You are on page 1of 13

॥ ौीनारायणभपादिवरिचता ौीपादसितः ॥

.. shrIpAdasaptati by shrInArAyaNabhaTTa ..

sanskritdocuments.org
April 10, 2015
Document Information

Text title : nArAyaNabhaTTapAdavirachitA shrIpAdasaptatiH


File name : shrIpAdasaptati.itx
Location : doc_z_misc_general
Language : Sanskrit
Subject : philosophy/hinduism/religion
Transliterated by : Ramu, Ramesh Natarajan, Shibin PK, Sugesh, Achari, Rajmo-
han, Ranjana, Jayati, Shankara
Proofread by : Shankara
Latest update : August 13, 2011
Send corrections to : Sanskrit@cheerful.com
Site access : http://sanskritdocuments.org
॥ ौीनारायणभपादिवरिचता
ौीपादसितः ॥

॥ ौीनारायणभपादिवरिचता ौीपादसितः ॥
दाधःकरपवे लसदिसं दोग े शूिलन
वामो फलकोलां किटतटाहाज ु ां ।
ु ु
शूलामाहतकासरासरिशरोिनां ूां सरैर-्

जािमफलूदां भगवत मिु लां भजे ॥ १॥
यत स ् वं ाहनलोिभनः शिशकलाचूड हाज ु -
शनािप च लोिहतायित मु ादपे हं ।

तेन ैवोतकासरासरिशरँामसू णन-
ूाचं तदनितं ु िकल कथं मिु ले! िशवे! ॥ २॥
ादं िनजमके घटियत ं ु के के न ु लोके जनाः
िकं िकं नारचयि रतपयासपयािदकं ।
मे धतमं त ु देिव! मिहषं वैरय ैव या
यूि न यमेव पातकहरं पादाज ु ं पािततं ॥ ३॥
ादाज ु मित ं  न ु िशवे! िकं न ु ऽयीमके ?
िनं तिवचारदमनसां िचज ु ामेष ु वा? ।
िकं वा णयूकोपिवनमारािरमौिलले?
िकं ूोिडतघोरस ैिरभमहा दै े मूारे? ॥ ४॥
ादालपकलितकाबालूवालयं
ये तावत क् लयि जात ु िशरसा नॆेण कॆोलं ।
तेषामेव िह देिव! ननवनबीडास ु लं पनः

वीतणूवालभरणं सेवानपं ु फलं ॥ ५॥

धावं पिरलाते परिरपो रेण तु ौीया
िक ँयामिलमािप कोमलतरे भाेव गाऽे हरेः ।
तादव ममािप जनये तोकसेवारसा-

1
2 ॥ ौीनारायणभपादिवरिचता ौीपादसितः ॥

दायं तव लीयते चरणयोः कायमूत! िशवे! ॥ ६॥


आयं यिददं दीयपदयोराभाित, तत क ् े चन

ूािनतभारभरण ाा िकलोपागतं ।
अे मािहषमूप षे िमिलतं रिवं मते

मेहं त ु नतेष ु सामनरागोारमे
वानयोः ॥ ७॥
ूाः पसमाौयं शतधृितं ादपाौया-
ददपवीणवशाल ् कृोिप पेणः ।
यत प् ानमामि सिधयो
ु दािरिविावणं
मिु ेऽगते! भवािन! तदिप ादपान ं ॥ ८॥
् वे ते पभूर-्
पादं ते सरसीहिु हिममं यत स
् िनवासपजवरौीलनाशया ।
नून ं तत 
गोिवोिप च वािररािशिहतवु ासाबाधािभया
 ैवामकरोहीतकमलऽाणािभलाे
ृ ण वा ॥ ९॥
सेवे कुलसदे नखमयाः शीतांशवदं
ताको नन ु वीते िह िनतरामेष ु शीतांशषु ु ।
एको बालक एव मौिलमिय! ते यातो, ललाटाता-
मो, िनलमडलदशामौ त ु धौ गतौ ॥ १०॥
घोरं पादसहॐकं ूकटयाशास ु भासां पितर-्

