You are on page 1of 8

‌​

॥ श्रीलक्ष्मी विशेषमन्त्राः ॥
.. shrIlakShmI visheShamantrAH ..

sanskritdocuments.org
August 20, 2017
.. shrIlakShmI visheShamantrAH ..

॥ श्रीलक्ष्मी विशेषमन्त्राः ॥

Sanskrit Document Information

Text title : lakShmIvisheShamantrAH

File name : lakShmIvisheShamantrAH.itx

Category : devii, lakShmI

Location : doc_devii

Language : Sanskrit

Subject : philosophy/hinduism/religion

Proofread by : PSA Easwaran psaeaswaran at gmail.com

Description/comments : shrIlakShmIkaTAkSha S K Rajagopalan 2001 collection of

Laxmistotras

Latest update : May 5, 2017

Send corrections to : sanskrit@cheerful.com

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted without permission, for
promotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

August 20, 2017

sanskritdocuments.org
॥ श्रीलक्ष्मी विशेषमन्त्राः ॥

॥ श्रीलक्ष्मी विशेषमन्त्राः ॥
चतुरक्षर लक्ष्मीमन्त्रम्
अस्य श्रीचतुरक्षरलक्ष्मीमहामन्त्रस्य -
भृगु ऋषिः - निचृच्छन्दः - श्रीलक्ष्मीः देवता -
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
ऋष्यादि न्यासः
भृगु ऋषये नमः शिरसि - निचृच्छन्दसे नमः मुखे
श्रीलक्ष्मी देवतायै नमः हृदि - विनियोगाय नमः सर्वाङ्गे
करन्यासः
ॐ श्रां अङ्गुष्टाभ्यां नमः ।
ॐ श्रीं तर्जनीभ्यां नमः ।
ॐ श्रूं मध्यमाभ्यां नमः ।
ॐ श्रैं अनामिकाभ्यां नमः ।
ॐ श्रौं कनिष्ठिकाभ्यां नमः ।
ॐ श्रःकरतलकरपृष्ठाभ्यां नमः ॥
ॐ श्रां ज्ञानाय हृदयाय नमः ।
ॐ श्रीं ऐश्वर्याय शिरसे स्वाहा ।
ॐ श्रूं शक्त्यै शिखायै वषट्।
ॐ श्रैं बलाय कवचाय हुं ।
ॐ श्रौं तेजसे नेत्राभ्यां वौषट्।
ॐ श्रः वीर्याय अस्त्राय फट्।
ॐ भूर्भुवस्युवः इति दिग्बन्धः ॥
ध्यानम्।
माणिक्यप्रतिमप्रभां हिमनिभैस्तुङ्गैश्चतुर्भिर्गजैः,
हस्तग्राहितरत्नकुभसलिलैरासिच्यमानां मुदा ।
हस्ताब्जैर्वरदानमम्बुजयुगाभीतिर्दधानां हरेः,
कान्तां काङ्क्षितपारिजातलतिकां वन्दे सरोजासनाम्॥
मूलमन्त्रः - ऐं - श्रीं - ह्रीं - क्लीं ।
षडक्षरी श्रीमन्त्रम्

lakShmIvisheShamantrAH.pdf 1
॥ श्रीलक्ष्मी विशेषमन्त्राः ॥

अस्य श्रीमन्त्रस्य - भृगुः ऋषिः - निचृच्छन्दः -


श्रीमहालक्ष्मीः देवता - सर्वयन्त्रस्य प्राणप्रतिष्ठादि
सर्वतेजोबलप्रकाशादि सर्वशक्त्याप्तये जपे विनियोगः ।
ॐ बीजं- श्रीं शक्तिः -श्रियै कीलकम्।
ऋष्यादि न्यासः
भृगु ऋषये नमः शिरसि - निचृच्छन्दसे नमः मुखे
श्रीमहालक्ष्मी देवतायै नमः हृदि - विनियोगायनमः सर्वाङ्गे
करन्यासः
ॐ श्रां अङ्गुष्टाभ्यां नमः ।
ॐ श्रीं तर्जनीभ्यां नमः ।
ॐ श्रूं मध्यमाभ्यां नमः ।
ॐ श्रैं अनामिकाभ्यां नमः ।
ॐ श्रौं कनिष्ठिकाभ्यां नमः ।
ॐ श्रः करतलकरपृष्ठाभ्यांनमः ।
हृदयादिन्यासः
ॐ श्रां ज्ञानाय हृदयाय नमः ।
ॐ श्रीं ऐश्वर्याय शिरसे स्वाहा ।
ॐ श्रूं शक्त्यै शिखायै वषट्।
ॐ श्रैं बलाय कवचाय हुं ।
ॐ श्रौं तेजसे नेत्राभ्यां वौषट्।
ॐ श्रः वीर्याय अस्त्राय फट्।
ॐ भूर्भुवस्सुवरोम्इति दिग्बन्धः ॥
ध्यानम्
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम्।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥
मूलमन्त्रः - ॐ - श्रीं - श्रियै - नमः ।
श्रीलक्ष्मी बीजमन्त्रम्
अस्य श्री एकाक्षरीलक्ष्मीमहामन्त्रस्य -

