You are on page 1of 60

स्वागतम्

द्वितीयस्तरीयसं स्कृ तभाषाशिक्षणस्य सद्यस्ककक्ष्यायां


भवतां सवेषां हार्दं स्वागतम् ।
सरस्वती वन्दना
या कु न्देन्दतु ष
ु ारहारधवला या िुभ्रवस्त्रावृता।
या वीणावरर्दण्डमण्डण्डतकरा या श्वेतपद्मासना॥
या ब्रह्माच्युतिङ्करप्रभृद्वतशभर्देवैः सर्दा वशन्दता।
सा मां पातु सरस्वती भगवती द्वनैः िेषजाड्यापहा॥1॥

िुक्ां ब्रह्मद्ववचारसारपरमामाद्यां जगद्व्याद्वपनीम्।


वीणा-पुस्तक-धाररणीमभयर्दां जाड्यान्धकारापहाम्॥
हस्ते स्फद्विकमाशलकां द्ववर्दधतीं पद्मासने सं ण्डिताम्।
वणणपररभाषा
अक्षरं खलु वणणस्यापरन्नामोच्यते बुधैः ।
न क्षरतीद्वत परब्रह्माक्षरन्धीशभरुच्यते।।

द्वविज्जनाैः वणणस्य अपरं नाम अक्षरद्वमद्वत कथयण्डि। तथा च यस्य


न नािो द्ववद्यते तस्य नाम अक्षरम् सुशधयैः वर्दण्डि।
संस्कृतवर्णमालायां वर्ाणाः

संस्कृतभाषायां विद्यमानानां िर्ाानां सङ्ख्याविषये


पाणर्नीयशिक्षायां दृश्यते। तद्यथा-

त्रिषष्टिश्चताःु षष्टिवाण वर्ाणाः शम्भम


ु ते मतााः।
प्राकृते संस्कृते चापि स्वयं प्रोकतााः स्वयम्भुवा॥

संस्कृते त्रिषष्टिाः चताःु षष्टिाः वा वर्ाणाः पवद्यन्ते।


वणणप्रकाराैः
स्वराैः (21)

व्यञ्जनाद्वन (33)
अयोगवाहाैः (4)

यमाैः (4)
स्वराैः
(स्वयं राजिे इद्वत स्वराैः )

अ इ उ ऋ इत्येते चत्वारैः वणाणैः ह्रस्वर्दीर्णप्लतु भेर्दात् िार्दि सण्डि।


ए ऐ ओ औ इतीमे वणाणैः चत्वारैः र्दीर्णप्लत ु भेर्दात्
अष्टौ तेषां ह्रस्वभावात्।
लृकारो ह्रस्वैः एक एव इद्वत मते लृकारैः एक एव। सं कलनया
स्वरवणाणैः एकद्ववंिद्वतजाणता।
भेर्दाैः स्वराैः
ह्रस्वस्वराैः अ इ उ ऋ लृ

र्दीर्णस्वराैः आईऊॠएऐओऔ

प्लुतस्वराैः अ३ इ३ उ३ ऋ३ ए३ ऐ३ ओ३ औ३
आ३ ई३ ऊ३ ॠ३
व्यञ्जनाद्वन
ककारार्दारभ्य मकारपयणिं स्पिाणख्या पञ्चद्ववंिद्वत वणाणैः सण्डि। अििाैः चत्वारैः उष्माख्या
चत्वारश्च । तद्यथा -
क् ख् ग् र्् ङ्
च् छ् ज् झ् ञ्
ि् ठ् ड् ढ् ण्
त् थ् र्द् ध् न्
प् फ् ब् भ् म्
अििाैः – य् व् र् ल्
उष्मवणाणैः –ि् ष् स् ह्
अयोगवाहाैः

