भिण त् ।
मद्विषिीिसंयक्तं तल्े पः कृष्णकेशकृत् ॥
िल्ीटतय च व केश भवस्न्त वृषभध्वज ! ।
तलयक्तेन चूणेन बलीपभलतवजजेतम् ॥
तदििेनम त्रेण सर्व्ेि ेगः प्रमचयते ।
सचछ गिीिचूणेन दृधष्टः षण्म सत ऽ
े ञ्जन त् ॥
पल शतय तु वीज तन ि वणे र्वतुष र्द्ध्ण च ।
गृिीत्व नवनीतेन तेष ं चूणेन्तु भियेत् ॥
कष ेद्धेमेव कल्म षं नत्व तनत्यं िरिं प्रभम् ।
यधष्टं पि णध न्यं तय दम्बवजं वृषध्वज ! ॥
जीवेिषेसिस्र र्द्ध्ण बलीपभलतवजजेतः ॥ भृङ्गि जतय व चूणं पष्यिेे तु सम हृतम् ।
र्वड लपदम त्रन्तु सस वीिञ्च भियेत् ।
म सम त्रप्रय ेगेण बलीपभलतवजजेतः ॥
शत तन पञ्च जीवेच्च नवन गबल े भवेत् ।
भवेत् िततधि े रुद्र ! पष्यिेेचव भियेत”
् ॥
इतत ग रुडे १९१ औध्य यः ॥ * ॥
िरिरुव च । “तनव्रेणः तय त् पूयिीनः प्रि ि े घृतपूरितः ।
औप म गेतय व मूलं ितत भय ञ्च र्वमर्द्ेयेत् ॥
तद्रसेन प्रि ितय िक्तस्र व े न पूिण त् ।
रुद्र ! ल ङ्गभलक मूलं द्विजलतय तर्व च ॥
तेन व्रणमिं भलप्तं शल्य े तनःसितत व्रण त् ।
भचिक लप्रर्वष्ट ेऽर्प तेन म गेेण शङ्कि ! ॥ दध्न म द्विषेण यक्तं जग्धं क ेद्रवभक्तकम् ।
कङ्गमूलतय व चूणं दिं न डीव्रण पिम् ॥
ब्रह्मयधष्टफलं र्पष्टं व रिण तेन ले पतः ।
तेन घृष्टं िक्तद ेषः प्रणश्यतत न संशयः ॥
यवभतम र्वडङ्गञ्च गन्धप ष णमेव च ।
शुस्ण्ठिे ष ञ्चव चूणं भ र्वतं रुधधिे ण व ।
कृकल शतय तधल्प्तं और्व्ेदं र्वद्रवेस्चछव ! ॥ श ेभ ञ्जनतय वीज तन औतसीमक्षसन सि ।
ग ेिसन्तु प्रर्पष्ट्व न्यत् ग्रस्न्र्कं न शयेर्द्ध्द्ध व ॥ श्वेत पि जजत मूलं र्पष्ट तण्डु लव रिण ।
तेन नतयप्रद न त् तय द्भत
ू वृन्दतय र्वद्रवः ॥
औगतत्यपष्पनतय े व समिीचश् भूतहृत् ॥
भजङ्गवम्मे व द्विङ्ग तनम्बपत्र र्द्ध्ण व यव ः ।
ग िसषेप एभभः तय ल्े प े भूतििः कृतः ॥
ग ि ेचन मिीच तन र्पप्पली सन्धवं मध ।
औञ्जनं कृतमेभभः तय त् ग्रिभूतििं श्रशव ! ॥
गग्गलू लूकपचछ भय ं धूप े ग्रिििः कृतः ।
च तुभर्ेकज्विमेक्तः कृष्णवस्त्र बगस्ण्ठतः” ॥
इतत ग रुडे १९२ औध्य यः ॥ * ॥
िरिरुव च । “श्वेत पि जजत पष्पिसेन क्ष्ण ेश् पूिणे ।
पटलं न शम य तत ह्येतदिमम षधम् ॥ मूलं ग ेिुिकतयव चद्वर्व्ेत्व नीलल ेद्वित ! ।
दन्तकीटव्यर् ं नश्येदन्ध सुिर्वमर्द्ेन ! ॥
[Page1-313-a+ 52]
न िी पष्पददने पीत्व ग ेिीिे ण ेपव सतः ॥
श्वेत केतय तु व मूलं ततय ततद्गल्मशूलनत् ॥
श्वेत केमूलं र्वधधन गृिीतं पूर्ब्ेसंस्तर्तम् ।
