You are on page 1of 13

श्रीः

व्योमसंस्कृ तपाठशाला

लघुससद्धान्तकौमुदर
27.09.2013
अच्ससन्िप्रकरणम्
Class No - 13
मङ्गलश्लोकाीः
येनाक्षरसमाम्नायमसिगम्य महेश्वरात् ।
कृ त्स्नं व्याकरणं प्रोक्तं तस्मै पासणनये नमीः ॥

वाक्यकारं वररुचिं भाष्यकारं पतञ्जसलम् ।


पासणचन सूत्रकारं िं प्रणतोऽसस्म मुसनत्रयम् ॥

नत्स्वा सरस्वतीं देवीं शुद्धां गुणयां करोम्यहम् ।


पासणनरयप्रवेशाय लघुससद्धान्तकौमुदरम् ॥

गुरुरे व गसतीः गुरुमेव भजे गुरुणैव सहासस्म नमो गुरवे ।


न गुरोीः परमं सशशुरसस्म गुरोीः मसतरसस्त गुरौ मम पासह गुरो ॥

ओं नम: पासणसन-कात्स्यायन-पतञ्जसलभ्यीः शब्दसवद्यासम्प्रदायप्रवततकेभ्यीः


मुसनभ्य: नमो महद्भ्यीः नमो गुरुभ्यीः ॥
व्योमसंस्कृ तपाठशाला - लघुससद्धान्तकौमुदर 2
• (अत् १.१ एङ् १.१ गुणीः १.१)

• अद् एङ् िं गुण – संज्ञीः स्यात् ।


• व्याख्या - एतत् संज्ञासूत्रम् असस्त ।
• सूत्रस्य अर्तीः इत्स्यमसस्त – अ, ए, ओ(अत् एङ् ) िंेसत वणातीः गुण – संञ्ज्ज्ञकाीः
भावसन्त ।
• अत्र ‘एङ् ’ इसत प्रत्स्याहारीः असस्त । एतदन्तगततौ ‘ए औ’ िंेसत वणौ
समासवष्टौ स्तीः । एतस्य सूत्रस्य सवशेषण स्पसष्टकरणम् असिमात् सूत्राद्
भवसत –

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 3
• (त – परीः १.१ तत् – कालस्य ६.१)
• तीः परो यस्मात् स िं तात्स्परश्चोच्चायतमाण समकालस्यैव सञ्ज्ज्ञा
स्यात् (तीः परीः यस्मात् स िं तात्स्परीः उच्चायतमाणीः समकालस्य एव सञ्ज्ज्ञा स्यात् ।)

• व्याख्या – एतद् असप संज्ञा - सूत्रम् असस्त ।


• उभययोीः पदयोीः अर्तीः असस्त तपरीः तत्स्कालसञ्ज्ज्ञकीः भवसत । ककन्तु अनयोीः
पदयोीः सूत्रार्तीः न प्रकटरभवसत ।
• सूत्रार्तस्य स्पष्टरकरणाय ‘अणुकदत्स्सवणतस्य िंाप्रत्स्ययीः’ (1.1.68) इसत
सूत्रात् ‘अण्’ ‘अप्रत्स्ययीः’ ‘सवणतस्य’ िंेसत पदानाम् अनुवृसतीः भवसत ।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 4
•‘स्वं’ रूपं शब्दस्याशब्दसंज्ञा (1.1.68) इसत सूत्रात् िं ‘स्वम्’ इसत पदस्य
अनुवृसतीः भवसत । अत्र ‘स्वम्’ इसत पदं षष््िंन्ते सवपररणतं भवसत ।

•सूत्रस्र्स्य ‘तपरीः’ इसत पदस्य अर्तद्वयम् असस्त – तात् परीः तपरीः (पञ्चसम-
तत्स्पुरूषीः) तीः परो यस्माद् असौ तपरीः (बहुब्ररसह – समासीः) ।

•तस्य = तपरत्स्वने उच्चायतमाणस्य काल इव – कालीः यस्य सीः तत्स्कालीः, तस्य


= तत्स्कालस्य इसत (बहुब्ररसह – समासीः)।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 5
‘अणुकदत्स्सवणतस्य िंाप्रत्स्ययीः’ इसत सूत्रेण अण्-प्रत्स्याहारान्तगतताीः सवे वणातीः
स्वकीयानां सवणातनाञ्च बोिकाीः भवसन्त ।

एतत् सूत्रं अपवादीः असस्त ।

इत्स्र्म् असस्त – तीः परो यस्मात् स िं तात् पाश्च उच्चायतमाण – समकालस्य


एव संज्ञा भवसत ।

उदाहरणार्तम् ‘अदेङ् गुणीः’ इसत एतसस्मन् सूत्रे ‘अ’ इसत वणतीः तपरीः असस्त ।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 6
•यतोसह एतस्मात् परीः ‘त’ इसत असस्त । एतसस्मन् सूत्रे ‘एङ् ’ असप ‘तपरीः’
असस्त । यतोसह अयं प्रत्स्याहारीः ‘तीः’ इत्स्यस्मात् परोऽसस्त ।

