You are on page 1of 32

॥ यिु धिरगीता ॥

.. yudhiShThiragItA ..

sanskritdocuments.org
April 10, 2015
Document Information

Text title : yudhiShThiragItA


File name : yudhiShThiragiitaa.itx
Category : gItA
Location : doc_giitaa
Language : Sanskrit
Subject : philosophy/hinduism/religion
Proofread by : Sunder Hattangadi sunder at hotmail.com
Latest update : December 15, 2012
Send corrections to : Sanskrit@cheerful.com
Site access : http://sanskritdocuments.org
॥ यिु धिरगीता ॥

॥ यिु धिरगीता ॥
॥ अथ यिु धिरगीता ॥

अाय २९५
जनमेजय उवाच ।

एवं तायां कृ ायां ूा े शमनमम ।्
ूितल ततः कृ ां िकमकुव पाडवाः ॥ १॥
वैशायन उवाच ।

एवं तायां कृ ायां ूा े शमनमम ।्
िवहाय काकं राजा सह ॅातृिभरतु ः ॥ २॥
ु तवनं रमाजगाम यिु धिरः ।
पन
ामूलफलं रं माक डेयाौमं ूित ॥ ३॥
अनगु ु फलाहाराः सव एव िमताशनाः ।
वसाडवाऽ कृ या सह भारत ॥ ४॥
वसैतवन े राजा कुीपऽो ु यिु धिरः ।
भीमसेनोऽजनु  ैव मािीपऽौ
ु च पाडवौ ॥ ५॥
ॄाणाथ पराबाा धमाानो यतोताः ।
ु सखोदक
े शमाछ िवपलं ु परपाः ॥ ६॥
अजातशऽमु ासीनं ॅतृिभः सिहतं वन े ।
आग ॄाणूण स इदमॄवीत ॥ ् ७॥
अरणी सिहतं मं समासं वनतौ ।
मृग घष माण िवषाणे समसत ॥ ८॥
तदादाय गतो राजंरमाणो महामृगः ।
आौमािरतः शीयं वमानो महाजवः ॥ ९॥

1
2 ॥ यिु धिरगीता ॥

त गा पदं शीयमासा च महामृगम ।्


अिहोऽं न ेत तदानयत पाडवाः ॥ १०॥
ॄाण वचो ौ ु ा सोऽथ यिु धिरः ।

धनरादाय कौेयः ूािवातृिभः सह ॥ ११॥

सा धिनः सव ूािवरपवाः ।
ॄाणाथ यते शीयमगमृगम ॥ ् १२॥
ु जो महारथाः ।
किणनालीकनाराचानृ
नािवाडवाऽ पँयो मृगमिकात ॥ ् १३॥
तेषां ूयतमानानां नाँयत महामृगः ।
अपँयो मृग ं ौाा ःखं ूाा मनिनः ॥ १४॥
शीतलछायमासा मोधं गहन े वन े ।
् १५॥
िु पासापरीतााः पाडवाः समपु ािवशन ॥
तेषां समपु िवानां नकुलो ःिखतदा ।
अॄवीातरं ेममषाुसम ॥ १६॥
नािुले जात ु मम धम
न चालादथ लोपो बभूव ।

अनराः सवभतू षे ु भूयः
् १७॥
सााः ः संशयं के न राजन ॥

२९६
यिु धिर उवाच ।
नापदामि मयादा न िनिमं न कारणम ।्
धम ु िवभजऽ उभयोः पयपापयोः
ु ॥ १॥
भीम उवाच ।
ूाितकानयृ ां सभायां ूेवदा ।
न मया िनहतऽ तेन ूााः  संशयम ॥ ् २॥
अजनु उवाच ।
वाचीाि भेिदः सूतपऽेु ण भािषताः ।
अिततीा मया ााेन ूाः  संशयम ॥ ् ३॥
॥ यिु धिरगीता ॥ 3

सहदेव उवाच ।
शकुिनां यदाज ैषीदूतने भारत ।
स मया न हतऽ तेन ूााः  संशयम ॥् ४॥
वैशायन उवाच ।
ततो यिु धिरो राजा नकुलं वामॄवीत ।्
आ वृ ं मािेय िनरी िदशो दश ॥ ५॥
पानीयमिके पँय वृाादु काौयान ।्
इमे िह ॅातरः ौााव तात िपपािसताः ॥ ६॥
ु शीयमा पादमम ।्
नकुल ु तथेा
अॄवीातरं ेमिभवी समतः ॥ ७॥

पँयािम बलाुाजृानदकसं ौयान ।्
् ८॥
सारसानां च िन॑ादमऽोदकमसंशयम ॥
ततोऽॄवीधृितः कुीपऽोु यिु धिरः ।
ग सौ ततः शीयं तूण पानीयमानय ॥ ९॥
नकुल ु तथेा
ु ॅात ु   शासनात ।्
ूािवऽ पानीयं शीयं च ैवापत ॥ १०॥
स ा िवमलं तोयं सारस ैः पिरवािरतम ।्
पात ु काकतो वाचमिरा शौ ु वु े ॥ ११॥
मा तात साहसं काषमम पूवप िरमहः ।
ु त ु मािेय ततः िपब हर च ॥ १२॥
ूाना
अना त ु तां नकुलः सिपपािसतः
ु ।
अिपबीतलं तोयं पीा च िनपपात ह ॥ १३॥
ु यिु धिरः ।
िचरायमाणे नकुले कुीपऽो
अॄवीातरं वीरं सहदेवमिरमम ॥ ् १४॥
ॅाता िचरायते तात सहदेव तवामजः ।
तं च ैवानय सोदय पानीयं च मानय ॥ १५॥
सहदेवथेा ु तां िदशं ूपत ।
ददश च हतं भूमौ ॅातरं नकुलं तदा ॥ १६॥
ॅातृशोकािभसृषया च ूपीिडतः ।
अिभिाव पानीयं ततो वागभाषत ॥ १७॥
4 ॥ यिु धिरगीता ॥

मा तात साहसं काषमम पूवप िरमहः ।


ु यथाकामं ततः िपब हर च ॥ १८॥
ूाना
अना त ु तां सहदेवः िपपािसतः ।
अिपबीतलं तोयं पीा च िनपपात ह ॥ १९॥
अथाॄवी िवजयं कुीपऽो ु यिु धिरः ।
ॅातरौ ते िचरगतौ बीभो शऽक ु शन ।
तौ च ैवानय भिं ते पानीयं च मानय ॥ २०॥
एवम ु शः ूगृ सशरं धनःु ।
ु ो गडाके