ऋतुशुद्ध च ललन कट बद्ध्व नि ेऽर् व ।
न िी पत्त्रंद्वि लभते सुिते वृषभध्वज ! । िततबद्धं पल शतय औप म गेतय व िि ! ।
मूलं सर्व्ेज्विििं भूतप्रेत ददनद्भवेत् ॥ पीतं वृञ्चश्कमूलन्तु पर्ययेर्षतजले न व ।
स द्धं र्वन शयेर्द् िज्विञ्च पिमेश्वि ! ।
श्रशि य ञ्चव तद्बद्धं भवेदेक द्विक ददनत् ॥
एतत् सक ञ्चञ्जकं पीतं िक्तकष्ज्वि ददनत् ।
व तय ेदकेन पीतं तििृ द्विषििं भवेत् ॥
यतय लज लु क मूलं दीयते बहुवेतस ।
स द्धं स व वशं य तत पम न् स्त्री व न संशयः ॥ र्पष्ट्व गव्यघृतेनव प ठ मूलं र्पबेि यः ।
गिं र्वषं ततय नश्येन्न त्र क र्यय े र्वच िण ॥
व तय ेदकयतं मूलं श्रशिीषतय यर् तर् ।
िक्तभचत्रकमूलतय शमनं भिण द्धि ! ॥
कणेय ःे क मल व्य धधर्वन शः तय न्न संशयः ॥ श्वेतक र्े कल िमूलं छ गीिीिे ण संयतम् ।
तत्रसप्त िेन व पीतं ियि ेगं ियं नयेत् । न रिकेलतय व पष्पं छ गीिीिे ण संयतम् ।
र्पबेच्च तत्रर्वधतततय िक्तव त े र्वनश्यतत ॥ कर्यय ेत् सुदशेन मूलं औ ददत्ये तु सम हृतम् ।
कण्ठबद्धं त्र्य द्विक ददग्रिभूतर्वन शनम् ॥ पष्ये धवलगञ्ज य गृिीतं मूलमिमम् ।
मिे तु तनद्वितं रुद्र ! ििे त् गिर्वषं बहु ॥
ितते बद्धं क ण्डनच्च कण्ठबद्धं ग्रि ददनत्” ॥
इतत ग रुडे १९३ औध्य यः ॥ * ॥
िरिरुव च ।
“औपि जजत य मूलञ्च ग ेमूत्रेण समस्न्वतम् ।
पीतञ्च र्प िित्येव गण्डम ल ं न संशयः ॥
तर्ेन्द्रव रुणीमूलं र्वधधन पीतमीश्वि ! ।
जजद्वङ्गन्येिण्डकं रुद्र ! शूकश्रशम्बीसमस्न्वतम् ॥
शीत ेदकञ्च तन्नतय े ब हुग्रीव व्यर् ं ििे त् ॥ म द्विषं नवनीतञ्च औश्वगन्ध च र्पप्पली ।
वच कष्ं त्वयं ले प े भलङ्गि ेत्रततनर्द्ध्द्धेकृत् ॥ कष्न गबल चूणं नवनीतसमस्न्वतम् ।
तल्े प े यवतीन ञ्च कर्यय ेन्मन ेििं ततनम् ॥ र्वटपेन्द्रव रुणीमूलं यतय न म्न सुदिू तः ।
तनक्षिप्यते समत्प ट् ततय प्लीि र्वनश्यतत ॥
पनणेव य ः शुक्ल य मूलं तण्डु लव रिण ।
पीतं र्वद्रधध नश्येच्च न त्र क र्यय े र्वच िण ॥ कदली यवि िन्तु प नीयेन प्रस धधतम् ।
तद तव दन न्नश्यस्न्त उदिव्य धय ेऽस्िल ः ॥
वदिीक िवीमूलं गड ज्येन समस्न्वतम् ।
औग्निन स धधतं जग्ध्व कृमीन् सर्व् ेन् ििे त् श्रशव ! ।
तनत्यं तनम्बदल न ञ्च चूणेम मलकतय च ।
प्रत्यूषे भियेच्चव ततय कष्ं र्वनश्यतत ॥ ििीतकी र्वडङ्गञ्च िरिद्र क्षसतसषेप ः ।
स ेमि जतय वीज तन किञ्जतय च सन्धवम् ।
ग ेमूत्रर्पष्ट न्येत तन कष्ि ेगिि र्द्ध्ण च ॥
[Page1-313-b+ 52]

