You are on page 1of 6

श्रीसुब्रह्मण्य षडावृत्ति तर्पणं

अस्य श्रीसुब्रह्मण्य महामन्त्रस्य दक्षिणामूर्तये ऋषये नमः | गायत्र्यै छन्दसे नमः | श्रीवल्ली दे वसेना सक्षहर्
श्रीसुब्रह्मण्याय दे वर्ायै नमः | रं बीजाय नमः | णं शक्तये नमः | वं कीलकाय नमः नाभौ| श्रीसुब्रह्मण्य
प्रसाद क्षसद्ध्यर्थे श्रीगुरोराज्ञया र्र्तणे क्षवक्षनयोगाय नमः - सवात ङ्गे
ॐ ह्ीं व्ीं सौं शर-वण-भव र्रावराय ब्रह्ममयाय अङ्गुष्ठाभ्ां -हृदयाय नम:
ॐ ह्ीं व्ीं सौं रव-णभ-वश र्जतनीभ्ां -क्षशरसे स्वाहा
ॐ ह्ीं व्ीं सौं वण-भव-शर मध्यमाभ्ां -क्षशखायै वषट्
ॐ ह्ीं व्ीं सौं णभ-वश-रव अनाक्षमकाभ्ां-कवचाय हं
ॐ ह्ीं व्ीं सौं भव-शर-वण कक्षनक्षिकाभ्ां -नेत्रत्रयाय वौषट्
ॐ ह्ीं व्ीं सौं वश-रव-णभ करर्लकर र्ृिाभ्ां -अस्त्राय फट् | भूभुतवस्स्स्वरों इक्षर् क्षदग्बन्ध:
ध्यानं: क्षसन्दू रारुणं इन्दु -र्द्म-जक्षयक्षभः षड् क्षभः मुखैः भाक्षसर्ं
कारुण्यामृर्-र्ूररर्-सुन्दर-र्रै ः भान्तं क्षिषड् -लोचनैः ।
क्षबभ्राणं वरं अब्ज-युगं अभयं शक्तक्त-ियं कामुतकं
खड् गं चमत र्ृषत्कं अङ्कुश गदे वल्लीशं ईिे हृक्षद ॥
र्ञ्चर्ूजा
मूलमन्त्रः ॐ ह्ीं व्ीं सौं शरवणभव

ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम – 18


ॐ ह्ीं व्ीं सौं शं श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं रं श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं वं श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं णं श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं भं श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं वं श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6

ॐ ह्ीं दे वसेनां र्र्तयाक्षम- 6


ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ व्ीं वल्लीं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ म्ीं मयूरं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ऐं ऐरावर्ं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6

ॐ जयन्तं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ अक्षिकेशं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ कृक्षिकार्ुत्रं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ भूर्क्षर्ं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ सेनाक्षनं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ गुहं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ क्षहरण्यशू लं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ क्षवशालािं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ शं जगद् भुवे नमः सुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ रं वचद् भुवे नमः कुमारं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ वं क्षवश्वभुवे नमः हरसूनुं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ णं रुद्रभुवे नमः सुराग्रजं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ भं ब्रह्मभुवे नमः सेनाक्षनं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ वं स्वयंभुवे नमः सुरेश्वरं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6

ॐ अभय-मुद्रां र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ गदां र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ खड् गं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ कामुतकं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ अब्जं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ शक्तक्तं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ शक्तक्तं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ अब्जं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ र्ृषत्कं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ चमं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ अङ्कुशं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ वरद मुद्रां र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6

ॐ शकुनीं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ रे वर्ीं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ र्ूर्ां र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ महार्ूर्ां र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ क्षनशीक्षर्थनीं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ माक्षलनीं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ शीर्ालां र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ शु द्ां र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6

ॐ वीरबाहं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ वीरकेसरीं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ वीरमहे न्द्रं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ वीरमहे श्वरं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ वीरर्ुरन्धरं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ वीर रािसं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ वीरमार्ात ण्डं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ वीरान्तकं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ वीरधीरं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6
ॐ धूर्तसेनं सुब्रह्मण्य र्ाषतदं र्र्तयाक्षम- 6
ॐ ह्ीं व्ीं सौं शरवणभव श्रीसुब्रह्मण्यं र्र्तयाक्षम- 6

हृदयाक्षद न्यासः ॐ ह्ीं व्ीं सौं शर-वण-भव र्रावराय ब्रह्ममयाय हृदयाय नम:
ॐ ह्ीं व्ीं सौं रव-णभ-वश क्षशरसे स्वाहा
ॐ ह्ीं व्ीं सौं वण-भव-शर क्षशखायै वषट्
ॐ ह्ीं व्ीं सौं णभ-वश-रव कवचाय हं
ॐ ह्ीं व्ीं सौं भव-शर-वण नेत्रत्रयाय वौषट्
ॐ ह्ीं व्ीं सौं वश-रव-णभ अस्त्राय फट् | भूभुतवस्स्स्वरों इक्षर् क्षदक्तिमोगः
ध्यानं: क्षसन्दू रारुणं इन्दु -र्द्म-जक्षयक्षभः षड् क्षभः मुखैः भाक्षसर्ं
कारुण्यामृर्-र्ूररर्-सुन्दर-र्रै ः भान्तं क्षिषड् -लोचनैः ।
क्षबभ्राणं वरं अब्ज-युगं अभयं शक्तक्त-ियं कामुतकं
खड् गं चमत र्ृषत्कं अङ्कुश गदे वल्लीशं ईिे हृक्षद ॥
र्ञ्चर्ूजा
अनया मया कृर् र्र्तणं श्रीगुररर्ादु कार्तणमस्तु।
Initial Tarpana = 18
Shadakshara = 6 * 2 *6 =72
Devasena , Valli, pea cock and gaja = 4 *2 * 6 =48
Jayantadi 8 = 8 * 2 * 6 =96
Jagadbhuvbadi 6 = 6 *2 * 6 = 72
Weapons = 12 * 2 * 6 =144
Shakuniadi 8 = 8 * 2 * 6 = 96
Veerabhahvadi 9 = 9 * 2 * 6 = 108
Dhurtasena = 1 * 2 * 6 =12
18+72+48+96+72+144+96+108+12 = 666

You might also like