आमखो मेधावी तरो ूपत ॥ २१॥

यतः पषशा लौ पानीय हरणे गत ु ।
तौ ददश हतौ तऽ ॅातरौ ेतवाहनः ॥ २२॥

ूसािवव ु
तौ ा नरिसंहः सःिखतः ।

धन कौेयो लोकयत तनम ॥ ् २३॥
नापँयऽ िकं िच भूत ं तिहावन े ।
ससाची ततः ौाः पानीयं सोऽधावत ॥ २४॥
अिभधावंतो वाचमिरा शौ ु वु े ।
िकमासीदिस पानीयं न ैतं बलाया ॥ २५॥
कौेय यिद वैशायन उवाच । ूायोाितपसे ।
ततः पािस पानीयं हिरिस च भारत ॥ २६॥
वािरतॄवीाथ ँयमानो िनवारय ।
ु व ं विदिस ॥ २७॥
यावाण ैिविनिभः पनन
एवमु ा ततः पाथ ः शरैरानमितु ैः ।
ववष तां िदशं कृ ां शवेध ं च दशयन ॥ ् २८॥
किणनालीकनाराचानृ ु जरतष भ ।

अनेकै िरषसात ैरिरं ववष  ह ॥ २९॥
य उवाच ।
ु ततः िपब ।
िकं िवघातेन ते पाथ  ूाना
अना ु त ु ततः ूाीैव न भिविस ॥ ३०॥
वैशायन उवाच ।
ु ा तृयािभूपीिडतः ।
स मोघािनषू
॥ यिु धिरगीता ॥ 5

अिवाय ैव तााीैव िनपपात ह ॥ ३१॥


ु यिु धिरः ।
अथाॄवीीमसेन ं कुीपऽो
नकुलः सहदेव बीभ ु ापरािजतः ॥ ३२॥
िचरं गताोयहेतोन  चागि भारत ।
तां ैवानय भिं ते पानीयं च मानय ॥ ३३॥
भीमसेनथेाु तां िदशं पपत ।

यऽ ते पषाया ॅातरोऽ िनपाितताः ॥ ३४॥
ताा ःिखतो भीमृषया च ूपीिडतः ।
अमत महाबाः कम तरसाम ।्
स िचयामास तदा यों ीवु म मे ॥ ३५॥
पाािम तावानीयिमित पाथ वृकोदरः ।
ततोऽधावानीयं िपपासःु पषष
ु भः ॥ ३६॥
य उवाच ।
मा तात साहसं काषमम पूवप िरमहः ।
ु त ु कौेय ततः िपब हर च ॥ ३७॥
ूाना
वैशायन उवाच ।
ु तो भीमो येणािमत तेजसा ।
एवम
अिवाय ैव तााीैव िनपपात ह ॥ ३८॥
ततः कुीसतो
ु राजा िविच पषष ु भः ।
समु ाय महाबादमान ेन चेतसा ॥ ३९॥
अपेतजनिनघषं ूिववेश महावनम ।्
िभ वराहै पििभ िनषेिवतम ॥् ४०॥
नीलभारवण पादप ैपशोिभतम ।्
ॅमरैपगीतं च पििभ महायशः ॥ ४१॥
स गानन े तिेमजालपिरृ तम ।्
ददश तरो ौीमािकम कृ तं यथा ॥ ४२॥
ु  वेतस ैः ।
उपेत ं निलनी जालैः िसवारै
ृ म ।्
के तकै ः करवीरै िपलै ैव संवत
ौमातपाग सरो ाथ िवितः ॥ ४३॥
6 ॥ यिु धिरगीता ॥

२९७
वैशायन उवाच ।
स ददश हताातॄ ँ ोकपालािनव तु ान ।्
यगु ाे समनूाे
ु शब ूितमगौरवान ॥ ् १॥
ु ण ं ा िनहतमजनु म ।्
िवूकीणधनबा
भीमसेन ं यमौ चोभौ िनिवचे ातायरु ः ॥ २॥
ु ं िनः शोकबापिर ुतः ।
स दीघम
ु िविचयामास वीराः के न िनपाितताः ॥ ३॥
बा
न ैषां शूहारोऽि पदं न ेहाि क िचत ।्
भूत ं महिददं मे ॅातरो येन मे हताः ।
एकामं िचियािम पीा वेािम वा जलम ॥ ् ४॥
ा ु यधन ेनदे मपु ांश ु िविहतं कृ तम ।्
गार राजरिचतं सततं िजबिना ु ॥ ५॥
य कायमकाय वा सममेव भवतु ।
क िवसेीरो मतरे कृ तानः ॥ ६॥
अथ वा पषु ैगूढ ःै ूयोगोऽयं रानः ।
भवेिदित महाबाबधा समिचयत ॥ ् ७॥
तासी िवषेणदे मदु कं िषतं यथा ।
ु वणाः ूसा मे ॅातॄणां इिचयत ॥
मख ् ८॥
एकै कशौघबलािनमाु षसमान ।्
कोऽः ूितसमासेत कालाकयमाते ॥ ९॥
एतेनावसायेन तोयमवगाढवान ।्
गाहमान तोयमिरा शौ ु वु े ॥ १०॥
य उवाच ।
अहं बकः शैवलमभो
ु ।
मया नीताः ूेतवशं तवानजाः
ं पमो भिवता राजपऽु
न चेाृतो ाकरोिष ॥ ११॥
मा तात साहसं काषमम पूवप िरमहः ।
ु त ु कौेय ततः िपब हर च ॥ १२॥
ूाना
॥ यिु धिरगीता ॥ 7

यिु धिर उवाच ।


िाणां वा वसूनां वा मतां वा ूधानभाक ् ।
पृािम को भवाेवो न ैतकुिनना कृ तम ॥ ् १३॥
िहमवाािरयाऽश च ् िवो मलय एव च ।
ु तेजसा ॥ १४॥
चारः पवताः के न पाितता भिव
अतीव ते महमकृतं बलवतां वर ।
य देवा न गवा नासरा ु न च रासाः ।
िवषहेरहायु े कृ तं ते तहात ् १५॥
ु म॥
न ते जानािम याय नािभजानािम काितम ।्
कौतूहलं महातं सासं चागतं मम ॥ १६॥
येनािु दयः सम
ु  िशरो रः ।
पृािम भगवंाो भवािनह ितित ॥ १७॥
य उवाच ।
योऽहमि भिं ते नाि पी जले चरः ।
मय ैते िनहताः सव ॅातरे महौजसः ॥ १८॥
वैशायन उवाच ।
ततामिशवां ौ ु ा वाचं स पषाराम ।्
य ॄवु तो राजपब
ु तदा ितः ॥ १९॥
िवपां महाकायं यं तालसमु यम ।्
् २०॥
लनाक ूतीकाशमधृ ं पवतोपमम ॥
सेतमु ािौ ितं ददश भरतष भः ।
मेघगीरया वाचा तजयं महाबलम ॥ ् २१॥
य उवाच ।
इमे ते ॅातरो राजायमाणा मयासकृ त ।्
बलाोयं िजहीष तो वैशायन उवाच । सूिदता मया ॥ २२॥
न पेयमदु कं राजाणािनह परीता ।
पाथ  मा साहसं काषमम पूवप िरमहः ।
ूाना ु त ु कौेय ततः िपब हर च ॥ २३॥
यिु धिर उवाच ।
8 ॥ यिु धिरगीता ॥