एकश् तत्रफल भ गततर् भ गियं श्रशव ! ।


स ेमि जतय वीज न ं जग्धं पथ्य च दद्रुनत् ॥
औम्बतक्रं सग ेमूत्रं क्वभर्तं लवण स्न्वतम् ।
क ंतयघृष्टं ििं ले प त् कष्दद्रुर्वन शनम् ॥
िरिद्र िरित लञ्च दूर्व् ग
े ेमूत्रसन्धवम् ।
औयं ले प े िस्न्त दद्रु प म नं व गिं तर् ॥
स ेमि जतय वीज तन नवनीतयत तन च ।
मधन तव ददत तन तयः शुक्लकष्िि र्द्ध्ण व ।
तक्र नप नत े रुद्र ! न त्र क र्यय े र्वच िण ॥ क्षसत पि जजत मूलं वत्तित
े ं व तयव रिण ।
तल्े प े रुद्र ! म सेन शुक्लकष्र्वन शनः ॥
म द्विषं नवनीतञ्च क्षसन्दूिञ्च मिीचकम् ।
प म र्वले र्पत नश्येद्बहुल र्प वृषध्वज ! ॥
र्वशुष्कगम्भ रिमूलं पक्विीिे ण संयतम् ।
भक्षितं शुक्लर्पितय र्वन शकिमीश्वि ! ॥
मूलकतय च वीज तन औपम गेिसेन व ।
र्पष्ट तन तेन ले पेन क्षसतिक रुद्र ! नश्यतत ॥ कदलीि िसंयक्त िरिद्र क्षसतिक पि ।
िम्भ प म गेय ःे ि ि एकततलर्वभमश्रितः ॥
तदभयङ्ग न्मि देव ! सद्यः क्षसध्म र्वनश्यतत ।
कष्म ण्डन लि िततु सग ेमूत्रश् तववचः ॥
जलर्पष्ट िरिद्र च क्षसद्ध मन्द नले न द्वि ।
म द्विषेण पिीषेण वेधष्टत वृषभध्वज ! ॥
औतय उििेनं कर्यय ेदङ्गग ित्वमीश्वि ! ।
ततलसषेपसंयक्तं िरिद्र ियकष्कम् ॥
तेन ेित्तिेतदेिः तय दज्ज्वलः सुिभभः पम न् ।
मन ेििश् नददनं दूर्व् ेण ं क कजङ्घय ॥
औजेनतय तु पष्प र्द्ध्ण जम्बपत्रयत तन च ।
सल ेध्र र्द्ध्ण च तल्े प े देिदगेन्धत ं ििे त् ॥
मन्द ेष्णल ेध्रनीिं व चूणन्े तु कनकतय च ।
तेन ेित्तिेतदेितय ििे द्ग्रीष्मप्रस रिक म् ॥
त्वग्द ेषश्व देवेन्द्र ! घम्मेद ेषश् नश्यतत ।
क कजङ्घ ेििेनञ्च औङ्गि गकिं भवेत् ॥ यष्टीमध शकेि च व सकतय िस े मध ।
एतत् पीतं िक्तर्पिक मल प ण्डु ि ेगनत् ॥
िक्तर्पिं ििे त् पीत े व सकतय िस े मध ।
तव पक ले त ेयप न त् पीनसं प्रद्वितं ििे त् ॥ र्वभीतकतय व चूणं र्पप्पलीसन्धवतय च ।
पीतं सक ञ्चञ्जकं िस्न्त तविभेदं मिेश्वि ! ॥
चूणम
े मलकतयव पीतं शूलििं पिम् ॥ मनःश्रशल बल मूलं क कपणेञ्च गग्गलु म् ।
ज तीपत्रं क ेभलपत्रं तर् चव मनःश्रशल ।
एभभश्व कृत वत्तिेवेदि ि मिेश्वि ! ॥
धूमप नं क शििं न त्र क र्यय े र्वच िण ॥ तत्रफल र्पप्पलीचूणं भक्षितं मधन यतम् ॥
भ ेजन द द्वि समध र्पप स ं त्वरितं ििे त् ।
र्वल्वमूलञ्च समध गडू चीक्वभर्तं जलम् ॥
पीतं ििे च्च तत्रर्वधं छददे व न त्र संशयः ।
पीत दूर्व् े छददेनत् तय त् र्पष्ट तण्डु लव रिण ” ॥
इतत ग रुडे १९४ औध्य यः ॥ * ॥
िरिरुव च । “पनणेव य मूलञ्च श्वेतं पष्ये सम हृतम् ।
[Page1-313-c+ 52]