ां नो पनरारं शमियत ं ु शोित शैलाजे! ।
ादितयेन कोमलतरेणानने चेतःृ शा
जूनां बिहररतमसं कृ नं िशवे! ॥ ११॥
सयु िसमीरणािदसकलवािसनाम ु दः

सवायेव पदािन यो मिथतवान वारशौयणा ।
तं घोरं मिहषासरंु िनजपदेन ैके न सृती
यं ूकृ था,तः िकमपरं ैभवं ॄूमहे ॥ १२॥
एकं वामतय ैव, दिणतय ैवात, ् पदं देिहनां
ातं मिु परािधवािसिन!
ु िशवे!, िचऽं िय ीशं ।
आनॆेष ु जन ेभीकरणे पादावभ ु ौ दिणा-
वानॆे त ु कृ तागिस रहरे वामाि! वामावभ ु ौ ॥ १३॥
आनॆ परिुु हः िशरिस ते पादापातः िशवे!
जीयाेन बभूव पजवती मौिलॐवी णं ।
िकोदितबालपववती जाता जटावरी
॥ ौीनारायणभपादिवरिचता ौीपादसितः ॥ 3


लाापातवशेन सासषमासाा च चाी कला ॥ १४॥
ा रािऽष ु चपादजिनतां पाथेहाणां थां
देिव! ं कणाकुलेव कुषे तैरिनयातनं ।
मानानॆमहेशमौिलवलभीवास शीतिषो
िनं पजपादघातजिनता बाधा यदाधीयते ॥ १५॥
सािव देिव! सा िवजयते मानावनॆे िशवे
ादाु हूहारमिु दते मं सम
ु ाियिन ।
लाारागरसाणं िनपिततं गापयँशीकरं
ा शोिणतशया तरिलता कां यदालथाः ॥ १६॥
सा पादितयाहितजयित ते, यां िगरीाजे!
ूाचीनेयतु े नखेदशके मौिललीसते ।
 ैकादशमूिततासमिु चतान ेकादशैवोडुपा-
नािबॅाण इवाबभौ स भगवानक े ोिप िः यं ॥ १७॥
िकं वैिरकरोिटकोिटिनहतं िकं वा फिणमामणी-
िनासािनलखेिदतं िदिमित ूेमािसािपना ।
मानोपशमे करेण शनकै रामृता शना ु
ु ु ुित
भूयितमज पदं ायािम माये! तव ॥ १८॥
ु सकृ रु िरपोः ौीपादसालना-
पूव जुसता

पयादीशवै भवा समभवत ग ् ोिववे! िशवे! ।

सेय ं सित शमौिलिनलया मानूसानतौ
िनं रणावसेचनभवा ु पये
ु न कीवेत ॥् १९॥
पूव ाकरणूपनिवधौ लान ेकं पदं
िकं नो तृिमगादगािधपसते ु ! शेषः फिणमामणीः ।
आलीनः शिशमौिलमूि न िचरं ूेमूकोपानतौ
ल ं ु ते पदमेकमेव कुतक
ु ी िनं यतो वतत े ॥ २०॥
ितां ूणयूकोपवशतो बााकुलाां िय

ौीकठे नखदणूितफलिूपे परोवि िन ।
पादामे पिततोयिमिभिहते सा, तवालोकनं
लोलं पादतले िवभाित सहसा साकोपमालीमखु े ॥ २१॥
काालोकनलया िवनिमते काे मख ु ाोहे
ु ा नयनयोः शोभा तवाभासते ।
यासौ भूतलपातक
सा तावणाणाज ु यगु ॅाा दिय-
4 ॥ ौीनारायणभपादिवरिचता ौीपादसितः ॥

ु ॅाेव भृावली ॥ २२॥


ूाे भाित मरपानकतक
िकं ॄूमः कुिटलाकोिप कबरीभारदीयः िशवे!
के लीिविथतनोित यदयं ादसंशन ं ।