2 sanskritdocuments.org
॥ श्रीलक्ष्मी विशेषमन्त्राः ॥

भृगुः ऋषिः - निचृच्छन्दः - श्रीलक्ष्मीः देवता -


मम धनाप्तये जपे विनियोगः ।
ऋष्यादि न्यासः
भृगु ऋषये नमः शिरसि - निचृच्छन्दसे नमः मुखे
श्रीलक्ष्मी देवतायै नमः हृदि - विनियोगाय नमः सर्वाङ्गे
करन्यासः
ॐ श्रां अङ्गुष्टाभ्यां नमः ।
ॐ श्रीं तर्जनीभ्यां नमः ।
ॐ श्रूं मध्यमाभ्यां नमः ।
ॐ श्रैं अनामिकाभ्यां नमः ।
ॐ श्रौं कनिष्ठिकाभ्यां नमः ।
ॐ श्रःकरतलकरपृष्ठाभ्यां नमः ॥
हृदयादि न्यासः
ॐ श्रां हृदयाय नमः ।
ॐ श्रीं शिरसे स्वाहा ।
ॐ श्रूं शिखायै वषट्।
ॐ श्रैं कवचाय हुं ।
ॐ श्रौं नेत्राभ्यां वौषट्।
ॐ श्रः अस्त्राय पट्।
ॐ भूर्भुवस्सुवरोम्इति दिग्बन्धः ॥
ध्यानम्।
कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैश्चतुर्भिर्गजैः
हस्ताक्षिप्तहिरण्मयामृतघटैरासिच्यमानां श्रियम्।
बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां
क्ष्मौमाबद्धनितम्बबिम्बलसितां वन्देऽरविन्दस्थिताम्॥
(ध्यानानन्तरं सर्वतोभद्रमण्डले मण्डूकादि परतत्वान्तपीठदेवताः
संस्थापयेत्- सम्पूजयेत्ततः पूर्वद्यष्टसु दिक्षु नवपीठशक्तीः पूजयेत्।)
पूर्वे - ॐ विभूत्यै नमः । आग्नेये - ॐ उन्मत्यै नमः ।
दक्षिणस्यां - ॐ कान्त्यै नमः । नैरृत्ये - ॐ सृष्ट्यै नमः ।
पश्चिमे - ॐ कीर्त्यै नमः । वायव्ये - ॐ सन्ध्यायै नमः ।

