You are on page 1of 20

श्रीः

व्योमसंस्कृ तपाठशाला
लघुससद्धान्तकौमुदर
31.07.2013
संज्ञाप्रकरणम्
Class - 3
मङ्गलश्लोकाीः
येनाक्षरसमाम्नायमसिगम्य महेश्वरात् ।
कृ त्स्नं व्याकरणं प्रोक्तं तस्मै पासणनये नमीः ॥

वाक्यकारं वररुचिं भाष्यकारं पतञ्जसलम् ।


पासणचन सूत्रकारं िं प्रणतोऽसस्म मुसनत्रयम् ॥

नत्स्वा सरस्वतीं देवीं शुद्धां गुणयां करोम्यहम् ।


पासणनरयप्रवेशाय लघुससद्धान्तकौमुदरम् ॥

गुरुरेव गसतीः गुरुमेव भजे गुरुणैव सहासस्म नमो गुरवे |


न गुरोीः परमं सशशुरसस्म गुरोीः मसतरसस्त गुरौ मम पासह गुरो ॥

ओं नम: पासणसन-कात्स्यायन-पतञ्जसलभ्यीः शब्दसवद्यासम्प्रदायप्रवततकेभ्यीः मुसनभ्य:


नमो महद्भ्यीः नमो गुरुभ्यीः ॥

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 2
• व्याकरणाध्ययनम् - ककम् ?, ककमर्तम् ?
• पासणसनव्याकरणस्य वैसशष्टयम् ।
• पासणसनव्याकरणस्य अध्ययनपद्धसतीः
• मुसनत्रयाणां पररिंयीः
• पासणनरयपरम्परायाीः वैयाकरणाीः
• अष्टाध्यायरपररिंयीः
• लघुससद्धान्तकौमुद्याीः रिंनाक्रमीः
• लघुससद्धान्तकौमुद्या: प्रकरणासन

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 3
नत्स्वा सरस्वतीं देवीं शुद्धां गुणयां करोम्यहम् ।
पासणनरयप्रवेशाय लघुससद्धान्तकौमुदरम् ॥
अहं - ( वरदराजीः)
शुद्धां – दोषरसहताम् ;
गुणयां – प्रशस्ता गुणाीः सन्त्स्यस्या इसत गुणया, ताम् ( यप्)
- प्रशस्तगुणयुक्ताम्
सरस्वतीं देवीं – वाग्देवतां
नत्स्वा – नमस्कृ त्स्य
पासणनरयप्रवेशाय – पासणनरयव्याकरणशास्त्रे प्रवेशार्ं
पासणसनना प्रोक्तम् -पासणनरयम् ; तसस्मन् प्रवेश:, पासणनरयप्रवेशीः; तस्मै
लघुससद्धान्तकौमुदरम् – लघव: ( असमग्ाीः ) ये ससद्धान्ताीः (
ऊहापोहकृ तसनसितसविंारा: ) तेषां कौमुदर (कौमुदर इव), ताम्
करोसम

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 4
नत्स्वा सरस्वतीं देवीं शुद्धां गुणयां करोम्यहम् ।
पासणनरयप्रवेशाय लघुससद्धान्तकौमुदरम् ॥
भावार्त:
यर्ा सह ज्योत्स्ना तमो सनरस्य सकलभावान् प्रकाशयसत,
कदनकरककरणजसनतं तापं उपशमयसत, तर्ा
इयमसप अज्ञानम् दूररकऋत्स्य महाभाष्याकददुरूहग्न्र्जसनतं तापम्
उपशमय्य व्याकरणससद्धान्तान् मानसे प्रकटरकरोसत इसत भावीः

अत्र सह वस्तुसनदेशात्स्मकम् , नमसस्क्रयारूपम् मङ्गलम्

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 5
नत्स्वा सरस्वतीं देवीं शुद्धां गुणयां करोम्यहम् ।
पासणनरयप्रवेशाय लघुससद्धान्तकौमुदरम् ॥
अनुबन्ििंतुष्टयम्

सवषय: - पासणसनव्याकरणससद्धान्ताीः ( लघव:)

प्रयोजनम् - पासणनरयव्याकरणशास्त्रे प्रवेशीः

असिकारर – पासणनरयव्याकरणशास्त्रप्रसवसवशु:

