You are on page 1of 4

॥ श्रीमहालक्ष्मी पूजा विधानं - श्रीमद्देिी भागितम् ॥

Sri Mahalakshmi Puja Vidhanam – Srimad Devi Bhagavatam

The following is a rare method to perform Puja to Goddess Lakshmi by Sage Narada
taken from Srimad Devi Bhagavata Puranam, Skandha 9 and Chapter 42. Some of the
Upacharas (services offered to the deity during Puja) are duplicate and some in different
order than what is followed in today’s context.

॥ ध्यानम् ॥
सहस्र-दल-पद्मस्थ कवणिका-िावसनीं पराम् ।
शरत्-पाििण-कोटीन्दु-प्रभामुवटटकरां पराम् ॥ १ ॥

स्ितेजसा-प्रज्िलन्तीं सुख-दृश्यां मनोहराम् ।


प्रतप्त-काञ्चन-वनभ-शोभां मूवतिमतीं सतीम् ॥ २ ॥

रत्न-भूषण-भूषाढ्यां शोवभतां-पीत-िाससा ।
ईषद्धास्य-प्रसन्नास्यां शश्ित् सुवस्थर यौिनाम् ॥ ३ ॥

सिि-सम्पत्-प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ॥ ४ ॥

॥ आसनम् ॥
अमूल्य-रत्न-सारं च वनवमितं विश्िकमिणा ।
आसनं च विवचत्रं च महालक्ष्मी प्रगृह्यताम् ॥ ५ ॥

॥ पाद्यम् ॥
शुद्धं गङ्गोदकं इदं सिि-िवन्दतं-ईवप्सतम् ।
पापेध्म िह्वन-रूपं च गृह्यतां कमलालये ॥ ६ ॥

॥ अर्घयिम् ॥
पुटप-चन्दन-दूिावद संयुतं जाह्निी-जलम् ।
शङ्ख-गभि-वस्थतं स्िर्घयं गृह्यतां पद्म-िावसनी ॥ ७ ॥

॥ सुगवन्ध-तैलम् ॥
सुगवन्ध-पुटप-तैलं च सुगन्धाऽमलकी-फलम् ।
देह-सौन्दयि-बीजं च गृह्यतां श्रीहरेेः-वप्रये ॥ ८ ॥

K. Muralidharan (kmurali_sg@yahoo.com) 1
Sri Mahalakshmi Puja Vidhanam – Srimad Devi Bhagavatam

॥ िसनम् ॥
कापासजं च कृवमजं िसनं देिी गृह्यताम् ॥ ९ ॥

॥ भूषणम् ॥
रत्न-स्िणि-विकारं च देह-भूषा-वििधिनम् ।
शोभायै श्रीकरं रत्नं भूषणं देिी गृह्यताम् ॥ १० ॥

॥ धूपम् ॥
सिि-सौन्दयि-बीजं च सद्येः शोभाकरं परम् ।
िृक्ष-वनयास-रूपं च गन्ध-द्रव्यावद-संयुतम् ।
श्रीकृटण-कान्ते धूपं च पवित्रं प्रवतगृह्यताम् ॥ ११ ॥

॥ चन्दनम् ॥
सुगवन्ध-युक्तं सुखदं चन्दनं देिी गृह्यताम् ॥ १२ ॥

॥ दीपम् ॥
जगच्चक्षुेः-स्िरूपं च पवित्रं वतवमरापहम् ।
प्रदीपं सुख-रूपं च गृह्यतां च सुरेश्िरी ॥ १३ ॥

॥ नेिेद्यम् ॥
नानोपहार-रूपं च नाना-रस-समवन्ितम् ।
अवतस्िादु-करं चैि नेिेद्यं प्रवतगृह्यताम् ॥ १४ ॥

अन्नं-ब्रह्म-स्िरूपं च प्राण-रक्षण-कारणम् ।
तुवटटदं पुवटटदं चैि देव्यन्नं प्रवतगृह्यताम् ॥ १५ ॥