येषां योगैः न द्ववद्यते,प्रयोगं वहण्डि ते अयोगवाहाैः ।

अनुस्वारद्ववसगौ (अं अैः ) इद्वत िौ। क फ इद्वत


कफाभ्यां प्रागधणद्ववसगणसदृिौ शजह्वामूलीयोपध्मानीयौ
िौ।
यमाैः
वगेषु आद्यानां चतुणां पञ्चमे परे पूवस
ण दृिैः वणणैः यमैः
इत्युच्यते।

कुं खुं गुं र्ुं


एतेषां प्रयोगैः वेर्दे भवद्वत।
माहेश्वरसूत्राशण
लि् - लकारैः

वन्द्

एकवचनम् द्विवचनम् बहुवचनम्


भक्तैः भक्तौ भक्ताैः
प्रथमपुरुषैः
वन्दते । वन्देते । वन्दिे ।
त्वं युवां यूयं
मध्यमपुरुषैः
वन्दसे । वन्देथ।े वन्दध्वे ।
अहं आवां वयं
उत्तमपुरुषैः
वन्दे । वन्दावहे । वन्दामहे ।
लि् - लकारैः

लभ्

एकवचनम् द्विवचनम् बहुवचनम्


फलम् फले फलाद्वन
प्रथमपुरुषैः
लभते । लभेते । लभिे ।
त्वं युवां यूयं
मध्यमपुरुषैः
लभसे । लभेथ।े लभध्वे ।
अहं आवां वयं
उत्तमपुरुषैः
लभे । लभावहे । लभामहे ।
लि् - लकारैः

सेव्

एकवचनम् द्विवचनम् बहुवचनम्


सेवकैः सेवकौ सेवकाैः
प्रथमपुरुषैः
सेवते । सवेते । सेविे ।
त्वं युवां यूयं
मध्यमपुरुषैः
सेवसे । सेवथ
े ।े सेवध्वे ।
अहं आवां वयं
उत्तमपुरुषैः
सेवे । सेवावहे । सेवामहे ।
लि् - लकारैः

एकवचनम् द्विवचनम् बहुवचनम्

भगनी भगन्यौ भगन्यैः


प्रथमपुरुषैः
शखद्यते । शखद्येते । शखद्यिे ।

त्वं युवां यूयं


मध्यमपुरुषैः
शखद्यसे । शखद्येथ।े शखद्यध्वे ।

अहं आवां वयं


उत्तमपुरुषैः
शखद्ये । शखद्यावहे । शखद्यामहे ।
लि् - लकारैः

ईक्ष

एकवचनम् द्विवचनम् बहुवचनम्


शचत्रम् शचत्रे शचत्राद्वन
प्रथमपुरुषैः
ईक्षते । ईक्षेते । ईक्षिे ।
त्वं युवां यूयं
मध्यमपुरुषैः
ईक्षसे । ईक्षेथ।े ईक्षध्वे ।
अहं आवां वयं
उत्तमपुरुषैः
ईक्षे । ईक्षावहे । ईक्षामहे ।
लि् - लकारैः

वृध्
एकवचनम् द्विवचनम् बहुवचनम्
बालैः बालौ बालाैः
प्रथमपुरुषैः
वधणते । वधेते । वधणिे ।
त्वं युवां यूयं
मध्यमपुरुषैः
वधणसे । वधेथ।े वधणध्वे ।
अहं आवां वयं
उत्तमपुरुषैः
वधे । वधाणवहे । वधाणमहे ।
लि् - लकारैः
सह्
एकवचनम् द्विवचनम् बहुवचनम्
श्रद्वमकैः श्रद्वमकौ श्रद्वमकाैः
प्रथमपुरुषैः
सहते । सहेते । सहिे ।
त्वं युवां यूयं
मध्यमपुरुषैः
सहसे । सहेथ।े सहध्वे ।
अहं आवां वयं
उत्तमपुरुषैः
सहे । सहावहे । सहामहे ।
लि् - लकारैः