न ैवाहं कामये य तव पूवप िरमहम ।्


कामन ैतशंसि सो िह पषाः ु सदा ॥ २४॥
यदाना माानं ूशंस ु
े षः ूभो ।
् २५॥
यथा ूं त ु ते ूाितवािम पृ माम ॥
य उवाच ।
िकं िदािदमु यित के च तािभतराः ।
क ैनमं नयित किं ूितितित ॥ २६॥
यिु धिर उवाच ।
ॄािदम ु यित देवाािभतराः ।
धमां नयित च से च ूितितित ॥ २७॥
य उवाच ।
के न िोिऽयो भवित के न ििते महत ।्

के न ितीयवावित राजे न च बिमान ् २८॥

यिु धिर उवाच ।
ौतु ने ौोिऽयो भवित तपसा िवते महत ।्

धृा ितीयवावित बिमाृ सेवया ॥ २९॥
य उवाच ।
िकं ॄाणानां देवं क धमः सतां इव ।
ु भावः िकमेषामसतां इव ॥ ३०॥
क ैषां मानषो
यिु धिर उवाच ।
ााय एषां देवं तप एषां सतां इव ।
ु भावः पिरवादोऽसतां इव ॥ ३१॥
मरणं मानषो
य उवाच ।
िकं िऽयाणां देवं क धमः सतां इव ।
ु भावः िकमेषामसतां इव ॥ ३२॥
क ैषां मानषो
यिु धिर उवाच ।
इमेषां देवं य एषां सतां इव ।
भयं वैशायन उवाच । मानषो ु भावः पिरागोऽसतां इव ॥ ३३॥
य उवाच ।
॥ यिु धिरगीता ॥ 9

िकमेकं यियं साम िकमेकं यियं यजःु ।


का च ैका वृते यं कां यो नाितवतत े ॥ ३४॥
यिु धिर उवाच ।
ूाणो वैशायन उवाच । यियं साम मनो वै यियं यजःु ।
वागेका वृते यं तां यो नाितवतत े ॥ ३५॥
य उवाच ।
िकं िदापततां ौें बीजं िनपततां वरम ।्
िकं िितमानानां िकं िवदतां वरम ॥ ् ३६॥
यिु धिर उवाच ।
वष मापततां ौें बीजं िनपततां वरम ।्
गावः ूितमानानां पऽः ु ूवदतां वरः ॥ ३७॥
य उवाच ।

इियाथाननभव ु
िमाँोकपूिजतः ।
संमतः सवभतू ानाम ु सो न जीवित ॥ ३८॥
यिु धिर उवाच ।
देवताितिथभृानां िपतॄणामान यः ।
न िनवपित पानाम ु स स जीवित ॥ ३९॥
य उवाच ।
िकं ि ुतरं भूमःे िकं ितरं च खात ।्
िकं िीयतरं वायोः िकं ितरं नृणाम ॥ ् ४०॥
यिु धिर उवाच ।

माता गतरा भूमःे िपता उरत खात ।्
मनो शीयतरं वायोिा बतरी नृणाम ॥् ४१॥
य उवाच ।
िकं िु ं न िनिमषित िकं िातं न चोपित ।
क िृदयं नाि िकं िेगने वघत े ॥ ४२॥
यिु धिर उवाच ।
ु न िनिमषडं जातं न चोपित ।
मः सो
10 ॥ यिु धिरगीता ॥

अँमनो दयं नाि नदीवेगने वधत े ॥ ४३॥


य उवाच ।
िकं िवसतो िमऽं िकं ििऽं गृहे सतः ।
आतरु  च िकं िमऽं िकं ििऽं मिरतः ॥ ४४॥
यिु धिर उवाच ।
साथ ः ूवसतो िमऽं भाया िमऽं गृहे सतः ।
आतरु  िभषिऽं दानं िमऽं मिरतः ॥ ४५॥
य उवाच ।
ु ।
िकं िदेको िवचरित जातः को जायते पनः
िकं ििम भ ैषं िकं िदावपनं महत ॥् ४६॥
यिु धिर उवाच ।
ु ।
सूय  एको िवचरित चमा जायते पनः
अििहम भ ैषं भूिमरापवनं महत ॥् ४७॥
य उवाच ।
िकं िदेकपदं ध िकं िदेकपदं यशः ।
ु ॥
िकं िदेकपदं य िकं िदेकपदं सखम ् ४८॥
यिु धिर उवाच ।
दामेकपदं ध दानमेकपदं यशः ।
ु ॥
समेकपदं य शीलमेकपदं सखम ् ४९॥
य उवाच ।

िकं िदाा मन िकं िैवकृ तः सखा ।
उपजीवनं िकं िद िकं िद परायणम ॥ ् ५०॥
यिु धिर उवाच ।

पऽु आा मन भाया दैवकृ तः सखा ।
उपजीवनं च पजो दानम परायणम ॥ ् ५१॥
य उवाच ।
धानामु मं िकं िनानां िकं िमम ।्
लाभानामु मं िकं ििं सखानां
ु तथोमम ॥् ५२॥
॥ यिु धिरगीता ॥ 11

यिु धिर उवाच ।


धानाम ु मं दां धनानामु मं ौतु म ।्

लाभानां ौेमारोयं सखानां तिु मा ॥ ५३॥
य उवाच ।
क धमः परो लोके क धमः सदा फलः ।
िकं िनय न शोचि कै  सिन  जीयत े ॥ ५४॥
यिु धिर उवाच ।
आनृशं ं परो धमयीधमः सदा फलः ।
अनो य न शोचि सिः सिन  जीयत े ॥ ५५॥
य उवाच ।
िकं न ु िहा िूयो भवित िकं न ु िहा न शोचित ।
िकं न ु िहाथ वावित िकं न ु िहा सखी ् ५६॥
ु भवेत ॥
यिु धिर उवाच ।
मानं िहा िूयो भवित बोधं िहा न शोचित ।
् ५७॥
ु भवेत ॥
कामं िहाथ वावित लोभं िहा सखू
य उवाच ।
मृत ं कथं ाषःु कथं रां मृत ं भवेत ।्
ौाधं मृत ं कथं च ाथं यो मृतो भवेत ॥ ् ५८॥
यिु धिर उवाच ।
ु मृत ं रामराजकम ।्
मृतो दिरिः पषो
मृतमौोिऽयं ौां मृतो यो दिणः ॥ ५९॥
य उवाच ।
का िदिमदु कं ूों िकमं पाथ  िकं िवषम ।्
ौा कालमाािह ततः िपब हर च ॥ ६०॥
यिु धिर उवाच ।
सो िदजलमाकाशं गौरं ूाथ ना िवषम ।्
ौा ॄाणः कालः कथं वा य मसे ॥ ६१॥
य उवाच ।
ााता मे या ूा याथातं परप ।
12 ॥ यिु धिरगीता ॥