व रिपीतं ततय प श्वेे भवनेष न पन्नग ः ॥


त िं मूत्तिं विेद्य े व भल्ू कदन्ततनभमेत म् ।
स पन्नगने दश्येत य वजीवं वृषध्वज ! ॥
र्पबेद्गरुडमूलं यः पष्यिेे रुद्र ! व रिण ।
तस्तमन्नप ततदशन न ग ः तयन ेत्र संशयः ॥
पष्ये लज लु क मूले िततबद्धे तु पन्नग न् ।
गृह्णीय ल्े पत े व र्प न त्र क र्यय े र्वच िण ॥
पष्ये श्वेत केमूलञ्च पीतं शीतेन व रिण ।
नश्येत दन्तकर्वषं किवीि ददजं र्वषम् ॥
मि क लतय व मूलं र्पष्टं तत् क ञ्चञ्जकेन व ।
व ेडरमण्डभलक न ञ्चतल्े प े ििते र्वषम् ॥
तण्डु लीयकमूलञ्च र्पष्टं तण्डलव रिण ।
घृतेन सि पीतन्तु ििे त् सपेर्वष र्द्ध्ण च ॥
नीली लज लु क मूलं र्पष्टं तण्डु लव रिण ।
पीत्व दर्द्ष्टकर्वषं नश्येदेकेन च ेभय ःे ॥
कष्म ण्डकफलिसः सगडः सिशकेिः ।
पीतः सदग्ध े म ेिन्तु तर्द्ष्टतय र्वषतय व ॥
तर् क द्रवभूततय म ेितय िि एव च ।
यष्टीमधसम यक्त पीत च क्षसतशकेि ॥
सदग्ध च तत्रि त्रेण मूष र्वषिि भवेत् ॥ चम्बकत्रयप न च्च व ंरिणः शीतलतय व ।
त म्बूलजग्धि ेम ञ्च मिल ल र्वनश्यतत ॥ घृतं सशकेिं पीत्व मद्यप नमद े न व ।
कृष्ण ङ्क ेठतय मूलेन पीतम्त्क्वभर्तं जलम् ।
तत े नश्येर्द् रुर्वषं तत्रि त्रेण मिेश्वि ! ॥ उष्णं गव्यघृतं पीतं सन्धवेन समस्न्वतम् ।
न शयेिन्मि देव ! वेदन ं वृञ्चश्क द्भ
े व म् ॥
कसुम्भं कङ्कमञ्चव िरित लं मनःश्रशल ।
किञ्जर्पश्रशतञ्चव औकेकीटञ्च श ल्मली ॥
र्वषं नॄण ं र्वनश्येत एतेष ं भिण स्चछव ! ।
दीपतलप्रद न च्च दंशे वृञ्चश्कजे श्रशव ! ॥
िजेिकर्वषं नश्येिद व न त्र संशयः ।
दंशतर् नं वृञ्चश्कतय रुद्र ! गग्गलु धूर्पतम् ॥
र्वषं नश्येित े रुद्र ! त त्र क र्यय े र्वच िण ॥ औङ्क ेठपत्रधूपेन नश्येन्मर्षकजं र्वषम् ॥
न गेश्विमिीच तन शुण्ठी तगिप ददक ।
नश्येन्मधमक्षिक य एतेष ं ले पत े र्वषम् ॥ शतपष्प सन्धवञ्च स ज्यं व तेन ले पतः ।
श्रशिीषतय च वीजं व क्षसतिीिे ण घर्षेतम् ॥
तल्े पेन मि देव ! नश्येदन्दरुजं र्वषम् ॥ ज्वभलत ग्निन र्वसेकी तर् दर्द्ेिजं र्वषम् ॥
धततूिकिस ेस्न्मिं िीि ज्यगडप नतः ।
शून ं र्वषं र्वनश्येत शश ङ्ककृतशेिि ! ॥
वटतनम्बशमीन ञ्चवल्कलः क्वभर्तं जलम् ।
तत्सेक न्निदन्त न ं नश्येि र्वषवेदन म् ॥
देवद रु िरिद्र च गरिकतय च ले पन त् ।
न गेश्विं िरिद्रे िे मञ्चञ्जष् देवद रुकम् ।
एभभलेे प द्विनश्येत लू त र्वषमम पते” ! ॥
इतत ग रुडे १९५ औध्य यः ॥ * ॥
िरिरुव च । “एकं पनणेव मूलं औप म गेतय व श्रशव ! ।
सिसं य ेतनर्वक्षिप्तं बि ङ्गतय व्यर् ं ििे त् ॥
[Page1-314-a+ 52]