तभूयः समनोगणातग ु
णौिलसं लातां
धे; िचऽमसौ, दिभजनात ि् कं के न नो लते? ॥ २३॥
रागेषमखु ा िह िवॅमभरा नँयि िवेिर!
ािदित मिु देशिनलये! िमा जन ैः कते ।
उेइषमदु ारिवॅमभरं गाऽं दधा या
रागोिप िीयतेऽिधकं चरणयोः शोणाजु ाययोः ॥ २४॥
देिव! दसरागमिनशं मौलौ समािबॅतां
साधूनामपरागत ैव भवतीायमाािमदं ।
पादे नखरूभाबलिसतो जागित सोयं पन-ु
् २५॥
िऽं नाम खरूभावलिसतो ासरंु िपवान ॥
िेन िितयोदीयपदयोत ं िनर ुटं
कै वूितपादने कुशलता जातेित कोयं बमः ।
िकं वा यिु िभरऽ, मिु करता ै व ते पादयोर-्
म ु ा एव िह िवुरि िवमलािनोमी नखाः ॥ २६॥

पादामं तव कामदं सरलताशाखाममाचहे
जाता यऽ िह बालपविचः ैरव े रागोदय ैः ।
ु ु
उखमडलीसषमया पािलािदता
सातािलित मलतरै ु  ीरिशारवैः ॥ २७॥
म
देवीयं तव सतेशमकुटलककोिलनी-
कोलाहितिभिवशषे िवमला जीयाखौेिणका ।
यावमवामाकु ु तक
ु ाोये तपमी
दीनाः फे नकण मौिकगणाः शा शामहे ॥ २८॥

मान े शिशरःूहारचिरतं न ैव िदाकृ तं
ु ु
जान े देिव! पदायो परिजूा िवरोधािददं ।
एते पादनखांशबु कलहाः शीतांशमु ािकनी-
भोगीाः िकल शर िशरसा शां िवना रिताः ॥ २९॥
देिव! रणोलखघृिणौेणीष ु लीनो नम-
ाभाित िटकाचलुटतटीशायीव सायटः ।
हंसालीन इव यं कमलभूः ीरािशायीव च
॥ ौीनारायणभपादिवरिचता ौीपादसितः ॥ 5

ौीभता मघवािप नाकसिरित ायिवालोते ॥ ३०॥


डोलाके िलिवधौ िहमाचलिशलादेश े समाहतात-्
पादामाव यािन यावकरसूनािके ! ।

ताागतससरभविा िु वारणा-
िबेपिनभािन नदमरीवािन वामहे ॥ ३१॥
डोलाके िलष ु यं िहमाचलिशलालं वनवे ािसनो

भा योिगवरािपसकिलते िलि फालारे ।
यं िसूमदाः समे ितलकं कुवि ना मु -
ं दाायिण! ते कदा न ु पदयोरीेय लाारसं? ॥ ३२॥
देिव! ं मरु वैिरणः ूणमन े यििदाकुय
ौीपादाूजमथा िशरिस ादलाािते ।
ौीभूोिरतरूणामकृ तिमोमाशया
रोषाकुलयोिरं स भगवान ज ् ायेत पयाकुलः ॥ ३३॥

ूागाहिवधौ िहमाचलसदँमािधरोपाय य-
ु सं िवधात ं ु च यत ।्
 ािम िवयनु ीिमित पनः
दैोेषणसाहसे िवरिचते संवाहना च यत-्
तत प् ादमहणऽयं िवजयते शविण शवािण! ते ॥ ३४॥

से िकल देिव! रागकलहे पादूहारोवं

लं काितवानपायिमह खो न िवातवान ।्
यायोत घोरमािहषवपधा ु री स वैरी ततः
ूाघािनत मूि कोमलचा पादारिनेन ते ॥ ३५॥
आनॆे िगिरशे पदूहरणे दे भवा षा
् णे ।
᳚ ाथे! िकं मिहषोहा�िमिभिहते देवने तिन 

आिलाकिलतितास,ु पनर ु ु ामपिु
ु ष-
ौलौ जयित ितीयमिप ते पादासाडनं ॥ ३६॥
पादामं तव सरौमवशादाािरलाारसं
िवं मृगनायकोपिर िचराीयादगेाजे! ।
या ैव च लोिहतो मृगपितदूहारोल-
िाः किणका वहिप तथा नामािन वैमािनकै ः ॥ ३७॥
न ैवािल िनिलमूस ,ु न वा िसंहोपिर तां
मा चेदं मिहष मूि रभसादािल लोतां ।