सम्बन्िीः – प्रसतपाद्य –प्रसतपादक – सम्बन्िीः ग्न्र्सवषययोीः

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 6
अ इ उ ण्
ऋ लृ क्
ए ओ ङ्
ऐ औ िं्
ह य व र ट्
ल ण्
ञ म ङ ण न म्
झ भ ञ्
घ ढ ि ष्
ज ब ग ड द श्
ख फ छ ठ र् िं ट त व्
क प य्
श ष स र्
ह ल्
इसत माहेश्वरासण सूत्रासण अणाकदसंज्ञार्ातसन । एषामन्त्स्या इतीः । हकाराकदषु अकारीः उच्चारणार्तीः ।
लण् मध्ये तु इत्स्संज्ञक: ॥

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 7
1. अ इ उ ण्
2. ऋ ऌ क्
3. ए ओ ङ्
स्वराीः
4. ऐ औ िं्

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 8
5. ह य व र ट्
6. ल ण् ह्+अन्तीःस्र्ाीः

7. ञ म ङ ण न म्
अनुनाससकाीः
8. झ भ ञ् मृदव्य
ु ञ्जनासन
9. घ ढ ि ष् वगतिंतुर्ातीः
10. ज ब ग ड द श्
वगततृतरयाीः व्यञ्जनासन
11. ख फ छ ठ र् िं ट त व्
12. क प य् वगतसितरयाीः
प्रर्माि
13. श ष स र् ककत शव्यञ्जनासन
14. ह ल् ऊष्माणीः

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 9
• अक्षरम् इसत वणतस्य नामान्तरं वततते ।
• अक्षरम् = न क्षरम् ( वैयाकरणाीः शब्दसनत्स्यत्स्ववाकदनीः)
• अक्षरम् = अश्नुते इसत अक्षरम्, ( सवं व्याप्नोसत )
• ‘श्वणेसन्ियग्ाह्यम् अक्षरम्' इसत कथ्यते ।
• तच्च कणठ – ताल्वाद्यसभघातेन असभव्यज्यते |
• तेषां वणातनाम् अक्षराणां वा यत्र उपदेशीः कक्रयते सीः वणतसमाम्नायीः
अक्षरसमाम्नायीः इसत वा कर्यते |
• पासणसनसम्मतीः अक्षरसमाम्नायीः िंतुदश त माहेश्वरसूत्रेषु् उपकदष्टीः |
• एतासन एव सशवसूत्रासण, प्रत्स्याहार-सूत्रासण इत्स्यसप कथ्यन्ते

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 10
• ककमर्ं माहेश्वरसूत्राणां उपदेशीः ? मातृका पाठादेव इष्टसससद्धीः ?
• न तु वणतस्वरूपबोिार्ं, अणाकदसंज्ञार्तम् ।
• ननु इमासन सूत्रासण मुसनत्रय-ग्न्र्-बसहभूततत्स्वाद् अप्रमाणम् इसत
शङ्कां सनराकतुतम् आह- माहेश्वरासण इसत ।
• माहेश्वरासण = महेश्वराद् आगतासन महेश्वरात् प्राप्तासन इत्स्यर्तीः ।
• एतैीः एव सम्पूणं पासणनरयं व्याकरणं समुपसनबद्धम् ।

अत्र ककम् प्रमाणम् असस्त?

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 11
नृत्तावसाने नटराजराजो ननाद ढक्ां नवपञ्चवारम् ।
उद्धतुतकामीः सनकाकदससद्धान् एतसिमशे सशवसूत्रजालम् ॥

(नसन्दके श्वरकासशका)
• महेश्वराद् आगतासन माहेश्वरासण ।
• िंतुदश
त सूत्रासण - यत्र संस्कृ तभाषायाीः वणतमाला सनसहता ।
• अस्यैव अक्षरसमाम्नायीः इसत, वणतसमाम्नायीः इसत िं नामान्तरम् ।
• आम्नायीः = वेदीः । वेदसदृशं प्रामाणयम् एतेषाम् ।
अन्यत् प्रमाणम् तु

येनाक्षरसमाम्नायमसिगम्य महेश्वरात् ।
कृ त्स्नं व्याकरणं प्रोक्तं तस्मै पासणनये नमीः ॥ ( पासणनरय सशक्षा )

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 12
अल्पाक्षरमससन्दग्िं सारवसिश्वतोमुखम् ।
अस्तोभमनवद्यं िं सूत्रं सूत्रसवदो सवदुीः॥

• अल्पाक्षरम् = ससङ्क्षप्तम्
• अससन्दग्िम् = सन्देहरसहतम्
• सारवत् = बहुगभररम्
• सवश्वतोमुखम् = सवस्तृतोपयोसग
• अस्तोभम् = व्यर्ांशरसहतम्
• अनवद्यम् = सनदोषम्