प्रसूततवेदन ञ्चव तरुणीन ं व्यर् ििे त् ॥ मूभमकष्म ण्डमूलं व श भलतण्डु लव रिण ।


सप्त िं दग्धपीतं तय त् स्त्रीण ं बहुपयतकिम् ॥
रुद्रेन्द्रव रुणीमूलले प त् स्त्रीततनवेदन ।
नश्येत् घृतर्वपक्व च क र्यय ेवश्यं तु प भलक ।
मक्षित स मिेश न ! य ेतनशूलं र्वन शयेत् ॥
प्रले र्पत क िवेल्मूलेनव र्वतनगेत ।
य ेतनः प्रवेशम य तत न त्र क र्यय े र्वच िण ॥ नीलीपट ेलमूल तन स ज्य तन ततलव रिण ॥
र्पष्ट न्येष ं प्रले प े व ज्व ल गर्द्ेभि ेगनत् ॥ प ठ मूलं रुद्र ! पीतं र्पष्टं तण्डु लव रिण ।
प पि ेगििं तय च्च कष्प नन्तर्व च ॥
व तय ेदकञ्च समध पीतमन्तगेततय व ।
प पि ेगतय सन्त पतनवृत्तिं करुते श्रशव ! ॥ कदलीमेकचं पीतं र्पष्ट्व तण्डु लव रिण ।
स्त्रीण ञ्चव मि देव ! िक्तस्र वं द्वि व ियेत् ॥
घृततुल्य रुद्र ! ल ि पीत िीिे ण व सि ।
प्रदिं ििते ि ेगं न त्र क र्यय े र्वच िण ॥ द्विजयष्टीतत्रकटु कं चूणं पीतं ििे स्चछव ! ।
ततलक्व र्ेन संयक्तं िक्तगल्मं स्त्रस्त्रय िि ! ॥
कसुमतय तनबद्धञ्च तरुणीन ं मिेश्वि ! ।
िक्त ेत्पलतय व कन्दं शकेि ततलसंयतम् ॥
पीतं सशकेिं स्त्रीण ं ध ियेत् गभेप तनम् ।
िक्तस्र वतय न शः तय त् शीत ेदकतनषेवन त् ॥ पीतन्तु क ञ्चञ्जकं रुद्र ! क्वभर्तं शिपंिय ।
द्विङ्गसन्धवसंयक्तं शीघ्रं स्त्रीण ं प्रसूततकृत् ॥
म तुलुङ्गतय व मूलं कद्वटबद्धं प्रसूततकृत् । औप म गेतय व मूलं य ेतनतर्ञ्च प्रसूततकृत् ॥
औप म गेतय व मूले गभेवत्य ततु न मतः ।
उत्प ट्म ने सकले पत्त्रः तय दन्यर् सुत ॥
औप म गेतय व मूले न िीण ं श्रशिक्षस स्तर्ते ।
गभेशूलं र्वनश्येत न त्र क र्यय े र्वच िण ॥ कपूेिमदनफलमधकः पूरितः श्रशव ! ।
य ेतनः शुभ तय िद्ध
ृ य यवत्य ः र्कं पनिेि ! ॥ यतय ब लतय ततलकः कृत े ग ेि ेचन ख्यय ।
शकेि कष्प नञ्च दिं स तय च्च तनभेयः ॥
र्वषभूतग्रि ददभय े व्य धधभय े ब लकः श्रशव ! ।
शङ्खन भभवच कष्ल ेि न ं ध िणं सद ॥
ब ल न मपसगेभे य े रुद्र ! िि किं भवेत् ।
पल शचूणं समध गव्य ज्य मलक स्न्वतम् ॥
सर्वडङ्गं पीतम त्रं निं कर्यय ेन्मि मततम् ।
म सकेन मि देव ! जि मिणवत्तजेतम् ॥
पल शवीजं सघृतं ततलमध्वस्न्वतं समम् ।
सप्त िं भक्षितं रुद्र ! जि ं नयतत संियम् ॥ रुद्र मलकचूणं व मधतलघृत स्न्वतम् ।
जग्ध्व म ंसं यव तय च्च नि े व गीश्वि े भवेत् ॥
श्रशव मलकचूणं व मधन उदकेन व ।
वल तन कर्यय न्न
े स य ः प्रत्यूषे भक्षितं श्रशव ! ॥
कष्चूणं स ठ यमध प्र तजेग्ध्व मवेन्निः ।
स ि त् सुिभभदेि े व जीवेिषेसिस्रकम् ॥ म षतय र्बदल न्येव र्वतुष र्द्ध्ण मिेश्वि ! ।
घृतम र्वतशुष्क र्द्ध्ण मयस स धधत तन व ॥
[Page1-314-b+ 52]