पमिलनदीजले परिमदं सालनीयं ये-
6 ॥ ौीनारायणभपादिवरिचता ौीपादसितः ॥

ालीके िलिगरो जयि िगिरजे! ादलााण े ॥ ३८॥



नैव ूथमं दिकमलं तौ पवाव ु ौ

ऽैलों महसािभभूय चरतो ोमारूारे ।
नाथे! तौ कथमथा पिरगलाारसािलतौ
वीेत े भृशशोिणिबमदु यारे िूयावक ु ौ ॥ ३९॥
ऽैलों वशयि, पापपटलीम ु र-्
ु ाटयकै

िवेष जनयधिवषये ूयापदः ।
आकष यिभवाितािन मिहषविरणो मारणा-
िऽं! दिसचूणि नवहाः षणां साधकाः ॥ ४०॥
िकं किु मपकं ूणमतोमाकाितापादेन
िकं पायधु बाणपकिमदं मारािरसंमोहन े ।
ु िव िकं कारणं
सू ं िकन पभूतवपषो
ादािु लपकाकिमदं िकं भाित शोः िूये! ॥ ४१॥
डोलाके िलष ु ररगमने ूेोलनािवॅमे
मेिदामिनपािततं जयित ते नाथे! पदाोहं ।
भा समतां दाननगलानामृतामूय  ा
भूपृ े िचरशाियनां िदिवषदामाघनासासात ॥् ४२॥

मीरूसरसारसषमापा किलाजा
ायनखांशस ु यमयी गा च सामक ु ा।
शोणः पादचां चय िमिलतो येन दमे, ततो
मीव नमि तऽ मनु यः सविप शवानने ॥ ४३॥
मीराितशबनीलशकलौीचलीकाितं
राजिेणिु वभूिषतं परमहंसालीिभरासेिवतं ।
ादामसरोजमिु लदलायिभराभासरंु
िवमोिचनखांशज ु ालपयिस े सम ु ोभते ॥ ४४॥

मीरनमिविररवे तिनीलोपल-
ायापतमोलवे नखिमषादीणतारागणे ।
सारागिनभकािपटले ादमूलाक-
ूूषोपगमे िह देिव! लभते लोकः ूबोधोदयं ॥ ४५॥
िवािु रमावधूष ु िनतरां कामातरु ा मानवा-
ाखकािचनरस ैरािल गाऽं िनजं ।
ादािचूवालिनिचते भूमीतले शेरते
॥ ौीनारायणभपादिवरिचता ौीपादसितः ॥ 7

िनं देिव! भवृ पािूयसखीिवासतः के वलं ॥ ४६॥


मीरिणत ैः िपिव मु ः ौीमखांशू मैर-्
दैे ं ूहसिवाणचा िवा ै भृश ं ।
धीरायां िय िनिवकारमनिस ाद एव ुटं

पन व् िै रिवकारमेष मिहषंसी पिरऽायतां ॥ ४७॥
िूं देिव!िशरने मिहषं िपा ततोधः पदं
िदां िय कठभनिभया कठीरवे िविु त े ।
मेिदामिप भीितकिततनौ ूेमराशािलना
् ४८॥
शवण ैव िनजासीि िनिहतं पादयं ते जयेत ॥
᳚ ूर्वं देिव! पदाज
प ु ने मिहषूंसनाासतः

पात कुितसदै ु िवजयो ेव ं कृ तः िकं या? ।
नो चेत भ ् ाित कथं कुसिवजयी
ु पादादेशोयऽऽिम-
ालापे िगिरश तिजयते मितं देिव! ते ॥ ४९॥
᳚ िभ्राणेन मनोयावकरसं मनू
ब ु ु
पर-
ेषाल ितशािलना नखमणीजातूसादिौया ।
एके न ैव पदेन देिव! मिहषंस े महीयरः
ोकोयं रिचतयेऽऽित िवबधाः ु संाघनं कुवत े ॥ ५०॥
᳚त्वं शोमिहषी भवगसते ु ! तेनोपहासाय ते