िुभ्

एकवचनम् द्विवचनम् बहुवचनम्


चन्द्रैः चन्द्रौ चन्द्राैः
प्रथमपुरुषैः
िोभते । िोभेते । िोभिे ।
त्वं युवां यूयं
मध्यमपुरुषैः
िोभसे । िोभेथ।े िोभध्वे ।
अहं आवां वयं
उत्तमपुरुषैः
िोभे । िोभावहे । िोभामहे ।
लि् - लकारैः

लज्ज्

एकवचनम् द्विवचनम् बहुवचनम्


वधूैः वध्वौ वध्वैः
प्रथमपुरुषैः
लज्जते । लज्जेते । लज्जिे ।
त्वं युवां यूयं
मध्यमपुरुषैः
लज्जसे । लज्जेथ।े लज्जध्वे ।
अहं आवां वयं
उत्तमपुरुषैः
लज्जे । लज्जावहे । लज्जामहे ।
लि् - लकारैः

कम्प्

एकवचनम् द्विवचनम् बहुवचनम्


चोरैः चोरौ चोराैः
प्रथमपुरुषैः
कम्पते । कम्पेते । कम्पिे ।
त्वं युवां यूयं
मध्यमपुरुषैः
कम्पसे । कम्पेथ।े कम्पध्वे ।
अहं आवां वयं
उत्तमपुरुषैः
कम्पे । कम्पावहे । कम्पामहे ।
लि् - लकारैः
भाष्

एकवचनम् द्विवचनम् बहुवचनम्


नेता नेतारौ नेतारैः
प्रथमपुरुषैः
भाषते । भाषेते । भाषिे ।
त्वं युवां यूयं
मध्यमपुरुषैः
भाषसे । भाषेथ।े भाषध्वे ।
अहं आवां वयं
उत्तमपुरुषैः
भाषे । भाषावहे । भाषामहे ।
अजिपुं शलङ्गिब्ाैः
अकारािपुं शलङ्गिब्ाैः

र्दे व, नर, नृप, बालक,


द्ववद्यालय,वृक्ष, छात्र, राम, श्याम,
मोहन, सोहन,
येषां िब्ानां उच्चारणेन अिे अकारैः प्राप्यते ते
अकारािाैः ।
इकारािपुं शलङ्गिब्ानां प्रथमा-एकवचने के षाञ्चन पर्दानाम् अभ्यासं
कु मणैः ।

द्वगररैः , कद्ववैः , सारशथैः , यद्वतैः ,


कद्वपैः , अररैः , अद्वतशथैः ,
सेनापद्वतैः , नरपद्वतैः
इकारािपुं शलङ्गिब्ानाम् एकवचनस्य प्रयोगाैः

रामायणस्य लेखकैः
वाल्मीद्वकैः अण्डस्त ।
द्वहमालयद्वगररैः अण्डस्त । कद्वपैः शृणोद्वत ।
द्वनम्नशलशखताद्वन वाक्याद्वन पठिु ।

1. कद्ववैः काव्यं शलखद्वत ।


2. द्वगररैः अण्डस्त ।
3. ऋद्वषैः ध्यायद्वत ।
4. कद्वपैः वृक्षम् उपद्वविद्वत ।
5. यद्वतैः मन्त्रं जपद्वत ।
6. अररैः ईर्ष्णद्वत ।
7. सारशथैः रथं नयद्वत ।
8. अद्वतशथैः भोजनं करोद्वत ।
9. सेनापद्वतैः क्रुध्यद्वत ।
10. नरपद्वतैः आद्वर्दिद्वत ।
द्वनम्नशलशखतानाम् इकाराििब्ानाम् उर्दाहरणानुसारं वाक्येषु प्रयोगं कु वणिु ।

उदाहरर्म ् – कपवाः काव्यं ललखतत ।

कद्वपैः , रद्ववैः , व्याशधैः (रोगैः ), प्रद्वतद्वनशधैः ,


वनस्पद्वतैः , भूपद्वतैः (राजा), ध्वद्वनैः ,
उपाशधैः , जलशधैः (समुद्रैः ), अद्वनैः ,
अशसैः (खड्गैः ), अररैः
उकारान्तिंष्ु ललङ्गशबदााः
उकारािपुं शलङ्गिब्ानाम् एकवचनस्य प्रयोगाैः