ु िदानीमाािह य सवधनी नरः ॥ ६२॥


पषं
यिु धिर उवाच ।

िदवं ृशित भूिमं च शः पय कमणः ।
याव शो भवित तावष ु उते ॥ ६३॥
ु े िूयािूये य सखःखे
त ु तथ ैव च ।
अतीतानागते चोभे स वैशायन उवाच । सवधनी नरः ॥ ६४॥
य उवाच ।
ु राज सवधनी नरः ।
ाातः पषो
तावैको ॅातॄणां यिमिस स जीवत ु ॥ ६५॥
यिु धिर उवाच ।
ँयामो य एष राो बृहाल इवोतः ।
ूढोरो महाबारलो य जीवत ु ॥ ६६॥
य उवाच ।
िूये भीमसेनोऽयमजनु ो वः परायणम ।्
स काकुलं राजापं जीविमिस ॥ ६७॥
य नागसहॐेण दश सेन वैशायन उवाच । बलम ।्
ु ं तं भीमम
त ृ नकुलं जीविमिस ॥ ६८॥
ु 
ु ूाभमसेन ं िूयं तव ।
तथ ैनं मनजाः
ु न सापं जीविमिस ॥ ६९॥
अथ के नानभावे
य बाबलं सव पाडवाः समपु ािौताः ।
अजनु ं तमपाहाय नकुलं जीविमिस ॥ ७०॥
यिु धिर उवाच ।
आनृशं परो धमः परमाथा मे मतम ।्
ं ं िचकीषािम नकुलो य जीवत ु ॥ ७१॥
आनृश
धमशीलः सदा राजा इित मां मानवा िवः ।
धमा चिलािम नकुलो य जीवत ु ॥ ७२॥
यथा कुी तथा मािी िवशेषो नाि मे तयोः ।
मातृां समिमािम नकुलो य जीवत ु ॥ ७३॥
य उवाच ।
॥ यिु धिरगीता ॥ 13

य तेऽथा कामा आनृश ं ं परं मतम ।्


अाे ॅातरः सव जीव ु भरतष भ ॥ ७४॥

२९८
वैशायन उवाच ।
तते यवचनादित पाडवाः ।
् १॥
िु पासे च सवषां णे तिगताम ॥
यिु धिर उवाच ।
रसेकेन पादेन ितमपरािजतम ।्
् २॥
पृािम को भवाेवो न मे यो मतो भवान ॥
वसूनां वा भवान ेको िाणामथ वा भवान ।्
अथ वा मतां ौेो वज वा िऽदशेरः ॥ ३॥
मम िह ॅातर इमे सहॐशतयोिधनः ।
न तं योगं ूपँयािम येन िु विनपाितताः ॥ ४॥

ु ूितिवबानािमियाय
सखं पु लये ।

स भवादाकमथ ् ५॥
वा नः िपता भवान ॥
य उवाच ।
अहं ते जनकात धम मृ पराबम ।

ां िदरु नूाो िवि मां भरतष भ ॥ ६॥
यशो सं दमः शौचमाजव ं ॑ीरचापलम ।्
दानं तपो ॄचयिमेतानवो मम ॥ ७॥
अिहंसा समता शािपो शौचममरः ।
ारायेतािन मे िवि िूयो िस सदा मम ॥ ८॥
िदा पस ु रोऽिस िदा ते षदी िजता ।
े पूव ममे े च े चाे साराियके ॥ ९॥

धमऽहमि भिं ते िजासिमहागतः ।
आनृशं ने तु ोऽि वरं दाािम तेऽनघ ॥ १०॥
वरं वृणी राजे दाता ि तवानघ ।
ु भा न तेषामि गितः ॥ ११॥
ये िह मे पषा
यिु धिर उवाच ।
14 ॥ यिु धिरगीता ॥

अरणी सिहतं य मृग आदाय गित ।


तायो न ेरथमोऽ ु वरो मम ॥ १२॥
धम उवाच ।
अरणी सिहतं त ॄाण तं मया ।
े कौेय िजासाथ तव ूभो ॥ १३॥
मृगवेषण
वैशायन उवाच ।
ु ूपत ।
ददानीेव भवगानरं
अं वरय भिं ते वरं ममरोपम ॥ १४॥
यिु धिर उवाच ।
वषािण ादशारये ऽयोदशमपु ितम ।्
तऽ नो नािभजानीयवु स ् १५॥
ु  िचत ॥
 तो मनजाः
वैशायन उवाच ।
ु ूपत ।
ददानीेव भगवानरं
् १६॥
भूयो चाासयामास कौेय ं सिवबमम ॥
यिप ेन पेण चिरथ महीिममाम ।्
न वो िवाते कििष ु लोके ष ु भारत ॥ १७॥
वष ऽयोदशं चेदं मसादाुवहाः ।
िवराटनगरे गूढा अिवातािरथ ॥ १८॥
यः सितं पं मनसा य याशम ।्
ताशं ताशं सव छतो धारियथ ॥ १९॥
अिरणी सिहतं चेदं ॄाणाय ूयत ।
िजासाथ मया ेतदातं मृगिपणा ॥ २०॥
तृतीयं गृतां पऽु वरमूितमं महत ।्
ं िह मभवो राजिर ममांश भाक ् ॥ २१॥
यिु धिर उवाच ।
देवदेवो मया ो भवााानातनः ।
यं ददािस वरं तु ं महीाहं िपतः ॥ २२॥
जयेय ं लोभमोहौ च बोधं चाहं सदा िवभो ।
् २३॥
दान े तपिस से च मनो मे सततं भवेत ॥
॥ यिु धिरगीता ॥ 15

धम उवाच ।
उपपो गणु ैः सवः भावेनािस पाडव ।
भवामः पनु ैव यथों ते भिवित ॥ २४॥
वैशायन उवाच ।

इाद ध े धम भगवाँोकभावनः ।
ु ा
समेताः पाडवा ैव सखस ु मनिनः ॥ २५॥
अे चाौमं वीराः सव एव गतमाः ।
आरणेय ं द ै ॄाणाय तपिने ॥ २६॥
इदं सम ु ान समागमं महत ्
िपत ु पऽ
ु च कीितवधनम ।्
पठरः ािजीतेियो वशी