दैोयां मिहषीभवपगतः, सोयं कथं तेऽऽ ।
ु ्
इं नूपरिनन ैिरव वदन पाददीयो षा
शूमहणात प् रैु व मिहषं िपन प् िरऽायतां ॥ ५१॥
᳚देव्या पशयो कोिप मिहषा महान क ् टकः

पादेनाहतऽऽ इढहिसतं सा समावेिदते ।
सः कटकशािलना करतलेनासा पादाज ु ं
गृाितिवनोदनाय िगिरशो जीयाल ् िूये िशवे! ॥ ५२॥
ादािु लपवैरागसतेु देिव! यं पिभः
पं गिमतो महासरु इित ाानपं ु कृ तं ।
ु -्
एत ैरेव नतो जनिदशतां नीतो, महेशः पनर
लं गिमतः ूसूनधनषोु िवापनं तत ् यं ॥ ५३॥
ॄां माघवनं च वाहनमहो मैगत ैिन ितं
धावेन नखिषां िवहिसतो वाहोिप माहेर: ।
इं वाहनवैिरतां भजित ते पादतोमहे
8 ॥ ौीनारायणभपादिवरिचता ौीपादसितः ॥

काायमनु ा घािन मिहषः काावाहॅमाल ् ॥ ५४॥


सीमूकरे सरेु सशां
ु िसररेखाना
माणी ुितसय ैव मकुटीकोटीष ु दैिु हां ।
शोूि  जटाघटाणिचाजेन पादूभ ै-
वैका ते पिरणाममेित कणा मूत! िगरीाजे! ॥ ५५॥

नो के शः परमाौयः समनसां, पादारेण ु ते
नो मारिसता परं ितिचमीरयो यी ।
नो बाः कलहं समे जयित, ानलीलासौ
नो श ु रलामाननिमदं, पादाजु ं चािके ! ॥ ५६॥
नाथे! तावकवाहिसंहचिकतात प् ादमूले नता
नून ं बॅमरु ॅमिु ूयमख ु ा िदुिवीरािरं ।
नोचेदषे कथं ततिशरिरसोहजो
रागे चरणाज ु े पिरणमािप िवोतते ॥ ५७॥
त प् ादोयमजािौत िचरशाितो योिगना-
मःाकृ ितभाक ् च मिहषूंसनूबमे ।
एवं खिखलाराकमम ं ु शैलेके! कथं

भाषे नतवगबमपवगा लनं वा जनाः? ॥ ५८॥
उीलखमडलीिहमकणः, शोणूभाग ैिरकं
िबॅाणः, पिरशोभमानकटको, भूयोवन ैकाौयः ।
गायिवधूिनषेिवततलः पाददीयः िशवे!
ु ं िहमािेः सते
राजेष िहमाििपादविददं य ु ! ॥ ५९॥
 िभः पृथृथगयं ादयोरितो
िदालैदश
ु एव दशधा शोणािु लौीिमषाल ् ।
ििँयो भनराग
पादाामिप तान ू् ित ूकिटता नून ं ूसादारा
ँये नखकािपिदशकाजेन शैलाजे! ॥ ६०॥
मेघानां कुिलश चूितहता धाराः बमां िचरं
नो नँयेददानवािरिवभवो नाक नाग च ।
ु मम स ैिनका दधतां िनं जयः सखं
पऽोयं ु
ादाज ु पाितनाः सरपते
ु िरं जयनः ॥ ६१॥
आासकरैिजिभरहं येय, नो दानवैः
ाहारोिचतम ु पामिनशं, ताक ् च हं लभ ै ।
रावािनित भूितमािनित च मे शूिसा िशवे!
॥ ौीनारायणभपादिवरिचता ौीपादसितः ॥ 9