आम्रतरुैः अण्डस्त । शभक्षुैः याचद्वत ।


शििुैः पश्यद्वत ।
उकारािपुं शलङ्गिब्ानां प्रथमा-एकवचने के षाञ्चन
पर्दानाम् अभ्यासं कु मणैः ।

गुरुैः , भानुैः , द्ववष्ुैः , शभक्षुैः ,


इषुैः , साधुैः , तरुैः , परिुैः ,
र्दयालुैः ,
एताद्वन वाक्याद्वन पठामैः .

1. गुरुैः छात्रान् पाठयद्वत ।


2. िम्ुैः र्दत्यान् सं हरद्वत ।
3. द्ववष्ुैः सवाणन् पालयद्वत ।
4. भानुैः (सूयैःण ) उर्देद्वत ।
5. शभक्षुैः शभक्षां याचद्वत ।
6. इषुैः (बाणैः ) अधैः पतद्वत ।
7. साधुैः र्दयालुैः अण्डस्त ।
8. परिुैः (िङ्कैः ) जले पतद्वत ।
9. तरुैः आतपे द्वतष्ठद्वत ।
10. सैः भीरुैः अण्डस्त ।
द्वनम्नशलशखतानाम् उकारािपर्दानाम् उर्दाहरणानुसारं
वाक्येषु प्रयोगं कु वणिु ।
उर्दाहरणम् - वन्यजिुैः वने भ्रमद्वत ।

द्वहन्दुैः , ररपुैः , बन्धुैः ,


पिुैः , बाहुैः , सूनुैः
(पुत्रैः ), शििुैः , गुरुैः ,
तरुैः , शभक्षुैः , द्ववष्ुैः
ऋकारािपुं शलङ्गिब्ाैः
ऋकारािपुं शलङ्गिब्ानाम् एकवचनस्य प्रयोगाैः

रामैः लक्ष्मणस्य भ्राता अण्डस्त । अशभनेता भाषते ।


र्दाता शभक्षां र्दर्दाद्वत ।
ऋकारािपुं शलङ्गिब्ानां प्रथमा-एकवचने के षाञ्चन पर्दानाम् अभ्यासं कु मणैः ।

कायणकताण, द्वपता, श्रोता,


द्वनयिा, ज्ञाता, अध्येता,
भ्राता, जामाता
ऋकारािपुं शलङ्गिब्ानां प्रयोगाभ्यासाय द्वनम्नशलशखताद्वन वाक्याद्वन पठामैः ।

1. कायणकताण कायं करोद्वत ।


2. श्रोता कथां शृणोद्वत ।
3. श्रीकृ ष्ैः प्रद्युम्नस्य द्वपता अण्डस्त ।
4. ब्रह्मा सं सारस्य कताण अण्डस्त ।
5. द्वनयिा द्वनयन्त्रयद्वत ।
6. चरकैः आयुवर्दे स्य ज्ञाता अण्डस्त ।
7. अध्येता स्वाध्यायं करोद्वत ।
8. लक्ष्मणैः रामस्य भ्राता अण्डस्त ।
9. गुरुैः ज्ञानस्य र्दाता अण्डस्त ।
10. रामैः जनकस्य जामाता अण्डस्त ।
ऋकारािपर्दानाम् उर्दाहरणानुसारं वाक्येषु प्रयोगं कु वणिु ।

उर्दाहरणम् – वन्यपिुहिा वने भ्रमद्वत ।

योिा, मन्त्रद्रष्टा, हताण, स्मताण,


अशभनेता, वेत्ता, ज्ञाता, द्ववधाता,
द्रष्टा, नेता, अशधवक्ता(वाक्कीलैः ),
द्ववजेता
इकारािपुं शलङ्गिब्ानां द्वत्रषु वचनेषु पर्दाभ्यासैः

