You are on page 1of 2

ChidrashmimAlA

The practice of rashmimAlA mantra is considered indispensable for every shrIvidyA upAsaka by most
living traditions today. This mAlA, which is an emanation of rashmis from the panchadashAkSharI
mahAmantra of mahAtripurasundarI is revealed by bhagavAn parashurAma in the kalpasUtra. A longer
version of the same can be seen in dattAtreya samhitA and an even longer version in dakShiNAmUrti
samhitA.

There is a corresponding shiva-mAlA termed as chidrashmimAlA, which is praised as the essence of all
shaivAgamas. Many dAkShiNAtya upAsakas of shrIvidyA, myself included, use this mAlA everyday, like
traipura rashmimAlA. While the rashmimAlA of tripurasundarI is recited in the morning, this mAlA is
recited last thing in the night, generally with rajata, svarNa, ratna and chitpAdukAs of Urdhva-pAshupata
stream. Several versions of this mAlA can be found in works such as chidambara tantra, vAmadeva
samhitA, dakShiNAmUrti samhitA, shaivasarvasva, prAsAda-paddhati, naTeshvara rahasya etc. The
mantras that constitute the mAlA are listed below:

वे दमाता भगवती प्रथमा परिकीर्तिता |


र्ितीया दर्िणामूर्ति श्चतु र्विं शाििी पिा ||
तृ तीया साम्बदै वत्या चतु थी वटशाखिनः |
र्वद्या तु पञ्चमी प्रोक्ता हं सयु क्छाङ्किी मता |
प्रथमं पञ्चकं प्रोक्तर्मत्थं शैवागमात्मकम् ||

महापाशुपतो मन्त्रः प्रथमः परिकीर्ति तः |


अघोिास्त्रमनुः पश्चात् र्ितीयः समुदीरितः ||
वटु काष्टाििः पश्चात् तृ तीयः परिकीर्ति तः |
चतु थो मनुिाख्यातश्चण्डीशश्य महे र्शतु ः ||
स्वणाि कर्िणसं ज्ञस्तु पञ्चमो मनुरुच्यते |
र्ितीयं पञ्चकर्मदं प्रोक्तं ब्रह्मै क्यर्सखिदम् ||

उमामहे श्विी र्वद्या प्रथमा समुदाहृता |


र्ितीया रुद्रसू याि णाि मृतसञ्जीवनी ततः ||
मृत्युञ्जयचतु श्चत्वारिं शदणाि ततः स्मृता |
महामृत्युञ्जयमनुः पञ्चमोऽथ ततः स्मृतः |
तृ तीयपञ्चकर्मदं प्रोक्तं पातकनाशनम् ||

पावि त्याश्च र्डणाि द्या र्ितीया र्ोडशाििी |


स्वयं विमहार्वद्या तृ तीया समुदीरिता ||
सु न्दिी र्शवकामाख्या र्िपुिा पञ्चमी स्मृता |
चतु थिपञ्चकर्मर्त ज्ञेयं शैवागमात्मकम् ||

र्चन्तामर्णमनुसतित् पिाप्रासादनामकः |
प्रणवो हं सर्वद्या च र्शवपञ्चाििी ततः |
पञ्चमं पञ्चकर्मर्त ज्ञेयं पातकनाशनम् ||

र्डििी शैवर्वद्या शैवी माहे श्विी ततः |


प्रासादाख्य महार्वद्या र्चदम्बिमहामनुः |
गायिी र्शवदै वत्या पञ्चकं र्ष्ठमुच्यते ||

र्शवसं पुटगायिी पारिजातेश्विी ततः |


हं सशैवमहार्वद्या चावहन्तीयु तः र्शवः |
र्चखिदम्बिर्वद्या च सप्तमं पञ्चकं स्मृतम् ||
र्वश्वे श्विार्भधानुष्टु प् नीलकण्ठमनु स्ततः |
अनुष्टु भो नीलकण्ठमनुमृित्युञ्जयार्भधः ||
अनुष्टु भः ततः प्रोक्तो भवानुष्टु प् मनुस्ततः |
गौिीवल्लभर्वद्या च पञ्चब्रह्ममनुस्ततः ||
त्वरिताख्या महार्वद्या सवाि न्ते समुदीरिता |
शिभस्साळु वमनुरितीयं समुदाहृतः ||

vedamātā bhagavatī prathamā parikīrtitā |


dvitīyā dakṣiṇāmūrtiścaturviṃśākṣarī parā ||
tṛtīyā sāmbadaivatyā caturthī vaṭaśākhinaḥ |
vidyā tu pancamī proktā haṃsayukchāṅkarī matā |
prathamaṃ pancakaṃ proktamitthaṃ śaivāgamātmakam ||

mahāpāśupato mantraḥ prathamaḥ parikīrtitaḥ |


aghorāstramanuḥ paścāt dvitīyaḥ samudīritaḥ ||
vaṭukāṣṭākṣaraḥ paścāt tṛtīyaḥ parikīrtitaḥ |
caturtho manurākhyātaścaṇḍīśaśya maheśituḥ ||
svarṇākarṣaṇasaṃjnastu pancamo manurucyate |
dvitīyaṃ pancakamidaṃ proktaṃ brahmaikyasiddhidam ||

umāmaheśvarī vidyā prathamā samudāhṛtā |


dvitīyā rudrasūryārṇā mṛtasanjīvanī tataḥ ||
mṛtyunjayacatuścatvāriṃśadarṇā tataḥ smṛtā |
mahāmṛtyunjayamanuḥ pancamo.atha tataḥ smṛtaḥ |
tṛtīyapancakamidaṃ proktaṃ pātakanāśanam ||

pārvatyāśca ṣaḍarṇādyā dvitīyā ṣoḍaśākṣarī |


svayaṃvaramahāvidyā tṛtīyā samudīritā ||
sundarī śivakāmākhyā tripurā pancamī smṛtā |
caturthapancakamiti jneyaṃ śaivāgamātmakam ||

cintāmaṇimanusatadvat parāprāsādanāmakaḥ |
praṇavo haṃsavidyā ca śivapancākṣarī tataḥ |
pancamaṃ pancakamiti jneyaṃ pātakanāśanam ||

ṣaḍakṣarī śaivavidyā śaivī māheśvarī tataḥ |


prāsādākhya mahāvidyā cidambaramahāmanuḥ |
gāyatrī śivadaivatyā pancakaṃ ṣaṣṭhamucyate ||

śivasaṃpuṭagāyatrī pārijāteśvarī tataḥ |


haṃsaśaivamahāvidyā cāvahantīyutaḥ śivaḥ |
ciccidambaravidyā ca saptamaṃ pancakaṃ smṛtam ||

viśveśvarābhidhānuṣṭup nīlakaṇṭhamanustataḥ |
anuṣṭubho nīlakaṇṭhamanurmṛtyunjayābhidhaḥ ||
anuṣṭubhaḥ tataḥ prokto bhavānuṣṭup manustataḥ |
gaurīvallabhavidyā ca pancabrahmamanustataḥ ||
tvaritākhyā mahāvidyā sarvānte samudīritā |
śarabhassālduvamanuritīyaṃ samudāhṛtaḥ ||

You might also like