सपऽपौऽः ् २७॥
शतवष  भावेत ॥

न चाधम न सिभे दन े
परहारे परदारमशन े ।
कदय भावे न रमेनो सदा
् २८॥
नृणां सदाानिमदं िवजानताम ॥

२९९

२९५
जनमेजय उवाच ।

एवं तायां कृ ायां ूा े शमनमम ।्

ूितल ततः कृ ां िकमकव पाडवाः ॥ १॥
वैशायन उवाच ।

एवं तायां कृ ायां ूा े शमनमम ।्
िवहाय काकं राजा सह ॅातृिभरतु ः ॥ २॥
ु तवनं रमाजगाम यिु धिरः ।
पन
ामूलफलं रं माक डेयाौमं ूित ॥ ३॥
अनगु ु फलाहाराः सव एव िमताशनाः ।
16 ॥ यिु धिरगीता ॥

वसाडवाऽ कृ या सह भारत ॥ ४॥


वसैतवन े राजा कुीपऽोु यिु धिरः ।
ु ु च पाडवौ ॥ ५॥
भीमसेनोऽजन  ैव मािीपऽौ
ॄाणाथ पराबाा धमाानो यतोताः ।
ु सखोदक
े शमाछ िवपलं ु परपाः ॥ ६॥
अजातशऽमु ासीनं ॅतृिभः सिहतं वन े ।
आग ॄाणूण स इदमॄवीत ॥ ् ७॥
अरणी सिहतं मं समासं वनतौ ।
मृग घष माण िवषाणे समसत ॥ ८॥
तदादाय गतो राजंरमाणो महामृगः ।
आौमािरतः शीयं वमानो महाजवः ॥ ९॥
त गा पदं शीयमासा च महामृगम ।्
अिहोऽं न ेत तदानयत पाडवाः ॥ १०॥
ॄाण वचो ौ ु ा सोऽथ यिु धिरः ।

धनरादाय कौेयः ूािवातृिभः सह ॥ ११॥

सा धिनः सव ूािवरपवाः ।
ॄाणाथ यते शीयमगमृगम ॥ ् १२॥
ु जो महारथाः ।
किणनालीकनाराचानृ
नािवाडवाऽ पँयो मृगमिकात ॥ ् १३॥
तेषां ूयतमानानां नाँयत महामृगः ।
अपँयो मृग ं ौाा ःखं ूाा मनिनः ॥ १४॥
शीतलछायमासा मोधं गहन े वन े ।
् १५॥
िु पासापरीतााः पाडवाः समपु ािवशन ॥
तेषां समपु िवानां नकुलो ःिखतदा ।
अॄवीातरं ेममषाुसम ॥ १६॥
नािुले जात ु मम धम
न चालादथ लोपो बभूव ।

अनराः सवभतू षे ु भूयः
् १७॥
सााः ः संशयं के न राजन ॥
॥ यिु धिरगीता ॥ 17

२९६
यिु धिर उवाच ।
नापदामि मयादा न िनिमं न कारणम ।्
धम ु िवभजऽ उभयोः पयपापयोः
ु ॥ १॥
भीम उवाच ।
ूाितकानयृ ां सभायां ूेवदा ।
न मया िनहतऽ तेन ूााः  संशयम ॥ ् २॥
अजनु उवाच ।
वाचीाि भेिदः सूतपऽेु ण भािषताः ।
अिततीा मया ााेन ूाः  संशयम ॥ ् ३॥
सहदेव उवाचा ।
शकुिनां यदाज ैषीदूतने भारत ।
स मया न हतऽ तेन ूााः  संशयम ॥् ४॥
वैशायन उवाच ।
ततो यिु धिरो राजा नकुलं वामॄवीत ।्
आ वृ ं मािेय िनरी िदशो दश ॥ ५॥
पानीयमिके पँय वृाादु काौयान ।्
इमे िह ॅातरः ौााव तात िपपािसताः ॥ ६॥
ु शीयमा पादमम ।्
नकुल ु तथेा
अॄवीातरं ेमिभवी समतः ॥ ७॥

पँयािम बलाुाजृानदकसं ौयान ।्
् ८॥
सारसानां च िन॑ादमऽोदकमसंशयम ॥
ततोऽॄवीधृितः कुीपऽोु यिु धिरः ।
ग सौ ततः शीयं तूण पानीयमानय ॥ ९॥
नकुल ु तथेा
ु ॅात ु   शासनात ।्
ूािवऽ पानीयं शीयं च ैवापत ॥ १०॥
स ा िवमलं तोयं सारस ैः पिरवािरतम ।्
पात ु काकतो वाचमिरा शौ ु वु े ॥ ११॥
मा तात साहसं काषमम पूवप िरमहः ।
ु त ु मािेय ततः िपब हर च ॥ १२॥
ूाना
18 ॥ यिु धिरगीता ॥

अना त ु तां नकुलः सिपपािसतः


ु ।
अिपबीतलं तोयं पीा च िनपपात ह ॥ १३॥
ु यिु धिरः ।
िचरायमाणे नकुले कुीपऽो
अॄवीातरं वीरं सहदेवमिरमम ॥ ् १४॥
ॅाता िचरायते तात सहदेव तवामजः ।
तं च ैवानय सोदय पानीयं च मानय ॥ १५॥
सहदेवथेा ु तां िदशं ूपत ।
ददश च हतं भूमौ ॅातरं नकुलं तदा ॥ १६॥
ॅातृशोकािभसृषया च ूपीिडतः ।
अिभिाव पानीयं ततो वागभाषत ॥ १७॥
मा तात साहसं काषमम पूवप िरमहः ।
ु यथाकामं ततः िपब हर च ॥ १८॥
ूाना
अना त ु तां सहदेवः िपपािसतः ।
अिपबीतलं तोयं पीा च िनपपात ह ॥ १९॥
अथाॄवी िवजयं कुीपऽो ु यिु धिरः ।
ॅातरौ ते िचरगतौ बीभो शऽक ु शन ।
तौ च ैवानय भिं ते पानीयं च मानय ॥ २०॥
एवम ु शः ूगृ सशरं धनःु ।
ु ो गडाके
आमु खो मेधावी तरो ूपत ॥ २१॥

यतः पषशा लौ पानीय हरणे गत ु ।
तौ ददश हतौ तऽ ॅातरौ ेतवाहनः ॥ २२॥

ूसािवव ु
तौ ा नरिसंहः सःिखतः ।

धन कौेयो लोकयत तनम ॥ ् २३॥
नापँयऽ िकं िच भूत ं तिहावन े ।
ससाची ततः ौाः पानीयं सोऽधावत ॥ २४॥
अिभधावंतो वाचमिरा शौ ु वु े ।
िकमासीदिस पानीयं न ैतं बलाया ॥ २५॥
कौेय यिद वैशायन उवाच । ूायोाितपसे ।
ततः पािस पानीयं हिरिस च भारत ॥ २६॥
॥ यिु धिरगीता ॥ 19