कद्वपैः अण्डस्त । कपी स्तैः । कपयैः सण्डि ।


एकवचनम् द्विवचनम् बहुवचनम्
द्वगररैः द्वगरी द्वगरयैः
ऋद्वषैः ऋषी ऋषयैः
यद्वतैः यती यतयैः
इकारािपुं शलङ्गिब्ानां द्वत्रषु वचनेषु पर्दाभ्यासैः
एकवचनम् द्विवचनम् बहुवचनम्

मुद्वनैः मुनी मुनयैः


सारशथैः सारथी सारथयैः
अशसैः असी असयैः
व्याशधैः व्याधी व्याधयैः
द्वनशधैः द्वनधी द्वनधयैः
अशलैः अली अलयैः
उपाशधैः उपाधी उपाधयैः
अञ्जशलैः अञ्जली अञ्जलयैः
नरपद्वतैः नरपती नरपतयैः
वनस्पद्वतैः वनस्पती वनस्पतयैः
राशिैः रािी राियैः
जलशधैः जलधी जलधयैः
अद्वतशथैः अद्वतथी अद्वतथयैः
उकारािपुं शलङ्गिब्ानां द्वत्रषु वचनेषु पर्दाभ्यासैः

तरुैः अण्डस्त । तरू स्तैः । तरवैः सण्डि ।


एकवचनम् द्विवचनम् बहुवचनम्
इषुैः इषू इषवैः
द्वहन्दुैः द्वहन्दू द्वहन्दवैः
भीरुैः भीरू भीरवैः
उकारािपुं शलङ्गिब्ानां द्वत्रषु वचनेषु पर्दाभ्यासैः
एकवचनम् द्विवचनम् बहुवचनम्
द्ववष्ुैः द्ववष्ू द्ववष्वैः
िम्ुैः िम्ू िम्वैः
शििुैः शििू शििवैः
साधुैः साधू साधवैः
क्रीडापिुैः क्रीडापिू क्रीडापिवैः
कष्टसद्वहष्ुैः कष्टसद्वहष्ू कष्टसद्वहष्वैः
शभक्षुैः शभक्षू शभक्षवैः
र्दयालुैः र्दयालू र्दयालवैः
परिुैः परिू परिवैः
सूनैःु सूनू सूनवैः
ित्रुैः ित्रू ित्रवैः
जिुैः जिू जिवैः
ऋकारािपुं शलङ्गिब्ानां द्वत्रषु वचनेषु पर्दाभ्यासैः

अशभनेता अण्डस्त । अशभनेतारौ स्तैः । अशभनेतारैः सण्डि ।


एकवचनम् द्विवचनम् बहुवचनम्

द्ववधाता द्ववधातारौ द्ववधातारैः


श्लोकस्मताण श्लोकस्मताणरौ श्लोकस्मताणरैः
कायणद्रष्टा कायणद्रष्टारौ कायणद्रष्टारैः
ऋकारािपुं शलङ्गिब्ानां द्वत्रषु वचनेषु पर्दाभ्यासैः
एकवचनम् द्विवचनम् बहुवचनम्

कत्ताण कत्ताणरौ कत्ताणरैः


वक्ता वक्तारौ वक्तारैः
श्रोता श्रोतारौ श्रोतारैः
नेता नेतारौ नेतारैः
जेता जेतारौ जेतारैः
वेत्ता वेत्तारौ वेत्तारैः
अशधवक्ता अशधवक्तारौ अशधवक्तारैः
अशभनेता अशभनेतारौ अशभनेतारैः
अध्येता अध्येतारौ अध्येतारैः
अशभयिा अशभयिारौ अशभयिारैः
द्वपता द्वपतरौ द्वपतरैः
भ्राता भ्रातरौ भ्रातरैः
जामाता जामातरौ जामातरैः
“ रोचते ” द्वक्रया योगेऽद्वप यस्म रोचते तस्य चतुथी द्ववभण्डक्तैः भवद्वत ।