lakShmIvisheShamantrAH.pdf 3
॥ श्रीलक्ष्मी विशेषमन्त्राः ॥

उत्तरे - ॐ पुष्ट्यै नमः । ईशान्ये - ॐ उत्कृष्ट्यै नमः ।


पीठमध्ये - ॐ ऋत्यै नमः ।
(ततः स्वर्णादि निर्मितं यन्त्रं अग्नि उद्धारणपूर्वकं
श्रीं कमलासनायै नमः इति मन्त्रेण पुष्पाद्यासनं दत्वा
पीठमध्ये संस्थाप्य, प्राणप्रतिष्ठां कृत्वा मूलेन मूर्तिं
प्रकल्प्य, आवाहनादि उपचारैः संपूज्य देव्याज्ञां गृहीत्वा
आवरणपूजां कुर्यात्।)
प्रथमावरणपूजा - षट्कोणकेसरेषु
अग्निकोणे - ॐ श्रां हृदयाय नमः ।
नैरृत्ये - ॐ श्रीं शिरसे स्वाहा ।
वायव्ये - ॐ श्रूं शिखायै वषट्।
ईशान्ये - ॐ श्रैं कवचाय हुं ।
पूज्यपूजकयोर्मध्ये - ॐ श्रौं नेत्रत्रयाय वौषट्।
देवी पश्चिमे - ॐ श्रः अस्त्राय पट्।
इति षडङ्गानि पूजयेत्ततः पुष्पाञ्जलिं आदाय मूलं उच्चार्य -
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम्॥
द्वितीयावरणपूजा - पूज्यपूज्यकयोः अन्तराले प्राच्यादि दिशः प्रकल्पयेत्
पूर्वे ॐ वसुदेवाय नमः वासुदेव श्रीपादुकाम्।
दक्षिणे ॐ सङ्कर्षणाय नमः ।
पश्चिमे ॐ प्रद्युम्नाय नमः ।
उत्तरे ॐ अनिरुद्धाय नमः ।
आग्नेये ॐ दमकाय नमः ।
नेरृत्ये ॐ सलिलाय नमः ।
वायव्ये ॐ गुग्गुलाय नमः ।
ईशान्ये ॐ गुरुण्डिकाय नमः ।
देव्याः दक्षिणे ॐ शङ्खनिधये नमः ॐ वसुन्धारायै नमः ।
देव्याः वामे ॐ पद्मनिधये नमः ॐ वसुमत्यै नमः ।
(इति पूजयित्वा पुष्पाञ्जलिं आदाय -)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम्॥

4 sanskritdocuments.org
॥ श्रीलक्ष्मी विशेषमन्त्राः ॥

तृतीयावरण पूजा - ततः पत्राग्रेषु पूर्वादि क्रमेण -


पूर्वे ॐ बलाक्यै नमः बलाकी श्रीपादुकाम्।
आग्नेये ॐ विमलायै नमः ।
दक्षिणे ॐ कमलायै नमः ।
नेरृत्ये ॐ वनमालिकायै नमः ।
पश्चिमे ॐ विभीषिकायै नमः ।
वायव्ये ॐ पालिकायै नमः ।
उत्तरे ॐ शार्ङ्ग्यै नमः ।
ईशान्ये ॐ वसुमालिकायै नमः ।
(इति पूजयित्वा पुष्पाञ्जलिं आदाय -)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम्॥
दश दिक्पालक पूजा - भूपुरे प्राकारादि क्रमेण -
पूर्वे ॐ लं इन्द्राय नमः ।
आग्नेये ॐ रं अग्नये नमः ।
दक्षिणे ॐ यं यमाय नमः ।
नैरृत्ये ॐ क्षं निरृतये नमः ।
पश्चिमे ॐ वं वरुणाय नमः ।
वायव्ये ॐ यं वायवे नमः ।
उत्तरे ॐ कं कुबेराय नमः ।
ईशान्ये ॐ हं ईशानाय नमः ।
ईशान-पूर्वयोर्मध्ये ॐ अं ब्रह्मणे नमः ।
निरृति-पश्चिमयोर्मध्ये ॐ ह्रीं अनन्ताय नमः ।
इति दश दिक्पालकान्पूजयेत्-
अस्त्र पूजा - तत्बाह्ये -
पूर्वे ॐ वं वज्राय नमः ।
आग्नेये ॐ शं शक्तये नमः ।
दक्षिणे ॐ दं दण्डाय नमः ।
नैरृत्ये ॐ खं खड्गायनमः ।
पश्चिमे ॐ पं पाशाय नमः ।

lakShmIvisheShamantrAH.pdf 5
॥ श्रीलक्ष्मी विशेषमन्त्राः ॥

वायव्ये ॐ अं अङ्कुशाय नमः ।


उत्तरे ॐ गं गदायै नमः ।
ईशान्ये ॐ त्रिं त्रिशूलाय नमः ।
ईशान-पूर्वयोर्मध्ये ॐ पं पद्माय नमः ।
निरृति-पश्चिमयोर्मध्ये ॐ चं चक्राय नमः ।
इति अस्त्राणि पूजयेत्-
घूपदीपादि नीराजनानन्तरं सम्यक् पूजयित्वा जपं कुर्यत्।
इति श्रीलक्ष्मी विशेषमन्त्राः सम्पूर्णाः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com

.. shrIlakShmI visheShamantrAH ..
Searchable pdf was typeset using XeTeXgenerateactualtext feature of XƎLATEX 0.99996

on August 20, 2017

Please send corrections to sanskrit@cheerful.com

6 sanskritdocuments.org

You might also like