वािरतॄवीाथ ँयमानो िनवारय ।


ु व ं विदिस ॥ २७॥
यावाण ैिविनिभः पनन
एवमु ा ततः पाथ ः शरैरानमितु ैः ।
ववष तां िदशं कृ ां शवेध ं च दशयन ॥ ् २८॥
किणनालीकनाराचानृ ु जरतष भ ।

अनेकै िरषसात ैरिरं ववष  ह ॥ २९॥
य उवाच ।
ु ततः िपब ।
िकं िवघातेन ते पाथ  ूाना
अना ु त ु ततः ूाीैव न भिविस ॥ ३०॥
वैशायन उवाच ।
स मोघािनषूु ा तृयािभूपीिडतः ।
अिवाय ैव तााीैव िनपपात ह ॥ ३१॥
अथाॄवीीमसेन ं कुीपऽोु यिु धिरः ।
ु ु
नकलः सहदेव बीभापरािजतः ॥ ३२॥
िचरं गताोयहेतोन  चागि भारत ।
तां ैवानय भिं ते पानीयं च मानय ॥ ३३॥
भीमसेनथेाु तां िदशं पपत ।

यऽ ते पषाया ॅातरोऽ िनपाितताः ॥ ३४॥
ताा ःिखतो भीमृषया च ूपीिडतः ।
अमत महाबाः कम तरसाम ।्
स िचयामास तदा यों ीवु म मे ॥ ३५॥
पाािम तावानीयिमित पाथ वृकोदरः ।
ततोऽधावानीयं िपपासःु पषष
ु भः ॥ ३६॥
य उवाच ।
मा तात साहसं काषमम पूवप िरमहः ।
ु त ु कौेय ततः िपब हर च ॥ ३७॥
ूाना
वैशायन उवाच ।
ु तो भीमो येणािमत तेजसा ।
एवम
अिवाय ैव तााीैव िनपपात ह ॥ ३८॥
ततः कुीसतो
ु राजा िविच पषष
ु भः ।
20 ॥ यिु धिरगीता ॥

ु ाय महाबादमान ेन चेतसा ॥ ३९॥


सम
अपेतजनिनघषं ूिववेश महावनम ।्
िभ वराहै पििभ िनषेिवतम ॥् ४०॥
नीलभारवण पादप ैपशोिभतम ।्
ॅमरैपगीतं च पििभ महायशः ॥ ४१॥
स गानन े तिेमजालपिरृ तम ।्
ददश तरो ौीमािकम कृ तं यथा ॥ ४२॥
ु  वेतस ैः ।
उपेत ं निलनी जालैः िसवारै
ृ म ।्
के तकै ः करवीरै िपलै ैव संवत
ौमातपाग सरो ाथ िवितः ॥ ४३॥

२९७
वैशायन उवाच ।
स ददश हताातॄ ँ ोकपालािनव तु ान ।्
यगु ाे समनूाे
ु शब ूितमगौरवान ॥ ् १॥
ु ण ं ा िनहतमजनु म ।्
िवूकीणधनबा
भीमसेन ं यमौ चोभौ िनिवचे ातायरु ः ॥ २॥
ु ं िनः शोकबापिर ुतः ।
स दीघम
ु िविचयामास वीराः के न िनपाितताः ॥ ३॥
बा
न ैषां शूहारोऽि पदं न ेहाि क िचत ।्
भूत ं महिददं मे ॅातरो येन मे हताः ।
एकामं िचियािम पीा वेािम वा जलम ॥ ् ४॥
ा ु यधन ेनदे मपु ांश ु िविहतं कृ तम ।्
गार राजरिचतं सततं िजबिना ु ॥ ५॥
य कायमकाय वा सममेव भवतु ।
क िवसेीरो मतरे कृ तानः ॥ ६॥
अथ वा पषु ैगूढ ःै ूयोगोऽयं रानः ।
भवेिदित महाबाबधा समिचयत ॥ ् ७॥
तासी िवषेणदे मदु कं िषतं यथा ।
ु वणाः ूसा मे ॅातॄणां इिचयत ॥
मख ् ८॥
॥ यिु धिरगीता ॥ 21

एकै कशौघबलािनमाु षसमान ।्


कोऽः ूितसमासेत कालाकयमाते ॥ ९॥
एतेनावसायेन तोयमवगाढवान ।्
गाहमान तोयमिरा शौ ु वु े ॥ १०॥
य उवाच ।
अहं बकः शैवलमभो
ु ।
मया नीताः ूेतवशं तवानजाः
ं पमो भिवता राजपऽु
न चेाृतो ाकरोिष ॥ ११॥
मा तात साहसं काषमम पूवप िरमहः ।
ु त ु कौेय ततः िपब हर च ॥ १२॥
ूाना
यिु धिर उवाच ।
िाणां वा वसूनां वा मतां वा ूधानभाक ् ।
पृािम को भवाेवो न ैतकुिनना कृ तम ॥ ् १३॥
िहमवाािरयाऽश च ् िवो मलय एव च ।
ु तेजसा ॥ १४॥
चारः पवताः के न पाितता भिव
अतीव ते महमकृतं बलवतां वर ।
य देवा न गवा नासरा ु न च रासाः ।
िवषहेरहायु े कृ तं ते तहात ् १५॥
ु म॥
न ते जानािम याय नािभजानािम काितम ।्
कौतूहलं महातं सासं चागतं मम ॥ १६॥
येनािु दयः सम
ु  िशरो रः ।
पृािम भगवंाो भवािनह ितित ॥ १७॥
य उवाच ।
योऽहमि भिं ते नाि पी जले चरः ।
मय ैते िनहताः सव ॅातरे महौजसः ॥ १८॥
वैशायन उवाच ।
ततामिशवां ौ ु ा वाचं स पषाराम ।्
य ॄवु तो राजपब
ु तदा ितः ॥ १९॥
ु यम ।्
िवपां महाकायं यं तालसम
22 ॥ यिु धिरगीता ॥

् २०॥
लनाक ूतीकाशमधृ ं पवतोपमम ॥
सेतमु ािौ ितं ददश भरतष भः ।
मेघगीरया वाचा तजयं महाबलम ॥ ् २१॥
य उवाच ।
इमे ते ॅातरो राजायमाणा मयासकृ त ।्
बलाोयं िजहीष तो वैशायन उवाच । सूिदता मया ॥ २२॥
न पेयमदु कं राजाणािनह परीता ।
पाथ  मा साहसं काषमम पूवप िरमहः ।
ूाना ु त ु कौेय ततः िपब हर च ॥ २३॥
यिु धिर उवाच ।
न ैवाहं कामये य तव पूवप िरमहम ।्
कामन ैतशंसि सो िह पषाः ु सदा ॥ २४॥
यदाना माानं ूशंस ु
े षः ूभो ।
् २५॥
यथा ूं त ु ते ूाितवािम पृ माम ॥
य उवाच ।
िकं िदािदमु यित के च तािभतराः ।
क ैनमं नयित किं ूितितित ॥ २६॥
यिु धिर उवाच ।
ॄािदम ु यित देवाािभतराः ।
धमां नयित च से च ूितितित ॥ २७॥
य उवाच ।
के न िोिऽयो भवित के न ििते महत ।्