मूलिब्ैः चतुथी प्रथमा द्वक्रया

गज गजाय ईक्षुर्दण्डैः

द्वमत्र द्वमत्राय मधुरं रोचते ।

द्वपपीशलका द्वपपीशलकाय गुडैः

युवती युवत्य व्याकरणं


“ रोचते ” इद्वत द्वक्रयायाैः योगे चतुथी

कस्म नवनीतं रोचते ? कृ ष्ैः


कस्य वेणव
ु ार्दनं रोचते ? राधा

कस्य पाररजातपुष्पं रोचते ? रूण्डिणी


“ नमैः ” योगेऽद्वप चतुथी द्ववभण्डक्तैः भवद्वत ।

मूलिब्ैः चतुथी

शिव शिवाय
द्वमत्र द्वमत्राय नमैः ।
र्दुगाण र्दुगाणय

सरस्वती सरस्वत्य

कस्म नमैः ? सूयैःण


कस्य नमैः ? अण्डिका
भाजपापक्षैः - काङ्ग्रेसपक्षैः

द्वितीयच्छात्रैः - प्रथमच्छात्रैः

स्वामी - सेवकैः
चतुरैः शृगालैः
एकं वनम् अण्डस्त। तत्र एकैः शसंहैः द्वनवसद्वत। सैः अतीव क्रूरैः । सैः प्रद्वतद्वर्दनम् एकैः मृगं खार्दद्वत।
एकर्दा तत्र एकैः शृगालैः आगच्छद्वत। सैः अतीव चतुरैः । सैः शसंहं पश्यद्वत भीतैः च भवद्वत। शसंहैः
शृगालस्य समीपम् आगच्छद्वत। तं खाद्वर्दतुं तत्परैः भवद्वत। तर्दा शृगालैः रोर्दनं करोद्वत।
शसंहैः शृगालं पृच्छद्वत -
भवान् द्वकमथं रोर्दनं करोद्वत।
शृगालैः वर्दद्वत।
श्रीमन्। वने एकैः अन्यैः शसहं ैः अण्डस्त। सैः मम पुत्रान् खाद्वर्दतवान्। अतैः अहं रोर्दनं करोद्वम।
शसंहैः पृच्छद्वत -
सैः अन्यैः शसहं ैः कु त्र अण्डस्त।
शृगालैः वर्दद्वत -
समीपे एकैः कू पैः अण्डस्त। सैः तत्र द्वनवासं करोद्वत।
शसंहैः वर्दद्वत -
अहं तत्र गत्वा पश्याद्वम। तं शसहं ं मारयाद्वम।
शृगालैः वर्दद्वत -
श्रीमन्। आगच्छतु। अहं तं र्दिणयाद्वम।
शृगालैः शसंहं कू पस्य समीपं नयद्वत। कू पजलं र्दिणयद्वत । शसंहैः तत्र
स्वप्रद्वतद्वबिं पश्यद्वत। सैः कोपेन गजणनं करोद्वत। कू पात् प्रद्वतध्वद्वनैः
भवद्वत। तम् अन्यैः शसंहैः इद्वत सैः शचियद्वत। कु द्वपतैः शसंहैः कू पे
कू र्दणनं करोद्वत। सैः तत्र एव मृतैः भवद्वत।
एवं शृगालैः स्वचातुयण े आत्मरक्षणं करोद्वत ।
वेिन े वपुषा वाचा द्ववद्यया द्ववनयेन च।
वकारैः पञ्चशभयुक्त
ण ो नरो भवद्वत पूशजतैः ।।

भावाथणैः

वेिन
े वपुषा वाचा द्ववद्यया द्ववनयेन च एतैः पञ्चशभैः वकारैः
युक्तो नरैः पूशजतैः भवद्वत।

सवे भविु सुशखनैः
सवे सिु द्वनरामयाैः ।
सवे भद्राशण पश्यिु
मा कण्ड‍चत् र्दैः ु खमाप्नुयात् ॥
धन्यवार्दैः
पुनद्वमणलामैः

You might also like