शकेि ज्यपय ेभभश् भिग्नयत्व च क मयेत् ।


स्त्रीण ं शतं मि देव ! तत्िण न्न त्र संशयः ॥
िसश्िण्डतले न गन्धकेन शुभ े भवेत् ।
तत्रफल ेदकसंघृष्ट े बलकृद्भिण द्भवेत् ॥
दग्धं र्वतुषम षेञ्च श्रशम्बीवीजश् स धधतम् ।
औप म गेतय तले न पीतं स्त्रीशतक मकृत्” ॥
इतत ग रुडे १९६ औध्य यः ॥ * ॥
िरिरुव च । “य ग िेेधष्ट तवकं वत्सं ततय देयं तवकं पयः ।
लवणेन सम यक्तं ततय वत्सः र्प्रय े भवेत् ॥ शुन ेऽस्तर् कण्ठबद्धं द्वि मद्विषीण ं गव न्तर् ।
कृभमज लं प तयतत सकलं न त्र संशयः ॥
ग ेजङ्गल भभप तः तय त् गञ्ज मूलतय भिण त् ।
वरुणफलतय िसं किे ण मभर्तं श्रशव ! ॥
चतुष्प दद्विपदय ःे कृभमज लं तनप तयेत् ।
व्रणञ्च शमयेद्रद्रु ! यव न ं पूिण िर् ॥ गजमूत्रतय व प नं ग ेमद्विष्यपसगेनत् ।
समसूिं श भलवीजं पीतं तक्रेण घर्षेतम् ॥
िीिं ग ेमद्विषतयव ग ःे पंसश् द्वितं भवेत् ।
पत्रञ्च शिपंङ्ख य दिं सलवणं श्रशव ! ॥
व रितफ ेटं िय न ञ्च वेशि ण ं र्वन शयेत् ।
औश्व श् सुन्दिचछ य भवस्न्त च न संशयः ॥
गृिकम िीपत्रं व दिं सलवणं िि ! ।
तुिङ्गमवेशि ण ं कण्डु नत् तय र्द्श ितः” ॥
इतत ग रुडे १९७ औध्य यः ॥ * ॥
िरिरुव च । “भचत्रकतय ष्टभ ग तन शूिणतय च ष ेडश ।
शुण्ठ य श्त्व रि भ ग तन मिीच न ं ियं तर् ॥
र्पप्पली र्पप्पलीमूलं र्वडङ्ग न ं चतुष्टयम् ।
औष्ट मषलीभ ग श् तत्रफल य श्तुष्टयम् ॥
द्विगणेन गडे नष ं म ेदक तन द्वि क ियेत् ।
तद्भिणमजीणं द्वि प ण्डु ि ेगञ्च क मल म् ॥
औतति ेर्द्ध्ण च मन्द ग्निं प्लीि द्यञ्च तनव ियेत् ।
र्वल्व ग्निमन्र्श्य ेन कप टल प रिभद्रकम् ॥
प्रस िण्यश्वगन्ध च वृिती कण्टक रिक ।
बल च ततबल ि ि श्वदंष्टर च पनणेव ॥
एिण्डश रिव पणीे गडू ची कर्पकचछि ।
एष ं दशपल न् भ ग न् क्व र्येत् सभलले ऽमले ॥
तेन प द वशेषेण तलप त्रे र्वप चयेत् ।
औ जं व यदद व गव्यं िीिं दवव चतुगेणम् ॥
शत विीिसञ्चव तलतुल्यं प्रद पयेत् ।
द्रव्य र्द्ध्ण य तन पेष्य र्द्ध्ण त तन वक्ष्य भम तचछण ॥
शतपष्प देवद रु बल पणीे वच गरु ।
कष्ं म ंसी सन्धवञ्च पलमेकं पनणेव ॥
प ने नतये तर् भयङ्गे तलमेतत् प्रद पयेत् ।
हृचूलं प श्वेशूलञ्च गण्डम ल ञ्च न शयेत् ॥
औपतम िं व तिक्तम यष्म ंश् पम न् भवेत् ।
गर्ठ्ेमश्वतिी र्वन्य त् र्कं पनम ेनषी श्रशव ! ॥
औश्व न ं व तभि न ं कञ्जि ण ं नृण ं तर् ।
तलमेतत् प्रय ेक्तव्यं सर्व्ेव तर्वक रिण म् ॥ द्विङ्ग तुम्बरु शुण्ठ य च स ध्यं तलन्तु स षेपम् ।
एतर्द्ध्द्ध पूिणं िेष्ं कणेशूल पिं पिम् ॥
[Page1-314-c+ 52]