ु िगरः ॥ ६१॥
नोपेोहिमित दिनमन े जीयासरे
᳚त्वत्भक्ताघमबुद्धिपूर्वलिखितं ाेत  ् मेथाः िशवे!
काे मिय रोषवान, ् कु पनाि
ु भावं शन ै: ।
देिव ं मिहषािभहि! चिकतं ऽाय मे वाहनं�,
कालेित जयि ते पदनतौ लोल साथ नाः ॥ ६३॥
᳚धर्म्माचारपरोहमित्यवमतो रोिभरेकाय ैर-्
मं! देिव िविनिता िदशमजाितिषामराः ।
दैवािदभयु तु ो िवशरणो रोह�िमादय-
ादूणतौ जयि िनतेराकुलाः ूाथ नाः ॥ ६४॥
᳚मत् पाु मम वा मक ु ु  गृहताभायं न सीयतां

माहं पाियिष कजेन मिु नना कासूयण  वा ।

ेधा मे सरवािहनीदियतता साध ु या रतां�
ादाज ु पाितनो जलपतेिरं जयनाः ॥ ६५॥
आिवूाणमयी मेव, मम त ु ूाजगाणतां
सवािप सदा गितिह भवती, मामेवमाजनाः ।
लापादकमीशं जनिन! नः, िकं कुह,े पािह माऽऽ-
िमेव ं पवन ते पदनतौ वाचो जयाकुलाः ॥ ६६॥
᳚ ङ्खोल्लासिगलोज्ज्वले! समकरे! पेन, कुिते!

पादामातकपे! मख ु ु ािौते! ।
ु महापे! मक
इििधगािऽ! नीलनयने! चािके ! पािहमाऽऽ-
िमं पादनितः िशवे! िवजयते सःु कुबेर ते ॥ ६७॥
आसामेष ु भवत प् दाज
ु नखायां जटासिन
गािलजना वदि िवतथं मा भूमधु ा कोिपनी ।
िमिय! नीयतां, पषमेकं वचो दीयताऽऽ-
मीशान भवािन! ते पदनतािवं जयनाः ॥ ६८॥
आनाभीतोभवमािदतव बलात प् ादभीतोहं
ेण िऽमख ु ीकृ तोिप चतरु ाेऽहं तवैव वैः ।
ं िवातयोपज न पनः ु ॐारमाािह मा�-
िमं देिव! जयि ते पदनतौ वाणीपतेवाणयः ॥ ६९॥
᳚ शीरस्ति मख
आ ु ,े िवडयित मां भूयोिप चाशीःृहा
भोगाः सि सहॐधा, पनरहंु भोगान क ् थं ूाथ ये? ।

शेषोहं ृहयाशेषसखिमे त हासादं,
10 ॥ ौीनारायणभपादिवरिचता ौीपादसितः ॥

् ७०॥
नाथे! िचय सव�िमिहपतेादपातो जयेत ॥
पावाः पदमऽ ँयिमित वा पादे भवेन वा

साधापाये िहततया पामूिन ुटं ।
स ैषा मिु परीिगरीतनया
ु भे न नारायणे-
नाबा ख सितिदशत ु वः काणहोहलम ॥ ्

Shri Narayana Bhatta, the author of this work is more famous


for his work
᳚Narayaneeyam᳚. Narayaneeyam was composed in his younger
days. It is said that
he had a vision (dream) in which Krishna appeared to him and
commanded him to go
to Mukkola Bhagavati (Devi) temple in north Kerala. He went
there and stayed
there worshipping the Goddess till his last days. This temple is
also known as
Muktisthala. It is said that the poet attained Mukti there. It was
during his
stay at Mukkola that he composed ᳚Sripadasaptati᳚, seventy
verses on the divine
feet of the Goddess. It is assumed that he composed only 70
verses because he
was 70 years old when he composed this work.
Encoded by Ramu, Ramesh Natarajan, Shibin PK, Sugesh,
Achari, Rajmohan, Ranjana, Jayati, and Shankara
Proofread by Shankara

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. shrIpAdasaptati by shrInArAyaNabhaTTa ..
॥ ौीनारायणभपादिवरिचता ौीपादसितः ॥ 11

was typeset on April 10, 2015


Please send corrections to sanskrit@cheerful.com

You might also like