You are on page 1of 1

दकारान्तः पल

ु ्ँ ललङ्गः ‘तद्’शब्दः

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमा द्ववभद्वतिः सिः तौ ते

संबोधनप्रथमाद्ववभद्वतिः - - -

द्वितीया द्ववभद्वतिः तम् तौ तान्

तृतीया द्ववभद्वतिः तेन ताभ्याम् तिः

चतुथी द्ववभद्वतिः तस्म ताभ्याम् तेभ्यिः

पञ्चमी द्ववभद्वतिः तस्मात् ताभ्याम् तेभ्यिः

षष्ठी द्ववभद्वतिः तस्य तयोिः तेषाम्


सप्तमी द्ववभद्वतिः तद्वस्मन् तयोिः तेषु
एवं त्यद् शब्दः ।

You might also like