शाल्यन्नजं सुपक्िं च शकिरा-गव्य-संयुतम् ।


स्िादु-युक्तं महालक्ष्मी परमान्नं प्रगृह्यताम् ॥ १६ ॥

शकिरा-गव्य-पक्िं च सुस्िादु-सुमनोहरम् ।
नानाविधावन रम्यावण पक्िाऽन्नावन फलावन च ॥ १७ ॥

K. Muralidharan (kmurali_sg@yahoo.com) 2
Sri Mahalakshmi Puja Vidhanam – Srimad Devi Bhagavatam

सुरवभ-स्तन-संयुक्तं सुस्िादु सुमनोहरम् ।


मत्याऽमृतं सुगव्यं च गृह्यतां अच्युत-वप्रये ॥ १८ ॥

सुस्िादु-रस-संयुक्तं इक्षु-िृक्ष-समुद्भिम् ।
अवनन-पक्िं अवतस्िादु गुडं च प्रवतगृह्यताम् ॥ १९ ॥

यि-गोधूम-सस्यानां चूणिरेणु-समुद्भिम् ।
सुपक्िं गुड-गव्याक्तं वमटटान्नं देिी गृह्यताम् ॥ २० ॥

सस्य-चूणोद्भिं पक्िं स्िवस्तकावद-समवन्ितम् ।


मया वनिेवदतं भक्त्या नेिेद्यं प्रवतगृह्यताम् ॥ २१ ॥

॥ चामरम् ॥
शीत-िायु-प्रदं चैि दाहे च सुखदं परम् ।
कमले गृह्यतां चेदं व्यजनं श्िेत-चामरम् ॥ २२ ॥

॥ ताम्बूलम् ॥
ताम्बूलं च िरं रम्यं कपूिरावद-सुिावसतम् ।
वजह्िा जाड्यच्छेद-करं ताम्बूलं प्रवतगृह्यताम् ॥ २३ ॥

॥ जीिनम् ॥
सुिावसतं सुशीतं च वपपासा-नाश-कारकम् ।
जगज्जीिन-रूपं च जीिनं देिी गृह्यताम् ॥ २४ ॥

॥ िसनम् ॥
देि-सौन्दयि-बीजं च सदा-शोभा-वििधिनम् ।
कापासजं च कृवमजं िसनं देिी गृह्यताम् ॥ २५ ॥

॥ भूषणम् ॥
रक्त-स्िणि-विकारं च देह-भूषा-वििधिनम् ।
शोभाधारं श्रीकरं च भूषणं देिी गृह्यताम् ॥ २६ ॥

K. Muralidharan (kmurali_sg@yahoo.com) 3
Sri Mahalakshmi Puja Vidhanam – Srimad Devi Bhagavatam

॥ गन्धम् ॥
शुद्वधदं शुदध-रूपं
् च सिि-मङ्गल-मङ्गलम् ।
गन्ध-िस्तूद्भिं-रम्यं गन्धं देिी गृह्यताम् ॥ २७ ॥

॥ आचमनीयम् ॥
पुण्य-तीथोदकं चैि विशुद्धं शुद्वधदं सदा ।
गृह्यतां कृटण-कान्ते त्िं रम्यं आचमनीयकम् ॥ २८ ॥

॥ तल्पम् ॥
रत्नसारावद-वनमाणं पुटप-चन्दन-चवचितम् ।
िस्त्र-भूषण-भूषाढ्यं सुतल्पं देिी गृह्यताम् ॥ २९ ॥

॥ समपिणम् ॥
यद्यद् द्रव्यं अपूिं च पृवथव्यां अवप दुलिभम् ।
देि-भूषाहि-भोनयं च तद्द्रव्यं देिी गृह्यताम् ॥ ३० ॥

॥ इवत श्रीमद्देिी-भागिते-महापुराणे निम-स्कन्धे


श्रीमहालक्ष्मी पूजा-विधानं सम्पूणिम् ॥

K. Muralidharan (kmurali_sg@yahoo.com) 4

You might also like