के न ितीयवावित राजे न च बिमान ् २८॥

यिु धिर उवाच ।
ौतु ने ौोिऽयो भवित तपसा िवते महत ।्

धृा ितीयवावित बिमाृ सेवया ॥ २९॥
य उवाच ।
िकं ॄाणानां देवं क धमः सतां इव ।
ु भावः िकमेषामसतां इव ॥ ३०॥
क ैषां मानषो
॥ यिु धिरगीता ॥ 23

यिु धिर उवाच ।


ााय एषां देवं तप एषां सतां इव ।
ु भावः पिरवादोऽसतां इव ॥ ३१॥
मरणं मानषो
य उवाच ।
िकं िऽयाणां देवं क धमः सतां इव ।
ु भावः िकमेषामसतां इव ॥ ३२॥
क ैषां मानषो
यिु धिर उवाच ।
इमेषां देवं य एषां सतां इव ।
भयं वैशायन उवाच । मानषो ु भावः पिरागोऽसतां इव ॥ ३३॥
य उवाच ।
िकमेकं यियं साम िकमेकं यियं यजःु ।
का च ैका वृते यं कां यो नाितवतत े ॥ ३४॥
यिु धिर उवाच ।
ूाणो वैशायन उवाच । यियं साम मनो वै यियं यजःु ।
वागेका वृते यं तां यो नाितवतत े ॥ ३५॥
य उवाच ।
िकं िदापततां ौें बीजं िनपततां वरम ।्
िकं िितमानानां िकं िवदतां वरम ॥ ् ३६॥
यिु धिर उवाच ।
वष मापततां ौें बीजं िनपततां वरम ।्
गावः ूितमानानां पऽः ु ूवदतां वरः ॥ ३७॥
य उवाच ।

इियाथाननभव ु
िमाँोकपूिजतः ।
संमतः सवभतू ानाम ु सो न जीवित ॥ ३८॥
यिु धिर उवाच ।
देवताितिथभृानां िपतॄणामान यः ।
न िनवपित पानाम ु स स जीवित ॥ ३९॥
य उवाच ।
24 ॥ यिु धिरगीता ॥

िकं ि ुतरं भूमःे िकं ितरं च खात ।्


िकं िीयतरं वायोः िकं ितरं नृणाम ॥ ् ४०॥
यिु धिर उवाच ।

माता गतरा भूमःे िपता उरत खात ।्
मनो शीयतरं वायोिा बतरी नृणाम ॥् ४१॥
य उवाच ।
िकं िु ं न िनिमषित िकं िातं न चोपित ।
क िृदयं नाि िकं िेगने वघत े ॥ ४२॥
यिु धिर उवाच ।
मः सोु न िनिमषडं जातं न चोपित ।
अँमनो दयं नाि नदीवेगने वधत े ॥ ४३॥
य उवाच ।
िकं िवसतो िमऽं िकं ििऽं गृहे सतः ।
आतरु  च िकं िमऽं िकं ििऽं मिरतः ॥ ४४॥
यिु धिर उवाच ।
साथ ः ूवसतो िमऽं भाया िमऽं गृहे सतः ।
आतरु  िभषिऽं दानं िमऽं मिरतः ॥ ४५॥
य उवाच ।
ु ।
िकं िदेको िवचरित जातः को जायते पनः
िकं ििम भ ैषं िकं िदावपनं महत ॥् ४६॥
यिु धिर उवाच ।
ु ।
सूय  एको िवचरित चमा जायते पनः
अििहम भ ैषं भूिमरापवनं महत ॥् ४७॥
य उवाच ।
िकं िदेकपदं ध िकं िदेकपदं यशः ।
ु ॥
िकं िदेकपदं य िकं िदेकपदं सखम ् ४८॥
यिु धिर उवाच ।
दामेकपदं ध दानमेकपदं यशः ।
ु ॥
समेकपदं य शीलमेकपदं सखम ् ४९॥
॥ यिु धिरगीता ॥ 25

य उवाच ।

िकं िदाा मन िकं िैवकृ तः सखा ।
उपजीवनं िकं िद िकं िद परायणम ॥ ् ५०॥
यिु धिर उवाच ।

पऽु आा मन भाया दैवकृ तः सखा ।
उपजीवनं च पजो दानम परायणम ॥ ् ५१॥
य उवाच ।
धानामु मं िकं िनानां िकं िमम ।्
लाभानामु मं िकं ििं सखानां
ु तथोमम ॥् ५२॥
यिु धिर उवाच ।
धानाम ु मं दां धनानामु मं ौतु म ।्

लाभानां ौेमारोयं सखानां तिु मा ॥ ५३॥
य उवाच ।
क धमः परो लोके क धमः सदा फलः ।
िकं िनय न शोचि कै  सिन  जीयत े ॥ ५४॥
यिु धिर उवाच ।
आनृशं ं परो धमयीधमः सदा फलः ।
अनो य न शोचि सिः सिन  जीयत े ॥ ५५॥
य उवाच ।
िकं न ु िहा िूयो भवित िकं न ु िहा न शोचित ।
िकं न ु िहाथ वावित िकं न ु िहा सखी ् ५६॥
ु भवेत ॥
यिु धिर उवाच ।
मानं िहा िूयो भवित बोधं िहा न शोचित ।
् ५७॥
ु भवेत ॥
कामं िहाथ वावित लोभं िहा सखू
य उवाच ।
मृत ं कथं ाषःु कथं रां मृत ं भवेत ।्
ौाधं मृत ं कथं च ाथं यो मृतो भवेत ॥ ् ५८॥
यिु धिर उवाच ।
26 ॥ यिु धिरगीता ॥

ु मृत ं रामराजकम ।्
मृतो दिरिः पषो
मृतमौोिऽयं ौां मृतो यो दिणः ॥ ५९॥
य उवाच ।
का िदिमदु कं ूों िकमं पाथ  िकं िवषम ।्
ौा कालमाािह ततः िपब हर च ॥ ६०॥
यिु धिर उवाच ।
सो िदजलमाकाशं गौरं ूाथ ना िवषम ।्
ौा ॄाणः कालः कथं वा य मसे ॥ ६१॥
य उवाच ।
ााता मे या ूा याथातं परप ।
ु िदानीमाािह य सवधनी नरः ॥ ६२॥
पषं
यिु धिर उवाच ।