•अत्र ‘अ’ ‘एङ् ’ िंेसत अभौ असप तपरौ अण् – प्रत्स्याहारान्तगततौ सन्तौ असप
‘अणुकदत्स्सवणतस्य िंाप्रत्स्ययीः’ इसत सूत्रेण स्वकीयान् सवातन् सवणातन् न
बोिसयष्यतीः ककन्तु के वलं तान् एव बोिसयष्यतीः यस्य कालीः समकालीः
असस्त ।

•उदाहरणार्तम् ‘अ’ इसत वणतीः एकमासत्रकीः असस्त । अतीः अयं वणतीः


एकमासत्रकान् सवणतन् एव बोिसयष्यसत न तु दरघतकदकान् ।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 7
•‘एङ् ’ अर्ातत् ‘ए ओ’ िंेसत िंणौ सद्वमासत्रकौ स्तीः । अतीः इमौ असप
सद्वमासत्रकान् सवणातन् एव बोिसयष्यतीः न तु सललताकदकान् सवणातन् ।

•एतस्य तात्स्पयतसमदम् असस्त यत् तपरीः ‘अ’ वणतीः के वलं स्वकीयान्


समकालान् षड् ह्रस्व – भेदान् एव िसहष्यतीः न तु सम्पुणातन् द्वादश भेदान् ।

•इत्स्र्मेव ‘इ,उ,ऋ, आ, ई’ िंेसत तपरेषु वणेषु असप सनयमोऽयम् अवगन्तव्यीः



•अदेङ्गुणीः इसत सूत्रस्य अर्तीः अयमेव वततते यद् ह्रस्वीः अकारीः दरघतीः एकारीः ओकारीः िंेसत
वणातीः गुणसञ्ज्ज्ञकाीः भवसन्त ।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 8
• (आत् ५ .१ गुणीः १.१)
• अवणातससिं परे पूवपत रयोरे को गुणादेशीः स्यात् । उपेन्रीः, गङ्गोदकम् ।
व्याख्या – एतद् सवसि – सूत्रम् असस्त ।
अनयोीः द्वयोीः पदयोीः अर्तीः असस्त – अवणातद ् गुणीः भवसत । ककन्तु
एतस्मात् सूत्रार्तीः न स्पष्टर भवसत ।
अतीः तत्स्स्पसष्टकरणाय ‘इको यणसिं’ इसत सूत्रात् ‘असिं’ इसत पदस्य
अनुवृसतीः भवसत सहैव ‘संसहतायाम्’ (६.१.७२) ‘एकीः पूवतपरयोीः (6. 1.
84) िंेसत सूत्रयोीः असिकारीः असस्त ।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 9
• आद् – पञ्चमी = अवर्णात ्
• अचच – सप्तमी = अचच परे
• गुर्ः – प्रथमण = ववधेयः = अकणर-एकणर-ओकणरे षु अन्यतमः
• एकः पवू पा रय ः = एकणदे शः स्यणत ्
• अवर्णादचच परे पवू पा रय ः एक गर्ु ः आदे शः स्यणत ् संहितणयणम ् ।

• प्रर्म – सूत्रस्य भावार्तीः इत्स्र्म् असस्त – संसहतायाम् अवणातद् असिं परे ससत पूवतपरयोीः एकीः गुणीः
भवसत ।
• तात्स्पयतम् इदम् असस्त – ह्रस्वाद् दरघातद् अवणातद् वा यकद कश्चन स्वरीः वणतीः परीः भवसत तर्हह पूवतस्य
अवणतस्य परस्य स्वरवणतस्य िंेसत स्र्ाने एकीः एव गुणीः (अ,ए,ओ) आकदष्टो भवसत ।
• अयम् आदेशीः ‘स्र्ानेऽन्तरतमीः’ इसत पाररभाषा – सूत्रेण भवसत ।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 10
• ‘स्र्ानेऽन्तततमीः’ इसत पररभाषानुसारं पूवतपरयोीः स्र्ाने गुणादेशीः इत्स्र्ं
भवसत –
• अ/आ+इ=ए
•अ / आ + उ = ओ
• अ / आ + ऋ = अर्
• अ / आ + लृ = अल्
• असन्तमौ उभावसप आदेशौ ‘उरण् रपरीः’ इसत सूत्रस्य साहाथ्येन भवतीः ।

व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 11
• उप + इन्रः
• उप ् अ इ न्रः
अवर्ाः अच ्
• उप ् ए न्रः
स्थणनेऽन्तरतमः
• स्थणनी – अकणरः (कण्ठः), इकणरः (तणलु)
• आदे शः – अकणरः (कण्ठः), एकणरः (कण्ठतणलु), ओकणरः
(कण्ठ ष्ठम ्)
• गङ्गण+ उदकम ् –
• गङ्ग ् आ उ दकम ् -
• गङ्ग ् ओ दकम ् - गङ्ग दकम ्
व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 12
व्योमसंस्कृतपाठशाला - लघुससद्धान्तकौमुदी 13

You might also like