शुष्कमूलकशुण्ठीन ं ि ि े द्विङ्गलन गिम् ।


शुष्कं चतुगेणं दद्य िलमेतर्वेप चयेत् ॥
व धधर्ययं कणेशूलञ्च पूयस्र वश् कणेय ःे ।
क्रमयश् र्वनश्यस्न्त तलतय तय प्रपूिण त् ॥
शुष्कमूलकशुण्ठीन ं ि ि े द्विङ्गलन गिम् ।
शतपष्पी वच कष्ं द रु श्रशग्रु िस ञ्जनम् ॥
स वच्चेलं यवि िं स मद्रं सन्धवं तर् ।
भजग्रस्न्र् र्वडं मततं मध शुक्लं चतुगेणम् ॥
म तुलुङ्गिसञ्चव कदलीिसमेव च ।
तलमेभभर्वेपक्तव्यं कणेशूल पिं पिम् ॥
व्य धधजः कणेन दश् पूयस्र वश् द रुणः ।
पूिण दतय तलतय क्रमयः कणेय ःे स्िल ः ॥
क्षिप्रं र्वन शम य स्न्त शश ङ्ककृतशेिि ! ।
ि ितलभमदं िेष्ं मिदन्त मय पिम् ॥
चन्दनं कङ्कमं म ंसी कपूेि े ज ततपतत्रक ।
ज तीकर्क् ेलपूग न ं लवङ्गतय फल तन च ॥
औगरूशीिकततुर्ययेः कष्ं तगिन भलक ।
ग ेि ेचन र्प्रयङ्गश् च ेल े दमनकं निम् ॥
सिलः सप्तपणेश् ल ि च मलकी तर् ।
कपूेिकः पद्मकञ्च एतततलं प्रस धधतम् ॥
प्रतवेदमलद गेन्ध्यकण्डु कष्ििं पिम् ।
पम न्यव तय त्शुक्र ढ यः स्त्रीण ं च त्यन्तदल्े भः ।
स्त्रीशतं गचछते रुद्र ! बन्ध्य र्प लभते सुतम् ॥ यम नी भचत्रकं ध न्यं त्र्यषणं जीिकं तर् ।
स वच्चेलं र्वडं वचयं र्पप्पलीमूलि जजकम् ।
एभभः पचेत् घृतप्रतर्ं जलप्रतर् ष्टसंयतम् ॥
मम्म ेश ेगल्मश्वयर्ं िस्न्त वतनं कि ेतत व ॥ मिीचं तत्रवृतं कष्ं िरित लं मनःश्रशल ।
देवद रुिरिद्रे िे कष्ं म ंसी च चन्दनम् ।
र्वश ल किवीिञ्च औकेिीिं शकृद्रसम् ॥
एष ञ्च क र्षेक े भ ग े र्वषतय द्धेपलं भवेत् ।
प्रतर्ं कटु कतलतय ग ेमूत्रेऽष्टगणे पचेत् ॥
मृत्प त्रे ल िप त्रे व शनमृेिग्निन पचेत् ।
प म र्वचभच्चेक चव दद्रुर्वष्फ ेटक तन च ॥
औभयङ्गेन प्रणश्यस्न्त क म
े लत्वञ्च ज यते ।
प्रसूत न्यर्प स्त्रश्वत्र र्द्ध्ण तलन नेन म्रियेत् ॥
भचि ेस्त्र्तमर्प स्त्रश्वत्रं र्ववणं तत्िण द्भवेत् ।
पट ेलपत्रं कटु क मञ्चञ्जष् श रिव तनश ॥
ज ती शमी तनम्बपत्रं मधकं क्वभर्तं घृतम् ।
एभभलेे प त् तयिरुज े व्रण व स्र र्वणः श्रशव ! ॥
शङ्खपष्पी वच स ेम ब्र ह्मी ब्रह्मसुवच्चेल ।
औभय च गडू ची च औटरूषकव कची ॥
एतििसमभ ेगघृेतप्रतर्ं र्वप चयेत् ॥ कण्टक र्यय े िसं प्रतर्ं िीिप्रतर्समस्न्वतम् ।
एतद्ब्र ह्मीघृतं न म तमृततमेध किं पिम् ॥ औग्निजजि वच व स र्पप्पली मध सन्धवम् ।
सप्ति त्रप्रय ेगेण र्कन्निः सि गीयते ॥ औप म ग े गडू ची च कष्ं शत विी वच ।
शङ्खपष्प्यभय स ज्यं र्वडङ्गं भक्षितं समम् ।
तत्रभभददेननेिं कर्यय ेद्ग्रन्र् ष्टशतध रिणम् ॥ औत्तद्भव े पयस ज्येन म समेकन्तु सेर्वत ।
वच कर्यय ेन्निं प्र ज्ञं िततध िणसंयतम् ॥
[Page1-315-a+ 52]