िदवं ृशित भूिमं च शः पय कमणः ।
याव शो भवित तावष ु उते ॥ ६३॥
ु े िूयािूये य सखःखे
त ु तथ ैव च ।
अतीतानागते चोभे स वैशायन उवाच । सवधनी नरः ॥ ६४॥
य उवाच ।
ु राज सवधनी नरः ।
ाातः पषो
तावैको ॅातॄणां यिमिस स जीवत ु ॥ ६५॥
यिु धिर उवाच ।
ँयामो य एष राो बृहाल इवोतः ।
ूढोरो महाबारलो य जीवत ु ॥ ६६॥
य उवाच ।
िूये भीमसेनोऽयमजनु ो वः परायणम ।्
स काकुलं राजापं जीविमिस ॥ ६७॥
य नागसहॐेण दश सेन वैशायन उवाच । बलम ।्
ु ं तं भीमम
त ृ नकुलं जीविमिस ॥ ६८॥
ु 
ु ूाभमसेन ं िूयं तव ।
तथ ैनं मनजाः
ु न सापं जीविमिस ॥ ६९॥
अथ के नानभावे
॥ यिु धिरगीता ॥ 27

य बाबलं सव पाडवाः समपु ािौताः ।


अजनु ं तमपाहाय नकुलं जीविमिस ॥ ७०॥
यिु धिर उवाच ।
आनृशं परो धमः परमाथा मे मतम ।्
ं ं िचकीषािम नकुलो य जीवत ु ॥ ७१॥
आनृश
धमशीलः सदा राजा इित मां मानवा िवः ।
धमा चिलािम नकुलो य जीवत ु ॥ ७२॥
यथा कुी तथा मािी िवशेषो नाि मे तयोः ।
मातृां समिमािम नकुलो य जीवत ु ॥ ७३॥
य उवाच ।
य तेऽथा कामा आनृश ं ं परं मतम ।्
अाे ॅातरः सव जीव ु भरतष भ ॥ ७४॥

२९८
वैशायन उवाच ।
तते यवचनादित पाडवाः ।
् १॥
िु पासे च सवषां णे तिगताम ॥
यिु धिर उवाच ।
रसेकेन पादेन ितमपरािजतम ।्
् २॥
पृािम को भवाेवो न मे यो मतो भवान ॥
वसूनां वा भवान ेको िाणामथ वा भवान ।्
अथ वा मतां ौेो वज वा िऽदशेरः ॥ ३॥
मम िह ॅातर इमे सहॐशतयोिधनः ।
न तं योगं ूपँयािम येन िु विनपाितताः ॥ ४॥

ु ूितिवबानािमियाय
सखं पु लये ।

स भवादाकमथ ् ५॥
वा नः िपता भवान ॥
य उवाच ।
अहं ते जनकात धम मृ पराबम ।

ां िदरु नूाो िवि मां भरतष भ ॥ ६॥
28 ॥ यिु धिरगीता ॥

यशो सं दमः शौचमाजव ं ॑ीरचापलम ।्


दानं तपो ॄचयिमेतानवो मम ॥ ७॥
अिहंसा समता शािपो शौचममरः ।
ारायेतािन मे िवि िूयो िस सदा मम ॥ ८॥
िदा पस ु रोऽिस िदा ते षदी िजता ।
े पूव ममे े च े चाे साराियके ॥ ९॥

धमऽहमि भिं ते िजासिमहागतः ।
आनृशं ने तु ोऽि वरं दाािम तेऽनघ ॥ १०॥
वरं वृणी राजे दाता ि तवानघ ।
ु भा न तेषामि गितः ॥ ११॥
ये िह मे पषा
यिु धिर उवाच ।
अरणी सिहतं य मृग आदाय गित ।
तायो न ेरथमोऽ ु वरो मम ॥ १२॥
धम उवाच ।
अरणी सिहतं त ॄाण तं मया ।
े कौेय िजासाथ तव ूभो ॥ १३॥
मृगवेषण
वैशायन उवाच ।
ु ूपत ।
ददानीेव भवगानरं
अं वरय भिं ते वरं ममरोपम ॥ १४॥
यिु धिर उवाच ।
वषािण ादशारये ऽयोदशमपु ितम ।्
तऽ नो नािभजानीयवु स ् १५॥
ु  िचत ॥
 तो मनजाः
वैशायन उवाच ।
ु ूपत ।
ददानीेव भगवानरं
् १६॥
भूयो चाासयामास कौेय ं सिवबमम ॥
यिप ेन पेण चिरथ महीिममाम ।्
न वो िवाते कििष ु लोके ष ु भारत ॥ १७॥
वष ऽयोदशं चेदं मसादाुवहाः ।
िवराटनगरे गूढा अिवातािरथ ॥ १८॥
॥ यिु धिरगीता ॥ 29

यः सितं पं मनसा य याशम ।्


ताशं ताशं सव छतो धारियथ ॥ १९॥
अिरणी सिहतं चेदं ॄाणाय ूयत ।
िजासाथ मया ेतदातं मृगिपणा ॥ २०॥
तृतीयं गृतां पऽु वरमूितमं महत ।्
ं िह मभवो राजिर ममांश भाक ् ॥ २१॥
यिु धिर उवाच ।
देवदेवो मया ो भवााानातनः ।
यं ददािस वरं तु ं महीाहं िपतः ॥ २२॥
जयेय ं लोभमोहौ च बोधं चाहं सदा िवभो ।
् २३॥
दान े तपिस से च मनो मे सततं भवेत ॥
धम उवाच ।
उपपो गणु ैः सवः भावेनािस पाडव ।
भवामः पनु ैव यथों ते भिवित ॥ २४॥
वैशायन उवाच ।

इाद ध े धम भगवाँोकभावनः ।
ु ा
समेताः पाडवा ैव सखस ु मनिनः ॥ २५॥
अे चाौमं वीराः सव एव गतमाः ।
आरणेय ं द ै ॄाणाय तपिने ॥ २६॥
इदं सम ु ान समागमं महत ्
िपत ु पऽ
ु च कीितवधनम ।्
पठरः ािजीतेियो वशी

सपऽपौऽः ् २७॥
शतवष  भावेत ॥

न चाधम न सिभे दन े
परहारे परदारमशन े ।
कदय भावे न रमेनो सदा
् २८॥
नृणां सदाानिमदं िवजानताम ॥

Proofread by Sunder Hattangadi sunderh @hotmail.com


30 ॥ यिु धिरगीता ॥

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. yudhiShThiragItA ..
was typeset on April 10, 2015
Please send corrections to sanskrit@cheerful.com

You might also like