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 13
उक्तानुक्तदुरुक्तानां सिंन्ता यत्र प्रवततते ।
तं ग्न्र्ं वार्ततकं प्राहुीः वार्ततकज्ञा मनरसषणीः ॥

• उक्तम् = सूत्रकारे ण यद् उक्तम्


• अनुक्तम् = सूत्रकारे ण यद् न उक्तम्
• दुरुक्तम् = सूत्रकारे ण यत् सक्लष्टतया ससन्दग्ितया वा उक्तम्
• एतेषां सिंन्तनं यत्र कक्रयते तासन वार्ततकासन ।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 14
पदच्छे दीः पदार्ति सवग्हो वाक्ययोजना ।
आक्षेपि समािानं व्याख्यानं षसवविं मतम् ॥
• पदच्छे दीः = पदानां ससन्िसवभागीः
• पदार्तीः = प्रत्स्येकं पदस्य अर्तसववरणम्
• सवग्हीः = समाससवभागीः
• वाक्ययोजना = अन्वयीः
• आक्षेपीः = पूवतपक्षीः
• समािानम् = ससद्धान्तीः

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 15
सत्र
ू ार्थो वर्ण्यते ्त्र वाक्यैः सत्र
ू ानस
ु ारिभ ैः ।
स्वपदानन च वर्ण्यन्ते ाष््ं ाष््ववदो ववदैःु ॥

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 16
• संज्ञां सवना लोके व्यवहारीः असंभवीः ।
• ननु महेश्वर – प्रणरत – सूत्राणाम् एतेषां वैयाकरण – ससध्दान्तप्रकाशेन
आयोगाभावात् इह तस्य उपन्यासीः व्यर्त इत्स्यत आह – आणाकद –
संज्ञार्ातसन इसत ।
• अण् आकदीः यासां संज्ञानां ता अणादयीः संज्ञाीः ।
• के पुनीः ते अणादयीः? अण्, अक् , अिं्, इत्स्येवम् आदयीः । अणादयीः िं ताीः
संज्ञाीःताीः अर्तीः प्रयोजनं येषां तासन अणाकदसंज्ञार्ातसन ।
• एषां सूत्राणाम् अणाकद - संज्ञा - िारा व्याकरण - शास्त्रे उपयोगात् न
आनर्तक्यम् इसत भावीः ।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 17
• एषाम् = उदाहृत – सूत्राणाम्
• अन्त्स्याीः = अन्ते भवाीः णकार – अकद – वणातीः
• वक्ष्यमाणेन ‘हलन्त्स्यम्’ इसत सूत्रण
े इत्स्संज्ञकाीः भवसन्त ।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 18
• हकाराकदष्वकार उच्चारणार्तीः – ननु ‘हयवर’ इत्स्यादौ पुनीः पुनीः अकार –
उच्चारणस्य कक प्रयोजनम् इत्स्यत आह – हकाराकदषु अकारीः उच्चारणार्तीः
इसत ।
• हकारादरनां मुख – सुख – उच्चारणार्तम् एव सह पुनीः पुनीः अकारपाठीः
इत्स्यर्तीः ।
• अन्यर्ा ह् य् व् र् इत्स्येवं सक्लष्टं उच्चारणस्य आपत्तेीः इसत भावीः ।
अर्वा
• अिंं (स्वरवणं) सवना हलाम् (व्यञ्जन – वणातनाम्) उच्चारणाभावात् पुनीः
पुनीः अकार – पाठीः हकाराकद - उच्चारणार्तम् इत्स्येवं व्याख्येयम् ।
• अत एव ‘उच्चैरूदात्तीः इसत सूत्रे भाष्यम् – “न पुनरन्तरे णािंं
व्यञ्जनस्योच्चारणमसप भवसत’ (न पुनीः अन्तरे ण अिंं व्यञ्जनस्य उच्चारणम्
असप भवसत) इसत । अत्र िं इदम् एव अकारस्य पुनीः पुनीः उच्चारणीः
ज्ञापकम् ।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 19
सवेषु प्रत्स्याहार – सूत्रेषु व्यञ्जनस्र् अकार , उच्चारणार्तीः
ककन्तु लण् सूत्रस्र् – अकारीः इत्स्संज्ञकीः ।

तेन उरण् रपरीः’ इसत सूत्रस्य ‘र’ प्रत्स्याहार – सससध्दीः।


‘र’ प्रत्स्याहारे ‘र’ ‘ल’ इत्स्येतयोीः वणतयोीः ग्हणं भवसत ।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 20

You might also like