चन्द्रसूर्ययेग्रिे पीतं पलमेकं पय ऽ


े स्न्वतम् ।
वच य ततत्िणं कर्यय ेत् मि प्रज्ञ स्न्वतं निम् ॥
भूतनम्बतनम्बतत्रफल पपेटञ्च शृतं जलम् ।
पट ेलीमततक भय ञ्च व सकेन च न शयेत् ।
र्वतफ ेटक तन व्यक्त तन न त्र क र्यय े र्वच िण ।
कतकतय फलं शङ्खं सन्धवं त्र्यषणं वच ॥
फेन े िस ञ्जनं ि द्रं र्वडङ्ग तन मनःश्रशल ।
एष ं वत्तिेिस्े न्त क चं ततभमिं पटलं तर् ॥
प्रतर्े िे गण्डम ल न ं क्व र्येद्द्र ेणम्रम्भस म् ।
चतुभ ेग वशेषेण तलप्रतर्ं र्वप चयेत् ॥
क ञ्चञ्जकतय ढकं दवव र्पष्ट न्येत तन द पयेत् ।
पनणेव ग ेिुिकं सन्धवं यषणं वच ॥
सिलं सुिद रुश् मञ्चञ्जष् कण्ठक रिक ।
नतयप न द्धित्येव कणेशूलं िनग्रिम् ॥
व धधर्ययं सर्व्ेि ेग ंश् औभयङ्ग च्च मिेश्वि ! ॥ पलियं सन्धवञ्च शुण्ठी भचत्रकपञ्चकम् ।
पञ्चप्रतर्ं त्व िन लं तलप्रतर्ं पचेितः ।
ग्रिगृह्यतविप्लीिसर्व्ेव तर्वक िनत् ॥
उदम्बिं वटप्लिं जम्बियमर् जेनम् ।
र्पप्पलञ्च कदम्बञ्च पल शं ल ेध्रततन्दकम् ॥
मधकम म्रसजेञ्च वदिं पद्मकेशिम् ।
श्रशिीषवीजं कतकमेतत्क्व र्ेन स धधतम् ।
तलं िस्न्त व्रण ल्े प भच्चिक लभव नर्प” ॥
इतत ग रुडे १९८ औध्य यः ॥ * ॥
िरिरुव च ।
“प ठ िे िजनी कष्मश्वगन्ध जम ेदकम् ।
वच तत्रकटु कञ्चव लवणं चूणम
े िमम् ॥
ब्र ह्मीिसे भ र्वतञ्च सर्पेमेधसमस्न्वतम् ।
सप्त िं भक्षितं कर्यय ेन्मदश्वर्ययं मततं पि म् ॥ क्षसद्ध र्ेकवच द्विङ्गकिञ्जं देवद रु च ।
मञ्चञ्जष् तत्रफल श्वेत श्रशंिीष े िजनीियम् ॥
र्प्रयङ्गतनम्बतत्रकटु ग ेमत्र
ू ेण वघर्षेतम् ।
नतयम ले पनञ्चव ि नमििेनं तर् ॥
औपतम िर्वष ेन्म दश ेष लक्ष्मीज्वि पिम् ।
भूतेभयश् भयं िस्न्त ि जि िे च श सनम् ॥
तनम्बकष्े िरिद्रे िे श्रशग्रु सषेपजततरुः ।
देवद रु पट ेलञ्च ध न्यं तक्रेण घर्षेतम् ॥
देिं तल क्तग त्रं व औनेन ेििेयेितः ।
प म ः कष् तन नश्येयः कण्डुं र्पटकसस्क्र्कीम् ॥ स मद्रं सन्धवं ि ि े ि जजक लवणं र्वडम् ।
कटु ल ेििजः कीटं तत्रवृत् शूिणकं समम् ॥
दधधग ेमूत्रपयस मन्दप वकप भचतम् ।
एतच्च ग्निबलं चूणं र्पबेदष्णेन व रिण ॥
जीणेे जीणेे च भञ्जीत म स ददघृतभ ज
े नम् ।
न भभशूलं मूत्रशूलं गल्मप्लीिभवञ्च यत् ।
सर्व्ेशूलििं चूणं जठि नलदीपनम् ।
परिण मसमत्र्तय शूलतय च द्वितं पिम् ॥ औभय मलकं द्र ि र्पप्पली कण्टक रिक ।
शृङ्गं पनणेव शुण्ठी जग्ध्व क शं तनिस्न्त व ॥ औभय मलकं द्र ि प ठ चव र्वभीतकम् ।
शर्क्ेि च समञ्चव जग्धं ज्विििं भवेत् ॥
तत्रफल वदिं द्र ि र्पप्पली च र्विे चकृत् ।
[Page1-315-b+ 51]

ििीतकी स ेष्णनीि लवणञ्च र्विे चकृत् ॥ कूम्मेमत्तय िुमद्विषग ेशृग ल श् व नि ः ।


र्वड लवद्विेक क श् वि ि ेलूककर्क्ट ः ॥
िंस एष ञ्च र्वण्मूत्रं म स
ं ं व ि ेमश ेर्द्ध्णतम् ।
धूपं दद्य त् ज्वि िेभे य उन्मिेभयश् श न्तये ॥
औपतम ि भभभूतेभय े ग्रि िेेभयश् श न्तये ।
एत न्य षधज त तन कभर्त तन मिेश्वि ! ॥
तनिस्न्त य तन ि ेग र्द्ध्ण वृिभमन्द्र शतनयेर् ।
औ षधे भगव न् र्वष्णः तमृत ेऽस ि ेगनद्भवेत् ॥
ध्य त ेऽभच्चेतः ततुत े व र्प न त्र क र्यय ेर्वच िण ” ॥
इतत ग रुडे १९९ औध्य यः ॥
(र्वष्णः । यर् मि भ िते । र्वष्ण ःे सिस्रन म-
कीिेने । १३ । १४९ । ४४ ।
“औमृत ंशूद्भव े भ नः शशर्वन्दः सुिेश्विः ।
औ षधं जगतः सेतःु सत्यधम्मेः पि क्रमः” ॥

You might also like