You are on page 1of 6

॥ एकारगणपितकवचम ॥
.. ekAkSharagaNapatikavacham ..

sanskritdocuments.org
April 10, 2015
Document Information

Text title : ekAkSharagaNapatikavacham


File name : ekAkSharagaNapatikavacham.itx
Category : kavacha
Location : doc_ganesha
Author : Traditional
Language : Sanskrit
Subject : philosophy/hinduism/religion
Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com
Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com
Description-comments : rudrayAmale
Latest update : August 27, 2006, July 27, 2008
Send corrections to : Sanskrit@cheerful.com
Site access : http://sanskritdocuments.org

॥ एकारगणपितकवचम ॥


॥ एकारगणपितकवचम ॥
ौीगणेशाय नमः ।
नम ै गणेशाय सविविवनािशने ।
कायारेष ु सवष ु पूिजतो यः सरैु रिप ॥ १॥

पाववाच ।
् े
भगवन दवदेवश ु
े लोकानमहकारकः ।
् २॥
इदानी ौोतृिमािम कवचं यकािशतम ॥
एकार म या ूीतेन चेतसा ।
् ३॥
वदैतििधवदेव यिद ते वभाहम ॥
ईर उवाच ।
ौृण ु देिव ूवािम नाेयमिप ते ीवु म ।्
एकार म कवचं सवकामदम ॥ ् ४॥
य रणमाऽेण न िवाः ूभवि िह ।
िऽकालमेककालं वा ये पठि सदा नराः ॥ ५॥
तेषां ािप भयं नाि सामे सटे िगरौ ।
भूतवेतालरोिभम हैािप न बाते ॥ ६॥
इदं कवचमाा यो जपेद ् गणनायकम ।्
न च िसिमाोित मूढो वष शत ैरिप ॥ ७॥
अघोरो मे यथा मो माणाम ु मोमः ।
ु मानवैः ॥ ८॥
तथेदं कवचं देिव लभ ं भिव
गोपनीयं ूयेन नाेय ं य किचत ।्
तव ूीा महेशािन कवचं कतेऽत ु म॥् ९॥
एकार म गणकिष रीिरतः ।
्  ु िवेशो देवता पिरकीितता ॥ १०॥
िऽुप छ
गँ बीजं शिरोारः सवकामाथ िसये ।

1
2 ्
॥ एकारगणपितकवचम ॥

सविविवनाशाय िविनयोग ु कीिततः ॥ ११॥


ानम ।्
राोजपं लसदणसरोजािधढं िऽनेऽं पाशं
च ैवाश ं वा वरदमभयदं बािभधारयम ।्
शा य ु ं गजां पृथतु रजठरं नागयोपवीतं देव ं
चाधचड ू ं सकलभयहरं िवराजं नमािम ॥ १२॥
कवचम ।्
गणेशो मे िशरः पात ु भालं पात ु गजाननः ।
नेऽ े गणपितः पात ु गजकणः ौतु ी मम ॥ १३॥
कपोलौ गणनाथ ु याणं गवपिू जतः ।
मख ु ः पात ु िचबकंु िगिरजासतः
ु ं मे समु ख ु ॥ १४॥
िजां पात ु गणबीडो दान र् त ु मख
ु ः ।
वाचं िवनायकः पात ु कं पात ु महोटः ॥ १५॥
ौ पात ु गजो बा मे िवनाशनः ।
हौ रत ु हेरो वः पात ु महाबलः ॥ १६॥
दयं मे गणपितदरं मे महोदरः ।
नािभ गीरदयः पृं पात ु सरिूयः
ु ॥ १७॥
ु मे गहपू
किटं मे िवकटः पात ु गं ु िजतः ।
ु च गणािधपः ॥ १८॥
ऊ मे पात ु कौमारं जाननी
जे गजूदः पात ु गौु मे धूजि टिूयः ।
चरणौ जयः पातस ु ां गणनायकः ॥ १९॥
आमोदो मेऽमतः पात ु ूमोदः पात ु पृतः ।
दिणे पात ु िसिशो वामे िवधरािचतः ॥ २०॥
ूाां रत ु मां िनं िचामिणिवनायकः ।
आेयां वबतु डो मे दिणाममु ासतः
ु ॥ २१॥
न ैऋां सविवेशः पात ु िनं गणेरः ।
ूतीां िसिदः पात ु वायां गजकणकः ॥ २२॥
कौबेया सविसिशः ईशाामीशननः ।
ऊ िवनायकः पात ु अधो मूषकवाहनः ॥ २३॥
िदवा गोीरधवलः पात ु िनं गजाननः ।

॥ एकारगणपितकवचम ॥ 3

राऽौ पात ु गणबीडः सोः सरवितः


ु ॥ २४॥
पाशाशाभयकरः सवतः पात ु मां सदा ।
महभूतिपशाचेः पात ु िनं गजाननः ॥ २५॥
सं रजमो वाचं बिंु ानं ृितं दयाम ।्
धमचतिु वध ं ल लां कीित कुलं वपःु ॥ २६॥
धनं धां गृहं दारान प् ौऽान स् खथा ।
एकदोऽवत ु ौीमान स ् वतः शराजः ॥ २७॥
िसिदं कीितदं देिव ूपठे ियतः शिु चः ।
एककालं िकालं वािप भिमान ॥ ् २८॥
न त लभ ं िकित ि् ऽष ु लोके ष ु िवते ।
सवपापिविनमु ो जायते भिवु मानवः ॥ २९॥
ु भमनोरथम ।्
यं यं कामयते िनं सल
तं तं ूाोित सकलं षमासााऽ संशयः ॥ ३०॥
मोहननाकष मारणोाटनं वशम ।्
रणादेव जाये नाऽ काया िवचारणा ॥ ३१॥
सविवहरं देव ं महपीडािनवारणम ।्
सवशऽु यकरं सवापििनवारणम ॥ ् ३२॥
ु मम ।्
धृदे ं कवचं देिव यो जपेम
् ३३॥
न वाते स िवौघ ैः कदािचदिप कुऽिचत ॥
भूज  िलिखा िविधवारयेो नरः शिु चः ।
एकबाहो िशरः कठे पूजिया गणािधपम ॥ ् ३४॥
एकार म कवचं देिव लभम ।्
यो धारयेहेशािन न िवैरिभभूयते ॥ ३५॥
गणेशदयं नाम कवचं सविसिदम ।्
पठे ा पाठयेािप त िसिः करे िता ॥ ३६॥
न ूकाँयं महेशािन कवचं यऽ कुऽिचत ।्
दातं भिय ु वपराय च ॥ ३७॥
ु ाय गदे

॥ इित ौीियामले एकारगणपितकवचं सूणम ॥

Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com


4 ्
॥ एकारगणपितकवचम ॥

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. ekAkSharagaNapatikavacham ..
was typeset on April 10, 2015
Please send corrections to sanskrit@cheerful.com

You might also like